6.46 (varga 27) verse 1a
tvAmid dhi havAmahe sAtA vAjasya kAravaH |\\

6.46 (varga 27) verse 1c
tvAM vRtreSvindra satpatiM narastvAM kASThAsvarvataH ||\\

6.46 (varga 27) verse 2a
sa tvaM nashcitra vajrahasta dhRSNuyA maha stavAno adrivaH |\\

6.46 (varga 27) verse 2c
gAmashvaM rathyamindra saM kira satrA vAjaM na jigyuSe ||\\

6.46 (varga 27) verse 3a
yaH satrAhA vicarSaNirindraM taM hUmahe vayam |\\

6.46 (varga 27) verse 3c
sahasramuSka tuvinRmNa satpate bhavA samatsu no vRdhe ||\\

6.46 (varga 27) verse 4a
bAdhase janAn vRSabheva manyunA ghRSau mILha RcISama |\\

6.46 (varga 27) verse 4c
asmAkaM bodhyavitA mahAdhane tanUSvapsu sUrye ||\\

6.46 (varga 27) verse 5a
indra jyeSThaM na A bharanojiSThaM papuri shravaH |\\

6.46 (varga 27) verse 5c
yeneme citra vajrahasta rodasI obhe sushipra prAH ||\\

6.46 (varga 28) verse 6a
tvAmugramavase carSaNIsahaM rAjan deveSu hUmahe |\\

6.46 (varga 28) verse 6c
vishvA su no vithurA pibdanA vaso.amitrAn suSahAn kRdhi ||\\

6.46 (varga 28) verse 7a
yadindra nAhuSISvAnojo nRmNaM ca kRSTiSu |\\

6.46 (varga 28) verse 7c
yad vApañca kSitInAM dyumnamA bhara satrA vishvAni pauMsyA ||\\

6.46 (varga 28) verse 8a
yad vA tRkSau maghavan druhyAvA jane yat pUrau kacca vRSNyam |\\

6.46 (varga 28) verse 8c
asmabhyaM tad rirIhi saM nRSAhye.amitrAn pRtsuturvaNe ||\\

6.46 (varga 28) verse 9a
indra tridhAtu sharaNaM trivarUthaM svastimat |\\

6.46 (varga 28) verse 9c
chardiryacha maghavadbhyashca mahyaM ca yAvayA didyumebhyaH ||\\

6.46 (varga 28) verse 10a
ye gavyatA manasA shatrumAdabhurabhipraghnanti dhRSNuyA |\\

6.46 (varga 28) verse 10c
adha smA no maghavannindra girvaNastanUpA antamo bhava ||\\

6.46 (varga 29) verse 11a
adha smA no vRdhe bhavendra nAyamavA yudhi |\\

6.46 (varga 29) verse 11c
yadantarikSepatayanti parNino didyavastigmamUrdhAnaH ||\\

6.46 (varga 29) verse 12a
yatra shUrAsastanvo vitanvate priyA sharma pitR^INAm |\\

6.46 (varga 29) verse 12c
adha smA yacha tanve tane ca chardiracittaM yAvaya dveSaH ||\\

6.46 (varga 29) verse 13a
yadindra sarge arvatashcodayAse mahAdhane |\\

6.46 (varga 29) verse 13c
asamane adhvanivRjine pathi shyenAniva shravasyatah ||\\

6.46 (varga 29) verse 14a
sindhUnriva pravaNa AshuyA yato yadi kloshamanu SvaNi |\\

6.46 (varga 29) verse 14c
A ye vayo na varvRtatyAmiSi gRbhItA bAhvorgavi ||\\

View RV 6.46


6.47 (varga 30) verse 1a
svAduS kilAyaM madhumAnutAyaM tIvraH kilAyaM rasavAnutAyam |\\

6.47 (varga 30) verse 1c
uto nvasya papivAMsamindraM na kashcanasahata AhaveSu ||\\

6.47 (varga 30) verse 2a
ayaM svAduriha madiSTha Asa yasyendro vRtrahatye mamAda |\\

6.47 (varga 30) verse 2c
purUNi yashcyautnA shambarasya vi navatiM nava ca dehyo han ||\\

6.47 (varga 30) verse 3a
ayaM me pIta udiyarti vacamayaM manISAmushatImajIgaH |\\

6.47 (varga 30) verse 3c
ayaM SaL urvIramimIta dhIro na yAbhyo bhuvanaM kaccanAre ||\\

6.47 (varga 30) verse 4a
ayaM sa yo varimANaM pRthivyA varSmANaM divo akRNodayaM saH |\\

6.47 (varga 30) verse 4c
ayaM pIyUSaM tisRSu pravatsu somo dAdhArorvantarikSam ||\\

6.47 (varga 30) verse 5a
ayaM vidaccitradRshIkamarNaH shukrasadmanAmuSasAmanIke |\\

6.47 (varga 30) verse 5c
ayaM mahAn mahatA skambhanenod dyAmastabhnAd vRSabhomarutvAn ||\\

6.47 (varga 31) verse 6a
dhRSat piba kalashe somamindra vRtrahA shUra samare vasUnAm |\\

6.47 (varga 31) verse 6c
mAdhyandine savana A vRSasva rayisthAno rayimasmAsu dhehi ||\\

6.47 (varga 31) verse 7a
indra pra NaH puraeteva pashya pra no naya prataraM vasyo acha |\\

6.47 (varga 31) verse 7c
bhavA supAro atipArayo no bhavA sunItiruta vAmanItiH ||\\

6.47 (varga 31) verse 8a
uruM no lokamanu neSi vidvAn svarvajjyotirabhayaM svasti |\\

6.47 (varga 31) verse 8c
RSvA ta indra sthavirasya bAhU upa stheyAma sharaNA bRhantA ||\\

6.47 (varga 31) verse 9a
variSThe na indra vandhure dhA vahiSThayoH shatAvannashvayorA |\\

6.47 (varga 31) verse 9c
iSamA vakSISAM varSiSThAM mA nastArIn maghavan rAyo aryaH ||\\

6.47 (varga 31) verse 10a
indra mRLa mahyaM jIvAtumicha codaya dhiyamayaso na dhArAm |\\

6.47 (varga 31) verse 10c
yat kiM cAhaM tvAyuridaM vadAmi tajjuSasva kRdhi mA devavantam ||\\

6.47 (varga 32) verse 11a
trAtAramindramavitAramindraM have\-have suhavaM shUramindram |\\

6.47 (varga 32) verse 11c
hvayAmi shakraM puruhUtamindraM svasti no maghavAdhAtvindraH ||\\

6.47 (varga 32) verse 12a
indraH sutrAmA svavAnavobhiH sumRLIko bhavatu vishvavedAH |\\

6.47 (varga 32) verse 12c
bAdhatAM dveSo abhayaM kRNotu suvIryasya patayaH syAma ||\\

6.47 (varga 32) verse 13a
tasya vayaM sumatau yajñiyasyApi bhadre saumanase syAma |\\

6.47 (varga 32) verse 13c
sa sutrAmA svavAnindro asme ArAccid dveSaH sanutaryuyotu ||\\

6.47 (varga 32) verse 14a
ava tve indra pravato normirgiro brahmANi niyuto dhavante |\\

6.47 (varga 32) verse 14c
urU na rAdhaH savanA purUNyapo gA vajrin yuvase samindUn ||\\

6.47 (varga 32) verse 15a
ka IM stavat kaH pRNAt ko yajAte yadugramin maghavA vishvahAv

View RV 6.47

et |\\

6.47 (varga 32) verse 15c
pAdAviva praharannanyam\-anyaM kRNoti pUrvamaparaM shacIbhiH ||\\

6.47 (varga 33) verse 16a
shRNve vIra ugram\-ugraM damAyannanyam\ anyamatinenIyamAnaH |\\

6.47 (varga 33) verse 16c
edhamAnadviL ubhayasya rAjA coSkUyate visha indro manuSyAn ||\\

6.47 (varga 33) verse 17a
parA pUrveSAM sakhyA vRNakti vitarturANo aparebhireti |\\

6.47 (varga 33) verse 17c
anAnubhUtIravadhUnvAnaH pUrvIrindraH sharadastartarIti ||\\

6.47 (varga 33) verse 18a
rUpaM\-rUpaM pratirUpo babhUva tadasya rUpaM praticakSaNAya |\\

6.47 (varga 33) verse 18c
indro mAyAbhiH pururUpa Iyate yuktA hyasya harayaHshatA dasha ||\\

6.47 (varga 33) verse 19a
yujAno haritA rathe bhUri tvaSTeha rAjati |\\

6.47 (varga 33) verse 19c
ko vishvAhA dviSataH pakSa Asata utAsIneSu sUriSu ||\\

6.47 (varga 33) verse 20a
agavyUti kSetramAgamna devA urvI satI bhUmiraMhUraNAbhUt |\\

6.47 (varga 33) verse 20c
bRhaspate pra cikitsA gaviSTAvitthA sate jaritraindra panthAm ||\\

6.47 (varga 34) verse 21a
dive\-dive sadRshIranyamardhaM kRSNA asedhatapa sadmanojAH |\\

6.47 (varga 34) verse 21c
ahan dAsA vRSabho vasnayantodavraje varcinaM shambaraM ca ||\\

6.47 (varga 34) verse 22a
prastoka in nu rAdhasasta indra dasha koshayIrdasha vAjino.adAt |\\

6.47 (varga 34) verse 22c
divodAsAdatithigvasya rAdhaH shAmbaraM vasu pratyagrabhISma ||\\

6.47 (varga 34) verse 23a
dashAshvAn dasha koshAn dasha vastrAdhibhojanA |\\

6.47 (varga 34) verse 23c
dasho hiraNyapiNDAn divodAsAdasAniSam ||\\

6.47 (varga 34) verse 24a
dasha rathAn praSTimataH shataM gA atharvabhyaH |\\

6.47 (varga 34) verse 24c
ashvathaH pAyave.adAt ||\\

6.47 (varga 34) verse 25a
mahi rAdho vishvajanyaM dadhAnAn bharadvAjAn sArñjayo abhyayaSTa ||\\

6.47 (varga 35) verse 26a
vanaspate vIDvaN^go hi bhUyA asmatsakhA prataraNaH suvIraH |\\

6.47 (varga 35) verse 26c
gobhiH saMnaddho asi vILayasvAsthAtA te jayatu jetvAni ||\\

6.47 (varga 35) verse 27a
divas pRthivyAH paryoja udbhRtaM vanaspatibhyaH paryAbhRtaM sahaH |\\

6.47 (varga 35) verse 27c
apAmojmAnaM pari gobhirAvRtamindrasya vajraM haviSA rathaM yaja ||\\

6.47 (varga 35) verse 28a
indrasya vajro marutAmanIkaM mitrasya garbho varuNasya nAbhiH |\\

6.47 (varga 35) verse 28c
semAM no havyadAtiM juSANo deva ratha prati havyA gRbhAya ||\\

6.47 (varga 35) verse 29a
upa shvAsaya pRthivImuta dyAM purutrA te manutAM viSThitaM jagat |\\

6.47 (varga 35) verse 29c
sa dundubhe sajUrindreNa devairdUrAd davIyoapa sedha shatrUn ||\\

6.47 (varga 35) verse 30a
A krandaya balamojo na A dhA ni STanihi duritA bAdhamAnaH |\\

6.47 (varga 35) verse 30c
apa protha dundubhe duchunA ita indrasya muSTirasi vILayasva ||\\

6.47 (varga 35) verse 31a
AmUraja pratyAvartayemAH ketumad dundubhirvAvadIti |\\

6.47 (varga 35) verse 31c
samashvaparNAshcaranti no naro.asmAkamindra rathino jayantu ||\\


6.48 (varga 1) verse 1a
yajñA\-yajñA vo agnaye girA\-girA ca dakSase |\\

6.48 (varga 1) verse 1c
pra\-pra vayamamRtaM jAtavedasaM priyaM mitraM na shaMsiSam ||\\

6.48 (varga 1) verse 2a
Urjo napAtaM sa hinAyamasmayurdAshema havyadAtaye |\\

6.48 (varga 1) verse 2c
bhuvad vAjeSvavitA bhuvad vRdha uta trAtA tanUnAm ||\\

6.48 (varga 1) verse 3a
vRSA hyagne ajaro mahAn vibhAsyarciSA |\\

6.48 (varga 1) verse 3c
ajasreNa shociSA shoshucacchuce sudItibhiH su dIdihi ||\\

6.48 (varga 1) verse 4a
maho devAn yajasi yakSyAnuSak tava kratvota daMsanA |\\

6.48 (varga 1) verse 4c
arvAcaH sIM kRNuhyagne.avase rAsva vAjota vaMsva ||\\

6.48 (varga 1) verse 5a
yamApo adrayo vanA garbhaM Rtasya piprati |\\

6.48 (varga 1) verse 5c
sahasA yo mathito jAyate nRbhiH pRthivyA adhi sAnavi ||\\

View RV 6.48

6.48 (varga 2) verse 6a
A yaH paprau bhAnunA rodasI ubhe dhUmena dhAvate divi |\\

6.48 (varga 2) verse 6c
tirastamo dadRsha UrmyAsvA shyAvAsvaruSo vRSA shyAvA aruSo vRSA ||\\

6.48 (varga 2) verse 7a
bRhadbhiragne arcibhiH shukreNa deva shociSA |\\

6.48 (varga 2) verse 7c
bharadvAje samidhAno yaviSThya revan naH shukra dIdihi dyumat pAvaka dIdihi ||\\

6.48 (varga 2) verse 8a
vishvAsAM gRhapatirvishAmasi tvamagne mAnuSINAm |\\

6.48 (varga 2) verse 8c
shataM pUrbhiryaviSTha pAhyaMhasaH sameddhAraM shataM himA stotRbhyo ye ca dadati ||\\

6.48 (varga 2) verse 9a
tvaM nashcitra UtyA vaso rAdhAMsi codaya |\\

6.48 (varga 2) verse 9c
asya rAyastvamagne rathIrasi vidA gAdhaM tuce tu naH ||\\

6.48 (varga 2) verse 10a
parSi tokaM tanayaM partRbhiS TvamadabdhairaprayutvabhiH |\\

6.48 (varga 2) verse 10c
agne heLAMsi daivyA yuyodhi no.adevAni hvarAMsi ca ||\\

6.48 (varga 3) verse 11a
A sakhAyaH sabardughAM dhenumajadhvamupa navyasA vacaH |\\

6.48 (varga 3) verse 11c
sRjadhvamanapasphurAm ||\\

6.48 (varga 3) verse 12a
yA shardhAya mArutAya svabhAnave shravo.amRtyu dhukSata |\\

6.48 (varga 3) verse 12c
yA mRLIke marutAM turANAM yA sumnairevayAvarI ||\\

6.48 (varga 3) verse 13a
bharadvAjAyAva dhukSata dvitA |\\

6.48 (varga 3) verse 13c
dhenuM ca vishvadohasamiSaM ca vishvabhojasam ||\\

6.48 (varga 3) verse 14a
taM va indraM na sukratuM varuNamiva mAyinam |\\

6.48 (varga 3) verse 14c
aryamaNaM na mandraM sRprabhojasaM viSNuM na stuSa Adishe ||\\

6.48 (varga 3) verse 15a
tveSaM shardho na mArutaM tuviSvaNyanarvANaM pUSaNaM saM yathA shatA |\\

6.48 (varga 3) verse 15c
saM sahasrA kAriSaccarSaNibhya AnAvirgULhA vasU karat suvedA no vasU karat ||\\

View RV 6.48

6.48 (varga 3) verse 16a
A mA pUSannupa drava shaMsiSaM nu te apikarNa AghRNe |\\

6.48 (varga 3) verse 16c
aghA aryo arAtayaH ||\\

6.48 (varga 4) verse 17a
mA kAkambIramud vRho vanaspatimashastIrvi hi nInashaH |\\

6.48 (varga 4) verse 17c
mota sUro aha evA cana grIvA Adadhate veH ||\\

6.48 (varga 4) verse 18a
dRteriva te.avRkamastu sakhyam |\\

6.48 (varga 4) verse 18c
achidrasya dadhanvataH supUrNasya dadhanvataH ||\\

6.48 (varga 4) verse 19a
paro hi martyairasi samo devairuta shriyA |\\

6.48 (varga 4) verse 19c
abhi khyaH pUSan pRtanAsu nastvamavA nUnaM yathA purA ||\\

6.48 (varga 4) verse 20a
vAmI vAmasya dhUtayaH praNItirastu sUnRtA |\\

6.48 (varga 4) verse 20c
devasya vAmaruto martyasya vejAnasya prayajyavaH ||\\

6.48 (varga 4) verse 21a
sadyashcid yasya carkRtiH pari dyAM devo naiti sUryaH |\\

6.48 (varga 4) verse 21c
tveSaM shavo dadhire nAma yajñiyaM maruto vRtrahaM shavo jyeSThaM vRtrahaM shavaH ||\\

6.48 (varga 4) verse 22a
sakRd dha dyaurajAyata sakRd bhUmirajAyata |\\

6.48 (varga 4) verse 22c
pRshnyA dugdhaM sakRt payastadanyo nAnu jAyate ||\\


6.49 (varga 5) verse 1a
stuSe janaM suvrataM navyasIbhirgIrbhirmitrAvaruNA sumnayantA |\\

6.49 (varga 5) verse 1c
ta A gamantu ta iha shruvantu sukSatrAso varuNomitro agniH ||\\

6.49 (varga 5) verse 2a
visho\-visha IDyamadhvareSvadRptakratumaratiM yuvatyoH |\\

6.49 (varga 5) verse 2c
divaH shishuM sahasaH sUnumagniM yajñasya ketumaruSaM yajadhyai ||\\

6.49 (varga 5) verse 3a
aruSasya duhitarA virUpe stRbhiranyA pipishe sUro anyA |\\

6.49 (varga 5) verse 3c
mithasturA vicarantI pAvake manma shrutaM nakSata RcyamAne ||\\

6.49 (varga 5) verse 4a
pra vAyumachA bRhatI manISA bRhadrayiM vishvavAraM rathaprAm |\\

6.49 (varga 5) verse 4c
dyutadyAmA niyutaH patyamAnaH kaviH kavimiyakSasi prayajyo ||\\

6.49 (varga 5) verse 5a
sa me vapushchadayadashvinoryo ratho virukmAn manasA yujAnaH |\\

6.49 (varga 5) verse 5c
yena narA nAsatyeSayadhyai vartiryAthastanayAya tmane ca ||\\

6.49 (varga 6) verse 6a
parjanyavAtA vRSabhA pRthivyAH purISANi jinvatamapyAni |\\

6.49 (varga 6) verse 6c
satyashrutaH kavayo yasya gIrbhirjagata sthAtarjagadAkRNudhvam ||\\

6.49 (varga 6) verse 7a
pAvIravI kanyA citrAyuH sarasvatI vIrapatnI dhiyaM dhAt |\\

View RV 6.49

6.49 (varga 6) verse 7c
gnAbhirachidraM sharaNaM sajoSA durAdharSaM gRNate sharma yaMsat ||\\

6.49 (varga 6) verse 8a
pathas\-pathaH paripatiM vacasyA kAmena kRto abhyAnaL arkam |\\

6.49 (varga 6) verse 8c
sa no rAsacchurudhashcandrAgrA dhiyaM\-dhiyaM sISadhAti pra pUSA ||\\

6.49 (varga 6) verse 9a
prathamabhAjaM yashasaM vayodhAM supANiM devaM sugabhastiM Rbhvam |\\

6.49 (varga 6) verse 9c
hotA yakSad yajataM pastyAnAmagnistvaSTAraM suhavaM vibhAvA ||\\

6.49 (varga 6) verse 10a
bhuvanasya pitaraM gIrbhirAbhI rudraM divA vardhayA rudramaktau |\\

6.49 (varga 6) verse 10c
bRhantaM RSvamajaraM suSumnaM Rdhag ghuvema kavineSitAsaH ||\\

6.49 (varga 7) verse 11a
A yuvAnaH kavayo yajñiyAso maruto ganta gRNato varasyAm |\\

6.49 (varga 7) verse 11c
acitraM cid dhi jinvathA vRdhanta itthA nakSanto naro aN^girasvat ||\\

6.49 (varga 7) verse 12a
pra vIrAya pra tavase turAyAjA yUtheva pashurakSirastam |\\

6.49 (varga 7) verse 12c
sa pispRshati tanvi shrutasya stRbhirna nAkaM vacanasyavipaH ||\\

6.49 (varga 7) verse 13a
yo rajAMsi vimame pArthivAni trishcid viSNurmanave bAdhitAya |\\

6.49 (varga 7) verse 13c
tasya te sharmannupadadyamAne rAyA madema tanvA tanA ca ||\\

6.49 (varga 7) verse 14a
tan no.ahirbudhnyo abdhirarkaistat parvatastat savitA cano dhAt |\\

6.49 (varga 7) verse 14c
tadoSadhIbhirabhi rAtiSAco bhagaH purandhirjinvatu pra rAye ||\\

6.49 (varga 7) verse 15a
nu no rayiM rathyaM carSaNiprAM puruvIraM maha Rtasya gopAm |\\

6.49 (varga 7) verse 15c
kSayaM dAtAjaraM yena janAn spRdho adevIrabhi cakramAma visha AdevIrabhyashnavAma ||\\

View RV 6.49


6.50 (varga 8) verse 1a
huve vo devImaditiM namobhirmRLIkAya varuNaM mitramagnim |\\

6.50 (varga 8) verse 1c
abhikSadAmaryamaNaM sushevaM trAtR^In devAn savitAraM bhagaM ca ||\\

6.50 (varga 8) verse 2a
sujyotiSaH sUrya dakSapitR^InanAgAstve sumaho vIhi devAn |\\

6.50 (varga 8) verse 2c
dvijanmAno ya RtasApaH satyAH svarvanto yajatA agnijihvAH ||\\

6.50 (varga 8) verse 3a
uta dyAvApRthivI kSatramuru bRhad rodasI sharaNaM suSumne |\\

6.50 (varga 8) verse 3c
mahas karatho varivo yathA no.asme kSayAya dhiSaNe anehaH ||\\

6.50 (varga 8) verse 4a
A no rudrasya sUnavo namantAmadyA hUtAso vasavo.adhRSTAH |\\

6.50 (varga 8) verse 4c
yadImarbhe mahati vA hitAso bAdhe maruto ahvAma devAn ||\\

6.50 (varga 8) verse 5a
mimyakSa yeSu rodasI nu devI siSakti pUSA abhyardhayajvA |\\

6.50 (varga 8) verse 5c
shrutvA havaM maruto yad dha yAtha bhUmA rejante adhvani pravikte ||\\

6.50 (varga 9) verse 6a
abhi tyaM vIraM girvaNasamarcendraM brahmaNA jaritarnavena |\\

6.50 (varga 9) verse 6c
shravadid dhavamupa ca stavAno rAsad vAjAnupa maho gRNAnaH ||\\

6.50 (varga 9) verse 7a
omAnamApo mAnuSIramRktaM dhAta tokAya tanayAya shaMyoH |\\

6.50 (varga 9) verse 7c
yUyaM hi SThA bhiSajo mAtRtamA vishvasya sthAturjagato janitrIH ||\\

6.50 (varga 9) verse 8a
A no devaH savitA trAyamANo hiraNyapANiryajato jagamyAt |\\

6.50 (varga 9) verse 8c
yo datravAnuSaso na pratIkaM vyUrNute dAshuSe vAryANi ||\\

6.50 (varga 9) verse 9a
uta tvaM sUno sahaso no adyA devAnasminnadhvare vavRtyAH |\\

6.50 (varga 9) verse 9c
syAmahaM te sadamid rAtau tava syAmagne.avasA suvIraH ||\\

6.50 (varga 9) verse 10a
uta tyA me havamA jagmyAtaM nAsatyA dhIbhiryuvamaN^ga viprA |\\

6.50 (varga 9) verse 10c
atriM na mahastamaso.amumuktaM tUrvataM narA duritAdabhIke ||\\

View RV 6.50

6.50 (varga 10) verse 11a
te no rAyo dyumato vAjavato dAtAro bhUta nRvataH purukSoH |\\

6.50 (varga 10) verse 11c
dashasyanto divyAH pArthivAso gojAtA apyA mRlatA cadevAH ||\\

6.50 (varga 10) verse 12a
te no rudraH sarasvatI sajoSA mILhuSmanto viSNurmRLantu vAyuH |\\

6.50 (varga 10) verse 12c
RbhukSA vAjo daivyo vidhAtA parjanyAvAtA pipyatAmiSaM naH ||\\

6.50 (varga 10) verse 13a
uta sya devaH savitA bhago no.apAM napAdavatu dAnu papriH |\\

6.50 (varga 10) verse 13c
tvaSTA devebhirjanibhiH sajoSA dyaurdevebhiH pRthivI samudraiH ||\\

6.50 (varga 10) verse 14a
uta no.ahirbudhnyaH shRNotvaja ekapAt pRthivI samudraH |\\

6.50 (varga 10) verse 14c
vishve devA RtAvRdho huvAnA stutA mantrAH kavishastA avantu ||\\

6.50 (varga 10) verse 15a
evA napAto mama tasya dhIbhirbharadvAjA abhyarcantyarkaiH |\\

6.50 (varga 10) verse 15c
gnA hutAso vasavo.adhRSTA vishve stutAso bhUtA yajatrAH ||\\


6.51 (varga 11) verse 1a
udu tyaccakSurmahi mitrayorAneti priyaM varuNayoradabdham |\\

6.51 (varga 11) verse 1c
Rtasya shuci darshatamanIkaM rukmo na diva uditAvyadyaut ||\\

6.51 (varga 11) verse 2a
veda yastrINi vidathAnyeSAM devAnAM janma sanutarA ca vipraH |\\

6.51 (varga 11) verse 2c
Rju marteSu vRjinA ca pashyannabhi caSTe sUro arya evAn ||\\

6.51 (varga 11) verse 3a
stuSa u vo maha Rtasya gopAnaditiM mitraM varuNaM sujAtAn |\\

6.51 (varga 11) verse 3c
aryamaNaM bhagamadabdhadhItInachA voce sadhanyaH pAvakAn ||\\

6.51 (varga 11) verse 4a
rishAdasaH satpatInradabdhAn maho rAjñaH suvasanasya dAtR^In |\\

6.51 (varga 11) verse 4c
yUnaH sukSatrAn kSayato divo nR^InAdityAn yAmyaditiM duvoyu ||\\

6.51 (varga 11) verse 5a
dyauS pitaH pRthivi mAtaradhrugagne bhrAtarvasavo mRLatA naH |\\

6.51 (varga 11) verse 5c
vishva AdityA adite sajoSA asmabhyaM sharma bahulaM vi yanta ||\\

6.51 (varga 12) verse 6a
mA no vRkAya vRkye samasmA aghAyate rIradhatA yajatrAH |\\

6.51 (varga 12) verse 6c
yUyaM hi SThA rathyo nastanUnAM yUyaM dakSasya vacaso babhUva ||\\

6.51 (varga 12) verse 7a
mA va eno anyakRtaM bhujema mA tat karma vasavo yaccayadhve |\\

6.51 (varga 12) verse 7c
vishvasya hi kSayatha vishvadevAH svayaM ripustanvaM rIriSISTa ||\\

6.51 (varga 12) verse 8a
nama idugraM nama A vivAse namo dAdhAra pRthivImuta dyAm |\\

View RV 6.51

6.51 (varga 12) verse 8c
namo devebhyo nama Isha eSAM kRtaM cideno namasAvivAse ||\\

6.51 (varga 12) verse 9a
Rtasya vo rathyaH pUtadakSAn Rtasya pastyasado adabdhAn |\\

6.51 (varga 12) verse 9c
tAnA namobhirurucakSaso nR^In vishvAn va A name maho yajatrAH ||\\

6.51 (varga 12) verse 10a
te hi shreSThavarcasasta u nastiro vishvAni duritA nayanti |\\

6.51 (varga 12) verse 10c
sukSatrAso varuNo mitro agnirRtadhItayo vakmarAjasatyAH ||\\

6.51 (varga 13) verse 11a
te na indraH pRthivI kSAma vardhan pUSA bhago aditiH pañca janAH |\\

6.51 (varga 13) verse 11c
susharmANaH svavasaH sunIthA bhavantu naHsutrAtrAsaH sugopAH ||\\

6.51 (varga 13) verse 12a
nU sadmAnaM divyaM naMshi devA bhAradvAjaH sumatiM yAti hotA |\\

6.51 (varga 13) verse 12c
AsAnebhiryajamAno miyedhairdevAnAM janma vasUyurvavanda ||\\

6.51 (varga 13) verse 13a
apa tyaM vRjinaM ripuM stenamagne durAdhyam |\\

6.51 (varga 13) verse 13c
daviSThamasya satpate kRdhI sugam ||\\

6.51 (varga 13) verse 14a
grAvANaH soma no hi kaM sakhitvanAya vAvashuH |\\

6.51 (varga 13) verse 14c
jahI nyatriNaM paNiM vRko hi SaH ||\\

6.51 (varga 13) verse 15a
yUyaM hi SThA sudAnava indrajyeSThA abhidyavaH |\\

6.51 (varga 13) verse 15c
kartA no adhvannA sugaM gopA amA ||\\

6.51 (varga 13) verse 16a
api panthAmaganmahi svastigAmanehasam |\\

6.51 (varga 13) verse 16c
yena vishvAH paridviSo vRNakti vindate vasu ||\\


6.52 (varga 14) verse 1a
na tad divA na pRthivyAnu manye na yajñena nota shamIbhirAbhiH |\\

6.52 (varga 14) verse 1c
ubjantu taM subhvaH parvatAso ni hIyatAmatiyAjasya yaSTA ||\\

6.52 (varga 14) verse 2a
ati vA yo maruto manyate no brahma vA yaH kriyamANaM ninitsAt |\\

6.52 (varga 14) verse 2c
tapUMSi tasmai vRjinAni santu brahmadviSamabhi taM shocatu dyauH ||\\

6.52 (varga 14) verse 3a
kimaN^ga tvA brahmaNaH soma gopAM kimaN^ga tvAhurabhishastipAM naH |\\

6.52 (varga 14) verse 3c
kimaN^ga naH pashyasi nidyamAnAn brahmadviSe tapuSiM hetimasya ||\\

6.52 (varga 14) verse 4a
avantu mAmuSaso jAyamAnA avantu mA sindhavaH pinvamAnAH |\\

6.52 (varga 14) verse 4c
avantu mA parvatAso dhruvAso.avantu mA pitaro devahUtau ||\\

View RV 6.52

6.52 (varga 14) verse 5a
vishvadAnIM sumanasaH syAma pashyema nu sUryamuccarantam |\\

6.52 (varga 14) verse 5c
tathA karad vasupatirvasUnAM devAnohAno.avasAgamiSThaH ||\\

6.52 (varga 15) verse 6a
indro nediSThamavasAgamiSThaH sarasvatI sindhubhiH pinvamAnA |\\

6.52 (varga 15) verse 6c
parjanyo na oSadhIbhirmayobhuragniH sushaMsaH suhavaH piteva ||\\

6.52 (varga 15) verse 7a
vishve devAsa A gata shRNutA ma imaM havam |\\

6.52 (varga 15) verse 7c
edaM barhirni SIdata ||\\

6.52 (varga 15) verse 8a
yo vo devA ghRtasnunA havyena pratibhUSati |\\

6.52 (varga 15) verse 8c
taM vishva upa gachatha ||\\

6.52 (varga 15) verse 9a
upa naH sUnavo giraH shRNvantvamRtasya ye |\\

6.52 (varga 15) verse 9c
sumRLIkA bhavantu naH ||\\

6.52 (varga 15) verse 10a
vishve devA RtAvRdha RtubhirhavanashrutaH |\\

6.52 (varga 15) verse 10c
juSantAM yujyaM payaH ||\\

6.52 (varga 16) verse 11a
stotramindro marudgaNastvaSTRmAn mitro aryamA |\\

6.52 (varga 16) verse 11c
imA havyA juSanta naH ||\\

6.52 (varga 16) verse 12a
imaM no agne adhvaraM hotarvayunasho yaja |\\

6.52 (varga 16) verse 12c
cikitvAn daivyaM janam ||\\

6.52 (varga 16) verse 13a
vishve devAH shRNutemaM havaM me ye antarikSe ya upa dyavi STha |\\

6.52 (varga 16) verse 13c
ye agnijihvA uta vA yajatrA AsadyAsmin barhiSi mAdayadhvam ||\\

6.52 (varga 16) verse 14a
vishve devA mama shRNvantu yajñiyA ubhe rodasI apAM napAcca manma |\\

6.52 (varga 16) verse 14c
mA vo vacAMsi paricakSyANi vocaM sumneSvid vo antamA madema ||\\

6.52 (varga 16) verse 15a
ye ke ca jmA mahino ahimAyA divo jajñire apAM sadhasthe |\\

6.52 (varga 16) verse 15c
te asmabhyamiSaye vishvamAyuH kSapa usrA varivasyantudevAH ||\\

6.52 (varga 16) verse 16a
agnIparjanyAvavataM dhiyaM me.asmin have suhavA suSTutiMnaH |\\

6.52 (varga 16) verse 16c
iLAmanyo janayad garbhamanyaH prajAvatIriSa A dhattamasme ||\\

6.52 (varga 16) verse 17a
stIrNe barhiSi samidhAne agnau sUktena mahA namasA vivAse |\\

6.52 (varga 16) verse 17c
asmin no adya vidathe yajatrA vishve devA haviSi mAdayadhvam ||\\

View RV 6.52


6.53 (varga 17) verse 1a
vayamu tvA pathas pate rathaM na vAjasAtaye |\\

6.53 (varga 17) verse 1c
dhiye pUSannayujmahi ||\\

6.53 (varga 17) verse 2a
abhi no naryaM vasu vIraM prayatadakSiNam |\\

6.53 (varga 17) verse 2c
vAmaM gRhapatiM naya ||\\

6.53 (varga 17) verse 3a
aditsantaM cidAghRNe pUSan dAnAya codaya |\\

6.53 (varga 17) verse 3c
paNeshcid vimradA manaH ||\\

6.53 (varga 17) verse 4a
vi patho vAjasAtaye cinuhi vi mRdho jahi |\\

6.53 (varga 17) verse 4c
sAdhantAmugra no dhiyaH ||\\

6.53 (varga 17) verse 5a
pari tRndhi paNInAmArayA hRdayA kave |\\

6.53 (varga 17) verse 5c
athemasmabhyaM randhaya ||\\

6.53 (varga 18) verse 6a
vi pUSannArayA tuda paNericha hRdi priyam |\\

6.53 (varga 18) verse 6c
atheM ... ||\\

6.53 (varga 18) verse 7a
A rikha kikirA kRNu paNInAM hRdayA kave |\\

6.53 (varga 18) verse 7c
atheM ... ||\\

6.53 (varga 18) verse 8a
yAM pUSan brahmacodanImArAM bibharSyAghRNe |\\

6.53 (varga 18) verse 8c
tayA samasya hRdayamA rikha kikirA kRNu ||\\

6.53 (varga 18) verse 9a
yA te aSTrA goopashAghRNe pashusAdhanI |\\

6.53 (varga 18) verse 9c
tasyAste sumnamImahe ||\\

6.53 (varga 18) verse 10a
uta no goSaNiM dhiyamashvasAM vAjasAmuta |\\

6.53 (varga 18) verse 10c
nRvat kRNuhi vItaye ||\\

View RV 6.53


6.54 (varga 19) verse 1a
saM pUSan viduSA naya yo añjasAnushAsati |\\

6.54 (varga 19) verse 1c
ya evedamiti bravat ||\\

6.54 (varga 19) verse 2a
samu pUSNA gamemahi yo gRhAnabhishAsati |\\

6.54 (varga 19) verse 2c
ima eveti cabravat ||\\

6.54 (varga 19) verse 3a
pUSNashcakraM na riSyati na kosho.ava padyate |\\

6.54 (varga 19) verse 3c
no asya vyathate paviH ||\\

6.54 (varga 19) verse 4a
yo asmai haviSAvidhan na taM pUSApi mRSyate |\\

6.54 (varga 19) verse 4c
prathamo vidate vasu ||\\

6.54 (varga 19) verse 5a
pUSA gA anvetu naH puSA rakSatvarvataH |\\

6.54 (varga 19) verse 5c
pUSA vAjaM sanotu naH ||\\

6.54 (varga 20) verse 6a
pUSannanu pra gA ihi yajamAnasya sunvataH |\\

6.54 (varga 20) verse 6c
asmAkaM stuvatAmuta ||\\

6.54 (varga 20) verse 7a
mAkirneshan mAkIM riSan mAkIM saM shAri kevaTe |\\

6.54 (varga 20) verse 7c
athAriSTAbhirA gahi ||\\

6.54 (varga 20) verse 8a
shRNvantaM pUSaNaM vayamiryamanaSTavedasam |\\

6.54 (varga 20) verse 8c
IshAnaMrAya Imahe ||\\

6.54 (varga 20) verse 9a
pUSan tava vrate vayaM na riSyema kadA cana |\\

6.54 (varga 20) verse 9c
stotArasta iha smasi ||\\

6.54 (varga 20) verse 10a
pari pUSA parastAd dhastaM dadhAtu dakSiNam |\\

6.54 (varga 20) verse 10c
punarno naSTamAjatu ||\\


6.55 (varga 21) verse 1a
ehi vAM vimuco napAdAghRNe saM sacAvahai |\\

6.55 (varga 21) verse 1c
rathIrRtasya no bhava ||\\

6.55 (varga 21) verse 2a
rathItamaM kapardinamIshAnaM rAdhaso mahaH |\\

6.55 (varga 21) verse 2c
rAyaH sakhAyamImahe ||\\

6.55 (varga 21) verse 3a
rAyo dhArAsyAghRNe vaso rAshirajAshva |\\

6.55 (varga 21) verse 3c
dhIvato\-dhIvataH sakhA ||\\

6.55 (varga 21) verse 4a
pUSaNaM nvajAshvamupa stoSAma vAjinam |\\

6.55 (varga 21) verse 4c
svasuryo jAra ucyate ||\\

6.55 (varga 21) verse 5a
mAturdidhiSumabravaM svasurjAraH shRNotu naH |\\

6.55 (varga 21) verse 5c
bhrAtendrasya sakhA mama ||\\

6.55 (varga 21) verse 6a
AjAsaH pUSaNaM rathe nishRmbhAste janashriyam |\\

6.55 (varga 21) verse 6c
devaM vahantu bibhrataH ||\\


6.56 (varga 22) verse 1a
ya enamAdideshati karambhAditi pUSaNam |\\

6.56 (varga 22) verse 1c
na tena deva Adishe ||\\

6.56 (varga 22) verse 2a
uta ghA sa rathItamaH sakhyA satpatiryujA |\\

6.56 (varga 22) verse 2c
indro vRtrANi jighnate ||\\

6.56 (varga 22) verse 3a
utAdaH paruSe gavi sUrashcakraM hiraNyayam |\\

6.56 (varga 22) verse 3c
nyairayadrathItamaH ||\\

6.56 (varga 22) verse 4a
yadadya tvA puruSTuta bravAma dasra mantumaH |\\

6.56 (varga 22) verse 4c
tat su no manma sAdhaya ||\\

6.56 (varga 22) verse 5a
imaM ca no gaveSaNaM sAtaye sISadho gaNam |\\

6.56 (varga 22) verse 5c
ArAt pUSannasi shrutaH ||\\

6.56 (varga 22) verse 6a
A te svastimImaha AreaghAmupAvasum |\\

6.56 (varga 22) verse 6c
adyA ca sarvatAtaye shvashca sarvatAtaye ||\\


6.57 (varga 23) verse 1a
indrA nu pUSaNA vayaM sakhyAya svastaye |\\

6.57 (varga 23) verse 1c
huvema vAjasAtaye ||\\

6.57 (varga 23) verse 2a
somamanya upAsadat pAtave camvoH sutam |\\

6.57 (varga 23) verse 2c
karambhamanya ichati ||\\

6.57 (varga 23) verse 3a
ajA anyasya vahnayo harI anyasya sambhRtA |\\

6.57 (varga 23) verse 3c
tAbhyAM vRtrANi jighnate ||\\

6.57 (varga 23) verse 4a
yadindro anayad rito mahIrapo vRSantamaH |\\

6.57 (varga 23) verse 4c
tatra pUSAbhavat sacA ||\\

6.57 (varga 23) verse 5a
tAM pUSNaH sumatiM vayaM vRkSasya pra vayAmiva |\\

6.57 (varga 23) verse 5c
indrasya cA rabhAmahe ||\\

6.57 (varga 23) verse 6a
ut pUSaNaM yuvAmahe.abhIshUnriva sArathiH |\\

6.57 (varga 23) verse 6c
mahyA indraM svastaye ||\\


6.58 (varga 24) verse 1a
shukraM te anyad yajataM te anyad viSurUpe ahanI dyaurivAsi |\\

6.58 (varga 24) verse 1c
vishvA hi mAyA avasi svadhAvo bhadrA te pUSanniharAtirastu ||\\

6.58 (varga 24) verse 2a
ajAshvaH pashupA vAjapastyo dhiyaMjinvo bhuvane vishve arpitaH |\\

6.58 (varga 24) verse 2c
aSTrAM pUSA shithirAmudvarIvRjat saMcakSANobhuvanA deva Iyate ||\\

6.58 (varga 24) verse 3a
yAste pUSan nAvo antaH samudre hiraNyayIrantarikSe caranti |\\

6.58 (varga 24) verse 3c
tAbhiryAsi dUtyAM sUryasya kAmena kRta shrava ichamAnaH ||\\

6.58 (varga 24) verse 4a
pUSA subandhurdiva A pRthivyA iLas patirmaghavA dasmavarcAH |\\

6.58 (varga 24) verse 4c
yaM devAso adaduH sUryAyai kAmena kRtaM tavasaM svañcam ||\\


6.59 (varga 25) verse 1a
pra nu vocA suteSu vAM vIryA yAni cakrathuH |\\

6.59 (varga 25) verse 1c
hatAso vAM pitaro devashatrava indrAgnI jIvatho yuvam ||\\

6.59 (varga 25) verse 2a
baL itthA mahimA vAmindrAgnI paniSTha A |\\

6.59 (varga 25) verse 2c
samAno vAM janitA bhrAtarA yuvaM yamAvihehamAtarA ||\\

6.59 (varga 25) verse 3a
okivAMsA sute sacAnashvA saptI ivAdane |\\

6.59 (varga 25) verse 3c
indrA nvagnI avaseha vajriNA vayaM devA havAmahe ||\\

6.59 (varga 25) verse 4a
ya indrAgnI suteSu vAM stavat teSv RtAvRdhA |\\

6.59 (varga 25) verse 4c
joSavAkaM vadataH pajrahoSiNA na devA bhasathashcana ||\\

6.59 (varga 25) verse 5a
indrAgnI ko asya vAM devau martashciketati |\\

6.59 (varga 25) verse 5c
viSUco ashvAn yuyujAna Iyata ekaH samAna A rathe ||\\

6.59 (varga 26) verse 6a
indrAgnI apAdiyaM pUrvAgAt padvatIbhyaH |\\

6.59 (varga 26) verse 6c
hitvI shiro jihvayA vAvadaccarat triMshat padA nyakramIt ||\\

6.59 (varga 26) verse 7a
indrAgnI A hi tanvate naro dhanvAni bAhvoH |\\

6.59 (varga 26) verse 7c
mA no asmin mahAdhane parA varktaM gaviSTiSu ||\\

6.59 (varga 26) verse 8a
indrAgnI tapanti mAghA aryo arAtayaH |\\

6.59 (varga 26) verse 8c
apa dveSAMsyA kRtaM yuyutaM sUryAdadhi ||\\

6.59 (varga 26) verse 9a
indrAgnI yuvorapi vasu divyAni pArthivA |\\

6.59 (varga 26) verse 9c
A na iha prayachataM rayiM vishvAyupoSasam ||\\

6.59 (varga 26) verse 10a
indrAgnI ukthavAhasA stomebhirhavanashrutA |\\

6.59 (varga 26) verse 10c
vishvAbhirgIrbhirA gatamasya somasya pItaye ||\\


6.60 (varga 27) verse 1a
shnathad vRtramuta sanoti vAjamindrA yo agnI sahurI saparyAt |\\

6.60 (varga 27) verse 1c
irajyantA vasavyasya bhUreH sahastamA sahasA vAjayantA ||\\

6.60 (varga 27) verse 2a
tA yodhiSTamabhi gA indra nUnamapaH svaruSaso agna ULhaH |\\

6.60 (varga 27) verse 2c
dishaH svaruSasa indra citrA apo gA agne yuvase niyutvAn ||\\

6.60 (varga 27) verse 3a
A vRtrahaNA vRtrahabhiH shuSmairindra yAtaM namobhiragne arvAk |\\

6.60 (varga 27) verse 3c
yuvaM rAdhobhirakavebhirindrAgne asme bhavatamuttamebhiH ||\\

6.60 (varga 27) verse 4a
tA huve yayoridaM papne vishvaM purA kRtam |\\

6.60 (varga 27) verse 4c
indrAgnI namardhataH ||\\

6.60 (varga 27) verse 5a
ugrA vighaninA mRdha indrAgnI havAmahe |\\

6.60 (varga 27) verse 5c
tA no mRLAta IdRshe ||\\

6.60 (varga 28) verse 6a
hato vRtrANyAryA hato dAsAni satpatI |\\

6.60 (varga 28) verse 6c
hato vishvA apa dviSaH ||\\

6.60 (varga 28) verse 7a
indrAgnI yuvAmime.abhi stomA anUSata |\\

6.60 (varga 28) verse 7c
pibataM shambhuvA sutam ||\\

6.60 (varga 28) verse 8a
yA vAM santi puruspRho niyuto dAshuSe narA |\\

6.60 (varga 28) verse 8c
indrAgnI tAbhirA gatam ||\\

6.60 (varga 28) verse 9a
tAbhirA gachataM naropedaM savanaM sutam |\\

6.60 (varga 28) verse 9c
indrAgnI somapItaye ||\\

6.60 (varga 28) verse 10a
tamILiSva yo arciSA vanA vishvA pariSvajat |\\

6.60 (varga 28) verse 10c
kRSNAkRNoti jihvayA ||\\

6.60 (varga 29) verse 11a
ya iddha AvivAsati sumnamindrasya martyaH |\\

6.60 (varga 29) verse 11c
dyumnAya sutarA apaH ||\\

6.60 (varga 29) verse 12a
tA no vAjavatIriSa AshUn pipRtamarvataH |\\

6.60 (varga 29) verse 12c
indramagniM ca voLhave ||\\

6.60 (varga 29) verse 13a
ubhA vAmindrAgnI AhuvadhyA ubhA rAdhasaH saha mAdayadhyai |\\

6.60 (varga 29) verse 13c
ubhA dAtArAviSAM rayINAmubhA vAjasya sAtaye huve vAm ||\\

6.60 (varga 29) verse 14a
A no gavyebhirashvyairvasavyairupa gachatam |\\

6.60 (varga 29) verse 14c
sakhAyau devau sakhyAya shambhuvendrAgnI tA havAmahe ||\\

6.60 (varga 29) verse 15a
indrAgnI shRNutaM havaM yajamAnasya sunvataH |\\

6.60 (varga 29) verse 15c
vItaM havyAnyA gataM pibataM somyaM madhu ||\\


6.61 (varga 30) verse 1a
iyamadadAd rabhasaM RNacyutaM divodAsaM vadhryashvAya dAshuSe |\\

6.61 (varga 30) verse 1c
yA shashvantamAcakhAdAvasaM paNiM tA te dAtrANi taviSA sarasvati ||\\

6.61 (varga 30) verse 2a
iyaM shuSmebhirbisakhA ivArujat sAnu girINAM taviSebhirUrmibhiH |\\

6.61 (varga 30) verse 2c
pArAvataghnImavase suvRktibhiH sarasvatImA vivAsema dhItibhiH ||\\

6.61 (varga 30) verse 3a
sarasvati devanido ni barhaya prajAM vishvasya bRsayasya mAyinaH |\\

6.61 (varga 30) verse 3c
uta kSitibhyo.avanIravindo viSamebhyo asravo vAjinIvati ||\\

6.61 (varga 30) verse 4a
pra No devI sarasvatI vAjebhirvAjinIvatI |\\

6.61 (varga 30) verse 4c
dhInAmavitryavatu ||\\

6.61 (varga 30) verse 5a
yastvA devi sarasvatyupabrUte dhane hite |\\

6.61 (varga 30) verse 5c
indraM na vRtratUrye ||\\

6.61 (varga 31) verse 6a
tvaM devi sarasvatyavA vAjeSu vAjini |\\

6.61 (varga 31) verse 6c
radA pUSeva naHsanim ||\\

6.61 (varga 31) verse 7a
uta syA naH sarasvatI ghorA hiraNyavartaniH |\\

6.61 (varga 31) verse 7c
vRtraghnI vaSTi suSTutim ||\\

6.61 (varga 31) verse 8a
yasyA ananto ahrutastveSashcariSNurarNavaH |\\

6.61 (varga 31) verse 8c
amashcarati roruvat ||\\

6.61 (varga 31) verse 9a
sA no vishvA ati dviSaH svasR^IranyA RtAvarI |\\

6.61 (varga 31) verse 9c
atannaheva sUryaH ||\\

6.61 (varga 31) verse 10a
uta naH priyA priyAsu saptasvasA sujuSTA |\\

6.61 (varga 31) verse 10c
sarasvatI stomyA bhUt ||\\

6.61 (varga 32) verse 11a
ApapruSI pArthivAnyuru rajo antarikSam |\\

6.61 (varga 32) verse 11c
sarasvatI nidas pAtu ||\\

6.61 (varga 32) verse 12a
triSadhasthA saptadhAtuH pañca jAtA vardhayantI |\\

6.61 (varga 32) verse 12c
vAje\-vAje havyA bhUt ||\\

6.61 (varga 32) verse 13a
pra yA mahimnA mahinAsu cekite dyumnebhiranyA apasAmapastamA |\\

6.61 (varga 32) verse 13c
ratha iva bRhatI vibhvane kRtopastutyA cikituSA sarasvatI ||\\

6.61 (varga 32) verse 14a
sarasvatyabhi no neSi vasyo mApa spharIH payasA mA na Adhak |\\

6.61 (varga 32) verse 14c
juSasva naH sakhyA veshyA ca mA tvat kSetrANyaraNAni ganma ||\\


6.62 (varga 1) verse 1a
stuSe narA divo asya prasantAshvinA huve jaramANo arkaiH |\\

6.62 (varga 1) verse 1c
yA sadya usrA vyuSi jmo antAn yuyUSataH paryurUvarAMsi ||\\

6.62 (varga 1) verse 2a
tA yajñamA shucibhishcakramANA rathasya bhAnuM rurucUrajobhiH |\\

6.62 (varga 1) verse 2c
purU varAMsyamitA mimAnApo dhanvAnyati yAtho ajrAn ||\\

6.62 (varga 1) verse 3a
tA ha tyad vartiryadaradhramugretthA dhiya UhathuH shashvadashvaiH |\\

6.62 (varga 1) verse 3c
manojavebhiriSiraiH shayadhyai pari vyathirdAshuSo martyasya ||\\

6.62 (varga 1) verse 4a
tA navyaso jaramANasya manmopa bhUSato yuyujAnasaptI |\\

6.62 (varga 1) verse 4c
shubhaM pRkSamiSamUrjaM vahantA hotA yakSat pratno adhrug yuvAnA ||\\

6.62 (varga 1) verse 5a
tA valgU dasrA purushAkatamA pratnA navyasA vacasA vivAse |\\

6.62 (varga 1) verse 5c
yA shaMsate stuvate shambhaviSThA babhUvaturgRNate citrarAtI ||\\

6.62 (varga 2) verse 6a
tA bhujyuM vibhiradbhyaH samudrAt tugrasya sUnumUhathUrajobhiH |\\

6.62 (varga 2) verse 6c
areNubhiryojanebhirbhujantA patatribhirarNasonirupasthAt ||\\

6.62 (varga 2) verse 7a
vi jayuSA rathyA yAtamadriM shrutaM havaM vRSaNA vadhrimatyAH |\\

6.62 (varga 2) verse 7c
dashasyantA shayave pipyathurgAmiti cyavAnA sumatiM bhuraNyU ||\\

6.62 (varga 2) verse 8a
yad rodasI pradivo asti bhUmA heLo devAnAmuta martyatrA |\\

6.62 (varga 2) verse 8c
tadAdityA vasavo rudriyAso rakSoyuje tapuraghaM dadhAta ||\\

6.62 (varga 2) verse 9a
ya IM rAjAnAv RtuthA vidadhad rajaso mitro varuNashciketat |\\

6.62 (varga 2) verse 9c
gambhIrAya rakSase hetimasya droghAya cid vacasa AnavAya ||\\

6.62 (varga 2) verse 10a
antaraishcakraistanayAya vartirdyumatA yAtaM nRvatA rathena |\\

6.62 (varga 2) verse 10c
sanutyena tyajasA martyasya vanuSyatAmapi shIrSAvavRktam ||\\

6.62 (varga 2) verse 11a
A paramAbhiruta madhyamAbhirniyudbhiryAtamavamAbhirarvAk |\\

6.62 (varga 2) verse 11c
dRLhasya cid gomato vi vrajasya duro vartaM gRNate citrarAtI ||\\


6.63 (varga 3) verse 1a
kva tyA valgU puruhUtAdya dUto na stomo.avidan namasvAn |\\

6.63 (varga 3) verse 1c
A yo arvAM nAsatyA vavarta preSThA hyasatho asya manman ||\\

6.63 (varga 3) verse 2a
araM me gantaM havanAyAsmai gRNAnA yathA pibAtho andhaH |\\

6.63 (varga 3) verse 2c
pari ha tyad vartiryAtho riSo na yat paro nAntarastuturyAt ||\\

6.63 (varga 3) verse 3a
akAri vAmandhaso varImannastAri barhiH suprAyaNatamam |\\

6.63 (varga 3) verse 3c
uttAnahasto yuvayurvavandA vAM nakSanto adraya Añjan ||\\

6.63 (varga 3) verse 4a
Urdhvo vAmagniradhvareSvasthAt pra rAtireti jUrNinIghRtAcI |\\

6.63 (varga 3) verse 4c
pra hotA gUrtamanA urANo.ayukta yo nAsatyA havIman ||\\

6.63 (varga 3) verse 5a
adhi shriye duhitA sUryasya rathaM tasthau purubhujA shatotim |\\

6.63 (varga 3) verse 5c
pra mAyAbhirmAyinA bhUtamatra narA nRtU janiman yajñiyAnAm ||\\

6.63 (varga 4) verse 6a
yuvaM shrIbhirdarshatAbhirAbhiH shubhe puSTimUhathuHsUryAyAH |\\

6.63 (varga 4) verse 6c
pra vAM vayo vapuSe.anu paptan nakSad vANI suSTutA dhiSNyA vAm ||\\

6.63 (varga 4) verse 7a
A vAM vayo.ashvAso vahiSThA abhi prayo nAsatyA vahantu |\\

6.63 (varga 4) verse 7c
pra vAM ratho manojavA asarjISaH pRkSa iSidho anu pUrvIH ||\\

6.63 (varga 4) verse 8a
puru hi vAM purubhujA deSNaM dhenuM na iSaM pinvatamasakrAm |\\

6.63 (varga 4) verse 8c
stutashca vAM mAdhvI suSTutishca rasAshca ye vAmanu rAtimagman ||\\

6.63 (varga 4) verse 9a
uta ma Rjre purayasya raghvI sumILhe shataM peruke ca pakvA |\\

6.63 (varga 4) verse 9c
shANDo dAd dhiraNinaH smaddiSTIn dasha vashAso abhiSAca RSvAn ||\\

6.63 (varga 4) verse 10a
saM vAM shatA nAsatyA sahasrAshvAnAM purupanthA gire dAt |\\

6.63 (varga 4) verse 10c
bharadvAjAya vIra nU gire dAd dhatA rakSAMsi purudaMsasA syuH ||\\

6.63 (varga 4) verse 11a
A vAM sumne variman sUribhiH SyAm ||\\


6.64 (varga 5) verse 1a
udu shriya uSaso rocamAnA asthurapAM normayo rushantaH |\\

6.64 (varga 5) verse 1c
kRNoti vishvA supathA sugAnyabhUdu vasvI dakSiNAmaghonI ||\\

6.64 (varga 5) verse 2a
bhadrA dadRkSa urviyA vi bhAsyut te shocirbhAnavo dyAmapaptan |\\

6.64 (varga 5) verse 2c
AvirvakSaH kRNuSe shumbhamAnoSo devi rocamAnAmahobhiH ||\\

6.64 (varga 5) verse 3a
vahanti sImaruNAso rushanto gAvaH subhagAmurviyA prathAnAm |\\

6.64 (varga 5) verse 3c
apejate shUro asteva shatrUn bAdhate tamo ajiro navoLhA ||\\

6.64 (varga 5) verse 4a
sugota te supathA parvateSvavAte apastarasi svabhAno |\\

6.64 (varga 5) verse 4c
sA na A vaha pRthuyAmannRSve rayiM divo duhitariSayadhyai ||\\

6.64 (varga 5) verse 5a
sA vaha yokSabhiravAtoSo varaM vahasi joSamanu |\\

6.64 (varga 5) verse 5c
tvaM divo duhitaryA ha devI pUrvahUtau maMhanA darshatA bhUH ||\\

6.64 (varga 5) verse 6a
ut te vayash ... ||\\


6.65 (varga 6) verse 1a
eSA syA no duhitA divojAH kSitIruchantI mAnuSIrajIgaH |\\

6.65 (varga 6) verse 1c
yA bhAnunA rushatA rAmyAsvajñAyi tirastamasashcidaktUn ||\\

6.65 (varga 6) verse 2a
vi tad yayuraruNayugbhirashvaishcitraM bhAntyuSasashcandrarathAH |\\

6.65 (varga 6) verse 2c
agraM yajñasya bRhato nayantIrvi tA bAdhantetama UrmyAyAH ||\\

6.65 (varga 6) verse 3a
shravo vAjamiSamUrjaM vahantIrni dAshuSa uSaso martyAya |\\

6.65 (varga 6) verse 3c
maghonIrvIravat patyamAnA avo dhAta vidhate ratnamadya ||\\

6.65 (varga 6) verse 4a
idA hi vo vidhate ratnamastIdA vIrAya dAshuSa uSAsaH |\\

6.65 (varga 6) verse 4c
idA viprAya jarate yadukthA ni Sma mAvate vahatha pura cit ||\\

6.65 (varga 6) verse 5a
idA hi ta uSo adrisAno gotrA gavAmangiraso gRNanti |\\

6.65 (varga 6) verse 5c
vyarkeNa bibhidurbrahmaNA ca satyA nRNAmabhavad devahUtiH ||\\

6.65 (varga 6) verse 6a
uchA divo duhitaH pratnavan no bharadvAjavad vidhate maghoni |\\

6.65 (varga 6) verse 6c
suvIraM rayiM gRNate rirIhyurugAyamadhi dhehi shravo naH ||\\

View RV 6.65


6.66 (varga 7) verse 1a
vapurnu taccikituSe cidastu samAnaM nAma dhenu patyamAnam |\\

6.66 (varga 7) verse 1c
marteSvanyad dohase pIpAya sakRcchukraM duduhe pRshnirUdhaH ||\\

6.66 (varga 7) verse 2a
ye agnayo na shoshucannidhAnA dviryat trirmaruto vAvRdhanta |\\

6.66 (varga 7) verse 2c
areñavo hiraNyayAsa eSAM sAkaM nRmNaiH pauMsyebhishca bhUvan ||\\

6.66 (varga 7) verse 3a
rudrasya ye mILhuSaH santi putrA yAMshco nu dAdhRvirbharadhyai |\\

6.66 (varga 7) verse 3c
vide hi mAtA maho mahI SA set pRshniH subhve garbhamAdhAt ||\\

6.66 (varga 7) verse 4a
na ya iSante januSo.ayA nvantaH santo.avadyAni punAnAH |\\

6.66 (varga 7) verse 4c
niryad duhre shucayo.anu joSamanu shriyA tanvamukSamANAH ||\\

6.66 (varga 7) verse 5a
makSU na yeSu dohase cidayA A nAma dhRSNu mArutandadhAnAH |\\

6.66 (varga 7) verse 5c
na ye staunA ayAso mahnA nU cit sudAnurava vAsadugrAn ||\\

6.66 (varga 8) verse 6a
ta idugrAH shavasA dhRSNuSeNA ubhe yujanta rodasI sumeke |\\

6.66 (varga 8) verse 6c
adha smaiSu rodasI svashocirAmavatsu tasthau na rokaH ||\\

6.66 (varga 8) verse 7a
aneno vo maruto yAmo astvanashvashcid yamajatyarathIH |\\

6.66 (varga 8) verse 7c
anavaso anabhIshU rajastUrvi rodasI pathyA yAti sAdhan ||\\

6.66 (varga 8) verse 8a
nAsya vartA na tarutA nvasti maruto yamavatha vajasAtau |\\

6.66 (varga 8) verse 8c
toke vA goSu tanaye yamapsu sa vrajaM dartA pArye adha dyoH ||\\

6.66 (varga 8) verse 9a
pra citramarkaM gRNate turAya mArutAya svatavase bharadhvam |\\

6.66 (varga 8) verse 9c
ye sahAMsi sahasA sahante rejate agne pRthivI makhebhyaH ||\\

6.66 (varga 8) verse 10a
tviSImanto adhvarasyeva didyut tRSucyavaso juhvo nAgneH |\\

6.66 (varga 8) verse 10a
arcatrayo dhunayo na vIrA bhrAjajjanmAno maruto adhRSTAH ||\\

6.66 (varga 8) verse 11a
taM vRdhantaM mArutaM bhrAjadRSTiM rudrasya sUnuM havasA vivAse |\\

6.66 (varga 8) verse 11c
divaH shardhAya shucayo manISA girayo nApa ugrA aspRdhran ||\\

View RV 6.66


6.67 (varga 9) verse 1a
vishveSAM vaH satAM jyeSThatamA gIrbhirmitrAvaruNAvAvRdhadhyai |\\

6.67 (varga 9) verse 1c
saM yA rashmeva yamaturyamiSThA dvA janAnasamA bAhubhiH svaiH ||\\

6.67 (varga 9) verse 2a
iyaM mad vAM pra stRNIte manISopa priyA namasA barhiracha |\\

6.67 (varga 9) verse 2c
yantaM no mitrAvaruNAvadhRSTaM chardiryad vAM varUthyaM sudAnU ||\\

6.67 (varga 9) verse 3a
A yAtaM mitrAvaruNA sushastyupa priyA namasA hUyamAnA |\\

6.67 (varga 9) verse 3c
saM yAvapnaH stho apaseva janAñchrudhIyatashcid yatatho mahitvA ||\\

6.67 (varga 9) verse 4a
ashvA na yA vAjinA pUtabandhU RtA yad garbhamaditirbharadhyai |\\

6.67 (varga 9) verse 4c
pra yA mahi mahAntA jAyamAnA ghorA martAyaripave ni dIdhaH ||\\

6.67 (varga 9) verse 5a
vishve yad vAM maMhanA mandamAnAH kSatraM devAso adadhuH sajoSAH |\\

6.67 (varga 9) verse 5c
pari yad bhUtho rodasI cidurvI santi spasho adabdhAso amUrAH ||\\

6.67 (varga 10) verse 6a
tA hi kSatraM dhArayethe anu dyUn dRMhethe sAnumupamAdiva dyoH |\\

6.67 (varga 10) verse 6c
dRLho nakSatra uta vishvadevo bhUmimAtAn dyAM dhAsinAyoH ||\\

6.67 (varga 10) verse 7a
tA vigraM dhaithe jaTharaM pRNadhyA A yat sadma sabhRtayaH pRNanti |\\

6.67 (varga 10) verse 7c
na mRSyante yuvatayo.avAtA vi yat payo vishvajinvA bharante ||\\

6.67 (varga 10) verse 8a
tA jihvayA sadamedaM sumedhA A yad vAM satyo aratirRte bhUt |\\

6.67 (varga 10) verse 8c
tad vAM mahitvaM ghRtAnnAvastu yuvaM dAshuSevi cayiSTamaMhaH ||\\

6.67 (varga 10) verse 9a
pra yad vAM mitrAvaruNA spUrdhan priyA dhAma yuvadhitA minanti |\\

6.67 (varga 10) verse 9c
na ye devAsa ohasA na martA ayajñasAco apyo naputrAH ||\\

6.67 (varga 10) verse 10a
vi yad vAcaM kIstAso bharante shaMsanti ke cin nivido manAnAH |\\

6.67 (varga 10) verse 10c
Ad vAM bravAma satyAnyukthA nakirdevebhiryatatho mahitvA ||\\

6.67 (varga 10) verse 11a
avoritthA vAM chardiSo abhiSTau yuvormitrAvaruNAvaskRdhoyu |\\

6.67 (varga 10) verse 11c
anu yad gAva sphurAn RjipyaM dhRSNuM yad raNevRSaNaM yunajan ||\\


6.68 (varga 11) verse 1a
shruSTI vAM yajña udyataH sajoSA manuSvad vRktabarhiSo yajadhyai |\\

6.68 (varga 11) verse 1c
A ya indrAvaruNAviSe adya mahe sumnAya maha Avavartat ||\\

6.68 (varga 11) verse 2a
tA hi shreSThA devatAtA tujA shUrANAM shaviSThAtA hi bhUtam |\\

6.68 (varga 11) verse 2c
maghonAM maMhiSThA tuvishuSma Rtena vRtraturA sarvasenA ||\\

6.68 (varga 11) verse 3a
tA gRNIhi namasyebhiH shUSaiH sumnebhirindrAvaruNA cakAnA |\\

6.68 (varga 11) verse 3c
vajreNAnyaH shavasA hanti vRtraM siSaktyanyo vRjaneSu vipraH ||\\

6.68 (varga 11) verse 4a
gnAshca yan narashca vAvRdhanta vishve devAso narAM svagUrtAH |\\

6.68 (varga 11) verse 4c
praibhya indrAvaruNA mahitvA dyaushca pRthivi bhUtamurvI ||\\

6.68 (varga 11) verse 5a
sa it sudAnuH svavAn RtAvendrA yo vAM varuNa dAshatitman |\\

6.68 (varga 11) verse 5c
iSA sa dviSastared dAsvAn vaMsad rayiM rayivatashca janAn ||\\

6.68 (varga 12) verse 6a
yaM yuvaM dAshvadhvarAya devA rayiM dhattho vasumantaM purukSum |\\

6.68 (varga 12) verse 6c
asme sa indrAvaruNAvapi SyAt pra yo bhanakti vanuSAmashastIH ||\\

6.68 (varga 12) verse 7a
uta naH sutrAtro devagopAH sUribhya indrAvaruNA rayiH SyAt |\\

6.68 (varga 12) verse 7c
yeSAM shuSmaH pRtanAsu sAhvAn pra sadyo dyumnAtirate taturiH ||\\

6.68 (varga 12) verse 8a
nU na indrAvaruNA gRNAnA pRN^ktaM rayiM saushravasAya devA |\\

6.68 (varga 12) verse 8c
itthA gRNanto mahinasya shardho.apo na nAvA duritAtarema ||\\

6.68 (varga 12) verse 9a
pra samrAje bRhate manma nu priyamarca devAya varuNAya saprathaH |\\

6.68 (varga 12) verse 9c
ayaM ya urvI mahinA mahivrataH kratvA vibhAtyajaro na shociSA ||\\

6.68 (varga 12) verse 10a
indrAvaruNA sutapAvimaM sutaM somaM pibataM madyaM dhRtavratA |\\

6.68 (varga 12) verse 10c
yuvo ratho adhvaraM devavItaye prati svasaramupa yAti pItaye ||\\

6.68 (varga 12) verse 11a
indrAvaruNA madhumattamasya vRSNaH somasya vRSaNA vRSethAm |\\

6.68 (varga 12) verse 11c
idaM vAmandhaH pariSiktamasme AsadyAsmin barhiSi mAdayethAm ||\\

View RV 6.68


6.69 (varga 13) verse 1a
saM vAM karmaNA samiSA hinomIndrAviSNU apasas pareasya |\\

6.69 (varga 13) verse 1c
juSethAM yajñaM draviNaM ca dhattamariSTairnaH pathibhiH pArayantA ||\\

6.69 (varga 13) verse 2a
yA vishvAsAM janitarA matInAmindrAviSNU kalashA somadhAnA |\\

6.69 (varga 13) verse 2c
pra vAM giraH shasyamAnA avantu pra stomAso gIyamAnAso arkaiH ||\\

6.69 (varga 13) verse 3a
indrAviSNU madapatI madAnAmA somaM yAtaM draviNo dadhAnA |\\

6.69 (varga 13) verse 3c
saM vAmañjantvaktubhirmatInAM saM stomAsaH shasyamAnAsa ukthaiH ||\\

6.69 (varga 13) verse 4a
A vAmashvAso abhimAtiSAha indrAviSNU sadhamAdo vahantu |\\

6.69 (varga 13) verse 4c
juSethAM vishvA havanA matInAmupa brahmANi shRNutaM giro me ||\\

6.69 (varga 13) verse 5a
indrAviSNU tat panayAyyaM vAM somasya mada uru cakramAthe |\\

6.69 (varga 13) verse 5c
akRNutamantarikSaM varIyo.aprathataM jIvase no rajAMsi ||\\

6.69 (varga 13) verse 6a
indrAviSNU haviSA vAvRdhAnAgrAdvAnA namasA rAtahavyA |\\

6.69 (varga 13) verse 6c
ghRtAsutI draviNaM dhattamasme samudraH sthaH kalashaH somadhAnaH ||\\

6.69 (varga 13) verse 7a
indrAviSNU pibataM madhvo asya somasya dasrA jaTharaM pRNethAm |\\

6.69 (varga 13) verse 7c
A vAmandhAMsi madirANyagmannupa brahmANi shRNutaM havaM me ||\\

6.69 (varga 13) verse 8a
ubhA jigyathurna parA jayethe na parA jigye katarashcanainoH |\\

6.69 (varga 13) verse 8c
indrashca viSNo yadapaspRdhethAM tredhA sahasraM vi tadairayethAm ||\\

View RV 6.69


6.70 (varga 14) verse 1a
ghRtavatI bhuvanAnAmabhishriyorvI pRthvI madhudughe supeshasA |\\

6.70 (varga 14) verse 1c
dyAvApRthivI varuNasya dharmaNA viSkabhite ajarebhUriretasA ||\\

6.70 (varga 14) verse 2a
asashcantI bhUridhAre payasvatI ghRtaM duhAte sukRte shucivrate |\\

6.70 (varga 14) verse 2c
rAjantI asya bhuvanasya rodasI asme retaH siñcataMyan manurhitam ||\\

6.70 (varga 14) verse 3a
yo vAM Rjave kramaNAya rodasI marto dadAsha dhiSaNe sa sAdhati |\\

6.70 (varga 14) verse 3c
pra prajAbhirjAyate dharmaNas pari yuvoH siktA viSurUpANi savratA ||\\

6.70 (varga 14) verse 4a
ghRtena dyAvApRthivI abhIvRte ghRtashriyA ghRtapRcA ghRtAvRdhA |\\

6.70 (varga 14) verse 4c
urvI pRthvI hotRvUrye purohite te id viprA ILate sumnamiSTaye ||\\

6.70 (varga 14) verse 5a
madhu no dyAvApRthivI mimikSatAM madhushcutA madhudughe madhuvrate |\\

6.70 (varga 14) verse 5c
dadhAne yajñaM draviNaM ca devatA mahi shravo vAjamasme suvIryam ||\\

6.70 (varga 14) verse 6a
UrjaM no dyaushca pRthivI ca pinvatAM pitA mAtA vishvavidA sudaMsasA |\\

6.70 (varga 14) verse 6c
saMrarANe rodasI vishvashambhuvA saniM vAjaM rayimasme saminvatAm ||\\

View RV 6.70


6.71 (varga 15) verse 1a
udu Sya devaH savitA hiraNyayA bAhU ayaMsta savanAyasukratuH |\\

6.71 (varga 15) verse 1c
ghRtena pANI abhi pruSNute makho yuvA sudakSo rajaso vidharmaNi||\\

6.71 (varga 15) verse 2a
devasya vayaM savituH savImani shreSThe syAma vasunashcadAvane |\\

6.71 (varga 15) verse 2c
yo vishvasya dvipado yashcatuSpado niveshane prasave cAsi bhUmanaH ||\\

6.71 (varga 15) verse 3a
adabdhebhiH savitaH pAyubhiS TvaM shivebhiradya pari pAhi no gayam |\\

6.71 (varga 15) verse 3c
hiraNyajihvaH suvitAya navyase rakSA mAkirnoaghashaMsa Ishata ||\\

6.71 (varga 15) verse 4a
udu Sya devaH savitA damUnA hiraNyapANiH pratidoSamasthAt |\\

6.71 (varga 15) verse 4c
ayohanuryajato mandrajihva A dAshuSe suvati bhUrivAmam ||\\

6.71 (varga 15) verse 5a
udU ayAnupavakteva bAhU hiraNyayA savitA supratIkA |\\

6.71 (varga 15) verse 5c
divo rohAMsyaruhat pRthivyA arIramat patayat kaccidabhvam ||\\

6.71 (varga 15) verse 6a
vAmamadya savitarvAmamu shvo dive\-dive vAmamasmabhyaM sAvIH |\\

6.71 (varga 15) verse 6c
vAmasya hi kSayasya deva bhUrerayA dhiyA vAmabhAjaH syAma ||\\

View RV 6.71


6.72 (varga 16) verse 1a
indrAsomA mahi tad vAM mahitvaM yuvaM mahAni prathamAni cakrathuH |\\

6.72 (varga 16) verse 1c
yuvaM sUryaM vividathuryuvaM svarvishvA tamAMsyahataM nidashca ||\\

6.72 (varga 16) verse 2a
indrAsomA vAsayatha uSAsamut sUryaM nayatho jyotiSA saha |\\

6.72 (varga 16) verse 2c
upa dyAM skambhathuH skambhanenAprathataM pRthivIM mAtaraM vi ||\\

6.72 (varga 16) verse 3a
indrAsomAvahimapaH pariSThAM hatho vRtramanu vAM dyauramanyata |\\

6.72 (varga 16) verse 3c
prArNAMsyairayataM nadInAmA samudrANipaprathuH purUNi ||\\

6.72 (varga 16) verse 4a
indrAsomA pakvamAmAsvantarni gavAmid dadhathurvakSaNAsu |\\

6.72 (varga 16) verse 4c
jagRbhathuranapinaddhamAsu rushaccitrAsu jagatISvantaH ||\\

6.72 (varga 16) verse 5a
indrAsomA yuvamaN^ga tarutramapatyasAcaM shrutyaM rarAthe |\\

6.72 (varga 16) verse 5c
yuvaM shuSmaM naryaM carSaNibhyaH saM vivyathuH pRtanASAhamugrA ||\\


6.73 (varga 17) verse 1a
yo adribhit prathamajA RtAvA bRhaspatirAN^giraso haviSmAn |\\

6.73 (varga 17) verse 1c
dvibarhajmA prAgharmasat pitA na A rodasI vRSabho roravIti ||\\

6.73 (varga 17) verse 2a
janAya cid ya Ivata u lokaM bRhaspatirdevahUtau cakAra |\\

6.73 (varga 17) verse 2c
ghnan vRtrANi vi puro dardarIti jayañchatrUnramitrAn pRtsu sAhan ||\\

6.73 (varga 17) verse 3a
bRhaspatiH samajayad vasUni maho vrajAn gomato deva eSaH |\\

6.73 (varga 17) verse 3c
apaH siSAsan svarapratIto bRhaspatirhantyamitramarkaiH ||\\


6.74 (varga 18) verse 1a
somArudrA dhArayethAmasuryaM pra vAmiSTayo.aramashnuvantu |\\

6.74 (varga 18) verse 1c
dame\-dame sapta ratnA dadhAnA shaM no bhUtaM dvipadeshaM catuSpade ||\\

6.74 (varga 18) verse 2a
somArudrA vi vRhataM viSUcImamIvA yA no gayamAvivesha |\\

6.74 (varga 18) verse 2c
Are bAdhethAM nirRtiM parAcairasme bhadrA saushravasAni santu ||\\

6.74 (varga 18) verse 3a
somArudrA yuvametAnyasme vishvA tanUSu bheSajAni dhattam |\\

6.74 (varga 18) verse 3c
ava syataM muñcataM yan no asti tanUSu baddhaM kRtameno asmat ||\\

6.74 (varga 18) verse 4a
tigmAyudhau tigmahetI sushevau somArudrAviha su mRLataM naH |\\

6.74 (varga 18) verse 4c
pra no muñcataM varuNasya pAshAd gopAyataM naH sumanasyamAnA ||\\

View RV 6.74


6.75 (varga 19) verse 1a
jImUtasyeva bhavati pratIkaM yad varmI yAti samadAmupasthe |\\

6.75 (varga 19) verse 1c
anAviddhayA tanvA jaya tvaM sa tvA varmaNo mahimA pipartu ||\\

6.75 (varga 19) verse 2a
dhanvanA gA dhanvanAjiM jayema dhanvanA tIvrAH samado jayema |\\

6.75 (varga 19) verse 2c
dhanuH shatrorapakAmaM kRNoti dhanvanA sarvAH pradisho jayema ||\\

6.75 (varga 19) verse 3a
vakSyantIvedA ganIganti karNaM priyaM sakhAyaM pariSasvajAnA |\\

6.75 (varga 19) verse 3c
yoSeva shiN^kte vitatAdhi dhanvañ jyA iyaM samane pArayantI ||\\

6.75 (varga 19) verse 4a
te AcarantI samaneva yoSA mAteva putraM bibhRtAmupasthe |\\

View RV 6.75

6.75 (varga 19) verse 4c
apa shatrUn vidhyatAM saMvidAne ArtnI ime viSphurantIamitrAn ||\\

6.75 (varga 19) verse 5a
bahvInAM pitA bahurasya putrashcishcA kRNoti samanAvagatya |\\

6.75 (varga 19) verse 5c
iSudhiH saN^kAH pRtanAshca sarvAH pRSThe ninaddho jayati prasUtaH ||\\

6.75 (varga 20) verse 6a
rathe tiSThan nayati vAjinaH puro yatra\-yatra kAmayate suSArathiH |\\

6.75 (varga 20) verse 6c
abhIshUnAM mahimAnaM panAyata manaH pashcAdanu yachanti rashmayaH ||\\

6.75 (varga 20) verse 7a
tIvrAn ghoSAn kRNvate vRSapANayo.ashvA rathebhiH sahavAjayantaH |\\

6.75 (varga 20) verse 7c
avakrAmantaH prapadairamitrAn kSiNanti shatrUnranapavyayantaH ||\\

6.75 (varga 20) verse 8a
rathavAhanaM havirasya nAma yatrAyudhaM nihitamasya varma |\\

6.75 (varga 20) verse 8c
tatrA rathamupa shagmaM sadema vishvAhA vayaM sumanasyamAnAH ||\\

6.75 (varga 20) verse 9a
svAduSaMsadaH pitaro vayodhAH kRchreshritaH shaktIvanto gabhIrAH |\\

6.75 (varga 20) verse 9c
citrasenA iSubalA amRdhrAH satovIrA uravo vrAtasAhAH ||\\

6.75 (varga 20) verse 10a
brAhmaNAsaH pitaraH somyAsaH shive no dyAvApRthivI anehasA |\\

6.75 (varga 20) verse 10c
pUSA naH pAtu duritAd RtAvRdho rakSA mAkirno aghashaMsa Ishata ||\\

6.75 (varga 21) verse 11a
suparNaM vaste mRgo asyA danto gobhiH saMnaddhA patati prasUtA |\\

6.75 (varga 21) verse 11c
yatrA naraH saM ca vi ca dravanti tatrAsmabhyamiSavaH sharma yaMsan ||\\

6.75 (varga 21) verse 12a
RjIte pari vRMdhi no.ashmA bhavatu nastanUH |\\

6.75 (varga 21) verse 12c
somo adhi bravItu no.aditiH sharma yachatu ||\\

6.75 (varga 21) verse 13a
A jaN^ghanti sAnveSAM jaghanAnupa jighnate |\\

6.75 (varga 21) verse 13c
ashvAjani pracetaso.ashvAn samatsu codaya ||\\

6.75 (varga 21) verse 14a
ahiriva bhogaiH paryeti bAhuM jyAyA hetiM paribAdhamAnaH |\\

6.75 (varga 21) verse 14c
hastaghno vishvA vayunAni vidvAn pumAn pumAMsaM pari pAtu vishvataH ||\\

6.75 (varga 21) verse 15a
AlAktA yA rurushIrSNyatho yasyA ayo mukham |\\

6.75 (varga 21) verse 15c
idaM parjanyaretasa iSvai devyai bRhan namaH ||\\

6.75 (varga 22) verse 16a
avasRSTA parA pata sharavye brahmasaMshite |\\

6.75 (varga 22) verse 16c
gachAmitrAnpra padyasva mAnUSAM kaM canocchiSaH ||\\

6.75 (varga 22) verse 17a
yatra bANAH sampatanti kumArA vishikhA iva |\\

6.75 (varga 22) verse 17c
tatrA no brahmaNas patiraditiH sharma yachatu vishvAhA sharma yachatu ||\\

6.75 (varga 22) verse 18a
marmANi te varmaNA chAdayAmi somastvA rAjAmRtenAnu vastAm |\\

6.75 (varga 22) verse 18c
urorvarIyo varuNaste kRNotu jayantaM tvAnu devAmadantu ||\\

6.75 (varga 22) verse 19a
yo naH svo araNo yashca niSTyo jighAMsati |\\

6.75 (varga 22) verse 19c
devAstaMsarve dhUrvantu brahma varma mamAntaram ||\\

View RV 6.75