7.1 (varga 23) verse 1a
agniM naro dIdhitibhiraraNyorhastacyutI janayanta prashastam |\\

7.1 (varga 23) verse 1c
dUredRshaM gRhapatimatharyum ||\\

7.1 (varga 23) verse 2a
tamagnimaste vasavo ny RNvan supraticakSamavase kutashcit |\\

7.1 (varga 23) verse 2c
dakSAyyo yo dama Asa nityaH ||\\

7.1 (varga 23) verse 3a
preddho agne dIdihi puro no.ajasrayA sUrmyA yaviSTha |\\

7.1 (varga 23) verse 3c
tvAM shashvanta upa yanti vAjAH ||\\

7.1 (varga 23) verse 4a
pra te agnayo.agnibhyo varaM niH suvIrAsaH shoshucanta dyumantaH |\\

7.1 (varga 23) verse 4c
yatrA naraH samAsate sujAtAH ||\\

7.1 (varga 23) verse 5a
dA no agne dhiyA rayiM suvIraM svapatyaM sahasya prashastam |\\

7.1 (varga 23) verse 5c
na yaM yAvA tarati yAtumAvAn ||\\

7.1 (varga 24) verse 6a
upa yameti yuvatiH sudakSaM doSA vastorhaviSmatI ghRtAcI |\\

7.1 (varga 24) verse 6c
upa svainamaramatirvasUyuH ||\\

7.1 (varga 24) verse 7a
vishvA agne.apa dahArAtIryebhistapobhiradaho jarUtham |\\

7.1 (varga 24) verse 7c
pra nisvaraM cAtayasvAmIvAm ||\\

7.1 (varga 24) verse 8a
A yaste agna idhate anIkaM vasiSTha shukra dIdivaH pAvaka |\\

7.1 (varga 24) verse 8c
uto na ebhi stavathairiha syAH ||\\

7.1 (varga 24) verse 9a
vi ye te agne bhejire anIkaM martA naraH pitryAsaH purutrA |\\

7.1 (varga 24) verse 9c
uto na ebhiH sumanA iha syAH ||\\

7.1 (varga 24) verse 10a
ime naro vRtrahatyeSu shUrA vishvA adevIrabhi santu mAyAH |\\

7.1 (varga 24) verse 10c
ye me dhiyaM panayanta prashastAm ||\\

7.1 (varga 25) verse 11a
mA shUne agne ni SadAma nRNAM mAsheSaso.avIratA paritvA |\\

7.1 (varga 25) verse 11c
prajAvatISu duryAsu durya ||\\

7.1 (varga 25) verse 12a
yamashvI nityamupayAti yajñaM prajAvantaM svapatyaM kSayaM naH |\\

7.1 (varga 25) verse 12c
svajanmanA sheSasA vAvRdhAnam ||\\

7.1 (varga 25) verse 13a
pAhi no agne rakSaso ajuSTAt pAhi dhUrterararuSo aghAyoH |\\

7.1 (varga 25) verse 13c
tvA yujA pRtanAyUnrabhi SyAm ||\\

7.1 (varga 25) verse 14a
sedagniragnInratyastvanyAn yatra vAjI tanayo vILupANiH |\\

7.1 (varga 25) verse 14c
sahasrapAthA akSarA sameti ||\\

7.1 (varga 25) verse 15a
sedagniryo vanuSyato nipAti sameddhAramaMhasa uruSyAt |\\

7.1 (varga 25) verse 15c
sujAtAsaH pari caranti vIrAH ||\\

7.1 (varga 26) verse 16a
ayaM so agnirAhutaH purutrA yamIshAnaH samidindhehaviSmAn |\\

7.1 (varga 26) verse 16c
pari yametyadhvareSu hotA ||\\

7.1 (varga 26) verse 17a
tve agna AhavanAni bhUrIshAnAsa A juhuyAma nityA |\\

7.1 (varga 26) verse 17c
ubhA kRNvanto vahatU miyedhe ||\\

7.1 (varga 26) verse 18a
imo agne vItatamAni havyAjasro vakSi devatAtimacha |\\

7.1 (varga 26) verse 18c
pratina IM surabhINi vyantu ||\\

7.1 (varga 26) verse 19a
mA no agne.avIrate parA dA durvAsase.amataye mA no asyai |\\

7.1 (varga 26) verse 19c
mA naH kSudhe mA rakSasa RtAvo mA no dame mA vana A juhUrthAH ||\\

7.1 (varga 26) verse 20a
nU me brahmANyagna ucchashAdhi tvaM deva maghavadbhyaH suSUdaH |\\

7.1 (varga 26) verse 20c
rAtau syAmobhayAsa A te yUyaM pAta svastibhiH sadA naH ||\\

7.1 (varga 27) verse 21a
tvamagne suhavo raNvasandRk sudItI sUno sahaso didIhi |\\

7.1 (varga 27) verse 21c
mA tve sacA tanaye nitya A dhaM mA vIro asman naryo vi dAsIt ||\\

7.1 (varga 27) verse 22a
mA no agne durbhRtaye sacaiSu deveddheSvagniSu pra vocaH |\\

7.1 (varga 27) verse 22c
mA te asmAn durmatayo bhRmAccid devasya sUno sahaso nashanta ||\\

7.1 (varga 27) verse 23a
sa marto agne svanIka revAnamartye ya Ajuhoti havyam |\\

7.1 (varga 27) verse 23c
sadevatA vasuvaniM dadhAti yaM sUrirarthI pRchamAna eti ||\\

7.1 (varga 27) verse 24a
maho no agne suvitasya vidvAn rayiM sUribhya A vahA bRhantam |\\

7.1 (varga 27) verse 24c
yena vayaM sahasAvan mademAvikSitAsa AyuSA suvIrAH ||\\

7.1 (varga 27) verse 25a
nU me brahmANyagna ... ||\\

View RV 7.1


7.2 (varga 1) verse 1a
juSasva naH samidhamagne adya shocA bRhad yajataM dhUmamRNvan |\\

7.2 (varga 1) verse 1c
upa spRsha divyaM sAnu stUpaiH saM rashmibhistatanaH sUryasya ||\\

7.2 (varga 1) verse 2a
narAshaMsasya mahimAnameSAmupa stoSAma yajatasya yajñaiH |\\

7.2 (varga 1) verse 2c
ye sukratavaH shucayo dhiyandhAH svadanti devA ubhayAni havyA ||\\

7.2 (varga 1) verse 3a
ILenyaM vo asuraM sudakSamantardUtaM rodasI satyavAcam |\\

7.2 (varga 1) verse 3c
manuSvadagniM manunA samiddhaM samadhvarAya sadamin mahema ||\\

7.2 (varga 1) verse 4a
saparyavo bharamANA abhijñu pra vRñjate namasA barhiragnau |\\

7.2 (varga 1) verse 4c
AjuhvAnA ghRtapRSThaM pRSadvadadhvaryavo haviSA marjayadhvam ||\\

7.2 (varga 1) verse 5a
svAdhyo vi duro devayanto.ashishrayU rathayurdevatAtA |\\

7.2 (varga 1) verse 5c
pUrvI shishuM na mAtarA rihANe samagruvo na samaneSvañjan ||\\

7.2 (varga 2) verse 6a
uta yoSaNe divye mahI na uSAsAnaktA sudugheva dhenuH |\\

7.2 (varga 2) verse 6c
barhiSadA puruhUte maghonI A yajñiye suvitAya shrayetAm ||\\

7.2 (varga 2) verse 7a
viprA yajñeSu mAnuSeSu kArU manye vAM jAtavedasA yajadhyai |\\

7.2 (varga 2) verse 7c
UrdhvaM no adhvaraM kRtaM haveSu tA deveSu vanatho vAryANi ||\\

7.2 (varga 2) verse 8a
A bhAratI bhAratIbhiH ... ||\\

7.2 (varga 2) verse 9a
tan nasturIpaM ... ||\\

7.2 (varga 2) verse 10a
vanaspate.ava ... ||\\

7.2 (varga 2) verse 11a
A yAhyagne ... ||\\

View RV 7.2


7.3 (varga 3) verse 1a
agniM vo devamagnibhiH sajoSA yajiSThaM dUtamadhvarekRNudhvam |\\

7.3 (varga 3) verse 1c
yo martyeSu nidhruvirRtAvA tapurmUrdhA ghRtAnnaH pAvakaH ||\\

7.3 (varga 3) verse 2a
prothadashvo na yavase.aviSyan yadA mahaH saMvaraNAd vyasthAt |\\

7.3 (varga 3) verse 2c
Adasya vAto anu vAti shociradha sma te vrajanaM kRSNamasti ||\\

7.3 (varga 3) verse 3a
ud yasya te navajAtasya vRSNo.agne carantyajarA idhAnAH |\\

7.3 (varga 3) verse 3c
achA dyAmaruSo dhUma eti saM dUto agna Iyase hi devAn ||\\

7.3 (varga 3) verse 4a
vi yasya te pRthivyAM pAjo ashret tRSu yadannA samavRktajambhaiH |\\

7.3 (varga 3) verse 4c
seneva sRSTA prasitiS Ta eti yavaM na dasma juhvA vivekSi ||\\

7.3 (varga 3) verse 5a
tamid doSA tamuSasi yaviSThamagnimatyaM na marjayanta naraH |\\

7.3 (varga 3) verse 5c
nishishAnA atithimasya yonau dIdAya shocirAhutasya vRSNaH ||\\

7.3 (varga 4) verse 6a
susandRk te svanIka pratIkaM vi yad rukmo na rocasa upAke |\\

7.3 (varga 4) verse 6c
divo na te tanyatureti shuSmashcitro na sUraH prati cakSi bhAnum ||\\

7.3 (varga 4) verse 7a
yathA vaH svAhAgnaye dAshema parILAbhirghRtavadbhishca havyaiH |\\

7.3 (varga 4) verse 7c
tebhirno agne amitairmahobhiH shataM pUrbhirAyasIbhirni pAhi ||\\

7.3 (varga 4) verse 8a
yA vA te santi dAshuSe adhRSTA giro vA yAbhirnRvatIruruSyAH |\\

7.3 (varga 4) verse 8c
tAbhirnaH sUno sahaso ni pAhi smat sUrIñ jaritR^Iñ jAtavedaH ||\\

7.3 (varga 4) verse 9a
niryat pUteva svadhitiH shucirgAt svayA kRpA tanvA rocamAnaH |\\

7.3 (varga 4) verse 9c
A yo mAtrorushenyo janiSTa devayajyAya sukratuH pAvakaH ||\\

7.3 (varga 4) verse 10a
etA no agne saubhagA didIhyapi kratuM sucetasaM vatema |\\

7.3 (varga 4) verse 10c
vishvA stotRbhyo gRNate ca santu yUyaM pAta ... ||\\

View RV 7.3


7.4 (varga 5) verse 1a
pra vaH shukrAya bhAnave bharadhvaM havyaM matiM cAgnaye supUtam |\\

7.4 (varga 5) verse 1c
yo daivyAni mAnuSA janUMSyantarvishvAni vidmanA jigAti ||\\

7.4 (varga 5) verse 2a
sa gRtso agnistaruNashcidastu yato yaviSTho ajaniSTa mAtuH |\\

7.4 (varga 5) verse 2c
saM yo vanA yuvate shucidan bhUri cidannA samidatti sadyaH ||\\

7.4 (varga 5) verse 3a
asya devasya saMsadyanIke yaM martAsaH shyetaM jagRbhre |\\

7.4 (varga 5) verse 3c
ni yo gRbhaM pauruSeyImuvoca durokamagnirAyave shushoca ||\\

7.4 (varga 5) verse 4a
ayaM kavirakaviSu pracetA marteSvagniramRto ni dhAyi |\\

7.4 (varga 5) verse 4c
sa mA no atra juhuraH sahasvaH sadA tve sumanasaH syAma ||\\

7.4 (varga 5) verse 5a
A yo yoniM devakRtaM sasAda kratvA hyagniramRtAnatArIt |\\

7.4 (varga 5) verse 5c
tamoSadhIshca vaninashca garbhaM bhUmishca vishvadhAyasaM bibharti ||\\

7.4 (varga 6) verse 6a
Ishe hyagniramRtasya bhUrerIshe rAyaH suvIryasya dAtoH |\\

7.4 (varga 6) verse 6c
mA tvA vayaM sahasAvannavIrA mApsavaH pari SadAma mAduvaH ||\\

7.4 (varga 6) verse 7a
pariSadyaM hyaraNasya rekNo nityasya rAyaH patayaH syAma |\\

7.4 (varga 6) verse 7c
na sheSo agne anyajAtamastyacetAnasya mA patho vi dukSaH ||\\

7.4 (varga 6) verse 8a
nahi grabhAyAraNaH sushevo.anyodaryo manasA mantavA u |\\

7.4 (varga 6) verse 8c
adhA cidokaH punarit sa etyA no vAjyabhISAL etu navyaH ||\\

7.4 (varga 6) verse 9a
tvamagne vanuSyato ... ||\\

7.4 (varga 6) verse 10a
etA no agne saubhagA ... ||\\

View RV 7.4


7.5 (varga 7) verse 1a
prAgnaye tavase bharadhvaM giraM divo arataye pRthivyAH |\\

7.5 (varga 7) verse 1c
yo vishveSAmamRtAnAmupasthe vaishvAnaro vAvRdhe jAgRvadbhiH ||\\

7.5 (varga 7) verse 2a
pRSTo divi dhAyyagniH pRthivyAM netA sindhUnAM vRSabha stiyAnAm |\\

7.5 (varga 7) verse 2c
sa mAnuSIrabhi visho vi bhAti vaishvAnaro vAvRdhAno vareNa ||\\

7.5 (varga 7) verse 3a
tvad bhiyA visha AyannasiknIrasamanA jahatIrbhojanAni |\\

7.5 (varga 7) verse 3c
vaishvAnara pUrave shoshucAnaH puro yadagne darayannadIdeH ||\\

7.5 (varga 7) verse 4a
tava tridhAtu pRthivI uta dyaurvaishvAnara vratamagne sacanta |\\

7.5 (varga 7) verse 4c
tvaM bhAsA rodasI A tatanthAjasreNa shociSA shoshucAnaH ||\\

7.5 (varga 7) verse 5a
tvAmagne harito vAvashAnA giraH sacante dhunayo ghRtAcIH |\\

7.5 (varga 7) verse 5c
patiM kRSTInAM rathyaM rayINAM vaishvAnaramuSasAM ketumahnAm ||\\

7.5 (varga 8) verse 6a
tve asuryaM vasavo ny RNvan kratuM hi te mitramaho juSanta |\\

7.5 (varga 8) verse 6c
tvaM dasyUnrokaso agna Aja uru jyotirjanayannAryAya ||\\

7.5 (varga 8) verse 7a
sa jAyamAnaH parame vyoman vAyurna pAthaH pari pAsi sadyaH |\\

7.5 (varga 8) verse 7c
tvaM bhuvanA janayannabhi krannapatyAya jAtavedo dashasyan ||\\

7.5 (varga 8) verse 8a
tAmagne asme iSamerayasva vaishvAnara dyumatIM jAtavedaH |\\

7.5 (varga 8) verse 8c
yayA rAdhaH pinvasi vishvavAra pRthu shravo dAshuSe martyAya ||\\

7.5 (varga 8) verse 9a
taM no agne maghavadbhyaH purukSuM rayiM ni vAjaM shrutyaM yuvasva |\\

7.5 (varga 8) verse 9c
vaishvAnara mahi naH sharma yacha rudrebhiragne vasubhiH sajoSAH ||\\

View RV 7.5


7.6 (varga 9) verse 1a
pra samrAjo asurasya prashastiM puMsaH kRSTInAmanumAdyasya |\\

7.6 (varga 9) verse 1c
indrasyeva pra tavasas kRtAni vande dAruM vandamAnovivakmi ||\\

7.6 (varga 9) verse 2a
kaviM ketuM dhAsiM bhAnumadrerhinvanti shaM rAjyaM rodasyoH |\\

7.6 (varga 9) verse 2c
purandarasya gIrbhirA vivAse.agnervratAni pUrvyA mahAni ||\\

7.6 (varga 9) verse 3a
nyakratUn grathino mRdhravAcaH paNInrashraddhAnavRdhAnayajñAn |\\

7.6 (varga 9) verse 3c
pra\-pra tAn dasyUnragnirvivAya pUrvashcakArAparAnayajyUn ||\\

7.6 (varga 9) verse 4a
yo apAcIne tamasi madantIH prAcIshcakAra nRtamaH shacIbhiH |\\

7.6 (varga 9) verse 4c
tamIshAnaM vasvo agniM gRNISe.anAnataM damayantaM pRtanyUn ||\\

7.6 (varga 9) verse 5a
yo dehyo anamayad vadhasnairyo aryapatnIruSasashcakAra |\\

7.6 (varga 9) verse 5c
sa nirudhyA nahuSo yajvo agnirvishashcakre balihRtaH sahobhiH ||\\

7.6 (varga 9) verse 6a
yasya sharmannupa vishve janAsa evaistasthuH sumatiM bhikSamANAH |\\

7.6 (varga 9) verse 6c
vaishvAnaro varamA rodasyorAgniH sasAda pitrorupastham ||\\

7.6 (varga 9) verse 7a
A devo dade budhnyA vasUni vaishvAnara uditA sUryasya |\\

7.6 (varga 9) verse 7c
A samudrAdavarAdA parasmAdAgnirdade diva A pRthivyAH ||\\


7.7 (varga 10) verse 1a
pra vo devaM cit sahasAnamagnimashvaM na vAjinaM hiSe namobhiH |\\

7.7 (varga 10) verse 1c
bhavA no dUto adhvarasya vidvAn tmanA deveSu vivide mitadruH ||\\

7.7 (varga 10) verse 2a
A yAhyagne pathyA anu svA mandro devAnAM sakhyaM juSANaH |\\

7.7 (varga 10) verse 2c
A sAnu shuSmairnadayan pRthivyA jambhebhirvishvamushadhag vanAni ||\\

7.7 (varga 10) verse 3a
prAcIno yajñaH sudhitaM hi barhiH prINIte agnirILito na hotA |\\

7.7 (varga 10) verse 3c
A mAtarA vishvavAre huvAno yato yaviSTha jajñiSe sushevaH ||\\

7.7 (varga 10) verse 4a
sadyo adhvare rathiraM jananta mAnuSAso vicetaso ya eSAm |\\

7.7 (varga 10) verse 4c
vishAmadhAyi vishpatirduroNe.agnirmandro madhuvacA RtAvA ||\\

7.7 (varga 10) verse 5a
asAdi vRto vahnirAjaganvAnagnirbrahmA nRSadane vidhartA |\\

7.7 (varga 10) verse 5c
dyaushca yaM pRthivI vAvRdhAte A yaM hotA yajati vishvavAram ||\\

7.7 (varga 10) verse 6a
ete dyumnebhirvishvamAtiranta mantraM ye vAraM naryA atakSan |\\

7.7 (varga 10) verse 6c
pra ye vishastiranta shroSamANA A ye me asya dIdhayannRtasya ||\\

7.7 (varga 10) verse 7a
nU tvAmagna Imahe vasiSThA IshAnaM sUno sahaso vasUnAm |\\

7.7 (varga 10) verse 7c
iSaM stotRbhyo maghavadbhya AnaD yUyaM pAta svastibhiH sadA naH ||\\

View RV 7.7


7.8 (varga 11) verse 1a
indhe rAjA samaryo namobhiryasya pratIkamAhutaM ghRtena |\\

7.8 (varga 11) verse 1c
naro havyebhirILate sabAdha Agniragra uSasAmashoci ||\\

7.8 (varga 11) verse 2a
ayamu Sya sumahAnavedi hotA mandro manuSo yajvo agniH |\\

7.8 (varga 11) verse 2c
vi bhA akaH sasRjAnaH pRthivyAM kRSNapaviroSadhIbhirvavakSe ||\\

7.8 (varga 11) verse 3a
kayA no agne vi vasaH suvRktiM kAmu svadhAM RNavaH shasyamAnaH |\\

7.8 (varga 11) verse 3c
kadA bhavema patayah sudatra rAyo vantAro duSTarasya sAdhoH ||\\

7.8 (varga 11) verse 4a
pra\-prAyamagnirbharatasya shRNve vi yat sUryo na rocatebRhad bhAH |\\

7.8 (varga 11) verse 4c
abhi yaH pUruM pRtanAsu tasthau dyutAno daivyo atithiH shushoca ||\\

7.8 (varga 11) verse 5a
asannit tve AhavanAni bhUri bhuvo vishvebhiH sumanA anIkaiH |\\

7.8 (varga 11) verse 5c
stutashcidagne shRNviSe gRNAnaH svayaM vardhasva tanvaM sujAta ||\\


7.8 varga 11) verse 6a
idaM vacaH shatasAH saMsahasramudagnaye janiSISTa dvibarhAH |\\

7.8 (varga 11) verse 6c
shaM yat stotRbhya Apaye bhavAti dyumadamIvacAtanaM rakSohA ||\\

7.8 (varga 11) verse 7a
nU tvAmagna Imahe ... ||\\

View RV 7.8


7.9 (varga 12) verse 1a
abodhi jAra uSasAmupasthAd dhotA mandraH kavitamaH pAvakaH |\\

7.9 (varga 12) verse 1c
dadhAti ketumubhayasya jantorhavyA deveSu draviNaM sukRtsu ||\\

7.9 (varga 12) verse 2a
sa sukraturyo vi duraH paNInAM punAno arkaM purubhojasaM naH |\\

7.9 (varga 12) verse 2c
hotA mandro vishAM damUnAstirastamo dadRshe rAmyANAm ||\\

7.9 (varga 12) verse 3a
amUraH kaviraditirvivasvAn susaMsan mitro atithiH shivonaH |\\

7.9 (varga 12) verse 3c
citrabhAnuruSasAM bhAtyagre.apAM garbhaH prasvaA vivesha ||\\

7.9 (varga 12) verse 4a
ILenyo vo manuSo yugeSu samanagA ashucajjAtavedAH |\\

7.9 (varga 12) verse 4c
susandRshA bhAnunA yo vibhAti prati gAvaH samidhAnaM budhanta ||\\

7.9 (varga 12) verse 5a
agne yAhi dUtyaM mA riSaNyo devAnachA brahmakRtA gaNena |\\

7.9 (varga 12) verse 5c
sarasvatIM maruto ashvinApo yakSi devAn ratnadheyAyavishvAn ||\\

7.9 (varga 12) verse 6a
tvAmagne samidhAno vasiSTho jarUthaM han yakSi rAye purandhim |\\

7.9 (varga 12) verse 6c
puruNIthA jAtavedo jarasva yUyaM pAta ... ||\\

View RV 7.9


7.10 (varga 13) verse 1a
uSo na jAraH pRthu pAjo ashred davidyutad dIdyacchoshucAnaH |\\

7.10 (varga 13) verse 1c
vRSA hariH shucirA bhAti bhAsA dhiyo hinvAna ushatIrajIgaH ||\\

7.10 (varga 13) verse 2a
svarNa vastoruSasAmaroci yajñaM tanvAnA ushijo na manma |\\

7.10 (varga 13) verse 2c
agnirjanmAni deva A vi vidvAn dravad dUto devayAvA vaniSThaH ||\\

7.10 (varga 13) verse 3a
achA giro matayo devayantIragniM yanti draviNaM bhikSamANAH |\\

7.10 (varga 13) verse 3c
susandRshaM supratIkaM svañcaM havyavAhamaratimmAnuSANAm ||\\


7.10 (varga 13) verse 4a
indraM no agne vasubhiH sajoSA rudraM rudrebhirA vahA bRhantam |\\

7.10 (varga 13) verse 4c
AdityebhiraditiM vishvajanyAM bRhaspatiM RkvabhirvishvavAram ||\\

7.10 (varga 13) verse 5a
mandraM hotAramushijo yaviSThamagniM visha ILate adhvareSu |\\

7.10 (varga 13) verse 5c
sa hi kSapAvAnabhavad rayINAmatandro dUto yajathAya devAn ||\\

View RV 7.10


7.11 (varga 14) verse 1a
mahAnasyadhvarasya praketo na Rte tvadamRtA mAdayante |\\

7.11 (varga 14) verse 1c
A vishvebhiH sarathaM yAhi devairnyagne hotA prathamaH sadeha ||\\

7.11 (varga 14) verse 2a
tvAmILate ajiraM dUtyAya haviSmantaH sadamin mAnuSAsaH |\\

7.11 (varga 14) verse 2c
yasya devairAsado barhiragne.ahAnyasmai sudinA bhavanti ||\\

7.11 (varga 14) verse 3a
trishcidaktoH pra cikiturvasUni tve antardAshuSe martyAya |\\

7.11 (varga 14) verse 3c
manuSvadagna iha yakSi devAn bhavA no dUto adhishastipAvA ||\\

7.11 (varga 14) verse 4a
agnirIshe bRhato adhvarasyAgnirvishvasya haviSaH kRtasya |\\

7.11 (varga 14) verse 4c
kratuM hyasya vasavo juSantAthA devA dadhire havyavAham ||\\

7.11 (varga 14) verse 5a
Agne vaha haviradyAya devAnindrajyeSThAsa iha mAdayantAm |\\

7.11 (varga 14) verse 5c
imaM yajñaM divi deveSu dhehi yUyaM pAta ... ||\\

View RV 7.11


7.12 (varga 15) verse 1a
aganma mahA namasA yaviSThaM yo dIdAya samiddhaH sve duroNe |\\

7.12 (varga 15) verse 1c
citrabhAnuM rodasI antarurvI svAhutaM vishvataH pratyañcam ||\\

7.12 (varga 15) verse 2a
sa mahnA vishvA duritAni sAhvAnagniH STave dama A jAtavedAH |\\

7.12 (varga 15) verse 2c
sa no rakSiSad duritAdavadyAdasmAn gRNata uta no maghonaH ||\\

7.12 (varga 15) verse 3a
tvaM varuNa uta mitro agne tvAM vardhanti matibhirvasiSThAH |\\

7.12 (varga 15) verse 3c
tve vasu suSaNanAni santu yUyaM pAta ... ||\\


7.13 (varga 16) verse 1a
prAgnaye vishvashuce dhiyandhe.asuraghne manma dhItiM bharadhvam |\\

7.13 (varga 16) verse 1c
bhare havirna barhiSi prINAno vaishvAnarAya yataye matInAm ||\\

7.13 (varga 16) verse 2a
tvamagne shociSA shoshucAna A rodasI apRNA jAyamAnaH |\\

7.13 (varga 16) verse 2c
tvaM devAnabhishasteramuñco vaisvAnara jAtavedo mahitvA ||\\

7.13 (varga 16) verse 3a
jAto yadagne bhuvanA vyakhyaH pashUn na gopA iryaH parijmA |\\

7.13 (varga 16) verse 3c
vaishvAnara brahmaNe vinda gAtuM yUyaM pAta ... ||\\

View RV 7.13


7.14 (varga 17) verse 1a
samidhA jAtavedase devAya devahUtibhiH |\\

7.14 (varga 17) verse 1c
havirbhiH shukrashociSe namasvino vayaM dAshemAgnaye ||\\

7.14 (varga 17) verse 2a
vayaM te agne samidhA vidhema vayaM dAshema suSTutI yajatra |\\

7.14 (varga 17) verse 2c
vayaM ghRtenAdhvarasya hotarvayaM deva haviSA bhadrashoce ||\\

7.14 (varga 17) verse 3a
A no devebhirupa devahUtimagne yAhi vaSaTkRtiM juSANaH |\\

7.14 (varga 17) verse 3c
tubhyaM devAya dAshataH syAma yUyaM pAta ... ||\\


7.15 (varga 18) verse 1a
upasadyAya mILhuSa Asye juhutA haviH |\\

7.15 (varga 18) verse 1c
yo no nediSThamApyam ||\\

7.15 (varga 18) verse 2a
yaH pañca carSaNIrabhi niSasAda dame\-dame |\\

7.15 (varga 18) verse 2c
kavirgRhapatiryuvA ||\\

7.15 (varga 18) verse 3a
sa no vedo amAtyamagnI rakSatu vishvataH |\\

7.15 (varga 18) verse 3c
utAsmAn pAtvaMhasaH ||\\

7.15 (varga 18) verse 4a
navaM nu stomamagnaye divaH shyenAya jIjanam |\\

7.15 (varga 18) verse 4c
vasvaH kuvid vanAti naH ||\\

7.15 (varga 18) verse 5a
spArhA yasya shriyo dRshe rayirvIravato yathA |\\

7.15 (varga 18) verse 5c
agre yajñasya shocataH ||\\

7.15 (varga 19) verse 6a
semAM vetu vaSaTkRtimagnirjuSata no giraH |\\

7.15 (varga 19) verse 6c
yajiSTho havyavAhanaH ||\\

7.15 (varga 19) verse 7a
ni tvA nakSya vishpate dyumantaM deva dhImahi |\\

7.15 (varga 19) verse 7c
suvIramagna Ahuta ||\\

7.15 (varga 19) verse 8a
kSapa usrashca dIdihi svagnayastvayA vayam |\\

7.15 (varga 19) verse 8c
suvIrastvamasmayuH ||\\

7.15 (varga 19) verse 9a
upa tvA sAtaye naro viprAso yanti dhItibhiH |\\

7.15 (varga 19) verse 9c
upAkSarAsahasriNI ||\\

7.15 (varga 19) verse 10a
agnI rakSAMsi sedhati shukrashociramartyaH |\\

7.15 (varga 19) verse 10c
shuciH pAvaka IDyaH ||\\

7.15 (varga 20) verse 11a
sa no rAdhAMsyA bhareshAnaH sahaso yaho |\\

7.15 (varga 20) verse 11c
bhagashca dAtuvAryam ||\\

7.15 (varga 20) verse 12a
tvamagne vIravad yasho devashca savitA bhagaH |\\

7.15 (varga 20) verse 12c
ditishcadAti vAryam ||\\

7.15 (varga 20) verse 13a
agne rakSA No aMhasaH prati Sma deva rISataH |\\

7.15 (varga 20) verse 13c
tapiSThairajaro daha ||\\

7.15 (varga 20) verse 14a
adhA mahI na AyasyanAdhRSTo nRpItaye |\\

7.15 (varga 20) verse 14c
pUrbhavA shatabhujiH ||\\

7.15 (varga 20) verse 15a
tvaM naH pAhyaMhaso doSAvastaraghAyataH |\\

7.15 (varga 20) verse 15c
divA naktamadAbhya ||\\


7.16 (varga 21) verse 1a
enA vo agniM namasorjo napAtamA huve |\\

7.16 (varga 21) verse 1c
priyaM cetiSThamaratiM svadhvaraM vishvasya dUtamamRtam ||\\

7.16 (varga 21) verse 2a
sa yojate aruSA vishvabhojasA sa dudravat svAhutaH |\\

7.16 (varga 21) verse 2c
subrahmA yajñaH sushamI vasUnAM devaM rAdho janAnAm ||\\

7.16 (varga 21) verse 3a
udasya shocirasthAdAjuhvAnasya mILhuSaH |\\

7.16 (varga 21) verse 3c
ud dhUmAsoaruSAso divispRshaH samagnimindhate naraH ||\\

7.16 (varga 21) verse 4a
taM tvA dUtaM kRNmahe yashastamaM devAnA vItaye vaha |\\

7.16 (varga 21) verse 4c
vishvA sUno sahaso martabhojanA rAsva tad yat tvemahe ||\\

7.16 (varga 21) verse 5a
tvamagne gRhapatistvaM hotA no adhvare |\\

7.16 (varga 21) verse 5c
tvaM potA vishvavAra pracetA yakSi veSi ca vAryam ||\\

7.16 (varga 21) verse 6a
kRdhi ratnaM yajamAnAya sukrato tvaM hi ratnadhA asi |\\

7.16 (varga 21) verse 6c
Ana Rte shishIhi vishvaM RtvijaM sushaMso yashca dakSate ||\\

7.16 (varga 22) verse 7a
tve agne svAhuta priyAsaH santu sUrayaH |\\

7.16 (varga 22) verse 7c
yantAro ye maghavAno janAnAmUrvAn dayanta gonAm ||\\

7.16 (varga 22) verse 8a
yeSAmiLA ghRtahastA duroNa Anapi prAtA niSIdati |\\

View RV 7.16

7.16 (varga 22) verse 8c
tAMstrAyasva sahasya druho nido yachA naH sharma dIrghashrut ||\\

7.16 (varga 22) verse 9a
sa mandrayA ca jihvayA vahnirAsA viduSTaraH |\\

7.16 (varga 22) verse 9c
agne rayiM maghavadbhyo na A vaha havyadAtiM ca sUdaya ||\\

7.16 (varga 22) verse 10a
ye rAdhAMsi dadatyashvyA maghA kAmena shravaso mahaH |\\

7.16 (varga 22) verse 10c
tAnaMhasaH pipRhi partRbhiS TvaM shataM pUrbhiryaviSThya ||\\

7.16 (varga 22) verse 11a
devo vo draviNodAH pUrNAM vivaSTyAsicam |\\

7.16 (varga 22) verse 11c
ud vA siñcadhvamupa vA pRNadhvamAdid vo deva ohate ||\\

7.16 (varga 22) verse 12a
taM hotAramadhvarasya pracetasaM vahniM devA akRNvata |\\

7.16 (varga 22) verse 12c
dadhAti ratnaM vidhate suvIryamagnirjanAya dAshuSe ||\\


7.17 (varga 23) verse 1a
agne bhava suSamidhA samiddha uta barhirurviyA vi stRNItAm ||\\

7.17 (varga 23) verse 2a
uta dvAra ushatIrvi shrayantAmuta devAnushata A vaheha ||\\

7.17 (varga 23) verse 3a
agne vIhi haviSA vakSi devAn svadhvarA kRNuhi jAtavedaH ||\\

7.17 (varga 23) verse 4a
svadhvarA karati jAtavedA yakSad devAnamRtAn piprayacca ||\\

7.17 (varga 23) verse 5a
vaMsva vishvA vAryANi pracetaH satyA bhavantvAshiSo noadya ||\\

7.17 (varga 23) verse 6a
tvAmu te dadhire havyavAhaM devAso agna Urja A napAtam ||\\

7.17 (varga 23) verse 7a
te te devAya dAshataH syAma maho no ratnA vi dadha iyAnaH ||\\


7.18 (varga 24) verse 1a
tve ha yat pitarashcin na indra vishvA vAmA jaritAro asanvan |\\

7.18 (varga 24) verse 1c
tve gAvaH sudughAstve hyashvAstvaM vasu devayatevaniSThaH ||\\

7.18 (varga 24) verse 2a
rAjeva hi janibhiH kSeSyevAva dyubhirabhi viduS kaviH san |\\

7.18 (varga 24) verse 2c
pishA giro maghavan gobhirashvaistvAyataH shishIhirAye asmAn ||\\

7.18 (varga 24) verse 3a
imA u tvA paspRdhAnAso atra mandrA giro devayantIrupa sthuH |\\

7.18 (varga 24) verse 3c
arvAcI te pathyA rAya etu syAma te sumatAvindra sharman ||\\

7.18 (varga 24) verse 4a
dhenuM na tvA sUyavase dudukSannupa brahmANi sasRje vasiSThaH |\\

7.18 (varga 24) verse 4c
tvAmin me gopatiM vishva AhA na indraH sumatiM gantvacha ||\\

7.18 (varga 24) verse 5a
arNAMsi cit paprathAnA sudAsa indro gAdhAnyakRNot supArA |\\

View RV 7.18

7.18 (varga 24) verse 5c
shardhantaM shimyumucathasya navyaH shApaM sindhUnAmakRNodashastIH ||\\

7.18 (varga 25) verse 6a
puroLA it turvasho yakSurAsId rAye matsyAso nishitA apIva |\\

7.18 (varga 25) verse 6c
shruSTiM cakrurbhRgavo druhyavashca sakhA sakhAyamatarad viSUcoH ||\\

7.18 (varga 25) verse 7a
A pakthAso bhalAnaso bhanantAlinAso viSANinaH shivAsaH |\\

7.18 (varga 25) verse 7c
A yo.anayat sadhamA Aryasya gavyA tRtsubhyo ajagan yudhA nRn ||\\

7.18 (varga 25) verse 8a
durAdhyo aditiM srevayanto.acetaso vi jagRbhre paruSNIm |\\

7.18 (varga 25) verse 8c
mahnAvivyak pRthivIM patyamAnaH pashuS kavirashayaccAyamAnaH ||\\

7.18 (varga 25) verse 9a
IyurarthaM na nyarthaM paruSNImAshushcanedabhipitvaM jagAma |\\

7.18 (varga 25) verse 9c
sudAsa indraH sutukAnamitrAnarandhayan mAnuSe vadhrivAcaH ||\\

7.18 (varga 25) verse 10a
IyurgAvo na yavasAdagopA yathAkRtamabhi mitraM citAsaH |\\

7.18 (varga 25) verse 10c
pRshnigAvaH pRshninipreSitAsaH shruSTiM cakrurniyuto rantayashca ||\\

7.18 (varga 26) verse 11a
ekaM ca yo viMshatiM ca shravasyA vaikarNayorjanAn rAjA nyastaH |\\

7.18 (varga 26) verse 11c
dasmo na sadman ni shishAti barhiH shUraH sargamakRNodindra eSAm ||\\

7.18 (varga 26) verse 12a
adha shrutaM kavaSaM vRddhamapsvanu druhyuM ni vRNag vajrabAhuH |\\

7.18 (varga 26) verse 12c
vRNAnA atra sakhyAya sakhyaM tvAyanto ye amadannanu tvA ||\\

7.18 (varga 26) verse 13a
vi sadyo vishvA dRMhitAnyeSAmindraH puraH sahasA sapta dardaH |\\

7.18 (varga 26) verse 13c
vyAnavasya tRtsave gayaM bhAg jeSma pUruM vidathe mRdhravAcam ||\\

7.18 (varga 26) verse 14a
ni gavyavo.anavo druhyavashca SaSTiH shatA suSupuH SaT sahasrA |\\

7.18 (varga 26) verse 14c
SaSTirvIrAso adhi SaD duvoyu vishvedindrasya vIryA kRtAni ||\\

7.18 (varga 26) verse 15a
indreNaite tRtsavo veviSANA Apo na sRSTA adhavanta nIcIH |\\

7.18 (varga 26) verse 15c
durmitrAsaH prakalavin mimAnA jahurvishvAni bhojanA sudAse ||\\

7.18 (varga 27) verse 16a
ardhaM vIrasya shRtapAmanindraM parA shardhantaM nunude abhi kSAm |\\

7.18 (varga 27) verse 16c
indro manyuM manyumyo mimAya bheje patho vartanimpatyamAnaH ||\\

7.18 (varga 27) verse 17a
AdhreNa cit tad vekaM cakAra siMhyaM cit petvenA jaghAna |\\

7.18 (varga 27) verse 17c
ava sraktIrveshyAvRshcadindraH prAyachad vishvA bhojanA sudAse ||\\

7.18 (varga 27) verse 18a
shashvanto hi shatravo rAradhuS Te bhedasya cicchardhato vinda randhim |\\

7.18 (varga 27) verse 18c
martAnena stuvato yaH kRNoti tigmaM tasmin ni jahi vajramindra ||\\

7.18 (varga 27) verse 19a
AvadindraM yamunA tRtsavashca prAtra bhedaM sarvatAtAmuSAyat |\\

7.18 (varga 27) verse 19c
ajAsashca shigravo yakSavashca baliM shIrSANi jabhrurashvyAni ||\\

7.18 (varga 27) verse 20a
na ta indra sumatayo na rAyaH saMcakSe pUrvA uSaso na nUtnAH |\\

7.18 (varga 27) verse 20c
devakaM cin mAnyamAnaM jaghanthAva tmanA bRhataH shambaraM bhet ||\\

7.18 (varga 28) verse 21a
pra ye gRhAdamamadustvAyA parAsharaH shatayAturvasiSThaH |\\

7.18 (varga 28) verse 21c
na te bhojasya sakhyaM mRSantAdhA sUribhyaH sudinA vyuchAn ||\\

7.18 (varga 28) verse 22a
dve napturdevavataH shate gordvA rathA vadhUmantA sudAsaH |\\

7.18 (varga 28) verse 22c
arhannagne paijavanasya dAnaM hoteva sadma paryemi rebhan ||\\

7.18 (varga 28) verse 23a
catvAro mA paijavanasya dAnAH smaddiSTayaH kRshanino nireke |\\

7.18 (varga 28) verse 23c
RjrAso mA pRthiviSThAH sudAsastokaM tokAya shravase vahanti ||\\

7.18 (varga 28) verse 24a
yasya shravo rodasI antarurvI shIrSNe\-shIrSNe vibabhAjA vibhaktA |\\

7.18 (varga 28) verse 24c
saptedindraM na sravato gRNanti ni yudhyAmadhimashishAdabhIke ||\\

7.18 (varga 28) verse 25a
imaM naro marutaH sashcatAnu divodAsaM na pitaraM sudAsaH |\\

7.18 (varga 28) verse 25c
aviSTanA paijavanasya ketaM dUNAshaM kSatramajaraM duvoyu ||\\

View RV 7.18


7.19 (varga 29) verse 1a
yastigmashRN^go vRSabho na bhIma ekaH kRSTIshcyAvayati pra vishvAH |\\

7.19 (varga 29) verse 1c
yaH shashvato adAshuSo gayasya prayantAsisuSvitarAya vedaH ||\\

7.19 (varga 29) verse 2a
tvaM ha tyadindra kutsamAvaH shushrUSamANastanvA samarye |\\

7.19 (varga 29) verse 2c
dAsaM yacchuSNaM kuyavaM nyasmA arandhaya ArjuneyAya shikSan ||\\

7.19 (varga 29) verse 3a
tvaM dhRSNo dhRSatA vItahavyaM prAvo vishvAbhirUtibhiH sudAsam |\\

7.19 (varga 29) verse 3c
pra paurukutsiM trasadasyumAvaH kSetrasAtA vRtrahatyeSu pUrum ||\\

7.19 (varga 29) verse 4a
tvaM nRbhirnRmaNo devavItau bhUrINi vRtrA haryashva haMsi |\\

7.19 (varga 29) verse 4c
tvaM ni dasyuM cumuriM dhuniM cAsvApayo dabhItaye suhantu ||\\

7.19 (varga 29) verse 5a
tava cyautnAni vajrahasta tAni nava yat puro navatiM ca sadyaH |\\

7.19 (varga 29) verse 5c
niveshane shatatamAviveSIrahañca vRtraM namucimutAhan ||\\

7.19 (varga 30) verse 6a
sanA tA ta indra bhojanAni rAtahavyAya dAshuSe sudAse |\\

7.19 (varga 30) verse 6c
vRSNe te harI vRSaNA yunajmi vyantu brahmANi purushAka vAjam ||\\

7.19 (varga 30) verse 7a
mA te asyAM sahasAvan pariSTAvaghAya bhUma harivaH parAdai |\\

7.19 (varga 30) verse 7c
trAyasva no.avRkebhirvarUthaistava priyAsaH sUriSu syAma ||\\

7.19 (varga 30) verse 8a
priyAsa it te maghavannabhiSTau naro madema sharaNe sakhAyaH |\\

7.19 (varga 30) verse 8c
ni turvashaM ni yAdvaM shishIhyatithigvAya shaMsyaM kariSyan ||\\

7.19 (varga 30) verse 9a
sadyashcin nu te maghavannabhiSTau naraH shaMsantyukthashAsa ukthA |\\

7.19 (varga 30) verse 9c
ye te havebhirvi paNInradAshannasmAn vRNISva yujyAya tasmai ||\\

7.19 (varga 30) verse 10a
ete stomA narAM nRtama tubhyamasmadryañco dadato maghAni |\\

7.19 (varga 30) verse 10c
teSAmindra vRtrahatye shivo bhUH sakhA ca shUro.avitAca nRNAm ||\\

7.19 (varga 30) verse 11a
nU indra shUra stavamAna UtI brahmajUtastanvA vAvRdhasva |\\

7.19 (varga 30) verse 11c
upa no vAjAn mimIhyupa stIn yUyaM pAta ... ||\\

View RV 7.19


7.20 (varga 1) verse 1a
ugro jajñe vIryAya svadhAvAñcakrirapo naryo yat kariSyan |\\

7.20 (varga 1) verse 1c
jagmiryuvA nRSadanamavobhistrAtA na indra enaso mahashcit ||\\

7.20 (varga 1) verse 2a
hanta vRtramindraH shUshuvAnaH prAvIn nu vIro jaritAramUtI |\\

7.20 (varga 1) verse 2c
kartA sudAse aha vA u lokaM dAtA vasu muhurA dAshuSe bhUt ||\\

7.20 (varga 1) verse 3a
yudhmo anarvA khajakRt samadvA shUraH satrASAD januSemaSALhaH |\\

7.20 (varga 1) verse 3c
vyAsa indraH pRtanAH svojA adhA vishvaMshatrUyantaM jaghAna ||\\

7.20 (varga 1) verse 4a
ubhe cidindra rodasI mahitvA paprAtha taviSIbhistuviSmaH |\\

7.20 (varga 1) verse 4c
ni vajramindro harivAn mimikSan samandhasA madeSu vAuvoca ||\\

7.20 (varga 1) verse 5a
vRSA jajAna vRSaNaM raNAya tamu cin nArI naryaM sasUva |\\

7.20 (varga 1) verse 5c
pra yaH senAnIradha nRbhyo astInaH satvA gaveSaNaH sa dhRSNuH ||\\

7.20 (varga 2) verse 6a
nU cit sa bhreSate jano na reSan mano yo asya ghoramAvivAsAt |\\

7.20 (varga 2) verse 6c
yajñairya indre dadhate duvAMsi kSayat sa rAya RtapA RtejAH ||\\

7.20 (varga 2) verse 7a
yadindra pUrvo aparAya shikSannayajjyAyAn kanIyaso deSNam |\\

7.20 (varga 2) verse 7c
amRta it paryAsIta dUramA citra citryaM bharA rayiM naH ||\\

7.20 (varga 2) verse 8a
yasta indra priyo jano dadAshadasan nireke adrivaH sakhA te |\\

7.20 (varga 2) verse 8c
vayaM te asyAM sumatau caniSThAH syAma varUthe aghnato nRpItau ||\\

7.20 (varga 2) verse 9a
eSa stomo acikradad vRSA ta uta stAmurmaghavannakrapiSTa |\\

7.20 (varga 2) verse 9c
rAyas kAmo jaritAraM ta Agan tvamaN^ga shakra vasva Ashako naH ||\\

7.20 (varga 2) verse 10a
sa na indra tvayatAyA iSe dhAstmanA ca ye maghavAno junanti |\\

7.20 (varga 2) verse 10c
vasvI Su te jaritre astu shaktiryUyaM pAta ... ||\\


7.21 (varga 3) verse 1a
asAvi devaM goRjIkamandho nyasminnindro januSemuvoca |\\

7.21 (varga 3) verse 1c
bodhAmasi tvA haryashva yajñairbodhA na stomamandhaso madeSu ||\\

7.21 (varga 3) verse 2a
pra yanti yajñaM vipayanti barhiH somamAdo vidathe dudhravAcaH |\\

7.21 (varga 3) verse 2c
nyu bhriyante yashaso gRbhAdA dUra upabdo vRSaNonRSAcaH ||\\

7.21 (varga 3) verse 3a
tvamindra sravitavA apas kaH pariSThitA ahinA shUra pUrvIH |\\

7.21 (varga 3) verse 3c
tvad vAvakre rathyo na dhenA rejante vishvA kRtrimANi bhISA ||\\

7.21 (varga 3) verse 4a
bhImo viveSAyudhebhireSAmapAMsi vishvA naryANi vidvAn |\\

7.21 (varga 3) verse 4c
indraH puro jarhRSANo vi dUdhod vi vajrahasto mahinAjaghAna ||\\

7.21 (varga 3) verse 5a
na yAtava indra jUjuvurno na vandanA shaviSTha vedyAbhiH |\\

7.21 (varga 3) verse 5c
sa shardhadaryo viSuNasya jantormA shishnadevA api gurRtaM naH ||\\

7.21 (varga 4) verse 6a
abhi kratvendra bhUradha jman na te vivyaM mahimAnaM rajAMsi |\\

7.21 (varga 4) verse 6c
svenA hi vRtraM shavasA jaghantha na shatrurantaMvividad yudhA te ||\\

7.21 (varga 4) verse 7a
devAshcit te asuryAya pUrve.anu kSatrAya mamire sahAMsi |\\

7.21 (varga 4) verse 7c
indro maghAni dayate viSahyendraM vAjasya johuvanta sAtau ||\\

7.21 (varga 4) verse 8a
kIrishcid dhi tvAmavase juhAveshAnamindra saubhagasya bhUreH |\\

7.21 (varga 4) verse 8c
avo babhUtha shatamUte asme abhikSattustvAvato varUtA ||\\

7.21 (varga 4) verse 9a
sakhAyasta indra vishvaha syAma namovRdhAso mahinA tarutra |\\

7.21 (varga 4) verse 9c
vanvantu smA te.avasA samIke.abhItimaryo vanuSAM shavAMsi ||\\

7.21 (varga 4) verse 10a
sa na indra tvayatAyA ... ||\\

View RV 7.21


7.22 (varga 5) verse 1a
pibA somamindra mandatu tvA yaM te suSAva haryashvAdriH |\\

7.22 (varga 5) verse 1c
soturbAhubhyAM suyato nArvA ||\\

7.22 (varga 5) verse 2a
yaste mado yujyashcArurasti yena vRtrANi haryashva haMsi |\\

7.22 (varga 5) verse 2c
sa tvAmindra prabhUvaso mamattu ||\\

7.22 (varga 5) verse 3a
bodhA su me maghavan vAcamemAM yAM te vasiSTho arcatiprashastim |\\

7.22 (varga 5) verse 3c
imA brahma sadhamAde juSasva ||\\

7.22 (varga 5) verse 4a
shrudhI havaM vipipAnasyAdrerbodhA viprasyArcato manISAm |\\

7.22 (varga 5) verse 4c
kRSvA duvAMsyantamA sacemA ||\\

7.22 (varga 5) verse 5a
na te giro api mRSye turasya na suSTutimasuryasya vidvAn |\\

7.22 (varga 5) verse 5c
sadA te nAma svayasho vivakmi ||\\

7.22 (varga 6) verse 6a
bhUri hi te savanA mAnuSeSu bhUri manISI havate tvAmit |\\

7.22 (varga 6) verse 6c
mAre asman maghavañ jyok kaH ||\\

7.22 (varga 6) verse 7a
tubhyedimA savanA shUra vishvA tubhyaM brahmANi vardhanA kRNomi |\\

7.22 (varga 6) verse 7c
tvaM nRbhirhavyo vishvadhAsi ||\\

7.22 (varga 6) verse 8a
nU cin nu te manyamAnasya dasmodashnuvanti mahimAnamugra |\\

7.22 (varga 6) verse 8c
na vIryamindra te na rAdhaH ||\\

7.22 (varga 6) verse 9a
ye ca pUrva RSayo ye ca nUtnA indra brahmANi janayanta viprAH |\\

7.22 (varga 6) verse 9c
asme te santu sakhyA shivAni yUyaM pAta ... ||\\

View RV 7.22


7.23 (varga 7) verse 1a
udu brahmANyairata shravasyendraM samarye mahayA vasiSTha |\\

7.23 (varga 7) verse 1c
A yo vishvAni shavasA tatAnopashrotA ma Ivato vacAMsi ||\\

7.23 (varga 7) verse 2a
ayAmi ghoSa indra devajAmirirajyanta yacchurudho vivAci |\\

7.23 (varga 7) verse 2c
nahi svamAyushcikite janeSu tAnIdaMhAMsyati parSyasmAn ||\\

7.23 (varga 7) verse 3a
yuje rathaM gaveSaNaM haribhyAmupa brahmANi jujuSANamasthuH |\\

7.23 (varga 7) verse 3c
vi bAdhiSTa sya rodasI mahitvendro vRtrANyapratI jaghanvAn ||\\

7.23 (varga 7) verse 4a
Apashcit pipyu staryo na gAvo nakSannRtaM jaritArasta indra |\\

7.23 (varga 7) verse 4c
yAhi vAyurna niyuto na achA tvaM hi dhIbhirdayase vi vAjAn ||\\

7.23 (varga 7) verse 5a
te tvA madA indra mAdayantu shuSmiNaM tuvirAdhasaM jaritre |\\

7.23 (varga 7) verse 5c
eko devatrA dayase hi martAnasmiñchUra savane mAdayasva ||\\

7.23 (varga 7) verse 6a
evedindraM vRSaNaM vajrabAhuM vasiSThAso abhyarcantyarkaiH |\\

7.23 (varga 7) verse 6c
sa na stuto vIravat pAtu gomad yUyaM pAta ... ||\\

View RV 7.23


7.24 (varga 8) verse 1a
yoniS Ta indra sadane akAri tamA nRbhiH puruhUta pra yAhi |\\

7.24 (varga 8) verse 1c
aso yathA no.avitA vRdhe ca dado vasUni mamadashca somaiH ||\\

7.24 (varga 8) verse 2a
gRbhItaM te mana indra dvibarhAH sutaH somaH pariSiktA madhUni |\\

7.24 (varga 8) verse 2c
visRSTadhenA bharate suvRktiriyamindraM johuvatI manISA ||\\

7.24 (varga 8) verse 3a
A no diva A pRthivyA RjISinnidaM barhiH somapeyAya yAhi |\\

7.24 (varga 8) verse 3c
vahantu tvA harayo madryañcamAN^gUSamachA tavasaM madAya ||\\

7.24 (varga 8) verse 4a
A no vishvAbhirUtibhiH sajoSA brahma juSANo haryashvayAhi |\\

7.24 (varga 8) verse 4c
varIvRjat sthavirebhiH sushiprAsme dadhad vRSaNaM shuSmamindra ||\\

7.24 (varga 8) verse 5a
eSa stomo maha ugrAya vAhe dhurIvAtyo na vAjayannadhAyi |\\

7.24 (varga 8) verse 5c
indra tvAyamarka ITTe vasUnAM divIva dyAmadhi naH shromataM dhAH ||\\

7.24 (varga 8) verse 6a
evA na indra vAryasya pUrdhi pra te mahIM sumatiM vevidAma |\\

7.24 (varga 8) verse 6c
iSaM pinva maghavadbhyaH suvIrAM yUyaM pAta ... ||\\

View RV 7.24


7.25 (varga 9) verse 1a
A te maha indro:tyugra samanyavo yat samaranta senAH |\\

7.25 (varga 9) verse 1c
patAti didyun naryasya bAhvormA te mano viSvadryag vi cArIt ||\\

7.25 (varga 9) verse 2a
ni durga indra shnathihyamitrAnabhi ye no martAso amanti |\\

7.25 (varga 9) verse 2c
Are taM shaMsaM kRNuhi ninitsorA no bhara sambharaNaM vasUnAm ||\\

7.25 (varga 9) verse 3a
shataM te shiprinnUtayaH sudAse sahasraM shaMsA uta rAtirastu |\\

7.25 (varga 9) verse 3c
jahi vadharvanuSo martyasyAsme dyumnamadhi ratnaM ca dhehi ||\\

7.25 (varga 9) verse 4a
tvAvato hIndra kratve asmi tvAvato.avituH shUra rAtau |\\

7.25 (varga 9) verse 4c
vishvedahAni taviSIva ugranokaH kRNuSva harivo na mardhIH ||\\

7.25 (varga 9) verse 5a
kutsA ete haryashvAya shUSamindre saho devajUtamiyAnAH |\\

7.25 (varga 9) verse 5c
satrA kRdhi suhanA shUra vRtrA vayaM tarutrAH sanuyAma vAjam ||\\

7.25 (varga 9) verse 6a
evA na indra vAryasya ... ||\\

View RV 7.25


7.26 (varga 10) verse 1a
na soma indramasuto mamAda nAbrahmANo maghavAnaM sutAsaH |\\

7.26 (varga 10) verse 1c
tasmA ukthaM janaye yajjujoSan nRvan navIyaH shRNavad yathA naH ||\\

7.26 (varga 10) verse 2a
uktha\-ukthe soma indraM mamAda nIthe\-nIthe maghavAnaM sutAsaH |\\

7.26 (varga 10) verse 2c
yadIM sabAdhaH pitaraM na putrAH samAnadakSA avase havante ||\\

7.26 (varga 10) verse 3a
cakAra tA kRNavan nUnamanyA yAni bruvanti vedhasaH suteSu |\\

7.26 (varga 10) verse 3c
janIriva patirekaH samAno ni mAmRje pura indraHsu sarvAH ||\\

7.26 (varga 10) verse 4a
evA tamAhuruta shRNva indra eko vibhaktA taraNirmaghAnAm |\\

7.26 (varga 10) verse 4c
mithastura Utayo yasya pUrvIrasme bhadrANi sashcatapriyANi ||\\

7.26 (varga 10) verse 5a
evA vasiSTha indramUtaye nR^In kRSTInAM vRSabhaM sute gRNAti |\\

7.26 (varga 10) verse 5c
sahasriNa upa no mAhi vAjAn yUyaM pAta ... ||\\

View RV 7.26


7.27 (varga 11) verse 1a
indraM naro nemadhitA havante yat pAryA yunajate dhiyastAH |\\

7.27 (varga 11) verse 1c
shUro nRSAtA shavasashcakAna A gomati vraje bhajAtvaM naH ||\\

7.27 (varga 11) verse 2a
ya indra shuSmo maghavan te asti shikSA sakhibhyaH puruhUtanRbhyaH |\\

7.27 (varga 11) verse 2c
tvaM hi dRLhA maghavan vicetA apA vRdhi parivRtaM na rAdhaH ||\\

7.27 (varga 11) verse 3a
indro rAjA jagatashcarSaNInAmadhi kSami viSurUpaM yadasti |\\

7.27 (varga 11) verse 3c
tato dadAti dAshuSe vasUni codad rAdha upastutashcidarvAk ||\\

7.27 (varga 11) verse 4a
nU cin na indro maghavA sahUtI dAno vAjaM ni yamate na UtI |\\

7.27 (varga 11) verse 4c
anUnA yasya dakSiNA pIpAya vAmaM nRbhyo abhivItA sakhibhyaH ||\\

7.27 (varga 11) verse 5a
nU indra rAye varivas kRdhI na A te mano vavRtyAma maghAya |\\

7.27 (varga 11) verse 5c
gomadashvAvad rathavad vyanto yUyaM pAta ... ||\\


7.28 (varga 12) verse 1a
brahmA Na indropa yAhi vidvAnarvAñcaste harayaH santu yuktAH |\\

7.28 (varga 12) verse 1c
vishve cid dhi tvA vihavanta martA asmAkamicchRNuhi vishvaminva ||\\

7.28 (varga 12) verse 2a
havaM ta indra mahimA vyAnaD brahma yat pAsi shavasinnRSINAm |\\

7.28 (varga 12) verse 2c
A yad vajraM dadhiSe hasta ugra ghoraH san kratvA janiSThA aSALaH ||\\

7.28 (varga 12) verse 3a
tava praNItIndra johuvAnAn saM yan nR^In na rodasI ninetha |\\

7.28 (varga 12) verse 3c
mahe kSatrAya shavase hi jajñe.atUtujiM cit tUtujirashishnat ||\\

7.28 (varga 12) verse 4a
ebhirna indrAhabhirdashasya durmitrAso hi kSitayaH pavante |\\

7.28 (varga 12) verse 4c
prati yaccaSTe anRtamanenA ava dvitA varuNo mAyInaH sAt ||\\

7.28 (varga 12) verse 5a
vocemedindraM maghavAnamenaM maho rAyo rAdhaso yad dadannaH |\\

7.28 (varga 12) verse 5c
yo arcato brahmakRtimaviSTho yUyaM pAta ... ||\\

View RV 7.28


7.29 (varga 13) verse 1a
ayaM soma indra tubhyaM sunva A tu pra yAhi harivastadokAH |\\

7.29 (varga 13) verse 1c
pibA tvasya suSutasya cArordado maghAni maghavanniyAnaH ||\\

7.29 (varga 13) verse 2a
brahman vIra brahmakRtiM juSANo.arvAcIno haribhiryAhi tUyam |\\

7.29 (varga 13) verse 2c
asminnU Su savane mAdayasvopa brahmANi shRNava imA naH ||\\

7.29 (varga 13) verse 3a
kA te astyaraMkRtiH sUktaiH kadA nUnaM te maghavan dAshema |\\

7.29 (varga 13) verse 3c
vishvA matIrA tatane tvAyAdhA ma indra shRNavo havemA ||\\

7.29 (varga 13) verse 4a
uto ghA te puruSyA idAsan yeSAM pUrveSAmashRNorRSINAm |\\

7.29 (varga 13) verse 4c
adhAhaM tvA maghavañ johavImi tvaM na indrAsi pramatiH piteva ||\\

7.29 (varga 13) verse 5a
vocemedindraM ... ||\\

View RV 7.29


7.30 (varga 14) verse 1a
A no deva shavasA yAhi shuSmin bhavA vRdha indra rAyo asya |\\

7.30 (varga 14) verse 1c
mahe nRmNAya nRpate suvajra mahi kSatrAya pauMsyAya shUra ||\\

7.30 (varga 14) verse 2a
havanta u tvA havyaM vivAci tanUSu shUrAH sUryasya sAtau |\\

7.30 (varga 14) verse 2c
tvaM vishveSu senyo janeSu tvaM vRtrANi randhayA suhantu ||\\

7.30 (varga 14) verse 3a
ahA yadindra sudinA vyuchAn dadho yat ketumupamaM samatsu |\\

7.30 (varga 14) verse 3c
nyagniH sIdadasuro na hotA huvAno atra subhagAya devAn ||\\

7.30 (varga 14) verse 4a
vayaM te ta indra ye ca deva stavanta shUra dadato maghAni |\\

7.30 (varga 14) verse 4c
yachA sUribhya upamaM varUthaM svAbhuvo jaraNAmashnavanta ||\\

7.30 (varga 14) verse 5a
vocemedindraM ... ||\\

View RV 7.30


7.31 (varga 15) verse 1a
pra va indrAya mAdanaM haryashvAya gAyata |\\

7.31 (varga 15) verse 1c
sakhAyaH somapAvne ||\\

7.31 (varga 15) verse 2a
shaMsedukthaM sudAnava uta dyukSaM yathA naraH |\\

7.31 (varga 15) verse 2c
cakRmA satyarAdhase ||\\

7.31 (varga 15) verse 3a
tvaM na indra vAjayustvaM gavyuH shatakrato |\\

7.31 (varga 15) verse 3c
tvaM hiraNyayurvaso ||\\

7.31 (varga 15) verse 4a
vayamindra tvAyavo.abhi pra Nonumo vRSan |\\

7.31 (varga 15) verse 4c
viddhI tvasya no vaso ||\\

7.31 (varga 15) verse 5a
mA no nide ca vaktave.aryo randhIrarAvNe |\\

7.31 (varga 15) verse 5c
tve api kraturmama ||\\

7.31 (varga 15) verse 6a
tvaM varmAsi saprathaH puroyodhashca vRtrahan |\\

7.31 (varga 15) verse 6c
tvayA pratibruve yujA ||\\

7.31 (varga 16) verse 7a
mahAnutAsi yasya te.anu svadhAvarI sahaH |\\

7.31 (varga 16) verse 7c
mamnAte indrarodasI ||\\

7.31 (varga 16) verse 8a
taM tvA marutvatI pari bhuvad vANI sayAvarI |\\

7.31 (varga 16) verse 8c
nakSamANA saha dyubhiH ||\\

7.31 (varga 16) verse 9a
UrdhvAsastvAnvindavo bhuvan dasmamupa dyavi |\\

7.31 (varga 16) verse 9c
saM te namanta kRSTayaH ||\\

7.31 (varga 16) verse 10a
pra vo mahe mahivRdhe bharadhvaM pracetase pra sumatiM kRNudhvam |\\

7.31 (varga 16) verse 10c
vishaH pUrvIH pra carA carSaNiprAH ||\\

7.31 (varga 16) verse 11a
uruvyacase mahine suvRktimindrAya brahma janayanta viprAH |\\

7.31 (varga 16) verse 11c
tasya vratAni na minanti dhIrAH ||\\

7.31 (varga 16) verse 12a
indraM vANIranuttamanyumeva satrA rAjAnaM dadhire sahadhyai |\\

7.31 (varga 16) verse 12c
haryashvAya barhayA samApIn ||\\

View RV 7.31


7.32 (varga 17) verse 1a
mo Su tvA vAghatashcanAre asman ni rIraman |\\

7.32 (varga 17) verse 1c
ArAttAccit sadhamAdaM na A gahIha vA sannupa shrudhi ||\\

7.32 (varga 17) verse 2a
ime hi te brahmakRtaH sute sacA madhau na makSa Asate |\\

7.32 (varga 17) verse 2c
indre kAmaM jaritAro vasUyavo rathe na pAdamA dadhuH ||\\

7.32 (varga 17) verse 3a
rAyaskAmo vajrahastaM sudakSiNaM putro na pitaraM huve ||\\

7.32 (varga 17) verse 4a
ima indrAya sunvire somAso dadhyAshiraH |\\

View RV 7.32

7.32 (varga 17) verse 4c
tAnA madAya vajrahasta pItaye haribhyAM yAhyoka A ||\\

7.32 (varga 17) verse 5a
shravacchrutkarNa Iyate vasUnAM nU cin no mardhiSad giraH |\\

7.32 (varga 17) verse 5c
sadyashcid yaH sahasrANi shatA dadan nakirditsantamA minat ||\\

7.32 (varga 18) verse 6a
sa vIro apratiSkuta indreNa shUshuve nRbhiH |\\

7.32 (varga 18) verse 6c
yaste gabhIrA savanAni vRtrahan sunotyA ca dhAvati ||\\

7.32 (varga 18) verse 7a
bhavA varUthaM maghavan maghonAM yat samajAsi shardhataH |\\

7.32 (varga 18) verse 7c
vi tvAhatasya vedanaM bhajemahyA dUNAsho bharA gayam ||\\

7.32 (varga 18) verse 8a
sunotA somapAvne somamindrAya vajriNe |\\

7.32 (varga 18) verse 8c
pacatA paktIravase kRNudhvamit pRNannit pRNate mayaH ||\\

7.32 (varga 18) verse 9a
mA sredhata somino dakSatA mahe kRNudhvaM rAya Atuje |\\

7.32 (varga 18) verse 9c
taraNirijjayati kSeti puSyati na devAsaH kavatnave ||\\

7.32 (varga 18) verse 10a
nakiH sudAso rathaM paryAsa na rIramat |\\

7.32 (varga 18) verse 10c
indro yasyAvitA yasya maruto gamat sa gomati vraje ||\\

7.32 (varga 19) verse 11a
gamad vAjaM vAjayannindra martyo yasya tvamavitA bhuvaH |\\

7.32 (varga 19) verse 11c
asmAkaM bodhyavitA rathAnAmasmAkaM shUra nRNAm ||\\

7.32 (varga 19) verse 12a
udin nyasya ricyate.aMsho dhanaM na jigyuSaH |\\

7.32 (varga 19) verse 12c
ya indroharivAn na dabhanti taM ripo dakSaM dadhAti somini ||\\

7.32 (varga 19) verse 13a
mantramakharvaM sudhitaM supeshasaM dadhAta yajñiyeSvA |\\

7.32 (varga 19) verse 13c
pUrvIshcana prasitayastaranti taM ya indre karmaNA bhuvat ||\\

7.32 (varga 19) verse 14a
kastamindra tvAvasumA martyo dadharSati |\\

7.32 (varga 19) verse 14c
shraddhA it temaghavan pArye divi vAjI vAjaM siSAsati ||\\

7.32 (varga 19) verse 15a
maghonaH sma vRtrahatyeSu codaya ye dadati priyA vasu |\\

7.32 (varga 19) verse 15c
tavapraNItI haryashva sUribhirvishvA tarema duritA ||\\

7.32 (varga 20) verse 16a
tavedindrAvamaM vasu tvaM puSyasi madhyamam |\\

7.32 (varga 20) verse 16c
satrA vishvasya paramasya rAjasi nakiS TvA goSu vRNvate ||\\

7.32 (varga 20) verse 17a
tvaM vishvasya dhanadA asi shruto ya IM bhavantyAjayaH |\\

7.32 (varga 20) verse 17c
tavAyaM vishvaH puruhUta pArthivo.avasyurnAma bhikSate ||\\

7.32 (varga 20) verse 18a
yadindra yAvatastvametAvadahamIshIya |\\

7.32 (varga 20) verse 18c
stotAramid didhiSeya radAvaso na pApatvAya rAsIya ||\\

7.32 (varga 20) verse 19a
shikSeyamin mahayate dive\-dive rAya A kuhacidvide |\\

View RV 7.32

7.32 (varga 20) verse 19c
nahi tvadanyan maghavan na ApyaM vasyo asti pitA cana ||\\

7.32 (varga 20) verse 20a
taraNirit siSAsati vAjaM purandhyA yujA |\\

7.32 (varga 20) verse 20c
A va indrampuruhUtaM name girA nemiM taSTeva sudrvam ||\\

7.32 (varga 21) verse 21a
na duSTutI martyo vindate vasu na sredhantaM rayirnashat |\\

7.32 (varga 21) verse 21c
sushaktirin maghavan tubhyaM mAvate deSNaM yat pArye divi ||\\

7.32 (varga 21) verse 22a
abhi tvA shUra nonumo.adugdhA iva dhenavaH |\\

7.32 (varga 21) verse 22c
IshAnamasya jagataH svardRshamIshAnamindra tasthuSaH ||\\

7.32 (varga 21) verse 23a
na tvAvAnanyo divyo na pArthivo na jAto na janiSyate |\\

7.32 (varga 21) verse 23c
ashvAyanto maghavannindra vAjino gavyantastvA havAmahe ||\\

7.32 (varga 21) verse 24a
abhI SatastadA bharendra jyAyaH kanIyasaH |\\

7.32 (varga 21) verse 24c
purUvasurhi maghavan sanAdasi bhare\-bhare ca havyaH ||\\

7.32 (varga 21) verse 25a
parA Nudasva maghavannamitrAn suvedA no vasU kRdhi |\\

7.32 (varga 21) verse 25c
asmAkaM bodhyavitA mahAdhane bhavA vRdhaH sakhInAm ||\\

7.32 (varga 21) verse 26a
indra kratuM na A bhara pitA putrebhyo yathA |\\

7.32 (varga 21) verse 26c
shikSA Noasmin puruhUta yAmani jIvA jyotirashImahi ||\\

7.32 (varga 21) verse 27a
mA no ajñAtA vRjanA durAdhyo mAshivAso ava kramuH |\\

7.32 (varga 21) verse 27c
tvayA vayaM pravataH shashvatIrapo.ati shUra tarAmasi ||\\

View RV 7.32


7.33 (varga 22) verse 1a
shvityañco mA dakSiNataskapardA dhiyaMjinvAso abhi hi pramanduH |\\

7.33 (varga 22) verse 1c
uttiSThan voce pari barhiSo nR^In na me dUrAdavitave vasiSThAH ||\\

7.33 (varga 22) verse 2a
dUrAdindramanayannA sutena tiro vaishantamati pAntamugram |\\

7.33 (varga 22) verse 2c
pAshadyumnasya vAyatasya somAt sutAdindro.avRNItAvasiSThAn ||\\

7.33 (varga 22) verse 3a
even nu kaM sindhumebhistatAreven nu kaM bhedamebhirjaghAna |\\

7.33 (varga 22) verse 3c
even nu kaM dAsharAjñe sudAsaM prAvadindro brahmaNA vo vasiSThAH ||\\

7.33 (varga 22) verse 4a
juSTI naro brahmaNA vaH pitR^INAmakSamavyayaM na kilA riSAtha |\\

7.33 (varga 22) verse 4c
yacchakvarISu bRhatA raveNendre shuSmamadadhAtA vasiSThAH ||\\

7.33 (varga 22) verse 5a
ud dyAmivet tRSNajo nAthitAso.adIdhayurdAsharAjñe vRtAsaH |\\

7.33 (varga 22) verse 5c
vasiSThasya stuvata indro ashroduruM tRtsubhyo akRNodu lokam ||\\

7.33 (varga 23) verse 6a
daNDA ived goajanAsa Asan parichinnA bharatA arbhakAsaH |\\

7.33 (varga 23) verse 6c
abhavacca puraetA vasiSTha Adit tRtsUnAM visho aprathanta ||\\

7.33 (varga 23) verse 7a
trayaH kRNvanti bhuvaneSu retastisraH prajA AryA jyotiragrAH |\\

7.33 (varga 23) verse 7c
trayo gharmAsa uSasaM sacante sarvAnit tAnanuvidurvasiSThAH ||\\

7.33 (varga 23) verse 8a
sUryasyeva vakSatho jyotireSAM samudrasyeva mahimA gabhIraH |\\

7.33 (varga 23) verse 8c
vAtasyeva prajavo nAnyena stomo vasiSThA anvetave vaH ||\\

7.33 (varga 23) verse 9a
ta in niNyaM hRdayasya praketaiH sahasravalshamabhi saMcaranti |\\

7.33 (varga 23) verse 9c
yamena tataM paridhiM vayanto.apsarasa upa sedurvasiSThAH ||\\

7.33 (varga 23) verse 10a
vidyuto jyotiH pari saMjihAnaM mitrAvaruNA yadapashyatAM tvA |\\

7.33 (varga 23) verse 10c
tat te janmotaikaM vasiSThAgastyo yat tvA vishaAjabhAra ||\\

7.33 (varga 24) verse 11a
utAsi maitrAvaruNo vasiSThorvashyA brahman manaso.adhi jAtaH |\\

7.33 (varga 24) verse 11c
drapsaM skannaM brahmaNA daivyena vishve devAH puSkare tvAdadanta ||\\

7.33 (varga 24) verse 12a
sa praketa ubhayasya pravidvAn sahasradAna uta vA sadAnaH |\\

7.33 (varga 24) verse 12c
yamena tataM paridhiM vayiSyannapsarasaH pari jajñe vasiSThaH ||\\

7.33 (varga 24) verse 13a
satre ha jAtAviSitA namobhiH kumbhe retaH siSicatuH samAnam |\\

7.33 (varga 24) verse 13c
tato ha mAna udiyAya madhyAt tato jAtaM RSimAhurvasiSTham ||\\

7.33 (varga 24) verse 14a
ukthabhRtaM sAmabhRtaM bibharti grAvANaM bibhrat pra vadAtyagre |\\

7.33 (varga 24) verse 14c
upainamAdhvaM sumanasyamAnA A vo gachAti pratRdo vasiSThaH ||\\

View RV 7.33


7.34 (varga 25) verse 1a
pra shukraitu devI manISA asmat sutaSTo ratho na vAjI ||\\

7.34 (varga 25) verse 2a
viduH pRthivyA divo janitraM shRNvantyApo adha kSarantIH ||\\

7.34 (varga 25) verse 3a
Apashcidasmai pinvanta pRthvIrvRtreSu shUrA maMsanta ugrAH ||\\

7.34 (varga 25) verse 4a
A dhUrSvasmai dadhAtAshvAnindro na vajrI hiraNyabAhuH ||\\

7.34 (varga 25) verse 5a
abhi pra sthAtAheva yajñaM yAteva patman tmanA hinota ||\\

7.34 (varga 25) verse 6a
tmanA samatsu hinota yajñaM dadhAta ketuM janAya vIram ||\\

7.34 (varga 25) verse 7a
udasya shuSmAd bhAnurnArta bibharti bhAraM pRthivI nabhUma ||\\

7.34 (varga 25) verse 8a
hvayAmi devAnayAturagne sAdhannRtena dhiyaM dadhAmi ||\\

7.34 (varga 25) verse 9a
abhi vo devIM dhiyaM dadhidhvaM pra vo devatrA vAcaM kRNudhvam ||\\

7.34 (varga 25) verse 10a
A caSTa AsAM pAtho nadInAM varuNa ugraH sahasracakSAH ||\\

7.34 (varga 26) verse 11a
rAjA rASTrAnAM pesho nadInAmanuttamasmai kSatraM vishvAyu ||\\

7.34 (varga 26) verse 12a
aviSTo asmAn vishvAsu vikSvadyuM kRNota shaMsaM ninitsoH ||\\

7.34 (varga 26) verse 13a
vyetu didyud dviSAmashevA yuyota viSvag rapastanUnAm ||\\

7.34 (varga 26) verse 14a
avIn no agnirhavyAn namobhiH preSTho asmA adhAyi stomaH ||\\

7.34 (varga 26) verse 15a
sajUrdevebhirapAM napAtaM sakhAyaM kRdhvaM shivo no astu ||\\

7.34 (varga 26) verse 16a
abjAmukthairahiM gRNISe budhne nadInAM rajassu SIdan ||\\

7.34 (varga 26) verse 17a
mA no.ahirbudhnyo riSe dhAn mA yajño asya sridhad RtAyoH ||\\

7.34 (varga 26) verse 18a
uta na eSu nRSu shravo dhuH pra rAye yantu shardhanto aryaH ||\\

7.34 (varga 26) verse 19a
tapanti shatruM svarNa bhUmA mahAsenAso amebhireSAm ||\\

7.34 (varga 26) verse 20a
A yan naH patnIrgamantyachA tvaSTA supANirdadhAtuvIrAn ||\\

7.34 (varga 27) verse 21a
prati na stomaM tvaSTA juSeta syAdasme aramatirvasUyuH ||\\

7.34 (varga 27) verse 22a
tA no rAsan rAtiSAco vasUnyA rodasI varuNAnI shRNotu |\\

7.34 (varga 27) verse 22c
varUtrIbhiH susharaNo no astu tvaSTA sudatro vi dadhAtu rAyaH ||\\

7.34 (varga 27) verse 23a
tan no rAyaH parvatAstan na Apastad rAtiSAca oSadhIruta dyauH |\\

7.34 (varga 27) verse 23c
vanaspatibhiH pRthivI sajoSA ubhe rodasI pari pAsato naH ||\\

7.34 (varga 27) verse 24a
anu tadurvI rodasI jihAtAmanu dyukSo varuNa indrasakhA |\\

7.34 (varga 27) verse 24c
anu vishve maruto ye sahAso rAyaH syAma dharuNaM dhiyadhyai ||\\

7.34 (varga 27) verse 25a
tan na indro varuNo mitro agnirApa oSadhIrvanino juSanta |\\

7.34 (varga 27) verse 25c
sharman syAma marutAmupasthe yUyaM pAta ... ||\\

View RV 7.34


7.35 (varga 28) verse 1a
shaM na indrAgnI bhavatAmavobhiH shaM na indrAvaruNA rAtahavyA |\\

7.35 (varga 28) verse 1c
shamindrAsomA suvitAya shaM yoH shaM na indrApUSaNA vAjasAtau ||\\

7.35 (varga 28) verse 2a
shaM no bhagaH shamu naH shaMso astu shaM naH purandhiHshamu santu rAyaH |\\

7.35 (varga 28) verse 2c
shaM naH satyasya suyamasya shaMsaHshaM no aryamA purujAto astu ||\\

7.35 (varga 28) verse 3a
shaM no dhAtA shamu dhartA no astu shaM na urUcI bhavatusvadhAbhiH |\\

7.35 (varga 28) verse 3c
shaM rodasI bRhatI shaM no adriH shaM nodevAnAM suhavAni santu ||\\

7.35 (varga 28) verse 4a
shaM no agnirjyotiranIko astu shaM no mitrAvaruNAvashvinA sham |\\

7.35 (varga 28) verse 4c
shaM naH sukRtAM sukRtAni santu shaM na iSiroabhi vAtu vAtaH ||\\

7.35 (varga 28) verse 5a
shaM no dyAvApRthivI pUrvahUtau shamantarikSaM dRshayeno astu |\\

7.35 (varga 28) verse 5c
shaM na oSadhIrvanino bhavantu shaM no rajasas patirastu jiSNuH ||\\

7.35 (varga 29) verse 6a
shaM na indro vasubhirdevo astu shamAdityebhirvaruNaH sushaMsaH |\\

7.35 (varga 29) verse 6c
shaM no rudro rudrebhirjalASaH shaM nastvaSTA gnAbhiriha shRNotu ||\\

7.35 (varga 29) verse 7a
shaM naH somo bhavatu brahma shaM naH shaM no grAvANaHshamu santu yajñAH |\\

7.35 (varga 29) verse 7c
shaM naH svarUNAM mitayo bhavantu shaM naH prasvaH shaM vastu vediH ||\\

7.35 (varga 29) verse 8a
shaM naH sUrya urucakSA udetu shaM nashcatasraH pradisho bhavantu |\\

7.35 (varga 29) verse 8c
shaM naH parvatA dhruvayo bhavantu shaM naH sindhavaH shamu santvApaH ||\\

7.35 (varga 29) verse 9a
shaM no aditirbhavatu vratebhiH shaM no bhavantu marutaH svarkAH |\\

7.35 (varga 29) verse 9c
shaM no viSNuH shaM u pUSA no astu shaM no bhavitraM shaM vastu vAyuH ||\\

7.35 (varga 29) verse 10a
shaM no devaH savitA trAyamANaH shaM no bhavantUSaso vibhAtIH |\\

7.35 (varga 29) verse 10c
shaM naH parjanyo bhavatu prajAbhyaH shaM naHkSetrasya patirastu shambhuH ||\\

7.35 (varga 30) verse 11a
shaM no devA vishvadevA bhavantu shaM sarasvatI saha dhIbhirastu |\\

7.35 (varga 30) verse 11c
shamabhiSAcaH shamu rAtiSAcaH shaM no divyAH pArthivAH shaM no apyAH ||\\

7.35 (varga 30) verse 12a
shaM naH satyasya patayo bhavantu shaM no arvantaH shamu santu gAvaH |\\

7.35 (varga 30) verse 12c
shaM na RbhavaH sukRtaH suhastAH shaM no bhavantu pitaro haveSu ||\\

7.35 (varga 30) verse 13a
shaM no aja ekapAd devo astu shaM no.ahirbudhnyaH shaM samudraH |\\

7.35 (varga 30) verse 13c
shaM no apAM napAt perurastu shaM naH pRshnirbhavatu devagopA ||\\

7.35 (varga 30) verse 14a
AdityA rudrA vasavo juSantedaM brahma kriyamANaM navIyaH |\\

7.35 (varga 30) verse 14c
shRNvantu ni divyAH pArthivAso gojAtA uta ye yajñiyAsaH ||\\

7.35 (varga 30) verse 15a
ye devAnAM yajñiyA yajñiyAnAM manoryajatrA amRtA RtajñAH |\\

7.35 (varga 30) verse 15c
te no rAsantAmurugAyamadya yUyaM pAta ... ||\\

View RV 7.35



7.36 (varga 1) verse 1a
pra brahmaitu sadanAd Rtasya vi rashmibhiH sasRje sUryo gAH |\\

7.36 (varga 1) verse 1c
vi sAnunA pRthivI sasra urvI pRthu pratIkamadhyedhe agniH ||\\

7.36 (varga 1) verse 2a
imAM vAM mitrAvaruNA suvRktimiSaM na kRNve asurA navIyaH |\\

7.36 (varga 1) verse 2c
ino vAmanyaH padavIradabdho janaM ca mitro yatati bruvANaH ||\\

7.36 (varga 1) verse 3a
A vAtasya dhrajato ranta ityA apIpayanta dhenavo na sUdAH |\\

7.36 (varga 1) verse 3c
maho divaH sadane jAyamAno.acikradad vRSabhaH sasminnUdhan ||\\

7.36 (varga 1) verse 4a
girA ya etA yunajad dharI ta indra priyA surathA shUra dhAyU |\\

7.36 (varga 1) verse 4c
pra yo manyuM ririkSato minAtyA sukratumaryamaNaM vavRtyAm ||\\

7.36 (varga 1) verse 5a
yajante asya sakhyaM vayashca namasvinaH sva Rtasya dhAman |\\

7.36 (varga 1) verse 5c
vi pRkSo bAbadhe nRbhi stavAna idaM namo rudrAya preSTham ||\\

7.36 (varga 2) verse 6a
A yat sAkaM yashaso vAvashAnAH sarasvatI saptathI sindhumAtA |\\

7.36 (varga 2) verse 6c
yAH suSvayanta sudughAH sudhArA abhi svena payasA pIpyAnAH ||\\

7.36 (varga 2) verse 7a
uta tye no maruto mandasAnA dhiyaM tokaM ca vAjino.avantu |\\

7.36 (varga 2) verse 7c
mA naH pari khyadakSarA carantyavIvRdhan yujyaM te rayiM naH ||\\

7.36 (varga 2) verse 8a
pra vo mahImaramatiM kRNudhvaM pra pUSaNaM vidathyaM na vIram |\\

7.36 (varga 2) verse 8c
bhagaM dhiyo.avitAraM no asyAH sAtau vAjaM rAtiSAcaM purandhim ||\\

7.36 (varga 2) verse 9a
achAyaM vo marutaH shloka etvachA viSNuM niSiktapAmavobhiH |\\

7.36 (varga 2) verse 9c
uta prajAyai gRNate vayo dhuryUyaM pAta ... ||\\

View RV 7.36


7.37 (varga 3) verse 1a
A vo vAhiSTho vahatu stavadhyai ratho vAjA RbhukSaNo amRktaH |\\

7.37 (varga 3) verse 1c
abhi tripRSThaiH savaneSu somairmade sushiprA mahabhiH pRNadhvam ||\\

7.37 (varga 3) verse 2a
yUyaM ha ratnaM maghavatsu dhattha svardRsha RbhukSaNo amRktam |\\

7.37 (varga 3) verse 2c
saM yajñeSu svadhAvantaH pibadhvaM vi no rAdhAMsi matibhirdayadhvam ||\\

7.37 (varga 3) verse 3a
uvocitha hi maghavan deSNaM maho arbhasya vasuno vibhAge |\\

7.37 (varga 3) verse 3c
ubhA te pUrNA vasunA gabhastI na sUnRtA ni yamate vasavyA ||\\

7.37 (varga 3) verse 4a
tvamindra svayashA RbhukSA vAjo na sAdhurastameSy RkvA |\\

7.37 (varga 3) verse 4c
vayaM nu te dAshvAMsaH syAma brahma kRNvanto harivo vasiSThAH ||\\

7.37 (varga 3) verse 5a
sanitAsi pravato dAshuSe cid yAbhirviveSo haryashva dhIbhiH |\\

7.37 (varga 3) verse 5c
vavanmA nu te yujyAbhirUtI kadA na indra rAya A dashasyeH ||\\

7.37 (varga 4) verse 6a
vAsayasIva vedhasastvaM naH kadA na indra vacaso bubodhaH |\\

7.37 (varga 4) verse 6c
astaM tAtyA dhiyA rayiM suvIraM pRkSo no arvA nyuhIta vAjI ||\\

7.37 (varga 4) verse 7a
abhi yaM devI nirRtishcidIshe nakSanta indraM sharadaHsupRkSaH |\\

7.37 (varga 4) verse 7c
upa tribandhurjaradaSTimetyasvaveshaM yaM kRNavanta martAH ||\\

7.37 (varga 4) verse 8a
A no rAdhAMsi savitaH stavadhyA A rAyo yantu parvatasyarAtau |\\

7.37 (varga 4) verse 8c
sadA no divyaH pAyuH siSaktu yUyaM pAta ... ||\\

View RV 7.37


7.38 (varga 5) verse 1a
udu Sya devaH savitA yayAma hiraNyayImamatiM yAmashishret |\\

7.38 (varga 5) verse 1c
nUnaM bhago havyo mAnuSebhirvi yo ratnA purUvasurdadhAti ||\\

7.38 (varga 5) verse 2a
udu tiSTha savitaH shrudhyasya hiraNyapANe prabhRtAv Rtasya |\\

7.38 (varga 5) verse 2c
vyurvIM pRthvImamatiM sRjAna A nRbhyo martabhojanaM suvAnaH ||\\

7.38 (varga 5) verse 3a
api STutaH savitA devo astu yamA cid vishve vasavo gRNanti |\\

7.38 (varga 5) verse 3c
sa na stomAn namasyashcano dhAd vishvebhiH pAtu pAyubhirni sUrIn ||\\

7.38 (varga 5) verse 4a
abhi yaM devyaditirgRNAti savaM devasya saviturjuSANA |\\

7.38 (varga 5) verse 4c
abhi samrAjo varuNo gRNantyabhi mitrAso aryamA sajoSAH ||\\

7.38 (varga 5) verse 5a
abhi ye mitho vanuSaH sapante rAtiM divo rAtiSAcaH pRthivyAH |\\

7.38 (varga 5) verse 5c
ahirbudhnya uta naH shRNotu varUtryekadhenubhirni pAtu ||\\

7.38 (varga 5) verse 6a
anu tan no jAspatirmaMsISTa ratnaM devasya savituriyAnaH |\\

7.38 (varga 5) verse 6c
bhagamugro.avase johavIti bhagamanugro adha yAti ratnam ||\\

7.38 (varga 5) verse 7a
shaM no bhavantu vAjino haveSu devatAtA mitadravaH svarkAH |\\

7.38 (varga 5) verse 7c
jambhayanto.ahiM vRkaM rakSAMsi sanemyasmad yuyavannamIvAH ||\\

7.38 (varga 5) verse 8a
vAje\-vAje.avata vAjino no dhaneSu viprA amRtA RtajñAH |\\

7.38 (varga 5) verse 8c
asya madhvaH pibata mAdayadhvaM tRptA yAta pathibhirdevayAnaiH ||\\


7.39 (varga 6) verse 1a
Urdhvo agniH sumatiM vasvo ashret pratIcI jUrNirdevatAtimeti |\\

7.39 (varga 6) verse 1c
bhejAte adrI rathyeva panthAM RtaM hotA na iSito yajAti ||\\

7.39 (varga 6) verse 2a
pra vAvRje suprayA barhireSAmA vishpatIva bIriTa iyAte |\\

7.39 (varga 6) verse 2c
vishAmaktoruSasaH pUrvahUtau vAyuH pUSA svastaye niyutvAn ||\\

7.39 (varga 6) verse 3a
jmayA atra vasavo ranta devA urAvantarikSe marjayanta shubhrAH |\\

7.39 (varga 6) verse 3c
arvAk patha urujrayaH kRNudhvaM shrotA dUtasya jagmuSo no asya ||\\

7.39 (varga 6) verse 4a
te hi yajñeSu yajñiyAsa UmAH sadhasthaM vishve abhi santi devAH |\\

7.39 (varga 6) verse 4c
tAnadhvara ushato yakSyagne shruSTI bhagaM nAsatyA purandhim ||\\

7.39 (varga 6) verse 5a
Agne giro diva A pRthivyA mitraM vaha varuNamindramagnim |\\

7.39 (varga 6) verse 5c
AryamaNamaditiM viSNumeSAM sarasvatI maruto mAdayantAm ||\\

7.39 (varga 6) verse 6a
rare havyaM matibhiryajñiyAnAM nakSat kAmaM martyAnAmasinvan |\\

7.39 (varga 6) verse 6c
dhAtA rayimavidasyaM sadAsAM sakSImahi yujyebhirnu devaiH ||\\

7.39 (varga 6) verse 7a
nU rodasI abhiSTute vasiSThairRtAvAno varuNo mitro agniH |\\

7.39 (varga 6) verse 7c
yachantu candrA upamaM no arkaM yUyaM pAta ... ||\\