7.40 (varga 7) verse 1a
o shruSTirvidathyA sametu prati stomaM dadhImahi turANAm |\\

7.40 (varga 7) verse 1c
yadadya devaH savitA suvAti syAmAsya ratnino vibhAge ||\\

7.40 (varga 7) verse 2a
mitrastan no varuNo rodasI ca dyubhaktamindro aryamA dadAtu |\\

7.40 (varga 7) verse 2c
dideSTu devyaditI rekNo vAyushca yan niyuvaite bhagashca ||\\

7.40 (varga 7) verse 3a
sedugro astu marutaH sa shuSmI yaM martyaM pRSadashvA avAtha |\\

7.40 (varga 7) verse 3c
utemagniH sarasvatI junanti na tasya rAyaH paryetAsti ||\\

7.40 (varga 7) verse 4a
ayaM hi netA varuNa Rtasya mitro rAjAno aryamApo dhuH |\\

7.40 (varga 7) verse 4c
suhavA devyaditiranarvA te no aMho ati parSannariSTAn ||\\

7.40 (varga 7) verse 5a
asya devasya mILhuSo vayA viSNoreSasya prabhRthe havirbhiH |\\

7.40 (varga 7) verse 5c
vide hi rudro rudriyaM mahitvaM yAsiSTaM vartirashvinAvirAvat ||\\

7.40 (varga 7) verse 6a
mAtra pUSannAghRNa irasyo varUtrI yad rAtiSAcashca rAsan |\\

7.40 (varga 7) verse 6c
mayobhuvo no arvanto ni pAntu vRSTiM parijmA vAto dadAtu ||\\

7.40 (varga 7) verse 7a
nU rodasI ... ||\\


7.41 (varga 8) verse 1a
prAtaragniM prAtarindraM havAmahe prAtarmitrAvaruNAprAtarashvinA |\\

7.41 (varga 8) verse 1c
prAtarbhagaM pUSaNaM brahmaNas patiM prAtaH somamuta rudraM huvema ||\\

7.41 (varga 8) verse 2a
prAtarjitaM bhagamugraM huvema vayaM putramaditeryo vidhartA |\\

7.41 (varga 8) verse 2c
Adhrashcid yaM manyamAnasturashcid rAjA cid yaM bhagaM bhakSItyAha ||\\

7.41 (varga 8) verse 3a
bhaga praNetarbhaga satyarAdho bhagemAM dhiyamudavA dadan naH |\\

7.41 (varga 8) verse 3c
bhaga pra No janaya gobhirashvairbhaga pra nRbhirnRvantaH syAma ||\\

7.41 (varga 8) verse 4a
utedAnIM bhagavantaH syAmota prapitva uta madhye ahnAm |\\

7.41 (varga 8) verse 4c
utoditA maghavan sUryasya vayaM devAnAM sumatau syAma ||\\

7.41 (varga 8) verse 5a
bhaga eva bhagavAnastu devAstena vayaM bhagavantaH syAma |\\

7.41 (varga 8) verse 5c
taM tvA bhaga sarva ijjohavIti sa no bhaga puraetA bhaveha ||\\

7.41 (varga 8) verse 6a
samadhvarAyoSaso namanta dadhikrAveva shucaye padAya |\\

7.41 (varga 8) verse 6c
arvAcInaM vasuvidaM bhagaM no rathamivAshvA vAjina A vahantu ||\\

7.41 (varga 8) verse 7a
ashvAvatIrgomatIrna uSAso vIravatIH sadamuchantu bhadrAH |\\

7.41 (varga 8) verse 7c
ghRtaM duhAnA vishvataH prapItA yUyaM pAta ... ||\\

View RV 7.41


7.42 (varga 9) verse 1a
pra brahmaNo aN^giraso nakSanta pra krandanurnabhanyasya vetu |\\

7.42 (varga 9) verse 1c
pra dhenava udapruto navanta yujyAtAmadrI adhvarasya peshaH ||\\

7.42 (varga 9) verse 2a
sugaste agne sanavitto adhvA yukSvA sute harito rohitashca |\\

7.42 (varga 9) verse 2c
ye vA sadmannaruSA vIravAho huve devAnAM janimAnisattaH ||\\

7.42 (varga 9) verse 3a
samu vo yajñaM mahayan namobhiH pra hotA mandro ririca upAke |\\

7.42 (varga 9) verse 3c
yajasva su purvaNIka devAnA yajñiyAmaramatiM vavRtyAH ||\\

7.42 (varga 9) verse 4a
yadA vIrasya revato duroNe syonashIratithirAciketat |\\

7.42 (varga 9) verse 4c
suprIto agniH sudhito dama A sa vishe dAti vAryamiyatyai ||\\

7.42 (varga 9) verse 5a
imaM no agne adhvaraM juSasva marutsvindre yashasaM kRdhI naH |\\

7.42 (varga 9) verse 5c
A naktA barhiH sadatAmuSAsoshantA mitrAvaruNAyajeha ||\\

7.42 (varga 9) verse 6a
evAgniM sahasyaM vasiSTho rAyaskAmo vishvapsnyasya staut |\\

7.42 (varga 9) verse 6c
iSaM rayiM paprathad vAjamasme yUyaM pAta ... ||\\

View RV 7.42


7.43 (varga 10) verse 1a
pra vo yajñeSu devayanto arcan dyAvA namobhiH prithivI iSadhyai |\\

7.43 (varga 10) verse 1c
yeSAM brahmANyasamAni viprA viSvag viyanti vanino na shAkhAH ||\\

7.43 (varga 10) verse 2a
pra yajña etu hetvo na saptirud yachadhvaM samanaso ghRtAcIH |\\

7.43 (varga 10) verse 2c
stRNIta barhiradhvarAya sAdhUrdhvA shocIMSi devayUnyasthuH ||\\

7.43 (varga 10) verse 3a
A putrAso na mAtaraM vibhRtrAH sAnau devAso barhiSaHsadantu |\\

7.43 (varga 10) verse 3c
A vishvAcI vidathyAmanaktvagne mA no devatAtA mRdhas kaH ||\\

7.43 (varga 10) verse 4a
te sISapanta joSamA yajatrA Rtasya dhArAH sudughA duhAnAH |\\

7.43 (varga 10) verse 4c
jyeSThaM vo adya maha A vasUnAmA gantana samanaso yati STha ||\\

7.43 (varga 10) verse 5a
evA no agne vikSvA dashasya tvayA vayaM sahasAvannAskrAH |\\

7.43 (varga 10) verse 5c
rAyA yujA sadhamAdo ariSTA yUyaM pAta ... ||\\

View RV 7.43


7.44 (varga 11) verse 1a
dadhikrAM vaH prathamamashvinoSasamagniM samiddhaM bhagamUtaye huve |\\

7.44 (varga 11) verse 1c
indraM viSNuM pUSaNaM brahmaNas patimAdityAn dyAvApRthivI apaH svaH ||\\

7.44 (varga 11) verse 2a
dadhikrAmu namasA bodhayanta udIrANA yajñamupaprayantaH |\\

7.44 (varga 11) verse 2c
iLAM devIM barhiSi sAdayanto.ashvinA viprA suhavAhuvema ||\\

7.44 (varga 11) verse 3a
dadhikrAvANaM bubudhAno agnimupa bruva uSasaM sUryaM gAm |\\

7.44 (varga 11) verse 3c
bradhnaM mA.nshcatorvaruNasya babhruM te vishvAsmad duritA yAvayantu ||\\

7.44 (varga 11) verse 4a
dadhikrAvA prathamo vAjyarvAgre rathAnAM bhavati prajAnan |\\

7.44 (varga 11) verse 4c
saMvidAna uSasA sUryeNAdityebhirvasubhiraN^girobhiH ||\\

7.44 (varga 11) verse 5a
A no dadhikrAH pathyAmanaktv Rtasya panthAmanvetavA u |\\

7.44 (varga 11) verse 5c
shRNotu no daivyaM shardho agniH shRNvantu vishve mahiSAamUrAH ||\\

View RV 7.44


7.45 (varga 12) verse 1a
A devo yAtu savitA suratno.antarikSaprA vahamAno ashvaiH |\\

7.45 (varga 12) verse 1c
haste dadhAno naryA purUNi niveshayañca prasuvañca bhUma ||\\

7.45 (varga 12) verse 2a
udasya bAhU shithirA bRhantA hiraNyayA divo antAnanaSTAm |\\

7.45 (varga 12) verse 2c
nUnaM so asya mahimA paniSTa sUrashcidasmA anu dAdapasyAm ||\\

7.45 (varga 12) verse 3a
sa ghA no devaH savitA sahAvA sAviSad vasupatirvasUni |\\

7.45 (varga 12) verse 3c
vishrayamANo amatimurUcIM martabhojanamadha rAsate naH ||\\

7.45 (varga 12) verse 4a
imA giraH savitAraM sujihvaM pUrNagabhastimILate supANim |\\

7.45 (varga 12) verse 4c
citraM vayo bRhadasme dadhAtu yUyaM pAta ... ||\\


7.46 (varga 13) verse 1a
imA rudrAya sthiradhanvane giraH kSipreSave devAya svadhAvne |\\

7.46 (varga 13) verse 1c
aSALhAya sahamAnAya vedhase tigmAyudhAya bharatA shRNotu naH ||\\

7.46 (varga 13) verse 2a
sa hi kSayeNa kSamyasya janmanaH sAmrAjyena divyasya cetati |\\

7.46 (varga 13) verse 2c
avannavantIrupa no durashcarAnamIvo rudra jAsu no bhava ||\\

7.46 (varga 13) verse 3a
yA te didyudavasRSTA divas pari kSmayA carati pari sAvRNaktu naH |\\

7.46 (varga 13) verse 3c
sahasraM te svapivAta bheSajA mA nastokeSutanayeSu rIriSah ||\\

7.46 (varga 13) verse 4a
mA no vadhI rudra mA parA dA mA te bhUma prasitau hILitasya |\\

7.46 (varga 13) verse 4c
A no bhaja barhiSi jIvashaMse yUyaM pAta ... ||\\


7.47 (varga 14) verse 1a
Apo yaM vaH prathamaM devayanta indrapAnamUrmimakRNvateLaH |\\

7.47 (varga 14) verse 1c
taM vo vayaM shucimaripramadya ghRtapruSaM madhumantaM vanema ||\\

7.47 (varga 14) verse 2a
tamUrmimApo madhumattamaM vo.apAM napAdavatvAshuhemA |\\

7.47 (varga 14) verse 2c
yasminnindro vasubhirmAdayAte tamashyAma devayanto vo adya ||\\

7.47 (varga 14) verse 3a
shatapavitrAH svadhayA madantIrdevIrdevAnAmapi yanti pAthaH |\\

7.47 (varga 14) verse 3c
tA indrasya na minanti vratAni sindhubhyo havyaM ghRtavajjuhota ||\\

7.47 (varga 14) verse 4a
yAH sUryo rashmibhirAtatAna yAbhya indro aradad gAtumUrmim |\\

7.47 (varga 14) verse 4c
te sindhavo varivo dhAtanA no yUyaM pAta ... ||\\


7.48 (varga 15) verse 1a
RbhukSaNo vAjA mAdayadhvamasme naro maghavAnaH sutasya |\\

7.48 (varga 15) verse 1c
A vo.arvAcaH kratavo na yAtAM vibhvo rathaM naryaM vartayantu ||\\

7.48 (varga 15) verse 2a
RbhurRbhubhirabhi vaH syAma vibhvo vibhubhiH shavasA shavAMsi |\\

7.48 (varga 15) verse 2c
vAjo asmAnavatu vAjasAtAvindreNa yujA taruSemavRtram ||\\

7.48 (varga 15) verse 3a
te cid dhi pUrvIrabhi santi shAsA vishvAnarya uparatAti vanvan |\\

7.48 (varga 15) verse 3c
indro vibhvAn RbhukSA vAjo aryaH shatrormithatyA kRNavan vi nRmNam ||\\

7.48 (varga 15) verse 4a
nU devAso varivaH kartanA no bhUta no vishve.avase sajoSAH |\\

7.48 (varga 15) verse 4c
samasme iSaM vasavo dadIran yUyaM pAta ... ||\\


7.49 (varga 16) verse 1a
samudrajyeSThAH salilasya madhyAt punAnA yantyanivishamAnAH |\\

7.49 (varga 16) verse 1c
indro yA vajrI vRSabho rarAda tA Apo devIrihamAmavantu ||\\

7.49 (varga 16) verse 2a
yA Apo divyA uta vA sravanti khanitrimA uta vA yAH svayaMjAH |\\

7.49 (varga 16) verse 2c
samudrArthA yAH shucayaH pAvakAstA Apo .. . ||\\

7.49 (varga 16) verse 3a
yAsAM rAjA varuNo yAti madhye satyAnRte avapashyañ janAnAm |\\

7.49 (varga 16) verse 3c
madhushcutaH shucayo yAH pAvakAstA Apo ... ||\\

7.49 (varga 16) verse 4a
yAsu rAjA varuNo yAsu somo vishve devA yAsUrjaM madanti |\\

7.49 (varga 16) verse 4c
vaishvAnaro yAsvagniH praviSTastA Apo ... ||\\


7.50 (varga 17) verse 1a
A mAM mitrAvaruNeha rakSataM kulAyayad vishvayan mA na A gan |\\

7.50 (varga 17) verse 1c
ajakAvaM durdRshIkaM tiro dadhe mA mAM padyena rapasA vidat tsaruH ||\\

7.50 (varga 17) verse 2a
yad vijAman paruSi vandanaM bhuvadaSThIvantau pari kulphau ca dehat |\\

7.50 (varga 17) verse 2c
agniS Tacchocannapa bAdhatAmito mA mAmpadyena ... ||\\

7.50 (varga 17) verse 3a
yacchalmalau bhavati yan nadISu yadoSadhIbhyaH pari jAyate viSam |\\

7.50 (varga 17) verse 3c
vishve devA niritastat suvantu mA mAM padyena ... ||\\

7.50 (varga 17) verse 4a
yAH pravato nivata udvata udanvatIranudakAshca yAH |\\

7.50 (varga 17) verse 4c
tA asmabhyaM payasA pinvamAnAH shivA devIrashipadA bhavantu sarvA nadyo ashimidA bhavantu ||\\


7.51 (varga 18) verse 1a
AdityAnAmavasA nUtanena sakSImahi sharmaNA shantamena |\\

7.51 (varga 18) verse 1c
anAgAstve adititve turAsa imaM yajñaM dadhatu shroSamANAH ||\\

7.51 (varga 18) verse 2a
AdityAso aditirmAdayantAM mitro aryamA varuNo rajiSThAH |\\

7.51 (varga 18) verse 2c
asmAkaM santu bhuvanasya gopAH pibantu somamavase no adya ||\\

7.51 (varga 18) verse 3a
AdityA vishve marutashca vishve devAshca vishva Rbhavashca vishve |\\

7.51 (varga 18) verse 3c
indro agnirashvinA tuSTuvAnA yUyaM pAta ... ||\\


7.52 (varga 19) verse 1a
AdityAso aditayaH syAma pUrdevatrA vasavo martyatrA |\\

7.52 (varga 19) verse 1c
sanema mitrAvaruNA sananto bhavema dyAvApRthivI bhavantaH ||\\

7.52 (varga 19) verse 2a
mitrastan no varuNo mAmahanta sharma tokAya tanayAya gopAH |\\

7.52 (varga 19) verse 2c
mA vo bhujemAnyajAtameno mA tat karma vasavo yaccayadhve ||\\

7.52 (varga 19) verse 3a
turaNyavo.aN^giraso nakSanta ratnaM devasya savituriyAnAH |\\

7.52 (varga 19) verse 3c
pitA ca tan no mahAn yajatro vishve devAH samanaso juSanta ||\\

View RV 7.52


7.53 (varga 20) verse 1a
pra dyAvA yajñaiH pRthivI namobhiH sabAdha ILe bRhatIyajatre |\\

7.53 (varga 20) verse 1c
te cid dhi pUrve kavayo gRNantaH puro mahI dadhire devaputre ||\\

7.53 (varga 20) verse 2a
pra pUrvaje pitarA navyasIbhirgIrbhiH kRNudhvaM sadane Rtasya |\\

7.53 (varga 20) verse 2c
A no dyAvApRthivI daivyena janena yAtaM mahi vAM varUtham ||\\

7.53 (varga 20) verse 3a
uto hi vAM ratnadheyAni santi purUNi dyAvApRthivI sudAse |\\

7.53 (varga 20) verse 3c
asme dhattaM yadasadaskRdhoyu yUyaM pAta ... ||\\


7.54 (varga 21) verse 1a
vAstoS pate prati jAnIhyasmAn svAvesho anamIvo bhavA naH |\\

7.54 (varga 21) verse 1c
yat tvemahe prati tan no juSasva shaM no bhava dvipade shaM catuSpade ||\\

7.54 (varga 21) verse 2a
vAstoS pate prataraNo na edhi gayasphAno gobhirashvebhirindo |\\

7.54 (varga 21) verse 2c
ajarAsaste sakhye syAma piteva putrAn prati no juSasva ||\\

7.54 (varga 21) verse 3a
vAstoS pate shagmayA saMsadA te sakSImahi raNvayA gAtumatyA |\\

7.54 (varga 21) verse 3c
pAhi kSema uta yoge varaM no yUyaM pAta ... ||\\


7.55 (varga 22) verse 1a
amIvahA vAstoS pate vishvA rUpANyAvishan |\\

7.55 (varga 22) verse 1c
sakhA susheva edhi naH ||\\

7.55 (varga 22) verse 2a
yadarjuna sArameya dataH pishaN^ga yachase |\\

7.55 (varga 22) verse 2c
vIva bhrAjanta RSTaya upa srakveSu bapsato ni Su svapa ||\\

7.55 (varga 22) verse 3a
stenaM rAya sArameya taskaraM vA punaHsara |\\

7.55 (varga 22) verse 3c
stotR^Inindrasya rAyasi kimasmAn duchunAyase ni Su svapa ||\\

7.55 (varga 22) verse 4a
tvaM sUkarasya dardRhi tava dardartu sUkaraH |\\

7.55 (varga 22) verse 4c
stotR^Inindrasya ... ||\\

7.55 (varga 22) verse 5a
sastu mAtA sastu pitA sastu shvA sastu vishpatiH |\\

7.55 (varga 22) verse 5c
sasantu sarve jñAtayaH sastvayamabhito janaH ||\\

7.55 (varga 22) verse 6a
ya Aste yashca carati yashca pashyati no janaH |\\

7.55 (varga 22) verse 6c
teSAMsaM hanmo akSANi yathedaM harmyaM tathA ||\\

7.55 (varga 22) verse 7a
sahasrashRN^go vRSabho yaH samudrAdudAcarat |\\

7.55 (varga 22) verse 7c
tenA sahasyenA vayaM ni janAn svApayAmasi ||\\

7.55 (varga 22) verse 8a
proSThashayA vahyeshayA nArIryAstalpashIvarIH |\\

7.55 (varga 22) verse 8c
striyo yAH puNyagandhAstAH sarvAH svApayAmasi ||\\


7.56 (varga 23) verse 1a
ka IM vyaktA naraH sanILA rudrasya maryA adha svashvAH ||\\

7.56 (varga 23) verse 2a
nakirhyeSAM janUMSi veda te aN^ga vidre mitho janitram ||\\

7.56 (varga 23) verse 3a
abhi svapUbhirmitho vapanta vAtasvanasaH shyenA aspRdhran ||\\

7.56 (varga 23) verse 4a
etAni dhIro niNyA ciketa pRshniryadUdho mahI jabhAra ||\\

7.56 (varga 23) verse 5a
sA viT suvIrA marudbhirastu sanAt sahantI puSyantI nRmNam ||\\

7.56 (varga 23) verse 6a
yAmaM yeSThAH shubhA shobhiSThAH shriyA sammishlA ojobhirugrAH ||\\

7.56 (varga 23) verse 7a
ugraM va oja sthirA shavAMsyadhA marudbhirgaNastuviSmAn ||\\

7.56 (varga 23) verse 8a
shubhro vaH shuSmaH krudhmI manAMsi dhunirmuniriva shardhasya dhRSNoH ||\\

7.56 (varga 23) verse 9a
sanemyasmad yuyota didyuM mA vo durmatiriha praNaM naH ||\\

7.56 (varga 23) verse 10a
priyA vo nAma huve turANAmA yat tRpan maruto vAvashAnAH ||\\

7.56 (varga 24) verse 11a
svAyudhAsa iSmiNaH suniSkA uta svayaM tanvaH shumbhamAnAH ||\\

7.56 (varga 24) verse 12a
shucI vo havyA marutaH shucInAM shuciM hinomyadhvaraM shucibhyaH |\\

7.56 (varga 24) verse 12c
Rtena satyaM RtasApa AyañchucijanmAnaH shucayaH pAvakAH ||\\

View RV 7.56

7.56 (varga 24) verse 13a
aMseSvA marutaH khAdayo vo vakSassu rukmA upashishriyANAH |\\

7.56 (varga 24) verse 13c
vi vidyuto na vRSTibhI rucAnA anu svadhAmAyudhairyachamAnAH ||\\

7.56 (varga 24) verse 14a
pra budhnyA va Irate mahAMsi pra nAmAni prayajyavastiradhvam |\\

7.56 (varga 24) verse 14c
sahasriyaM damyaM bhAgametaM gRhamedhIyaM maruto juSadhvam ||\\

7.56 (varga 24) verse 15a
yadi stutasya maruto adhIthetthA viprasya vAjino havIman |\\

7.56 (varga 24) verse 15c
makSU rAyaH suvIryasya dAta nU cid yamanya AdabhadarAvA ||\\

7.56 (varga 25) verse 16a
atyAso na ye marutaH svañco yakSadRsho na shubhayanta maryAH |\\

7.56 (varga 25) verse 16c
te harmyeSThAH shishavo na shubhrA vatsAso na prakrILinaH payodhAH ||\\

7.56 (varga 25) verse 17a
dashasyanto no maruto mRLantu varivasyanto rodasI sumeke |\\

7.56 (varga 25) verse 17c
Are gohA nRhA vadho vo astu sumnebhirasme vasavo namadhvam ||\\

7.56 (varga 25) verse 18a
A vo hotA johavIti sattaH satrAcIM rAtiM maruto gRNAnaH |\\

7.56 (varga 25) verse 18c
ya Ivato vRSaNo asti gopAH so advayAvI havate va ukthaiH ||\\

7.56 (varga 25) verse 19a
ime turaM maruto rAmayantIme sahaH sahasa A namanti |\\

7.56 (varga 25) verse 19c
imeshaMsaM vanuSyato ni pAnti guru dveSo araruSe dadhanti ||\\

7.56 (varga 25) verse 20a
ime radhraM cin maruto junanti bhRmiM cid yathA vasavo juSanta |\\

7.56 (varga 25) verse 20c
apa bAdhadhvaM vRSaNastamAMsi dhatta vishvaM tanayaM tokamasme ||\\

7.56 (varga 26) verse 21a
mA vo dAtrAn maruto nirarAma mA pashcAd daghma rathyo vibhAge |\\

7.56 (varga 26) verse 21c
A na spArhe bhajatanA vasavye yadIM sujAtaM vRSaNo vo asti ||\\

7.56 (varga 26) verse 22a
saM yad dhananta manyubhirjanAsaH shUrA yahvISvoSadhISu vikSu |\\

7.56 (varga 26) verse 22c
adha smA no maruto rudriyAsastrAtAro bhUta pRtanAsvaryaH ||\\

7.56 (varga 26) verse 23a
bhUri cakra marutaH pitryANyukthAni yA vaH shasyante purA cit |\\

7.56 (varga 26) verse 23c
marudbhirugraH pRtanAsu sALhA marudbhirit sanitA vAjamarvA ||\\

7.56 (varga 26) verse 24a
asme vIro marutaH shuSmyastu janAnAM yo asuro vidhartA |\\

7.56 (varga 26) verse 24c
apo yena sukSitaye taremAdha svamoko abhi vaH syAma ||\\

7.56 (varga 26) verse 25a
tan na indro varuNo mitro agnir... ||\\


7.57 (varga 27) verse 1a
madhvo vo nAma mArutaM yajatrAH pra yajñeSu shavasA madanti |\\

7.57 (varga 27) verse 1c
ye rejayanti rodasI cidurvI pinvantyutsaM yadayAsurugrAH ||\\

7.57 (varga 27) verse 2a
nicetAro hi maruto gRNantaM praNetAro yajamAnasya manma |\\

7.57 (varga 27) verse 2c
asmAkamadya vidatheSu barhirA vItaye sadata pipriyANAH ||\\

7.57 (varga 27) verse 3a
naitAvadanye maruto yatheme bhrAjante rukmairAyudhaistanUbhiH |\\

7.57 (varga 27) verse 3c
A rodasI vishvapishaH pishAnAH samAnamañjyañjate shubhe kam ||\\

7.57 (varga 27) verse 4a
Rdhak sA vo maruto didyudastu yad va AgaH puruSatA karAma |\\

7.57 (varga 27) verse 4c
mA vastasyAmapi bhUmA yajatrA asme vo astu sumatishcaniSThA ||\\

7.57 (varga 27) verse 5a
kRte cidatra maruto raNantAnavadyAsaH shucayaH pAvakAH |\\

7.57 (varga 27) verse 5c
pra No.avata sumatibhiryajatrAH pra vAjebhistirata puSyase naH ||\\

7.57 (varga 27) verse 6a
uta stutAso maruto vyantu vishvebhirnAmabhirnaro havIMSi |\\

7.57 (varga 27) verse 6c
dadAta no amRtasya prajAyai jigRta rAyaH sUnRtA maghAni ||\\

7.57 (varga 27) verse 7a
A stutAso maruto vishva UtI achA sUrIn sarvatAtA jigAta |\\

7.57 (varga 27) verse 7c
ye nastmanA shatino vardhayanti yUyaM pAta ... ||\\

View RV 7.57


7.58 (varga 28) verse 1a
pra sAkamukSe arcatA gaNAya yo daivyasya dhAmnastuviSmAn |\\

7.58 (varga 28) verse 1c
uta kSodanti rodasI mahitvA nakSante nAkaM nirRteravaMshAt ||\\

7.58 (varga 28) verse 2a
janUshcid vo marutastveSyeNa bhImAsastuvimanyavo.ayAsaH |\\

7.58 (varga 28) verse 2c
pra ye mahobhirojasota santi vishvo vo yAman bhayate svardRk ||\\

7.58 (varga 28) verse 3a
bRhad vayo maghavadbhyo dadhAta jujoSannin marutaH suSTutiM naH |\\

7.58 (varga 28) verse 3c
gato nAdhvA vi tirAti jantuM pra Na spArhAbhirUtibhistireta ||\\

7.58 (varga 28) verse 4a
yuSmoto vipro marutaH shatasvI yuSmoto arvA sahuriH sahasrI |\\

7.58 (varga 28) verse 4c
yuSmotaH samrAL uta hanti vRtraM pra tad vo astu dhUtayo deSNam ||\\

7.58 (varga 28) verse 5a
tAnA rudrasya mILhuSo vivAse kuvin naMsante marutaH punarnaH |\\

7.58 (varga 28) verse 5c
yat sasvartA jihILire yadAvirava tadena Imahe turANAm ||\\

7.58 (varga 28) verse 6a
prA sA vAci suSTutirmaghonAmidaM sUktaM maruto juSanta |\\

7.58 (varga 28) verse 6c
ArAccid dveSo vRSaNo yuyota yUyaM pAta ... ||\\


7.59 (varga 29) verse 1a
yaM trAyadhva idam\-idaM devAso yaM ca nayatha |\\

7.59 (varga 29) verse 1c
tasmA agne varuNa mitrAryaman marutaH sharma yachata ||\\

7.59 (varga 29) verse 2a
yuSmAkaM devA avasAhani priya IjAnastarati dviSaH |\\

7.59 (varga 29) verse 2c
pra sa kSayaM tirate vi mahIriSo yo vo varAya dAshati ||\\

7.59 (varga 29) verse 3a
nahi vashcaramaM cana vasiSThaH parimaMsate |\\

7.59 (varga 29) verse 3c
asmAkamadya marutaH sute sacA vishve pibata kAminaH ||\\

7.59 (varga 29) verse 4a
nahi va UtiH pRtanAsu mardhati yasmA arAdhvaM naraH |\\

7.59 (varga 29) verse 4c
abhi va Avart sumatirnavIyasI tUyaM yAta pipISavaH ||\\

7.59 (varga 29) verse 5a
o Su ghRSvirAdhaso yAtanAndhAMsi pItaye |\\

7.59 (varga 29) verse 5c
imA vo havyA maruto rare hi kaM mo Svanyatra gantana ||\\

7.59 (varga 29) verse 6a
A ca no barhiH sadatAvitA ca na spArhANi dAtave vasu |\\

7.59 (varga 29) verse 6c
asredhanto marutaH somye madhau svAheha mAdayAdhvai ||\\

7.59 (varga 30) verse 7a
sasvashcid dhi tanvaH shumbhamAnA A haMsAso nIlapRSThA apaptan |\\

7.59 (varga 30) verse 7c
vishvaM shardho abhito mA ni Seda naro na raNvAH savane madantaH ||\\

7.59 (varga 30) verse 8a
yo no maruto abhi durhRNAyustirashcittAni vasavo jighAMsati |\\

View RV 7.59

7.59 (varga 30) verse 8c
druhaH pAshAn prati sa mucISTa tapiSThena hanmanAhantanA tam ||\\

7.59 (varga 30) verse 9a
sAntapanA idaM havirmarutastajjujuSTana |\\

7.59 (varga 30) verse 9c
yuSmAkotIrishAdasaH ||\\

7.59 (varga 30) verse 10a
gRhamedhAsa A gata maruto mApa bhUtana |\\

7.59 (varga 30) verse 10c
yuSmAkotI sudAnavaH ||\\

7.59 (varga 30) verse 11a
iheha vaH svatavasaH kavayaH sUryatvacaH |\\

7.59 (varga 30) verse 11c
yajñaM maruta AvRNe ||\\

7.59 (varga 30) verse 12a
tryambakaM yajAmahe sugandhiM puSTivardhanam |\\

7.59 (varga 30) verse 12c
urvArukamivabandhanAn mRtyormukSIya mAmRtAt ||\\


7.60 (varga 1) verse 1a
yadadya sUrya bravo.anAgA udyan mitrAya varuNAya satyam |\\

7.60 (varga 1) verse 1c
vayaM devatrAdite syAma tava priyAso aryaman gRNantaH ||\\

7.60 (varga 1) verse 2a
eSa sya mitrAvaruNA nRcakSA ubhe udeti sUryo abhi jman |\\

7.60 (varga 1) verse 2c
vishvasya sthAturjagatashca gopA Rju marteSu vRjinA capashyan ||\\

7.60 (varga 1) verse 3a
ayukta sapta haritaH sadhasthAd yA IM vahanti sUryaM ghRtAcIH |\\

7.60 (varga 1) verse 3c
dhAmAni mitrAvaruNA yuvAkuH saM yo yUtheva janimAni caSTe ||\\

7.60 (varga 1) verse 4a
ud vAM pRkSAso madhumanto asthurA sUryo aruhacchukramarNaH |\\

7.60 (varga 1) verse 4c
yasmA AdityA adhvano radanti mitro aryamA varuNaHsajoSAH ||\\

7.60 (varga 1) verse 5a
ime cetAro anRtasya bhUrermitro aryamA varuNo hi santi |\\

7.60 (varga 1) verse 5c
ima Rtasya vAvRdhurduroNe shagmAsaH putrA aditeradabdhAH ||\\

7.60 (varga 1) verse 6a
ime mitro varuNo dULabhAso.acetasaM ciccitayanti dakSaiH |\\

7.60 (varga 1) verse 6c
api kratuM sucetasaM vatantastirashcidaMhaH supathAnayanti ||\\

7.60 (varga 2) verse 7a
ime divo animiSA pRthivyAshcikitvAMso acetasaM nayanti |\\

7.60 (varga 2) verse 7c
pravrAje cin nadyo gAdhamasti pAraM no asya viSpitasya parSan ||\\

7.60 (varga 2) verse 8a
yad gopAvadaditiH sharma bhadraM mitro yachanti varuNaH sudAse |\\

7.60 (varga 2) verse 8c
tasminnA tokaM tanayaM dadhAnA mA karma devaheLanaM turAsaH ||\\

7.60 (varga 2) verse 9a
ava vediM hotrAbhiryajeta ripaH kAshcid varuNadhrutaH saH |\\

7.60 (varga 2) verse 9c
pari dveSobhiraryamA vRNaktUruM sudAse vRSaNA u lokam ||\\

7.60 (varga 2) verse 10a
sasvashcid dhi samRtistveSyeSAmapIcyena sahasA sahante |\\

7.60 (varga 2) verse 10c
yuSmad bhiyA vRSaNo rejamAnA dakSasya cin mahinA mRLatA naH ||\\

7.60 (varga 2) verse 11a
yo brahmaNe sumatimAyajAte vAjasya sAtau paramasya rAyaH |\\

7.60 (varga 2) verse 11c
sIkSanta manyuM maghavAno arya uru kSayAya cakrire sudhAtu ||\\

7.60 (varga 2) verse 12a
iyaM deva purohitiryuvabhyAM yajñeSu mitrAvaruNAvakAri |\\

7.60 (varga 2) verse 12c
vishvAni durgA pipRtaM tiro no yUyaM pAta ... ||\\

View RV 7.60


7.61 (varga 3) verse 1a
ud vAM cakSurvaruNa supratIkaM devayoreti sUryastatanvAn |\\

7.61 (varga 3) verse 1c
abhi yo vishvA bhuvanAni caSTe sa manyuM martyeSvA ciketa ||\\

7.61 (varga 3) verse 2a
pra vAM sa mitrAvaruNAv RtAvA vipro manmAni dIrghashrudiyarti |\\

7.61 (varga 3) verse 2c
yasya brahmANi sukratU avAtha A yat kratvA na sharadaH pRNaithe ||\\

7.61 (varga 3) verse 3a
prorormitrAvaruNA pRthivyAH pra diva RSvAd bRhataH sudAnU |\\

7.61 (varga 3) verse 3c
spasho dadhAthe oSadhISu vikSv Rdhag yato animiSaMrakSamANA ||\\

7.61 (varga 3) verse 4a
shaMsA mitrasya varuNasya dhAma shuSmo rodasI badbadhe mahitvA |\\

7.61 (varga 3) verse 4c
ayan mAsA ayajvanAmavIrAH pra yajñamanmA vRjanaM tirAte ||\\

7.61 (varga 3) verse 5a
amUrA vishvA vRSaNAvimA vAM na yAsu citraM dadRshena yakSam |\\

7.61 (varga 3) verse 5c
druhaH sacante anRtA janAnAM na vAM niNyAnyacite abhUvan ||\\

7.61 (varga 3) verse 6a
samu vAM yajñaM mahayaM namobhirhuve vAM mitrAvaruNA sabAdhaH |\\

7.61 (varga 3) verse 6c
pra vAM manmAny Rcase navAni kRtAni brahma jujuSannimAni ||\\

7.61 (varga 3) verse 7a
iyaM deva purohitir... ||\\

View RV 7.61


7.62 (varga 4) verse 1a
ut sUryo bRhadarcIMSyashret puru vishvA janima mAnuSANAm |\\

7.62 (varga 4) verse 1c
samo divA dadRshe rocamAnaH kratvA kRtaH sukRtaHkartRbhirbhUt ||\\

7.62 (varga 4) verse 2a
sa sUrya prati puro na ud gA ebhiH stomebhiretashebhirevaiH |\\

7.62 (varga 4) verse 2c
pra no mitrAya varuNAya voco.anAgaso aryamNe agnaye ca ||\\

7.62 (varga 4) verse 3a
vi naH sahasraM shurudho radantv RtAvAno varuNo mitro agniH |\\

7.62 (varga 4) verse 3c
yachantu candrA upamaM no arkamA naH kAmaM pUpurantustavAnAH ||\\

7.62 (varga 4) verse 4a
dyAvAbhUmI adite trAsIthAM no ye vAM jajñuH sujanimAna RSve |\\

7.62 (varga 4) verse 4c
mA heLe bhUma varuNasya vAyormA mitrasya priyatamasya nRNAm ||\\

7.62 (varga 4) verse 5a
pra bAhavA sisRtaM jIvase na A no gavyUtimukSataM ghRtena |\\

7.62 (varga 4) verse 5c
A no jane shravayataM yuvAnA shrutaM me mitrAvaruNA havemA ||\\

7.62 (varga 4) verse 6a
nU mitro varuNo aryamA nastmane tokAya varivo dadhantu |\\

7.62 (varga 4) verse 6c
sugA no vishvA supathAni santu yUyaM pAta ... ||\\

View RV 7.62


7.63 (varga 5) verse 1a
ud veti subhago vishvacakSAH sAdhAraNaH sUryo mAnuSANAm |\\

7.63 (varga 5) verse 1c
cakSurmitrasya varuNasya devashcarmeva yaH samavivyak tamAMsi ||\\

7.63 (varga 5) verse 2a
ud veti prasavItA janAnAM mahAn keturarNavaH sUryasya |\\

7.63 (varga 5) verse 2c
samAnaM cakraM paryAvivRtsan yadetasho vahati dhUrSu yuktaH ||\\

7.63 (varga 5) verse 3a
vibhrAjamAna uSasAmupasthAd rebhairudetyanumadyamAnaH |\\

7.63 (varga 5) verse 3c
eSa me devaH savitA cachanda yaH samAnaM na praminAtidhAma ||\\

7.63 (varga 5) verse 4a
divo rukma urucakSA udeti dUrearthastaraNirbhrAjamAnaH |\\

7.63 (varga 5) verse 4c
nUnaM janAH sUryeNa prasUtA ayannarthAni kRNavannapAMsi ||\\

7.63 (varga 5) verse 5a
yatrA cakruramRtA gAtumasmai shyeno na dIyannanveti pAthaH |\\

7.63 (varga 5) verse 5c
prati vAM sUra udite vidhema namobhirmitrAvaruNota havyaiH ||\\

7.63 (varga 5) verse 6a
nU mitro varuNo aryamA ... ||\\


7.64 (varga 6) verse 1a
divi kSayantA rajasaH pRthivyAM pra vAM ghRtasya nirNijodadIran |\\

7.64 (varga 6) verse 1c
havyaM no mitro aryamA sujAto rAjA sukSatro varuNo juSanta ||\\

7.64 (varga 6) verse 2a
A rAjAnA maha Rtasya gopA sindhupatI kSatriyA yAtamarvAk |\\

7.64 (varga 6) verse 2c
iLAM no mitrAvaruNota vRSTimava diva invataM jIradAnU ||\\

7.64 (varga 6) verse 3a
mitrastan no varuNo devo aryaH pra sAdhiSThebhiH pathibhirnayantu |\\

7.64 (varga 6) verse 3c
bravad yathA na AdariH sudAsa iSA madema saha devagopAH ||\\

7.64 (varga 6) verse 4a
yo vAM gartaM manasA takSadetamUrdhvAM dhItiM kRNavad dhArayacca |\\

7.64 (varga 6) verse 4c
ukSethAM mitrAvaruNA ghRtena tA rAjAnAsukSitIstarpayethAm ||\\

7.64 (varga 6) verse 5a
eSa stomo varuNa mitra tubhyaM somaH shukro na vAyave.ayAmi |\\

7.64 (varga 6) verse 5c
aviSTaM dhiyo jigRtaM puramdhIryUyaM pAta ||\\


7.65 (varga 7) verse 1a
prati vAM sUra udite sUktairmitraM huve varuNaM pUtadakSam |\\

7.65 (varga 7) verse 1c
yayorasuryamakSitaM jyeSThaM vishvasya yAmannAcitA jigatnu ||\\

7.65 (varga 7) verse 2a
tA hi devAnAmasurA tAvaryA tA naH kSitIH karatamUrjayantIH |\\

7.65 (varga 7) verse 2c
ashyAma mitrAvaruNA vayaM vAM dyAvA ca yatra pIpayannahA ca ||\\

7.65 (varga 7) verse 3a
tA bhUripAshAvanRtasya setU duratyetU ripave martyAya |\\

7.65 (varga 7) verse 3c
Rtasya mitrAvaruNA pathA vAmapo na nAvA duritA tarema ||\\

7.65 (varga 7) verse 4a
A no mitrAvaruNA havyajuSTiM ghRtairgavyUtimukSatamiLAbhiH |\\

7.65 (varga 7) verse 4c
prati vAmatra varamA janAya pRNItamudno divyasya cAroH ||\\

7.65 (varga 7) verse 5a
eSa stomo varuNa mitra ... ||\\


7.66 (varga 8) verse 1a
pra mitrayorvaruNayoH stomo na etu shUSyaH |\\

7.66 (varga 8) verse 1c
namasvAn tuvijAtayoH ||\\

7.66 (varga 8) verse 2a
yA dhArayanta devAH sudakSA dakSapitarA |\\

7.66 (varga 8) verse 2c
asuryAya pramahasA ||\\

7.66 (varga 8) verse 3a
tA na stipA tanUpA varuNa jaritR^INAm |\\

7.66 (varga 8) verse 3c
mitra sAdhayataM dhiyaH ||\\

7.66 (varga 8) verse 4a
yadadya sUra udite.anAgA mitro aryamA |\\

7.66 (varga 8) verse 4c
suvAti savitAbhagaH ||\\

View RV 7.66

7.66 (varga 8) verse 5a
suprAvIrastu sa kSayaH pra nu yAman sudAnavaH |\\

7.66 (varga 8) verse 5c
ye no aMho.atipiprati ||\\

7.66 (varga 9) verse 6a
uta svarAjo aditiradabdhasya vratasya ye |\\

7.66 (varga 9) verse 6c
maho rAjAna Ishate ||\\

7.66 (varga 9) verse 7a
prati vAM sUra udite mitraM gRNISe varuNam |\\

7.66 (varga 9) verse 7c
aryamaNaMrishAdasam ||\\

7.66 (varga 9) verse 8a
rAyA hiraNyayA matiriyamavRkAya shavase |\\

7.66 (varga 9) verse 8c
iyaM viprAmedhasAtaye ||\\

7.66 (varga 9) verse 9a
te syAma deva varuNa te mitra sUribhiH saha |\\

7.66 (varga 9) verse 9c
iSaM svashca dhImahi ||\\

7.66 (varga 9) verse 10a
bahavaH sUracakSaso.agnijihvA RtAvRdhaH |\\

7.66 (varga 9) verse 10c
trINi ye yemurvidathAni dhItibhirvishvAni paribhUtibhiH ||\\

7.66 (varga 10) verse 11a
vi ye dadhuH sharadaM mAsamAdaharyajñamaktuM cAd Rcam |\\

7.66 (varga 10) verse 11c
anApyaM varuNo mitro aryamA kSatraM rAjAna Ashata ||\\

7.66 (varga 10) verse 12a
tad vo adya manAmahe sUktaiH sUra udite |\\

7.66 (varga 10) verse 12c
yadohate varuNo mitro aryamA yUyaM Rtasya rathyaH ||\\

7.66 (varga 10) verse 13a
RtAvAna RtajAtA RtAvRdho ghorAso anRtadviSaH |\\

7.66 (varga 10) verse 13c
teSAMvaH sumne suchardiSTame naraH syAma ye ca sUrayaH ||\\

7.66 (varga 10) verse 14a
udu tyad darshataM vapurdiva eti pratihvare |\\

7.66 (varga 10) verse 14c
yadImAshurvahati deva etasho vishvasmai cakSase aram ||\\

7.66 (varga 10) verse 15a
shIrSNaH\-shIrSNo jagatastasthuSas patiM samayA vishvamA rajaH |\\

7.66 (varga 10) verse 15c
sapta svasAraH suvitAya sUryaM vahanti harito rathe ||\\

7.66 (varga 11) verse 16a
taccakSurdevahitaM shukramuccarat |\\

7.66 (varga 11) verse 16c
pashyema sharadaH shataM jIvema sharadaH shatam ||\\

7.66 (varga 11) verse 17a
kAvyebhiradAbhyA yAtaM varuNa dyumat |\\

7.66 (varga 11) verse 17c
mitrashca somapItaye ||\\

7.66 (varga 11) verse 18a
divo dhAmabhirvaruNa mitrashcA yAtamadruhA |\\

7.66 (varga 11) verse 18c
pibataM somamAtujI ||\\

7.66 (varga 11) verse 19a
A yAtaM mitrAvaruNA juSANAvAhutiM narA |\\

7.66 (varga 11) verse 19c
pAtaM somaM RtAvRdhA ||\\


7.67 (varga 12) verse 1a
prati vAM rathaM nRpatI jaradhyai haviSmatA manasA yajñiyena |\\

7.67 (varga 12) verse 1c
yo vAM dUto na dhiSNyAvajIgarachA sUnurna pitarA vivakmi ||\\

7.67 (varga 12) verse 2a
ashocyagniH samidhAno asme upo adRshran tamasashcidantAH |\\

7.67 (varga 12) verse 2c
aceti keturuSasaH purastAcchriye divo duhiturjAyamAnaH ||\\

7.67 (varga 12) verse 3a
abhi vAM nUnamashvinA suhotA stomaiH siSakti nAsatyA vivakvAn |\\

7.67 (varga 12) verse 3c
pUrvIbhiryAtaM pathyAbhirarvAk svarvidA vasumatA rathena ||\\

7.67 (varga 12) verse 4a
avorvAM nUnamashvinA yuvAkurhuve yad vAM sute mAdhvIvasUyuH |\\

7.67 (varga 12) verse 4c
A vAM vahantu sthavirAso ashvAH pibAtho asmesuSutA madhUni ||\\

7.67 (varga 12) verse 5a
prAcImu devAshvinA dhiyaM me.amRdhrAM sAtaye kRtaM vasUyum |\\

7.67 (varga 12) verse 5c
vishvA aviSTaM vAja A purandhIstA naH shaktaM shacIpatI shacIbhiH ||\\

7.67 (varga 13) verse 6a
aviSTaM dhISvashvinA na Asu prajAvad reto ahrayaM no astu |\\

7.67 (varga 13) verse 6c
A vAM toke tanaye tUtujAnAH suratnAso devavItiMgamema ||\\

7.67 (varga 13) verse 7a
eSa sya vAM pUrvagatveva sakhye nidhirhito mAdhvI rAto asme |\\

7.67 (varga 13) verse 7c
aheLatA manasA yAtamarvAgashnantA havyaM mAnuSISu vikSu ||\\

7.67 (varga 13) verse 8a
ekasmin yoge bhuraNA samAne pari vAM sapta sravato ratho gAt |\\

7.67 (varga 13) verse 8c
na vAyanti subhvo devayuktA ye vAM dhUrSu taraNayovahanti ||\\

7.67 (varga 13) verse 9a
asashcatA maghavadbhyo hi bhUtaM ye rAyA maghadeyaM junanti |\\

7.67 (varga 13) verse 9c
pra ye bandhuM sUnRtAbhistirante gavyA pRñcanto ashvyA maghAni ||\\

7.67 (varga 13) verse 10a
nU me havamA shRNutaM yuvAnA yAsiSTaM vartirashvinAvirAvat |\\

7.67 (varga 13) verse 10c
dhattaM ratnAni jarataM ca sUrIn yUyaM pAta .. . ||\\


7.68 (varga 14) verse 1a
A shubhrA yAtamashvinA svashvA giro dasrA jujuSANA yuvAkoH |\\

7.68 (varga 14) verse 1c
havyAni ca pratibhRtA vItaM naH ||\\

7.68 (varga 14) verse 2a
pra vAmandhAMsi madyAnyasthuraraM gantaM haviSo vItaye me |\\

7.68 (varga 14) verse 2c
tiro aryo havanAni shrutaM naH ||\\

7.68 (varga 14) verse 3a
pra vAM ratho manojavA iyarti tiro rajAMsyashvinA shatotiH |\\

7.68 (varga 14) verse 3c
asmabhyaM sUryAvasU iyAnaH ||\\

7.68 (varga 14) verse 4a
ayaM ha yad vAM devayA u adrirUrdhvo vivakti somasud yuvabhyAm |\\

7.68 (varga 14) verse 4c
A valgU vipro vavRtIta havyaiH ||\\

7.68 (varga 14) verse 5a
citraM ha yad vAM bhojanaM nvasti nyatraye mahiSvantaM yuyotam |\\

7.68 (varga 14) verse 5c
yo vAmomAnaM dadhate priyaH san ||\\

7.68 (varga 15) verse 6a
uta tyad vAM jurate ashvinA bhUccyavAnAya pratItyaM havirde |\\

7.68 (varga 15) verse 6c
adhi yad varpa itaUti dhatthaH ||\\

7.68 (varga 15) verse 7a
uta tyaM bhujyumashvinA sakhAyo madhye jahurdurevAsaH samudre |\\

7.68 (varga 15) verse 7c
nirIM parSadarAvA yo yuvAkuH ||\\

7.68 (varga 15) verse 8a
vRkAya cijjasamAnAya shaktamuta shrutaM shayave hUyamAnA |\\

7.68 (varga 15) verse 8c
yAvaghnyAmapinvatamapo na staryaM cicchaktyashvinAshacIbhiH ||\\

7.68 (varga 15) verse 9a
eSa sya kArurjarate sUktairagre budhAna uSasAM sumanmA |\\

7.68 (varga 15) verse 9c
iSA taM vardhadaghnyA payobhiryUyaM pAta ... ||\\


7.69 (varga 16) verse 1a
A vAM ratho rodasI badbadhAno hiraNyayo vRSabhiryAtvashvaiH |\\

7.69 (varga 16) verse 1c
ghRtavartaniH pavibhI rucAna iSAM voLhA nRpatirvAjinIvAn ||\\

7.69 (varga 16) verse 2a
sa paprathAno abhi pañca bhUmA trivandhuro manasA yAtu yuktaH |\\

7.69 (varga 16) verse 2c
visho yena gachatho devayantIH kutrA cid yAmamashvinA dadhAnA ||\\

7.69 (varga 16) verse 3a
svashvA yashasA yAtamarvAg dasrA nidhiM madhumantaM pibAthaH |\\

7.69 (varga 16) verse 3c
vi vAM ratho vadhvA yAdamAno.antAn divo bAdhate vartanibhyAm ||\\

7.69 (varga 16) verse 4a
yuvoH shriyaM pari yoSAvRNIta sUro duhitA paritakmyAyAm |\\

7.69 (varga 16) verse 4c
yad devayantamavathaH shacIbhiH pari ghraMsamomanA vAM vayo gAt ||\\

7.69 (varga 16) verse 5a
yo ha sya vAM rathirA vasta usrA ratho yujAnaH pariyAtivartiH |\\

7.69 (varga 16) verse 5c
tena naH shaM yoruSaso vyuSTau nyashvinA vahataM yajñe asmin ||\\

7.69 (varga 16) verse 6a
narA gaureva vidyutaM tRSANAsmAkamadya savanopa yAtam |\\

7.69 (varga 16) verse 6c
purutrA hi vAM matibhirhavante mA vAmanye ni yaman devayantaH ||\\

7.69 (varga 16) verse 7a
yuvaM bhujyumavaviddhaM samudra udUhathurarNaso asridhAnaiH |\\

7.69 (varga 16) verse 7c
patatribhirashramairavyathibhirdaMsanAbhirashvinA pArayantA ||\\

7.69 (varga 16) verse 8a
nU me havamA shRNutaM yuvAnA ... ||\\


7.70 (varga 17) verse 1a
A vishvavArAshvinA gataM naH pra tat sthAnamavAci vAM pRthivyAm |\\

7.70 (varga 17) verse 1c
ashvo na vAjI shunapRSTho asthAdA yat sedathurdhruvase na yonim ||\\

7.70 (varga 17) verse 2a
siSakti sA vAM sumatishcaniSThAtApi gharmo manuSo duroNe |\\

7.70 (varga 17) verse 2c
yo vAM samudrAn saritaH pipartyetagvA cin na suyujA yujAnaH ||\\

7.70 (varga 17) verse 3a
yAni sthAnAnyashvinA dadhAthe divo yahvISvoSadhISu vikSu |\\

7.70 (varga 17) verse 3c
ni parvatasya mUrdhani sadanteSaM janAya dAshuSevahantA ||\\

7.70 (varga 17) verse 4a
caniSTaM devA oSadhISvapsu yad yogyA ashnavaithe RSINAm |\\

7.70 (varga 17) verse 4c
purUNi ratnA dadhatau nyasme anu pUrvANi cakhyathuryugAni ||\\

7.70 (varga 17) verse 5a
shushruvAMsA cidashvinA purUNyabhi brahmANi cakSAthe RSINAm |\\

7.70 (varga 17) verse 5c
prati pra yAtaM varamA janAyAsme vAmastu sumatishcaniSThA ||\\

7.70 (varga 17) verse 6a
yo vAM yajño nAsatyA haviSmAn kRtabrahmA samaryo bhavAti |\\

7.70 (varga 17) verse 6c
upa pra yAtaM varamA vasiSThamimA brahmANy Rcyante yuvabhyAm ||\\

7.70 (varga 17) verse 7a
iyaM manISA iyamashvinA gIrimAM suvRktiM vRSaNA juSethAm |\\

7.70 (varga 17) verse 7c
imA brahmANi yuvayUnyagman yUyaM pAta ... ||\\

View RV 7.70


7.71 (varga 18) verse 1a
apa svasuruSaso nag jihIte riNakti kRSNIraruSAya panthAm |\\

7.71 (varga 18) verse 1c
ashvAmaghA gomaghA vAM huvema divA naktaM sharumasmad yuyotam ||\\

7.71 (varga 18) verse 2a
upAyAtaM dAshuSe martyAya rathena vAmamashvinA vahantA |\\

7.71 (varga 18) verse 2c
yuyutamasmadanirAmamIvAM divA naktaM mAdhvI trAsithAM naH ||\\

7.71 (varga 18) verse 3a
A vAM rathamavamasyAM vyuSTau sumnAyavo vRSaNo vartayantu |\\

7.71 (varga 18) verse 3c
syUmagabhastiM RtayugbhirashvairAshvinA vasumantaM vahethAm ||\\

7.71 (varga 18) verse 4a
yo vAM ratho nRpatI asti voLhA trivandhuro vasumAnusrayAmA |\\

7.71 (varga 18) verse 4c
A na enA nAsatyopa yAtamabhi yad vAM vishvapsnyo jigAti ||\\

7.71 (varga 18) verse 5a
yuvaM cyavAnaM jaraso.amumuktaM ni pedava UhathurAshumashvam |\\

7.71 (varga 18) verse 5c
niraMhasastamasa spartamatriM ni jAhuSaM shithire dhAtamantaH ||\\

7.71 (varga 18) verse 6a
iyaM manISA iyamashvinA gIr... ||\\


7.72 (varga 19) verse 1a
A gomatA nAsatyA rathenAshvAvatA purushcandreNa yAtam |\\

7.72 (varga 19) verse 1c
abhi vAM vishvA niyutaH sacante spArhayA shriyA tanvA shubhAnA ||\\

7.72 (varga 19) verse 2a
A no devebhirupa yAtamarvAk sajoSasA nAsatyA rathena |\\

7.72 (varga 19) verse 2c
yuvorhi naH sakhyA pitryANi samAno bandhuruta tasya vittam ||\\

7.72 (varga 19) verse 3a
udu stomAso ashvinorabudhrañ jAmi brahmANyuSasashca devIH |\\

7.72 (varga 19) verse 3c
AvivAsan rodasI dhiSNyeme achA vipro nAsatyA vivakti ||\\

7.72 (varga 19) verse 4a
vi ceduchantyashvinA uSAsaH pra vAM brahmANi kAravo bharante |\\

7.72 (varga 19) verse 4c
UrdhvaM bhAnuM savitA devo ashred bRhadagnayaH samidhA jarante ||\\

7.72 (varga 19) verse 5a
A pashcAtAn nAsatyA purastAdAshvinA yAtamadharAdudaktAt |\\

7.72 (varga 19) verse 5c
A vishvataH pAñcajanyena rAyA yUyaM pAta ... ||\\

View RV 7.72


7.73 (varga 20) verse 1a
atAriSma tamasas pAramasya prati stomaM devayanto dadhAnAH |\\

7.73 (varga 20) verse 1c
purudaMsA purutamA purAjAmartyA havate ashvinA gIH ||\\

7.73 (varga 20) verse 2a
nyu priyo manuSaH sAdi hotA nAsatyA yo yajate vandate ca |\\

7.73 (varga 20) verse 2c
ashnItaM madhvo ashvinA upAka A vAM voce vidatheSu prayasvAn ||\\

7.73 (varga 20) verse 3a
ahema yajñaM pathAmurANA imAM suvRktiM vRSaNA juSethAm |\\

7.73 (varga 20) verse 3c
shruSTIveva preSito vAmabodhi prati stomairjaramANo vasiSThaH ||\\

7.73 (varga 20) verse 4a
upa tyA vahnI gamato vishaM no rakSohaNA sambhRtA vILupANI |\\

7.73 (varga 20) verse 4c
samandhAMsyagmata matsarANi mA no mardhiSTamA gataM shivena ||\\

7.73 (varga 20) verse 5a
A pashcAtAn nAsatyA purastAd ... ||\\


7.74 (varga 21) verse 1a
imA u vAM diviSTaya usrA havante ashvinA |\\

7.74 (varga 21) verse 1c
ayaM vAmahve.avase shacIvasU vishaM\-vishaM hi gachathaH ||\\

7.74 (varga 21) verse 2a
yuvaM citraM dadathurbhojanaM narA codethAM sUnRtAvate |\\

7.74 (varga 21) verse 2c
arvAg rathaM samanasA ni yachataM pibataM somyaM madhu ||\\

7.74 (varga 21) verse 3a
A yAtamupa bhUSataM madhvaH pibatamashvinA |\\

7.74 (varga 21) verse 3c
dugdhaM payovRSaNA jenyAvasU mA no mardhiSTamA gatam ||\\

7.74 (varga 21) verse 4a
ashvAso ye vAmupa dAshuSo gRhaM yuvAM dIyanti bibhrataH |\\

7.74 (varga 21) verse 4c
makSUyubhirnarA hayebhirashvinA devA yAtamasmayU ||\\

7.74 (varga 21) verse 5a
adhA ha yanto ashvinA pRkSaH sacanta sUrayaH |\\

7.74 (varga 21) verse 5c
tA yaMsato maghavadbhyo dhruvaM yashashchardirasmabhyaM nAsatyA ||\\

7.74 (varga 21) verse 6a
pra ye yayuravRkAso rathA iva nRpAtAro janAnAm |\\

7.74 (varga 21) verse 6c
uta svena shavasA shUshuvurnara uta kSiyanti sukSitim ||\\


7.75 (varga 22) verse 1a
vyuSA Avo divijA RtenAviSkRNvAnA mahimAnamAgAt |\\

7.75 (varga 22) verse 1c
apa druhastama AvarajuSTamaN^girastamA pathyA ajIgaH ||\\

7.75 (varga 22) verse 2a
mahe no adya suvitAya bodhyuSo mahe saubhagAya pra yandhi |\\

7.75 (varga 22) verse 2c
citraM rayiM yashasaM dhehyasme devi marteSu mAnuSi shravasyum ||\\

7.75 (varga 22) verse 3a
ete tye bhAnavo darshatAyAshcitrA uSaso amRtAsa AguH |\\

7.75 (varga 22) verse 3c
janayanto daivyAni vratAnyApRNanto antarikSA vyasthuH ||\\

7.75 (varga 22) verse 4a
eSA syA yujAnA parAkAt pañca kSitIH pari sadyo jigAti |\\

7.75 (varga 22) verse 4c
abhipashyantI vayunA janAnAM divo duhitA bhuvanasyapatnI ||\\

7.75 (varga 22) verse 5a
vAjinIvatI sUryasya yoSA citrAmaghA rAya Ishe vasUnAm |\\

7.75 (varga 22) verse 5c
RSiSTutA jarayantI maghonyuSA uchati vahnibhirgRNAnA ||\\

7.75 (varga 22) verse 6a
prati dyutAnAmaruSAso ashvAshcitrA adRshrannuSasaM vahantaH |\\

7.75 (varga 22) verse 6c
yAti shubhrA vishvapishA rathena dadhAti ratnaMvidhate janAya ||\\

7.75 (varga 22) verse 7a
satyA satyebhirmahatI mahadbhirdevI devebhiryajatA yajatraiH |\\

7.75 (varga 22) verse 7c
rujad dRLhAni dadadusriyANAM prati gAva uSasaM vAvashanta ||\\

7.75 (varga 22) verse 8a
nU no gomad vIravad dhehi ratnamuSo ashvAvad purubhojo asme |\\

7.75 (varga 22) verse 8c
mA no barhiH puruSatA nide karyUyaM pAta ... ||\\


7.76 (varga 23) verse 1a
udu jyotiramRtaM vishvajanyaM vishvAnaraH savitA devo ashret |\\

7.76 (varga 23) verse 1c
kratvA devAnAmajaniSTa cakSurAvirakarbhuvanaMvishvamuSAH ||\\

7.76 (varga 23) verse 2a
pra me panthA devayAnA adRshrannamardhanto vasubhiriSkRtAsaH |\\

7.76 (varga 23) verse 2c
abhUdu keturuSasaH purastAt pratIcyAgAdadhi harmyebhyaH ||\\

7.76 (varga 23) verse 3a
tAnIdahAni bahulAnyAsan yA prAcInamuditA sUryasya |\\

7.76 (varga 23) verse 3c
yataH pari jAra ivAcarantyuSo dadRkSe na punaryatIva ||\\

7.76 (varga 23) verse 4a
ta id devAnAM sadhamAda AsannRtAvAnaH kavayaH pUrvyAsaH |\\

7.76 (varga 23) verse 4c
gULhaM jyotiH pitaro anvavindan satyamantrA ajanayannuSAsam ||\\

7.76 (varga 23) verse 5a
samAna Urve adhi saMgatAsaH saM jAnate na yatante mithaste |\\

7.76 (varga 23) verse 5c
te devAnAM na minanti vratAnyamardhanto vasubhiryAdamAnAH ||\\

7.76 (varga 23) verse 6a
prati tvA stomairILate vasiSThA uSarbudhaH subhage tuSTuvAMsaH |\\

7.76 (varga 23) verse 6c
gavAM netrI vAjapatnI na uchoSaH sujAte prathamA jarasva ||\\

7.76 (varga 23) verse 7a
eSA netrI rAdhasaH sUnRtAnAmuSA uchantI ribhyate vasiSThaiH |\\

7.76 (varga 23) verse 7c
dIrghashrutaM rayimasme dadhAnA yUyaM pAta . .. ||\\

View RV 7.76


7.77 (varga 24) verse 1a
upo ruruce yuvatirna yoSA vishvaM jIvaM prasuvantI carAyai |\\

7.77 (varga 24) verse 1c
abhUdagniH samidhe mAnuSANAmakarjyotirbAdhamAnA tamAMsi ||\\

7.77 (varga 24) verse 2a
vishvaM pratIcI saprathA udasthAd rushad vAso bibhratIshukramashvait |\\

7.77 (varga 24) verse 2c
hiraNyavarNA sudRshIkasandRg gavAM mAtAnetryahnAmaroci ||\\

7.77 (varga 24) verse 3a
devAnAM cakSuH subhagA vahantI shvetaM nayantI sudRshIkamashvam |\\

7.77 (varga 24) verse 3c
uSA adarshi rashmibhirvyaktA citrAmaghA vishvamanu prabhUtA ||\\

7.77 (varga 24) verse 4a
antivAmA dUre amitramuchorvIM gavyUtimabhayaM kRdhI naH |\\

7.77 (varga 24) verse 4c
yAvaya dveSa A bharA vasUni codaya rAdho gRNate maghoni ||\\

7.77 (varga 24) verse 5a
asme shreSThebhirbhAnubhirvi bhAhyuSo devi pratirantI na AyuH |\\

7.77 (varga 24) verse 5c
iSaM ca no dadhatI vishvavAre gomadashvAvad rathavacca rAdhaH ||\\

7.77 (varga 24) verse 6a
yAM tvA divo duhitarvardhayantyuSaH sujAte matibhirvasiSThAH |\\

7.77 (varga 24) verse 6c
sAsmAsu dhA rayiM RSvaM bRhantaM yUyaM pAta .. . ||\\

View RV 7.77


7.78 (varga 25) verse 1a
prati ketavaH prathamA adRshrannUrdhvA asyA añjayo vi shrayante |\\

7.78 (varga 25) verse 1c
uSo arvAcA bRhatA rathena jyotiSmatA vAmamasmabhyaM vakSi ||\\

7.78 (varga 25) verse 2a
prati SImagnirjarate samiddhaH prati viprAso matibhirgRNantaH |\\

7.78 (varga 25) verse 2c
uSA yAti jyotiSA bAdhamAnA vishvA tamAMsi duritApa devI ||\\

7.78 (varga 25) verse 3a
etA u tyAH pratyadRshran purastAjjyotiryachantIruSasovibhAtIH |\\

7.78 (varga 25) verse 3c
ajIjanan sUryaM yajñamagnimapAcInaM tamo agAdajuSTam ||\\

7.78 (varga 25) verse 4a
aceti divo duhitA maghonI vishve pashyantyuSasaM vibhAtIm |\\

7.78 (varga 25) verse 4c
AsthAd rathaM svadhayA yujyamAnamA yamashvAsaH suyujo vahanti ||\\

7.78 (varga 25) verse 5a
prati tvAdya sumanaso budhantAsmAkAso maghavAno vayaM ca |\\

7.78 (varga 25) verse 5c
tilvilAyadhvamuSaso vibhAtIryUyaM pAta ... ||\\


7.79 (varga 26) verse 1a
vyuSA AvaH pathyA janAnAM pañca kSitIrmAnuSIrbodhayantI |\\

7.79 (varga 26) verse 1c
susandRgbhirukSabhirbhAnumashred vi sUryo rodasI cakSasAvaH ||\\

7.79 (varga 26) verse 2a
vyañjate divo anteSvaktUn visho na yuktA uSaso yatante |\\

7.79 (varga 26) verse 2c
saM te gAvastama A vartayanti jyotiryachanti saviteva bAhU ||\\

7.79 (varga 26) verse 3a
abhUduSA indratamA maghonyajIjanat suvitAya shravAMsi |\\

7.79 (varga 26) verse 3c
vi divo devI duhitA dadhAtyaN^girastamA sukRte vasUni ||\\

7.79 (varga 26) verse 4a
tAvaduSo rAdho asmabhyaM rAsva yAvat stotRbhyo arado gRNAnA |\\

7.79 (varga 26) verse 4c
yAM tvA jajñurvRSabhasyA raveNa vi dRLhasya duro adreraurNoH ||\\

7.79 (varga 26) verse 5a
devaM\-devaM rAdhase codayantyasmadryak sUnRtA IrayantI |\\

7.79 (varga 26) verse 5c
vyuchantI naH sanaye dhiyo dhA yUyaM pAta ... ||\\


7.80 (varga 27) verse 1a
prati stomebhiruSasaM vasiSThA gIrbhirviprAsaH prathamA abudhran |\\

7.80 (varga 27) verse 1c
vivartayantIM rajasI samante AviSkRNvatIM bhuvanAni vishvA ||\\

7.80 (varga 27) verse 2a
eSA syA navyamAyurdadhAnA gUDhvI tamo jyotiSoSAabodhi |\\

7.80 (varga 27) verse 2c
agra eti yuvatirahrayANA prAcikitat sUryaM yajñamagnim ||\\

7.80 (varga 27) verse 3a
ashvAvatIrgomatIrna uSAso ... ||\\

View RV 7.80


7.81 (varga 1) verse 1a
pratyu adarshyAyatyuchantI duhitA divaH |\\

7.81 (varga 1) verse 1c
apo mahi vyayati cakSase tamo jyotiS kRNoti sUnarI ||\\

7.81 (varga 1) verse 2a
udusriyAH sRjate sUryaH sacAnudyan nakSatramarcivat |\\

7.81 (varga 1) verse 2c
taveduSo vyuSi sUryasya ca saM bhaktena gamemahi ||\\

7.81 (varga 1) verse 3a
prati tvA duhitardiva uSo jIrA abhutsmahi |\\

7.81 (varga 1) verse 3c
yA vahasi puruspArhaM vananvati ratnaM na dAshuSe mayaH ||\\

7.81 (varga 1) verse 4a
uchantI yA kRNoSi maMhanA mahi prakhyai devi svardRshe |\\

7.81 (varga 1) verse 4c
tasyAste ratnabhAja Imahe vayaM syAma mAturna sUnavaH ||\\

7.81 (varga 1) verse 5a
taccitraM rAdha A bharoSo yad dIrghashruttamam |\\

7.81 (varga 1) verse 5c
yat tedivo duhitarmartabhojanaM tad rAsva bhunajAmahai ||\\

7.81 (varga 1) verse 6a
shravaH sUribhyo amRtaM vasutvanaM vAjAnasmabhyaM gomataH |\\

7.81 (varga 1) verse 6c
codayitrI maghonaH sUnRtAvatyuSA uchadapa sridhaH ||\\


7.82 (varga 2) verse 1a
indrAvaruNA yuvamadhvarAya no vishe janAya mahi sharma yachatam |\\

7.82 (varga 2) verse 1c
dIrghaprayajyumati yo vanuSyati vayaM jayema pRtanAsu dUDhyaH ||\\

7.82 (varga 2) verse 2a
samrAL anyaH svarAL anya ucyate vAM mahAntAvindrAvaruNA mahAvasU |\\

7.82 (varga 2) verse 2c
vishve devAsaH parame vyomani saM vAmojovRSaNA saM balaM dadhuH ||\\

7.82 (varga 2) verse 3a
anvapAM khAnyatRntamojasA sUryamairayataM divi prabhum |\\

7.82 (varga 2) verse 3c
indrAvaruNA made asya mAyino.apinvatamapitaH pinvataM dhiyaH ||\\

7.82 (varga 2) verse 4a
yuvAmid yutsu pRtanAsu vahnayo yuvAM kSemasya prasave mitajñavaH |\\

7.82 (varga 2) verse 4c
IshAnA vasva ubhayasya kArava indrAvaruNA suhavA havAmahe ||\\

7.82 (varga 2) verse 5a
indrAvaruNA yadimAni cakrathurvishvA jAtAni bhuvanasyamajmanA |\\

7.82 (varga 2) verse 5c
kSemeNa mitro varuNaM duvasyati marudbhirugraH shubhamanya Iyate ||\\

7.82 (varga 3) verse 6a
mahe shulkAya varuNasya nu tviSa ojo mimAte dhruvamasya yat svam |\\

7.82 (varga 3) verse 6c
ajAmimanyaH shnathayantamAtirad dabhrebhiranyaH pra vRNoti bhUyasaH ||\\

7.82 (varga 3) verse 7a
na tamaMho na duritAni martyamindrAvaruNA na tapaH kutashcana |\\

7.82 (varga 3) verse 7c
yasya devA gachatho vItho adhvaraM na taM martasya nashate parihvRtiH ||\\

7.82 (varga 3) verse 8a
arvAM narA daivyenAvasA gataM shRNutaM havaM yadi me jujoSathaH |\\

7.82 (varga 3) verse 8c
yuvorhi sakhyamuta vA yadApyaM mArDIkamindrAvaruNA ni yachatam ||\\

7.82 (varga 3) verse 9a
asmAkamindrAvaruNA bhare\-bhare puroyodhA bhavataM kRSTyojasA |\\

7.82 (varga 3) verse 9c
yad vAM havanta ubhaye adha spRdhi narastokasya tanayasya sAtiSu ||\\

7.82 (varga 3) verse 10a
asme indro varuNo mitro aryamA dyumnaM yachantu mahi sharmasaprathaH |\\

7.82 (varga 3) verse 10c
avadhraM jyotiraditerRtAvRdho devasya shlokaM saviturmanAmahe ||\\


7.83 (varga 4) verse 1a
yuvAM narA pashyamAnAsa ApyaM prAcA gavyantaH pRthuparshavo yayuH |\\

7.83 (varga 4) verse 1c
dAsA ca vRtrA hatamAryANi ca sudAsamindrAvaruNAvasAvatam ||\\

7.83 (varga 4) verse 2a
yatrA naraH samayante kRtadhvajo yasminnAjA bhavati kiMcana priyam |\\

7.83 (varga 4) verse 2c
yatrA bhayante bhuvanA svardRshastatrA na indrAvaruNAdhi vocatam ||\\

7.83 (varga 4) verse 3a
saM bhUmyA antA dhvasirA adRkSatendrAvaruNA divi ghoSaAruhat |\\

7.83 (varga 4) verse 3c
asthurjanAnAmupa mAmarAtayo.arvAgavasA havanashrutA gatam ||\\

7.83 (varga 4) verse 4a
indrAvaruNA vadhanAbhiraprati bhedaM vanvantA pra sudAsamAvatam |\\

7.83 (varga 4) verse 4c
brahmANyeSAM shRNutaM havImani satyA tRtsUnAmabhavat purohitiH ||\\

7.83 (varga 4) verse 5a
indrAvaruNAvabhyA tapanti mAghAnyaryo vanuSAmarAtayaH |\\

7.83 (varga 4) verse 5c
yuvaM hi vasva ubhayasya rAjatho.adha smA no.avataM pArye divi ||\\

7.83 (varga 5) verse 6a
yuvAM havanta ubhayAsa AjiSvindraM ca vasvo varuNaM casAtaye |\\

7.83 (varga 5) verse 6c
yatra rAjabhirdashabhirnibAdhitaM pra sudAsamAvataM tRtsubhiH saha ||\\

7.83 (varga 5) verse 7a
dasha rAjAnaH samitA ayajyavaH sudAsamindrAvaruNA na yuyudhuH |\\

7.83 (varga 5) verse 7c
satyA nRNAmadmasadAmupastutirdevA eSAmabhavan devahUtiSu ||\\

7.83 (varga 5) verse 8a
dAsharAjñe pariyattAya vishvataH sudAsa indrAvaruNAvashikSatam |\\

7.83 (varga 5) verse 8c
shvityañco yatra namasA kapardino dhiyA dhIvanto asapanta tRtsavaH ||\\

7.83 (varga 5) verse 9a
vRtrANyanyaH samitheSu jighnate vratAnyanyo abhi rakSate sadA |\\

7.83 (varga 5) verse 9c
havAmahe vAM vRSaNA suvRktibhirasme indrAvaruNaA sharma yachatam ||\\

7.83 (varga 5) verse 10a
asme indro varuNo mitro ... ||\\

View RV 7.83


7.84 (varga 6) verse 1a
A vAM rAjAnAvadhvare vavRtyAM havyebhirindrAvaruNA namobhiH |\\

7.84 (varga 6) verse 1c
pra vAM ghRtAcI bAhvordadhAnA pari tmanA viSurUpA jigAti ||\\

7.84 (varga 6) verse 2a
yuvo rASTraM bRhadinvati dyauryau setRbhirarajjubhiH sinIthaH |\\

7.84 (varga 6) verse 2c
pari no heLo varuNasya vRjyA uruM na indraH kRNavadu lokam ||\\

7.84 (varga 6) verse 3a
kRtaM no yajñaM vidatheSu cAruM kRtaM brahmANi sUriSuprashastA |\\

7.84 (varga 6) verse 3c
upo rayirdevajUto na etu pra NaH spArhAbhirUtibhistiretam ||\\

7.84 (varga 6) verse 4a
asme indrAvaruNA vishvavAraM rayiM dhattaM vasumantaM purukSum |\\

7.84 (varga 6) verse 4c
pra ya Adityo anRtA minAtyamitA shUro dayate vasUni ||\\

7.84 (varga 6) verse 5a
iyamindraM varuNamaSTa me gIH prAvat toke tanaye tUtujAnA |\\

7.84 (varga 6) verse 5c
suratnAso devavItiM gamema yUyaM pAta ... ||\\

View RV 7.84


7.85 (varga 7) verse 1a
punISe vAmarakSasaM manISAM somamindrAya varuNAya juhvat |\\

7.85 (varga 7) verse 1c
ghRtapratIkAmuSasaM na devIM tA no yAmannuruSyatAmabhIke ||\\

7.85 (varga 7) verse 2a
spardhante vA u devahUye atra yeSu dhvajeSu didyavaH patanti |\\

7.85 (varga 7) verse 2c
yuvaM tAnindrAvaruNAvamitrAn hataM parAcaH sharvA viSUcaH ||\\

7.85 (varga 7) verse 3a
Apashcid dhi svayashasaH sadassu devIrindraM varuNaM devatA dhuH |\\

7.85 (varga 7) verse 3c
kRSTIranyo dhArayati praviktA vRtrANyanyo apratIni hanti ||\\

7.85 (varga 7) verse 4a
sa sukraturRtacidastu hotA ya Aditya shavasA vAM namasvAn |\\

7.85 (varga 7) verse 4c
Avavartadavase vAM haviSmAnasadit sa suvitAya prayasvAn ||\\

7.85 (varga 7) verse 5a
iyamindraM varuNamaSTa me gIH ... ||\\

View RV 7.85


7.86 (varga 8) verse 1a
dhIrA tvasya mahinA janUMSi vi yastastambha rodasI cidurvI |\\

7.86 (varga 8) verse 1c
pra nAkaM RSvaM nunude bRhantaM dvitA nakSatrampaprathacca bhUma ||\\

7.86 (varga 8) verse 2a
uta svayA tanvA saM vade tat kadA nvantarvaruNe bhuvAni |\\

7.86 (varga 8) verse 2c
kiM me havyamahRNAno juSeta kadA mRLIkaM sumanA abhi khyam ||\\

7.86 (varga 8) verse 3a
pRche tadeno varuNa didRkSUpo emi cikituSo vipRcham |\\

7.86 (varga 8) verse 3c
samAnamin me kavayashcidAhurayaM ha tubhyaM varuNo hRNIte ||\\

7.86 (varga 8) verse 4a
kimAga Asa varuNa jyeSThaM yat stotAraM jighAMsasi sakhAyam |\\

7.86 (varga 8) verse 4c
pra tan me voco dULabha svadhAvo.ava tvAnenA namasA tura iyAm ||\\

7.86 (varga 8) verse 5a
ava drugdhAni pitryA sRjA no.ava yA vayaM cakRmA tanUbhiH |\\

7.86 (varga 8) verse 5c
ava rAjan pashutRpaM na tAyuM sRjA vatsaM na dAmno vasiSTham ||\\

7.86 (varga 8) verse 6a
na sa svo dakSo varuNa dhrutiH sA surA manyurvibhIdakoacittiH |\\

7.86 (varga 8) verse 6c
asti jyAyAn kanIyasa upAre svapnashcanedanRtasya prayotA ||\\

7.86 (varga 8) verse 7a
araM dAso na mILhuSe karANyahaM devAya bhUrNaye.anAgAH |\\

7.86 (varga 8) verse 7c
acetayadacito devo aryo gRtsaM rAye kavitaro junAti ||\\

7.86 (varga 8) verse 8a
ayaM su tubhyaM varuNa svadhAvo hRdi stoma upashritashcidastu |\\

7.86 (varga 8) verse 8c
shaM naH kSeme shamu yoge no astu yUyaM pAta ... ||\\

View RV 7.86


7.87 (varga 9) verse 1a
radat patho varuNaH sUryAya prArNAMsi samudriyA nadInAm |\\

7.87 (varga 9) verse 1c
sargo na sRSTo arvatIrRtAyañcakAra mahIravanIrahabhyaH ||\\

7.87 (varga 9) verse 2a
AtmA te vAto raja A navInot pashurna bhUrNiryavase sasavAn |\\

7.87 (varga 9) verse 2c
antarmahI bRhatI rodasIme vishvA te dhAma varuNa priyANi ||\\

7.87 (varga 9) verse 3a
pari spasho varuNasya smadiSTA ubhe pashyanti rodasI sumeke |\\

7.87 (varga 9) verse 3c
RtAvAnaH kavayo yajñadhIrAH pracetaso ya iSayanta manma ||\\

7.87 (varga 9) verse 4a
uvAca me varuNo medhirAya triH sapta nAmAghnyA bibharti |\\

7.87 (varga 9) verse 4c
vidvAn padasya guhyA na vocad yugAya vipra uparAya shikSan ||\\

7.87 (varga 9) verse 5a
tisro dyAvo nihitA antarasmin tisro bhUmIruparAH SaDvidhAnAH |\\

7.87 (varga 9) verse 5c
gRtso rAjA varuNashcakra etaM divi preN^khaMhiraNyayaM shubhe kam ||\\

7.87 (varga 9) verse 6a
ava sindhuM varuNo dyauriva sthAd drapso na shveto mRgastuviSmAn |\\

7.87 (varga 9) verse 6c
gambhIrashaMso rajaso vimAnaH supArakSatraH sato asya rAjA ||\\

7.87 (varga 9) verse 7a
yo mRLayAti cakruSe cidAgo vayaM syAma varuNe anAgAH |\\

7.87 (varga 9) verse 7c
anu vratAnyaditerRdhanto yUyaM pAta svastibhiH sadA naH ||\\

View RV 7.87


7.88 (varga 10) verse 1a
pra shundhyuvaM varuNAya preSThAM matiM vasiSTha mILhuSe bharasva |\\

7.88 (varga 10) verse 1c
ya ImarvAñcaM karate yajatraM sahasrAmaghaM vRSaNaM bRhantam ||\\

7.88 (varga 10) verse 2a
adhA nvasya sandRshaM jaganvAnagneranIkaM varuNasya maMsi |\\

7.88 (varga 10) verse 2c
svaryadashmannadhipA u andho.abhi mA vapurdRshaye ninIyAt ||\\

7.88 (varga 10) verse 3a
A yad ruhAva varuNashca nAvaM pra yat samudramIrayAvamadhyam |\\

7.88 (varga 10) verse 3c
adhi yadapAM snubhishcarAva pra preN^kha IN^khayAvahai shubhe kam ||\\

7.88 (varga 10) verse 4a
vasiSThaM ha varuNo nAvyAdhAd RSiM cakAra svapA mahobhiH |\\

7.88 (varga 10) verse 4c
stotAraM vipraH sudinatve ahnAM yAn nu dyAvastatanan yAduSAsaH ||\\

7.88 (varga 10) verse 5a
kva tyAni nau sakhyA babhUvuH sacAvahe yadavRkaM purA cit |\\

7.88 (varga 10) verse 5c
bRhantaM mAnaM varuNa svadhAvaH sahasradvAraM jagamA gRhaM te ||\\

7.88 (varga 10) verse 6a
ya Apirnityo varuNa priyaH san tvAmAgAMsi kRNavat sakhA te |\\

7.88 (varga 10) verse 6c
mA ta enasvanto yakSin bhujema yandhi SmA vipra stuvate varUtham ||\\

7.88 (varga 10) verse 7a
dhruvAsu tvAsu kSitiSu kSiyanto vyasmat pAshaM varuNomumocat |\\

7.88 (varga 10) verse 7c
avo vanvAnA aditerupasthAd yUyaM pAta ||\\


7.89 (varga 11) verse 1a
mo Su varuNa mRnmayaM gRhaM rAjannahaM gamam |\\

7.89 (varga 11) verse 1c
mRLA sukSatra mRLaya ||\\

7.89 (varga 11) verse 2a
yademi prasphuranniva dRtirna dhmAto adrivaH |\\

7.89 (varga 11) verse 2c
mRLA s. m. ||\\

7.89 (varga 11) verse 3a
kratvaH samaha dInatA pratIpaM jagamA shuce |\\

7.89 (varga 11) verse 3c
mRLA s. m. ||\\

7.89 (varga 11) verse 4a
apAM madhye tasthivAMsaM tRSNAvidajjaritAram |\\

7.89 (varga 11) verse 4c
mRLA s. m. ||\\

7.89 (varga 11) verse 5a
yat kiM cedaM varuNa daivye jane.abhidrohaM manuSyAshcarAmasi |\\

7.89 (varga 11) verse 5c
acittI yat tava dharmA yuyopima mA nastasmAdenaso deva rIriSaH ||\\

View RV 7.89


7.90 (varga 12) verse 1a
pra vIrayA shucayo dadrire vAmadhvaryubhirmadhumantaH sutAsaH |\\

7.90 (varga 12) verse 1c
vaha vAyo niyuto yAhyachA pibA sutasyAndhaso madAya ||\\

7.90 (varga 12) verse 2a
IshAnAya prahutiM yasta AnaT chuciM somaM shucipAstubhyaM vAyo |\\

7.90 (varga 12) verse 2c
kRNoSi taM martyeSu prashastaM jAto\-jAto jAyate vAjyasya ||\\

7.90 (varga 12) verse 3a
rAye nu yaM jajñatU rodasIme rAye devI dhiSaNA dhAti devam |\\

7.90 (varga 12) verse 3c
adha vAyuM niyutaH sashcata svA uta shvetaM vasudhitiM nireke ||\\

7.90 (varga 12) verse 4a
uchannuSasaH sudinA ariprA uru jyotirvividurdIdhyAnAH |\\

7.90 (varga 12) verse 4c
gavyaM cidUrvamushijo vi vavrusteSAmanu pradivaH sasrurApaH ||\\

7.90 (varga 12) verse 5a
te satyena manasA dIdhyAnAH svena yuktAsaH kratunA vahanti |\\

7.90 (varga 12) verse 5c
indravAyU vIravAhaM rathaM vAmIshAnayorabhi pRkSaH sacante ||\\

7.90 (varga 12) verse 6a
IshAnAso ye dadhate svarNo gobhirashvebhirvasubhirhiraNyaiH |\\

7.90 (varga 12) verse 6c
indravAyU sUrayo vishvamAyurarvadbhirvIraiH pRtanAsu sahyuH ||\\

7.90 (varga 12) verse 7a
arvanto na shravaso bhikSamANA indravAyU suSTutibhirvasiSThAH |\\

7.90 (varga 12) verse 7c
vAjayantaH svavase huvema yUyaM pAta ... ||\\

View RV 7.90


7.91 (varga 13) verse 1a
kuvidaN^ga namasA ye vRdhAsaH purA devA anavadyAsa Asan |\\

7.91 (varga 13) verse 1c
te vAyave manave bAdhitAyAvAsayannuSasaM sUryeNa ||\\

7.91 (varga 13) verse 2a
ushantA dUtA na dabhAya gopA mAsashca pAthaH sharadashca pUrvIH |\\

7.91 (varga 13) verse 2c
indravAyU suSTutirvAmiyAnA mArDIkamITTe suvitaM ca navyam ||\\

7.91 (varga 13) verse 3a
pIvoannAn rayivRdhaH sumedhAH shvetaH siSakti niyutAmabhishrIH |\\

7.91 (varga 13) verse 3c
te vAyave samanaso vi tasthurvishven naraH svapatyAni cakruH ||\\

7.91 (varga 13) verse 4a
yAvat tarastanvo yAvadojo yAvan narashcakSasA dIdhyAnAH |\\

7.91 (varga 13) verse 4c
shuciM somaM shucipA pAtamasme indravAyU sadatambarhiredam ||\\

7.91 (varga 13) verse 5a
niyuvAnA niyuta spArhavIrA indravAyU sarathaM yAtamarvAk |\\

7.91 (varga 13) verse 5c
idaM hi vAM prabhRtaM madhvo agramadha prINAnA vimumuktamasme ||\\

7.91 (varga 13) verse 6a
yA vAM shataM niyuto yAH sahasramindravAyU vishvavArAH sacante |\\

7.91 (varga 13) verse 6c
AbhiryAtaM suvidatrAbhirarvAk pAtaM narApratibhRtasya madhvaH ||\\

7.91 (varga 13) verse 7a
arvanto na shravaso ... ||\\

View RV 7.91


7.92 (varga 14) verse 1a
A vAyo bhUSa shucipA upa naH sahasraM te niyuto vishvavAra |\\

7.92 (varga 14) verse 1c
upo te andho madyamayAmi yasya deva dadhiSe pUrvapeyam ||\\

7.92 (varga 14) verse 2a
pra sotA jIro adhvareSvasthAt somamindrAya vAyave pibadhyai |\\

7.92 (varga 14) verse 2c
pra yad vAM madhvo agriyaM bharantyadhvaryavo devayantaH shacIbhiH ||\\

7.92 (varga 14) verse 3a
pra yAbhiryAsi dAshvAMsamachA niyudbhirvAyaviSTayeduroNe |\\

7.92 (varga 14) verse 3c
ni no rayiM subhojasaM yuvasva ni vIraM gavyamashvyaM ca rAdhaH ||\\

7.92 (varga 14) verse 4a
ye vAyava indramAdanAsa AdevAso nitoshanAso aryaH |\\

7.92 (varga 14) verse 4c
ghnanto vRtrANi sUribhiH SyAma sAsahvAMso yudhA nRbhiramitrAn ||\\

7.92 (varga 14) verse 5a
A no niyudbhiH shatinIbhiradhvaraM sahasriNIbhirupa yAhi yajñam |\\

7.92 (varga 14) verse 5c
vAyo asmin savane mAdayasva yUyaM pAta ... ||\\


7.93 (varga 15) verse 1a
shuciM nu stomaM navajAtamadyendrAgnI vRtrahaNA juSethAm |\\

7.93 (varga 15) verse 1c
ubhA hi vAM suhavA johavImi tA vAjaM sadya ushatedheSThA ||\\

7.93 (varga 15) verse 2a
tA sAnasI shavasAnA hi bhUtaM sAkaMvRdhA shavasA shUshuvAMsA |\\

7.93 (varga 15) verse 2c
kSayantau rAyo yavasasya bhUreH pRN^ktaM vAjasya sthavirasya ghRSveH ||\\

7.93 (varga 15) verse 3a
upo ha yad vidathaM vAjino gurdhIbhirviprAH pramatimichamAnAH |\\

7.93 (varga 15) verse 3c
arvanto na kASThAM nakSamANA indrAgnI johuvato naraste ||\\

7.93 (varga 15) verse 4a
gIrbhirvipraH pramatimichamAna ITTe rayiM yashasaM pUrvabhAjam |\\

7.93 (varga 15) verse 4c
indrAgnI vRtrahaNA suvajrA pra no navyebhistirataM deSNaiH ||\\

7.93 (varga 15) verse 5a
saM yan mahI mithatI spardhamAne tanUrucA shUrasAtA yataite |\\

7.93 (varga 15) verse 5c
adevayuM vidathe devayubhiH satrA hataM somasutA janena ||\\

7.93 (varga 16) verse 6a
imAmu Su somasutimupa na endrAgnI saumanasAya yAtam |\\

7.93 (varga 16) verse 6c
nU cid dhi parimamnAthe asmAnA vAM shashvadbhirvavRtIya vAjaiH ||\\

7.93 (varga 16) verse 7a
so agna enA namasA samiddho.achA mitraM varuNamindraM voceH |\\

7.93 (varga 16) verse 7c
yat sImAgashcakRmA tat su mRLa tadaryamAditiHshishrathantu ||\\

7.93 (varga 16) verse 8a
etA agna AshuSANAsa iSTIryuvoH sacAbhyashyAma vAjAn |\\

7.93 (varga 16) verse 8c
mendro no viSNurmarutaH pari khyan yUyaM pAta ... ||\\

View RV 7.93


7.94 (varga 17) verse 1a
iyaM vAmasya manmana indrAgnI pUrvyastutiH |\\

7.94 (varga 17) verse 1c
abhrAd vRSTirivAjani ||\\

7.94 (varga 17) verse 2a
shRNutaM jariturhavamindrAgnI vanataM giraH |\\

7.94 (varga 17) verse 2c
IshAnApipyataM dhiyaH ||\\

7.94 (varga 17) verse 3a
mA pApatvAya no narendrAgnI mAbhishastaye |\\

7.94 (varga 17) verse 3c
mA no rIradhataM nide ||\\

7.94 (varga 17) verse 4a
indre agnA namo bRhat suvRktimerayAmahe |\\

7.94 (varga 17) verse 4c
dhiyA dhenA avasyavaH ||\\

7.94 (varga 17) verse 5a
tA hi shashvanta ILata itthA viprAsa Utaye |\\

7.94 (varga 17) verse 5c
sabAdho vAjasAtaye ||\\

7.94 (varga 17) verse 6a
tA vAM gIrbhirvipanyavaH prayasvanto havAmahe |\\

7.94 (varga 17) verse 6c
medhasAtA saniSyavaH ||\\

7.94 (varga 18) verse 7a
indrAgnI avasA gatamasmabhyaM carSaNIsahA |\\

7.94 (varga 18) verse 7c
mA no duHshaMsa Ishata ||\\

7.94 (varga 18) verse 8a
mA kasya no araruSo dhUrtiH praNaM martyasya |\\

7.94 (varga 18) verse 8c
indrAgnIsharma yachatam ||\\

7.94 (varga 18) verse 9a
gomad dhiraNyavad vasu yad vAmashvAvadImahe |\\

7.94 (varga 18) verse 9c
indrAgnItad vanemahi ||\\

7.94 (varga 18) verse 10a
yat soma A sute nara indrAgnI ajohavuH |\\

7.94 (varga 18) verse 10c
saptIvantA saparyavaH ||\\

7.94 (varga 18) verse 11a
ukthebhirvRtrahantamA yA mandAnA cidA girA |\\

7.94 (varga 18) verse 11c
AN^gUSairAvivAsataH ||\\

7.94 (varga 18) verse 12a
tAvid duHshaMsaM martyaM durvidvAMsaM rakSasvinam |\\

7.94 (varga 18) verse 12c
AbhogaM hanmanA hatamudadhiM hanmanA hatam ||\\


7.95 (varga 19) verse 1a
pra kSodasA dhAyasA sasra eSA sarasvatI dharuNamAyasI pUH |\\

7.95 (varga 19) verse 1c
prabAbadhAnA rathyeva yAti vishvA apo mahinA sindhuranyAH ||\\

7.95 (varga 19) verse 2a
ekAcetat sarasvatI nadInAM shuciryatI giribhya A samudrAt |\\

7.95 (varga 19) verse 2c
rAyashcetantI bhuvanasya bhUrerghRtaM payo duduhe nAhuSAya ||\\

7.95 (varga 19) verse 3a
sa vAvRdhe naryo yoSaNAsu vRSA shishurvRSabho yajñiyAsu |\\

7.95 (varga 19) verse 3c
sa vAjinaM maghavadbhyo dadhAti vi sAtaye tanvaM mAmRjIta ||\\

7.95 (varga 19) verse 4a
uta syA naH sarasvatI juSANopa shravat subhagA yajNe asmin |\\

7.95 (varga 19) verse 4c
mitajñubhirnamasyairiyAnA rAyA yujA ciduttarA sakhibhyaH ||\\

7.95 (varga 19) verse 5a
imA juhvAnA yuSmadA namobhiH prati stomaM sarasvati juSasva |\\

7.95 (varga 19) verse 5c
tava sharman priyatame dadhAnA upa stheyAma sharaNaM na vRkSam ||\\

7.95 (varga 19) verse 6a
ayamu te sarasvati vasiSTho dvArAv Rtasya subhage vyAvaH |\\

7.95 (varga 19) verse 6c
vardha shubhre stuvate rAsi vAjAn yUyaM pAta ... ||\\

View RV 7.95


7.96 (varga 20) verse 1a
bRhadu gAyiSe vaco.asuryA nadInAm |\\

7.96 (varga 20) verse 1c
sarasvatImin mahayAsuvRktibhiH stomairvasiSTha rodasI ||\\

7.96 (varga 20) verse 2a
ubhe yat te mahinA shubhre andhasI adhikSiyanti pUravaH |\\

7.96 (varga 20) verse 2c
sA no bodhyavitrI marutsakhA coda rAdho maghonAm ||\\

7.96 (varga 20) verse 3a
bhadramid bhadrA kRNavat sarasvatyakavArI cetati vAjinIvatI |\\

7.96 (varga 20) verse 3c
gRNAnA jamadagnivat stuvAnA ca vasiSThavat ||\\

7.96 (varga 20) verse 4a
janIyanto nvagravaH putrIyantaH sudAnavaH |\\

7.96 (varga 20) verse 4c
sarasvantaM havAmahe ||\\

7.96 (varga 20) verse 5a
ye te sarasva Urmayo madhumanto ghRtashcutaH |\\

7.96 (varga 20) verse 5c
tebhirno.avitA bhava ||\\

7.96 (varga 20) verse 6a
pIpivAMsaM sarasvata stanaM yo vishvadarSataH |\\

7.96 (varga 20) verse 6c
bhakSImahi prajAmiSam ||\\


7.97 verse 1a
yajñe divo nRSadane pRthivyA naro yatra devayavo madanti |

7.97 verse 1c
indrAya yatra savanAni sunve gaman madAya prathamaM vayash ca ||

7.97 verse 2a
A daivyA vRNImahe 'vAMsi bRhaspatir no maha A sakhAyaH |

7.97 verse 2c
yathA bhavema mILhuSe anAgA yo no dAtA parAvataH piteva ||

7.97 verse 3a
tam u jyeSThaM namasA havirbhiH sushevam brahmaNas patiM gRNISe |

7.97 verse 3c
indraM shloko mahi daivyaH siSaktu yo brahmaNo devakRtasya rAjA ||

7.97 verse 4a
sa A no yoniM sadatu preSTho bRhaspatir vishvavAro yo asti |

7.97 verse 4c
kAmo rAyaH suvIryasya taM dAt parSan no ati sashcato ariSTAn ||

7.97 verse 5a
tam A no arkam amRtAya juSTam ime dhAsur amRtAsaH purAjAH |

7.97 verse 5c
shucikrandaM yajatam pastyRnAm bRhaspatim anarvANaM huvema ||

7.97 verse 6a
taM shagmAso aruSAso ashvA bRhaspatiM sahavAho vahanti |

7.97 verse 6c
sahash cid yasya nIlavat sadhasthaM nabho na rUpam aruSaM vasAnAH ||

7.97 verse 7a
sa hi shuciH shatapatraH sa shundhyur hiraNyavAshIr iSiraH svarSAH |

7.97 verse 7c
bRhaspatiH sa svAvesha RSvaH purU sakhibhya AsutiM kariSThaH ||

7.97 verse 8a
devI devasya rodasI janitrI bRhaspatiM vAvRdhatur mahitvA |

7.97 verse 8c
dakSAyyAya dakSatA sakhAyaH karad brahmaNe sutarA sugAdhA ||

7.97 verse 9a
iyaM vAm brahmaNas pate suvRktir brahmendrAya vajriNe akAri |

7.97 verse 9c
aviSTaM dhiyo jigRtam puraMdhIr jajastam aryo vanuSAm arAtIH ||

7.97 verse 10a
bRhaspate yuvam indrash ca vasvo divyasyeshAthe uta pArthivasya |

7.97 verse 10c
dhattaM rayiM stuvate kIraye cid yUyam pAta svastibhiH sadA naH ||

View RV 7.97


7.98 verse 1a
adhvaryavo 'ruNaM dugdham aMshuM juhotana vRSabhAya kSitInAm |

7.98 verse 1c
gaurAd vedIyAM avapAnam indro vishvAhed yAti sutasomam ichan ||

7.98 verse 2a
yad dadhiSe pradivi cArv annaM dive-dive pItim id asya vakSi |

7.98 verse 2c
uta hRdota manasA juSANa ushann indra prasthitAn pAhi somAn ||

7.98 verse 3a
jajñAnaH somaM sahase papAtha pra te mAtA mahimAnam uvAca |

7.98 verse 3c
endra paprAthorv antarikSaM yudhA devebhyo varivash cakartha ||

7.98 verse 4a
yad yodhayA mahato manyamAnAn sAkSAma tAn bAhubhiH shAshadAnAn |

7.98 verse 4c
yad vA nRbhir vRta indrAbhiyudhyAs taM tvayAjiM saushravasaM jayema ||

7.98 verse 5a
prendrasya vocam prathamA kRtAni pra nUtanA maghavA yA cakAra |

7.98 verse 5c
yaded adevIr asahiSTa mAyA athAbhavat kevalaH somo asya ||

7.98 verse 6a
tavedaM vishvam abhitaH pashavyaM yat pashyasi cakSasA sUryasya |

7.98 verse 6c
gavAm asi gopatir eka indra bhakSImahi te prayatasya vasvaH ||

7.98 verse 7a
bRhaspate yuvam indrash ca vasvo divyasyeshAthe uta pArthivasya |

7.98 verse 7c
dhattaM rayiM stuvate kIraye cid yUyam pAta svastibhiH sadA naH ||


7.99 verse 1a
paro mAtrayA tanvR vRdhAna na te mahitvam anv ashnuvanti |

7.99 verse 1c
ubhe te vidma rajasI pRthivyA viSNo deva tvam paramasya vitse ||

7.99 verse 2a
na te viSNo jAyamAno na jAto deva mahimnaH param antam Apa |

7.99 verse 2c
ud astabhnA nAkam RSvam bRhantaM dAdhartha prAcIM kakubham pRthivyAH ||

7.99 verse 3a
irAvatI dhenumatI hi bhUtaM sUyavasinI manuSe dashasyA |

7.99 verse 3c
vy astabhnA rodasI viSNav ete dAdhartha pRthivIm abhito mayUkhaiH ||

7.99 verse 4a
uruM yajñAya cakrathur ulokaM janayantA sUryam uSAsam agnim |

7.99 verse 4c
dAsasya cid vRSashiprasya mAyA jaghnathur narA pRtanAjyeSu ||

7.99 verse 5a
indrAviSNU dRMhitAH shambarasya nava puro navatiM ca shnathiSTam |

7.99 verse 5c
shataM varcinaH sahasraM ca sAkaM hatho apraty asurasya vIrAn ||

7.99 verse 6a
iyam manISA bRhatI bRhantorukramA tavasA vardhayantI |

7.99 verse 6c
rare vAM stomaM vidatheSu viSNo pinvatam iSo vRjaneSv indra ||

7.99 verse 7a
vaSaT te viSNav Asa A kRNomi tan me juSasva shipiviSTa havyam |

7.99 verse 7c
vardhantu tvA suSTutayo giro me yUyam pAta svastibhiH sadA naH ||

View RV 7.99


7.100 verse 1a
nU marto dayate saniSyan yo viSNava urugAyAya dAshat |

7.100 verse 1c
pra yaH satrAcA manasA yajAta etAvantaM naryam AvivAsAt ||

7.100 verse 2a
tvaM viSNo sumatiM vishvajanyAm aprayutAm evayAvo matiM dAH |

7.100 verse 2c
parco yathA naH suvitasya bhUrer ashvAvataH purushcandrasya rAyaH ||

7.100 verse 3a
trir devaH pRthivIm eSa etAM vi cakrame shatarcasam mahitvA |

7.100 verse 3c
pra viSNur astu tavasas tavIyAn tveSaM hy asya sthavirasya nAma ||

7.100 verse 4a
vi cakrame pRthivIm eSa etAM kSetrAya viSNur manuSe dashasyan |

7.100 verse 4c
dhruvAso asya kIrayo janAsa urukSitiM sujanimA cakAra ||

7.100 verse 5a
pra tat te adya shipiviSTa nAmAryaH shaMsAmi vayunAni vidvAn |

7.100 verse 5c
taM tvA gRNAmi tavasam atavyAn kSayantam asya rajasaH parAke ||

7.100 verse 6a
kim it te viSNo paricakSyam bhUt pra yad vavakSe shipiviSTo asmi |

7.100 verse 6c
mA varpo asmad apa gUha etad yad anyarUpaH samithe babhUtha ||

7.100 verse 7a
vaSaT te viSNav Asa A kRNomi tan me juSasva shipiviSTa havyam |

7.100 verse 7c
vardhantu tvA suSTutayo giro me yUyam pAta svastibhiH sadA naH ||


7.101 verse 1a
tisro vAcaH pra vada jyotiragrA yA etad duhre madhudogham UdhaH |

7.101 verse 1c
sa vatsaM kRNvan garbham oSadhInAM sadyo jAto vRSabho roravIti ||

7.101 verse 2a
yo vardhana oSadhInAM yo apAM yo vishvasya jagato deva Ishe |

7.101 verse 2c
sa tridhAtu sharaNaM sharma yaMsat trivartu jyotiH svabhiSTy asme ||

7.101 verse 3a
starIr u tvad bhavati sUta u tvad yathAvashaM tanvaM cakra eSaH |

7.101 verse 3c
pituH payaH prati gRbhNAti mAtA tena pitA vardhate tena putraH ||

7.101 verse 4a
yasmin vishvAni bhuvanAni tasthus tisro dyAvas tredhA sasrur ApaH |

7.101 verse 4c
trayaH koshAsa upasecanAso madhva shcotanty abhito virapsham ||

7.101 verse 5a
idaM vacaH parjanyAya svarAje hRdo astv antaraM taj jujoSat |

7.101 verse 5c
mayobhuvo vRSTayaH santv asme supippalA oSadhIr devagopAH ||

7.101 verse 6a
sa retodhA vRSabhaH shashvatInAM tasminn AtmA jagatas tasthuSash ca |

7.101 verse 6c
tan ma Rtam pAtu shatashAradAya yUyam pAta svastibhiH sadA naH ||

View RV 7.101


7.102 (varga 2) verse 1a
parjanyAya pra gAyata divas putrAya mILhuSe |\\

7.102 (varga 2) verse 1c
sa no yavasamichatu ||\\

7.102 (varga 2) verse 2a
yo garbhamoSadhInAM gavAM kRNotyarvatAm |\\

7.102 (varga 2) verse 2c
parjanyaHpuruSINAm ||\\

7.102 (varga 2) verse 3a
tasmA idAsye havirjuhotA madhumattamam |\\

7.102 (varga 2) verse 3c
iLAM naH saMyataM karat ||\\


7.103 (varga 3) verse 1a
saMvatsaraM shashayAnA brAhmaNA vratacAriNaH |\\

7.103 (varga 3) verse 1c
vAcaM parjanyajinvitAM pra maNDUkA avAdiSuH ||\\

7.103 (varga 3) verse 2a
divyA Apo abhi yadenamAyan dRtiM na shuSkaM sarasI shayAnam |\\

7.103 (varga 3) verse 2c
gavAmaha na mAyurvatsinInAM maNdUkAnAM vagnuratrA sameti ||\\

7.103 (varga 3) verse 3a
yadImenAnushato abhyavarSIt tRSyAvataH prAvRSyAgatAyAm |\\

7.103 (varga 3) verse 3c
akhkhalIkRtyA pitaraM na putro anyo anyamupa vadantameti ||\\

7.103 (varga 3) verse 4a
anyo anyamanu gRbhNAtyenorapAM prasarge yadamandiSAtAm |\\

7.103 (varga 3) verse 4c
maNDUko yadabhivRSTaH kaniSkan pRSniH sampRN^kte haritena vAcam ||\\

7.103 (varga 3) verse 5a
yadeSAmanyo anyasya vAcaM shAktasyeva vadati shikSamANaH |\\

7.103 (varga 3) verse 5c
sarvaM tadeSAM samRdheva parva yat suvAco vadathanAdhyapsu ||\\

7.103 (varga 4) verse 6a
gomAyureko ajamAyurekaH pRshnireko harita eka eSAm |\\

7.103 (varga 4) verse 6c
samAnaM nAma bibhrato virUpAH purutrA vAcaM pipishurvadantaH ||\\

7.103 (varga 4) verse 7a
brAhmaNAso atirAtre na some saro na pUrNamabhito vadantaH |\\

7.103 (varga 4) verse 7c
saMvatsarasya tadahaH pari STha yan maNDUkAH prAvRSINaM babhUva ||\\

7.103 (varga 4) verse 8a
brAhmaNAsaH somino vAcamakrata brahma kRNvantaH parivatsarINam |\\

7.103 (varga 4) verse 8c
adhvaryavo gharmiNaH siSvidAnA Avirbhavanti guhyA na ke cit ||\\

7.103 (varga 4) verse 9a
devahitiM jugupurdvAdashasya RtuM naro na pra minantyete |\\

7.103 (varga 4) verse 9c
saMvatsare prAvRSyAgatAyAM taptA gharmA ashnuvate visargam ||\\

7.103 (varga 4) verse 10a
gomAyuradAdajamAyuradAt pRshniradAd dharito no vasUni |\\

7.103 (varga 4) verse 10c
gavAM maNDUkA dadataH shatAni sahasrasAve pra tiranta AyuH ||\\

View RV 7.103


7.104 (varga 5) verse 1a
indrAsomA tapataM rakSa ubjataM nyarpayataM vRSaNA tamovRdhaH |\\

7.104 (varga 5) verse 1c
parA sRNItamacito nyoSataM hataM nudethAM ni shishItamatriNaH ||\\

7.104 (varga 5) verse 2a
indrAsomA samaghashaMsamabhyaghaM tapuryayastu caruragnivAniva |\\

7.104 (varga 5) verse 2c
brahmadviSe kravyAde ghoracakSase dveSo dhattamanavAyaM kimIdine ||\\

7.104 (varga 5) verse 3a
indrAsomA duSkRto vavre antaranArambhaNe tamasi pra vidhyatam |\\

7.104 (varga 5) verse 3c
yathA nAtaH punarekashcanodayat tad vAmastu sahase manyumacchavaH ||\\

7.104 (varga 5) verse 4a
indrAsomA vartayataM divo vadhaM saM pRthivyA aghashaMsAya tarhaNam |\\

7.104 (varga 5) verse 4c
ut takSataM svaryaM parvatebhyo yena rakSo vAvRdhAnaM nijUrvathaH ||\\

7.104 (varga 5) verse 5a
indrAsomA vartayataM divas paryagnitaptebhiryuvamashmahanmabhiH |\\

7.104 (varga 5) verse 5c
tapurvadhebhirajarebhiratriNo ni parshAne vidhyataM yantu nisvaram ||\\

7.104 (varga 6) verse 6a
indrAsomA pari vAM bhUtu vishvata iyaM matiH kakSyAshvevavAjinA |\\

7.104 (varga 6) verse 6c
yAM vAM hotrAM parihinomi medhayemA brahmANi nRpatIva jinvatam ||\\

7.104 (varga 6) verse 7a
prati smarethAM tujayadbhirevairhataM druho rakSaso bhaN^gurAvataH |\\

7.104 (varga 6) verse 7c
indrAsomA duSkRte mA sugaM bhUd yo naH kadAcidabhidAsati druhA ||\\

View RV 7.104

7.104 (varga 6) verse 8a
yo mA pAkena manasA carantamabhicaSTe anRtebhirvacobhiH |\\

7.104 (varga 6) verse 8c
Apa iva kAshinA saMgRbhItA asannastvAsata indra vaktA ||\\

7.104 (varga 6) verse 9a
ye pAkashaMsaM viharanta evairye vA bhadraM dUSayanti svadhAbhiH |\\

7.104 (varga 6) verse 9c
ahaye vA tAn pradadAtu soma A vA dadhAtu nirRterupasthe ||\\

7.104 (varga 6) verse 10a
yo no rasaM dipsati pitvo agne yo ashvAnAM yo gavAM yastanUnAm |\\

7.104 (varga 6) verse 10c
ripu stena steyakRd dabhrametu ni Sa hIyatAntanvA tanA ca ||\\

7.104 (varga 7) verse 11a
paraH so astu tanvA tanA ca tisraH pRthivIradho astu vishvAH |\\

7.104 (varga 7) verse 11c
prati shuSyatu yasho asya devA yo no divA dipsati yashca naktam ||\\

7.104 (varga 7) verse 12a
suvijñAnaM cikituSe janAya saccAsacca vacasI paspRdhAte |\\

7.104 (varga 7) verse 12c
tayoryat satyaM yatarad RjIyastadit somo.avati hantyAsat ||\\

7.104 (varga 7) verse 13a
nA vA u somo vRjinaM hinoti na kSatriyaM mithuyA dhArayantam |\\

7.104 (varga 7) verse 13c
hanti rakSo hantyAsad vadantamubhAvindrasya prasitau shayAte ||\\

7.104 (varga 7) verse 14a
yadi vAhamanRtadeva Asa moghaM vA devAnapyUhe agne |\\

7.104 (varga 7) verse 14c
kimasmabhyaM jAtavedo hRNISe droghavAcaste nirRthaM sacantAm ||\\

7.104 (varga 7) verse 15a
adyA murIya yadi yAtudhAno asmi yadi vAyustatapa pUruSasya |\\

7.104 (varga 7) verse 15c
adhA sa vIrairdashabhirvi yUyA yo mA moghaM yAtudhAnetyAha ||\\

7.104 (varga 8) verse 16a
yo mAyAtuM yAtudhAnetyAha yo vA rakSAH shucirasmItyAha |\\

7.104 (varga 8) verse 16c
indrastaM hantu mahatA vadhena vishvasya jantoradhamas padISTa ||\\

7.104 (varga 8) verse 17a
pra yA jigAti khargaleva naktamapa druhA tanvaM gUhamAnA |\\

7.104 (varga 8) verse 17c
vavrAnanantAnava sA padISTa grAvANo ghnantu rakSasa upabdaiH ||\\

7.104 (varga 8) verse 18a
vi tiSThadhvaM maruto vikSvichata gRbhAyata rakSasaH saM pinaSTana |\\

View RV 7.104

7.104 (varga 8) verse 18c
vayo ye bhUtvI patayanti naktabhirye vA ripo dadhire deve adhvare ||\\

7.104 (varga 8) verse 19a
pra vartaya divo ashmAnamindra somashitaM maghavan saM shishAdhi |\\

7.104 (varga 8) verse 19c
prAktAdapAktAdadharAdudaktAdabhi jahi rakSasaHparvatena ||\\

7.104 (varga 8) verse 20a
eta u tye patayanti shvayAtava indraM dipsanti dipsavo.adAbhyam |\\

7.104 (varga 8) verse 20c
shishIte shakraH pishunebhyo vadhaM nUnaM sRjadashaniM yAtumadbhyaH ||\\

7.104 (varga 9) verse 21a
indro yAtUnAmabhavat parAsharo havirmathInAmabhyAvivAsatAm |\\

7.104 (varga 9) verse 21c
abhIdu shakraH parashuryathA vanaM pAtreva bhindan sata eti rakSasaH ||\\

7.104 (varga 9) verse 22a
ulUkayAtuM shushulUkayAtuM jahi shvayAtumuta kokayAtum |\\

7.104 (varga 9) verse 22c
suparNayAtumuta gRdhrayAtuM dRSadeva pra mRNa rakSa indra ||\\

7.104 (varga 9) verse 23a
mA no rakSo abhi naD yAtumAvatAmapochatu mithunA yA kimIdinA |\\

7.104 (varga 9) verse 23c
pRthivI naH pArthivAt pAtvaMhaso.antarikSaM divyAt pAtvasmAn ||\\

7.104 (varga 9) verse 24a
indra jahi pumAMsaM yAtudhAnamuta striyaM mAyayA shAshadAnAm |\\

7.104 (varga 9) verse 24c
vigrIvAso mUradevA Rdantu mA te dRshaM sUryamuccarantam ||\\

7.104 (varga 9) verse 25a
prati cakSva vi cakSvendrashca soma jAgRtam |\\

7.104 (varga 9) verse 25c
rakSobhyo vadhamasyatamashaniM yAtumadbhyaH ||\\