6.1 (varga 35) verse 1a
tvaM hyagne prathamo manotAsyA dhiyo abhavo dasma hotA |\\

6.1 (varga 35) verse 1c
tvaM sIM vRSannakRNorduSTarItu saho vishvasmai sahase sahadhyai ||\\

6.1 (varga 35) verse 2a
adhA hotA nyasIdo yajIyAniLas pada iSayannIDyaH san |\\

6.1 (varga 35) verse 2c
taM tvA naraH prathamaM devayanto maho rAye citayanto anu gman ||\\

6.1 (varga 35) verse 3a
vRteva yantaM bahubhirvasavyaistve rayiM jAgRvAMso anu gman |\\

6.1 (varga 35) verse 3c
rushantamagniM darshataM bRhantaM vapAvantaM vishvahA dIdivAMsam ||\\

6.1 (varga 35) verse 4a
padaM devasya namasA vyantaH shravasyavaH shrava ApannamRktam |\\

6.1 (varga 35) verse 4c
nAmAni cid dadhire yajñiyAni bhadrAyAM te raNayantasandRSTau ||\\

6.1 (varga 35) verse 5a
tvAM vardhanti kSitayaH pRthivyAM tvAM rAya ubhayAso janAnAm |\\

6.1 (varga 35) verse 5c
tvaM trAtA taraNe cetyo bhUH pitA mAtA sadamin mAnuSANAm ||\\

6.1 (varga 36) verse 6a
saparyeNyaH sa priyo vikSvagnirhotA mandro ni SasAdA yajIyAn |\\

6.1 (varga 36) verse 6c
taM tvA vayaM dama A dIdivAMsamupa jñubAdho namasA sadema ||\\

6.1 (varga 36) verse 7a
taM tvA vayaM sudhyo navyamagne\-sumnAyava Imahe devayantaH |\\

6.1 (varga 36) verse 7c
tvaM visho anayo dIdyAno divo agne bRhatA rocanena ||\\

6.1 (varga 36) verse 8a
vishAM kaviM vishpatiM shashvatInAM nitoshanaM vRSabhaM carSaNInAm |\\

6.1 (varga 36) verse 8c
pretISaNimiSayantaM pAvakaM rAjantamagniM yajataM rayINAm ||\\

6.1 (varga 36) verse 9a
so agna Ije shashame ca marto yasta AnaT samidhA havyadAtim |\\

6.1 (varga 36) verse 9c
ya AhutiM pari vedA namobhirvishvet sa vAmA dadhatetvotaH ||\\

6.1 (varga 36) verse 10a
asmA u te mahi mahe vidhema namobhiragne samidhota havyaiH |\\

6.1 (varga 36) verse 10c
vedI sUno sahaso gIrbhirukthairA te bhadrAyAM sumatauyatema ||\\

6.1 (varga 36) verse 11a
A yastatantha rodasI vi bhAsA shravobhishca shravasyastarutraH |\\

6.1 (varga 36) verse 11c
bRhadbhirvAjai sthavirebhirasme revadbhiragne vitaraM vi bhAhi ||\\

6.1 (varga 36) verse 12a
nRvad vaso sadamid dhehyasme bhUri tokAya tanayAya pashvaH |\\

6.1 (varga 36) verse 12c
pUrvIriSo bRhatIrAreaghA asme bhadrA saushravasAni santu ||\\

6.1 (varga 36) verse 13a
purUNyagne purudhA tvAyA vasUni rAjan vasutA te ashyAm |\\

6.1 (varga 36) verse 13c
purUNi hi tve puruvAra santyagne vasu vidhate rAjani tve ||\\


6.2 (varga 1) verse 1a
tvaM hi kSaitavad yasho.agne mitro na patyase |\\

6.2 (varga 1) verse 1c
tvaM vicarSaNe shravo vaso puSTiM na puSyasi ||\\

6.2 (varga 1) verse 2a
tvAM hi SmA carSaNayo yajñebhirgIrbhirILate |\\

6.2 (varga 1) verse 2c
tvAM vAjI yAtyavRko rajastUrvishvacarSaNiH ||\\

6.2 (varga 1) verse 3a
sajoSastvA divo naro yajñasya ketumindhate |\\

6.2 (varga 1) verse 3c
yad dha sya mAnuSo janaH sumnAyurjuhve adhvare ||\\

6.2 (varga 1) verse 4a
Rdhad yaste sudAnave dhiyA martaH shashamate |\\

6.2 (varga 1) verse 4c
UtI Sa bRhato divo dviSo aMho na tarati ||\\

6.2 (varga 1) verse 5a
samidhA yasta AhutiM nishitiM martyo nashat |\\

6.2 (varga 1) verse 5c
vayAvantaMsa puSyati kSayamagne shatAyuSam ||\\

6.2 (varga 2) verse 6a
tveSaste dhUma RNvati divi Sañchukra AtataH |\\

6.2 (varga 2) verse 6c
sUro na hi dyutA tvaM kRpA pAvaka rocase ||\\

6.2 (varga 2) verse 7a
adhA hi vikSvIDyo.asi priyo no atithiH |\\

6.2 (varga 2) verse 7c
raNvaH purIva jUryaH sUnurna trayayAyyaH ||\\

6.2 (varga 2) verse 8a
kratvA hi droNe ajyase.agne vAjI na kRtvyaH |\\

6.2 (varga 2) verse 8c
parijmevasvadhA gayo.atyo na hvAryaH shishuH ||\\

6.2 (varga 2) verse 9a
tvaM tyA cidacyutAgne pashurna yavase |\\

6.2 (varga 2) verse 9c
dhAmA ha yat te ajara vanA vRshcanti shikvasaH ||\\

6.2 (varga 2) verse 10a
veSi hyadhvarIyatAmagne hotA dame vishAm |\\

6.2 (varga 2) verse 10c
samRdho vishpate kRNu juSasva havyamaN^giraH ||\\

6.2 (varga 2) verse 11a
achA no mitramaho deva devAnagne vocaH sumatiM rodasyoH |\\

6.2 (varga 2) verse 11c
vIhi svastiM sukSitiM divo nR^In dviSo aMhAMsi duritAtarema tA tarema tavAvasA tarema ||\\

View RV 6.2


6.3 (varga 3) verse 1a
agne sa kSeSad RtapA RtejA uru jyotirnashate devayuS Te |\\

6.3 (varga 3) verse 1c
yaM tvaM mitreNa varuNaH sajoSA deva pAsi tyajasA martamaMhaH ||\\

6.3 (varga 3) verse 2a
Ije yajñebhih shashame shamIbhirRdhadvArAyAgnaye dadAsha |\\

6.3 (varga 3) verse 2c
evA cana taM yashasAmajuSTirnAMho martaM nashate na pradRptiH ||\\

6.3 (varga 3) verse 3a
sUro na yasya dRshatirarepA bhImA yadeti shucatasta A dhIH |\\

6.3 (varga 3) verse 3c
heSasvataH shurudho nAyamaktoH kutrA cid raNvo vasatirvanejAH ||\\

6.3 (varga 3) verse 4a
tigmaM cidema mahi varpo asya bhasadashvo na yamasAna AsA |\\

6.3 (varga 3) verse 4c
vijehamAnaH parashurna jihvAM dravirna drAvayati dAru dhakSat ||\\

6.3 (varga 3) verse 5a
sa idasteva prati dhAdasiSyañchishIta tejo.ayaso na dhArAm |\\

6.3 (varga 3) verse 5c
citradhrajatiraratiryo aktorverna druSadvA raghupatmajaMhAH ||\\

6.3 (varga 4) verse 6a
sa IM rebho na prati vasta usrAH shociSA rArapIti mitramahAH |\\

6.3 (varga 4) verse 6c
naktaM ya ImaruSo yo divA nR^Inamartyo aruSo yo divA nR^In ||\\

6.3 (varga 4) verse 7a
divo na yasya vidhato navInod vRSA rukSa oSadhISu nUnot |\\

6.3 (varga 4) verse 7c
ghRNA na yo dhrajasA patmanA yannA rodasI vasunAdaM supatnI ||\\

6.3 (varga 4) verse 8a
dhAyobhirvA yo yujyebhirarkairvidyun na davidyot svebhiHshuSmaih |\\

6.3 (varga 4) verse 8c
shardho vA yo marutAM tatakSa Rbhurna tveSorabhasAno adyaut ||\\


6.4 (varga 5) verse 1a
yathA hotarmanuSo devatAtA yajñebhiH sUno sahaso yajAsi |\\

6.4 (varga 5) verse 1c
evA no adya samanA samAnAnushannagna ushato yakSi devAn ||\\

6.4 (varga 5) verse 2a
sa no vibhAvA cakSaNirna vastoragnirvandAru vedyashcano dhAt |\\

6.4 (varga 5) verse 2c
vishvAyuryo amRto martyeSUSarbhud bhUdatithirjAtavedAH ||\\

6.4 (varga 5) verse 3a
dyAvo na yasya panayantyabhvaM bhAsAMsi vaste sUryo na shukraH |\\

6.4 (varga 5) verse 3c
vi ya inotyajaraH pAvako.ashnasya cicchishnathat pUrvyANi ||\\

6.4 (varga 5) verse 4a
vadmA hi sUno asyadmasadvA cakre agnirjanuSAjmAnnam |\\

6.4 (varga 5) verse 4c
sa tvaM na Urjasana UrjaM dhA rAjeva jeravRke kSeSyantaH ||\\

6.4 (varga 5) verse 5a
nitikti yo vAraNamannamatti vAyurna rASTryatyetyaktUn |\\

6.4 (varga 5) verse 5c
turyAma yasta AdishAmarAtIratyo na hrutaH patataH parihrut ||\\

6.4 (varga 6) verse 6a
A sUryo na bhAnumadbhirarkairagne tatantha rodasI vi bhAsA |\\

6.4 (varga 6) verse 6c
citro nayat pari tamAMsyaktaH shociSA patmannaushijo na dIyan ||\\

6.4 (varga 6) verse 7a
tvAM hi mandratamamarkashokairvavRmahe mahi naH shroSyagne |\\

6.4 (varga 6) verse 7c
indraM na tvA shavasA devatA vAyuM pRNanti rAdhasAnRtamAH ||\\

6.4 (varga 6) verse 8a
nU no agne.avRkebhiH svasti veSi rAyaH pathibhiH parSyaMhaH |\\

6.4 (varga 6) verse 8c
tA sUribhyo gRNate rAsi sumnaM madema shatahimAHsuvIrAH ||\\


6.5 (varga 7) verse 1a
huve vaH sUnuM sahaso yuvAnamadroghavAcaM matibhiryaviSTham |\\

6.5 (varga 7) verse 1c
ya invati draviNAni pracetA vishvavArANi puruvAroadhruk ||\\

6.5 (varga 7) verse 2a
tve vasUni purvaNIka hotardoSA vastorerire yajñiyAsaH |\\

6.5 (varga 7) verse 2c
kSAmeva vishvA bhuvanAni yasmin saM saubhagAni dadhirepAvake ||\\

6.5 (varga 7) verse 3a
tvaM vikSu pradivaH sIda Asu kratvA rathIrabhavo vAryANAm |\\

6.5 (varga 7) verse 3c
ata inoSi vidhate cikitvo vyAnuSag jAtavedo vasUni ||\\

6.5 (varga 7) verse 4a
yo naH sanutyo abhidAsadagne yo antaro mitramaho vanuSyAt |\\

6.5 (varga 7) verse 4c
tamajarebhirvRSabhistava svaistapA tapiSTha tapasA tapasvAn ||\\

6.5 (varga 7) verse 5a
yaste yajñena samidhA ya ukthairarkebhiH sUno sahaso dadAshat |\\

6.5 (varga 7) verse 5c
sa martyeSvamRta pracetA rAyA dyumnena shravasA vi bhAti ||\\

6.5 (varga 7) verse 6a
sa tat kRdhISitastUyamagne spRdho bAdhasva sahasA sahasvAn |\\

6.5 (varga 7) verse 6c
yacchasyase dyubhirakto vacobhistajjuSasva jariturghoSi manma ||\\

6.5 (varga 7) verse 7a
ashyAma taM kAmamagne tavotI ashyAma rayiM rayivaH suvIram |\\

6.5 (varga 7) verse 7c
ashyAma vAjamabhi vAjayanto.ashyAma dyumnamajarAjaraM te ||\\

View RV 6.5


6.6 (varga 8) verse 1a
pra navyasA sahasaH sUnumachA yajñena gAtumava ichamAnaH |\\

6.6 (varga 8) verse 1c
vRshcadvanaM kRSNayAmaM rushantaM vItI hotArandivyaM jigAti ||\\

6.6 (varga 8) verse 2a
sa shvitAnastanyatU rocanasthA ajarebhirnAnadadbhiryaviSThaH |\\

6.6 (varga 8) verse 2c
yaH pAvakaH purutamaH purUNi pRthUnyagniranuyAti bharvan ||\\

6.6 (varga 8) verse 3a
vi te viSvag vAtajUtAso agne bhAmAsaH shuce shucayashcaranti |\\

6.6 (varga 8) verse 3c
tuvimrakSAso divyA navagvA vanA vananti dhRSatA rujantaH ||\\

6.6 (varga 8) verse 4a
ye te shukrAsaH shucayaH shuciSmaH kSAM vapanti viSitAso ashvAH |\\

6.6 (varga 8) verse 4c
adha bhramasta urviyA vi bhAti yAtayamAno adhi sAnu pRshneH ||\\

6.6 (varga 8) verse 5a
adha jihvA pApatIti pra vRSNo goSuyudho nAshaniH sRjAnA |\\

6.6 (varga 8) verse 5c
shUrasyeva prasitiH kSAtiragnerdurvarturbhImo dayate vanAni ||\\

6.6 (varga 8) verse 6a
A bhAnunA pArthivAni jrayAMsi mahastodasya dhRSatA tatantha |\\

6.6 (varga 8) verse 6c
sa bAdhasvApa bhayA sahobhi spRdho vanuSyan vanuSo ni jUrva ||\\

6.6 (varga 8) verse 7a
sa citra citraM citayantamasme citrakSatra citratamaM vayodhAm |\\

6.6 (varga 8) verse 7c
candraM rayiM puruvIraM bRhantaM candra candrAbhirgRNate yuvasva ||\\


6.7 (varga 9) verse 1a
mUrdhAnaM divo aratiM pRthivyA vaishvAnaraM Rta A jAtamagnim |\\

6.7 (varga 9) verse 1c
kaviM samrAjamatithiM janAnAmAsannA pAtraM janayanta devAH ||\\

6.7 (varga 9) verse 2a
nAbhiM yajñAnAM sadanaM rayINAM mahAmAhAvamabhisaM navanta |\\

6.7 (varga 9) verse 2c
vaishvAnaraM rathyamadhvarANAM yajñasya ketuM janayanta devAH ||\\

6.7 (varga 9) verse 3a
tvad vipro jAyate vAjyagne tvad vIrAso abhimAtiSAhaH |\\

6.7 (varga 9) verse 3c
vaishvAnara tvamasmAsu dhehi vasUni rAjan spRhayAyyANi ||\\

6.7 (varga 9) verse 4a
tvAM vishve amRta jAyamAnaM shishuM na devA abhi saM navante |\\

6.7 (varga 9) verse 4c
tava kratubhiramRtatvamAyan vaishvAnara yat pitroradIdeH ||\\

6.7 (varga 9) verse 5a
vaishvAnara tava tAni vratAni mahAnyagne nakirA dadharSa |\\

6.7 (varga 9) verse 5c
yajjAyamAnaH pitrorupasthe.avindaH ketuM vayuneSvahnAm ||\\

6.7 (varga 9) verse 6a
vaishvAnarasya vimitAni cakSasA sAnUni divo amRtasya ketunA |\\

6.7 (varga 9) verse 6c
tasyedu vishvA bhuvanAdhi mUrdhani vayA iva ruruhuHsapta visruhaH ||\\

6.7 (varga 9) verse 7a
vi yo rajAMsyamimIta sukraturvaishvAnaro vi divo rocanA kaviH |\\

6.7 (varga 9) verse 7c
pari yo vishvA bhuvanAni paprathe.adabdho gopA amRtasya rakSitA ||\\

View RV 6.7


6.8 (varga 10) verse 1a
pRkSasya vRSNo aruSasya nU sahaH pra nu vocaM vidathAjAtavedasaH |\\

6.8 (varga 10) verse 1c
vaishvAnarAya matirnavyasI shuciH soma ivapavate cAruragnaye ||\\

6.8 (varga 10) verse 2a
sa jAyamAnaH parame vyomani vratAnyagnirvratapA arakSata |\\

6.8 (varga 10) verse 2c
vyantarikSamamimIta sukraturvaishvAnaro mahinA nAkamaspRshat ||\\

6.8 (varga 10) verse 3a
vyastabhnAd rodasI mitro adbhuto.antarvAvadakRNojjyotiSA tamaH |\\

6.8 (varga 10) verse 3c
vi carmaNIva dhiSaNe avartayad vaishvAnaro vishvamadhatta vRSNyam ||\\

6.8 (varga 10) verse 4a
apAmupasthe mahiSA agRbhNata visho rAjAnamupa tasthurRgmiyam |\\

6.8 (varga 10) verse 4c
A dUto agnimabharad vivasvato vaishvAnaraM mAtarishvA parAvataH ||\\

6.8 (varga 10) verse 5a
yuge\-yuge vidathyaM gRNadbhyo.agne rayiM yashasaM dhehi navyasIm |\\

6.8 (varga 10) verse 5c
pavyeva rAjannaghashaMsamajara nIcA ni vRshca vaninaM na tejasA ||\\

6.8 (varga 10) verse 6a
asmAkamagne maghavatsu dhArayAnAmi kSatramajaraM suvIryam |\\

6.8 (varga 10) verse 6c
vayaM jayema shatinaM sahasriNaM vaishvAnara vAjamagne tavotibhiH ||\\

6.8 (varga 10) verse 7a
adabdhebhistava gopAbhiriSTe.asmAkaM pAhi triSadhastha sUrIn |\\

6.8 (varga 10) verse 7c
rakSA ca no daduSAM shardho agne vaishvAnara pra catArI stavAnaH ||\\

View RV 6.8


6.9 (varga 11) verse 1a
ahashca kRSNamahararjunaM ca vi vartete rajasI vedyAbhiH |\\

6.9 (varga 11) verse 1c
vaishvAnaro jAyamAno na rAjAvAtirajjyotiSAgnistamAMsi ||\\

6.9 (varga 11) verse 2a
nAhaM tantuM na vi jAnAmyotuM na yaM vayanti samare'tamAnAH |\\

6.9 (varga 11) verse 2c
kasya svit putra iha vaktvAni paro vadAtyavareNa pitrA ||\\

6.9 (varga 11) verse 3a
sa it tantuM sa vi jAnAtyotuM sa vaktvAny RtuthA vadAti |\\

6.9 (varga 11) verse 3c
ya IM ciketadamRtasya gopA avashcaran paro anyena pashyan ||\\

6.9 (varga 11) verse 4a
ayaM hotA prathamaH pashyatemamidaM jyotiramRtaM martyeSu |\\

6.9 (varga 11) verse 4c
ayaM sa jajñe dhruva A niSatto.amartyastanvA vardhamAnaH ||\\

6.9 (varga 11) verse 5a
dhruvaM jyotirnihitaM dRshaye kaM mano javiSThaM patayatsvantaH |\\

6.9 (varga 11) verse 5c
vishve devAH samanasaH saketA ekaM kratumabhivi yanti sAdhu ||\\

6.9 (varga 11) verse 6a
vi me karNA patayato vi cakSurvIdaM jyotirhRdaya AhitaM yat |\\

6.9 (varga 11) verse 6c
vi me manashcarati dUraAdhIH kiM svid vakSyAmikimu nU maniSye ||\\

6.9 (varga 11) verse 7a
vishve devA anamasyan bhiyAnAstvAmagne tamasi tasthivAMsam |\\

6.9 (varga 11) verse 7c
vaishvAnaro.avatUtaye no.amartyo.avatUtaye naH ||\\

View RV 6.9


6.10 (varga 12) verse 1a
puro vo mandraM divyaM suvRktiM prayati yajñe agnimadhvaredadhidhvam |\\

6.10 (varga 12) verse 1c
pura ukthebhiH sa hi no vibhAvA svadhvarA karati jAtavedAH ||\\

6.10 (varga 12) verse 2a
tamu dyumaH purvaNIka hotaragne agnibhirmanuSa idhAnaH |\\

6.10 (varga 12) verse 2c
stomaM yamasmai mamateva shUSaM ghRtaM na shuci matayaH pavante ||\\

6.10 (varga 12) verse 3a
pIpAya sa shravasA martyeSu yo agnaye dadAsha vipra ukthaiH |\\

6.10 (varga 12) verse 3c
citrAbhistamUtibhishcitrashocirvrajasya sAtA gomato dadhAti ||\\

6.10 (varga 12) verse 4a
A yaH paprau jAyamAna urvI dUredRshA bhAsA kRSNAdhvA |\\

6.10 (varga 12) verse 4c
adha bahu cit tama UrmyAyAstiraH shociSA dadRshe pAvakaH ||\\

6.10 (varga 12) verse 5a
nU nashcitraM puruvAjAbhirUtI agne rayiM maghavadbhyashca dhehi |\\

6.10 (varga 12) verse 5c
ye rAdhasA shravasA cAtyanyAn suvIryebhishcAbhi santi janAn ||\\

6.10 (varga 12) verse 6a
imaM yajñaM cano dhA agna ushan yaM ta AsAno juhute haviSmAn |\\

6.10 (varga 12) verse 6c
bharadvAjeSu dadhiSe suvRktimavIrvAjasya gadhyasya sAtau ||\\

6.10 (varga 12) verse 7a
vi dveSAMsInuhi vardhayeLAM madema shatahimAH suvIrAH ||\\


6.11 (varga 13) verse 1a
yajasva hotariSito yajIyAnagne bAdho marutAM na prayukti |\\

6.11 (varga 13) verse 1c
A no mitrAvaruNA nAsatyA dyAvA hotrAya pRthivI vavRtyAH ||\\

6.11 (varga 13) verse 2a
tvaM hotA mandratamo no adhrugantardevo vidathA martyeSu |\\

6.11 (varga 13) verse 2c
pAvakayA juhvA vahnirAsAgne yajasva tanvaM tava svAm ||\\

6.11 (varga 13) verse 3a
dhanyA cid dhi tve dhiSaNA vaSTi pra devAñ janma gRNate yajadhyai |\\

6.11 (varga 13) verse 3c
vepiSTho aN^girasAM yad dha vipro madhu chando bhanati rebha iSTau ||\\

6.11 (varga 13) verse 4a
adidyutat svapAko vibhAvAgne yajasva rodasI urUcI |\\

6.11 (varga 13) verse 4c
AyuM na yaM namasA rAtahavyA añjanti suprayasaM pañca janAH ||\\

6.11 (varga 13) verse 5a
vRñje ha yan namasA barhiragnAvayAmi srug ghRtavatI suvRktiH |\\

6.11 (varga 13) verse 5c
amyakSi sadma sadane pRthivyA ashrAyi yajñaH sUrye na cakSuH ||\\

6.11 (varga 13) verse 6a
dashasyA naH purvaNIka hotardevebhiragne agnibhiridhAnaH |\\

6.11 (varga 13) verse 6c
rAyaH sUno sahaso vAvasAnA ati srasema vRjanaM nAMhaH ||\\

View RV 6.011


6.12 (varga 14) verse 1a
madhye hotA duroNe barhiSo rAL agnistodasya rodasI yajadhyai |\\

6.12 (varga 14) verse 1c
ayaM sa sUnuH sahasa RtAvA dUrAt sUryo na shociSA tatAna ||\\

6.12 (varga 14) verse 2a
A yasmin tve svapAke yajatra yakSad rAjan sarvatAteva nudyauH |\\

6.12 (varga 14) verse 2c
triSadhasthastataruSo na jaMho havyA maghAni mAnuSA yajadhyai ||\\

6.12 (varga 14) verse 3a
tejiSThA yasyAratirvanerAT todo adhvan na vRdhasAno adyaut |\\

6.12 (varga 14) verse 3c
adrogho na dravitA cetati tmannamartyo.avartra oSadhISu ||\\

6.12 (varga 14) verse 4a
sAsmAkebhiretarI na shUSairagni STave dama A jAtavedAH |\\

6.12 (varga 14) verse 4c
drvanno vanvan kratvA nArvosraH piteva jArayAyi yajñaiH ||\\

6.12 (varga 14) verse 5a
adha smAsya panayanti bhAso vRthA yat takSadanuyAti pRthvIm |\\

6.12 (varga 14) verse 5c
sadyo yaH syandro viSito dhavIyAn RNo na tAyurati dhanvA rAT ||\\

6.12 (varga 14) verse 6a
sa tvaM no arvan nidAyA vishvebhiragne agnibhiridhAnaH |\\

6.12 (varga 14) verse 6c
veSi rAyo vi yAsi duchunA madema shatahimAH suvIrAH ||\\

View RV 6.012


6.13 (varga 15) verse 1a
tvad vishvA subhaga saubhagAnyagne vi yanti vanino na vayAH |\\

6.13 (varga 15) verse 1c
shruSTI rayirvAjo vRtratUrye divo vRSTirIDyo rItirapAm ||\\

6.13 (varga 15) verse 2a
tvaM bhago na A hi ratnamiSe parijmeva kSayasi dasmavarcAH |\\

6.13 (varga 15) verse 2c
agne mitro na bRhata RtasyAsi kSattA vAmasya deva bhUreH ||\\

6.13 (varga 15) verse 3a
sa satpatiH shavasA hanti vRtramagne vipro vi paNerbhartivAjam |\\

6.13 (varga 15) verse 3c
yaM tvaM praceta RtajAta rAyA sajoSA naptrApAM hinoSi ||\\

6.13 (varga 15) verse 4a
yaste sUno sahaso gIrbhirukthairyajñairmarto nishitiM vedyAnaT |\\

6.13 (varga 15) verse 4c
vishvaM sa deva prati vAramagne dhatte dhAnyaM patyate vasavyaiH ||\\

6.13 (varga 15) verse 5a
tA nRbhya A saushravasA suvIrAgne sUno sahasaH puSyasedhAH |\\

6.13 (varga 15) verse 5c
kRNoSi yacchavasA bhUri pashvo vayo vRkAyArayejasuraye ||\\

6.13 (varga 15) verse 6a
vadmA sUno sahaso no vihAyA agne tokaM tanayaM vAji no dAH |\\

6.13 (varga 15) verse 6c
vishvAbhirgIrbhirabhi pUrtimashyAM madema shatahimAH suvIrAH ||\\


6.14 (varga 16) verse 1a
agnA yo martyo duvo dhiyaM jujoSa dhItibhiH |\\

6.14 (varga 16) verse 1c
bhasan nuSa pra pUrvya iSaM vurItAvase ||\\

6.14 (varga 16) verse 2a
agnirid dhi pracetA agnirvedhastama RSiH |\\

6.14 (varga 16) verse 2c
agniM hotAramILate yajñeSu manuSo vishaH ||\\

6.14 (varga 16) verse 3a
nAnA hyagne.avase spardhante rAyo aryaH |\\

6.14 (varga 16) verse 3c
tUrvanto dasyumAyavo vrataiH sIkSanto avratam ||\\

6.14 (varga 16) verse 4a
agnirapsAM RtISahaM vIraM dadAti satpatim |\\

6.14 (varga 16) verse 4c
yasya trasanti shavasaH saMcakSi shatravo bhiyA ||\\

6.14 (varga 16) verse 5a
agnirhi vidmanA nido devo martamuruSyati |\\

6.14 (varga 16) verse 5c
sahAvA yasyAvRto rayirvAjeSvavRtaH ||\\

6.14 (varga 16) verse 6a
achA no mitramaho ... ||\\


6.15 (varga 17) verse 1a
imamU Su vo atithimuSarbudhaM vishvAsAM vishAM patimRñjase girA |\\

6.15 (varga 17) verse 1c
vetId divo januSA kaccidA shucirjyok cidatti garbho yadacyutam ||\\

6.15 (varga 17) verse 2a
mitraM na yaM sudhitaM bhRgavo dadhurvanaspatAvIDyamUrdhvashociSam |\\

6.15 (varga 17) verse 2c
sa tvaM suprIto vItahavye adbhuta prashastibhirmahayase dive\ dive ||\\

6.15 (varga 17) verse 3a
sa tvaM dakSasyAvRko vRdho bhUraryaH parasyAntarasya taruSaH |\\

6.15 (varga 17) verse 3c
rAyaH sUno sahaso martyeSvA chardiryacha vItahavyAya sapratho bharadvAjAya saprathaH ||\\

6.15 (varga 17) verse 4a
dyutAnaM vo atithiM svarNaramagniM hotAraM manuSaH svadhvaram |\\

6.15 (varga 17) verse 4c
vipraM na dyukSavacasaM suvRktibhirhavyavAhamaratiM devaM Rñjase ||\\

6.15 (varga 17) verse 5a
pAvakayA yashcitayantyA kRpA kSAman ruruca uSaso na bhAnunA |\\

6.15 (varga 17) verse 5c
tUrvan na yAmannetashasya nU raNa A yo ghRNe na tatRSANo ajaraH ||\\

6.15 (varga 18) verse 6a
agnim\-agniM vaH samidhA duvasyata priyam\-priyaM vo atithiM gRNISaNi |\\

6.15 (varga 18) verse 6c
upa vo gIrbhiramRtaM vivAsata devo deveSu vanate hi vAryaM devo deveSu vanate hi no duvaH ||\\

6.15 (varga 18) verse 7a
samiddhamagniM samidhA girA gRNe shuciM pAvakaM puro adhvare dhruvam |\\

6.15 (varga 18) verse 7c
vipraM hotAraM puruvAramadruhaM kaviM sumnairImahe jAtavedasam ||\\

6.15 (varga 18) verse 8a
tvAM dUtamagne amRtaM yuge\-yuge havyavAhaM dadhire pAyumIDyam |\\

6.15 (varga 18) verse 8c
devAsashca martAsashca jAgRviM vibhuM vishpatiM namasA ni Sedire ||\\

6.15 (varga 18) verse 9a
vibhUSannagna ubhayAnanu vratA dUto devAnAM rajasI samIyase |\\

6.15 (varga 18) verse 9c
yat te dhItiM sumatimAvRNImahe.adha smA nastrivarUthaH shivo bhava ||\\

6.15 (varga 18) verse 10a
taM supratIkaM sudRshaM svañcamavidvAMso viduSTaraM sapema |\\

6.15 (varga 18) verse 10c
sa yakSad vishvA vayunAni vidvAn pra havyamagniramRteSu vocat ||\\

6.15 (varga 19) verse 11a
tamagne pAsyuta taM piparSi yasta AnaT kavaye shUra dhItim |\\

6.15 (varga 19) verse 11c
yajñasya vA nishitiM voditiM vA tamit pRNakSi shavasota rAyA ||\\

6.15 (varga 19) verse 12a
tvamagne vanuSyato ni pAhi tvamu naH sahasAvannavadyAt |\\

6.15 (varga 19) verse 12c
saM tvA dhvasmanvadabhyetu pAthaH saM rayi spRhayAyyaHsahasrI ||\\

6.15 (varga 19) verse 13a
agnirhotA gRhapatiH sa rAjA vishvA veda janimA jAtavedaH |\\

6.15 (varga 19) verse 13c
devAnAmuta yo martyAnAM yajiSThaH sa pra yajatAM RtAvA ||\\

6.15 (varga 19) verse 14a
agne yadadya visho adhvarasya hotaH pAvakashoce veS TvaM hi yajvA |\\

6.15 (varga 19) verse 14c
RtA yajAsi mahinA vi yad bhUrhavyA vaha yaviSTha yA te adya ||\\

6.15 (varga 19) verse 15a
abhi prayAMsi sudhitAni hi khyo ni tvA dadhIta rodasI yajadhyai |\\

6.15 (varga 19) verse 15c
avA no maghavan vAjasAtAvagne vishvAni duritA tarema tA tarema tavAvasA tarema ||\\

6.15 (varga 20) verse 16a
agne vishvebhiH svanIka devairUrNAvantaM prathamaH sIda yonim |\\

6.15 (varga 20) verse 16c
kulAyinaM ghRtavantaM savitre yajñaM naya yajamAnAya sAdhu ||\\

6.15 (varga 20) verse 17a
imamu tyamatharvavadagniM manthanti vedhasaH |\\

6.15 (varga 20) verse 17c
yamaN^kUyantamAnayannamUraM shyAvyAbhyaH ||\\

6.15 (varga 20) verse 18a
janiSvA devavItaye sarvatAtA svastaye |\\

6.15 (varga 20) verse 18c
A devAn vakSyamRtAn RtAvRdho yajñaM deveSu pispRshaH ||\\

6.15 (varga 20) verse 19a
vayamu tvA gRhapate janAnAmagne akarma samidhA bRhantam |\\

6.15 (varga 20) verse 19c
asthUri no gArhapatyAni santu tigmena nastejasA saM shishAdhi ||\\

View RV 6.015