6.16 (varga 21) verse 1a
tvamagne yajñAnAM hotA vishveSAM hitaH |\\

6.16 (varga 21) verse 1c
devebhirmAnuSe jane ||\\

6.16 (varga 21) verse 2a
sa no mandrAbhiradhvare jihvAbhiryajA mahaH |\\

6.16 (varga 21) verse 2c
A devAn vakSi yakSi ca ||\\

6.16 (varga 21) verse 3a
vetthA hi vedho adhvanaH pathashca devAñjasA |\\

6.16 (varga 21) verse 3c
agne yajñeSu sukrato ||\\

6.16 (varga 21) verse 4a
tvAmILe adha dvitA bharato vAjibhiH shunam |\\

6.16 (varga 21) verse 4c
Ije yajñeayat divi ||\\

6.16 (varga 21) verse 5a
tvamimA vAryA puru divodAsAya sunvate |\\

6.16 (varga 21) verse 5c
bharadvAjAya dAshuSe ||\\

6.16 (varga 22) verse 6a
tvaM dUto amartya A vahA daivyaM janam |\\

6.16 (varga 22) verse 6c
shRNvan viprasya suSTutim ||\\

6.16 (varga 22) verse 7a
tvAmagne svAdhyo martAso deva vItaye |\\

6.16 (varga 22) verse 7c
yajñeSu devamILate ||\\

6.16 (varga 22) verse 8a
tava pra yakSi sandRshamuta kratuM sudAnavaH |\\

6.16 (varga 22) verse 8c
vishve juSanta kAminaH ||\\

6.16 (varga 22) verse 9a
tvaM hotA manurhito vahnirAsA viduSTaraH |\\
View RV 6.16-A

6.16 (varga 22) verse 9c
agne yakSidivo vishaH ||\\

6.16 (varga 22) verse 10a
agna A yAhi vItaye gRNAno havyadAtaye |\\

6.16 (varga 22) verse 10c
ni hotA satsi barhiSi ||\\

6.16 (varga 23) verse 11a
taM tvA samidbhiraN^giro ghRtena vardhayAmasi |\\

6.16 (varga 23) verse 11c
bRhacchocA yaviSThya ||\\

6.16 (varga 23) verse 12a
sa naH pRthu shravAyyamachA deva vivAsasi |\\

6.16 (varga 23) verse 12c
bRhadagne suvIryam ||\\

6.16 (varga 23) verse 13a
tvAmagne puSkarAdadhyatharvA niramanthata |\\

6.16 (varga 23) verse 13c
mUrdhno vishvasya vAghataH ||\\

6.16 (varga 23) verse 14a
tamu tvA dadhyaMM RSiH putra Idhe atharvaNaH |\\

6.16 (varga 23) verse 14c
vRtrahaNaM purandaram ||\\

6.16 (varga 23) verse 15a
tamu tvA pAthyo vRSA samIdhe dasyuhantamam |\\

6.16 (varga 23) verse 15c
dhanaMjayaM raNe\-raNe ||\\

6.16 (varga 24) verse 16a
ehyU Su bravANi te.agna itthetarA giraH |\\

6.16 (varga 24) verse 16c
ebhirvardhAsa indubhiH ||\\

6.16 (varga 24) verse 17a
yatra kva ca te mano dakSaM dadhasa uttaram |\\

6.16 (varga 24) verse 17c
tatrA sadaH kRNavase ||\\

6.16 (varga 24) verse 18a
nahi te pUrtamakSipad bhuvan nemAnAM vaso |\\

6.16 (varga 24) verse 18c
athA duvo vanavase ||\\

6.16 (varga 24) verse 19a
AgniragAmi bhArato vRtrahA purucetanaH |\\

6.16 (varga 24) verse 19c
divodAsasya satpatiH ||\\

6.16 (varga 24) verse 20a
sa hi vishvAti pArthivA rayiM dAshan mahitvanA |\\

6.16 (varga 24) verse 20c
vanvannavAto astRtaH ||\\

6.16 (varga 25) verse 21a
sa pratnavan navIyasAgne dyumnena saMyatA |\\

6.16 (varga 25) verse 21c
bRhat tatanthabhAnunA ||\\

6.16 (varga 25) verse 22a
pra vaH sakhAyo agnaye stomaM yajñaM ca dhRSNuyA |\\

6.16 (varga 25) verse 22c
arcagAya ca vedhase ||\\

6.16 (varga 25) verse 23a
sa hi yo mAnuSA yugA sIdad dhotA kavikratuH |\\

6.16 (varga 25) verse 23c
dUtashca havyavAhanaH ||\\

6.16 (varga 25) verse 24a
tA rAjAnA shucivratAdityAn mArutaM gaNam |\\

6.16 (varga 25) verse 24c
vaso yakSIha rodasI ||\\

6.16 (varga 25) verse 25a
vasvI te agne sandRSTiriSayate martyAya |\\

6.16 (varga 25) verse 25c
Urjo napAdamRtasya ||\\

6.16 (varga 26) verse 26a
kratvA dA astu shreSTho.adya tvA vanvan surekNAH |\\

6.16 (varga 26) verse 26c
marta AnAsha suvRktim ||\\

6.16 (varga 26) verse 27a
te te agne tvotA iSayanto vishvamAyuH |\\

6.16 (varga 26) verse 27c
taranto aryo arAtIrvanvanto aryo arAtIH ||\\

6.16 (varga 26) verse 28a
agnistigmena shociSA yAsad vishvaM nyatriNam |\\

6.16 (varga 26) verse 28c
agnirnovanate rayim ||\\

6.16 (varga 26) verse 29a
suvIraM rayimA bhara jAtavedo vicarSaNe |\\

6.16 (varga 26) verse 29c
jahi rakSAMsi sukrato ||\\

6.16 (varga 26) verse 30a
tvaM naH pAhyaMhaso jAtavedo aghAyataH |\\

6.16 (varga 26) verse 30c
rakSA No brahmaNas kave ||\\

6.16 (varga 27) verse 31a
yo no agne dureva A marto vadhAya dAshati |\\

6.16 (varga 27) verse 31c
tasmAn naH pAhyaMhasaH ||\\

6.16 (varga 27) verse 32a
tvaM taM deva jihvayA pari bAdhasva duSkRtam |\\

6.16 (varga 27) verse 32c
marto yo nojighAMsati ||\\

6.16 (varga 27) verse 33a
bharadvAjAya saprathaH sharma yacha sahantya |\\

6.16 (varga 27) verse 33c
agne vareNyaMvasu ||\\

6.16 (varga 27) verse 34a
agnirvRtrANi jaN^ghanad draviNasyurvipanyayA |\\

6.16 (varga 27) verse 34c
samiddhaH shukra AhutaH ||\\

6.16 (varga 27) verse 35a
garbhe mAtuH pituS pitA vididyutAno akSare |\\

6.16 (varga 27) verse 35c
sIdannRtasya yonimA ||\\

6.16 (varga 28) verse 36a
brahma prajAvadA bhara jAtavedo vicarSaNe |\\

6.16 (varga 28) verse 36c
agne yad dId ayad divi ||\\
View RV 6.16-B

6.16 (varga 28) verse 37a
upa tvA raNvasandRshaM prayasvantaH sahaskRta |\\

6.16 (varga 28) verse 37c
agne sasRjmahe giraH ||\\

6.16 (varga 28) verse 38a
upa chAyAmiva ghRNeraganma sharma te vayam |\\

6.16 (varga 28) verse 38c
agne hiraNyasandRshaH ||\\

6.16 (varga 28) verse 39a
ya ugra iva sharyahA tigmashRN^go na vaMsagaH |\\

6.16 (varga 28) verse 39c
agne puro rurojitha ||\\

6.16 (varga 28) verse 40a
A yaM haste na khAdinaM shishuM jAtaM na bibhrati |\\

6.16 (varga 28) verse 40c
vishAmagniM svadhvaram ||\\

6.16 (varga 29) verse 41a
pra devaM devavItaye bharatA vasuvittamam |\\

6.16 (varga 29) verse 41c
A sve yonau ni SIdatu ||\\

6.16 (varga 29) verse 42a
A jAtaM jAtavedasi priyaM shishItAtithim |\\

6.16 (varga 29) verse 42c
syona A gRhapatim ||\\

6.16 (varga 29) verse 43a
agne yukSvA hi ye tavAshvAso deva sAdhavaH |\\

6.16 (varga 29) verse 43c
araM vahanti manyave ||\\

6.16 (varga 29) verse 44a
achA no yAhyA vahAbhi prayAMsi vItaye |\\

6.16 (varga 29) verse 44c
A devAn somapItaye ||\\

6.16 (varga 29) verse 45a
udagne bhArata dyumadajasreNa davidyutat |\\

6.16 (varga 29) verse 45c
shocA vi bhAhyajara ||\\

6.16 (varga 30) verse 46a
vItI yo devaM marto duvasyedagnimILItAdhvare haviSmAn |\\

6.16 (varga 30) verse 46c
hotAraM satyayajaM rodasyoruttAnahasto namasA vivAset ||\\

6.16 (varga 30) verse 47a
A te agna RcA havirhRdA taSTaM bharAmasi |\\

6.16 (varga 30) verse 47c
te te bhavantUkSaNa RSabhAso vashA uta ||\\

6.16 (varga 30) verse 48a
agniM devAso agriyamindhate vRtrahantamam |\\

6.16 (varga 30) verse 48c
yenA vasUnyAbhRtA tRLhA rakSAMsi vAjinASu yajñiyam ||\\


6.17 (varga 1) verse 1a
pibA somamabhi yamugra tarda UrvaM gavyaM mahi gRNAnaindra |\\

6.17 (varga 1) verse 1c
vi yo dhRSNo vadhiSo vajrahasta vishvA vRtramamitriyA shavobhiH ||\\

6.17 (varga 1) verse 2a
sa IM pAhi ya RjISI tarutro yaH shipravAn vRSabho yo matInAm |\\

6.17 (varga 1) verse 2c
yo gotrabhid vajrabhRd yo hariSThAH sa indra citrAnabhi tRndhi vAjAn ||\\

6.17 (varga 1) verse 3a
evA pAhi pratnathA mandatu tvA shrudhi brahma vAvRdhasvotagIrbhiH |\\

6.17 (varga 1) verse 3c
AviH sUryaM kRNuhi pIpihISo jahi shatrUnrabhi gA indra tRndhi ||\\

6.17 (varga 1) verse 4a
te tvA madA bRhadindra svadhAva ime pItA ukSayanta dyumantam |\\

6.17 (varga 1) verse 4c
mahAmanUnaM tavasaM vibhUtiM matsarAso jarhRSanta prasAham ||\\

6.17 (varga 1) verse 5a
yebhiH sUryamuSasaM mandasAno.avAsayo.apa dRlhAni dardrat |\\

6.17 (varga 1) verse 5c
mahAmadriM pari gA indra santaM nutthA acyutaM sadasas pari svAt ||\\

6.17 (varga 2) verse 6a
tava kratvA tava tad daMsanAbhirAmAsu pakvaM shacyA ni dIdhaH |\\

6.17 (varga 2) verse 6c
aurNordura usriyAbhyo vi dRLhodUrvAd gA asRjo aN^girasvAn ||\\

6.17 (varga 2) verse 7a
paprAtha kSAM mahi daNso vyurvImupa dyAM RSvo bRhadindra stabhAyaH |\\

6.17 (varga 2) verse 7c
adhArayo rodasI devaputre pratne mAtarA yahvI Rtasya ||\\

6.17 (varga 2) verse 8a
adha tvA vishve pura indra devA ekaM tavasaM dadhire bharAya |\\

6.17 (varga 2) verse 8c
adevo yadabhyauhiSTa devAn svarSAtA vRNata indramatra ||\\

6.17 (varga 2) verse 9a
adha dyaushcit te apa sA nu vajrAd dvitAnamad bhiyasA svasya manyoH |\\

6.17 (varga 2) verse 9c
ahiM yadindro abhyohasAnaM ni cid vishvAyuH shayathe jaghAna ||\\

6.17 (varga 2) verse 10a
adha tvaSTA te maha ugra vajraM sahasrabhRSTiM vavRtacchatAshrim |\\

6.17 (varga 2) verse 10c
nikAmamaramaNasaM yena navantamahiM saM piNagRjISin ||\\

6.17 (varga 3) verse 11a
vardhAn yaM vishve marutaH sajoSAH pacacchataM mahiSAnindra tubhyam |\\

6.17 (varga 3) verse 11c
pUSA viSNustrINi sarAMsi dhAvan vRtrahaNaM madiramaMshumasmai ||\\

6.17 (varga 3) verse 12a
A kSodo mahi vRtaM nadInAM pariSThitamasRja UrmimapAm |\\

6.17 (varga 3) verse 12c
tAsAmanu pravata indra panthAM prArdayo nIcIrapasaH samudram ||\\

6.17 (varga 3) verse 13a
evA tA vishvA cakRvAMsamindraM mahAmugramajuryaM sahodAm |\\

6.17 (varga 3) verse 13c
suvIraM tvA svAyudhaM suvajramA brahma navyamavase vavRtyAt ||\\

6.17 (varga 3) verse 14a
sa no vAjAya shravasa iSe ca rAye dhehi dyumata indra viprAn |\\

6.17 (varga 3) verse 14c
bharadvAje nRvata indra sUrIn divi ca smaidhi pArye na indra ||\\

6.17 (varga 3) verse 15a
ayA vAjaM devahitaM sanema madema shatahimAH suvIrAH ||\\
View RV 6.17


6.18 (varga 4) verse 1a
tamu STuhi yo abhibhUtyojA vanvannavAtaH puruhUta indraH |\\

6.18 (varga 4) verse 1c
aSALhamugraM sahamAnamAbhirgIrbhirvardha vRSabhaM carSaNInAm ||\\

6.18 (varga 4) verse 2a
sa yudhmaH satvA khajakRt samadvA tuvimrakSo nadanumAn RjISI |\\

6.18 (varga 4) verse 2c
bRhadreNushcyavano mAnuSINAmekaH kRSTInAmabhavat sahAvA ||\\

6.18 (varga 4) verse 3a
tvaM ha nu tyadadamAyo dasyUnrekaH kRSTIravanorAryAya |\\

6.18 (varga 4) verse 3c
asti svin nu vIryaM tat ta indra na svidasti tad RtuthA vi vocaH ||\\

6.18 (varga 4) verse 4a
sadid dhi te tuvijAtasya manye sahaH sahiSTha turatasturasya |\\

6.18 (varga 4) verse 4c
ugramugrasya tavasastavIyo.aradhrasya radhraturo babhUva ||\\

6.18 (varga 4) verse 5a
tan naH pratnaM sakhyamastu yuSme itthA vadadbhirvalamaN^girobhiH |\\

6.18 (varga 4) verse 5c
hannacyutacyud dasmeSayantaM RNoH puro vi duroasya vishvAH ||\\

6.18 (varga 5) verse 6a
sa hi dhIbhirhavyo astyugra IshAnakRn mahati vRtratUrye |\\

6.18 (varga 5) verse 6c
sa tokasAtA tanaye sa vajrI vitantasAyyo abhavat samatsu ||\\

6.18 (varga 5) verse 7a
sa majmanA janima mAnuSANAmamartyena nAmnAti pra sarsre |\\

6.18 (varga 5) verse 7c
sa dyumnena sa shavasota rAyA sa vIryeNa nRtamaH samokAH ||\\

6.18 (varga 5) verse 8a
sa yo na muhe na mithU jano bhUt sumantunAmA cumuriM dhuniM ca |\\

6.18 (varga 5) verse 8c
vRNak pipruM shambaraM shuSNamindraH purAMcyautnAya shayathAya nU cit ||\\

6.18 (varga 5) verse 9a
udAvatA tvakSasA panyasA ca vRtrahatyAya rathamindra tiSTha |\\

6.18 (varga 5) verse 9c
dhiSva vajraM hasta A dakSiNatrAbhi pra manda purudatra mAyAH ||\\

6.18 (varga 5) verse 10a
agnirna shuSkaM vanamindra hetI rakSo ni dhakSyashanirna bhImA |\\

6.18 (varga 5) verse 10c
gambhIraya RSvayA yo rurojAdhvAnayad duritA dambhayacca ||\\

6.18 (varga 6) verse 11a
A sahasraM pathibhirindra rAyA tuvidyumna tuvivAjebhirarvAk |\\

6.18 (varga 6) verse 11c
yAhi sUno sahaso yasya nU cidadeva Ishe puruhUta yotoH ||\\

6.18 (varga 6) verse 12a
pra tuvidyumnasya sthavirasya ghRSverdivo rarapshe mahimA pRthivyAH |\\

6.18 (varga 6) verse 12c
nAsya shatrurna pratimAnamasti na pratiSThiHpurumAyasya sahyoH ||\\

6.18 (varga 6) verse 13a
pra tat te adyA karaNaM kRtaM bhUt kutsaM yadAyumatithigvamasmai |\\

6.18 (varga 6) verse 13c
purU sahasrA ni shishA abhi kSAmut tUrvayANaM dhRSatA ninetha ||\\

6.18 (varga 6) verse 14a
anu tvAhighne adha deva devA madan vishve kavitamaM kavInAm |\\

6.18 (varga 6) verse 14c
karo yatra varivo bAdhitAya dive janAya tanve gRNAnaH ||\\

6.18 (varga 6) verse 15a
anu dyAvApRthivI tat ta ojo.amartyA jihata indra devAH |\\

6.18 (varga 6) verse 15c
kRSvA kRtno akRtaM yat te astyukthaM navIyo janayasva yajñaiH ||\\
View RV 6.18


6.19 (varga 7) verse 1a
mahAnindro nRvadA carSaNiprA uta dvibarhA aminaH sahobhiH |\\

6.19 (varga 7) verse 1c
asmadryag vAvRdhe viryAyoruH pRthuH sukRtaH kartRbhirbhUt ||\\

6.19 (varga 7) verse 2a
indrameva dhiSaNA sAtaye dhAd bRhantaM RSvamajaraM yuvAnam |\\

6.19 (varga 7) verse 2c
aSALhena savasA shUshuvAMsaM sadyashcid yo vAvRdhe asAmi ||\\

6.19 (varga 7) verse 3a
pRthU karasnA bahulA gabhastI asmadryak saM mimIhi shravAMsi |\\

6.19 (varga 7) verse 3c
yUtheva pashvaH pashupA damUnA asmAnindrAbhyA vavRtsvAjau ||\\

6.19 (varga 7) verse 4a
taM va indraM catinamasya shAkairiha nUnaM vAjayanto huvema |\\

6.19 (varga 7) verse 4c
yathA cit pUrve jaritAra AsuranedyA anavadyA ariSTAH ||\\

6.19 (varga 7) verse 5a
dhRtavrato dhanadAH somavRddhaH sa hi vAmasya vasunaH purukSuH |\\

6.19 (varga 7) verse 5c
saM jagmire pathyA rAyo asmin samudre na sindhavo yAdamAnAH ||\\

6.19 (varga 8) verse 6a
shaviSThaM na A bhara shUra shava ojiSThamojo abhibhUtaugram |\\

6.19 (varga 8) verse 6c
vishvA dyumnA vRSNyA mAnuSANAmasmabhyaM dAharivo mAdayadhyai ||\\

6.19 (varga 8) verse 7a
yaste madaH pRtaNASAL amRdhra indra taM na A bhara shUshuvAMsam |\\

6.19 (varga 8) verse 7c
yena tokasya tanayasya sAtau maMsImahi jigIvAMsastvotAH ||\\

6.19 (varga 8) verse 8a
A no bhara vRSaNaM shuSmamindra dhanaspRtaM shUshuvAMsaM sudakSam |\\

6.19 (varga 8) verse 8c
yena vaMsAma pRtanAsu shatrUn tavotibhiruta jAmInrajAmIn ||\\

6.19 (varga 8) verse 9a
A te shuSmo vRSabha etu pashcAdottarAdadharAdA purastAt |\\

6.19 (varga 8) verse 9c
A vishvato abhi sametvarvAM indra dyumnaM svarvad dhehyasme ||\\

6.19 (varga 8) verse 10a
nRvat ta indra nRtamAbhirUtI vaMsImahi vAmaM shromatebhiH |\\

6.19 (varga 8) verse 10c
IkSe hi vasva ubhayasya rAjan dhA ratnaM mahi sthUraM bRhantam ||\\

6.19 (varga 8) verse 11a
marutvantaM vRSabhaM ... ||\\

6.19 (varga 8) verse 12a
janaM vajrin mahi cin manyamAnamebhyo nRbhyo randhayA yeSvasmi |\\

6.19 (varga 8) verse 12c
adhA hi tvA pRthivyAM shUrasAtau havAmahe tanayegoSvapsu ||\\

6.19 (varga 8) verse 13a
vayaM ta ebhiH puruhUta sakhyaiH shatroH\-shatroruttara itsyAma |\\

6.19 (varga 8) verse 13c
ghnanto vRtrANyubhayAni shUra rAyA madema bRhatAtvotAH ||\\


6.20 (varga 9) verse 1a
dyaurna ya indrAbhi bhUmAryastasthau rayiH shavasA pRtsu janAn |\\

6.20 (varga 9) verse 1c
taM naH sahasrabharamurvarAsAM daddhi sUno sahaso vRtraturam ||\\

6.20 (varga 9) verse 2a
divo na tubhyamanvindra satrAsuryaM devebhirdhAyi vishvam |\\

6.20 (varga 9) verse 2c
ahiM yad vRtramapo vavrivAMsaM hannRjISin viSNunAsacAnaH ||\\

6.20 (varga 9) verse 3a
tUrvannojIyAn tavasastavIyAn kRtabrahmendro vRddhamahAH |\\

6.20 (varga 9) verse 3c
rAjAbhavan madhunaH somyasya vishvAsAM yat purAM dartnumAvat ||\\

6.20 (varga 9) verse 4a
shatairapadran paNaya indrAtra dashoNaye kavaye.arkasAtau |\\
View RV 6.20

6.20 (varga 9) verse 4c
vadhaiH shuSNasyAshuSasya mAyAH pitvo nArirecIt kiMcana pra ||\\

6.20 (varga 9) verse 5a
maho druho apa vishvAyu dhAyi vajrasya yat patane pAdi shuSNaH |\\

6.20 (varga 9) verse 5c
uru Sa sarathaM sArathaye karindraH kutsAya sUryasya sAtau ||\\

6.20 (varga 10) verse 6a
pra shyeno na madiramaMshumasmai shiro dAsasya namucermathAyan |\\

6.20 (varga 10) verse 6c
prAvan namIM sApyaM sasantaM pRNag rAyA samiSA saM svasti ||\\

6.20 (varga 10) verse 7a
vi piprorahimAyasya dRLhAH puro vajriñchavasA na dardaH |\\

6.20 (varga 10) verse 7c
sudAman tad rekNo apramRSyaM Rjishvane dAtraM dAshuSe dAH ||\\

6.20 (varga 10) verse 8a
sa vetasuM dashamAyaM dashoNiM tUtujimindraH svabhiSTisumnaH |\\

6.20 (varga 10) verse 8c
A tugraM shashvadibhaM dyotanAya mAturna sImupa sRjA iyadhyai ||\\

6.20 (varga 10) verse 9a
sa IM spRdho vanate apratIto bibhrad vajraM vRtrahaNaM gabhastau |\\

6.20 (varga 10) verse 9c
tiSThad dharI adhyasteva garte vacoyujA vahata indraM RSvam ||\\

6.20 (varga 10) verse 10a
sanema te.avasA navya indra pra pUrava stavanta enA yajñaiH |\\

6.20 (varga 10) verse 10c
sapta yat puraH sharma shAradIrdard dhan dAsIH purukutsAya shikSan ||\\

6.20 (varga 10) verse 11a
tvaM vRdha indra pUrvyo bhUrvarivasyannushane kAvyAya |\\

6.20 (varga 10) verse 11c
parA navavAstvamanudeyaM mahe pitre dadAtha svaM napAtam ||\\

6.20 (varga 10) verse 12a
tvaM dhunirindra ... ||\\

6.20 (varga 10) verse 13a
tava ha tyadindra viSvamAjau sasto dhunIcumurI yA ha siSvap |\\

6.20 (varga 10) verse 13c
dIdayadit tubhyaM somebhiH sunvan dabhItiridhmabhRtiH pakthyarkaiH ||\\


6.21 (varga 11) verse 1a
imA u tvA purutamasya kArorhavyaM vIra havyA havante |\\

6.21 (varga 11) verse 1c
dhiyo ratheSThAmajaraM navIyo rayirvibhUtirIyate vacasyA ||\\

6.21 (varga 11) verse 2a
tamu stuSa indraM yo vidAno girvAhasaM gIrbhIryajñavRddham |\\

6.21 (varga 11) verse 2c
yasya divamati mahnA pRthivyAH purumAyasya riricemahitvam ||\\

6.21 (varga 11) verse 3a
sa it tamo.avayunaM tatanvat sUryeNa vayunavaccakAra |\\

6.21 (varga 11) verse 3c
kadA te martA amRtasya dhAmeyakSanto na minanti svadhAvaH ||\\

6.21 (varga 11) verse 4a
yastA cakAra sa kuha svidindraH kamA janaM carati kAsu vikSu |\\

6.21 (varga 11) verse 4c
kaste yajño manase shaM varAya ko arka indrakatamaH sa hotA ||\\

6.21 (varga 11) verse 5a
idA hi te veviSataH purAjAH pratnAsa AsuH purukRt sakhAyaH |\\

6.21 (varga 11) verse 5c
ye madhyamAsa uta nUtanAsa utAvamasya puruhUta bodhi ||\\

6.21 (varga 12) verse 6a
taM pRchanto.avarAsaH parANi pratnA ta indra shrutyAnu yemuH |\\

6.21 (varga 12) verse 6c
arcAmasi vIra brahmavAho yAdeva vidma tAt tvA mahAntam ||\\

6.21 (varga 12) verse 7a
abhi tvA pAjo rakSaso vi tasthe mahi jajñAnamabhi tat su tiSTha |\\

6.21 (varga 12) verse 7c
tava pratnena yujyena sakhyA vajreNa dhRSNo apatA nudasva ||\\

6.21 (varga 12) verse 8a
sa tu shrudhIndra nUtanasya brahmaNyato vIra kArudhAyaH |\\

6.21 (varga 12) verse 8c
tvaM hyApiH pradivi pitR^INAM shashvad babhUtha suhava eSTau ||\\

6.21 (varga 12) verse 9a
protaye varuNaM mitramindraM marutaH kRSvAvase no adya |\\

6.21 (varga 12) verse 9c
pra pUSaNaM viSNumagniM purandhiM savitAramoSadhIH parvatAMshca ||\\

6.21 (varga 12) verse 10a
ima u tvA purushAka prayajyo jaritAro abhyarcantyarkaiH |\\

6.21 (varga 12) verse 10c
shrudhI havamA huvato huvAno na tvAvAnanyo amRta tvadasti ||\\

6.21 (varga 12) verse 11a
nU ma A vAcamupa yAhi vidvAn vishvebhiH sUno sahaso yajatraiH |\\

6.21 (varga 12) verse 11c
ye agnijihvA RtasApa Asurye manuM cakruruparaM dasAya ||\\

6.21 (varga 12) verse 12a
sa no bodhi puraetA sugeSUta durgeSu pathikRd vidAnaH |\\

6.21 (varga 12) verse 12c
ye ashramAsa uravo vahiSThAstebhirna indrAbhi vakSi vAjam ||\\
View RV 6.21


6.22 (varga 13) verse 1a
ya eka id dhavyashcarSaNInAmindraM taM gIrbhirabhyarca AbhiH |\\

6.22 (varga 13) verse 1c
yaH patyate vRSabho vRSNyAvAn satyaH satvA purumAyaH sahasvAn ||\\

6.22 (varga 13) verse 2a
tamu naH pUrve pitaro navagvAH sapta viprAso abhi vAjayantaH |\\

6.22 (varga 13) verse 2c
nakSaddAbhaM taturiM parvateSThAmadroghavAcaM matibhiH shaviSTham ||\\

6.22 (varga 13) verse 3a
tamImaha indramasya rAyaH puruvIrasya nRvataH purukSoH |\\

6.22 (varga 13) verse 3c
yo askRdhoyurajaraH svarvAn tamA bhara harivo mAdayadhyai ||\\

6.22 (varga 13) verse 4a
tan no vi voco yadi te purA cijjaritAra AnashuH sumnamindra |\\

6.22 (varga 13) verse 4c
kaste bhAgaH kiM vayo dudhra khidvaH puruhUta purUvaso.asuraghnaH ||\\

6.22 (varga 13) verse 5a
taM pRchantI vajrahastaM ratheSThAmindraM vepI vakvarIyasya nU gIH |\\

6.22 (varga 13) verse 5c
tuvigrAbhaM tuvikUrmiM rabhodAM gAtumiSe nakSate tumramacha ||\\

6.22 (varga 14) verse 6a
ayA ha tyaM mAyayA vAvRdhAnaM manojuvA svatavaH parvatena |\\

6.22 (varga 14) verse 6c
acyutA cid vILitA svojo rujo vi dRLhA dhRSatA virapshin ||\\

6.22 (varga 14) verse 7a
taM vo dhiyA navyasyA shaviSThaM pratnaM pratnavat paritaMsayadhyai |\\

6.22 (varga 14) verse 7c
sa no vakSadanimAnaH suvahmendro vishvAnyatidurgahANi ||\\

6.22 (varga 14) verse 8a
A janAya druhvaNe pArthivAni divyAni dIpayo.antarikSA |\\

6.22 (varga 14) verse 8c
tapA vRSan vishvataH shociSA tAn brahmadviSe shocaya kSAmapashca ||\\

6.22 (varga 14) verse 9a
bhuvo janasya divyasya rAjA pArthivasya jagatastveSasandRk |\\

6.22 (varga 14) verse 9c
dhiSva vajraM dakSiNa indra haste vishvA ajurya dayase vi mAyAH ||\\

6.22 (varga 14) verse 10a
A saMyatamindra NaH svastiM shatrutUryAya bRhatImamRdhrAm |\\

6.22 (varga 14) verse 10c
yayA dAsAnyAryANi vRtrA karo vajrin sutukA nAhuSANi ||\\

6.22 (varga 14) verse 11a
sa no niyudbhiH puruhUta vedho vishvavArAbhirA gahi prayajyo |\\

6.22 (varga 14) verse 11c
na yA adevo varate na deva AbhiryAhi tUyamA madryadrik ||\\
View RV 6.22


6.23 (varga 15) verse 1a
suta it tvaM nimishla indra some stome brahmaNi shasyamAnaukthe |\\

6.23 (varga 15) verse 1c
yad vA yuktAbhyAM maghavan haribhyAM bibhrad vajrambAhvorindra yAsi ||\\

6.23 (varga 15) verse 2a
yad vA divi pArye suSvimindra vRtrahatye.avasi shUrasAtau |\\

6.23 (varga 15) verse 2c
yad vA dakSasya bibhyuSo abibhyadarandhayaH shardhata indra dasyUn ||\\

6.23 (varga 15) verse 3a
pAtA sutamindro astu somaM praNenIrugro jaritAramUtI |\\

6.23 (varga 15) verse 3c
kartA vIrAya suSvaya u lokaM dAtA vasu stuvate kIraye cit ||\\

6.23 (varga 15) verse 4a
ganteyAnti savanA haribhyAM babhrirvajraM papiH somaM dadirgAH |\\

6.23 (varga 15) verse 4c
kartA vIraM naryaM sarvavIraM shrotA havaMgRNata stomavAhAH ||\\

6.23 (varga 15) verse 5a
asmai vayaM yad vAvAna tad viviSma indrAya yo naH pradivo apas kaH |\\

6.23 (varga 15) verse 5c
sute some stumasi shaMsadukthendrAya brahma vardhanaM yathAsat ||\\

6.23 (varga 16) verse 6a
brahmANi hi cakRSe vardhanAni tAvat ta indra matibhirviviSmaH |\\

6.23 (varga 16) verse 6c
sute some sutapAH shantamAni rAndryA kriyAsma vakSaNAni yajñaiH ||\\

6.23 (varga 16) verse 7a
sa no bodhi puroLAshaM rarANaH pibA tu somaM goRjIkamindra |\\

6.23 (varga 16) verse 7c
edaM barhiryajamAnasya sIdoruM kRdhi tvAyata u lokam ||\\
View RV 6.23

6.23 (varga 16) verse 8a
sa mandasvA hyanu joSamugra pra tvA yajñAsa ime ashnuvantu |\\

6.23 (varga 16) verse 8c
preme havAsaH puruhUtamasme A tveyaM dhIravasa indra yamyAH ||\\

6.23 (varga 16) verse 9a
taM vaH sakhAyaH saM yathA suteSu somebhirIM pRNatA bhojamindram |\\

6.23 (varga 16) verse 9c
kuvit tasmA asati no bharAya na suSvimindro.avase mRdhAti ||\\

6.23 (varga 16) verse 10a
evedindraH sute astAvi some bharadvAjeSu kSayadin maghonaH |\\

6.23 (varga 16) verse 10c
asad yathA jaritra uta sUririndro rAyo vishvavArasya dAtA ||\\


6.24 (varga 17) verse 1a
vRSA mada indre shloka ukthA sacA someSu sutapA RjISI |\\

6.24 (varga 17) verse 1c
arcatryo maghavA nRbhya ukthairdyukSo rAjA girAmakSitotiH ||\\

6.24 (varga 17) verse 2a
taturirvIro naryo vicetAH shrotA havaM gRNata urvyUtiH |\\

6.24 (varga 17) verse 2c
vasuH shaMso narAM kArudhAyA vAjI stuto vidathe dAti vAjam ||\\

6.24 (varga 17) verse 3a
akSo na cakryoH shUra bRhan pra te mahnA ririce rodasyoH |\\

6.24 (varga 17) verse 3c
vRkSasya nu te puruhUta vayA vyUtayo ruruhurindra pUrvIH ||\\

6.24 (varga 17) verse 4a
shacIvataste purushAka shAkA gavAmiva srutayaH saMcaraNIH |\\

6.24 (varga 17) verse 4c
vatsAnAM na tantayasta indra dAmanvanto adAmAnaH sudAman ||\\

6.24 (varga 17) verse 5a
anyadadya karvaramanyadu shvo.asacca san muhurAcakririndraH |\\

6.24 (varga 17) verse 5c
mitro no atra varuNashca pUSAryo vashasya paryetAsti ||\\

6.24 (varga 18) verse 6a
vi tvadApo na parvatasya pRSThAdukthebhirindrAnayanta yajñaiH |\\

6.24 (varga 18) verse 6c
taM tvAbhiH suSTutibhirvAjayanta AjiM na jagmurgirvAho ashvAH ||\\

6.24 (varga 18) verse 7a
na yaM jaranti sharado na mAsA na dyAva indramavakarshayanti |\\

6.24 (varga 18) verse 7c
vRddhasya cid vardhatAmasya tanU stomebhirukthaishcashasyamAnA ||\\

6.24 (varga 18) verse 8a
na vILave namate na sthirAya na shardhate dasyujUtAya stavAn |\\

6.24 (varga 18) verse 8c
ajrA indrasya girayashcid RSvA gambhIre cid bhavatigAdhamasmai ||\\

6.24 (varga 18) verse 9a
gambhIreNa na uruNAmatrin preSo yandhi sutapAvan vAjAn |\\

6.24 (varga 18) verse 9c
sthA U Su Urdhva UtI ariSaNyannaktorvyuSTau paritakmyAyAm ||\\

6.24 (varga 18) verse 10a
sacasva nAyamavase abhIka ito vA tamindra pAhi riSaH |\\

6.24 (varga 18) verse 10c
amA cainamaraNye pAhi riSo madema shatahimAH suvIrAH ||\\
View RV 6.24


6.25 (varga 19) verse 1a
yA ta UtiravamA yA paramA yA madhyamendra shuSminnasti |\\

6.25 (varga 19) verse 1c
tAbhirU Su vRtrahatye.avIrna ebhishca vAjairmahAnna ugra ||\\

6.25 (varga 19) verse 2a
Abhi spRdho mithatIrariSaNyannamitrasya vyathayA manyumindra |\\

6.25 (varga 19) verse 2c
AbhirvishvA abhiyujo viSUcIrAryAya visho.ava tArIrdAsIH ||\\

6.25 (varga 19) verse 3a
indra jAmaya uta ye.ajAmayo.arvAcInAso vanuSo yuyujre |\\

6.25 (varga 19) verse 3c
tvameSAM vithurA shavAMsi jahi vRSNyAni kRNuhI parAcaH ||\\

6.25 (varga 19) verse 4a
shUro vA shUraM vanate sharIraistanUrucA taruSi yat kRNvaite |\\

6.25 (varga 19) verse 4c
toke vA goSu tanaye yadapsu vi krandasI urvarAsu bravaite ||\\

6.25 (varga 19) verse 5a
nahi tvA shUro na turo na dhRSNurna tvA yodho manyamAno yuyodha |\\

6.25 (varga 19) verse 5c
indra nakiS TvA pratyastyeSAM vishvA jAtAnyabhyasi tAni ||\\
View RV 6.25

6.25 (varga 20) verse 6a
sa patyata ubhayornRmNamayoryadI vedhasaH samithe havante |\\

6.25 (varga 20) verse 6c
vRtre vA maho nRvati kSaye vA vyacasvantA yadi vitantasaite ||\\

6.25 (varga 20) verse 7a
adha smA te carSaNayo yadejAnindra trAtota bhavA varUtA |\\

6.25 (varga 20) verse 7c
asmAkAso ye nRtamAso arya indra sUrayo dadhire puronaH ||\\

6.25 (varga 20) verse 8a
anu te dAyi maha indriyAya satrA te viSvamanu vRtrahatye |\\

6.25 (varga 20) verse 8c
anu kSatramanu saho yajatrendra devebhiranu te nRSahye ||\\

6.25 (varga 20) verse 9a
evA na spRdhaH samajA samatsvindra rArandhi mithatIradevIH |\\

6.25 (varga 20) verse 9c
vidyAma vastoravasA gRNanto bharadvAjA uta ta indra nUnam ||\\


6.26 (varga 21) verse 1a
shrudhI na indra hvayAmasi tvA maho vAjasya sAtau vAvRSANAH |\\

6.26 (varga 21) verse 1c
saM yad visho.ayanta shUrasAtA ugraM no.avaH pArye ahan dAH ||\\

6.26 (varga 21) verse 2a
tvAM vAjI havate vAjineyo maho vAjasya gadhyasya sAtau |\\

6.26 (varga 21) verse 2c
tvAM vRtreSvindra satpatiM tarutraM tvAM caSTe muSTihA goSu yudhyan ||\\

6.26 (varga 21) verse 3a
tvaM kaviM codayo.arkasAtau tvaM kutsAya shuSNaM dAshuSe vark |\\

6.26 (varga 21) verse 3c
tvaM shiro amarmaNaH parAhannatithigvAya shaMsyaM kariSyan ||\\

6.26 (varga 21) verse 4a
tvaM rathaM pra bharo yodhaM RSvamAvo yudhyantaM vRSabhaM dashadyum |\\

6.26 (varga 21) verse 4c
tvaM tugraM vetasave sacAhan tvaM tujiM gRNantamindra tUtoH ||\\

6.26 (varga 21) verse 5a
tvaM tadukthamindra barhaNA kaH pra yacchatA sahasrAshUra darSi |\\

6.26 (varga 21) verse 5c
ava girerdAsaM shambaraM han prAvo divodAsaM citrAbhirUtI ||\\

6.26 (varga 22) verse 6a
tvaM shraddhAbhirmandasAnaH somairdabhItaye cumurimindrasiSvap |\\

6.26 (varga 22) verse 6c
tvaM rajiM piThInase dashasyan SaSTiM sahasrAshacyA sacAhan ||\\

6.26 (varga 22) verse 7a
ahaM cana tat sUribhirAnashyAM tava jyAya indra sumnamojaH |\\

6.26 (varga 22) verse 7c
tvayA yat stavante sadhavIra vIrAstrivarUthena nahuSA shaviSTha ||\\

6.26 (varga 22) verse 8a
vayaM te asyAmindra dyumnahUtau sakhAyaH syAma mahina preSThAH |\\

6.26 (varga 22) verse 8c
prAtardaniH kSatrashrIrastu shreSTho ghane vRtrANAM sanaye dhanAnAm ||\\
View RV 6.26


6.27 (varga 23) verse 1a
kimasya made kiM vasya pItAvindraH kimasya sakhye cakAra |\\

6.27 (varga 23) verse 1c
raNA vA ye niSadi kiM te asya pura vividre kimu nUtanAsaH ||\\

6.27 (varga 23) verse 2a
sadasya made sad vasya pitavindraH sadasya sakhye cakAra |\\

6.27 (varga 23) verse 2c
raNA vA ye niSadi sat te asya pura vividre sadu nUtanAsaH ||\\

6.27 (varga 23) verse 3a
nahi nu te mahimanaH samasya na maghavan maghavattvasya vidma |\\

6.27 (varga 23) verse 3c
na rAdhaso\-rAdhaso nUtanasyendra nakirdadRsha indriyaM te ||\\

6.27 (varga 23) verse 4a
etat tyat ta indriyamaceti yenAvadhIrvarashikhasya sheSaH |\\

6.27 (varga 23) verse 4c
vajrasya yat te nihatasya shuSmAt svanAccidindra paramodadAra ||\\

6.27 (varga 23) verse 5a
vadhIdindro varashikhasya sheSo.abhyAvartine cAyamAnAya shikSan |\\

6.27 (varga 23) verse 5c
vRcIvato yad dhariyUpIyAyAM han pUrve ardhe bhiyasAparo dart ||\\

6.27 (varga 24) verse 6a
triMshacchataM varmiNa indra sAkaM yavyAvatyAM puruhUta shravasyA |\\

6.27 (varga 24) verse 6c
vRcIvantaH sharave patyamAnAH pAtrA bhindAnanyarthAnyAyan ||\\

6.27 (varga 24) verse 7a
yasya gAvAvaruSA sUyavasyU antarU Su carato rerihANA |\\

6.27 (varga 24) verse 7c
sa sRñjayAya turvashaM parAdAd vRcIvato daivavAtAyashikSan ||\\

6.27 (varga 24) verse 8a
dvayAnagne rathino viMshatiM gA vadhUmato maghavA mahyaM samrAT |\\

6.27 (varga 24) verse 8c
abhyAvartI cAyamAno dadAti dUNAsheyaM dakSiNA pArthavAnAm ||\\


6.28 (varga 25) verse 1a
A gAvo agmannuta bhadramakran sIdantu goSThe raNayantvasme |\\

6.28 (varga 25) verse 1c
prajAvatIH pururUpA iha syurindrAya pUrvIruSaso duhAnAH ||\\

6.28 (varga 25) verse 2a
indro yajvane pRNate ca shikSatyuped dadAti na svaM muSAyati |\\

6.28 (varga 25) verse 2c
bhUyo\-bhUyo rayimidasya vardhayannabhinne khilye nidadhAti devayum ||\\

6.28 (varga 25) verse 3a
na tA nashanti na dabhAti taskaro nAsAmAmitro vyathirAdadharSati |\\

6.28 (varga 25) verse 3c
devAMshca yAbhiryajate dadAti ca jyogit tAbhiH sacate gopatiH saha ||\\

6.28 (varga 25) verse 4a
na tA arvA reNukakATo ashnute na saMskRtatramupa yanti tA abhi |\\

6.28 (varga 25) verse 4c
urugAyamabhayaM tasya tA anu gAvo martasya vicaranti yajvanaH ||\\

6.28 (varga 25) verse 5a
gAvo bhago gAva indro me achAn gAvaH somasya prathamasya bhakSaH |\\

6.28 (varga 25) verse 5c
imA yA gAvaH sa janAsa indra ichAmId dhRdAmanasA cidindram ||\\

6.28 (varga 25) verse 6a
yUyaM gAvo medayathA kRshaM cidashrIraM cit kRNuthA supratIkam |\\

6.28 (varga 25) verse 6c
bhadraM gRhaM kRNutha bhadravAco bRhad vo vaya ucyate sabhAsu ||\\

6.28 (varga 25) verse 7a
prajAvatIH sUyavasaM rishantIH shuddhA apaH suprapANepibantIH |\\

6.28 (varga 25) verse 7c
mA va stena Ishata mAghashaMsaH pari vo hetI rudrasya vRjyAH ||\\

6.28 (varga 25) verse 8a
upedamupaparcanamAsu goSUpa pRcyatAm |\\

6.28 (varga 25) verse 8c
upa RSabhasya retasyupendra tava vIrye ||\\


6.29 (varga 1) verse 1a
indraM vo naraH sakhyAya sepurmaho yantaH sumataye cakAnAH |\\

6.29 (varga 1) verse 1c
maho hi dAtA vajrahasto asti mahAmu raNvamavase yajadhvam ||\\

6.29 (varga 1) verse 2a
A yasmin haste naryA mimikSurA rathe hiraNyaye ratheSThAH |\\

6.29 (varga 1) verse 2c
A rashmayo gabhastyo sthUrayorAdhvannashvAso vRSaNo yujAnAH ||\\

6.29 (varga 1) verse 3a
shriye te pAdA duva A mimikSurdhRSNurvajrI shavasA dakSiNAvAn |\\

6.29 (varga 1) verse 3c
vasAno atkaM surabhiM dRshe kaM svarNa nRtaviSiro babhUtha ||\\

6.29 (varga 1) verse 4a
sa soma AmishlatamaH suto bhUd yasmin paktiH pacyate santidhAnAH |\\

6.29 (varga 1) verse 4c
indraM nara stuvanto brahmakArA ukthA shaMsanto devavAtatamAH ||\\

6.29 (varga 1) verse 5a
na te antaH shavaso dhAyyasya vi tu bAbadhe rodasI mahitvA |\\

6.29 (varga 1) verse 5c
A tA sUriH pRNati tUtujAno yUthevApsu samIjamAna UtI ||\\

6.29 (varga 1) verse 6a
evedindraH suhava RSvo astUtI anUtI hirishipraH satvA |\\

6.29 (varga 1) verse 6c
evA hi jAto asamAtyojAH purU ca vRtrA hanati ni dasyUn ||\\
View RV 6.29


6.30 (varga 2) verse 1a
bhUya id vAvRdhe vIryAyaneko ajuryo dayate vasUni |\\

6.30 (varga 2) verse 1c
pra ririce diva indraH pRthivyA ardhamidasya prati rodasI ubhe ||\\

6.30 (varga 2) verse 2a
adhA manye bRhadasuryamasya yAni dAdhAra nakirA minAti |\\

6.30 (varga 2) verse 2c
dive\-dive sUryo darshato bhUd vi sadmAnyurviyA sukraturdhAt ||\\

6.30 (varga 2) verse 3a
adyA cin nU cit tadapo nadInAM yadAbhyo arado gAtumindra |\\

6.30 (varga 2) verse 3c
ni parvatA admasado na sedustvayA dRLhAni sukrato rajAMsi ||\\

6.30 (varga 2) verse 4a
satyamit tan na tvAvAnanyo astIndra devo na martyo jyAyAn |\\

6.30 (varga 2) verse 4c
ahannahiM parishayAnamarNo.avAsRjo apo achA samudram ||\\

6.30 (varga 2) verse 5a
tvamapo vi duro viSUcIrindra dRLhamarujaH parvatasya |\\

6.30 (varga 2) verse 5c
rAjAbhavo jagatashcarSaNInAM sAkaM sUryaM janayan dyAmuSAsam ||\\
View RV 6.30


6.31 (varga 3) verse 1a
abhUreko rayipate rayINAmA hastayoradhithA indra kRSTIH |\\

6.31 (varga 3) verse 1c
vi toke apsu tanaye ca sUre.avocanta carSaNayo vivAcaH ||\\

6.31 (varga 3) verse 2a
tvad bhiyendra pArthivAni vishvAcyutA ciccyAvayante rajAMsi |\\

6.31 (varga 3) verse 2c
dyAvAkSAmA parvatAso vanAni vishvaM dRLhaM bhayate ajmannA te ||\\

6.31 (varga 3) verse 3a
tvaM kutsenAbhi shuSNamindrAshuSaM yudhya kuyavaM gaviSTau |\\

6.31 (varga 3) verse 3c
dasha prapitve adha sUryasya muSAyashcakramaviverapAMsi ||\\

6.31 (varga 3) verse 4a
tvaM shatAnyava shambarasya puro jaghanthApratIni sasyoH |\\

6.31 (varga 3) verse 4c
ashikSo yatra shacyA shacIvo divodAsAya sunvate sutakre bharadvAjAya gRNate vasUni ||\\

6.31 (varga 3) verse 5a
sa satyasatvan mahate raNAya rathamA tiSTha tuvinRmNa bhImam |\\

6.31 (varga 3) verse 5c
yAhi prapathinnavasopa madrik pra ca shruta shrAvaya carSaNibhyaH ||\\


6.32 (varga 4) verse 1a
apUrvyA purutamAnyasmai mahe vIrAya tavase turAya |\\

6.32 (varga 4) verse 1c
virapshine vajriNe shantamAni vacAMsyAsA sthavirAya takSam ||\\

6.32 (varga 4) verse 2a
sa mAtarA sUryeNA kavInAmavAsayad rujadadriM gRNAnaH |\\

6.32 (varga 4) verse 2c
svAdhIbhirRkvabhirvAvashAna udusriyANAmasRjan nidAnam ||\\

6.32 (varga 4) verse 3a
sa vahnibhirRkvabhirgoSu shashvan mitajñubhiH purukRtvA jigAya |\\

6.32 (varga 4) verse 3c
puraH purohA sakhibhiH sakhIyan dRLhA ruroja kavibhiH kaviH san ||\\

6.32 (varga 4) verse 4a
sa nIvyAbhirjaritAramachA maho vAjebhirmahadbhishca shuSmaiH |\\

6.32 (varga 4) verse 4c
puruvIrAbhirvRSabha kSitInAmA girvaNaH suvitAya pra yAhi ||\\

6.32 (varga 4) verse 5a
sa sargeNa shavasA takto atyairapa indro dakSiNatasturASAT |\\

6.32 (varga 4) verse 5c
itthA sRjAnA anapAvRdarthaM dive\-dive viviSurapramRSyam ||\\


6.33 (varga 5) verse 1a
ya ojiSTha indra taM su no dA mado vRSan svabhiSTirdAsvAn |\\

6.33 (varga 5) verse 1c
sauvashvyaM yo vanavat svashvo vRtrA samatsu sAsahadamitrAn ||\\

6.33 (varga 5) verse 2a
tvAM hIndrAvase vivAco havante carSaNayaH shUrasAtau |\\

6.33 (varga 5) verse 2c
tvaM viprebhirvi paNInrashAyastvota it sanitA vAjamarvA ||\\

6.33 (varga 5) verse 3a
tvaM tAnindrobhayAnamitrAn dAsA vRtrANyAryA ca shUra |\\

6.33 (varga 5) verse 3c
vadhIrvaneva sudhitebhiratkairA pRtsu darSi nRNAM nRtama ||\\

6.33 (varga 5) verse 4a
sa tvaM na indrAkavAbhirUtI sakhA vishvAyuravitA vRdhe bhUH |\\

6.33 (varga 5) verse 4c
svarSAtA yad dhvayAmasi tvA yudhyanto nemadhitApRtsu shUra ||\\

6.33 (varga 5) verse 5a
nUnaM na indrAparAya ca syA bhavA mRLIka uta no abhiSTau |\\

6.33 (varga 5) verse 5c
itthA gRNanto mahinasya sharman divi SyAma pArye goSatamAH ||\\


6.34 (varga 6) verse 1a
saM ca tve jagmurgira indra pUrvIrvi ca tvad yanti vibhvomanISAH |\\

6.34 (varga 6) verse 1c
pUrA nUnaM ca stutaya RSINAM paspRdhra indre adhyukthArkA ||\\

6.34 (varga 6) verse 2a
puruhUto yaH purugUrta RbhvAnekaH puruprashasto asti yajñaiH |\\

6.34 (varga 6) verse 2c
ratho na mahe shavase yujAno.asmAbhirindro anumAdyo bhUt ||\\

6.34 (varga 6) verse 3a
na yaM hiMsanti dhItayo na vANIrindraM nakSantIdabhi vardhayantIH |\\

6.34 (varga 6) verse 3c
yadi stotAraH shataM yat sahasraM gRNanti girvaNasaM shaM tadasmai ||\\

6.34 (varga 6) verse 4a
asmA etad divyarceva mAsA mimikSa indre nyayAmi somaH |\\

6.34 (varga 6) verse 4c
janaM na dhanvannabhi saM yadApaH satrA vAvRdhurhavanAni yajñaiH ||\\

6.34 (varga 6) verse 5a
asmA etan mahyAN^gUSamasmA indrAya stotraM matibhiravAci |\\

6.34 (varga 6) verse 5c
asad yathA mahati vRtratUrya indro vishvAyuravitA vRdhashca ||\\


6.35 (varga 7) verse 1a
kadA bhuvan rathakSayANi brahma kadA stotre sahasrapoSyandAH |\\

6.35 (varga 7) verse 1c
kadA stomaM vAsayo.asya rAyA kadA dhiyaH karasi vAjaratnAH ||\\

6.35 (varga 7) verse 2a
karhi svit tadindra yan nRbhirnR^In vIrairvIrAn nILayAse jayAjIn |\\

6.35 (varga 7) verse 2c
tridhAtu gA adhi jayAsi goSvindra dyumnaMsvarvad dhehyasme ||\\

6.35 (varga 7) verse 3a
karhi svit tadindra yajjaritre viSvapsu brahma kRNavaH shaviSTha |\\

6.35 (varga 7) verse 3c
kadA dhiyo na niyuto yuvAse kadA gomaghA havanAni gachAH ||\\

6.35 (varga 7) verse 4a
sa gomaghA jaritre ashvashcandrA vAjashravaso adhi dhehi pRkSaH |\\

6.35 (varga 7) verse 4c
pIpihISaH sudughAmindra dhenuM bharadvAjeSu suruco rurucyAH ||\\

6.35 (varga 7) verse 5a
tamA nUnaM vRjanamanyathA cicchUro yacchakra vi durogRNISe |\\

6.35 (varga 7) verse 5c
mA niraraM shukradughasya dhenorAN^girasAn brahmaNA vipra jinva ||\\
View RV 6.35


6.36 (varga 8) verse 1a
satrA madAsastava vishvajanyAH satrA rAyo.adha ye pArthivAsaH |\\

6.36 (varga 8) verse 1c
satrA vAjAnAmabhavo vibhaktA yad deveSu dhArayathA asuryam ||\\

6.36 (varga 8) verse 2a
anu pra yeje jana ojo asya satrA dadhire anu vIryAya |\\

6.36 (varga 8) verse 2c
syUmagRbhe dudhaye.arvate ca kratuM vRñjantyapi vRtrahatye ||\\

6.36 (varga 8) verse 3a
taM sadhrIcIrUtayo vRSNyAni pauMsyAni niyutaH sashcurindram |\\

6.36 (varga 8) verse 3c
samudraM na sindhava ukthashuSmA uruvyacasaM giraA vishanti ||\\

6.36 (varga 8) verse 4a
sa rAyas khAmupa sRjA gRNAnaH purushcandrasya tvamindravasvaH |\\

6.36 (varga 8) verse 4c
patirbabhUthAsamo janAnAmeko vishvasya bhuvanasya rAjA ||\\

6.36 (varga 8) verse 5a
sa tu shrudhi shrutyA yo duvoyurdyaurna bhUmAbhi rAyoaryaH |\\

6.36 (varga 8) verse 5c
aso yathA naH shavasA cakAno yuge\-yuge vayasA cekitAnaH ||\\
View RV 6.36


6.37 (varga 9) verse 1a
arvAg rathaM vishvavAraM ta ugrendra yuktAso harayo vahantu |\\

6.37 (varga 9) verse 1c
kIrishcid dhi tvA havate svarvAn RdhImahi sadhamAdasteadya ||\\

6.37 (varga 9) verse 2a
pro droNe harayaH karmAgman punAnAsa Rjyanto abhUvan |\\

6.37 (varga 9) verse 2c
indro no asya pUrvyaH papIyAd dyukSo madasya somyasya rAjA ||\\

6.37 (varga 9) verse 3a
AsasrANAsaH shavasAnamachendraM sucakre rathyAso ashvAH |\\

6.37 (varga 9) verse 3c
abhi shrava Rjyanto vaheyurnU cin nu vAyoramRtaM vidasyet ||\\

6.37 (varga 9) verse 4a
variSTho asya dakSiNAmiyartIndro maghonAM tuvikUrmitamaH |\\

6.37 (varga 9) verse 4c
yayA vajrivaH pariyAsyaMho maghA ca dhRSNo dayase vi sUrIn ||\\

6.37 (varga 9) verse 5a
indro vAjasya sthavirasya dAtendro gIrbhirvardhatAM vRddhamahAH |\\

6.37 (varga 9) verse 5c
indro vRtraM haniSTho astu satvA tA sUriH pRNati tUtujAnaH ||\\
View RV 6.37


6.38 (varga 10) verse 1a
apAdita udu nashcitratamo mahIM bharSad dyumatImindrahUtim |\\

6.38 (varga 10) verse 1c
panyasIM dhItiM daivyasya yAmañ janasya rAtiM vanate sudAnuH ||\\

6.38 (varga 10) verse 2a
dUrAccidA vasato asya karNA ghoSAdindrasya tanyati bruvANaH |\\

6.38 (varga 10) verse 2c
eyamenaM devahUtirvavRtyAn madryagindramiyaM RcyamAnA ||\\

6.38 (varga 10) verse 3a
taM vo dhiyA paramayA purAjAmajaramindramabhyanUSyarkaiH |\\

6.38 (varga 10) verse 3c
brahmA ca giro dadhire samasmin mahAMshca stomo adhi vardhadindre ||\\

6.38 (varga 10) verse 4a
vardhAd yaM yajña uta soma indraM vardhAd brahma gira ukthA ca manma |\\

6.38 (varga 10) verse 4c
vardhAhainamuSaso yAmannaktorvardhAn mAsAH sharado dyAva indram ||\\

6.38 (varga 10) verse 5a
evA jajñAnaM sahase asAmi vAvRdhAnaM rAdhase ca shrutAya |\\

6.38 (varga 10) verse 5c
mahAmugramavase vipra nUnamA vivAsema vRtratUryeSu ||\\
View RV 6.38


6.39 (varga 11) verse 1a
mandrasya kaverdivyasya vahnervipramanmano vacanasya madhvaH |\\

6.39 (varga 11) verse 1c
apA nastasya sacanasya deveSo yuvasva gRNate goagrAH ||\\

6.39 (varga 11) verse 2a
ayamushAnaH paryadrimusra RtadhItibhirRtayug yujAnaH |\\

6.39 (varga 11) verse 2c
rujadarugNaM vi valasya sAnuM paNInrvacobhirabhi yodhadindraH ||\\

6.39 (varga 11) verse 3a
ayaM dyotayadadyuto vyaktUn doSA vastoH sharada indurindra |\\

6.39 (varga 11) verse 3c
imaM ketumadadhurnU cidahnAM shucijanmana uSasashcakAra ||\\

6.39 (varga 11) verse 4a
ayaM rocayadaruco rucAno.ayaM vAsayad vy Rtena pUrvIH |\\

6.39 (varga 11) verse 4c
ayamIyata RtayugbhirashvaiH svarvidA nAbhinA carSaNiprAH ||\\

6.39 (varga 11) verse 5a
nU gRNAno gRNate pratna rAjanniSaH pinva vasudeyAya pUrvIH |\\

6.39 (varga 11) verse 5c
apa oSadhIraviSA vanAni gA arvato nR^In Rcase rirIhi ||\\


6.40 (varga 12) verse 1a
indra piba tubhyaM suto madAyAva sya harI vi mucA sakhAyA |\\

6.40 (varga 12) verse 1c
uta pra gAya gaNa A niSadyAthA yajñAya gRNate vayo dhAH ||\\

6.40 (varga 12) verse 2a
asya piba yasya jajñAna indra madAya kratve apibo virapshin |\\

6.40 (varga 12) verse 2c
tamu te gAvo nara Apo adririnduM samahyan pItaye samasmai ||\\

6.40 (varga 12) verse 3a
samiddhe agnau suta indra soma A tvA vahantu harayo vahiSThAH |\\

6.40 (varga 12) verse 3c
tvAyatA manasA johavImIndrA yAhi suvitAya mahe naH ||\\

6.40 (varga 12) verse 4a
A yAhi shashvadushatA yayAthendra mahA manasA somapeyam |\\

6.40 (varga 12) verse 4c
upa brahmANi shRNava imA no.athA te yajñastanve vayo dhAt ||\\

6.40 (varga 12) verse 5a
yadindra divi pArye yad Rdhag yad vA sve sadane yatra vAsi |\\

6.40 (varga 12) verse 5c
ato no yajñamavase niyutvAn sajoSAH pAhi girvaNo marudbhiH ||\\
View RV 6.40


6.41 (varga 13) verse 1a
aheLamAna upa yAhi yajñaM tubhyaM pavanta indavaH sutAsaH |\\

6.41 (varga 13) verse 1c
gAvo na vajrin svamoko achendrA gahi prathamo yajñiyAnAm ||\\

6.41 (varga 13) verse 2a
yA te kAkut sukRtA yA variSThA yayA shashvat pibasi madhva Urmim |\\

6.41 (varga 13) verse 2c
tayA pAhi pra te adhvaryurasthAt saM te vajrovartatAmindra gavyuH ||\\

6.41 (varga 13) verse 3a
eSa drapso vRSabho vishvarUpa indrAya vRSNe samakAri somaH |\\

6.41 (varga 13) verse 3c
etaM piba hariva sthAtarugra yasyeshiSe pradivi yasteannam ||\\

6.41 (varga 13) verse 4a
sutaH somo asutAdindra vasyAnayaM shreyAñcikituSe raNAya |\\

6.41 (varga 13) verse 4c
etaM titirva upa yAhi yajñaM tena vishvAstaviSIrA pRNasva ||\\

6.41 (varga 13) verse 5a
hvayAmasi tvendra yAhyarvAM araM te somastanve bhavAti |\\

6.41 (varga 13) verse 5c
shatakrato mAdayasvA suteSu prAsmAnava pRtanAsu pra vikSu ||\\
View RV 6.41


6.42 (varga 14) verse 1a
pratyasmai pipISate vishvAni viduSe bhara |\\

6.42 (varga 14) verse 1c
araMgamAya jagmaye.apashcAddaghvane nare ||\\

6.42 (varga 14) verse 2a
emenaM pratyetana somebhiH somapAtamam |\\

6.42 (varga 14) verse 2c
amatrebhirRjISiNamindraM sutebhirindubhiH ||\\

6.42 (varga 14) verse 3a
yadI sutebhirindubhiH somebhiH pratibhUSatha |\\

6.42 (varga 14) verse 3c
vedA vishvasya medhiro dhRSat taM\-tamideSate ||\\

6.42 (varga 14) verse 4a
asmA\-asmA idandhaso.adhvaryo pra bharA sutam |\\

6.42 (varga 14) verse 4c
kuvit samasya jenyasya shardhato.abhishasteravasparat ||\\


6.43 (varga 15) verse 1a
yasya tyacchambaraM made divodAsAya randhayaH |\\

6.43 (varga 15) verse 1c
ayaM sa soma indra te sutaH piba ||\\

6.43 (varga 15) verse 2a
yasya tIvrasutaM madaM madhyamantaM ca rakSase |\\

6.43 (varga 15) verse 2c
ayaM sa... ||\\

6.43 (varga 15) verse 3a
yasya gA antarashmano made dRLhA avAsRjaH |\\

6.43 (varga 15) verse 3c
ayaM sa .. . ||\\

6.43 (varga 15) verse 4a
yasya mandAno andhaso mAghonaM dadhiSe shavaH |\\

6.43 (varga 15) verse 4c
ayaM sa... ||\\


6.44 (varga 16) verse 1a
yo rayivo rayintamo yo dyumnairdyumnavattamaH |\\

6.44 (varga 16) verse 1c
somaH sutaH sa indra te.asti svadhApate madaH ||\\

6.44 (varga 16) verse 2a
yaH shagmastuvishagma te rAyo dAmA matInAm |\\

6.44 (varga 16) verse 2c
somaH sutaH ... ||\\

6.44 (varga 16) verse 3a
yena vRddho na shavasA turo na svAbhirUtibhiH |\\

6.44 (varga 16) verse 3c
somaH sutaH ... ||\\

6.44 (varga 16) verse 4a
tyamu vo aprahaNaM gRNISe shavasas patim |\\

6.44 (varga 16) verse 4c
indraM vishvAsAhaM naraM maMhiSThaM vishvacarSaNim ||\\

6.44 (varga 16) verse 5a
yaM vardhayantId giraH patiM turasya rAdhasaH |\\

6.44 (varga 16) verse 5c
taminnvasya rodasI devI shuSmaM saparyataH ||\\

6.44 (varga 17) verse 6a
tad va ukthasya barhaNendrAyopastRNISaNi |\\

6.44 (varga 17) verse 6c
vipo na yasyotayo vi yad rohanti sakSitaH ||\\

6.44 (varga 17) verse 7a
avidad dakSaM mitro navIyAn papAno devebhyo vasyo acait |\\

6.44 (varga 17) verse 7c
sasavAn staulAbhirdhautarIbhiruruSyA pAyurabhavat sakhibhyaH ||\\

6.44 (varga 17) verse 8a
Rtasya pathi vedhA apAyi shriye manAMsi devAso akran |\\

6.44 (varga 17) verse 8c
dadhAno nAma maho vacobhirvapurdRshaye venyo vyAvaH ||\\

6.44 (varga 17) verse 9a
dyumattamaM dakSaM dhehyasme sedhA janAnAM pUrvIrarAtIH |\\

6.44 (varga 17) verse 9c
varSIyo vayaH kRNuhi shacIbhirdhanasya sAtAvasmAnaviDDhi ||\\

6.44 (varga 17) verse 10a
indra tubhyamin maghavannabhUma vayaM dAtre harivo mA vivenaH |\\

6.44 (varga 17) verse 10c
nakirApirdadRshe martyatrA kimaN^ga radhracodanantvAhuH ||\\

6.44 (varga 18) verse 11a
mA jasvane vRSabha no rarIthA mA te revataH sakhye riSAma |\\

6.44 (varga 18) verse 11c
pUrvIS Ta indra niSSidho janeSu jahyasuSvIn pra vRhApRNataH ||\\

6.44 (varga 18) verse 12a
udabhrANIva stanayanniyartIndro rAdhAMsyashvyAni gavyA |\\

6.44 (varga 18) verse 12c
tvamasi pradivaH kArudhAyA mA tvAdAmAna A dabhanmaghonaH ||\\

6.44 (varga 18) verse 13a
adhvaryo vIra pra mahe sutAnAmindrAya bhara sa hyasya rAjA |\\

6.44 (varga 18) verse 13c
yaH pUrvyAbhiruta nUtanAbhirgIrbhirvAvRdhe gRNatAM RSINAm ||\\

6.44 (varga 18) verse 14a
asya made puru varpAMsi vidvAnindro vRtrANyapratI jaghAna |\\

6.44 (varga 18) verse 14c
tamu pra hoSi madhumantamasmai somaM vIrAya shipriNe pibadhyai ||\\

6.44 (varga 18) verse 15a
pAtA sutamindro astu somaM hantA vRtraM vajreNa mandasAnaH |\\

6.44 (varga 18) verse 15c
gantA yajñaM parAvatashcidachA vasurdhInAmavitA kArudhAyAH ||\\

6.44 (varga 19) verse 16a
idaM tyat pAtramindrapAnamindrasya priyamamRtamapAyi |\\

6.44 (varga 19) verse 16c
matsad yathA saumanasAya devaM vyasmad dveSo yuyavad vyaMhaH ||\\

6.44 (varga 19) verse 17a
enA mandAno jahi shUra shatrUñ jAmimajAmiM maghavannamitrAn |\\

6.44 (varga 19) verse 17c
abhiSeNAnabhyAdedishAnAn parAca indra pra mRNAjahI ca ||\\

6.44 (varga 19) verse 18a
Asu SmA No maghavannindra pRtsvasmabhyaM mahi varivaH sugaM kaH |\\

6.44 (varga 19) verse 18c
apAM tokasya tanayasya jeSa indra sUrIn kRNuhismA no ardham ||\\

6.44 (varga 19) verse 19a
A tvA harayo vRSaNo yujAnA vRSarathAso vRSarashmayo.atyAH |\\

6.44 (varga 19) verse 19c
asmatrAñco vRSaNo vajravAho vRSNe madAya suyujovahantu ||\\

6.44 (varga 19) verse 20a
A te vRSan vRSaNo droNamasthurghRtapruSo normayo madantaH |\\

6.44 (varga 19) verse 20c
indra pra tubhyaM vRSabhiH sutAnAM vRSNe bharantivRSabhAya somam ||\\

6.44 (varga 20) verse 21a
vRSAsi divo vRSabhaH pRthivyA vRSA sindhUnAM vRSabhastiyAnAm |\\

6.44 (varga 20) verse 21c
vRSNe ta indurvRSabha pIpAya svAdU raso madhupeyo varAya ||\\

6.44 (varga 20) verse 22a
ayaM devaH sahasA jAyamAna indreNa yujA paNimastabhAyat |\\

6.44 (varga 20) verse 22c
ayaM svasya piturAyudhAnInduramuSNAdashivasya mAyAH ||\\

6.44 (varga 20) verse 23a
ayamakRNoduSasaH supatnIrayaM sUrye adadhAjjyotirantaH |\\

6.44 (varga 20) verse 23c
ayaM tridhAtu divi rocaneSu triteSu vindadamRtaM nigULham ||\\

6.44 (varga 20) verse 24a
ayaM dyAvApRthivI vi SkabhAyadayaM rathamayunak saptarashmim |\\

6.44 (varga 20) verse 24c
ayaM goSu shacyA pakvamantaH somo dAdhAra dashayantramutsam ||\\


6.45 (varga 21) verse 1a
ya Anayat parAvataH sunItI turvashaM yadum |\\

6.45 (varga 21) verse 1c
indraH sano yuvA sakhA ||\\

6.45 (varga 21) verse 2a
avipre cid vayo dadhadanAshunA cidarvatA |\\

6.45 (varga 21) verse 2c
indro jetA hitaM dhanam ||\\

6.45 (varga 21) verse 3a
mahIrasya praNItayaH pUrvIruta prashastayaH |\\

6.45 (varga 21) verse 3c
nAsya kSIyanta UtayaH ||\\

6.45 (varga 21) verse 4a
sakhAyo brahmavAhase.arcata pra ca gAyata |\\

6.45 (varga 21) verse 4c
sa hi naH pramatirmahI ||\\

6.45 (varga 21) verse 5a
tvamekasya vRtrahannavitA dvayorasi |\\

6.45 (varga 21) verse 5c
utedRshe yathA vayam ||\\

6.45 (varga 22) verse 6a
nayasId vati dviSaH kRNoSyukthashaMsinaH |\\

6.45 (varga 22) verse 6c
nRbhiH suvIra ucyase ||\\

6.45 (varga 22) verse 7a
brahmANaM brahmavAhasaM gIrbhiH sakhAyaM Rgmiyam |\\

6.45 (varga 22) verse 7c
gAMna dohase huve ||\\

6.45 (varga 22) verse 8a
yasya vishvAni hastayorUcurvasUni ni dvitA |\\

6.45 (varga 22) verse 8c
vIrasya pRtanASahaH ||\\
View RV 6.45-A

6.45 (varga 22) verse 9a
vi dRLhAni cidadrivo janAnAM shacIpate |\\

6.45 (varga 22) verse 9c
vRha mAyA anAnata ||\\

6.45 (varga 22) verse 10a
tamu tvA satya somapA indra vAjAnAM pate |\\

6.45 (varga 22) verse 10c
ahUmahi shravasyavaH ||\\

6.45 (varga 23) verse 11a
tamu tvA yaH purAsitha yo vA nUnaM hite dhane |\\

6.45 (varga 23) verse 11c
havyaHsa shrudhI havam ||\\

6.45 (varga 23) verse 12a
dhIbhirarvadbhirarvato vAjAnindra shravAyyAn |\\

6.45 (varga 23) verse 12c
tvayA jeSma hitaM dhanam ||\\

6.45 (varga 23) verse 13a
abhUru vIra girvaNo mahAnindra dhane hite |\\

6.45 (varga 23) verse 13c
bhare vitantasAyyaH ||\\

6.45 (varga 23) verse 14a
yA ta Utiramitrahan makSUjavastamAsati |\\

6.45 (varga 23) verse 14c
tayA no hinuhI ratham ||\\

6.45 (varga 23) verse 15a
sa rathena rathItamo.asmAkenAbhiyugvanA |\\

6.45 (varga 23) verse 15c
jeSi jiSNo hitaM dhanam ||\\

6.45 (varga 24) verse 16a
ya eka it tamu STuhi kRSTInAM vicarSaNiH |\\

6.45 (varga 24) verse 16c
patirjajñe vRSakratuH ||\\

6.45 (varga 24) verse 17a
yo gRNatAmidAsithApirUtI shivaH sakhA |\\

6.45 (varga 24) verse 17c
sa tvaMna indra mRLaya ||\\

6.45 (varga 24) verse 18a
dhiSva vajraM gabhastyo rakSohatyAya vajrivaH |\\

6.45 (varga 24) verse 18c
sAsahISThA abhi spRdhaH ||\\

6.45 (varga 24) verse 19a
pratnaM rayINAM yujaM sakhAyaM kIricodanam |\\

6.45 (varga 24) verse 19c
brahmavAhastamaM huve ||\\

6.45 (varga 24) verse 20a
sa hi vishvAni pArthivAneko vasUni patyate |\\

6.45 (varga 24) verse 20c
girvaNastamo adhriguH ||\\

6.45 (varga 25) verse 21a
sa no niyudbhirA pRNa kAmaM vAjebhirashvibhiH |\\

6.45 (varga 25) verse 21c
gomadbhirgopate dhRSat ||\\

6.45 (varga 25) verse 22a
tad vo gAya sute sacA puruhUtAya satvane |\\

6.45 (varga 25) verse 22c
shaM yad gave ||\\

6.45 (varga 25) verse 22a
na shAkine ||\\
View RV 6.45-B

6.45 (varga 25) verse 23a
na ghA vasurni yamate dAnaM vAjasya gomataH |\\

6.45 (varga 25) verse 23c
yat sImupa shravad giraH ||\\

6.45 (varga 25) verse 24a
kuvitsasya pra hi vrajaM gomantaM dasyuhA gamat |\\

6.45 (varga 25) verse 24c
shacIbhirapa no varat ||\\

6.45 (varga 25) verse 25a
imA u tvA shatakrato.abhi pra NonuvurgiraH |\\

6.45 (varga 25) verse 25c
indra vatsaMna mAtaraH ||\\

6.45 (varga 26) verse 26a
dUNAshaM sakhyaM tava gaurasi vIra gavyate |\\

6.45 (varga 26) verse 26c
ashvo ashvAyate bhava ||\\

6.45 (varga 26) verse 27a
sa mandasvA hyandhaso ... ||\\

6.45 (varga 26) verse 28a
imA u tvA sute\-sute nakSante girvaNo giraH |\\

6.45 (varga 26) verse 28c
vatsaM gAvona dhenavaH ||\\

6.45 (varga 26) verse 29a
purUtamaM purUNAM stotR^INAM vivAci |\\

6.45 (varga 26) verse 29c
vAjebhirvAjayatAm ||\\

6.45 (varga 26) verse 30a
asmAkamindra bhUtu te stomo vAhiSTho antamaH |\\

6.45 (varga 26) verse 30c
asmAn rAye mahe hinu ||\\

6.45 (varga 26) verse 31a
adhi bRbuH paNInAM varSiSThe mUrdhannasthAt |\\

6.45 (varga 26) verse 31c
uruH kakSo na gAN^gyaH ||\\

6.45 (varga 26) verse 32a
yasya vAyoriva dravad bhadrA rAtiH sahasriNI |\\

6.45 (varga 26) verse 32c
sadyo dAnAya maMhate ||\\

6.45 (varga 26) verse 33a
tat su no vishve arya A sadA gRNanti kAravaH |\\

6.45 (varga 26) verse 33c
bRbuM sahasradAtamaM sUriM sahasrasAtamam ||\\