3.1 (varga 13) verse 1a
somasya mA tavasaM vakSyagne vahniM cakartha vidathe yajadhyai |\\

3.1 (varga 13) verse 1c
devAnachA dIdyad yuñje adriM shamAye agne tanvaMjuSasva ||\\

3.1 (varga 13) verse 2a
prAñcaM yajñaM cakRma vardhatAM gIH samidbhiragniM namasA duvasyan |\\

3.1 (varga 13) verse 2c
divaH shashAsurvidathA kavInAM gRtsAya cit tavase gAtumISuH ||\\

3.1 (varga 13) verse 3a
mayo dadhe medhiraH pUtadakSo divaH subandhurjanuSA pRthivyAH |\\

3.1 (varga 13) verse 3c
avindannu darshatamapsvantardevAso agnimapasi svasR^INAm ||\\

3.1 (varga 13) verse 4a
avardhayan subhagaM sapta yahvIH shvetaM jajñAnamaruSammahitvA |\\

3.1 (varga 13) verse 4c
shishuM na jAtamabhyArurashvA devAso agniMjaniman vapuSyan ||\\

3.1 (varga 13) verse 5a
shukrebhiraN^gai raja AtatanvAn kratuM punAnaH kavibhiH pavitraiH |\\

3.1 (varga 13) verse 5c
shocirvasAnaH paryAyurapAM shriyo mimIte bRhatIranUnAH ||\\

3.1 (varga 14) verse 6a
vavrAjA sImanadatIradabdhA divo yahvIravasAnA anagnAH |\\

View RV 3.1

3.1 (varga 14) verse 6c
sanA atra yuvatayaH sayonIrekaM garbhaM dadhire sapta vANIH ||\\

3.1 (varga 14) verse 7a
stIrNA asya saMhato vishvarUpA ghRtasya yonau sravathe madhUnAm |\\

3.1 (varga 14) verse 7c
asthuratra dhenavaH pinvamAnA mahI dasmasya mAtarA samIcI ||\\

3.1 (varga 14) verse 8a
babhrANaH sUno sahaso vyadyaud dAdhAnaH shukrA rabhasA vapUMSi |\\

3.1 (varga 14) verse 8c
shcotanti dhArA madhuno ghRtasya vRSA yatra vAvRdhe kAvyena ||\\

3.1 (varga 14) verse 9a
pitushcidUdharjanuSA viveda vyasya dhArA asRjad vi dhenAH |\\

3.1 (varga 14) verse 9c
guhA carantaM sakhibhiH shivebhirdivo yahvIbhirnaguhA babhUva ||\\

3.1 (varga 14) verse 10a
pitushca garbhaM janitushca babhre pUrvIreko adhayat pIpyAnAH |\\

3.1 (varga 14) verse 10c
vRSNe sapatnI shucaye sabandhU ubhe asmai manuSyeni pAhi ||\\

3.1 (varga 15) verse 11a
urau mahAnanibAdhe vavardhApo agniM yashasaH saM hi pUrvIH |\\

3.1 (varga 15) verse 11c
Rtasya yonAvashayad damUnA jAmInAmagnirapasisvasR^INAm ||\\

3.1 (varga 15) verse 12a
akro na babhriH samithe mahInAM didRkSeyaH sUnave bhARjIkaH |\\

3.1 (varga 15) verse 12c
udusriyA janitA yo jajAnApAM garbho nRtamo yahvo agniH ||\\

3.1 (varga 15) verse 13a
apAM garbhaM darshatamoSadhInAM vanA jajAna subhagA virUpam |\\

3.1 (varga 15) verse 13c
devAsashcin manasA saM hi jagmuH paniSThaM jAtaM tavasaM duvasyan ||\\

3.1 (varga 15) verse 14a
bRhanta id bhAnavo bhARjIkamagniM sacanta vidyuto na shukrAH |\\

3.1 (varga 15) verse 14c
guheva vRddhaM sadasi sve antarapAra Urve amRtanduhAnAH ||\\

3.1 (varga 15) verse 15a
ILe ca tvA yajamAno havirbhirILe sakhitvaM sumatiM nikAmaH |\\

3.1 (varga 15) verse 15c
devairavo mimIhi saM jaritre rakSA ca no damyebhiranIkaiH ||\\

3.1 (varga 16) verse 16a
upakSetArastava supraNIte.agne vishvAni dhanyA dadhAnAH |\\

3.1 (varga 16) verse 16c
suretasA shravasA tuñjamAnA abhi SyAma pRtanAyUnradevAn ||\\

3.1 (varga 16) verse 17a
A devAnAmabhavaH keturagne mandro vishvAni kAvyAni vidvAn |\\

3.1 (varga 16) verse 17c
prati martAnavAsayo damUnA anu devAn rathiro yAsisAdhan ||\\

3.1 (varga 16) verse 18a
ni duroNe amRto martyAnAM rAjA sasAda vidathAni sAdhan |\\

3.1 (varga 16) verse 18c
ghRtapratIka urviyA vyadyaudagnirvishvAni kAvyAni vidvAn ||\\

3.1 (varga 16) verse 19a
A no gahi sakhyebhiH shivebhirmahAn mahIbhirUtibhiH saraNyan |\\

3.1 (varga 16) verse 19c
asme rayiM bahulaM santarutraM suvAcaM bhAgaM yashasaM kRdhI naH ||\\

3.1 (varga 16) verse 20a
etA te agne janimA sanAni pra pUrvyAya nUtanAni vocam |\\

3.1 (varga 16) verse 20c
mahAnti vRSNe savanA kRtemA janmañ\-janman nihito jAtavedAH ||\\

3.1 (varga 16) verse 21a
janmañ\-janman nihito jAtavedA vishvAmitrebhiridhyate ajasraH |\\

3.1 (varga 16) verse 21c
tasya vayaM sumatau yajñiyasyApi bhadre saumanase syAma ||\\

3.1 (varga 16) verse 22a
imaM yajñaM sahasAvan tvaM no devatrA dhehi sukrato rarANaH |\\

3.1 (varga 16) verse 22c
pra yaMsi hotarbRhatIriSo no.agne mahi dravinamA yajasva ||\\

3.1 (varga 16) verse 23a
iLAmagne purudaMsaM saniM goH shashvattamaM havamAnAyasAdha |\\

3.1 (varga 16) verse 23c
syAn naH sUnustanayo vijAvAgne sA te sumatirbhutvasme ||\\

View RV 3.1


3.2 (varga 17) verse 1a
vaishvAnarAya dhiSaNAM RtAvRdhe ghRtaM na pUtamagnayejanAmasi |\\

3.2 (varga 17) verse 1c
dvitA hotAraM manuSashca vAghato dhiyA rathaMna kulishaH saM RNvati ||\\

3.2 (varga 17) verse 2a
sa rocayajjanuSA rodasI ubhe sa mAtrorabhavat putra IDyaH |\\

3.2 (varga 17) verse 2c
havyavAL agnirajarashcanohito dULabho vishAmatithirvibhAvasuH ||\\

3.2 (varga 17) verse 3a
kratvA dakSasya taruSo vidharmaNi devAso agniM janayanta cittibhiH |\\

3.2 (varga 17) verse 3c
rurucAnaM bhAnunA jyotiSA mahAmatyaM na vAjaM saniSyannupa bruve ||\\

3.2 (varga 17) verse 4a
A mandrasya saniSyanto vareNyaM vRNImahe ahrayaM vAjamRgmiyam |\\

3.2 (varga 17) verse 4c
rAtiM bhRgUNAmushijaM kavikratumagniM rAjantaM divyena shociSA ||\\

3.2 (varga 17) verse 5a
agniM sumnAya dadhire puro janA vAjashravasamiha vRktabarhiSaH |\\

3.2 (varga 17) verse 5c
yatasrucaH surucaM vishvadevyaM rudraM yajñAnAMsAdhadiSTimapasAm ||\\

View RV 3.2

3.2 (varga 18) verse 6a
pAvakashoce tava hi kSayaM pari hotaryajñeSu vRktabarhiSo naraH |\\

3.2 (varga 18) verse 6c
agne duva ichamAnAsa ApyamupAsate draviNaM dhehi tebhyaH ||\\

3.2 (varga 18) verse 7a
A rodasI apRNadA svarmahajjAtaM yadenamapaso adhArayan |\\

3.2 (varga 18) verse 7c
so adhvarAya pari NIyate kaviratyo na vAjasAtayecanohitaH ||\\

3.2 (varga 18) verse 8a
namasyata havyadAtiM svadhvaraM duvasyata damyaM jAtavedasam |\\

3.2 (varga 18) verse 8c
rathIrRtasya bRhato vicarSaNiragnirdevAnAmabhavat purohitaH ||\\

3.2 (varga 18) verse 9a
tisro yahvasya samidhaH parijmano.agnerapunannushijo amRtyavaH |\\

3.2 (varga 18) verse 9c
tAsAmekAmadadhurmartye bhujamu lokamu dve upa jAmimIyatuH ||\\

3.2 (varga 18) verse 10a
vishAM kaviM vishpatiM mAnuSIriSaH saM sImakRNvan svadhitiM na tejase |\\

3.2 (varga 18) verse 10c
sa udvato nivato yAti veviSat sa garbhameSu bhuvaneSu dIdharat ||\\

3.2 (varga 19) verse 11a
sa jinvate jaThareSu prajajñivAn vRSA citreSu nAnadan na siMhaH |\\

3.2 (varga 19) verse 11c
vaishvAnaraH pRthupAjA amartyo vasu ratnA dayamAno vi dAshuSe ||\\

3.2 (varga 19) verse 12a
vaishvAnaraH pratnathA nAkamAruhad divas pRSThaM bhandamAnaH sumanmabhiH |\\

3.2 (varga 19) verse 12c
sa pUrvavajjanayañ jantave dhanaM samAnamajmaM paryeti jAgRviH ||\\

3.2 (varga 19) verse 13a
RtAvAnaM yajñiyaM vipramukthyamA yaM dadhe mAtarishvA divi kSayam |\\

3.2 (varga 19) verse 13c
taM citrayAmaM harikeshamImahe sudItimagniM suvitAya navyase ||\\

3.2 (varga 19) verse 14a
shuciM na yAmanniSiraM svardRshaM ketuM divo rocanasthAmuSarbudham |\\

3.2 (varga 19) verse 14c
agniM mUrdhAnaM divo apratiSkutaM tamImahe namasA vAjinaM bRhat ||\\

3.2 (varga 19) verse 15a
mandraM hotAraM shucimadvayAvinaM damUnasamukthyaM vishvacarSaNim |\\

3.2 (varga 19) verse 15c
rathaM na citraM vapuSAya darshataM manurhitaM sadamid rAya Imahe ||\\


3.3 (varga 20) verse 1a
vaishvAnarAya pRthupAjase vipo ratnA vidhanta dharuNeSu gAtave |\\

3.3 (varga 20) verse 1c
agnirhi devAnamRto duvasyatyathA dharmANi sanatA na dUduSat ||\\

3.3 (varga 20) verse 2a
antardUto rodasI dasma Iyate hotA niSatto manuSaH purohitaH |\\

3.3 (varga 20) verse 2c
kSayaM bRhantaM pari bhUSati dyubhirdevebhiragniriSito dhiyAvasuH ||\\

3.3 (varga 20) verse 3a
ketuM yajñAnAM vidathasya sA dhanaM viprAso agniM mahayanta cittibhiH |\\

3.3 (varga 20) verse 3c
apAMsi yasminnadhi sandadhurgirastasmin sumnAni yajamAna A cake ||\\

3.3 (varga 20) verse 4a
pitA yajñAnAmasuro vipashcitAM vimAnamagnirvayunaM ca vAghatAm |\\

3.3 (varga 20) verse 4c
A vivesha rodasI bhUrivarpasA purupriyo bhandate dhAmabhiH kaviH ||\\

3.3 (varga 20) verse 5a
candramagniM candrarathaM harivrataM vaishvAnaramapsuSadaM svarvidam |\\

3.3 (varga 20) verse 5c
vigAhaM tUrNiM taviSIbhirAvRtaM bhUrNiM devAsa iha sushriyaM dadhuH ||\\

3.3 (varga 21) verse 6a
agnirdevebhirmanuSashca jantubhistanvAno yajñaM purupeshasaM dhiyA |\\

3.3 (varga 21) verse 6c
rathIrantarIyate sAdhadiSTibhirjIro damUnA abhishasticAtanaH ||\\

3.3 (varga 21) verse 7a
agne jarasva svapatya AyunyUrjA pinvasva samiSo didIhi naH |\\

3.3 (varga 21) verse 7c
vayAMsi jinva bRhatashca jAgRva ushig devAnAmasi sukraturvipAm ||\\

3.3 (varga 21) verse 8a
vishpatiM yahvamatithiM naraH sadA yantAraM dhInAmushijaM ca vAghatAm |\\

3.3 (varga 21) verse 8c
adhvarANAM cetanaM jAtavedasaM pra shaMsanti namasA jUtibhirvRdhe ||\\

3.3 (varga 21) verse 9a
vibhAvA devaH suraNaH pari kSitIragnirbabhUva shavasAsumadrathaH |\\

3.3 (varga 21) verse 9c
tasya vratAni bhUripoSiNo vayamupa bhUSemadama A suvRktibhiH ||\\

3.3 (varga 21) verse 10a
vaishvAnara tava dhAmAnyA cake yebhiH svarvidabhavo vicakSaNa |\\

3.3 (varga 21) verse 10c
jAta ApRNo bhuvanAni rodasI agne tA visvA paribhUrasi tmanA ||\\

3.3 (varga 21) verse 11a
vaishvAnarasya daMsanAbhyo bRhadariNAdekaH svapasyayA kaviH |\\

3.3 (varga 21) verse 11c
ubhA pitarA mahayannajAyatAgnirdyAvApRthivI bhUriretasA ||\\

View RV 3.3


3.4 (varga 22) verse 1a
samit\-samit sumanA bodhyasme shucA\-shucA sumatiM rAsi vasvaH |\\

3.4 (varga 22) verse 1c
A deva devAn yajathAya vakSi sakhA sakhIn sumanA yakSyagne ||\\

3.4 (varga 22) verse 2a
yaM devAsastrirahannAyajante dive\-dive varuNo mitro agniH |\\

3.4 (varga 22) verse 2c
semaM yajñaM madhumantaM kRdhI nastanUnapAd ghRtayoniM vidhantam ||\\

3.4 (varga 22) verse 3a
pra dIdhitirvishvavArA jigAti hotAramiLaH prathamaM yajadhyai |\\

3.4 (varga 22) verse 3c
achA namobhirvRSabhaM vandadhyai sa devAn yakSadiSito yajIyAn ||\\

3.4 (varga 22) verse 4a
Urdhvo vAM gAturadhvare akAryUrdhvA shocIMSi prasthitA rajAMsi |\\

3.4 (varga 22) verse 4c
divo vA nAbhA nyasAdi hotA stRNImahi devavyacA vi barhiH ||\\

3.4 (varga 22) verse 5a
sapta hotrANi manasA vRNAnA invanto vishvaM prati yannRtena |\\

3.4 (varga 22) verse 5c
nRpeshaso vidatheSu pra jAtA abhImaM yajñaM vi caranta pUrvIH ||\\

3.4 (varga 23) verse 6a
A bhandamAne uSasA upAke uta smayete tanvA virUpe |\\

3.4 (varga 23) verse 6c
yathA no mitro varuNo jujoSadindro marutvAnuta vA mahobhiH ||\\

3.4 (varga 23) verse 7a
daivyA hotArA prathamA ny Rñje sapta pRkSAsaH svadhayAmadanti |\\

3.4 (varga 23) verse 7c
RtaM shaMsanta Rtamit ta Ahuranu vrataM vratapA dIdhyAnAH ||\\

3.4 (varga 23) verse 8a
A bhAratI bhAratIbhiH sajoSA iLA devairmanuSyebhiragniH |\\

3.4 (varga 23) verse 8c
sarasvatI sArasvatebhirarvAk tisro devIrbarhiredaM sadantu ||\\

3.4 (varga 23) verse 9a
tan nasturIpamadha poSayitnu deva tvaSTarvi rarANaH syasva |\\

3.4 (varga 23) verse 9c
yato vIraH karmaNyaH sudakSo yuktagrAvA jAyate devakAmaH ||\\

3.4 (varga 23) verse 10a
vanaspate.ava sRjopa devAnagnirhaviH shamitA sUdayAti |\\

3.4 (varga 23) verse 10c
sedu hotA satyataro yajAti yathA devAnAM janimAni veda ||\\

3.4 (varga 23) verse 11a
A yAhyagne samidhAno arvAM indreNa devaiH sarathaM turebhiH |\\

3.4 (varga 23) verse 11c
barhirna AstAmaditiH suputrA svAhA devA amRtAmAdayantAm ||\\

View RV 3.4


3.5 (varga 24) verse 1a
pratyagniruSasashcekitAno.abodhi vipraH padavIH kavInAm |\\

3.5 (varga 24) verse 1c
pRthupAjA devayadbhiH samiddho.apa dvArA tamaso vahnirAvaH ||\\

3.5 (varga 24) verse 2a
pred vagnirvAvRdhe stomebhirgIrbhi stotR^INAM namasya ukthaiH |\\

3.5 (varga 24) verse 2c
pUrvIrRtasya sandRshashcakAnaH saM dUto adyauduSaso viroke ||\\

3.5 (varga 24) verse 3a
adhAyyagnirmAnuSISu vikSvapAM garbho mitra Rtena sAdhan |\\

3.5 (varga 24) verse 3c
A haryato yajataH sAnvasthAdabhUdu vipro havyomatInAm ||\\

3.5 (varga 24) verse 4a
mitro agnirbhavati yat samiddho mitro hotA varuNo jAtavedAH |\\

3.5 (varga 24) verse 4c
mitro adhvaryuriSiro damUnA mitraH sindhUnAmuta parvatAnAm ||\\

3.5 (varga 24) verse 5a
pAti priyaM ripo agraM padaM veH pAti yajvashcarañaMsUryasya |\\

3.5 (varga 24) verse 5c
pAti nAbhA saptashIrSANamagniH pAti devAnAmupamAdaM RSvaH ||\\

3.5 (varga 25) verse 6a
Rbhushcakra IDyaM cAru nAma vishvAni devo vayunAni vidvAn |\\

3.5 (varga 25) verse 6c
sasasya carma ghRtavat padaM vestadidagnI rakSatyaprayuchan ||\\

3.5 (varga 25) verse 7a
A yonimagnirghRtavantamasthAt pRthupragANamushantamushAnaH |\\

3.5 (varga 25) verse 7c
dIdyAnaH shucirRSvaH pAvakaH punaH\-punarmAtarA navyasI kaH ||\\

3.5 (varga 25) verse 8a
sadyo jAta oSadhIbhirvavakSe yadI vardhanti prasvo ghRtena |\\

3.5 (varga 25) verse 8c
Apa iva pravatA shumbhamAnA urushyadagniH pitrorupasthe ||\\

3.5 (varga 25) verse 9a
udu STutaH samidhA yahvo adyaud varSman divo adhi nAbhA pRthivyAH |\\

3.5 (varga 25) verse 9c
mitro agnirIDyo mAtarishvA dUto vakSad yajathAya devAn ||\\

3.5 (varga 25) verse 10a
udastambhIt samidhA nAkaM RSvo.agnirbhavannuttamo rocanAnAm |\\

3.5 (varga 25) verse 10c
yadI bhRgubhyaH pari mAtarishvA guhA santaM havyavAhaM samIdhe ||\\

3.5 (varga 25) verse 11a
iLAmagne ... ||\\


3.6 (varga 26) verse 1a
pra kAravo mananA vacyamAnA devadrIcIM nayata devayantaH |\\

3.6 (varga 26) verse 1c
dakSiNAvAD vAjinI prAcyeti havirbharantyagnaye ghRtAcI ||\\

3.6 (varga 26) verse 2a
A rodasI apRNA jAyamAna uta pra rikthA adha nu prayajyo |\\

3.6 (varga 26) verse 2c
divashcidagne mahinA pRthivyA vacyantAM te vahnayaH saptajihvAH ||\\

3.6 (varga 26) verse 3a
dyaushca tvA pRthivI yajñiyAso ni hotAraM sAdayante damAya |\\

3.6 (varga 26) verse 3c
yadI visho mAnuSIrdevayantIH prayasvatIrILate shukramarciH ||\\

3.6 (varga 26) verse 4a
mahAn sadhasthe dhruva A niSatto.antardyAvA mAhine haryamANaH |\\

3.6 (varga 26) verse 4c
Askre sapatnI ajare amRkte sabardughe urugAyasyadhenU ||\\

3.6 (varga 26) verse 5a
vratA te agne mahato mahAni tava kratvA rodasI A tatantha |\\

3.6 (varga 26) verse 5c
tvaM dUto abhavo jAyamAnastvaM netA vRSabha carSaNInAm ||\\

3.6 (varga 27) verse 6a
Rtasya vA keshinA yogyAbhirghRtasnuvA rohitA dhuri dhiSva |\\

3.6 (varga 27) verse 6c
athA vaha devAn deva vishvAn svadhvarA kRNuhi jAtavedaH ||\\

3.6 (varga 27) verse 7a
divashcidA te rucayante rokA uSo vibhAtIranu bhAsi pUrvIH |\\

3.6 (varga 27) verse 7c
apo yadagna ushadhag vaneSu hoturmandrasya panayanta devAH ||\\

3.6 (varga 27) verse 8a
urau vA ye antarikSe madanti divo vA ye rocane santi devAH |\\

3.6 (varga 27) verse 8c
UmA vA ye suhavAso yajatrA Ayemire rathyo agne ashvAH ||\\

3.6 (varga 27) verse 9a
aibhiragne sarathaM yAhyarvAM nAnArathaM vA vibhavo hyashvAH |\\

3.6 (varga 27) verse 9c
patnIvatastriMshataM trIMshca devAnanuSvadhamA vaha mAdayasva ||\\

3.6 (varga 27) verse 10a
sa hotA yasya rodasI cidurvI yajñaM\-yajñamabhi vRdhe gRNItaH |\\

3.6 (varga 27) verse 10c
prAcI adhvareva tasthatuH sumeke RtAvarI RtajAtasya satye ||\\

3.6 (varga 27) verse 11a
iLAmagne ... ||\\

View RV 3.6


3.7 (varga 1) verse 1a
pra ya AruH shitipRSThasya dhAserA mAtarA vivishuH sapta? vANIH |\\

3.7 (varga 1) verse 1c
parikSitA pitarA saM carete pra sarsrAte dIrghamAyuH prayakSe ||\\

3.7 (varga 1) verse 2a
divakSaso dhenavo vRSNo ashvA devIrA tasthau madhumad vahantIH |\\

3.7 (varga 1) verse 2c
Rtasya tvA sadasi kSemayantaM paryekA carati vartaniM gauH ||\\

3.7 (varga 1) verse 3a
A sImarohat suyamA bhavantIH patishcikitvAn rayivid rayINAm |\\

3.7 (varga 1) verse 3c
pra nIlapRSTho atasasya dhAsestA avAsayat purudhapratIkaH ||\\

3.7 (varga 1) verse 4a
mahi tvASTramUrjayantIrajuryaM stabhUyamAnaM vahato vahanti |\\

3.7 (varga 1) verse 4c
vyaN^gebhirdidyutAnaH sadhastha ekAmiva rodasI A vivesha ||\\

3.7 (varga 1) verse 5a
jAnanti vRSNo aruSasya shevamuta bradhnasya shAsane raNanti |\\

3.7 (varga 1) verse 5c
divorucaH suruco rocamAnA iLA yeSAM gaNyA mAhinA gIH ||\\

3.7 (varga 2) verse 6a
uto pitRbhyAM pravidAnu ghoSaM maho mahadbhyAmanayanta shUSam |\\

3.7 (varga 2) verse 6c
ukSA ha yatra pari dhAnamaktoranu svaM dhAma jariturvavakSa ||\\

3.7 (varga 2) verse 7a
adhvaryubhiH pañcabhiH sapta viprAH priyaM rakSante nihitaM padaM veH |\\

3.7 (varga 2) verse 7c
prAñco madantyukSaNo ajuryA devA devAnAmanu hi vratA guH ||\\

3.7 (varga 2) verse 8a
daivyA hotArA prathamA ... ||\\

3.7 (varga 2) verse 9a
vRSAyante mahe atyAya pUrvIrvRSNe citrAya rashmayaH suyAmAH |\\

3.7 (varga 2) verse 9c
deva hotarmandratarashcikitvAn maho devAn rodasI eha vakSi ||\\

3.7 (varga 2) verse 10a
pRkSaprayajo draviNaH suvAcaH suketava uSaso revadUSuH |\\

3.7 (varga 2) verse 10c
uto cidagne mahinA pRthivyAH kRtaM cidenaH saM mahe dashasya ||\\

3.7 (varga 2) verse 11a
iLAmagne ... ||\\


3.8 (varga 3) verse 1a
añjanti tvAmadhvare devayanto vanaspate madhunA daivyena |\\

3.8 (varga 3) verse 1c
yadUrdhvastiSThA draviNeha dhattAd yad vA kSayo mAturasyA upasthe ||\\

3.8 (varga 3) verse 2a
samiddhasya shrayamANaH purastAd brahma vanvAno ajaraM suvIram |\\

3.8 (varga 3) verse 2c
Are asmadamatiM bAdhamAna ucchrayasva mahate saubhagAya ||\\

3.8 (varga 3) verse 3a
ucchrayasva vanaspate varSman pRthivyA adhi |\\

3.8 (varga 3) verse 3c
sumitI mIyamAno varco dhA yajñavAhase ||\\

View RV 3.8

3.8 (varga 3) verse 4a
yuvA suvAsAH parivIta AgAt sa u shreyAn bhavati jAyamAnaH |\\

3.8 (varga 3) verse 4c
taM dhIrAsaH kavaya un nayanti svAdhyo manasA devayantaH ||\\

3.8 (varga 3) verse 5a
jAto jAyate sudinatve ahnAM samarya A vidathe vardhamAnaH |\\

3.8 (varga 3) verse 5c
punanti dhIrA apaso manISA devayA vipra udiyarti vAcam ||\\

3.8 (varga 4) verse 6a
yAn vo naro devayanto nimimyurvanaspate svadhitirvA tatakSa |\\

3.8 (varga 4) verse 6c
te devAsaH svaravastasthivAMsaH prajAvadasme didhiSantu ratnam ||\\

3.8 (varga 4) verse 7a
ye vRkNAso adhi kSami nimitAso yatasrucaH |\\

3.8 (varga 4) verse 7c
te no vyantu vAryaM devatrA kSetrasAdhasaH ||\\

3.8 (varga 4) verse 8a
AdityA rudrA vasavaH sunIthA dyAvAkSAmA pRthivI antarikSam |\\

3.8 (varga 4) verse 8c
sajoSaso yajñamavantu devA UrdhvaM kRNvantvadhvarasya ketum ||\\

3.8 (varga 4) verse 9a
haMsA iva shreNisho yatAnAH shukrA vasAnAH svaravo naAguH |\\

3.8 (varga 4) verse 9c
unnIyamAnAH kavibhiH purastAd devA devAnAmapi yanti pAthaH ||\\

3.8 (varga 4) verse 10a
shRN^gANIvecchRN^giNAM saM dadRshre caSAlavantaH svaravaH pRthivyAm |\\

3.8 (varga 4) verse 10c
vAghadbhirvA vihave shroSamANA asmAnavantu pRtanAjyeSu ||\\

3.8 (varga 4) verse 11a
vanaspate shatavalsho vi roha sahasravalshA vi vayaM ruhema |\\

3.8 (varga 4) verse 11c
yaM tvAmayaM svadhitistejamAnaH praNinAya mahate saubhagAya ||\\


3.9 (varga 5) verse 1a
sakhAyastvA vavRmahe devaM martAsa Utaye |\\

3.9 (varga 5) verse 1c
apAM napAtaMsubhagaM sudIditiM supratUrtimanehasam ||\\

3.9 (varga 5) verse 2a
kAyamAno vanA tvaM yan mAtR^IrajagannapaH |\\

3.9 (varga 5) verse 2c
na tat teagne pramRSe nivartanaM yad dUre sannihAbhavaH ||\\

3.9 (varga 5) verse 3a
ati tRSTaM vavakSithAthaiva sumanA asi |\\

3.9 (varga 5) verse 3c
pra\-prAnye yanti paryanya Asate yeSAM sakhye asi shritaH ||\\

3.9 (varga 5) verse 4a
IyivAMsamati sridhaH shashvatIrati sashcataH |\\

3.9 (varga 5) verse 4c
anvImavindan nicirAso adruho.apsu siMhamiva shritam ||\\

3.9 (varga 5) verse 5a
sasRvAMsamiva tmanAgnimitthA tirohitam |\\

3.9 (varga 5) verse 5c
ainaM nayan mAtarishvA parAvato devebhyo mathitaM pari ||\\

3.9 (varga 6) verse 6a
taM tvA martA agRbhNata devebhyo havyavAhana |\\

3.9 (varga 6) verse 6c
vishvAn yadyajñAnabhipAsi mAnuSa tava kratvA yaviSThya ||\\

3.9 (varga 6) verse 7a
tad bhadraM tava daMsanA pAkAya cicchadayati |\\

3.9 (varga 6) verse 7c
tvAM yadagne pashavaH samAsate samiddhamapisharvare ||\\

3.9 (varga 6) verse 8a
A juhotA svadhvaraM shIraM pAvakashociSam |\\

3.9 (varga 6) verse 8c
AshuM dUtamajiraM pratnamIDyaM shruSTI devaM saparyata ||\\

3.9 (varga 6) verse 9a
trINi shatA trI sahasrANyagniM triMshacca devA navacAsaparyan |\\

3.9 (varga 6) verse 9c
aukSan ghRtairastRNan barhirasmA Adid dhotAraM nyasAdayanta ||\\

View RV 3.9


3.10 (varga 7) verse 1a
tvAmagne manISiNaH samrAjaM carSaNInAm |\\

3.10 (varga 7) verse 1c
devaM martAsa indhate samadhvare ||\\

3.10 (varga 7) verse 2a
tvAM yajñeSv Rtvijamagne hotAramILate |\\

3.10 (varga 7) verse 2c
gopA Rtasya dIdihi sve dame ||\\

3.10 (varga 7) verse 3a
sa ghA yaste dadAshati samidhA jAtavedase |\\

3.10 (varga 7) verse 3c
so agne dhattesuvIryaM sa puSyati ||\\

3.10 (varga 7) verse 4a
sa keturadhvarANAmagnirdevebhirA gamat |\\

3.10 (varga 7) verse 4c
añjAnaH sapta hotRbhirhaviSmate ||\\

3.10 (varga 7) verse 5a
pra hotre pUrvyaM vaco.agnaye bharatA bRhat |\\

3.10 (varga 7) verse 5c
vipAM jyotIMSi bibhrate na vedhase ||\\

3.10 (varga 8) verse 6a
agniM vardhantu no giro yato jAyata ukthyaH |\\

3.10 (varga 8) verse 6c
mahe vAjAyadraviNAya darshataH ||\\

3.10 (varga 8) verse 7a
agne yajiSTho adhvare devAn devayate yaja |\\

3.10 (varga 8) verse 7c
hotA mandro virAjasyati sridhaH ||\\

3.10 (varga 8) verse 8a
sa naH pAvaka dIdihi dyumadasme suvIryam |\\

3.10 (varga 8) verse 8c
bhavA stotRbhyoantamaH svastaye ||\\

3.10 (varga 8) verse 9a
taM tvA viprA vipanyavo jAgRvAMsaH samindhate |\\

3.10 (varga 8) verse 9c
havyavAhamamartyaM sahovRdham ||\\

View RV 3.10


3.11 (varga 9) verse 1a
agnirhotA purohito.adhvarasya vicarSaNiH |\\

3.11 (varga 9) verse 1c
sa veda yajñamAnuSak ||\\

3.11 (varga 9) verse 2a
sa havyavAL amartya ushig dUtas canohitaH |\\

3.11 (varga 9) verse 2c
agnirdhiyA saM RNvati ||\\

3.11 (varga 9) verse 3a
agnirdhiyA sa cetati keturyajñasya pUrvyaH |\\

3.11 (varga 9) verse 3c
arthaM hyasya taraNi ||\\

3.11 (varga 9) verse 4a
agniM sUnuM sanashrutaM sahaso jAtavedasam |\\

3.11 (varga 9) verse 4c
vahniM devAakRNvata ||\\

3.11 (varga 9) verse 5a
adAbhyaH puraetA vishAmagnirmAnuSINAm |\\

3.11 (varga 9) verse 5c
tUrNI rathaH sadA navaH ||\\

3.11 (varga 10) verse 6a
sAhvAn vishvA abhiyujaH kraturdevAnAmamRktaH |\\

3.11 (varga 10) verse 6c
agnistuvishravastamaH ||\\

3.11 (varga 10) verse 7a
abhi prayAMsi vAhasA dAshvAnashnoti martyaH |\\

3.11 (varga 10) verse 7c
kSayaM pAvakashociSaH ||\\

3.11 (varga 10) verse 8a
pari vishvAni sudhitAgnerashyAma manmabhiH |\\

3.11 (varga 10) verse 8c
viprAso jAtavedasaH ||\\

3.11 (varga 10) verse 9a
agne vishvAni vAryA vAjeSu saniSAmahe |\\

3.11 (varga 10) verse 9c
tve devAsa erire ||\\

View RV 3.11


3.12 (varga 11) verse 1a
indrAgnI A gataM sutaM gIrbhirnabho vareNyam |\\

3.12 (varga 11) verse 1c
asya pAtaM dhiyeSitA ||\\

3.12 (varga 11) verse 2a
indrAgnI jarituH sacA yajño jigAti cetanaH |\\

3.12 (varga 11) verse 2c
ayA pAtamimaM sutam ||\\

3.12 (varga 11) verse 3a
indramagniM kavichadA yajñasya jUtyA vRNe |\\

3.12 (varga 11) verse 3c
tA somasyeha tRmpatAm ||\\

3.12 (varga 11) verse 4a
toshA vRtrahaNA huve sajitvAnAparAjitA |\\

3.12 (varga 11) verse 4c
indrAgnI vAjasAtamA ||\\

3.12 (varga 11) verse 5a
pra vAmarcantyukthino nIthAvido jaritAraH |\\

3.12 (varga 11) verse 5c
indrAgnI iSa A vRNe ||\\

3.12 (varga 12) verse 6a
indrAgnI navatiM puro dAsapatnIradhUnutam |\\

3.12 (varga 12) verse 6c
sAkamekena karmaNA ||\\

3.12 (varga 12) verse 7a
indrAgnI apasas paryupa pra yanti dhItayaH |\\

3.12 (varga 12) verse 7c
Rtasya pathyA anu ||\\

3.12 (varga 12) verse 8a
indrAgnI taviSANi vAM sadhasthAni prayAMsi ca |\\

3.12 (varga 12) verse 8c
yuvoraptUryaM hitam ||\\

3.12 (varga 12) verse 9a
indrAgnI rocanA divaH pari vAjeSu bhUSathaH |\\

3.12 (varga 12) verse 9c
tad vAMceti pra vIryam ||\\

View RV 3.12


3.13 (varga 13) verse 1a
pra vo devAyAgnaye barhiSThamarcAsmai |\\

3.13 (varga 13) verse 1c
gamad devebhirAsa no yajiSTho barhirA sadat ||\\

3.13 (varga 13) verse 2a
RtAvA yasya rodasI dakSaM sacanta UtayaH |\\

3.13 (varga 13) verse 2c
haviSmantastamILate taM saniSyanto.avase ||\\

3.13 (varga 13) verse 3a
sa yantA vipra eSAM sa yajñAnAmathA hi SaH |\\

3.13 (varga 13) verse 3c
agniM taM vo duvasyata dAtA yo vanitA magham ||\\

3.13 (varga 13) verse 4a
sa naH sharmANi vItaye.agniryachatu shantamA |\\

3.13 (varga 13) verse 4c
yato naHpruSNavad vasu divi kSitibhyo apsvA ||\\

3.13 (varga 13) verse 5a
dIdivAMsamapUrvyaM vasvIbhirasya dhItibhiH |\\

3.13 (varga 13) verse 5c
RkvANo agnimindhate hotAraM vishpatiM vishAm ||\\

3.13 (varga 13) verse 6a
uta no brahmannaviSa uktheSu devahUtamaH |\\

3.13 (varga 13) verse 6c
shaM naH shocAmarudvRdho.agne sahasrasAtamaH ||\\

3.13 (varga 13) verse 7a
nU no rAsva sahasravat tokavat puSTimad vasu |\\

3.13 (varga 13) verse 7c
dyumadagne suvIryaM varSiSthamanupakSitam ||\\

View RV 3.13


3.14 (varga 14) verse 1a
A hotA mandro vidathAnyasthAt satyo yajvA kavitamaH savedhAH |\\

3.14 (varga 14) verse 1c
vidyudrathaH sahasas putro agniH shociSkeshaH pRthivyAM pAjo ashret ||\\

3.14 (varga 14) verse 2a
ayAmi te namauktiM juSasva RtAvastubhyaM cetate sahasvaH |\\

3.14 (varga 14) verse 2c
vidvAnA vakSi viduSo ni Satsi madhya A barhirUtaye yajatra ||\\

3.14 (varga 14) verse 3a
dravatAM ta uSasA vAjayantI agne vAtasya pathyAbhiracha |\\

3.14 (varga 14) verse 3c
yat sImañjanti pUrvyaM havirbhirA vandhureva tasthaturduroNe ||\\

3.14 (varga 14) verse 4a
mitrashca tubhyaM varuNaH sahasvo.agne vishve marutaH sumnamarcan |\\

3.14 (varga 14) verse 4c
yacchociSA sahasas putra tiSThA abhi kSitIH prathayan sUryo nR^In ||\\

3.14 (varga 14) verse 5a
vayaM te adya rarimA hi kAmamuttAnahastA namasopasadya |\\

3.14 (varga 14) verse 5c
yajiSThena manasA yakSi devAnasredhatA manmanA vipro agne ||\\

3.14 (varga 14) verse 6a
tvad dhi putra sahaso vi pUrvIrdevasya yantyUtayo vi vAjAH |\\

3.14 (varga 14) verse 6c
tvaM dehi sahasriNaM rayiM no.adrogheNa vacasA satyamagne ||\\

3.14 (varga 14) verse 7a
tubhyaM dakSa kavikrato yAnImA deva martAso adhvare akarma |\\

3.14 (varga 14) verse 7c
tvaM vishvasya surathasya bodhi sarvaM tadagne amRta svadeha ||\\

View RV 3.14


3.15 (varga 15) verse 1a
vi pAjasA pRthunA shoshucAno bAdhasva dviSo rakSaso amIvAH |\\

3.15 (varga 15) verse 1c
susharmaNo bRhataH sharmaNi syAmagnerahaM suhavasya praNItau ||\\

3.15 (varga 15) verse 2a
tvaM no asyA uSaso vyuSTau tvaM sUra udite bodhi gopAH |\\

3.15 (varga 15) verse 2c
janmeva nityaM tanayaM juSasva stomaM me agne tanvA sujAta ||\\

3.15 (varga 15) verse 3a
tvaM nRcakSA vRSabhAnu pUrvIH kRSNAsvagne aruSo vibhAhi |\\

3.15 (varga 15) verse 3c
vaso neSi ca parSi cAtyaMhaH kRdhI no rAya ushijo yaviSTha ||\\

3.15 (varga 15) verse 4a
aSALho agne vRSabho didIhi puro vishvAH saubhagA saMjigIvAn |\\

3.15 (varga 15) verse 4c
yajñasya netA prathamasya pAyorjAtavedo bRhataH supraNIte ||\\

3.15 (varga 15) verse 5a
achidrA sharma jaritaH purUNi devAnachA dIdyAnaH sumedhAH |\\

3.15 (varga 15) verse 5c
ratho na sasnirabhi vakSi vAjama>gne tvaM rodasInaH sumeke ||\\

3.15 (varga 15) verse 6a
pra pIpaya vRSabha jinva vAjAnagne tvaM rodasI naH sudoghe |\\

3.15 (varga 15) verse 6c
devebhirdeva surucA rucAno mA no martasya durmatiH pari SThAt ||\\

3.15 (varga 15) verse 7a
iLAmagne ... ||\\

View RV 3.15


3.16 (varga 16) verse 1a
ayamagniH suvIryasyeshe mahaH saubhagasya |\\

3.16 (varga 16) verse 1c
rAya Ishe svapatyasya gomata Ishe vRtrahathAnAm ||\\

3.16 (varga 16) verse 2a
imaM naro marutaH sashcatA vRdhaM yasmin rAyaH shevRdhAsaH |\\

3.16 (varga 16) verse 2c
abhi ye santi pRtanAsu dUDhyo vishvAhA shatrumAdabhuH ||\\

3.16 (varga 16) verse 3a
sa tvaM no rAyaH shishIhi mIDhvo agne suviryasya |\\

3.16 (varga 16) verse 3c
tuvidyumna varSiSThasya prajAvato.anamIvasya shuSmiNaH ||\\

3.16 (varga 16) verse 4a
cakriryo vishvA bhuvanAbhi sAsahishcakrirdeveSvA duvaH |\\

3.16 (varga 16) verse 4c
A deveSu yatata A suvIrya A shaMsa uta nRNAm ||\\

3.16 (varga 16) verse 5a
mA no agne.amataye mAvIratAyai rIradhaH |\\

3.16 (varga 16) verse 5c
mAgotAyai sahasas putra mA nide.apa dveSAMsyA kRdhi ||\\

3.16 (varga 16) verse 6a
shagdhi vAjasya subhaga prajAvato.agne bRhato adhvare |\\

3.16 (varga 16) verse 6c
} saMrAyA bhUyasA sRja mayobhunA tuvidyumna yashasvatA ||\\


3.17 (varga 17) verse 1a
samidhyamAnaH prathamAnu dharmA samaktubhirajyate vishvavAraH |\\

3.17 (varga 17) verse 1c
shociSkesho ghRtanirNik pAvakaH suyajño agniryajathAya devAn ||\\

3.17 (varga 17) verse 2a
yathAyajo hotramagne pRthivyA yathA divo jAtavedashcikitvAn |\\

3.17 (varga 17) verse 2c
evAnena haviSA yakSi devAn manuSvad yajñaM pra tiremamadya ||\\

3.17 (varga 17) verse 3a
trINyAyUMSi tava jAtavedastisra AjAnIruSasaste agne |\\

3.17 (varga 17) verse 3c
tAbhirdevAnAmavo yakSi vidvAnathA bhava yajamAnAya shaM yoH ||\\

3.17 (varga 17) verse 4a
agniM sudItiM sudRshaM gRNanto namasyAmastveDyaM jAtavedaH |\\

3.17 (varga 17) verse 4c
tvAM dUtamaratiM havyavAhaM devA akRNvannamRtasya nAbhim ||\\

3.17 (varga 17) verse 5a
yastvad dhotA pUrvo agne yajIyAn dvitA ca sattA svadhayA ca shambhuH tasyAnu dharma pra yajA cikitvo.atha no dhA adhvaraM devavItau ||\\

View RV 3.17


3.18 (varga 18) verse 1a
bhavA no agne sumanA upetau sakheva sakhye pitareva sAdhuH |\\

3.18 (varga 18) verse 1c
purudruho hi kSitayo janAnAM prati pratIcIrdahatAdarAtIH ||\\

3.18 (varga 18) verse 2a
tapo shvagne antarAnamitrAn tapA shaMsamararuSaH parasya |\\

3.18 (varga 18) verse 2c
tapo vaso cikitAno acittAn vi te tiSThantAmajarA ayAsaH ||\\

3.18 (varga 18) verse 3a
idhmenAgna ichamAno ghRtena juhomi havyaM tarase balAya |\\

3.18 (varga 18) verse 3c
yAvadIshe brahmaNA vandamAna imAM dhiyaM shataseyAya devIm ||\\

3.18 (varga 18) verse 4a
ucchociSA sahasas putra stuto bRhad vayaH shashamAneSu dhehi |\\

3.18 (varga 18) verse 4c
revadagne vishvAmitreSu shaM yormarmRjmA te tanvaM bhUri kRtvaH ||\\

3.18 (varga 18) verse 5a
kRdhi ratnaM susanitardhanAnAM sa ghedagne bhavasi yat samiddhaH |\\

3.18 (varga 18) verse 5c
stoturduroNe subhagasya revat sRprA karasnA dadhiSe vapUMSi ||\\

View RV 3.18


3.19 (varga 19) verse 1a
agniM hotAraM pra vRNe miyedhe gRtsaM kaviM vishvavidamamUram |\\

3.19 (varga 19) verse 1c
sa no yakSad devatAtA yajIyAn rAye vAjAya vanatemaghAni ||\\

3.19 (varga 19) verse 2a
pra te agne haviSmatImiyarmyachA sudyumnAM rAtinIM ghRtAcIm |\\

3.19 (varga 19) verse 2c
pradakSiNid devatAtimurANaH saM rAtibhirvasubhiryajñamashret ||\\

3.19 (varga 19) verse 3a
sa tejIyasA manasA tvota uta shikSa svapatyasya shikSoH |\\

3.19 (varga 19) verse 3c
agne rAyo nRtamasya prabhUtau bhUyAma te suSTutayashca vasvaH ||\\

3.19 (varga 19) verse 4a
bhUrINi hi tve dadhire anIkAgne devasya yajyavo janAsaH |\\

3.19 (varga 19) verse 4c
sa A vaha devatAtiM yaviSTha shardho yadadya divyaMyajAsi ||\\

3.19 (varga 19) verse 5a
yat tvA hotAramanajan miyedhe niSAdayanto yajathAya devAH |\\

3.19 (varga 19) verse 5c
sa tvaM no agne.aviteha bodhyadhi shravAMsi dhehi nastanUSu ||\\


3.20 (varga 20) verse 1a
agnimuSasamashvinA dadhikrAM vyuSTiSu havate vahnirukthaiH |\\

3.20 (varga 20) verse 1c
sujyotiSo naH shRNvantu devAH sajoSaso adhvaraM vAvashAnAH ||\\

3.20 (varga 20) verse 2a
agne trI te vAjinA trI SadhasthA tisraste jihvA RtajAta pUrvIH |\\

3.20 (varga 20) verse 2c
tisra u te tanvo devavAtAstAbhirnaH pAhi giro aprayuchan ||\\

3.20 (varga 20) verse 3a
agne bhUrINi tava jAtavedo deva svadhAvo.amRtasya nAma |\\

3.20 (varga 20) verse 3c
yAshca mAyA mAyinAM vishvaminva tve pUrvIH sandadhuHpRSTabandho ||\\

3.20 (varga 20) verse 4a
agnirnetA bhaga iva kSitInAM daivInAM deva RtupA RtAvA |\\

3.20 (varga 20) verse 4c
sa vRtrahA sanayo vishvavedAH parSad vishvAti duritA gRNantam ||\\

3.20 (varga 20) verse 5a
dadahikrAmagnimuSasaM ca devIM bRhaspatiM savitAraM cadevam |\\

3.20 (varga 20) verse 5c
ashvinA mitrAvaruNA bhagaM ca vasUn rudrAnAdityAniha huve ||\\

View RV 3.20


3.21 (varga 21) verse 1a
imaM no yajñamamRteSu dhehImA havyA jAtavedo juSasva |\\

3.21 (varga 21) verse 1c
stokAnAmagne medaso ghRtasya hotaH prAshAna prathamo niSadya ||\\

3.21 (varga 21) verse 2a
ghRtavantaH pAvaka te stokA shcotanti medasaH |\\

3.21 (varga 21) verse 2c
svadharman devavItaye shreSThaM no dhehi vAryam ||\\

3.21 (varga 21) verse 3a
tubhyaM stokA ghRtashcuto.agne viprAya santya |\\

3.21 (varga 21) verse 3c
RSiH shreSThaH samidhyase yajñasya prAvitA bhava ||\\

3.21 (varga 21) verse 4a
tubhyaM shcotantyadhrigo shacIva stokAso agne medaso ghRtasya |\\

3.21 (varga 21) verse 4c
kavishasto bRhatA bhAnunAgA havyA juSasva medhira ||\\

3.21 (varga 21) verse 5a
ojiSThaM te madhyato meda udbhRtaM pra te vayaM dadAmahe |\\

3.21 (varga 21) verse 5c
shcotanti te vaso stokA adhi tvaci prati tAn devasho vihi ||\\


3.22 (varga 22) verse 1a
ayaM so agniryasmin somamindraH sutaM dadhe jaThare vAvashAnaH |\\

3.22 (varga 22) verse 1c
sahasriNaM vAjamatyaM na saptiM sasavAn san stUyase jAtavedaH ||\\

3.22 (varga 22) verse 2a
agne yat te divi varcaH pRthivyAM yadoSadhISvapsvA yajatra |\\

3.22 (varga 22) verse 2c
yenAntarikSamurvAtatantha tveSaH sa bhAnurarNavo nRcakSAH ||\\

3.22 (varga 22) verse 3a
agne divo arNamachA jigAsyachA devAnUciSe dhiSNyAye |\\

3.22 (varga 22) verse 3c
yA rocane parastAt sUryasya yAshcAvastAdupatiSThaNta ApaH ||\\

3.22 (varga 22) verse 4a
purISyAso agnayaH prAvaNebhiH sajoSasaH |\\

3.22 (varga 22) verse 4c
juSantAM yajñamadruho.anamIvA iSo mahIH ||\\

3.22 (varga 22) verse 5a
iLAmagne ... ||\\


3.23 (varga 23) verse 1a
nirmathitaH sudhita A sadhasthe yuvA kaviradhvarasya praNetA |\\

3.23 (varga 23) verse 1c
jUryatsvagnirajaro vaneSvatrA dadhe amRtaM jAtavedAH ||\\

3.23 (varga 23) verse 2a
amanthiSTAM bhAratA revadagniM devashravA devavAtaH sudakSam |\\

3.23 (varga 23) verse 2c
agne vi pashya bRhatAbhi rAyeSAM no netA bhavatAdanu dyUn ||\\

3.23 (varga 23) verse 3a
dasha kSipaH pUrvyaM sImajIjanan sujAtaM mAtRSu priyam |\\

3.23 (varga 23) verse 3c
agniM stuhi daivavAtaM devashravo yo janAnAmasad vashI ||\\

3.23 (varga 23) verse 4a
ni tvA dadhe vara A pRthivyA iLAyAs pade sudinatve ahnAm |\\

3.23 (varga 23) verse 4c
dRSadvatyAM mAnuSa ApayAyAM sarasvatyAM revadagnedidIhi ||\\

3.23 (varga 23) verse 5a
iLAmagne ... ||\\


3.24 (varga 24) verse 1a
agne sahasva pRtanA abhimAtIrapAsya |\\

3.24 (varga 24) verse 1c
duSTarastarannarAtIrvarco dhA yajñavAhase ||\\

3.24 (varga 24) verse 2a
agna iLA samidhyase vItihotro amartyaH |\\

3.24 (varga 24) verse 2c
juSasva sU no adhvaram ||\\

3.24 (varga 24) verse 3a
agne dyumnena jAgRve sahasaH sUnavAhuta |\\

3.24 (varga 24) verse 3c
edaM barhiH sado ||\\

3.24 (varga 24) verse 3a
mama ||\\

3.24 (varga 24) verse 4a
agne vishvebhiragnibhirdevebhirmahayA giraH |\\

3.24 (varga 24) verse 4c
yajñeSu yau cAyavaH ||\\

3.24 (varga 24) verse 5a
agne dA dAshuSe rayiM vIravantaM parINasam |\\

3.24 (varga 24) verse 5c
shishIhi naH sUnumataH ||\\


3.25 (varga 25) verse 1a
agne divaH sUnurasi pracetAstanA pRthivyA uta vishvavedAH |\\

3.25 (varga 25) verse 1c
Rdhag devAniha yajA cikitvaH ||\\

3.25 (varga 25) verse 2a
agniH sanoti vIryANi vidvAn sanoti vAjamamRtAya bhUSan |\\

3.25 (varga 25) verse 2c
sa no devAneha vahA purukSo ||\\

3.25 (varga 25) verse 3a
agnirdyAvApRthivI vishvajanye A bhAti devI amRte amUraH |\\

3.25 (varga 25) verse 3c
kSayan vAjaiH purushcandro namobhiH ||\\

3.25 (varga 25) verse 4a
agna indrashca dAshuSo durone sutAvato yajñamihopa yAtam |\\

3.25 (varga 25) verse 4c
amardhantA somapeyAya devA ||\\

3.25 (varga 25) verse 5a
agne apAM samidhyase duroNe nityaH sUno sahaso jAtavedaH |\\

3.25 (varga 25) verse 5c
sadhasthAni mahayamAna UtI ||\\


3.26 (varga 26) verse 1a
vaishvAnaraM manasAgniM nicAyyA haviSmanto anuSatyaM svarvidam |\\

3.26 (varga 26) verse 1c
sudAnuM devaM rathiraM vasUyavo gIrbhI raNvaMkushikAso havAmahe ||\\

3.26 (varga 26) verse 2a
taM shubhramagnimavase havAmahe vaishvAnaraM mAtarishvAnamukthyam |\\

3.26 (varga 26) verse 2c
bRhaspatiM manuSo devatAtaye vipraM shrotAramatithiM raghuSyadam ||\\

3.26 (varga 26) verse 3a
ashvo na krandañ janibhiH samidhyate vaishvAnaraH kushikebhiryuge\-yuge |\\

3.26 (varga 26) verse 3c
sa no agniH suvIryaM svashvyaM dadhAtu ratnamamRteSu jAgRviH ||\\

3.26 (varga 26) verse 4a
pra yantu vAjAstaviSIbhiragnayaH shubhe sammiSlAH pRSatIrayukSata |\\

3.26 (varga 26) verse 4c
bRhadukSo maruto vishvavedasaH pra vepayantiparvatAnadAbhyAH ||\\

3.26 (varga 26) verse 5a
agnishriyo maruto vishvakRSTaya A tveSamugramava Imahe vayam |\\

3.26 (varga 26) verse 5c
te svAnino rudriyA varSanirNijaH siMhA na heSakratavaH sudAnavaH ||\\

3.26 (varga 27) verse 6a
vrAtaM\-vrAtaM gaNaM\-gaNaM sushastibhiragnerbhAmaM marutAmoja Imahe |\\

3.26 (varga 27) verse 6c
pRSadashvAso anavabhrarAdhaso gantAro yajñaM vidatheSu dhIrAH ||\\

3.26 (varga 27) verse 7a
agnirasmi janmanA jAtavedA ghRtaM me cakSuramRtaM ma Asan |\\

3.26 (varga 27) verse 7c
arkastridhAtU rajaso vimAno.ajasro gharmo havirasmi nAma ||\\

3.26 (varga 27) verse 8a
tribhiH pavitrairapupod dhyarkaM hRdA matiM jyotiranu prajAnan |\\

3.26 (varga 27) verse 8c
varSiSThaM ratnamakRta svadhAbhirAdid dyAvApRthivI paryapashyat ||\\

3.26 (varga 27) verse 9a
shatadhAramutsamakSIyamANaM vipashcitaM pitaraM vaktvAnAm |\\

3.26 (varga 27) verse 9c
meLiM madantaM pitrorupasthe taM rodasI pipRtaM satyavAcam ||\\

View RV 3.26


3.27 (varga 28) verse 1a
pra vo vAjA abhidyavo haviSmanto ghRtAcyA |\\

3.27 (varga 28) verse 1c
devAñ jigAtisumnayuH ||\\

3.27 (varga 28) verse 2a
ILe agniM vipashcitaM girA yajñasya sAdhanam |\\

3.27 (varga 28) verse 2c
shruSTIvAnaM dhitAvAnam ||\\

3.27 (varga 28) verse 3a
agne shakema te vayaM yamaM devasya vAjinaH |\\

3.27 (varga 28) verse 3c
ati dveSAMsi tarema ||\\

3.27 (varga 28) verse 4a
samidhyamAno adhvare.agniH pAvaka IDyaH |\\

3.27 (varga 28) verse 4c
shociSkeshastamImahe ||\\

3.27 (varga 28) verse 5a
pRthupAjA amartyo ghRtanirNik svAhuta |

3.27 (varga 28) verse 5c
agniryajñasya havyavAT ||\\

3.27 (varga 29) verse 6a
taM sabAdho yatasruca itthA dhiyA yajñavantaH |\\

3.27 (varga 29) verse 6c
A cakruragnimUtaye ||\\

3.27 (varga 29) verse 7a
hotA devo amartyaH purastAdeti mAyayA |\\

3.27 (varga 29) verse 7c
vidathAni pracodayan ||\\

3.27 (varga 29) verse 8a
vAjI vAjeSu dhIyate.adhvareSu pra NIyate |\\

3.27 (varga 29) verse 8c
vipro yajñasya sAdhanaH ||\\

3.27 (varga 29) verse 9a
dhiyA cakre vareNyo bhUtAnAM garbhamA dadhe |\\

3.27 (varga 29) verse 9c
dakSasyapitaraM tanA ||\\

3.27 (varga 29) verse 10a
ni tvA dadhe vareNyaM dakSasyeLA sahaskRta |\\

3.27 (varga 29) verse 10c
agne sudItimushijam ||\\

3.27 (varga 30) verse 11a
agniM yanturamapturaM Rtasya yoge vanuSaH |\\

3.27 (varga 30) verse 11c
viprA vAjaiH samindhate ||\\

3.27 (varga 30) verse 12a
Urjo napAtamadhvare dIdivAMsamupa dyavi |\\

3.27 (varga 30) verse 12c
agnimILe kavikratum ||\\

3.27 (varga 30) verse 13a
ILenyo namasyastirastamAMsi darshataH |\\

3.27 (varga 30) verse 13c
samagniridhyat ||\\

3.27 (varga 30) verse 13a
e vRSA ||\\

3.27 (varga 30) verse 14a
vRSo agniH samidhyate.ashvo na devavAhanaH |\\

3.27 (varga 30) verse 14c
taM haviSmanta ILate ||\\

3.27 (varga 30) verse 15a
vRSaNaM tvA vayaM vRSan vRSaNaH samidhImahi |\\

3.27 (varga 30) verse 15c
agne dIdyataM bRhat ||\\

View RV 3.227


3.28 (varga 31) verse 1a
agne juSasva no haviH puroLAshaM jAtavedaH |\\

3.28 (varga 31) verse 1c
prAtaHsAvedhiyAvaso ||\\

3.28 (varga 31) verse 2a
puroLA agne pacatastubhyaM vA ghA pariSkRtaH |\\

3.28 (varga 31) verse 2c
taM juSasva yaviSThya ||\\

3.28 (varga 31) verse 3a
agne vIhi puroLASamAhutaM tiroahnyam |\\

3.28 (varga 31) verse 3c
sahasaH sUnurasyadhvare hitaH ||\\

3.28 (varga 31) verse 4a
mAdhyandine savane jAtavedaH puroLAshamiha kave juSasva |\\

3.28 (varga 31) verse 4c
agne yahvasya tava bhAgadheyaM na pra minanti vidatheSu dhIrAH ||\\

3.28 (varga 31) verse 5a
agne tRtIye savane hi kAniSaH puroLAshaM sahasaH sUnavAhutam |\\

3.28 (varga 31) verse 5c
athA deveSvadhvaraM vipanyayA dhA ratnavantamamRteSu jAgRvim ||\\

3.28 (varga 31) verse 6a
agne vRdhAna AhutiM puroLAshaM jAtavedaH |\\

3.28 (varga 31) verse 6c
juSasva tiroahnyam ||\\


3.29 (varga 32) verse 1a
astIdamadhimanthanamasti prajananaM kRtam |\\

3.29 (varga 32) verse 1c
etAM vishpatnImA bharAgniM manthAma pUrvathA ||\\

3.29 (varga 32) verse 2a
araNyornihito jAtavedA garbha iva sudhito garbhiNISu |\\

3.29 (varga 32) verse 2c
dive\-diva IDyo jAgRvadbhirhaviSmadbhirmanuSyebhiragniH ||\\

3.29 (varga 32) verse 3a
uttAnAyAmava bharA cikitvAn sadyaH pravItA vRSaNaM jajAna |\\

3.29 (varga 32) verse 3c
aruSastUpo rushadasya pAja iLAyAs putro vayune.ajaniSTa ||\\

3.29 (varga 32) verse 4a
iLAyAstvA pade vayaM nAbhA pRthivyA adhi |\\

3.29 (varga 32) verse 4c
jAtavedo ni dhImahyagne havyAya voLhave ||\\

3.29 (varga 32) verse 5a
manthatA naraH kavimadvayantaM pracetasamamRtaM supratIkam |\\

3.29 (varga 32) verse 5c
yajñasya ketuM prathamaM purastAdagniM naro janayatA sushevam ||\\

3.29 (varga 33) verse 6a
yadI manthanti bAhubhirvi rocate.ashvo na vAjyaruSo vaneSvA |\\

3.29 (varga 33) verse 6c
citro na yAmannashvinoranivRtaH pari vRNaktyashmanastRNA dahan ||\\

3.29 (varga 33) verse 7a
jAto agnI rocate cekitAno vAjI vipraH kavishastaH sudAnuH |\\

3.29 (varga 33) verse 7c
yaM devAsa IDyaM vishvavidaM havyavAhamadadhuradhvareSu ||\\

3.29 (varga 33) verse 8a
sIda hotaH sva u loke cikitvAn sAdayA yajñaM sukRtasya yonau |\\

3.29 (varga 33) verse 8c
devAvIrdevAn haviSA yajAsyagne bRhad yajamAne vayo dhAH ||\\

3.29 (varga 33) verse 9a
kRNota dhUmaM vRSaNaM sakhAyo.asredhanta itana vAjamacha |\\

3.29 (varga 33) verse 9c
ayamagniH pRtanASAT suvIro yena devAso asahanta dasyUn ||\\

3.29 (varga 33) verse 10a
ayaM te yonirRtviyo yato jAto arocathAH |\\

3.29 (varga 33) verse 10c
taM jAnannagna A sIdAthA no vardhayA giraH ||\\

3.29 (varga 34) verse 11a
tanUnapAducyate garbha Asuro narAshaMso bhavati yad vijAyate |\\

3.29 (varga 34) verse 11c
mAtarishvA yadamimIta mAtari vAtasya sargo abhavatsarImaNi ||\\

3.29 (varga 34) verse 12a
sunirmathA nirmathitaH sunidhA nihitaH kaviH |\\

3.29 (varga 34) verse 12c
agne svadhvarA kRNu devAn devayate yaja ||\\

3.29 (varga 34) verse 13a
ajIjanannamRtaM martyAso.asremANaM taraNiM vILujambham |\\

3.29 (varga 34) verse 13c
dasha svasAro agruvaH samIcIH pumAMsaM jAtamabhi saM rabhante ||\\

3.29 (varga 34) verse 14a
pra saptahotA sanakAdarocata mAturupasthe yadashocadUdhani |\\

3.29 (varga 34) verse 14c
na ni miSati suraNo dive\-dive yadasurasya jaTharAdajAyata ||\\

3.29 (varga 34) verse 15a
amitrAyudho marutAmiva prayAH prathamajA brahmaNo vishvamid viduH |\\

3.29 (varga 34) verse 15c
dyumnavad brahma kushikAsa erira eka\-eko dame agniM samIdhire ||\\

3.29 (varga 34) verse 16a
yadadya tvA prayati yajñe asmin hotashcikitvo.avRNImahIha |\\

3.29 (varga 34) verse 16c
dhruvamayA dhruvamutAshamiSThAH prajAnan vidvAnupa yAhi somam ||\\

View RV 3.29


3.30 (varga 1) verse 1a
ichanti tvA somyAsaH sakhAyaH sunvanti somaM dadhati prayAMsi |\\

3.30 (varga 1) verse 1c
titikSante abhishastiM janAnAmindra tvadA kashcana hi praketaH ||\\

3.30 (varga 1) verse 2a
na te dUre paramA cid rajAMsyA tu pra yAhi harivo haribhyAm |\\

3.30 (varga 1) verse 2c
sthirAya vRSNe savanA kRtemA yuktA grAvANaH samidhAne agnau ||\\

3.30 (varga 1) verse 3a
indraH sushipro maghavA tarutro mahAvrAtastuvikUrmirRghAvAn |\\

3.30 (varga 1) verse 3c
yadugro dhA bAdhito martyeSu kva tyA te vRSabha vIryANi ||\\

3.30 (varga 1) verse 4a
tvaM hi SmA cyAvayannacyutAnyeko vRtrA carasi jighnamAnaH |\\

3.30 (varga 1) verse 4c
tava dyAvApRthivI parvatAso.anu vratAya nimiteva tasthuH ||\\

3.30 (varga 1) verse 5a
utAbhaye puruhUta shravobhireko dRLhamavado vRtrahA san |\\

3.30 (varga 1) verse 5c
ime cidindra rodasI apAre yat saMgRbhNA maghavan kAshirit te ||\\

3.30 (varga 2) verse 6a
pra sU ta indra pravatA haribhyAM pra te vajraH pramRNannetu shatrUn |\\

3.30 (varga 2) verse 6c
jahi pratIco anUcaH parAco vishvaM satyaMkRNuhi viSTamastu ||\\

3.30 (varga 2) verse 7a
yasmai dhAyuradadhA martyAyAbhaktaM cid bhajate gehyaM saH |\\

3.30 (varga 2) verse 7c
bhadrA ta indra sumatirghRtAcI sahasradAnA puruhUta rAtiH ||\\

3.30 (varga 2) verse 8a
sahadAnuM puruhUta kSiyantamahastamindra saM piNak kuNArum |\\

3.30 (varga 2) verse 8c
abhi vRtraM vardhamAnaM piyArumapAdamindra tavasA jaghantha ||\\

3.30 (varga 2) verse 9a
ni sAmanAmiSirAmindra bhUmiM mahImapArAM sadane sasattha |\\

3.30 (varga 2) verse 9c
astabhnAd dyAM vRSabho antarikSamarSantvApastvayeha prasUtAH ||\\

3.30 (varga 2) verse 10a
alAtRNo vala indra vrajo goH purA hantorbhayamAno vyAra |\\

3.30 (varga 2) verse 10c
sugAn patho akRNon niraje gAH prAvan vANIH puruhUtaM dhamantIH ||\\

3.30 (varga 3) verse 11a
eko dve vasumatI samIcI indra A paprau pRthivImuta dyAm |\\

3.30 (varga 3) verse 11c
utAntarikSAdabhi naH samIka iSo rathIH sayujaH shUra vAjAn ||\\

3.30 (varga 3) verse 12a
dishaH sUryo na minAti pradiSTA dive\-dive haryashvaprasUtAH |\\

3.30 (varga 3) verse 12c
saM yadAnaL adhvana AdidashvairvimocanaM kRNute tat tvasya ||\\

3.30 (varga 3) verse 13a
didRkSanta uSaso yAmannaktorvivasvatyA mahi citramanIkam |\\

3.30 (varga 3) verse 13c
vishve jAnanti mahinA yadAgAdindrasya karma sukRtApurUNi ||\\

3.30 (varga 3) verse 14a
mahi jyotirnihitaM vakSaNAsvAmA pakvaM carati bibhratI gauH |\\

3.30 (varga 3) verse 14c
vishvaM svAdma sambhRtamusriyAyAM yat sImindro adadhAd bhojanAya ||\\

3.30 (varga 3) verse 15a
indra dRhya yAmakoshA abhUvan yajñAya shikSa gRNate sakhibhyaH |\\

3.30 (varga 3) verse 15c
durmAyavo durevA martyAso niSaN^giNo ripavo hantvAsaH ||\\

3.30 (varga 4) verse 16a
saM ghoSaH shRNve.avamairamitrairjahI nyeSvashaniM tapiSThAm |\\

3.30 (varga 4) verse 16c
vRshcemadhastAd vi rujA sahasva jahi rakSo maghavan randhayasva ||\\

3.30 (varga 4) verse 17a
ud vRha rakSaH sahamUlamindra vRshcA madhyaM pratyagraMshRNIhi |\\

3.30 (varga 4) verse 17c
A kIvataH salalUkaM cakartha brahmadviSe tapuSiM hetimasya ||\\

3.30 (varga 4) verse 18a
svastaye vAjibhishca praNetaH saM yan mahIriSa AsatsipUrvIH |\\

3.30 (varga 4) verse 18c
rAyo vantAro bRhataH syAmAsme astu bhaga indraprajAvAn ||\\

View RV 3.30

3.30 (varga 4) verse 19a
A no bhara bhagamindra dyumantaM ni te deSNasya dhImahi prareke |\\

3.30 (varga 4) verse 19c
Urva iva paprathe kAmo asme tamA pRNa vasupate vasUnAm ||\\

3.30 (varga 4) verse 20a
imaM kAmaM mandayA gobhirashvaishcandravatA rAdhasA paprathashca |\\

3.30 (varga 4) verse 20c
svaryavo matibhistubhyaM viprA indrAya vAhaHkushikAso akran ||\\

3.30 (varga 4) verse 21a
A no gotrA dardRhi gopate gAH samasmabhyaM sanayo yantu vAjAH |\\

3.30 (varga 4) verse 21c
divakSA asi vRSabha satyashuSmo.asmabhyaM su maghavan bodhi godAH ||\\

3.30 (varga 4) verse 22a
shunaM huvema maghavAnamindramasmin bhare nRtamaM vAjasAtau |\\

3.30 (varga 4) verse 22c
shRNvantamugramUtaye samatsu ghnantaM vRtrANi saMjitaM dhanAnAm ||\\


3.31 (varga 5) verse 1a
shAsad vahnirduhiturnaptyaM gAd vidvAn Rtasya dIdhitiMsaparyan |\\

3.31 (varga 5) verse 1c
pitA yatra duhituH sekaM Rñjan saM shagmyena manasA dadhanve ||\\

3.31 (varga 5) verse 2a
na jAmaye tAnvo rikthamAraik cakAra garbhaM saniturnidhAnam |\\

3.31 (varga 5) verse 2c
yadI mAtaro janayanta vahnimanyaH kartA sukRtoranya Rndhan ||\\

3.31 (varga 5) verse 3a
agnirjajñe juhvA rejamAno mahas putrAnaruSasya prayakSe |\\

View RV 3.31

3.31 (varga 5) verse 3c
mahAn garbho mahyA jAtameSAM mahI pravRd dharyashvasya yajñaiH ||\\

3.31 (varga 5) verse 4a
abhi jaitrIrasacanta spRdhAnaM mahi jyotistamaso nirajAnan |\\

3.31 (varga 5) verse 4c
taM jAnatIH pratyudAyannuSAsaH patirgavAmabhavadeka indraH ||\\

3.31 (varga 5) verse 5a
vILau satIrabhi dhIrA atRndan prAcAhinvan manasA saptaviprAH |\\

3.31 (varga 5) verse 5c
vishvAmavindan pathyAM Rtasya prajAnannit tAnamasA vivesha ||\\

3.31 (varga 6) verse 6a
vidad yadI saramA rugNamadrermahi pAthaH pUrvyaM sadhryak kaH |\\

3.31 (varga 6) verse 6c
agraM nayat supadyakSarANAmachA ravaM prathamA jAnatI gAt ||\\

3.31 (varga 6) verse 7a
agachadu vipratamaH sakhIyannasUdayat sukRte garbhamadriH |\\

3.31 (varga 6) verse 7c
sasAna maryo yuvabhirmakhasyannathAbhavadaN^girAH sadyo arcan ||\\

3.31 (varga 6) verse 8a
sataH\-sataH pratimAnaM purobhUrvishvA veda janimA hanti shuSNam |\\

3.31 (varga 6) verse 8c
pra No divaH padavIrgavyurarcan sakhA sakhInramuñcan niravadyAt ||\\

3.31 (varga 6) verse 9a
ni gavyatA manasA sedurarkaiH kRNvAnAso amRtatvAya gAtum |\\

3.31 (varga 6) verse 9c
idaM cin nu sadanaM bhUryeSAM yena mAsAnasiSAsannRtena ||\\

3.31 (varga 6) verse 10a
sampashyamAnA amadannabhi svaM payaH pratnasya retaso dughAnAH |\\

3.31 (varga 6) verse 10c
vi rodasI atapad ghoSa eSAM jAte niSThAmadadhurgoSu vIrAn ||\\

3.31 (varga 7) verse 11a
sa jAtebhirvRtrahA sedu havyairudusriyA asRjadindro arkaiH |\\

3.31 (varga 7) verse 11c
urUcyasmai ghRtavad bharantI madhu svAdma duduhe jenyA gauH ||\\

3.31 (varga 7) verse 12a
pitre ciccakruH sadanaM samasmai mahi tviSImat sukRto vihi khyan |\\

3.31 (varga 7) verse 12c
viSkabhnanta skambhanenA janitrI AsInA UrdhvaM rabhasaM vi minvan ||\\

3.31 (varga 7) verse 13a
mahI yadi dhiSaNA shishnathe dhAt sadyovRdhaM vibhvaM rodasyoH |\\

3.31 (varga 7) verse 13c
giro yasminnanavadyAH samIcIrvishvA indrAya taviSIranuttAH ||\\

3.31 (varga 7) verse 14a
mahyA te sakhyaM vashmi shaktIrA vRtraghne niyuto yanti pUrvIH |\\

3.31 (varga 7) verse 14c
mahi stotramava Aganma sUrerasmAkaM su maghavan bodhi gopAH ||\\

3.31 (varga 7) verse 15a
mahi kSetraM puru shcandraM vividvAnAdit sakhibhyashcarathaM samairat |\\

3.31 (varga 7) verse 15c
indro nRbhirajanad dIdyAnaH sAkaM sUryamuSasaM gAtumagnim ||\\

3.31 (varga 8) verse 16a
apashcideSa vibhvo damUnAH pra sadhrIcIrasRjad vishvashcandrAH |\\

3.31 (varga 8) verse 16c
madhvaH punAnAH kavibhiH pavitrairdyubhirhinvantyaktubhirdhanutrIH ||\\

3.31 (varga 8) verse 17a
anu kRSNe vasudhitI jihAte ubhe sUryasya maMhanA yajatre |\\

3.31 (varga 8) verse 17c
pari yat te mahimAnaM vRjadhyai sakhAya indra kAmyA RjipyAH ||\\

3.31 (varga 8) verse 18a
patirbhava vRtrahan sUnRtAnAM girAM vishvAyurvRSabho vayodhAH |\\

3.31 (varga 8) verse 18c
A no gahi sakhyebhiH shivebhirmahAn mahIbhirUtibhiH saraNyan ||\\

3.31 (varga 8) verse 19a
tamaN^girasvan namasA saparyan navyaM kRNomi sanyase purAjAm |\\

3.31 (varga 8) verse 19c
druho vi yAhi bahulA adevIH svashca no maghavan sAtaye dhAH ||\\

3.31 (varga 8) verse 20a
mihaH pAvakAH pratatA abhUvan svasti naH pipRhi pAramAsAm |\\

3.31 (varga 8) verse 20c
indra tvaM rathiraH pAhi no riSo makSU\-makSU kRNuhi gojito naH ||\\

3.31 (varga 8) verse 21a
adediSTa vRtrahA gopatirgA antaH kRSNAnaruSairdhAmabhirgAt |\\

3.31 (varga 8) verse 21c
pra sUnRtA dishamAna Rtena durashca vishvA avRNodapa svAH ||\\

3.31 (varga 8) verse 22a
shunaM huvema ... ||\\

View RV 3.31


3.32 (varga 9) verse 1a
indra somaM somapate pibemaM mAdhyandinaM savanaM cAru yat te |\\

3.32 (varga 9) verse 1c
prapruthyA shipre maghavannRjISin vimucyA harI ihamAdayasva ||\\

3.32 (varga 9) verse 2a
gavAshiraM manthinamindra shukraM pibA somaM rarimA te madAya |\\

3.32 (varga 9) verse 2c
brahmakRtA mArutenA gaNena sajoSA rudraistRpadAvRSasva ||\\

3.32 (varga 9) verse 3a
ye te shuSmaM ye taviSImavardhannarcanta indra marutastaojaH |\\

3.32 (varga 9) verse 3c
mAdhyandine savane vajrahasta pibA rudrebhiH sagaNaH sushipra ||\\

3.32 (varga 9) verse 4a
ta in nvasya madhumad vivipra indrasya shardho maruto ya Asan |\\

3.32 (varga 9) verse 4c
yebhirvRtrasyeSito vivedAmarmaNo manyamAnasya marma ||\\

3.32 (varga 9) verse 5a
manuSvadindra savanaM juSANaH pibA somaM shashvate vIryAya |\\

3.32 (varga 9) verse 5c
sa A vavRtsva haryashva yajñaiH saraNyubhirapo arNA sisarSi ||\\

3.32 (varga 10) verse 6a
tvamapo yad dha vRtraM jaghanvAnatyAniva prAsRjaH sartavAjau |\\

3.32 (varga 10) verse 6c
shayAnamindra carata vadhena vavrivAMsaM pari devIradevam ||\\

3.32 (varga 10) verse 7a
yajAma in namasA vRddhamindraM bRhantaM RSvamajaraM yuvAnam |\\

3.32 (varga 10) verse 7c
yasya priye mamaturyajñiyasya na rodasI mahimAnaM mamAte ||\\

3.32 (varga 10) verse 8a
indrasya karma sukRtA purUNi vratAni devA na minanti vishve |\\

3.32 (varga 10) verse 8c
dAdhAra yaH pRthivIM dyAmutemAM jajAna sUryamuSasaM sudaMsAH ||\\

View RV 3.32

3.32 (varga 10) verse 9a
adrogha satyaM tava tan mahitvaM sadyo yajjAto apibo ha somam |\\

3.32 (varga 10) verse 9c
na dyAva indra tavasasta ojo nAhA na mAsAH sharado varanta ||\\

3.32 (varga 10) verse 10a
tvaM sadyo apibo jAta indra madAya somaM parame vyoman |\\

3.32 (varga 10) verse 10c
yad dha dyAvApRthivI AviveSIrathAbhavaH pUrvyaH kArudhAyAH ||\\

3.32 (varga 11) verse 11a
ahannahiM parishayAnamarNa ojAyamAnaM tuvijAta tavyAn |\\

3.32 (varga 11) verse 11c
na te mahitvamanu bhUdadha dyauryadanyayA sphigyA kSAmavasthAH ||\\

3.32 (varga 11) verse 12a
yajño hi ta indra vardhano bhUduta priyaH sutasomo miyedhaH |\\

3.32 (varga 11) verse 12c
yajñena yajñamava yajñiyaH san yajñaste vajramahihatya Avat ||\\

3.32 (varga 11) verse 13a
yajñenendramavasA cakre arvAgainaM sumnAya navyase vavRtyAm |\\

3.32 (varga 11) verse 13c
ya stomebhirvAvRdhe pUrvyebhiryo madhyamebhiruta nUtanebhiH ||\\

3.32 (varga 11) verse 14a
viveSa yan mA dhiSaNA jajAna stavai purA pAryAdindramahnaH |\\

3.32 (varga 11) verse 14c
aMhaso yatra pIparad yathA no nAveva yAntamubhaye havante ||\\

3.32 (varga 11) verse 15a
ApUrNo asya kalashaH svAhA sekteva koshaM sisice pibadhyai |\\

3.32 (varga 11) verse 15c
samu priyA AvavRtran madAya pradakSiNidabhi somAsaindram ||\\

3.32 (varga 11) verse 16a
na tvA gabhIraH puruhUta sindhurnAdrayaH pari Santo varanta |\\

3.32 (varga 11) verse 16c
itthA sakhibhya iSito yadindrA dRLhaM cidarujo gavyamUrvam ||\\

3.32 (varga 11) verse 17a
shunaM huvema ... ||\\


3.33 (varga 12) verse 1a
pra parvatAnAmushatI upasthAdashve iva viSite hAsamAne |\\

3.33 (varga 12) verse 1c
gAveva shubhre mAtarA rihANe vipAT chutudrI payasAjavete ||\\

3.33 (varga 12) verse 2a
indreSite prasavaM bhikSamANe achA samudraM rathyeva yAthaH |\\

3.33 (varga 12) verse 2c
samArANe UrmibhiH pinvamAne anyA vAmanyAmapyeti shubhre ||\\

3.33 (varga 12) verse 3a
achA sindhuM mAtRtamAmayAsaM vipAshamurvIM subhagAmaganma |\\

3.33 (varga 12) verse 3c
vatsamiva mAtarA saMrihANe samAnaM yonimanu saMcarantI ||\\

3.33 (varga 12) verse 4a
ena vayaM payasA pinvamAnA anu yoniM devakRtaM carantIH |\\

3.33 (varga 12) verse 4c
na vartave prasavaH sargataktaH kiMyurvipro nadyo johavIti ||\\

3.33 (varga 12) verse 5a
ramadhvaM me vacase somyAya RtAvarIrupa muhUrtamevaiH |\\

3.33 (varga 12) verse 5c
pra sindhumachA bRhatI manISAvasyurahve kushikasya sUnuH ||\\

3.33 (varga 13) verse 6a
indro asmAnaradad vajrabAhurapAhan vRtraM paridhiM nadInAm |\\

3.33 (varga 13) verse 6c
devo.anayat savita supANistasya vayaM prasave yAma urvIH ||\\

3.33 (varga 13) verse 7a
pravAcyaM shashvadhA vIryaM tadindrasya karma yadahiMvivRshcat |\\

3.33 (varga 13) verse 7c
vi vajreNa pariSado jaghAnAyannApo.ayanamichamAnAH ||\\

3.33 (varga 13) verse 8a
etad vaco jaritarmApi mRSThA A yat te ghoSAnuttarA yugAni |\\

View RV 3.33

3.33 (varga 13) verse 8c
uktheSu kAro prati no juSasva mA no ni kaH puruSatrA namaste ||\\

3.33 (varga 13) verse 9a
o Su svasAraH kArave shRNota yayau vo dUrAdanasA rathena |\\

3.33 (varga 13) verse 9c
ni SU namadhvaM bhavatA supArA adhoakSAH sindhavaHsrotyAbhiH ||\\

3.33 (varga 13) verse 10a
A te kAro shRNavAmA vacAMsi yayAtha dUrAdanasA rathena |\\

3.33 (varga 13) verse 10c
ni te naMsai pIpyAneva yoSA maryAyeva kanyA shashvacai te ||\\

3.33 (varga 14) verse 11a
yadaN^ga tvA bharatAH santareyurgavyan grAma iSita indrajUtaH |\\

3.33 (varga 14) verse 11c
arSAdaha prasavaH sargatakta A vo vRNe sumatiM yajñiyAnAm ||\\

3.33 (varga 14) verse 12a
atAriSurbharatA gavyavaH samabhakta vipraH sumatiM nadInAm |\\

3.33 (varga 14) verse 12c
pra pinvadhvamiSayantIH surAdhA A vakSaNAH pRNadhvaM yAta shIbham ||\\

3.33 (varga 14) verse 13a
ud va UrmiH shamyA hantvApo yoktrANi muñcata |\\

3.33 (varga 14) verse 13c
mAduSkRtau vyenasAghnyau shUnamAratAm ||\\


3.34 (varga 15) verse 1a
indraH pUrbhidAtirad dAsamarkairvidadvasurdayamAno vishatrUn |\\

3.34 (varga 15) verse 1c
brahmajUtastanvA vAvRdhAno bhUridAtra ApRNad rodasI ubhe ||\\

3.34 (varga 15) verse 2a
makhasya te taviSasya pra jUtimiyarmi vAcamamRtAya bhUSan |\\

3.34 (varga 15) verse 2c
indra kSitInAmasi mAnuSINAM vishAM daivInAmuta pUrvayAvA ||\\

3.34 (varga 15) verse 3a
indro vRtramavRNocchardhanItiH pra mAyinAmaminAd varpaNItiH |\\

3.34 (varga 15) verse 3c
ahan vyaMsamushadhag vaneSvAvirdhenA akRNod rAmyANAm ||\\

3.34 (varga 15) verse 4a
indraH svarSA janayannahAni jigAyoshigbhiH pRtanA abhiSTiH |\\

3.34 (varga 15) verse 4c
prArocayan manave ketumahnAmavindajjyotirbRhateraNAya ||\\

3.34 (varga 15) verse 4a
indrastujo barhaNA A vivesha nRvad dadhAno naryA purUNi |\\

3.34 (varga 15) verse 4c
acetayad dhiya imA jaritre premaM varNamatiracchukramAsAm ||\\
\EN{3341606a maho mahAni panayantyasyendrasya karma sukRtA purUNi |\\

3.34 (varga 16) verse 6c
vRjanena vRjinAn saM pipeSa mAyAbhirdasyUnrabhibhUtyojAH ||\\

3.34 (varga 16) verse 7a
yudhendro mahnA varivashcakAra devebhyaH satpatishcarSaNiprAH |\\

3.34 (varga 16) verse 7c
vivasvataH sadane asya tAni viprA ukthebhiH kavayogRNanti ||\\

3.34 (varga 16) verse 8a
satrAsAhaM vareNyaM sahodAM sasavAMsaM svarapashca devIH |\\

3.34 (varga 16) verse 8c
sasAna yaH pRthivIM dyAmutemAmindraM madantyanu dhIraNAsaH ||\\

3.34 (varga 16) verse 9a
sasAnAtyAnuta sUryaM sasAnendraH sasAna purubhojasaM gAm |\\

3.34 (varga 16) verse 9c
hiraNyayamuta bhogaM sasAna hatvI dasyUn prAryaMvarNamAvat ||\\

3.34 (varga 16) verse 10a
indra oSadhIrasanodahAni vanaspatInrasanodantarikSam |\\

3.34 (varga 16) verse 10c
bibheda valaM nunude vivAco.athAbhavad damitadbhikratUnAm ||\\

3.34 (varga 16) verse 11a
shunaM huvema ... ||\\

View RV 3.34


3.35 (varga 17) verse 1a
tiSThA harI ratha A yujyamAnA yAhi vAyurna niyuto no acha |\\

3.35 (varga 17) verse 1c
pibAsyandho abhisRSTo asme indra svAhA rarimAte madAya ||\\

3.35 (varga 17) verse 2a
upAjirA puruhUtAya saptI harI rathasya dhUrSvA yunajmi |\\

3.35 (varga 17) verse 2c
dravad yathA sambhRtaM vishvatashcidupemaM yajñamAvahAta indram ||\\

3.35 (varga 17) verse 3a
upo nayasva vRSaNA tapuSpotemava tvaM vRSabha svadhAvaH |\\

3.35 (varga 17) verse 3c
grasetAmashvA vi muceha shoNA dive\-dive sadRshIraddhidhAnAH ||\\

3.35 (varga 17) verse 4a
brahmaNA te brahmayujA yunajmi harI sakhAyA sadhamAda AshU |\\x

3.35 (varga 17) verse 4c
sthiraM rathaM sukhamindrAdhitiSThan prajAnan vidvAnupa yAhi somam ||\\

3.35 (varga 17) verse 5a
mA te harI vRSaNA vItapRSThA ni rIraman yajamAnAso anye |\\

3.35 (varga 17) verse 5c
atyAyAhi shashvato vayaM te.araM sutebhiH kRNavAmasomaiH ||\\

3.35 (varga 18) verse 6a
tavAyaM somastvamehyarvAM chashvattamaM sumanA asyapAhi |\\

3.35 (varga 18) verse 6c
asmin yajñe barhiSyA niSadyA dadhiSvemaM jaThara indumindra ||\\

3.35 (varga 18) verse 7a
stIrNaM te barhiH suta indra somaH kRtA dhAnA attave teharibhyAm |\\

3.35 (varga 18) verse 7c
tadokase purushAkAya vRSNe marutvate tubhyaMrAtA havIMSi ||\\

3.35 (varga 18) verse 8a
imaM naraH parvatAstubhyamApaH samindra gobhirmadhumantamakran |\\

3.35 (varga 18) verse 8c
tasyAgatyA sumanA RSva pAhi prajAnan vidvAn pathyA anu svAH ||\\

3.35 (varga 18) verse 9a
yAnAbhajo maruta indra some ye tvAmavardhannabhavan gaNaste |\\

3.35 (varga 18) verse 9c
tebhiretaM sajoSA vAvashAno.agneH piba jihvayAsomamindra ||\\

3.35 (varga 18) verse 10a
indra piba svadhayA cit sutasyAgnervA pAhi jihvayA yajatra |\\

3.35 (varga 18) verse 10c
adhvaryorvA prayataM shakra hastAd dhoturvA yajñaM haviSo juSasva ||\\

3.35 (varga 18) verse 11a
shunaM huvema ... ||\\

View RV 3.35


3.36 (varga 19) verse 1a
imAmU Su prabhRtiM sAtaye dhAH shashvacH chashvadUtibhiryAdamAnaH |\\

3.36 (varga 19) verse 1c
sute\-sute vAvRdhe vardhanebhiryaH karmabhirmahadbhiH sushruto bhUt ||\\

3.36 (varga 19) verse 2a
indrAya somAH pradivo vidAnA RbhuryebhirvRSaparvA vihAyAH |\\

3.36 (varga 19) verse 2c
prayamyamAnAn prati SU gRbhAyendra piba vRSadhUtasya vRSNaH ||\\

3.36 (varga 19) verse 3a
pibA vardhasva tava ghA sutAsa indra somAsaH prathamA uteme |\\

3.36 (varga 19) verse 3c
yathApibaH pUrvyAnindra somAnevA pAhi panyo adyA navIyAn ||\\

3.36 (varga 19) verse 4a
mahAnamatro vRjane virapshyugraM shavaH patyate dhRSNvojaH |\\

3.36 (varga 19) verse 4c
nAha vivyAca pRthivI canainaM yat somAso haryashvamamandan ||\\

3.36 (varga 19) verse 5a
mahAnugro vAvRdhe vIryAya samAcakre vRSabhaH kAvyena |\\

View RV 3.36

3.36 (varga 19) verse 5c
indro bhago vAjadA asya gAvaH pra jAyante dakSiNA asya pUrvIH ||\\

3.36 (varga 20) verse 6a
pra yat sindhavaH prasavaM yathAyannApaH samudraM rathyeva jagmuH |\\

3.36 (varga 20) verse 6c
atashcidindraH sadaso varIyAn yadIM somaH pRNati dugdho aMshuH ||\\

3.36 (varga 20) verse 7a
samudreNa sindhavo yAdamAnA indrAya somaM suSutaM bharantaH |\\

3.36 (varga 20) verse 7c
aMshuM duhanti hastino bharitrairmadhvaH punanti dhArayA pavitraiH ||\\

3.36 (varga 20) verse 8a
hradA iva kukSayaH somadhAnAH samI vivyAca savanA purUNi |\\

3.36 (varga 20) verse 8c
annA yadindraH prathamA vyAsha vRtraM jaghanvAnavRNIta somam ||\\

3.36 (varga 20) verse 9a
A tU bhara mAkiretat pari SThAd vidmA hi tvA vasupatiM vasUnAm |\\

3.36 (varga 20) verse 9c
indra yat te mAhinaM datramastyasmabhyaM tad dharyashva pra yandhi ||\\

3.36 (varga 20) verse 10a
asme pra yandhi maghavannRjISinnindra rAyo vishvavArasya bhUreH |\\

3.36 (varga 20) verse 10c
asme shataM sharado jIvase dhA asme vIrAn chashvata indra shiprin ||\\

3.36 (varga 20) verse 11a
shunaM huvema ... ||\\


3.37 (varga 21) verse 1a
vArtrahatyAya shavase pRtanASAhyAya ca |\\

3.37 (varga 21) verse 1c
indra tvA vartayAmasi ||\\

3.37 (varga 21) verse 2a
arvAcInaM su te mana uta cakSuH shatakrato |\\

3.37 (varga 21) verse 2c
indra kRNvantu vAghataH ||\\

3.37 (varga 21) verse 3a
nAmAni te shatakrato vishvAbhirgIrbhirImahe |\\

3.37 (varga 21) verse 3c
indrAbhimAtiSAhye ||\\

3.37 (varga 21) verse 4a
puruSTutasya dhAmabhiH shatena mahayAmasi |\\

3.37 (varga 21) verse 4c
indrasya carSaNIdhRtaH ||\\

3.37 (varga 21) verse 5a
indraM vRtrAya hantave puruhUtamupa bruve |\\

3.37 (varga 21) verse 5c
bhareSu vAjasAtaye ||\\

3.37 (varga 22) verse 6a
vAjeSu sAsahirbhava tvAmImahe shatakrato |\\

3.37 (varga 22) verse 6c
indra vRtrAyahantave ||\\

3.37 (varga 22) verse 7a
dyumneSu pRtanAjye pRtsutUrSu shravassu ca |\\

3.37 (varga 22) verse 7c
indra sAkSvAbhimAtiSu ||\\

3.37 (varga 22) verse 8a
shuSmintamaM na Utaye dyumninaM pAhi jAgRvim |\\

3.37 (varga 22) verse 8c
indra somaMshatakrato ||\\

3.37 (varga 22) verse 9a
indriyANi shatakrato yA te janeSu pañcasu |\\

3.37 (varga 22) verse 9c
indra tAni taA vRNe ||\\

3.37 (varga 22) verse 10a
agannindra shravo bRhad dyumnaM dadhiSva duSTaram |\\

3.37 (varga 22) verse 10c
ut te shuSmaM tirAmasi ||\\

3.37 (varga 22) verse 11a
arvAvato na A gahyatho shakra parAvataH |\\

3.37 (varga 22) verse 11c
u loko yaste adriva indreha tata A gahi ||\\

View RV 3.37


3.38 (varga 23) verse 1a
abhi taSTeva dIdhayA manISAmatyo na vAjI sudhuro jihAnaH |\\

3.38 (varga 23) verse 1c
abhi priyANi marmRshat parANi kavInrichAmi sandRshe sumedhAH ||\\

3.38 (varga 23) verse 2a
inota pRcha janimA kavInAM manodhRtaH sukRtastakSata dyAm |\\

3.38 (varga 23) verse 2c
imA u te praNyo vardhamAnA manovAtA adha nu dharmaNigman ||\\

3.38 (varga 23) verse 3a
ni SImidatra guhyA dadhAnA uta kSatrAya rodasI samañjan |\\

3.38 (varga 23) verse 3c
saM mAtrAbhirmamire yemur urvI antar mahI samRte dhAyase dhuH ||\\

3.38 (varga 23) verse 4a
AtiSThantaM pari vishve abhUSañchriyo vasAnashcarati svarociH |\\

3.38 (varga 23) verse 4c
mahat tad vRSNo asurasya nAmA vishvarUpo amRtAni tasthau ||\\

3.38 (varga 23) verse 5a
asUta pUrvo vRSabho jyAyAnimA asya shurudhaH santi pUrvIH |\\

3.38 (varga 23) verse 5c
divo napAtA vidathasya dhIbhiH kSatraM rAjAnA pradivo dadhAthe ||\\

3.38 (varga 24) verse 6a
trINi rAjAnA vidathe purUNi pari vishvAni bhUSathaH sadAMsi |\\

3.38 (varga 24) verse 6c
apashyamatra manasA jaganvAn vrate gandharvAnapi vAyukeshAn ||\\

3.38 (varga 24) verse 7a
tadin nvasya vRSabhasya dhenorA nAmabhirmamire sakmyaMgoH |\\

3.38 (varga 24) verse 7c
anyad\-anyadasuryaM vasAnA ni mAyino mamire rUpamasmin ||\\

3.38 (varga 24) verse 8a
tadin nvasya saviturnakirme hiraNyayImamatiM yAmashishret |\\

3.38 (varga 24) verse 8c
A suSTutI rodasI vishvaminve apIva yoSA janimAni vavre ||\\

3.38 (varga 24) verse 9a
yuvaM pratnasya sAdhatho maho yad daivI svastiH pari NaH syAtam |\\

3.38 (varga 24) verse 9c
gopAjihvasya tasthuSo virUpA vishve pashyanti mAyinaH kRtAni ||\\

3.38 (varga 24) verse 10a
shunaM huvema ... ||\\

View RV 3.38


3.39 (varga 25) verse 1a
indraM matirhRda A vacyamAnAchA patiM stomataSTA jigAti |\\

3.39 (varga 25) verse 1c
yA jAgRvirvidathe shasyamAnendra yat te jAyate viddhi tasya ||\\

3.39 (varga 25) verse 2a
divashcidA pUrvyA jAyamAnA vi jAgRvirvidathe shasyamAnA |\\

3.39 (varga 25) verse 2c
bhadrA vastrANyarjunA vasAnA seyamasme sanajApitryA dhIH ||\\

3.39 (varga 25) verse 3a
yamA cidatra yamasUrasUta jihvAyA agraM patadA hyasthAt |\\

3.39 (varga 25) verse 3c
vapUMSi jAtA mithunA sacete tamohanA tapuSo budhna etA ||\\

3.39 (varga 25) verse 4a
nakireSAM ninditA martyeSu ye asmAkaM pitaro goSu yodhAH |\\

3.39 (varga 25) verse 4c
indra eSAM dRMhitA mAhinAvAnud gotrANi sasRje daMsanAvAn ||\\

3.39 (varga 25) verse 5a
sakhA ha yatra sakhibhirnavagvairabhijñvA satvabhirgA anugman |\\

3.39 (varga 25) verse 5c
satyaM tadindro dasabhirdashagbhiH sUryaM vivedatamasi kSiyantam ||\\

3.39 (varga 26) verse 6a
indro madhu sambhRtamusriyAyAM padvad viveda shaphavan namegoH |\\

3.39 (varga 26) verse 6c
guhA hitaM guhyaM gULhamapsu haste dadhe dakSiNe dakSiNAvAn ||\\

3.39 (varga 26) verse 7a
jyotirvRNIta tamaso vijAnannAre syAma duritAdabhIke |\\

3.39 (varga 26) verse 7c
imA giraH somapAH somavRddha juSasvendra purutamasya kAroH ||\\

3.39 (varga 26) verse 8a
jyotiryajñAya rodasI anu SyAdAre syAma duritasya bhUreH |\\

3.39 (varga 26) verse 8c
bhUri cid dhi tujato martyasya supArAso vasavo barhaNAvat ||\\

3.39 (varga 26) verse 9a
shunaM huvema ... ||\\


3.40 (varga 1) verse 1a
indra tvA vRSabhaM vayaM sute some havAmahe |\\

3.40 (varga 1) verse 1c
sa pAhi madhvo andhasaH ||\\

3.40 (varga 1) verse 2a
indra kratuvidaM sutaM somaM harya puruSTuta |\\

3.40 (varga 1) verse 2c
pibA vRSasva tAtRpim ||\\

3.40 (varga 1) verse 3a
indra pra No dhitAvAnaM yajñaM vishvebhirdevebhiH |\\

3.40 (varga 1) verse 3c
tira stavAna vishpate ||\\

3.40 (varga 1) verse 4a
indra somAH sutA ime tava pra yanti satpate |\\

3.40 (varga 1) verse 4c
kSayaM candrAsa indavaH ||\\

3.40 (varga 1) verse 5a
dadhiSvA jaThare sutaM somamindra vareNyam |\\

3.40 (varga 1) verse 5c
tava dyukSAsa indavaH ||\\

3.40 (varga 2) verse 6a
girvaNaH pAhi naH sutaM madhordhArAbhirajyase |\\

3.40 (varga 2) verse 6c
indra tvAdAtamid yashaH ||\\

3.40 (varga 2) verse 7a
abhi dyumnAni vanina indraM sacante akSitA |\\

3.40 (varga 2) verse 7c
pItvI somasya vAvRdhe ||\\

3.40 (varga 2) verse 8a
arvAvato na A gahi parAvatashca vRtrahan |\\

3.40 (varga 2) verse 8c
imA juSasva no giraH ||\\

3.40 (varga 2) verse 9a
yadantarA parAvatamarvAvataM ca hUyase |\\

3.40 (varga 2) verse 9c
indreha tata A gahi ||\\

View RV 3.40


3.41 (varga 3) verse 1a
A tU na indra madryag ghuvAnaH somapItaye |\\

3.41 (varga 3) verse 1c
haribhyAM yAhyadrivaH ||\\

3.41 (varga 3) verse 2a
satto hotA na Rtviyastistire barhirAnuSak |\\

3.41 (varga 3) verse 2c
ayujran prAtaradrayaH ||\\

3.41 (varga 3) verse 3a
imA brahma brahmavAhaH kriyanta A barhiH sIda |\\

3.41 (varga 3) verse 3c
vIhi shUra puroLAsham ||\\

3.41 (varga 3) verse 4a
rArandhi savaneSu Na eSu stomeSu vRtrahan |\\

3.41 (varga 3) verse 4c
uktheSvindra girvaNaH ||\\

3.41 (varga 3) verse 5a
matayaH somapAmuruM rihanti shavasas patim |\\

3.41 (varga 3) verse 5c
indraM vatsaM na mAtaraH ||\\

3.41 (varga 4) verse 6a
sa mandasvA hyandhaso rAdhase tanvA mahe |\\

3.41 (varga 4) verse 6c
na stotAraM nide karaH ||\\

3.41 (varga 4) verse 7a
vayamindra tvAyavo haviSmanto jarAmahe |\\

3.41 (varga 4) verse 7c
uta tvamasmayurvaso ||\\

3.41 (varga 4) verse 8a
mAre asmad vi mumuco haripriyArvAM yAhi |\\

3.41 (varga 4) verse 8c
indra svadhAvomatsveha ||\\

3.41 (varga 4) verse 9a
arvAñcaM tvA sukhe rathe vahatAmindra keshinA |\\

3.41 (varga 4) verse 9c
ghRtasnUbarhirAsade ||\\

View RV 3.41


3.42 (varga 5) verse 1a
upa naH sutamA gahi somamindra gavAshiram |\\

3.42 (varga 5) verse 1c
haribhyAM yaste asmayuH ||\\

3.42 (varga 5) verse 2a
tamindra madamA gahi barhiSThAM grAvabhiH sutam |\\

3.42 (varga 5) verse 2c
kuvin nvasya tRpNavaH ||\\

3.42 (varga 5) verse 3a
indramitthA giro mamAchAguriSitA itaH |\\

3.42 (varga 5) verse 3c
AvRte somapItaye ||\\

3.42 (varga 5) verse 4a
indraM somasya pItaye stomairiha havAmahe |\\

3.42 (varga 5) verse 4c
ukthebhiH kuvidAgamat ||\\

3.42 (varga 5) verse 5a
indra somAH sutA ime tAn dadhiSva shatakrato |\\

3.42 (varga 5) verse 5c
jaThare vAjinIvaso ||\\

3.42 (varga 6) verse 6a
vidmA hi tvA dhanaMjayaM vAjeSu dadhRSaM kave |\\

3.42 (varga 6) verse 6c
adhA tesumnamImahe ||\\

3.42 (varga 6) verse 7a
imamindra gavAshiraM yavAshiraM ca naH piba |\\

3.42 (varga 6) verse 7c
AgatyA vRSabhiH sutam ||\\

3.42 (varga 6) verse 8a
tubhyedindra sva okye somaM codAmi pItaye |\\

3.42 (varga 6) verse 8c
eSa rArantu te hRdi ||\\

3.42 (varga 6) verse 9a
tvAM sutasya pItaye pratnamindra havAmahe |\\

3.42 (varga 6) verse 9c
kushikAso avasyavaH ||\\

View RV 3.42


3.43 (varga 7) verse 1a
A yAhyarvAM upa vandhureSThAstavedanu pradivaH somapeyam |\\

3.43 (varga 7) verse 1c
priyA sakhAyA vi mucopa barhistvAmime havyavAho havante ||\\

3.43 (varga 7) verse 2a
A yAhi pUrvIrati carSaNIrAnarya AshiSa upa no haribhyAm |\\

3.43 (varga 7) verse 2c
imA hi tvA mataya stomataSTA indra havante sakhyaM juSANAH ||\\

3.43 (varga 7) verse 3a
A no yajñaM namovRdhaM sajoSA indra deva haribhiryAhi tUyam |\\

3.43 (varga 7) verse 3c
ahaM hi tvA matibhirjohavImi ghRtaprayAH sadhamAde madhUnAm ||\\

3.43 (varga 7) verse 4a
A ca tvAmetA vRSaNA vahAto harI sakhAyA sudhurA svaN^gA |\\

3.43 (varga 7) verse 4c
dhAnAvadindraH savanaM juSANaH sakhA sakhyuH shRNavad vandanAni ||\\

3.43 (varga 7) verse 5a
kuvin mA gopAM karase janasya kuvid rAjAnaM maghavannRjISin |\\

3.43 (varga 7) verse 5c
kuvin ma RSiM papivAMsaM sutasya kuvin me vasvo amRtasya shikSAH ||\\

3.43 (varga 7) verse 6a
A tvA bRhanto harayo yujAnA arvAgindra sadhamAdo vahantu |\\

3.43 (varga 7) verse 6c
pra ye dvitA diva RñjantyAtAH susammRSTAso vRSabhasya mUrAH ||\\

3.43 (varga 7) verse 7a
indra piba vRSadhUtasya vRSNa A yaM te shyena ushate jabhAra |\\

3.43 (varga 7) verse 7c
yasya made cyAvayasi pra kRSTIryasya made apa gotrA vavartha ||\\

3.43 (varga 7) verse 8a
shunaM huvema ... ||\\

View RV 3.43


3.44 (varga 8) verse 1a
ayaM te astu haryataH soma A haribhiH sutaH |\\

3.44 (varga 8) verse 1c
juSANa indra haribhirna A gahyA tiSTha haritaM ratham ||\\

3.44 (varga 8) verse 2a
haryannuSasamarcayaH sUryaM haryannarocayaH |\\

3.44 (varga 8) verse 2c
vidvAMScikitvAn haryashva vardhasa indra vishvA abhi shriyaH ||\\

3.44 (varga 8) verse 3a
dyAmindro haridhAyasaM pRthivIM harivarpasam |\\

3.44 (varga 8) verse 3c
adhArayad dharitorbhUri bhojanaM yayorantarharishcarat ||\\

3.44 (varga 8) verse 4a
jajñAno harito vRSA vishvamA bhAti rocanam |\\

3.44 (varga 8) verse 4c
haryashvo haritaM dhatta AyudhamA vajraM bAhvorharim ||\\

3.44 (varga 8) verse 5a
indro haryantamarjunaM vajraM shukrairabhIvRtam |\\

3.44 (varga 8) verse 5c
apAvRNod dharibhiradribhiH sutamud gA haribhirAjata ||\\


3.45 (varga 9) verse 1a
A mandrairindra haribhiryAhi mayUraromabhiH |\\

3.45 (varga 9) verse 1c
mA tvA kecin ni yaman viM na pAshino.ati dhanveva tAnihi ||\\

3.45 (varga 9) verse 2a
vRtrakhAdo valaMrujaH purAM darmo apAmajaH |\\

3.45 (varga 9) verse 2c
sthAtA rathasya haryorabhisvara indro dRLhA cidArujaH ||\\

3.45 (varga 9) verse 3a
gambhIrAnudadhInriva kratuM puSyasi gA iva |\\

3.45 (varga 9) verse 3c
pra sugopAyavasaM dhenavo yathA hradaM kulyA ivAshata ||\\

3.45 (varga 9) verse 4a
A nastujaM rayiM bharAMshaM na pratijAnate |\\

3.45 (varga 9) verse 4c
vRkSaM pakvaM phalamaN^kIva dhUnuhIndra sampAraNaM vasu ||\\

3.45 (varga 9) verse 5a
svayurindra svarAL asi smaddiSTiH svayashastaraH |\\

3.45 (varga 9) verse 5c
sa vAvRdhAna ojasA puruSTuta bhavA naH sushravastamaH ||\\

View RV 3.45


3.46 (varga 10) verse 1a
yudhmasya te vRSabhasya svarAja ugrasya yUna sthavirasya ghRSveH |\\

3.46 (varga 10) verse 1c
ajUryato vajriNo vIryANIndra shrutasya mahato mahAni ||\\

3.46 (varga 10) verse 2a
mahAnasi mahiSa vRSNyebhirdhanaspRdugra sahamAno anyAn |\\

3.46 (varga 10) verse 2c
eko vishvasya bhuvanasya rAjA sa yodhayA ca kSayayA ca janAn ||\\

3.46 (varga 10) verse 3a
pra mAtrAbhI ririce rocamAnaH pra devebhirvishvato apratItaH |\\

3.46 (varga 10) verse 3c
pra majmanA diva indraH pRthivyAH prorormaho antarikSAd RjISI ||\\

3.46 (varga 10) verse 4a
uruM gabhIraM januSAbhyugraM vishvavyacasamavataM matInAm |\\

3.46 (varga 10) verse 4c
indraM somAsaH pradivi sutAsaH samudraM na sravataA vishanti ||\\

3.46 (varga 10) verse 5a
yaM somamindra pRthivIdyAvA garbhaM na mAtA bibhRtastvAyA |\\

3.46 (varga 10) verse 5c
taM te hinvanti tamu te mRjantyadhvaryavo vRSabha pAtavA u ||\\


3.47 (varga 11) verse 1a
marutvAnindra vRSabho raNAya pibA somamanuSvadhaM madAya |\\

3.47 (varga 11) verse 1c
A siñcasva jaThare madhva UrmiM tvaM rAjAsi pradivaH sutAnAm ||\\

3.47 (varga 11) verse 2a
sajoSA indra sagaNo marudbhiH somaM piba vRtrahA shUra vidvAn |\\

3.47 (varga 11) verse 2c
jahi shatrUnrapa mRdho nudasvAthAbhayaM kRNuhi vishvato naH ||\\

3.47 (varga 11) verse 3a
uta RtubhirRtupAH pAhi somamindra devebhiH sakhibhiH sutaM naH |\\

3.47 (varga 11) verse 3c
yAnAbhajo maruto ye tvAnvahan vRtramadadhustubhyamojaH ||\\

3.47 (varga 11) verse 4a
ye tvAhihatye maghavannavardhan ye shAmbare harivo ye gaviSTau |\\

3.47 (varga 11) verse 4c
ye tvA nUnamanumadanti viprAH pibendra somaM sagaNo marudbhiH ||\\

3.47 (varga 11) verse 5a
marutvantaM vRSabhaM vAvRdhAnamakavAriM divyaM shAsamindram |\\

3.47 (varga 11) verse 5c
vishvAsAhamavase nUtanAyograM sahodAmiha taMhuvema ||\\


3.48 (varga 12) verse 1a
sadyo ha jAto vRSabhaH kanInaH prabhartumAvadandhasaH sutasya |\\

3.48 (varga 12) verse 1c
sAdhoH piba pratikAmaM yathA te rasAshiraH prathamaM somyasya ||\\

3.48 (varga 12) verse 2a
yajjAyathAstadaharasya kAme.aMshoH pIyUSamapibo giriSThAm |\\

3.48 (varga 12) verse 2c
taM te mAtA pari yoSA janitrI mahaH piturdama Asiñcadagre ||\\

3.48 (varga 12) verse 3a
upasthAya mAtaramannamaiTTa tigmamapashyadabhi somamUdhaH |\\

3.48 (varga 12) verse 3c
prayAvayannacarad gRtso anyAn mahAni cakre purudhapratIkaH ||\\

3.48 (varga 12) verse 4a
ugrasturASAL abhibhUtyojA yathAvashaM tanvaM cakra eSaH |\\

3.48 (varga 12) verse 4c
tvaSTAramindro januSAbhibhUyAmuSyA somamapibaccamUSu ||\\

3.48 (varga 12) verse 5a
shunaM huvema ... ||\\

View RV 3.48


3.49 (varga 13) verse 1a
shaMsA mahAmindraM yasmin vishvA A kRSTayaH somapAH kAmamavyan |\\

3.49 (varga 13) verse 1c
yaM sukratuM dhiSaNe vibhvataSTaM ghanaM vRtrANAM janayanta devAH ||\\

3.49 (varga 13) verse 2a
yaM nu nakiH pRtanAsu svarAjaM dvitA tarati nRtamaM hariSThAm |\\

3.49 (varga 13) verse 2c
inatamaH satvabhiryo ha shUSaiH pRthujrayA aminAdAyurdasyoH ||\\

3.49 (varga 13) verse 3a
sahAvA pRtsu taraNirnArvA vyAnashI rodasI mehanAvAn |\\

3.49 (varga 13) verse 3c
bhago na kAre havyo matInAM piteva cAruH suhavo vayodhAH ||\\

3.49 (varga 13) verse 4a
dhartA divo rajasas pRSTa Urdhvo ratho na vAyurvasubhirniyutvAn |\\

3.49 (varga 13) verse 4c
kSapAM vastA janitA sUryasya vibhaktA bhAgaM dhiSaNeva vAjam ||\\

3.49 (varga 13) verse 5a
shunaM huvema ... ||\\

View RV 3.49


3.50 (varga 14) verse 1a
indraH svAhA pibatu yasya soma AgatyA tumro vRSabho marutvAn |\\

3.50 (varga 14) verse 1c
oruvyacAH pRNatAmebhirannairAsya havistanvaHkAmaM RdhyAH ||\\

3.50 (varga 14) verse 2a
A te saparyU javase yunajmi yayoranu pradivaH shruSTimAvaH |\\

3.50 (varga 14) verse 2c
iha tvA dheyurharayaH sushipra pibA tvasya suSutasya cAroH ||\\

3.50 (varga 14) verse 3a
gobhirmimikSuM dadhire supAramindraM jyaiSThyAya dhAyase gRNAnAH |\\

3.50 (varga 14) verse 3c
mandAnaH somaM papivAn RjISin samasmabhyaM purudhA gA iSaNya ||\\

3.50 (varga 14) verse 4a
imaM kAmaM ... ||\\

3.50 (varga 14) verse 5a
shunaM huvema ... ||\\

View RV 3.50


3.51 (varga 15) verse 1a
carSaNIdhRtaM maghavAnamukthyamindraM giro bRhatIrabhyanUSata |\\

3.51 (varga 15) verse 1c
vAvRdhAnaM puruhUtaM suvRktibhiramartyaM jaramANaM dive\-dive ||\\

3.51 (varga 15) verse 2a
shatakratumarNavaM shAkinaM naraM giro ma indramupa yanti vishvataH |\\

3.51 (varga 15) verse 2c
vAjasaniM pUrbhidaM tUrNimapturaM dhAmasAcamabhiSAcaM svarvidam ||\\

3.51 (varga 15) verse 3a
Akare vasorjaritA panasyate.anehasa stubha indro duvasyati |\\

3.51 (varga 15) verse 3c
vivasvataH sadana A hi pipriye satrAsAhamabhimAtihanaM stuhi ||\\

3.51 (varga 15) verse 4a
nRNAmu tvA nRtamaM gIrbhirukthairabhi pra vIramarcatA sabAdhaH |\\

3.51 (varga 15) verse 4c
saM sahase purumAyo jihIte namo asya pradiva eka Ishe ||\\

3.51 (varga 15) verse 5a
pUrvIrasya niSSidho martyeSu purU vasUni pRthivI bibharti |\\

3.51 (varga 15) verse 5c
indrAya dyAva oSadhIrutApo rayiM rakSanti jIrayo vanAni ||\\

3.51 (varga 16) verse 6a
tubhyaM brahmANi gira indra tubhyaM satrA dadhire harivo juSasva |\\

3.51 (varga 16) verse 6c
bodhyApiravaso nUtanasya sakhe vaso jaritRbhyo vayodhAH ||\\

3.51 (varga 16) verse 7a
indra marutva iha pAhi somaM yathA shAryAte apibaH sutasya |\\

3.51 (varga 16) verse 7c
tava praNItI tava shUra sharmannA vivAsanti kavayaHsuyajñAH ||\\

3.51 (varga 16) verse 8a
sa vAvashAna iha pAhi somaM marudbhirindra sakhibhiH sutaM naH |\\

3.51 (varga 16) verse 8c
jAtaM yat tvA pari devA abhUSan mahe bharAya puruhUta vishve ||\\

3.51 (varga 16) verse 9a
aptUrye maruta ApireSo.amandannindramanu dAtivArAH |\\

3.51 (varga 16) verse 9c
tebhiH sAkaM pibatu vRtrakhAdaH sutaM somaM dAshuSaH sve sadhasthe ||\\

3.51 (varga 16) verse 10a
idaM hyanvojasA sutaM rAdhAnAM pate |\\

3.51 (varga 16) verse 10c
pibA tvasya girvaNaH ||\\

3.51 (varga 16) verse 11a
yaste anu svadhAmasat sute ni yacha tanvam |\\

3.51 (varga 16) verse 11c
sa tvA mamattu somyam ||\\

3.51 (varga 16) verse 12a
pra te ashnotu kukSyoH prendra brahmaNA shiraH |\\

3.51 (varga 16) verse 12c
pra bAhU shUra rAdhase ||\\

View RV 3.51


3.52 (varga 17) verse 1a
dhAnAvantaM karambhiNamapUpavantamukthinam |\\

3.52 (varga 17) verse 1c
indra prAtarjuSasva naH ||\\

3.52 (varga 17) verse 2a
puroLAshaM pacatyaM juSasvendrA gurasva ca |\\

3.52 (varga 17) verse 2c
tubhyaM havyAni sisrate ||\\

3.52 (varga 17) verse 3a
puroLAshaM ca no ghaso joSayAse girashca naH |\\

3.52 (varga 17) verse 3c
vadhUyuriva yoSaNAm ||\\

3.52 (varga 17) verse 4a
puroLAshaM sanashruta prAtaHsAve juSasva naH |\\

3.52 (varga 17) verse 4c
indra kraturhi te bRhan ||\\

3.52 (varga 17) verse 5a
mAdhyandinasya savanasya dhAnAH puroLAshamindra kRSvehacArum |\\

3.52 (varga 17) verse 5c
pra yat stotA jaritA tUrNyartho vRSAyamANa upa gIrbhirITTe ||\\

3.52 (varga 18) verse 6a
tRtIye dhAnAH savane puruSTuta puroLAshamAhutaM mAmahasva naH |\\

3.52 (varga 18) verse 6c
RbhumantaM vAjavantaM tvA kave prayasvanta upa shikSema dhItibhiH ||\\

3.52 (varga 18) verse 7a
pUSaNvate te cakRmA karambhaM harivate haryashvAya dhAnAH |\\

3.52 (varga 18) verse 7c
apUpamaddhi sagaNo marudbhiH somaM piba vRtrahA shUra vidvAn ||\\

3.52 (varga 18) verse 8a
prati dhAnA bharata tUyamasmai puroLAshaM vIratamAya nRNAm |\\

3.52 (varga 18) verse 8c
dive\-dive sadRshIrindra tubhyaM vardhantu tvA somapeyAya dhRSNo ||\\

View RV 3.52


3.53 (varga 19) verse 1a
indrAparvatA bRhatA rathena vAmIriSa A vahataM suvIrAH |\\

3.53 (varga 19) verse 1c
vItaM havyAnyadhvareSu devA vardhethAM gIrbhIriLayA madantA ||\\

3.53 (varga 19) verse 2a
tiSThA su kaM maghavan mA parA gAH somasya nu tvA suSutasya yakSi |\\

3.53 (varga 19) verse 2c
piturna putraH sicamA rabhe ta indra svAdiSThayA girA shacIvaH ||\\

3.53 (varga 19) verse 3a
shaMsAvAdhvaryo prati me gRNIhIndrAya vAhaH kRNavAva juSTam |\\

3.53 (varga 19) verse 3c
edaM barhiryajamAnasya sIdAthA ca bhUdukthamindrAya shastam ||\\

3.53 (varga 19) verse 4a
jAyedastaM maghavan sedu yonistadit tvA yuktA harayo vahantu |\\

3.53 (varga 19) verse 4c
yadA kadA ca sunavAma somamagniS TvA dUto dhanvAtyacha ||\\

3.53 (varga 19) verse 5a
parA yAhi maghavannA ca yAhIndra bhrAtarubhayatrA te artham |\\

3.53 (varga 19) verse 5c
yatrA rathasya bRhato nidhAnaM vimocanaM vAjino rAsabhasya ||\\

3.53 (varga 20) verse 6a
apAH somamastamindra pra yAhi kalyANIrjayA suraNaMgRhe te |\\

3.53 (varga 20) verse 6c
yatrA rathasya bRhato nidhAnaM vimocanaM vAjinodakSiNAvat ||\\

3.53 (varga 20) verse 7a
ime bhojA aN^giraso virUpA divas putrAso asurasya vIrAH |\\

3.53 (varga 20) verse 7c
vishvAmitrAya dadato maghAni sahasrasAve pra tiranta AyuH ||\\

3.53 (varga 20) verse 8a
rUpaM\-rUpaM maghavA bobhavIti mAyAH kRNvAnastanvaM pari svAm |\\

3.53 (varga 20) verse 8c
triryad divaH pari muhUrtamAgAt svairmantrairanRtupA RtAvA ||\\

3.53 (varga 20) verse 9a
mahAn RSirdevajA devajUto.astabhnAt sindhumarNavaM nRcakSAH |\\

3.53 (varga 20) verse 9c
vishvAmitro yadavahat sudAsamapriyAyata kushikebhirindraH ||\\

3.53 (varga 20) verse 10a
haMsA iva kRNutha shlokamadribhirmadanto gIrbhiradhvare sute sacA |\\

3.53 (varga 20) verse 10c
devebhirviprA RSayo nRcakSaso vi pibadhvaM kushikAH somyaM madhu ||\\

3.53 (varga 21) verse 11a
upa preta kushikAshcetayadhvamashvaM rAye pra muñcatA sudAsaH |\\

3.53 (varga 21) verse 11c
rAjA vRtraM jaN^ghanat prAgapAgudagathA yajAte vara A pRthivyAH ||\\

3.53 (varga 21) verse 12a
ya ime rodasI ubhe ahamindramatuSTavam |\\

3.53 (varga 21) verse 12c
vishvAmitrasyarakSati brahmedaM bhArataM janam ||\\

3.53 (varga 21) verse 13a
vishvAmitrA arAsata brahmendrAya vajriNe |\\

3.53 (varga 21) verse 13c
karadin naH surAdhasaH ||\\

3.53 (varga 21) verse 14a
kiM te kRNvanti kIkaTeSu gAvo nAshiraM duhre na tapantigharmam |\\

3.53 (varga 21) verse 14c
A no bhara pramagandasya vedo naicAshAkhaM maghavanrandhayA naH ||\\

3.53 (varga 21) verse 15a
sasarparIramatiM bAdhamAnA bRhan mimAya jamadagnidattA |\\

3.53 (varga 21) verse 15c
A sUryasya duhitA tatAna shravo deveSvamRtamajuryam ||\\

3.53 (varga 22) verse 16a
sasarparIrabharat tUyamebhyo.adhi shravaH pAñcajanyAsu kRSTiSu |\\

3.53 (varga 22) verse 16c
sA pakSyA navyamAyurdadhAnA yAM me palastijamadagnayo daduH ||\\

3.53 (varga 22) verse 17a
sthirau gAvau bhavatAM vILurakSo meSA vi varhi mA yugaM vi shAri |\\

3.53 (varga 22) verse 17c
indraH pAtalye dadatAM sharItorariSTaneme abhi naH sacasva ||\\

3.53 (varga 22) verse 18a
balaM dhehi tanUSu no balamindrAnaLutsu naH |\\

3.53 (varga 22) verse 18c
balaM tokAya tanayAya jIvase tvaM hi baladA asi ||\\

3.53 (varga 22) verse 19a
abhi vyayasva khadirasya sAramojo dhehi spandane shiMshapAyAm |\\

3.53 (varga 22) verse 19c
akSa vILo vILita vILayasva mA yAmAdasmAdava jIhipo naH ||\\

3.53 (varga 22) verse 20a
ayamasmAn vanaspatirmA ca hA mA ca rIriSat |\\

3.53 (varga 22) verse 20c
svastyAgRhebhya AvasA A vimocanAt ||\\

3.53 (varga 23) verse 21a
indrotibhirbahulAbhirno adya yAcchreSThAbhirmaghavañchUra jinva |\\

3.53 (varga 23) verse 21c
yo no dveSTyadharaH sas padISTa yamu dviSmastamu prANo jahAtu ||\\

3.53 (varga 23) verse 22a
parashuM cid vi tapati shimbalaM cid vi vRshcati |\\

View RV 3.53

3.53 (varga 23) verse 22c
ukhA cidindra yeSantI prayastA phenamasyati ||\\

3.53 (varga 23) verse 23a
na sAyakasya cikite janAso lodhaM nayanti pashu manyamAnAH |\\

3.53 (varga 23) verse 23c
nAvAjinaM vAjinA hAsayanti na gardabhaM puro ashvAn nayanti ||\\

3.53 (varga 23) verse 24a
ima indra bharatasya putrA apapitvaM cikiturna prapitvam |\\

3.53 (varga 23) verse 24c
hinvantyashvamaraNaM na nityaM jyAvAjaM pari NayantyAjau ||\\


3.54 (varga 24) verse 1a
imaM mahe vidathyAya shUSaM shashvat kRtva IDyaya pra jabhruH |\\

3.54 (varga 24) verse 1c
shRNotu no damyebhiranIkaiH shRNotvagnirdivyairajasraH ||\\

3.54 (varga 24) verse 2a
mahi mahe dive arcA pRthivyai kAmo ma ichañcarati prajAnan |\\

3.54 (varga 24) verse 2c
yayorha stome vidatheSu devAH saparyavo mAdayante sacAyoH ||\\

3.54 (varga 24) verse 3a
yuvorRtaM rodasI satyamastu mahe Su NaH suvitAya pra bhUtam |\\

3.54 (varga 24) verse 3c
idaM dive namo agne pRthivyai saparyAmi prayasA yAmi ratnam ||\\

3.54 (varga 24) verse 4a
uto hi vAM pUrvyA Avividra RtAvarI rodasI satyavAcaH |\\

3.54 (varga 24) verse 4c
narashcid vAM samithe shUrasAtau vavandire pRthivi vevidAnAH ||\\

3.54 (varga 24) verse 5a
ko addhA veda ka iha pra vocad devAnachA pathyA kA sameti |\\

3.54 (varga 24) verse 5c
dadRshra eSAmavamA sadAMsi pareSu yA guhyeSu vrateSu ||\\

3.54 (varga 25) verse 6a
kavirnRcakSA abhi SImacaSTa Rtasya yonA vighRte madantI |\\

3.54 (varga 25) verse 6c
nAnA cakrAte sadanaM yathA vaH samAnena kratunA saMvidAne ||\\

View RV 3.54

3.54 (varga 25) verse 7a
samAnyA viyute dUreante dhruve pade tasthaturjAgarUke |\\

3.54 (varga 25) verse 7c
uta svasArA yuvatI bhavantI Adu bruvAte mithunAni nAma ||\\

3.54 (varga 25) verse 8a
vishvedete janimA saM vivikto maho devAn bibhratI na vyathete |\\

3.54 (varga 25) verse 8c
ejad dhruvaM patyate vishvamekaM carat patatri viSuNaM vi jAtam ||\\

3.54 (varga 25) verse 9a
sanA purANamadhyemyArAn mahaH piturjaniturjAmi tan naH |\\

3.54 (varga 25) verse 9c
devAso yatra panitAra evairurau pathi vyute tasthurantaH ||\\

3.54 (varga 25) verse 10a
imaM stomaM rodasI pra bravImy RdUdarAH shRNavannagnijihvAH |\\

3.54 (varga 25) verse 10c
mitraH samrAjo varuNo yuvAna AdityAsaH kavayaH paprathAnAH ||\\

3.54 (varga 26) verse 11a
hiraNyapANiH savitA sujihvastrirA divo vidathe patyamAnaH |\\

3.54 (varga 26) verse 11c
deveSu ca savitaH shlokamashrerAdasmabhyamA suvasarvatAtim ||\\

3.54 (varga 26) verse 12a
sukRt supANiH svavAn RtAvA devastvaSTAvase tAni nodhAt |\\

3.54 (varga 26) verse 12c
pUSaNvanta Rbhavo mAdayadhvamUrdhvagrAvANo adhvaramataSTa ||\\

3.54 (varga 26) verse 13a
vidyudrathA maruta RSTimanto divo maryA RtajAtA ayAsaH |\\

3.54 (varga 26) verse 13c
sarasvatI shRNavan yajñiyAso dhAtA rayiM sahavIraM turAsaH ||\\

3.54 (varga 26) verse 14a
viSNuM stomAsaH purudasmamarkA bhagasyeva kAriNo yAmani gman |\\

3.54 (varga 26) verse 14c
urukramaH kakuho yasya pUrvirna mardhanti yuvatayojanitrIH ||\\

3.54 (varga 26) verse 15a
indro vishvairvIryaiH patyamAna ubhe A paprau rodasI mahitvA |\\

3.54 (varga 26) verse 15c
purandaro vRtrahA dhRSNuSeNaH saMgRbhyA na A bharA bhUri pashvaH ||\\

3.54 (varga 27) verse 16a
nAsatyA me pitarA bandhupRchA sajAtyamashvinoshcAru nAma |\\

3.54 (varga 27) verse 16c
yuvaM hi stho rayidau no rayINAM dAtraM rakSethe akavairadabdhA ||\\

3.54 (varga 27) verse 17a
mahat tad vaH kavayashcAru nAma yad dha deva bhavatha vishva indre |\\

3.54 (varga 27) verse 17c
sakha RbhubhiH puruhUta priyebhirimAM dhiyaM sAtaye takSatA naH ||\\

3.54 (varga 27) verse 18a
aryamA No aditiryajñiyAso.adabdhAni varuNasya vratAni |\\

3.54 (varga 27) verse 18c
yuyota no anapatyAni gantoH prajAvAn naH pashumAnastu gAtuH ||\\

3.54 (varga 27) verse 19a
devAnAM dUtaH purudha prasUto.anAgAn no vocatu sarvatAtA |\\

3.54 (varga 27) verse 19c
shRNotu naH pRthivI dyaurutApaH sUryo nakSatrairurvantarikSam ||\\

3.54 (varga 27) verse 20a
shRNvantu no vRSaNaH parvatAso dhruvakSemAsa iLayA madantaH |\\

3.54 (varga 27) verse 20c
Adityairno aditiH shRNotu yachantu no marutaH sharmabhadram ||\\

3.54 (varga 27) verse 21a
sadA sugaH pitumAnastu panthA madhva devA oSadhIH sampipRkta |\\

3.54 (varga 27) verse 21c
bhago me agne sakhye na mRdhyA ud rAyo ashyAM sadanaM purukSoH ||\\

3.54 (varga 27) verse 22a
svadasva havyA samiSo didIhyasmadryak saM mimIhi shravAMsi |\\

3.54 (varga 27) verse 22c
vishvAnagne pRtsu tañ jeSi shatrUnahA vishvA sumanA dIdihI naH ||\\


3.55 (varga 28) verse 1a
uSasaH pUrvA adha yad vyUSurmahad vi jajñe akSaraM pade goH |\\

3.55 (varga 28) verse 1c
vratA devAnAmupa nu prabhUSan mahad devAnAmasuratvamekam ||\\

3.55 (varga 28) verse 2a
mo SU No atra juhuranta devA mA pUrve agne pitaraH padajñAH |\\

3.55 (varga 28) verse 2c
purANyoH sadmanoH keturantarma... ||\\

3.55 (varga 28) verse 3a
vi me purutrA patayanti kAmAH shamyachA dIdye pUrvyANi |\\

3.55 (varga 28) verse 3c
samiddhe agnAv Rtamid vadema ma... ||\\

3.55 (varga 28) verse 4a
samAno rAjA vibhRtaH purutrA shaye shayAsu prayuto vanAnu |\\

3.55 (varga 28) verse 4c
anyA vatsaM bharati kSeti mAtA ma... ||\\

3.55 (varga 28) verse 5a
AkSit pUrvAsvaparA anUrut sadyo jAtAsu taruNISvantaH |\\

3.55 (varga 28) verse 5c
antarvatIH suvate apravItA ma... ||\\

3.55 (varga 29) verse 6a
shayuH parastAdadha nu dvimAtAbandhanashcarati vatsa ekaH |\\

3.55 (varga 29) verse 6c
mitrasya tA varuNasya vratAni ma... ||\\

3.55 (varga 29) verse 7a
dvimAtA hotA vidatheSu samrAL anvagraM carati kSeti budhnaH |\\

3.55 (varga 29) verse 7c
pra raNyAni raNyavAco bharante ma... ||\\

3.55 (varga 29) verse 8a
shUrasyeva yudhyato antamasya pratIcInaM dadRshe vishvamAyat |\\

3.55 (varga 29) verse 8c
antarmatishcarati niSSidhaM gorma... ||\\

3.55 (varga 29) verse 9a
ni veveti palito dUta AsvantarmahAMshcarati rocanena |\\

3.55 (varga 29) verse 9c
vapUMSi bibhradabhi no vi caSTe ma... ||\\

3.55 (varga 29) verse 10a
viSNurgopAH paramaM pAti pAthaH priyA dhAmAnyamRtAdadhAnaH |\\

3.55 (varga 29) verse 10c
agniS TA vishvA bhuvanAni veda ma... ||\\

3.55 (varga 30) verse 11a
nAnA cakrAte yamyA vapUMSi tayoranyad rocate kRSNamanyat |\\

3.55 (varga 30) verse 11c
shyAvI ca yadaruSI ca svasArau ma... ||\\

3.55 (varga 30) verse 12a
mAtA ca yatra duhitA ca dhenU sabardughe dhApayete samIcI |\\

3.55 (varga 30) verse 12c
Rtasya te sadasILe antarma... ||\\

3.55 (varga 30) verse 13a
anyasyA vatsaM rihatI mimAya kayA bhuvA ni dadhe dhenurUdhaH |\\

3.55 (varga 30) verse 13c
Rtasya sA payasApinvateLA ma... ||\\

3.55 (varga 30) verse 14a
padyA vaste pururUpA vapUMSyUrdhvA tasthau tryaviM rerihANA |\\

3.55 (varga 30) verse 14c
Rtasya sadma vi carAmi vidvAn ma... ||\\

3.55 (varga 30) verse 15a
pade iva nihite dasme antastayoranyad guhyamAviranyat |\\

3.55 (varga 30) verse 15c
sadhrIcInA pathyA sA viSUcI ma... ||\\

3.55 (varga 31) verse 16a
A dhenavo dhunayantAmashishvIH sabardughAH shashayA apradugdhAH |\\

3.55 (varga 31) verse 16c
navyA\-navyA yuvatayo bhavantIrma... ||\\

3.55 (varga 31) verse 17a
yadanyAsu vRSabho roravIti so anyasmin yUthe ni dadhAtiretaH |\\

3.55 (varga 31) verse 17c
sa hi kSapAvAn sa bhagaH sa rAjA ma... ||\\

3.55 (varga 31) verse 18a
vIrasya nu svashvyaM janAsaH pra nu vocAma vidurasya devAH |\\

3.55 (varga 31) verse 18c
SoLhA yuktAH pañca\-pañcA vahanti ma... ||\\

3.55 (varga 31) verse 19a
devastvaSTA savitA vishvarUpaH pupoSa prajAH purudhAjajAna |\\

3.55 (varga 31) verse 19c
imA ca vishvA bhuvanAnyasya ma... ||\\

3.55 (varga 31) verse 20a
mahI samairaccamvA samIcI ubhe te asya vasunA nyRSTe |\\

3.55 (varga 31) verse 20c
shRNve vIro vindamAno vasUni ma... ||\\

3.55 (varga 31) verse 21a
imAM ca naH pRthivIM vishvadhAyA upa kSeti hitamitro narAjA |\\

3.55 (varga 31) verse 21c
puraHsadaH sharmasado na vIrA ma... ||\\

3.55 (varga 31) verse 22a
niSSidhvarIsta oSadhIrutApo rayiM ta indra pRthivI bibharti |\\

3.55 (varga 31) verse 22c
sakhAyaste vAmabhAjaH syAma ma... ||\\


3.56 (varga 1) verse 1a
na tA minanti mAyino na dhIrA vratA devAnAM prathamA dhruvANi |\\

3.56 (varga 1) verse 1c
na rodasI adruhA vedyAbhirna parvatA niname tasthivAMsaH ||\\

3.56 (varga 1) verse 2a
SaD bhArAneko acaran bibharty RtaM varSiSThamupa gAva AguH tisro mahIruparAstasthuratyA guhA dve nihitedarshyekA ||\\

3.56 (varga 1) verse 3a
tripAjasyo vRSabho vishvarUpa uta tryudhA purudha prajAvAn |\\

3.56 (varga 1) verse 3c
tryanIkaH patyate mAhinAvAn sa retodhA vRSabhaH shashvatInAm ||\\

3.56 (varga 1) verse 4a
abhIka AsAM padavIrabodhyAdityAnAmahve cAru nAma |\\

3.56 (varga 1) verse 4c
ApashcidasmA aramanta devIH pRthag vrajantIH pari SImavRñjan ||\\

3.56 (varga 1) verse 5a
trI SadhasthA sindhavastriH kavInAmuta trimAtA vidatheSu samrAT |\\

3.56 (varga 1) verse 5c
RtAvarIryoSaNAstisro apyAstrirA divo vidathe patyamAnAH ||\\

3.56 (varga 1) verse 6a
trirA divaH savitarvAryANi dive\-diva A suva trirno ahnaH |\\

3.56 (varga 1) verse 6c
tridhAtu rAya A suvA vasUni bhaga trAtardhiSaNe sAtaye dhAH ||\\

3.56 (varga 1) verse 7a
trirA divaH savitA soSavIti rAjAnA mitrAvaruNA supANI |\\

3.56 (varga 1) verse 7c
Apashcidasya rodasI cidurvI ratnaM bhikSanta savituH savAya ||\\

3.56 (varga 1) verse 8a
triruttamA dUNashA rocanAni trayo rAjantyasurasya vIrAH |\\

3.56 (varga 1) verse 8c
RtAvAna iSirA dULabhAsastrirA divo vidathe santu devAH ||\\


3.57 (varga 2) verse 1a
pra me vivikvAnavidan manISAM dhenuM carantIM prayutAmagopAm |\\

3.57 (varga 2) verse 1c
sadyashcid yA duduhe bhUri dhAserindrastadagniH panitAro asyAH ||\\

3.57 (varga 2) verse 2a
indraH su pUSA vRSaNA suhastA divo na prItAH shashayaM duduhre |\\

3.57 (varga 2) verse 2c
vishve yadasyAM raNayanta devAH pra vo.atra vasavaH sumnamashyAm ||\\

3.57 (varga 2) verse 3a
yA jAmayo vRSNa ichanti shaktiM namasyantIrjAnate garbhamasmin |\\

3.57 (varga 2) verse 3c
achA putraM dhenavo vAvashAnA mahashcaranti bibhrataM vapUMSi ||\\

3.57 (varga 2) verse 4a
achA vivakmi rodasI sumeke grAvNo yujAno adhvare manISA |\\

3.57 (varga 2) verse 4c
imA u te manave bhUrivArA UrdhvA bhavanti darshatA yajatrAH ||\\

3.57 (varga 2) verse 5a
yA te jihvA madhumatI sumedhA agne deveSUcyata urUcI |\\

3.57 (varga 2) verse 5c
tayeha vishvAnavase yajatrAnA sAdaya pAyayA cA madhUni ||\\

3.57 (varga 2) verse 6a
yA te agne parvatasyeva dhArAsashcantI pIpayad deva citrA |\\

3.57 (varga 2) verse 6c
tAmasmabhyaM pramatiM jAtavedo vaso rAsva sumatiM vishvajanyAm ||\\


3.58 (varga 3) verse 1a
dhenuH pratnasya kAmyaM duhAnAntaH putrashcarati dakSiNAyAH |\\

3.58 (varga 3) verse 1c
A dyotaniM vahati shubhrayAmoSasa stomo ashvinAvajIgaH ||\\

3.58 (varga 3) verse 2a
suyug vahanti prati vAM RtenordhvA bhavanti pitareva medhAH |\\

3.58 (varga 3) verse 2c
jarethAmasmad vi paNermahISAM yuvoravashcakRmA yAtamarvAk ||\\

3.58 (varga 3) verse 3a
suyugbhirashvaiH suvRtA rathena dasrAvimaM shRNutaM shlokamadreH |\\

3.58 (varga 3) verse 3c
kimaN^ga vAM pratyavartiM gamiSThAhurviprAso ashvinA purAjAH ||\\

3.58 (varga 3) verse 4a
A manyethAmA gataM kaccidevairvishve janAso ashvinA havante |\\

3.58 (varga 3) verse 4c
imA hi vAM goRjIkA madhUni pra mitrAso na dadurusro agre ||\\

3.58 (varga 3) verse 5a
tiraH purU cidashvinA rajAMsyAN^gUSo vAM maghavAnA janeSu |\\

3.58 (varga 3) verse 5c
eha yAtaM pathibhirdevayAnairdasrAvime vAM nidhayo madhUnAm ||\\

3.58 (varga 4) verse 6a
purANamokaH sakhyaM shivaM vAM yuvornarA draviNaM jahnAvyAm |\\

3.58 (varga 4) verse 6c
punaH kRNvAnAH sakhyA shivAni madhvA mademasaha nU samAnAH ||\\

3.58 (varga 4) verse 7a
ashvinA vAyunA yuvaM sudakSA niyudbhiS ca sajoSasA yuvAnA |\\

3.58 (varga 4) verse 7c
nAsatyA tiroahnyaM juSANA somaM pibatamasridhA sudAnU ||\\

3.58 (varga 4) verse 8a
ashvinA pari vAmiSaH purUcIrIyurgIrbhiryatamAnA amRdhrAH |\\

3.58 (varga 4) verse 8c
ratho ha vAM RtajA adrijUtaH pari dyAvApRthivI yAti sadyaH ||\\

3.58 (varga 4) verse 9a
ashvinA madhuSuttamo yuvAkuH somastaM pAtamA gataM duroNe |\\

3.58 (varga 4) verse 9c
ratho ha vAM bhUri varpaH karikrat sutAvato niSkRtamAgamiSThaH ||\\


3.59 (varga 5) verse 1a
mitro janAn yAtayati bruvANo mitro dAdhAra pRthivImuta dyAm |\\

3.59 (varga 5) verse 1c
mitraH kRSTIranimiSAbhi caSTe mitrAya havyaMghRtavajjuhota ||\\

3.59 (varga 5) verse 2a
pra sa mitra marto astu prayasvAn yasta Aditya shikSati vratena |\\

3.59 (varga 5) verse 2c
na hanyate na jIyate tvoto nainamaMho ashnotyantito na dUrAt ||\\

3.59 (varga 5) verse 3a
anamIvAsa iLayA madanto mitajñavo varimannA pRthivyAH |\\

3.59 (varga 5) verse 3c
Adityasya vratamupakSiyanto vayaM mitrasya sumatau syAma ||\\

3.59 (varga 5) verse 4a
ayaM mitro namasyaH sushevo rAjA sukSatro ajaniSTa vedhAH |\\

3.59 (varga 5) verse 4c
tasya vayaM ... ||\\

3.59 (varga 5) verse 5a
mahAnAdityo namasopasadyo yAtayajjano gRNate sushevaH |\\

3.59 (varga 5) verse 5c
tasmA etat panyatamAya juSTamagnau mitrAya havirA juhota ||\\

3.59 (varga 6) verse 6a
mitrasya carSaNIdhRto.avo devasya sAnasi |\\

3.59 (varga 6) verse 6c
dyumnaM citrashravastamam ||\\

3.59 (varga 6) verse 7a
abhi yo mahinA divaM mitro babhUva saprathAH |\\

3.59 (varga 6) verse 7c
abhi shravobhiH pRthivIm ||\\

3.59 (varga 6) verse 8a
mitrAya pañca yemire janA abhiSTishavase |\\

3.59 (varga 6) verse 8c
sa devAn vishvAn bibharti ||\\

3.59 (varga 6) verse 9a
mitro deveSvAyuSu janAya vRktabarhiSe |\\

3.59 (varga 6) verse 9c
iSa iSTavratAakaH ||\\


3.60 (varga 7) verse 1a
iheha vo manasA bandhutA nara ushijo jagmurabhi tAni vedasA |\\

3.60 (varga 7) verse 1c
yAbhirmAyAbhiH pratijUtivarpasaH saudhanvanA yajñiyaM bhAgamAnasha ||\\

3.60 (varga 7) verse 2a
yAbhiH shacIbhishcamasAnapiMshata yayA dhiyA gAmariNIta carmaNaH |\\

3.60 (varga 7) verse 2c
yena harI manasA niratakSata tena devatvaM RbhavaH samAnasha ||\\

3.60 (varga 7) verse 3a
indrasya sakhyaM RbhavaH samAnashurmanornapAto apaso dadhanvire |\\

3.60 (varga 7) verse 3c
saudhanvanAso amRtatvamerire viSTvI shamIbhiH sukRtaH sukRtyayA ||\\

3.60 (varga 7) verse 4a
indreNa yAtha sarathaM sute sacAnatho vashAnAM bhavathAsaha shriyA |\\

3.60 (varga 7) verse 4c
na vaH pratimai sukRtAni vAghataH saudhanvanA Rbhavo vIryANi ca ||\\

3.60 (varga 7) verse 5a
indra RbhubhirvAjavadbhiH samukSitaM sutaM somamA vRSasvA gabhastyoH |\\

3.60 (varga 7) verse 5c
dhiyeSito maghavan dAshuSo gRhe saudhanvanebhiH saha matsvA nRbhiH ||\\

3.60 (varga 7) verse 6a
indra RbhumAn vAjavAn matsveha no.asmin savane shacyA puruSTuta |\\

3.60 (varga 7) verse 6c
imAni tubhyaM svasarANi yemire vratA devAnAM manuSashca dharmabhiH ||\\

3.60 (varga 7) verse 7a
indra RbhubhirvAjibhirvAjayanniha stomaM jariturupa yAhi yajñiyam |\\

3.60 (varga 7) verse 7c
shataM ketebhiriSirebhirAyave sahasraNIthoadhvarasya homani ||\\

View RV 3.60


3.61 (varga 8) verse 1a
uSo vAjena vAjini pracetA stomaM juSasva gRNato maghoni |\\

3.61 (varga 8) verse 1c
purANI devi yuvatiH purandhiranu vrataM carasi vishvavAre ||\\

3.61 (varga 8) verse 2a
uSo devyamartyA vi bhAhi candrarathA sUnRtA IrayantI |\\

3.61 (varga 8) verse 2c
A tvA vahantu suyamAso ashvA hiraNyavarNAM pRthupAjaso ye ||\\

3.61 (varga 8) verse 3a
uSaH pratIcI bhuvanAni vishvordhvA tiSThasyamRtasya ketuH |\\

3.61 (varga 8) verse 3c
samAnamarthaM caraNIyamAnA cakramiva navyasyA vavRtsva ||\\

3.61 (varga 8) verse 4a
ava syUmeva cinvatI maghonyuSA yAti svasarasya patnI |\\

3.61 (varga 8) verse 4c
svarjanantI subhagA sudaMsA AntAd divaH papratha A pRthivyAH ||\\

3.61 (varga 8) verse 5a
achA vo devImuSasaM vibhAtIM pra vo bharadhvaM namasA suvRktim |\\

3.61 (varga 8) verse 5c
UrdhvaM madhudhA divi pAjo ashret pra rocanA ruruce raNvasandRk ||\\

3.61 (varga 8) verse 6a
RtAvarI divo arkairabodhyA revatI rodasI citramasthAt |\\

3.61 (varga 8) verse 6c
AyatImagna uSasaM vibhAtIM vAmameSi draviNaM bhikSamANaH ||\\

3.61 (varga 8) verse 7a
Rtasya budhna uSasAmiSaNyan vRSA mahI rodasI A vivesha |\\

3.61 (varga 8) verse 7c
mahI mitrasya varuNasya mAyA candreva bhAnuM vi dadhe purutrA ||\\


3.62 (varga 9) verse 1a
imA u vAM bhRmayo manyamAnA yuvAvate na tujyA abhUvan |\\

3.62 (varga 9) verse 1c
kva tyadindrAvaruNA yasho vAM yena smA sinaM bharathaH sakhibhyaH ||\\

3.62 (varga 9) verse 2a
ayamu vAM purutamo rayIyañchashvattamamavase johavIti |\\

3.62 (varga 9) verse 2c
sajoSAvindrAvaruNA marudbhirdivA pRthivyA shRNutaM havamme ||\\

3.62 (varga 9) verse 3a
asme tadindrAvaruNA vasu SyAdasme rayirmarutaH sarvavIraH |\\

3.62 (varga 9) verse 3c
asmAn varUtrIH sharaNairavantvasmAn hotrA bhAratI dakSiNAbhiH ||\\

3.62 (varga 9) verse 4a
bRhaspate juSasva no havyAni vishvadevya |\\

3.62 (varga 9) verse 4c
rAsva ratnAni dAshuSe ||\\

3.62 (varga 9) verse 5a
shucimarkairbRhaspatimadhvareSu namasyata |\\

3.62 (varga 9) verse 5c
anAmyoja Acake ||\\

3.62 (varga 10) verse 6a
vRSabhaM carSaNInAM vishvarUpamadAbhyam |\\

3.62 (varga 10) verse 6c
bRhaspatiMvareNyam ||\\

3.62 (varga 10) verse 7a
iyaM te pUSannAghRNe suSTutirdeva navyasI |\\

3.62 (varga 10) verse 7c
asmAbhistubhyaM shasyate ||\\

3.62 (varga 10) verse 8a
tAM juSasva giraM mama vAjayantImavA dhiyam |\\

3.62 (varga 10) verse 8c
vadhUyuriva yoSaNAm ||\\

3.62 (varga 10) verse 9a
yo vishvAbhi vipashyati bhuvanA saM ca pashyati |\\

3.62 (varga 10) verse 9c
sa naH pUSAvitA bhuvat ||\\

3.62 (varga 10) verse 10a
tat saviturvareNyaM bhargo devasya dhImahi |\\

3.62 (varga 10) verse 10c
dhiyo yo naH pracodayAt ||\\

3.62 (varga 11) verse 11a
devasya saviturvayaM vAjayantaH purandhyA |\\

3.62 (varga 11) verse 11c
bhagasya rAtimImahe ||\\

3.62 (varga 11) verse 12a
devaM naraH savitAraM viprA yajñaiH suvRktibhiH |\\

3.62 (varga 11) verse 12c
namasyanti dhiyeSitAH ||\\

3.62 (varga 11) verse 13a
somo jigAti gAtuvid devAnAmeti niSkRtam |\\

3.62 (varga 11) verse 13c
Rtasya yonimAsadam ||\\

3.62 (varga 11) verse 14a
somo asmabhyaM dvipade catuSpade ca pashave |\\

3.62 (varga 11) verse 14c
anamIvA iSas karat ||\\

3.62 (varga 11) verse 15a
asmAkamAyurvardhayannabhimAtIH sahamAnaH |\\

3.62 (varga 11) verse 15c
somaH sadhasthamAsadat ||\\

3.62 (varga 11) verse 16a
A no mitrAvaruNA ghRtairgavyUtimukSatam |\\

3.62 (varga 11) verse 16c
madhvA rajAMsi sukratU ||\\

3.62 (varga 11) verse 17a
urushaMsA namovRdhA mahnA dakSasya rAjathaH |\\

3.62 (varga 11) verse 17c
drAghiSThAbhiH shucivratA ||\\

3.62 (varga 11) verse 18a
gRNAnA jamadagninA yonAv Rtasya sIdatam |\\

3.62 (varga 11) verse 18c
pAtaM somaM RtAvRdhA ||\\

View RV 3.62