4.1 verse 1a
tvAM hy agne sadam it samanyavo devAso devam aratiM nyerira iti kratvA nyerire |

4.1 verse 1c
amartyaM yajata martyeSv A devam AdevaM janata pracetasaM vishvam AdevaM janata pracetasam ||

4.1 verse 2a
sa bhrAtaraM varuNam agna A vavRtsva devAM achA sumatI yajñavanasaM jyeSThaM yajñavanasam |

4.1 verse 2c
RtAvAnam AdityaM carSaNIdhRtaM rAjAnaM carSaNIdhRtam ||

4.1 verse 3a
sakhe sakhAyam abhy A vavRtsvAshuM na cakraM rathyeva raMhyAsmabhyaM dasma raMhyA |

4.1 verse 3c
agne mRLIkaM varuNe sacA vido marutsu vi

View RV 4.1

shvabhAnuSu tokAya tuje shushucAna shaM kRdhy asmabhyaM dasma shaM kRdhi ||

4.1 verse 4a
tvaM no agne varuNasya vidvAn devasya heLo 'va yAsisISThAH |

4.1 verse 4c
yajiSTho vahnitamaH shoshucAno vishvA dveSAMsi pra mumugdhy asmat ||

4.1 verse 5a
sa tvaM no agne 'vamo bhavotI nediSTho asyA uSaso vyuSTau |

4.1 verse 5c
ava yakSva no varuNaM rarANo vIhi mRLIkaM suhavo na edhi ||

4.1 verse 6a
asya shreSThA subhagasya saMdRg devasya citratamA martyeSu |

4.1 verse 6c
shuci ghRtaM na taptam aghnyAyA spArhA devasya maMhaneva dhenoH ||

4.1 verse 7a
trir asya tA paramA santi satyA spArhA devasya janimAny agneH |

4.1 verse 7c
anante antaH parivIta AgAc chuciH shukro aryo rorucAnaH ||

4.1 verse 8a
sa dUto vishved abhi vaSTi sadmA hotA hiraNyaratho raMsujihvaH

4.1 verse 8c
rohidashvo vapuSyo vibhAvA sadA raNvaH pitumatIva saMsat ||

4.1 verse 9a
sa cetayan manuSo yajñabandhuH pra tam mahyA rashanayA nayanti

4.1 verse 9c
sa kSety asya duryAsu sAdhan devo martasya sadhanitvam Apa ||

4.1 verse 10a
sa tU no agnir nayatu prajAnann achA ratnaM devabhaktaM yad asya |

4.1 verse 10c
dhiyA yad vishve amRtA akRNvan dyauS pitA janitA satyam ukSan ||

4.1 verse 11a
sa jAyata prathamaH pastyAsu maho budhne rajaso asya yonau |

4.1 verse 11b
apAd ashIrSA guhamAno antAyoyuvAno vRSabhasya nILe ||

4.1 verse 12a
pra shardha Arta prathamaM vipanyaM Rtasya yonA vRSabhasya nILe |

4.1 verse 12c
spArho yuvA vapuSyo vibhAvA sapta priyAso 'janayanta vRSNe ||

4.1 verse 13a
asmAkam atra pitaro manuSyA abhi pra sedur Rtam AshuSANAH |

4.1 verse 13c
ashmavrajAH sudughA vavre antar ud usrA Ajann uSaso huvAnAH ||

4.1 verse 14a
te marmRjata dadRvAMso adriM tad eSAm anye abhito vi vocan |

4.1 verse 14c
pashvayantrAso abhi kAram arcan vidanta jyotish cakRpanta dhIbhiH ||

4.1 verse 15a
te gavyatA manasA dRdhram ubdhaM gA yemAnam pari Santam adrim |

4.1 verse 15c
dRLhaM naro vacasA daivyena vrajaM gomantam ushijo vi vavruH ||

4.1 verse 16a
te manvata prathamaM nAma dhenos triH sapta mAtuH paramANi vindan |

4.1 verse 16c
taj jAnatIr abhy anUSata vrA Avir bhuvad aruNIr yashasA goH ||

4.1 verse 17a
neshat tamo dudhitaM rocata dyaur ud devyA uSaso bhAnur arta |

4.1 verse 17c
A sUryo bRhatas tiSThad ajrAM Rju marteSu vRjinA ca pashyan ||

4.1 verse 18a
Ad it pashcA bubudhAnA vy akhyann Ad id ratnaM dhArayanta dyubhaktam |

4.1 verse 18c
vishve vishvAsu duryAsu devA mitra dhiye varuNa satyam astu ||

4.1 verse 19a
achA voceya shushucAnam agniM hotAraM vishvabharasaM yajiSTham |

4.1 verse 19c
shucy Udho atRNan na gavAm andho na pUtam pariSiktam aMshoH ||

4.1 verse 20a
vishveSAm aditir yajñiyAnAM vishveSAm atithir mAnuSANAm |

4.1 verse 20c
agnir devAnAm ava AvRNAnaH sumRLIko bhavatu jAtavedAH ||


4.2 verse 1a
yo martyeSv amRta RtAvA devo deveSv aratir nidhAyi |

4.2 verse 1c
hotA yajiSTho mahnA shucadhyai havyair agnir manuSa Irayadhyai ||

4.2 verse 2a
iha tvaM sUno sahaso no adya jAto jAtAM ubhayAM antar agne |

4.2 verse 2c
dUta Iyase yuyujAna RSva RjumuSkAn vRSaNaH shukrAMsh ca ||

4.2 verse 3a
atyA vRdhasnU rohitA ghRtasnU Rtasya manye manasA javiSThA |

4.2 verse 3c
antar Iyase aruSA yujAno yuSmAMsh ca devAn visha A ca martAn ||

4.2 verse 4a
aryamaNaM varuNam mitram eSAm indrAviSNU maruto ashvinota |

4.2 verse 4c
svashvo agne surathaH surAdhA ed u vaha suhaviSe janAya ||

4.2 verse 5a
gomAM agne 'vimAM ashvI yajño nRvatsakhA sadam id apramRSyaH |

4.2 verse 5c
iLAvAM eSo asura prajAvAn dIrgho rayiH pRthubudhnaH sabhAvAn ||

4.2 verse 6a
yas ta idhmaM jabharat siSvidAno mUrdhAnaM vA tatapate tvAyA |

4.2 verse 6c
bhuvas tasya svatavAMH pAyur agne vishvasmAt sIm aghAyata uruSya ||

4.2 verse 7a
yas te bharAd anniyate cid annaM nishiSan mandram atithim udIrat |

4.2 verse 7c
A devayur inadhate duroNe tasmin rayir dhruvo astu dAsvAn ||

4.2 verse 8a
yas tvA doSA ya uSasi prashaMsAt priyaM vA tvA kRNavate haviSmAn |

4.2 verse 8c
ashvo na sve dama A hemyAvAn tam aMhasaH pIparo dAshvAMsam ||

4.2 verse 9a
yas tubhyam agne amRtAya dAshad duvas tve kRNavate yatasruk |

4.2 verse 9c
na sa rAyA shashamAno vi yoSan nainam aMhaH pari varad aghAyoH ||

4.2 verse 10a
yasya tvam agne adhvaraM jujoSo devo martasya sudhitaM rarANaH |

4.2 verse 10c
prIted asad dhotrA sA yaviSThAsAma yasya vidhato vRdhAsaH ||

4.2 verse 11a
cittim acittiM cinavad vi vidvAn pRSTheva vItA vRjinA ca martAn |

4.2 verse 11c
rAye ca naH svapatyAya deva ditiM ca rAsvAditim uruSya ||

4.2 verse 12a
kaviM shashAsuH kavayo 'dabdhA nidhArayanto duryAsv AyoH |

4.2 verse 12c
atas tvaM dRshyAM agna etAn paDbhiH pashyer adbhutAM arya evaiH ||

4.2 verse 13a
tvam agne vAghate supraNItiH sutasomAya vidhate yaviSTha |

4.2 verse 13c
ratnam bhara shashamAnAya ghRSve pRthu shcandram avase carSaNiprAH ||

4.2 verse 14a
adhA ha yad vayam agne tvAyA paDbhir hastebhish cakRmA tanUbhiH |

4.2 verse 14c
rathaM na kranto apasA bhurijor RtaM yemuH sudhya AshuSANAH ||

4.2 verse 15a
adhA mAtur uSasaH sapta viprA jAyemahi prathamA vedhaso nR^In |

4.2 verse 15c
divas putrA aN^giraso bhavemAdriM rujema dhaninaM shucantaH ||

4.2 verse 16a
adhA yathA naH pitaraH parAsaH pratnAso agna Rtam AshuSANAH |

4.2 verse 16c
shucId ayan dIdhitim ukthashAsaH kSAmA bhindanto aruNIr apa vran ||

4.2 verse 17a
sukarmANaH suruco devayanto 'yo na devA janimA dhamantaH |

View RV 4.2

4.2 verse 17c
shucanto agniM vavRdhanta indram UrvaM gavyam pariSadanto agman ||

4.2 verse 18a
A yUtheva kSumati pashvo akhyad devAnAM yaj janimAnty ugra |

4.2 verse 18c
martAnAM cid urvashIr akRpran vRdhe cid arya uparasyAyoH ||

4.2 verse 19a
akarma te svapaso abhUma Rtam avasrann uSaso vibhAtIH |

4.2 verse 19c
anUnam agnim purudhA sushcandraM devasya marmRjatash cAru cakSuH ||

4.2 verse 20a
etA te agna ucathAni vedho 'vocAma kavaye tA juSasva |

4.2 verse 20c
uc chocasva kRNuhi vasyaso no maho rAyaH puruvAra pra yandhi ||


4.3 verse 1a
A vo rAjAnam adhvarasya rudraM hotAraM satyayajaM rodasyoH |

4.3 verse 1c
agnim purA tanayitnor acittAd dhiraNyarUpam avase kRNudhvam ||

4.3 verse 2a
ayaM yonish cakRmA yaM vayaM te jAyeva patya ushatI suvAsAH |

4.3 verse 2c
arvAcInaH parivIto ni SIdemA u te svapAka pratIcIH ||

4.3 verse 3a
AshRNvate adRpitAya manma nRcakSase sumRLIkAya vedhaH |

4.3 verse 3c
devAya shastim amRtAya shaMsa grAveva sotA madhuSud yam ILe ||

4.3 verse 4a
tvaM cin naH shamyA agne asyA Rtasya bodhy Rtacit svAdhIH |

4.3 verse 4c
kadA ta ukthA sadhamAdyAni kadA bhavanti sakhyA gRhe te ||

4.3 verse 5a
kathA ha tad varuNAya tvam agne kathA dive garhase kan na AgaH |

4.3 verse 5c
kathA mitrAya mILhuSe pRthivyai bravaH kad aryamNe kad bhagAya ||

4.3 verse 6a
kad dhiSNyAsu vRdhasAno agne kad vAtAya pratavase shubhaMye |

4.3 verse 6c
parijmane nAsatyAya kSe bravaH kad agne rudrAya nRghne ||

4.3 verse 7a
kathA mahe puSTimbharAya pUSNe kad rudrAya sumakhAya havirde |

4.3 verse 7c
kad viSNava urugAyAya reto bravaH kad agne sharave bRhatyai ||

4.3 verse 8a
kathA shardhAya marutAm RtAya kathA sUre bRhate pRchyamAnaH |

4.3 verse 8c
prati bravo 'ditaye turAya sAdhA divo jAtavedash cikitvAn ||

4.3 verse 9a
Rtena RtaM niyatam ILa A gor AmA sacA madhumat pakvam agne |

4.3 verse 9c
kRSNA satI rushatA dhAsinaiSA jAmaryeNa payasA pIpAya ||

4.3 verse 10a
Rtena hi SmA vRSabhash cid aktaH pumAM agniH payasA pRSThyäna |

4.3 verse 10c
aspandamAno acarad vayodhA vRSA shukraM duduhe pRshnir UdhaH ||

4.3 verse 11a
RtenAdriM vy asan bhidantaH sam aN^giraso navanta gobhiH |

4.3 verse 11c
shunaM naraH pari Sadann uSAsam AviH svar abhavaj jAte agnau ||

4.3 verse 12a
Rtena devIr amRtA amRktA arNobhir Apo madhumadbhir agne |

4.3 verse 12c
vAjI na sargeSu prastubhAnaH pra sadam it sravitave dadhanyuH ||

4.3 verse 13a
mA kasya yakSaM sadam id dhuro gA mA veshasya praminato mApeH |

4.3 verse 13c
mA bhrAtur agne anRjor RNaM ver mA sakhyur dakSaM ripor bhujema ||

4.3 verse 14a
rakSA No agne tava rakSaNebhI rArakSANaH sumakha prINAnaH |

4.3 verse 14c
prati Sphura vi ruja vIDv aMho jahi rakSo mahi cid vAvRdhAnam ||

4.3 verse 15a
ebhir bhava sumanA agne arkair imAn spRsha manmabhiH shUra vAjAn |

4.3 verse 15c
uta brahmANy aN^giro juSasva saM te shastir devavAtA jareta ||

4.3 verse 16a
etA vishvA viduSe tubhyaM vedho nIthAny agne niNyA vacAMsi |

4.3 verse 16c
nivacanA kavaye kAvyAny ashaMsiSam matibhir vipra ukthaiH ||

View RV 4.3


4.4 verse 1a
kRNuSva pAjaH prasitiM na pRthvIM yAhi rAjevAmavAM ibhena |

4.4 verse 1c
tRSvIm anu prasitiM drUNAno 'stAsi vidhya rakSasas tapiSThaiH ||

4.4 verse 2a
tava bhramAsa AshuyA patanty anu spRsha dhRSatA shoshucAnaH |

4.4 verse 2c
tapUMSy agne juhvA pataMgAn asaMdito vi sRja viSvag ulkAH ||

4.4 verse 3a
prati spasho vi sRja tUrNitamo bhavA pAyur visho asyA adabdhaH |

4.4 verse 3c
yo no dUre aghashaMso yo anty agne mAkiS Te vyathir A dadharSIt ||

4.4 verse 4a
ud agne tiSTha praty A tanuSva ny amitrAM oSatAt tigmahete |

4.4 verse 4c
yo no arAtiM samidhAna cakre nIcA taM dhakSy atasaM na shuSkam ||

4.4 verse 5a
Urdhvo bhava prati vidhyAdhy asmad AviS kRNuSva daivyAny agne |

4.4 verse 5c
ava sthirA tanuhi yAtujUnAM jAmim ajAmim pra mRNIhi shatrUn ||

4.4 verse 6a
sa te jAnAti sumatiM yaviSTha ya Ivate brahmaNe gAtum airat |

4.4 verse 6c
vishvAny asmai sudinAni rAyo dyumnAny aryo vi duro abhi dyaut ||

4.4 verse 7a
sed agne astu subhagaH sudAnur yas tvA nityena haviSA ya ukthaiH |

4.4 verse 7c
piprISati sva AyuSi duroNe vishved asmai sudinA sAsad iSTiH ||

4.4 verse 8a
arcAmi te sumatiM ghoSy arvAk saM te vAvAtA jaratAm iyaM gIH |

4.4 verse 8c
svashvAs tvA surathA marjayemAsme kSatrANi dhArayer anu dyUn ||

4.4 verse 9a
iha tvA bhUry A cared upa tman doSAvastar dIdivAMsam anu dyUn |

4.4 verse 9c
krILantas tvA sumanasaH sapemAbhi dyumnA tasthivAMso janAnAm ||

4.4 verse 10a
yas tvA svashvaH suhiraNyo agna upayAti vasumatA rathena |

4.4 verse 10c
tasya trAtA bhavasi tasya sakhA yas ta Atithyam AnuSag jujoSat ||

4.4 verse 11a
maho rujAmi bandhutA vacobhis tan mA pitur gotamAd anv iyAya |

4.4 verse 11c
tvaM no asya vacasash cikiddhi hotar yaviSTha sukrato damUnAH ||

4.4 verse 12a
asvapnajas taraNayaH sushevA atandrAso 'vRkA ashramiSThAH |

4.4 verse 12c
te pAyavaH sadhryañco niSadyAgne tava naH pAntv amUra ||

View RV 4.4

4.4 verse 13a
ye pAyavo mAmateyaM te agne pashyanto andhaM duritAd arakSan |

4.4 verse 13c
rarakSa tAn sukRto vishvavedA dipsanta id ripavo nAha debhuH ||

4.4 verse 14a
tvayA vayaM sadhanyas tvotAs tava praNIty ashyAma vAjAn |

4.4 verse 14c
ubhA shaMsA sUdaya satyatAte 'nuSThuyA kRNuhy ahrayANa ||

4.4 verse 15a
ayA te agne samidhA vidhema prati stomaM shasyamAnaM gRbhAya |

4.4 verse 15c
dahAshaso rakSasaH pAhy asmAn druho nido mitramaho avadyAt ||


4.5 verse 1a
vaishvAnarAya mILhuSe sajoSAH kathA dAshemAgnaye bRhad bhAH |

4.5 verse 1c
anUnena bRhatA vakSathenopa stabhAyad upamin na rodhaH ||

4.5 verse 2a
mA nindata ya imAm mahyaM rAtiM devo dadau martyAya svadhAvAn |

4.5 verse 2c
pAkAya gRtso amRto vicetA vaishvAnaro nRtamo yahvo agniH ||

4.5 verse 3a
sAma dvibarhA mahi tigmabhRSTiH sahasraretA vRSabhas tuviSmAn |

4.5 verse 3c
padaM na gor apagULhaM vividvAn agnir mahyam pred u vocan manISAm ||

4.5 verse 4a
pra tAM agnir babhasat tigmajambhas tapiSThena shociSA yaH surAdhAH |

4.5 verse 4c
pra ye minanti varuNasya dhAma priyA mitrasya cetato dhruvANi ||

4.5 verse 5a
abhrAtaro na yoSaNo vyantaH patiripo na janayo durevAH |

4.5 verse 5c
pApAsaH santo anRtA asatyA idam padam ajanatA gabhIram ||

4.5 verse 6a
idam me agne kiyate pAvakAminate gurum bhAraM na manma |

4.5 verse 6c
bRhad dadhAtha dhRSatA gabhIraM yahvam pRSTham prayasA saptadhAtu ||

4.5 verse 7a
tam in nv eva samanA samAnam abhi kratvA punatI dhItir ashyAH |

4.5 verse 7c
sasasya carmann adhi cAru pRshner agre rupa ArupitaM jabAru ||

4.5 verse 8a
pravAcyaM vacasaH kim me asya guhA hitam upa niNig vadanti |

View RV 4.5

4.5 verse 8c
yad usriyANAm apa vAr iva vran pAti priyaM rupo agram padaM veH ||

4.5 verse 9a
idam u tyan mahi mahAm anIkaM yad usriyA sacata pUrvyaM gauH |

4.5 verse 9c
Rtasya pade adhi dIdyAnaM guhA raghuSyad raghuyad viveda ||

4.5 verse 10a
adha dyutAnaH pitroH sacAsAmanuta guhyaM cAru pRshneH |

4.5 verse 10c
mAtuS pade parame anti Sad gor vRSNaH shociSaH prayatasya jihvA ||

4.5 verse 11a
RtaM voce namasA pRchyamAnas tavAshasA jAtavedo yadIdam |

4.5 verse 11c
tvam asya kSayasi yad dha vishvaM divi yad u draviNaM yat pRthivyAm ||

4.5 verse 12a
kiM no asya draviNaM kad dha ratnaM vi no voco jAtavedash cikitvAn |

4.5 verse 12c
guhAdhvanaH paramaM yan no asya reku padaM na nidAnA aganma ||

4.5 verse 13a
kA maryAdA vayunA kad dha vAmam achA gamema raghavo na vAjam |

4.5 verse 13c
kadA no devIr amRtasya patnIH sUro varNena tatanann uSAsaH ||

4.5 verse 14a
anireNa vacasA phalgvena pratItyena kRdhunAtRpAsaH |

4.5 verse 14c
adhA te agne kim ihA vadanty anAyudhAsa AsatA sacantAm ||

4.5 verse 15a
asya shriye samidhAnasya vRSNo vasor anIkaM dama A ruroca |

4.5 verse 15c
rushad vasAnaH sudRshIkarUpaH kSitir na rAyA puruvAro adyaut ||


4.6 verse 1a
Urdhva U Su No adhvarasya hotar agne tiSTha devatAtA yajIyAn |

4.6 verse 1c
tvaM hi vishvam abhy asi manma pra vedhasash cit tirasi manISAm ||

4.6 verse 2a
amUro hotA ny asAdi vikSv agnir mandro vidatheSu pracetAH |

4.6 verse 2c
Urdhvam bhAnuM savitevAshren meteva dhUmaM stabhAyad upa dyAm ||

4.6 verse 3a
yatA sujUrNI rAtinI ghRtAcI pradakSiNid devatAtim urANaH |

4.6 verse 3c
ud u svarur navajA nAkraH pashvo anakti sudhitaH sumekaH ||

4.6 verse 4a
stIrNe barhiSi samidhAne agnA Urdhvo adhvaryur jujuSANo asthAt |

4.6 verse 4c
pary agniH pashupA na hotA triviSTy eti pradiva urANaH ||

4.6 verse 5a
pari tmanA mitadrur eti hotAgnir mandro madhuvacA RtAvA |

4.6 verse 5c
dravanty asya vAjino na shokA bhayante vishvA bhuvanA yad abhrAT ||

4.6 verse 6a
bhadrA te agne svanIka saMdRg ghorasya sato viSuNasya cAruH |

4.6 verse 6c
na yat te shocis tamasA varanta na dhvasmAnas tanv repa A dhuH ||

4.6 verse 7a
na yasya sAtur janitor avAri na mAtarApitarA nU cid iSTau |

4.6 verse 7c
adhA mitro na sudhitaH pAvako 'gnir dIdAya mAnuSISu vikSu ||

4.6 verse 8a
dvir yam pañca jIjanan saMvasAnAH svasAro agnim mAnuSISu vikSu |

4.6 verse 8c
uSarbudham atharyo na dantaM shukraM svAsam parashuM na tigmam ||

4.6 verse 9a
tava tye agne harito ghRtasnA rohitAsa RjvañcaH svañcaH |

4.6 verse 9c
aruSAso vRSaNa RjumuSkA A devatAtim ahvanta dasmAH ||

4.6 verse 10a
ye ha tye te sahamAnA ayAsas tveSAso agne arcayash caranti |

4.6 verse 10c
shyenAso na duvasanAso arthaM tuviSvaNaso mArutaM na shardhaH ||

4.6 verse 11a
akAri brahma samidhAna tubhyaM shaMsAty ukthaM yajate vy æ dhAH |

4.6 verse 11c
hotAram agnim manuSo ni Sedur namasyanta ushijaH shaMsam AyoH ||

View RV 4.6


4.7 verse 1a
ayam iha prathamo dhAyi dhAtRbhir hotA yajiSTho adhvareSv IDyaH |

4.7 verse 1c
yam apnavAno bhRgavo virurucur vaneSu citraM vibhvaM vishe-vishe ||

4.7 verse 2a
agne kadA ta AnuSag bhuvad devasya cetanam |

4.7 verse 2c
adhA hi tvA jagRbhrire martAso vikSv IDyam ||

4.7 verse 3a
RtAvAnaM vicetasam pashyanto dyAm iva stRbhiH |

4.7 verse 3c
vishveSAm adhvarANAM haskartAraM dame-dame ||

4.7 verse 4a
AshuM dUtaM vivasvato vishvA yash carSaNIr abhi |

4.7 verse 4c
A jabhruH ketum Ayavo bhRgavANaM vishe-vishe ||

4.7 verse 5a
tam IM hotAram AnuSak cikitvAMsaM ni Sedire |

4.7 verse 5c
raNvam pAvakashociSaM yajiSThaM sapta dhAmabhiH ||

4.7 verse 6a
taM shashvatISu mAtRSu vana A vItam ashritam |

4.7 verse 6c
citraM santaM guhA hitaM suvedaM kUcidarthinam ||

4.7 verse 7a
sasasya yad viyutA sasminn Udhann Rtasya dhAman raNayanta devAH |

4.7 verse 7c
mahAM agnir namasA rAtahavyo ver adhvarAya sadam id RtAvA ||

4.7 verse 8a
ver adhvarasya dUtyAni vidvAn ubhe antA rodasI saMcikitvAn |

4.7 verse 8c
dUta Iyase pradiva urANo viduSTaro diva ArodhanAni ||

4.7 verse 9a
kRSNaM ta ema rushataH puro bhAsh cariSNv arcir vapuSAm id ekam |

4.7 verse 9c
yad apravItA dadhate ha garbhaM sadyash cij jAto bhavasId u dUtaH ||

4.7 verse 10a
sadyo jAtasya dadRshAnam ojo yad asya vAto anuvAti shociH |

4.7 verse 10c
vRNakti tigmAm ataseSu jihvAM sthirA cid annA dayate vi jambhaiH ||

4.7 verse 11a
tRSu yad annA tRSuNA vavakSa tRSuM dUtaM kRNute yahvo agniH |

4.7 verse 11c
vAtasya meLiM sacate nijUrvann AshuM na vAjayate hinve arvA ||


4.8 verse 1a
dUtaM vo vishvavedasaM havyavAham amartyam |

4.8 verse 1c
yajiSTham Rñjase girA ||

4.8 verse 2a
sa hi vedA vasudhitim mahAM ArodhanaM divaH |

4.8 verse 2c
sa devAM eha vakSati ||

4.8 verse 3a
sa veda deva AnamaM devAM RtAyate dame |

4.8 verse 3c
dAti priyANi cid vasu ||

4.8 verse 4a
sa hotA sed u dUtyaM cikitvAM antar Iyate |

4.8 verse 4c
vidvAM ArodhanaM divaH ||

4.8 verse 5a
te syAma ye agnaye dadAshur havyadAtibhiH |

4.8 verse 5c
ya Im puSyanta indhate ||

4.8 verse 6a
te rAyA te suvIryaiH sasavAMso vi shRNvire |

4.8 verse 6c
ye agnA dadhire duvaH ||

4.8 verse 7a
asme rAyo dive-dive saM carantu puruspRhaH |

4.8 verse 7c
asme vAjAsa IratAm ||

4.8 verse 8a
sa viprash carSaNInAM shavasA mAnuSANAm |

4.8 verse 8c
ati kSipreva vidhyati ||


4.9 verse 1a
agne mRLa mahAM asi ya Im A devayuM janam |

4.9 verse 1c
iyetha barhir Asadam ||

4.9 verse 2a
sa mAnuSISu dULabho vikSu prAvIr amartyaH |

4.9 verse 2c
dUto vishveSAm bhuvat ||

4.9 verse 3a
sa sadma pari NIyate hotA mandro diviSTiSu |

4.9 verse 3c
uta potA ni SIdati ||

4.9 verse 4a
uta gnA agnir adhvara uto gRhapatir dame |

4.9 verse 4c
uta brahmA ni SIdati ||

4.9 verse 5a
veSi hy adhvarIyatAm upavaktA janAnAm |

4.9 verse 5c
havyA ca mAnuSANAm ||

View RV 4.9

4.9 verse 6a
veSId v asya dUtyaM yasya jujoSo adhvaram |

4.9 verse 6c
havyam martasya voLhave ||

4.9 verse 7a
asmAkaM joSy adhvaram asmAkaM yajñam aN^giraH |

4.9 verse 7c
asmAkaM shRNudhI havam ||

4.9 verse 8a
pari te dULabho ratho 'smAM ashnotu vishvataH |

4.9 verse 8c
yena rakSasi dAshuSaH ||


4.10 verse 1a
agne tam adyAshvaM na stomaiH kratuM na bhadraM hRdispRsham |

4.10 verse 1c
RdhyAmA ta ohaiH ||

4.10 verse 2a
adhA hy agne krator bhadrasya dakSasya sAdhoH |

4.10 verse 2c
rathIr Rtasya bRhato babhUtha ||

4.10 verse 3a
ebhir no arkair bhavA no arvAN^ svar Na jyotiH |

4.10 verse 3c
agne vishvebhiH sumanA anIkaiH ||

4.10 verse 4a
AbhiS Te adya gIrbhir gRNanto 'gne dAshema |

4.10 verse 4c
pra te divo na stanayanti shuSmAH ||

4.10 verse 5a
tava svAdiSThAgne saMdRSTir idA cid ahna idA cid aktoH |

4.10 verse 5c
shriye rukmo na rocata upAke ||

4.10 verse 6a
ghRtaM na pUtaM tanUr arepAH shuci hiraNyam |

4.10 verse 6c
tat te rukmo na rocata svadhAvaH ||

4.10 verse 7a
kRtaM cid dhi SmA sanemi dveSo 'gna inoSi martAt |

4.10 verse 7c
itthA yajamAnAd RtAvaH ||

4.10 verse 8a
shivA naH sakhyA santu bhrAtrAgne deveSu yuSme |

4.10 verse 8c
sA no nAbhiH sadane sasminn Udhan ||

View RV 4.10


4.11 verse 1a
bhadraM te agne sahasinn anIkam upAka A rocate sUryasya |

4.11 verse 1c
rushad dRshe dadRshe naktayA cid arUkSitaM dRsha A rUpe annam ||

4.11 verse 2a
vi SAhy agne gRNate manISAM khaM vepasA tuvijAta stavAnaH |

4.11 verse 2c
vishvebhir yad vAvanaH shukra devais tan no rAsva sumaho bhUri manma ||

4.11 verse 3a
tvad agne kAvyA tvan manISAs tvad ukthA jAyante rAdhyAni |

4.11 verse 3c
tvad eti draviNaM vIrapeshA itthAdhiye dAshuSe martyAya ||

4.11 verse 4a
tvad vAjI vAjambharo vihAyA abhiSTikRj jAyate satyashuSmaH |

4.11 verse 4c
tvad rayir devajUto mayobhus tvad Ashur jUjuvAM agne arvA ||

4.11 verse 5a
tvAm agne prathamaM devayanto devam martA amRta mandrajihvam |

4.11 verse 5c
dveSoyutam A vivAsanti dhIbhir damUnasaM gRhapatim amUram ||

4.11 verse 6a
Are asmad amatim Are aMha Are vishvAM durmatiM yan nipAsi |

4.11 verse 6c
doSA shivaH sahasaH sUno agne yaM deva A cit sacase svasti ||


4.12 verse 1a
yas tvAm agna inadhate yatasruk tris te annaM kRNavat sasminn ahan |

4.12 verse 1c
sa su dyumnair abhy astu prasakSat tava kratvA jAtavedash cikitvAn ||

4.12 verse 2a
idhmaM yas te jabharac chashramANo maho agne anIkam A saparyan |

4.12 verse 2c
sa idhAnaH prati doSAm uSAsam puSyan rayiM sacate ghnann amitrAn ||

4.12 verse 3a
agnir Ishe bRhataH kSatriyasyAgnir vAjasya paramasya rAyaH |

4.12 verse 3c
dadhAti ratnaM vidhate yaviSTho vy AnuSaN^ martyAya svadhAvAn ||

4.12 verse 4a
yac cid dhi te puruSatrA yaviSThAcittibhish cakRmA kac cid AgaH |

4.12 verse 4c
kRdhI Sv asmAM aditer anAgAn vy enAMsi shishratho viSvag agne ||

4.12 verse 5a
mahash cid agna enaso abhIka UrvAd devAnAm uta martyAnAm |

4.12 verse 5c
mA te sakhAyaH sadam id riSAma yachA tokAya tanayAya shaM yoH ||

4.12 verse 6a
yathA ha tyad vasavo gauryaM cit padi SitAm amuñcatA yajatrAH |

4.12 verse 6c
evo Sv asman muñcatA vy aMhaH pra tAry agne prataraM na AyuH ||

View RV 4.12


4.13 verse 1a
praty agnir uSasAm agram akhyad vibhAtInAM sumanA ratnadheyam |

4.13 verse 1c
yAtam ashvinA sukRto duroNam ut sUryo jyotiSA deva eti ||

4.13 verse 2a
Urdhvam bhAnuM savitA devo ashred drapsaM davidhvad gaviSo na satvA |

4.13 verse 2c
anu vrataM varuNo yanti mitro yat sUryaM divy Arohayanti ||

4.13 verse 3a
yaM sIm akRNvan tamase vipRce dhruvakSemA anavasyanto artham|

4.13 verse 3c
taM sUryaM haritaH sapta yahvI spashaM vishvasya jagato vahanti ||

4.13 verse 4a
vahiSThebhir viharan yAsi tantum avavyayann asitaM deva vasma |

4.13 verse 4c
davidhvato rashmayaH sUryasya carmevAvAdhus tamo apsv antaH ||

4.13 verse 5a
anAyato anibaddhaH kathAyaM nyaN^N^ uttAno 'va padyate na |

4.13 verse 5b
kayA yAti svadhayA ko dadarsha diva skambhaH samRtaH pAti nAkam ||


4.14 verse 1a
praty agnir uSaso jAtavedA akhyad devo rocamAnA mahobhiH |

4.14 verse 1c
A nAsatyorugAyA rathenemaM yajñam upa no yAtam acha ||

4.14 verse 2a
UrdhvaM ketuM savitA devo ashrej jyotir vishvasmai bhuvanAya kRNvan |

4.14 verse 2c
AprA dyAvApRthivI antarikSaM vi sUryo rashmibhish cekitAnaH ||

4.14 verse 3a
Avahanty aruNIr jyotiSAgAn mahI citrA rashmibhish cekitAnA |

4.14 verse 3c
prabodhayantI suvitAya devy uSA Iyate suyujA rathena ||

4.14 verse 4a
A vAM vahiSThA iha te vahantu rathA ashvAsa uSaso vyuSTau |

4.14 verse 4c
ime hi vAm madhupeyAya somA asmin yajñe vRSaNA mAdayethAm ||

4.14 verse 5a
anAyato anibaddhaH kathAyaM nyaN^N^ uttAno 'va padyate na |


4.15 verse 1a
agnir hotA no adhvare vAjI san pari NIyate |

4.15 verse 1c
devo deveSu yajñiyaH ||

4.15 verse 2a
pari triviSTy adhvaraM yAty agnI rathIr iva |

4.15 verse 2c
A deveSu prayo dadhat ||

4.15 verse 3a
pari vAjapatiH kavir agnir havyAny akramIt |

4.15 verse 3c
dadhad ratnAni dAshuSe ||

4.15 verse 4a
ayaM yaH sRñjaye puro daivavAte samidhyate |

4.15 verse 4c
dyumAM amitradambhanaH ||

4.15 verse 5a
asya ghA vIra Ivato 'gner IshIta martyaH |

4.15 verse 5c
tigmajambhasya mILhuSaH ||

4.15 verse 6a
tam arvantaM na sAnasim aruSaM na divaH shishum |

4.15 verse 6c
marmRjyante dive-dive ||

4.15 verse 7a
bodhad yan mA haribhyAM kumAraH sAhadevyaH |

4.15 verse 7c
achA na hUta ud aram ||

4.15 verse 8a
uta tyA yajatA harI kumArAt sAhadevyAt |

4.15 verse 8c
prayatA sadya A dade ||

4.15 verse 9a
eSa vAM devAv ashvinA kumAraH sAhadevyaH |

4.15 verse 9c
dIrghAyur astu somakaH ||

4.15 verse 10a
taM yuvaM devAv ashvinA kumAraM sAhadevyam |

4.15 verse 10c
dIrghAyuSaM kRNotana ||


4.16 verse 1a
A satyo yAtu maghavAM RjISI dravantv asya haraya upa naH |

4.16 verse 1c
tasmA id andhaH suSumA sudakSam ihAbhipitvaM karate gRNAnaH ||

4.16 verse 2a
ava sya shUrAdhvano nAnte 'smin no adya savane mandadhyai |

4.16 verse 2c
shaMsAty uktham ushaneva vedhAsh cikituSe asuryAya manma ||

4.16 verse 3a
kavir na niNyaM vidathAni sAdhan vRSA yat sekaM vipipAno arcAt |

4.16 verse 3c
diva itthA jIjanat sapta kArUn ahnA cic cakrur vayunA gRNantaH ||

4.16 verse 4a
svar yad vedi sudRshIkam arkair mahi jyotI rurucur yad dha vastoH |

4.16 verse 4c
andhA tamAMsi dudhitA vicakSe nRbhyash cakAra nRtamo abhiSTau ||

4.16 verse 5a
vavakSa indro amitam RjISy ubhe A paprau rodasI mahitvA |

4.16 verse 5c
atash cid asya mahimA vi recy abhi yo vishvA bhuvanA babhUva ||

4.16 verse 6a
vishvAni shakro naryANi vidvAn apo rireca sakhibhir nikAmaiH |

4.16 verse 6c
ashmAnaM cid ye bibhidur vacobhir vrajaM gomantam ushijo vi vavruH ||

4.16 verse 7a
apo vRtraM vavrivAMsam parAhan prAvat te vajram pRthivI sacetAH |

4.16 verse 7c
prArNAMsi samudriyANy ainoH patir bhavañ chavasA shUra dhRSNo ||

4.16 verse 8a
apo yad adrim puruhUta dardar Avir bhuvat saramA pUrvyaM te |

4.16 verse 8c
sa no netA vAjam A darSi bhUriM gotrA rujann aN^girobhir gRNAnaH ||

4.16 verse 9a
achA kaviM nRmaNo gA abhiSTau svarSAtA maghavan nAdhamAnam |

4.16 verse 9c
Utibhis tam iSaNo dyumnahUtau ni mAyAvAn abrahmA dasyur arta ||

4.16 verse 10a
A dasyughnA manasA yAhy astam bhuvat te kutsaH sakhye nikAmaH |

4.16 verse 10c
sve yonau ni SadataM sarUpA vi vAM cikitsad Rtacid dha nArI ||

4.16 verse 11a
yAsi kutsena saratham avasyus todo vAtasya haryor IshAnaH |

4.16 verse 11c
RjrA vAjaM na gadhyaM yuyUSan kavir yad ahan pAryAya bhUSAt ||

4.16 verse 12a
kutsAya shuSNam ashuSaM ni barhIH prapitve ahnaH kuyavaM sahasrA |

4.16 verse 12c
sadyo dasyUn pra mRNa kutsyena pra sUrash cakraM vRhatAd abhIke ||

4.16 verse 13a
tvam piprum mRgayaM shUshuvAMsam Rjishvane vaidathinAya randhIH |

4.16 verse 13c
pañcAshat kRSNA ni vapaH sahasrAtkaM na puro jarimA vi dardaH ||

4.16 verse 14a
sUra upAke tanvaM dadhAno vi yat te cety amRtasya varpaH |

4.16 verse 14c
mRgo na hastI taviSIm uSANaH siMho na bhIma AyudhAni bibhrat ||

4.16 verse 15a
indraM kAmA vasUyanto agman svarmILhe na savane cakAnAH |

View RV 4.16

4.16 verse 15c
shravasyavaH shashamAnAsa ukthair oko na raNvA sudRshIva puSTiH ||

4.16 verse 16a
tam id va indraM suhavaM huvema yas tA cakAra naryA purUNi |

4.16 verse 16c
yo mAvate jaritre gadhyaM cin makSU vAjam bharati spArharAdhAH ||

4.16 verse 17a
tigmA yad antar ashaniH patAti kasmiñ cic chUra muhuke janAnAm |

4.16 verse 17c
ghorA yad arya samRtir bhavAty adha smA nas tanvo bodhi gopAH ||

4.16 verse 18a
bhuvo 'vitA vAmadevasya dhInAm bhuvaH sakhAvRko vAjasAtau |

4.16 verse 18c
tvAm anu pramatim A jaganmorushaMso jaritre vishvadha syAH ||

4.16 verse 19a
ebhir nRbhir indra tvAyubhiS TvA maghavadbhir maghavan vishva Ajau |

4.16 verse 19c
dyAvo na dyumnair abhi santo aryaH kSapo madema sharadash ca pUrvIH ||

4.16 verse 20a
eved indrAya vRSabhAya vRSNe brahmAkarma bhRgavo na ratham |

4.16 verse 20c
nU cid yathA naH sakhyA viyoSad asan na ugro 'vitA tanUpAH ||

4.16 verse 21a
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |

4.16 verse 21c
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

View RV 4.16


4.17 verse 1a
tvam mahAM indra tubhyaM ha kSA anu kSatram maMhanA manyata dyauH |

4.17 verse 1c
tvaM vRtraM shavasA jaghanvAn sRjaH sindhUMr ahinA jagrasAnAn ||

4.17 verse 2a
tava tviSo janiman rejata dyau rejad bhUmir bhiyasA svasya manyoH |

4.17 verse 2c
RghAyanta subhvaH parvatAsa Ardan dhanvAni sarayanta ApaH ||

4.17 verse 3a
bhinad giriM shavasA vajram iSNann AviSkRNvAnaH sahasAna ojaH |

4.17 verse 3c
vadhId vRtraM vajreNa mandasAnaH sarann Apo javasA hatavRSNIH ||

4.17 verse 4a
suvIras te janitA manyata dyaur indrasya kartA svapastamo bhUt |

4.17 verse 4c
ya IM jajAna svaryaM suvajram anapacyutaM sadaso na bhUma ||

4.17 verse 5a
ya eka ic cyAvayati pra bhUmA rAjA kRSTInAm puruhUta indraH |

4.17 verse 5c
satyam enam anu vishve madanti rAtiM devasya gRNato maghonaH ||

4.17 verse 6a
satrA somA abhavann asya vishve satrA madAso bRhato madiSThAH |

4.17 verse 6c
satrAbhavo vasupatir vasUnAM datre vishvA adhithA indra kRSTIH ||

4.17 verse 7a
tvam adha prathamaM jAyamAno 'me vishvA adhithA indra kRSTIH |

4.17 verse 7c
tvam prati pravata AshayAnam ahiM vajreNa maghavan vi vRshcaH ||

4.17 verse 8a
satrAhaNaM dAdhRSiM tumram indram mahAm apAraM vRSabhaM suvajram |

4.17 verse 8c
hantA yo vRtraM sanitota vAjaM dAtA maghAni maghavA surAdhAH ||

4.17 verse 9a
ayaM vRtash cAtayate samIcIr ya AjiSu maghavA shRNva ekaH |

4.17 verse 9c
ayaM vAjam bharati yaM sanoty asya priyAsaH sakhye syAma ||

4.17 verse 10a
ayaM shRNve adha jayann uta ghnann ayam uta pra kRNute yudhA gAH |

4.17 verse 10c
yadA satyaM kRNute manyum indro vishvaM dRLham bhayata ejad asmAt ||

4.17 verse 11a
sam indro gA ajayat saM hiraNyA sam ashviyA maghavA yo ha pUrvIH |

4.17 verse 11c
ebhir nRbhir nRtamo asya shAkai rAyo vibhaktA sambharash ca vasvaH ||

4.17 verse 12a
kiyat svid indro adhy eti mAtuH kiyat pitur janitur yo jajAna |

4.17 verse 12c
yo asya shuSmam muhukair iyarti vAto na jUta stanayadbhir abhraiH ||

4.17 verse 13a
kSiyantaM tvam akSiyantaM kRNotIyarti reNum maghavA samoham |

4.17 verse 13c
vibhañjanur ashanimAM iva dyaur uta stotAram maghavA vasau dhAt ||

4.17 verse 14a
ayaM cakram iSaNat sUryasya ny etashaM rIramat sasRmANam |

4.17 verse 14c
A kRSNa IM juhurANo jigharti tvaco budhne rajaso asya yonau ||

4.17 verse 15a
asiknyAM yajamAno na hotA ||

4.17 verse 16a
gavyanta indraM sakhyAya viprA ashvAyanto vRSaNaM vAjayantaH |

4.17 verse 16c
janIyanto janidAm akSitotim A cyAvayAmo 'vate na kosham ||

4.17 verse 17a
trAtA no bodhi dadRshAna Apir abhikhyAtA marDitA somyAnAm |

4.17 verse 17c
sakhA pitA pitRtamaH pitNAM kartem ulokam ushate vayodhAH ||

4.17 verse 18a
sakhIyatAm avitA bodhi sakhA gRNAna indra stuvate vayo dhAH |

4.17 verse 18c
vayaM hy A te cakRmA sabAdha AbhiH shamIbhir mahayanta indra ||

4.17 verse 19a
stuta indro maghavA yad dha vRtrA bhUrINy eko apratIni hanti |

4.17 verse 19c
asya priyo jaritA yasya sharman nakir devA vArayante na martAH ||

4.17 verse 20a
evA na indro maghavA virapshI karat satyA carSaNIdhRd anarvA |

4.17 verse 20c
tvaM rAjA januSAM dhehy asme adhi shravo mAhinaM yaj jaritre ||

4.17 verse 21a
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |

4.17 verse 21c
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

View RV 4.17


4.18 verse 1a
ayam panthA anuvittaH purANo yato devA udajAyanta vishve |

4.18 verse 1c
atash cid A janiSISTa pravRddho mA mAtaram amuyA pattave kaH ||

4.18 verse 2a
nAham ato nir ayA durgahaitat tirashcatA pArshvAn nir gamANi |

4.18 verse 2c
bahUni me akRtA kartvAni yudhyai tvena saM tvena pRchai ||

4.18 verse 3a
parAyatIm mAtaram anv acaSTa na nAnu gAny anu nU gamAni |

4.18 verse 3c
tvaSTur gRhe apibat somam indraH shatadhanyaM camvoH sutasya ||

4.18 verse 4a
kiM sa Rdhak kRNavad yaM sahasram mAso jabhAra sharadash ca pUrvIH |

4.18 verse 4c
nahI nv asya pratimAnam asty antar jAteSUta ye janitvAH ||

4.18 verse 5a
avadyam iva manyamAnA guhAkar indram mAtA vIryeNA nyR^ISTam |

4.18 verse 5c
athod asthAt svayam atkaM vasAna A rodasI apRNAj jAyamAnaH ||

4.18 verse 6a
etA arSanty alalAbhavantIr RtAvarIr iva saMkroshamAnAH |

4.18 verse 6c
etA vi pRcha kim idam bhananti kam Apo adrim paridhiM rujanti ||

4.18 verse 7a
kim u Svid asmai nivido bhanantendrasyAvadyaM didhiSanta ApaH |

4.18 verse 7c
mamaitAn putro mahatA vadhena vRtraM jaghanvAM asRjad vi sindhUn ||

4.18 verse 8a
mamac cana tvA yuvatiH parAsa mamac cana tvA kuSavA jagAra |

4.18 verse 8c
mamac cid ApaH shishave mamRDyur mamac cid indraH sahasod atiSThat ||

4.18 verse 9a
mamac cana te maghavan vyaMso nivividhvAM apa hanU jaghAna |

4.18 verse 9c
adhA nividdha uttaro babhUvAñ chiro dAsasya sam piNak vadhena ||

4.18 verse 10a
gRSTiH sasUva sthaviraM tavAgAm anAdhRSyaM vRSabhaM tumram indram |

4.18 verse 10c
arILhaM vatsaM carathAya mAtA svayaM gAtuM tanva ichamAnam ||

4.18 verse 11a
uta mAtA mahiSam anv avenad amI tvA jahati putra devAH |

4.18 verse 11c
athAbravId vRtram indro haniSyan sakhe viSNo vitaraM vi kramasva ||

4.18 verse 12a
kas te mAtaraM vidhavAm acakrac chayuM kas tvAm ajighAMsac carantam |

4.18 verse 12c
kas te devo adhi mArDIka AsId yat prAkSiNAH pitaram pAdagRhya ||

4.18 verse 13a
avartyA shuna AntrANi pece na deveSu vivide marDitAram |

4.18 verse 13c
apashyaM jAyAm amahIyamAnAm adhA me shyeno madhv A jabhAra ||

View RV 4.18


4.19 verse 1a
evA tvAm indra vajrinn atra vishve devAsaH suhavAsa UmAH |

4.19 verse 1c
mahAm ubhe rodasI vRddham RSvaM nir ekam id vRNate vRtrahatye ||

4.19 verse 2a
avAsRjanta jivrayo na devA bhuvaH samrAL indra satyayoniH |

4.19 verse 2c
ahann ahim parishayAnam arNaH pra vartanIr arado vishvadhenAH ||

4.19 verse 3a
atRpNuvantaM viyatam abudhyam abudhyamAnaM suSupANam indra |

4.19 verse 3c
sapta prati pravata AshayAnam ahiM vajreNa vi riNA aparvan ||

4.19 verse 4a
akSodayac chavasA kSAma budhnaM vAr Na vAtas taviSIbhir indraH |

4.19 verse 4c
dRLhAny aubhnAd ushamAna ojo 'vAbhinat kakubhaH parvatAnAm ||

4.19 verse 5a
abhi pra dadrur janayo na garbhaM rathA iva pra yayuH sAkam adrayaH |

4.19 verse 5c
atarpayo visRta ubja UrmIn tvaM vRtAM ariNA indra sindhUn ||

4.19 verse 6a
tvam mahIm avaniM vishvadhenAM turvItaye vayyAya kSarantIm |

4.19 verse 6c
aramayo namasaijad arNaH sutaraNAM akRNor indra sindhUn ||

4.19 verse 7a
prAgruvo nabhanvo na vakvA dhvasrA apinvad yuvatIr RtajñAH |

4.19 verse 7c
dhanvAny ajrAM apRNak tRSANAM adhog indra staryo daMsupatnIH ||

4.19 verse 8a
pUrvIr uSasaH sharadash ca gUrtA vRtraM jaghanvAM asRjad vi sindhUn |

4.19 verse 8c
pariSThitA atRNad badbadhAnAH sIrA indraH sravitave pRthivyA ||

4.19 verse 9a
vamrIbhiH putram agruvo adAnaM niveshanAd dhariva A jabhartha |

4.19 verse 9c
vy andho akhyad ahim AdadAno nir bhUd ukhachit sam aranta parva ||

4.19 verse 10a
pra te pUrvANi karaNAni viprAvidvAM Aha viduSe karAMsi |

4.19 verse 10c
yathA-yathA vRSNyAni svagUrtApAMsi rAjan naryAviveSIH ||

4.19 verse 11a
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |

4.19 verse 11c
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

View RV 4.19


4.20 verse 1a
A na indro dUrAd A na AsAd abhiSTikRd avase yAsad ugraH |

4.20 verse 1c
ojiSThebhir nRpatir vajrabAhuH saMge samatsu turvaNiH pRtanyUn ||

4.20 verse 2a
A na indro haribhir yAtv achArvAcIno 'vase rAdhase ca |

4.20 verse 2c
tiSThAti vajrI maghavA virapshImaM yajñam anu no vAjasAtau ||

4.20 verse 3a
imaM yajñaM tvam asmAkam indra puro dadhat saniSyasi kratuM naH |

4.20 verse 3c
shvaghnIva vajrin sanaye dhanAnAM tvayA vayam arya AjiM jayema ||

4.20 verse 4a
ushann u Su NaH sumanA upAke somasya nu suSutasya svadhAvaH |

4.20 verse 4c
pA indra pratibhRtasya madhvaH sam andhasA mamadaH pRSThyena ||

4.20 verse 5a
vi yo rarapsha RSibhir navebhir vRkSo na pakvaH sRNyo na jetA |

4.20 verse 5c
maryo na yoSAm abhi manyamAno 'chA vivakmi puruhUtam indram ||

4.20 verse 6a
girir na yaH svatavAM RSva indraH sanAd eva sahase jAta ugraH |

4.20 verse 6c
AdartA vajraM sthaviraM na bhIma udneva koshaM vasunA nyR^ISTam ||

4.20 verse 7a
na yasya vartA januSA nv asti na rAdhasa AmarItA maghasya |

4.20 verse 7c
udvAvRSANas taviSIva ugrAsmabhyaM daddhi puruhUta rAyaH ||

4.20 verse 8a
IkSe rAyaH kSayasya carSaNInAm uta vrajam apavartAsi gonAm |

4.20 verse 8c
shikSAnaraH samitheSu prahAvAn vasvo rAshim abhinetAsi bhUrim ||

4.20 verse 9a
kayA tac chRNve shacyA shaciSTho yayA kRNoti muhu kA cid RSvaH |

4.20 verse 9c
puru dAshuSe vicayiSTho aMho 'thA dadhAti draviNaM jaritre ||

4.20 verse 10a
mA no mardhIr A bharA daddhi tan naH pra dAshuSe dAtave bhUri yat te |

4.20 verse 10c
navye deSNe shaste asmin ta ukthe pra bravAma vayam indra stuvantaH ||

4.20 verse 11a
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |

4.20 verse 11c
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

View RV 4.20


4.21 verse 1a
A yAtv indro 'vasa upa na iha stutaH sadhamAd astu shUraH |

4.21 verse 1c
vAvRdhAnas taviSIr yasya pUrvIr dyaur na kSatram abhibhUti puSyAt ||

4.21 verse 2a
tasyed iha stavatha vRSNyAni tuvidyumnasya tuvirAdhaso nR^In |

4.21 verse 2c
yasya kratur vidathyo na samrAT sAhvAn tarutro abhy asti kRSTIH ||

4.21 verse 3a
A yAtv indro diva A pRthivyA makSU samudrAd uta vA purISAt |

4.21 verse 3c
svarNarAd avase no marutvAn parAvato vA sadanAd Rtasya ||

4.21 verse 4a
sthUrasya rAyo bRhato ya Ishe tam u STavAma vidatheSv indram |

4.21 verse 4c
yo vAyunA jayati gomatISu pra dhRSNuyA nayati vasyo acha ||

4.21 verse 5a
upa yo namo namasi stabhAyann iyarti vAcaM janayan yajadhyai |

4.21 verse 5c
RñjasAnaH puruvAra ukthair endraM kRNvIta sadaneSu hotA ||

4.21 verse 6a
dhiSA yadi dhiSaNyantaH saraNyAn sadanto adrim aushijasya gohe |

4.21 verse 6c
A duroSAH pAstyasya hotA yo no mahAn saMvaraNeSu vahniH ||

4.21 verse 7a
satrA yad Im bhArvarasya vRSNaH siSakti shuSma stuvate bharAya |

4.21 verse 7c
guhA yad Im aushijasya gohe pra yad dhiye prAyase madAya ||

4.21 verse 8a
vi yad varAMsi parvatasya vRNve payobhir jinve apAM javAMsi |

4.21 verse 8c
vidad gaurasya gavayasya gohe yadI vAjAya sudhyo vahanti ||

4.21 verse 9a
bhadrA te hastA sukRtota pANI prayantArA stuvate rAdha indra |

4.21 verse 9c
kA te niSattiH kim u no mamatsi kiM nod-ud u harSase dAtavA u ||

4.21 verse 10a
evA vasva indraH satyaH samrAD DhantA vRtraM varivaH pUrave kaH |

4.21 verse 10c
puruSTuta kratvA naH shagdhi rAyo bhakSIya te 'vaso daivyasya ||

4.21 verse 11a
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |

4.21 verse 11c
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

View RV 4.21


4.22 verse 1a
yan na indro jujuSe yac ca vaSTi tan no mahAn karati shuSmy A cit |

4.22 verse 1c
brahma stomam maghavA somam ukthA yo ashmAnaM shavasA bibhrad eti ||

4.22 verse 2a
vRSA vRSandhiM caturashrim asyann ugro bAhubhyAM nRtamaH shacIvAn |

4.22 verse 2c
shriye paruSNIm uSamANa UrNAM yasyAH parvANi sakhyAya vivye ||

4.22 verse 3a
yo devo devatamo jAyamAno maho vAjebhir mahadbhish ca shuSmaiH |

4.22 verse 3c
dadhAno vajram bAhvor ushantaM dyAm amena rejayat pra bhUma ||

4.22 verse 4a
vishvA rodhAMsi pravatash ca pUrvIr dyaur RSvAj janiman rejata kSAH |

4.22 verse 4c
A mAtarA bharati shuSmy A gor nRvat parijman nonuvanta vAtAH ||

4.22 verse 5a
tA tU ta indra mahato mahAni vishveSv it savaneSu pravAcyA |

4.22 verse 5c
yac chUra dhRSNo dhRSatA dadhRSvAn ahiM vajreNa shavasAviveSIH ||

4.22 verse 6a
tA tU te satyA tuvinRmNa vishvA pra dhenavaH sisrate vRSNa UdhnaH |

4.22 verse 6c
adhA ha tvad vRSamaNo bhiyAnAH pra sindhavo javasA cakramanta ||

4.22 verse 7a
atrAha te harivas tA u devIr avobhir indra stavanta svasAraH |

4.22 verse 7c
yat sIm anu pra muco badbadhAnA dIrghAm anu prasitiM syandayadhyai ||

4.22 verse 8a
pipILe aMshur madyo na sindhur A tvA shamI shashamAnasya shaktiH |

4.22 verse 8c
asmadryak chushucAnasya yamyA Ashur na rashmiM tuvyojasaM goH ||

4.22 verse 9a
asme varSiSThA kRNuhi jyeSThA nRmNAni satrA sahure sahAMsi |

4.22 verse 9c
asmabhyaM vRtrA suhanAni randhi jahi vadhar vanuSo martyasya ||

4.22 verse 10a
asmAkam it su shRNuhi tvam indrAsmabhyaM citrAM upa mAhi vAjAn |

4.22 verse 10c
asmabhyaM vishvA iSaNaH puraMdhIr asmAkaM su maghavan bodhi godAH ||

4.22 verse 11a
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |

4.22 verse 11c
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

View RV 4.22


4.23 verse 1a
kathA mahAm avRdhat kasya hotur yajñaM juSANo abhi somam UdhaH |

4.23 verse 1c
pibann ushAno juSamANo andho vavakSa RSvaH shucate dhanAya ||

4.23 verse 2a
ko asya vIraH sadhamAdam Apa sam AnaMsha sumatibhiH ko asya |

4.23 verse 2c
kad asya citraM cikite kad UtI vRdhe bhuvac chashamAnasya yajyoH ||

4.23 verse 3a
kathA shRNoti hUyamAnam indraH kathA shRNvann avasAm asya veda |

4.23 verse 3c
kA asya pUrvIr upamAtayo ha kathainam AhuH papuriM jaritre ||

4.23 verse 4a
kathA sabAdhaH shashamAno asya nashad abhi draviNaM dIdhyAnaH |

4.23 verse 4c
devo bhuvan navedA ma RtAnAM namo jagRbhvAM abhi yaj jujoSat ||

4.23 verse 5a
kathA kad asyA uSaso vyuSTau devo martasya sakhyaM jujoSa |

4.23 verse 5c
kathA kad asya sakhyaM sakhibhyo ye asmin kAmaM suyujaM tatasre ||

4.23 verse 6a
kim Ad amatraM sakhyaM sakhibhyaH kadA nu te bhrAtram pra bravAma |

4.23 verse 6c
shriye sudRsho vapur asya sargAH svar Na citratamam iSa A goH ||

4.23 verse 7a
druhaM jighAMsan dhvarasam anindrAM tetikte tigmA tujase anIkA |

4.23 verse 7c
RNA cid yatra RNayA na ugro dUre ajñAtA uSaso babAdhe ||

4.23 verse 8a
Rtasya hi shurudhaH santi pUrvIr Rtasya dhItir vRjinAni hanti |

4.23 verse 8c
Rtasya shloko badhirA tatarda karNA budhAnaH shucamAna AyoH ||

4.23 verse 9a
Rtasya dRLhA dharuNAni santi purUNi candrA vapuSe vapUMSi |

4.23 verse 9c
Rtena dIrgham iSaNanta pRkSa Rtena gAva Rtam A viveshuH ||

4.23 verse 10a
RtaM yemAna Rtam id vanoty Rtasya shuSmas turayA u gavyuH |

4.23 verse 10c
RtAya pRthvI bahule gabhIre RtAya dhenU parame duhAte ||

4.23 verse 11a
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |

4.23 verse 11c
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

View RV 4.23


4.24 verse 1a
kA suSTutiH shavasaH sUnum indram arvAcInaM rAdhasa A vavartat |

4.24 verse 1c
dadir hi vIro gRNate vasUni sa gopatir niSSidhAM no janAsaH ||

4.24 verse 2a
sa vRtrahatye havyaH sa IDyaH sa suSTuta indraH satyarAdhAH |

4.24 verse 2c
sa yAmann A maghavA martyAya brahmaNyate suSvaye varivo dhAt ||

4.24 verse 3a
tam in naro vi hvayante samIke ririkvAMsas tanvaH kRNvata trAm |

4.24 verse 3c
mitho yat tyAgam ubhayAso agman naras tokasya tanayasya sAtau ||

4.24 verse 4a
kratUyanti kSitayo yoga ugrAshuSANAso mitho arNasAtau |

4.24 verse 4c
saM yad visho 'vavRtranta yudhmA Ad in nema indrayante abhIke ||

4.24 verse 5a
Ad id dha nema indriyaM yajanta Ad it paktiH puroLAshaM riricyAt |

4.24 verse 5c
Ad it somo vi papRcyAd asuSvIn Ad ij jujoSa vRSabhaM yajadhyai ||

4.24 verse 6a
kRNoty asmai varivo ya itthendrAya somam ushate sunoti |

4.24 verse 6c
sadhrIcInena manasAvivenan tam it sakhAyaM kRNute samatsu ||

4.24 verse 7a
ya indrAya sunavat somam adya pacAt paktIr uta bhRjjAti dhAnAH |

4.24 verse 7c
prati manAyor ucathAni haryan tasmin dadhad vRSaNaM shuSmam indraH ||

4.24 verse 8a
yadA samaryaM vy aced RghAvA dIrghaM yad Ajim abhy akhyad aryaH |

4.24 verse 8c
acikradad vRSaNam patny achA duroNa A nishitaM somasudbhiH ||

4.24 verse 9a
bhUyasA vasnam acarat kanIyo 'vikrIto akAniSam punar yan |

4.24 verse 9c
sa bhUyasA kanIyo nArirecId dInA dakSA vi duhanti pra vANam ||

4.24 verse 10a
ka imaM dashabhir mamendraM krINAti dhenubhiH |

4.24 verse 10c
yadA vRtrANi jaN^ghanad athainam me punar dadat ||

4.24 verse 11a
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |

4.24 verse 11c
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

View RV 4.24


4.25 verse 1a
ko adya naryo devakAma ushann indrasya sakhyaM jujoSa |

4.25 verse 1c
ko vA mahe 'vase pAryAya samiddhe agnau sutasoma ITTe ||

4.25 verse 2a
ko nAnAma vacasA somyAya manAyur vA bhavati vasta usrAH |

4.25 verse 2c
ka indrasya yujyaM kaH sakhitvaM ko bhrAtraM vaSTi kavaye ka UtI ||

4.25 verse 3a
ko devAnAm avo adyA vRNIte ka AdityAM aditiM jyotir ITTe |

4.25 verse 3c
kasyAshvinAv indro agniH sutasyAMshoH pibanti manasAvivenam ||

4.25 verse 4a
tasmA agnir bhArataH sharma yaMsaj jyok pashyAt sUryam uccarantam |

4.25 verse 4c
ya indrAya sunavAmety Aha nare naryAya nRtamAya nRNAm ||

4.25 verse 5a
na taM jinanti bahavo na dabhrA urv asmA aditiH sharma yaMsat |

4.25 verse 5c
priyaH sukRt priya indre manAyuH priyaH suprAvIH priyo asya somI ||

4.25 verse 6a
suprAvyaH prAshuSAL eSa vIraH suSveH paktiM kRNute kevalendraH |

4.25 verse 6c
nAsuSver Apir na sakhA na jAmir duSprAvyo 'vahanted avAcaH ||

4.25 verse 7a
na revatA paNinA sakhyam indro 'sunvatA sutapAH saM gRNIte |

4.25 verse 7c
Asya vedaH khidati hanti nagnaM vi suSvaye paktaye kevalo bhUt ||

4.25 verse 8a
indram pare 'vare madhyamAsa indraM yAnto 'vasitAsa indram |

4.25 verse 8c
indraM kSiyanta uta yudhyamAnA indraM naro vAjayanto havante ||


4.26 verse 1a
aham manur abhavaM sUryash cAhaM kakSIvAM RSir asmi vipraH |

4.26 verse 1c
ahaM kutsam ArjuneyaM ny R^Iñje 'haM kavir ushanA pashyatA mA ||

4.26 verse 2a
aham bhUmim adadAm AryAyAhaM vRSTiM dAshuSe martyAya |

4.26 verse 2c
aham apo anayaM vAvashAnA mama devAso anu ketam Ayan ||

4.26 verse 3a
aham puro mandasAno vy airaM nava sAkaM navatIH shambarasya |

4.26 verse 3c
shatatamaM veshyaM sarvatAtA divodAsam atithigvaM yad Avam ||

4.26 verse 4a
pra su Sa vibhyo maruto vir astu pra shyenaH shyenebhya AshupatvA |

4.26 verse 4c
acakrayA yat svadhayA suparNo havyam bharan manave devajuSTam ||

4.26 verse 5a
bharad yadi vir ato vevijAnaH pathoruNA manojavA asarji |

4.26 verse 5c
tUyaM yayau madhunA somyenota shravo vivide shyeno atra ||

4.26 verse 6a
RjIpI shyeno dadamAno aMshum parAvataH shakuno mandram madam |

4.26 verse 6c
somam bharad dAdRhANo devAvAn divo amuSmAd uttarAd AdAya ||

4.26 verse 7a
AdAya shyeno abharat somaM sahasraM savAM ayutaM ca sAkam |

4.26 verse 7c
atrA puraMdhir ajahAd arAtIr made somasya mUrA amUraH ||

View RV 4.26


4.27 verse 1a
garbhe nu sann anv eSAm avedam ahaM devAnAM janimAni vishvA |

4.27 verse 1c
shatam mA pura AyasIr arakSann adha shyeno javasA nir adIyam ||

4.27 verse 2a
na ghA sa mAm apa joSaM jabhArAbhIm Asa tvakSasA vIryeNa |

4.27 verse 2c
IrmA puraMdhir ajahAd arAtIr uta vAtAM atarac chUshuvAnaH ||

4.27 verse 3a
ava yac chyeno asvanId adha dyor vi yad yadi vAta UhuH puraMdhim |

4.27 verse 3c
sRjad yad asmA ava ha kSipaj jyAM kRshAnur astA manasA bhuraNyan ||

4.27 verse 4a
Rjipya Im indrAvato na bhujyuM shyeno jabhAra bRhato adhi SNoH |

4.27 verse 4c
antaH patat patatry asya parNam adha yAmani prasitasya tad veH ||

4.27 verse 5a
adha shvetaM kalashaM gobhir aktam ApipyAnam maghavA shukram andhaH |

4.27 verse 5c
adhvaryubhiH prayatam madhvo agram indro madAya prati dhat pibadhyai shUro
madAya prati dhat pibadhyai ||

View RV 4.27


4.28 verse 1a
tvA yujA tava tat soma sakhya indro apo manave sasrutas kaH |

4.28 verse 1c
ahann ahim ariNAt sapta sindhUn apAvRNod apihiteva khAni ||

4.28 verse 2a
tvA yujA ni khidat sUryasyendrash cakraM sahasA sadya indo |

4.28 verse 2c
adhi SNunA bRhatA vartamAnam maho druho apa vishvAyu dhAyi ||

4.28 verse 3a
ahann indro adahad agnir indo purA dasyUn madhyaMdinAd abhIke |

4.28 verse 3c
durge duroNe kratvA na yAtAm purU sahasrA sharvA ni barhIt ||

4.28 verse 4a
vishvasmAt sIm adhamAM indra dasyUn visho dAsIr akRNor aprashastAH |

4.28 verse 4c
abAdhethAm amRNataM ni shatrUn avindethAm apacitiM vadhatraiH ||

4.28 verse 5a
evA satyam maghavAnA yuvaM tad indrash ca somorvam ashvyaM goH |

4.28 verse 5c
AdardRtam apihitAny ashnA riricathuH kSAsh cit tatRdAnA ||

View RV 4.28


4.29 verse 1a
A na stuta upa vAjebhir UtI indra yAhi haribhir mandasAnaH |

4.29 verse 1c
tirash cid aryaH savanA purUNy AN^gUSebhir gRNAnaH satyarAdhAH ||

4.29 verse 2a
A hi SmA yAti naryash cikitvAn hUyamAnaH sotRbhir upa yajñam |

4.29 verse 2c
svashvo yo abhIrur manyamAnaH suSvANebhir madati saM ha vIraiH ||

4.29 verse 3a
shrAvayed asya karNA vAjayadhyai juSTAm anu pra disham mandayadhyai |

4.29 verse 3c
udvAvRSANo rAdhase tuviSmAn karan na indraH sutIrthAbhayaM ca ||

4.29 verse 4a
achA yo gantA nAdhamAnam UtI itthA vipraM havamAnaM gRNantam |

4.29 verse 4c
upa tmani dadhAno dhury AshUn sahasrANi shatAni vajrabAhuH ||

4.29 verse 5a
tvotAso maghavann indra viprA vayaM te syAma sUrayo gRNantaH |

4.29 verse 5c
bhejAnAso bRhaddivasya rAya AkAyyasya dAvane purukSoH ||

View RV 4.29


4.30 verse 1a
nakir indra tvad uttaro na jyAyAM asti vRtrahan |

4.30 verse 1c
nakir evA yathA tvam ||

4.30 verse 2a
satrA te anu kRSTayo vishvA cakreva vAvRtuH |

4.30 verse 2c
satrA mahAM asi shrutaH ||

4.30 verse 3a
vishve caned anA tvA devAsa indra yuyudhuH |

4.30 verse 3c
yad ahA naktam AtiraH ||

4.30 verse 4a
yatrota bAdhitebhyash cakraM kutsAya yudhyate |

4.30 verse 4c
muSAya indra sUryam ||

4.30 verse 5a
yatra devAM RghAyato vishvAM ayudhya eka it |

4.30 verse 5c
tvam indra vanUMr ahan ||

4.30 verse 6a
yatrota martyAya kam ariNA indra sUryam |

4.30 verse 6c
prAvaH shacIbhir etasham ||

4.30 verse 7a
kim Ad utAsi vRtrahan maghavan manyumattamaH |

4.30 verse 7c
atrAha dAnum AtiraH ||

4.30 verse 8a
etad ghed uta vIryam indra cakartha pauMsyam |

4.30 verse 8c
striyaM yad durhaNAyuvaM vadhIr duhitaraM divaH ||

4.30 verse 9a
divash cid ghA duhitaram mahAn mahIyamAnAm |

4.30 verse 9c
uSAsam indra sam piNak ||

4.30 verse 10a
apoSA anasaH sarat sampiSTAd aha bibhyuSI |

4.30 verse 10c
ni yat sIM shishnathad vRSA ||

4.30 verse 11a
etad asyA anaH shaye susampiSTaM vipAshy A |

4.30 verse 11c
sasAra sIm parAvataH ||

4.30 verse 12a
uta sindhuM vibAlyaM vitasthAnAm adhi kSami |

4.30 verse 12c
pari SThA indra mAyayA ||

4.30 verse 13a
uta shuSNasya dhRSNuyA pra mRkSo abhi vedanam |

4.30 verse 13c
puro yad asya sampiNak ||

4.30 verse 14a
uta dAsaM kaulitaram bRhataH parvatAd adhi |

4.30 verse 14c
avAhann indra shambaram ||

4.30 verse 15a
uta dAsasya varcinaH sahasrANi shatAvadhIH |

4.30 verse 15c
adhi pañca pradhIMr iva ||

4.30 verse 16a
uta tyam putram agruvaH parAvRktaM shatakratuH |

4.30 verse 16c
uktheSv indra Abhajat ||

4.30 verse 17a
uta tyA turvashAyadU asnAtArA shacIpatiH |

4.30 verse 17c
indro vidvAM apArayat ||

View RV 4.30

4.30 verse 18a
uta tyA sadya AryA sarayor indra pArataH |

4.30 verse 18c
arNAcitrarathAvadhIH ||

4.30 verse 19a
anu dvA jahitA nayo 'ndhaM shroNaM ca vRtrahan |

4.30 verse 19c
na tat te sumnam aSTave ||

4.30 verse 20a
shatam ashmanmayInAm purAm indro vy Asyat |

4.30 verse 20c
divodAsAya dAshuSe ||

4.30 verse 21a
asvApayad dabhItaye sahasrA triMshataM hathaiH |

4.30 verse 21c
dAsAnAm indro mAyayA ||

4.30 verse 22a
sa ghed utAsi vRtrahan samAna indra gopatiH |

4.30 verse 22c
yas tA vishvAni cicyuSe ||

4.30 verse 23a
uta nUnaM yad indriyaM kariSyA indra pauMsyam |

4.30 verse 23c
adyA nakiS Tad A minat ||

4.30 verse 24a
vAmaM-vAmaM ta Adure devo dadAtv aryamA |

4.30 verse 24c
vAmam pUSA vAmam bhago vAmaM devaH karULatI ||


4.31 verse 1a
kayA nash citra A bhuvad UtI sadAvRdhaH sakhA |

4.31 verse 1c
kayA shaciSThayA vRtA ||

4.31 verse 2a
kas tvA satyo madAnAm maMhiSTho matsad andhasaH |

4.31 verse 2c
dRLhA cid Aruje vasu ||

4.31 verse 3a
abhI Su NaH sakhInAm avitA jaritNAm |

4.31 verse 3c
shatam bhavAsy UtibhiH ||

4.31 verse 4a
abhI na A vavRtsva cakraM na vRttam arvataH |

4.31 verse 4c
niyudbhish carSaNInAm ||

4.31 verse 5a
pravatA hi kratUnAm A hA padeva gachasi |

4.31 verse 5c
abhakSi sUrye sacA ||

4.31 verse 6a
saM yat ta indra manyavaH saM cakrANi dadhanvire |

4.31 verse 6c
adha tve adha sUrye ||

View RV 4.31

4.31 verse 7a
uta smA hi tvAm Ahur in maghavAnaM shacIpate |

4.31 verse 7c
dAtAram avidIdhayum ||

4.31 verse 8a
uta smA sadya it pari shashamAnAya sunvate |

4.31 verse 8c
purU cin maMhase vasu ||

4.31 verse 9a
nahi SmA te shataM cana rAdho varanta AmuraH |

4.31 verse 9c
na cyautnAni kariSyataH ||

4.31 verse 10a
asmAM avantu te shatam asmAn sahasram UtayaH |

4.31 verse 10c
asmAn vishvA abhiSTayaH ||

4.31 verse 11a
asmAM ihA vRNISva sakhyAya svastaye |

4.31 verse 11c
maho rAye divitmate ||

4.31 verse 12a
asmAM aviDDhi vishvahendra rAyA parINasA |

4.31 verse 12c
asmAn vishvAbhir UtibhiH ||

4.31 verse 13a
asmabhyaM tAM apA vRdhi vrajAM asteva gomataH |

4.31 verse 13c
navAbhir indrotibhiH ||

4.31 verse 14a
asmAkaM dhRSNuyA ratho dyumAM indrAnapacyutaH |

4.31 verse 14c
gavyur ashvayur Iyate ||

4.31 verse 15a
asmAkam uttamaM kRdhi shravo deveSu sUrya |

4.31 verse 15c
varSiSThaM dyAm ivopari ||


4.32 verse 1a
A tU na indra vRtrahann asmAkam ardham A gahi |

4.32 verse 1c
mahAn mahIbhir UtibhiH ||

4.32 verse 2a
bhRmish cid ghAsi tUtujir A citra citriNISv A |

4.32 verse 2c
citraM kRNoSy Utaye ||

4.32 verse 3a
dabhrebhish cic chashIyAMsaM haMsi vrAdhantam ojasA |

4.32 verse 3c
sakhibhir ye tve sacA ||

4.32 verse 4a
vayam indra tve sacA vayaM tvAbhi nonumaH |

4.32 verse 4c
asmAM-asmAM id ud ava ||

4.32 verse 5a
sa nash citrAbhir adrivo 'navadyAbhir UtibhiH |

4.32 verse 5c
anAdhRSTAbhir A gahi ||

4.32 verse 6a
bhUyAmo Su tvAvataH sakhAya indra gomataH |

4.32 verse 6c
yujo vAjAya ghRSvaye ||

4.32 verse 7a
tvaM hy eka IshiSa indra vAjasya gomataH |

4.32 verse 7c
sa no yandhi mahIm iSam ||

4.32 verse 8a
na tvA varante anyathA yad ditsasi stuto magham |

4.32 verse 8c
stotRbhya indra girvaNaH ||

4.32 verse 9a
abhi tvA gotamA girAnUSata pra dAvane |

4.32 verse 9c
indra vAjAya ghRSvaye ||

4.32 verse 10a
pra te vocAma vIryA yA mandasAna ArujaH |

4.32 verse 10c
puro dAsIr abhItya ||

4.32 verse 11a
tA te gRNanti vedhaso yAni cakartha pauMsyA |

4.32 verse 11c
suteSv indra girvaNaH ||

4.32 verse 12a
avIvRdhanta gotamA indra tve stomavAhasaH |

4.32 verse 12c
aiSu dhA vIravad yashaH ||

4.32 verse 13a
yac cid dhi shashvatAm asIndra sAdhAraNas tvam |

4.32 verse 13c
taM tvA vayaM havAmahe ||

4.32 verse 14a
arvAcIno vaso bhavAsme su matsvAndhasaH |

4.32 verse 14c
somAnAm indra somapAH ||

4.32 verse 15a
asmAkaM tvA matInAm A stoma indra yachatu |

4.32 verse 15c
arvAg A vartayA harI ||

4.32 verse 16a
puroLAshaM ca no ghaso joSayAse girash ca naH |

4.32 verse 16c
vadhUyur iva yoSaNAm ||

4.32 verse 17a
sahasraM vyatInAM yuktAnAm indram Imahe |

4.32 verse 17c
shataM somasya khAryaH ||

4.32 verse 18a
sahasrA te shatA vayaM gavAm A cyAvayAmasi |

4.32 verse 18c
asmatrA rAdha etu te ||

4.32 verse 19a
dasha te kalashAnAM hiraNyAnAm adhImahi |

4.32 verse 19c
bhUridA asi vRtrahan ||

4.32 verse 20a
bhUridA bhUri dehi no mA dabhram bhUry A bhara |

4.32 verse 20c
bhUri ghed indra ditsasi ||

4.32 verse 21a
bhUridA hy asi shrutaH purutrA shUra vRtrahan |

4.32 verse 21c
A no bhajasva rAdhasi ||

4.32 verse 22a
pra te babhrU vicakSaNa shaMsAmi goSaNo napAt |

4.32 verse 22c
mAbhyAM gA anu shishrathaH ||

4.32 verse 23a
kanInakeva vidradhe nave drupade arbhake |

4.32 verse 23c
babhrU yAmeSu shobhete ||

4.32 verse 24a
aram ma usrayAmNe 'ram anusrayAmNe |

4.32 verse 24c
babhrU yAmeSv asridhA ||


4.33 verse 1a
pra Rbhubhyo dUtam iva vAcam iSya upastire shvaitarIM dhenum ILe |

4.33 verse 1c
ye vAtajUtAs taraNibhir evaiH pari dyAM sadyo apaso babhUvuH ||

4.33 verse 2a
yadAram akrann RbhavaH pitRbhyAm pariviSTI veSaNA daMsanAbhiH |

4.33 verse 2c
Ad id devAnAm upa sakhyam Ayan dhIrAsaH puSTim avahan manAyai ||

4.33 verse 3a
punar ye cakruH pitarA yuvAnA sanA yUpeva jaraNA shayAnA |

4.33 verse 3c
te vAjo vibhvAM Rbhur indravanto madhupsaraso no 'vantu yajñam ||

4.33 verse 4a
yat saMvatsam Rbhavo gAm arakSan yat saMvatsam Rbhavo mA apiMshan |

4.33 verse 4c
yat saMvatsam abharan bhAso asyAs tAbhiH shamIbhir amRtatvam AshuH ||

4.33 verse 5a
jyeSTha Aha camasA dvA kareti kanIyAn trIn kRNavAmety Aha |

4.33 verse 5c
kaniSTha Aha caturas kareti tvaSTa Rbhavas tat panayad vaco vaH ||

4.33 verse 6a
satyam Ucur nara evA hi cakrur anu svadhAm Rbhavo jagmur etAm |

4.33 verse 6c
vibhrAjamAnAMsh camasAM ahevAvenat tvaSTA caturo dadRshvAn ||

4.33 verse 7a
dvAdasha dyUn yad agohyasyAtithye raNann RbhavaH sasantaH |

4.33 verse 7c
sukSetrAkRNvann anayanta sindhUn dhanvAtiSThann oSadhIr nimnam ApaH ||

4.33 verse 8a
rathaM ye cakruH suvRtaM nareSThAM ye dhenuM vishvajuvaM vishvarUpAm |

4.33 verse 8c
ta A takSantv Rbhavo rayiM naH svavasaH svapasaH suhastAH ||

4.33 verse 9a
apo hy eSAm ajuSanta devA abhi kratvA manasA dIdhyAnAH |

4.33 verse 9c
vAjo devAnAm abhavat sukarmendrasya RbhukSA varuNasya vibhvA ||

4.33 verse 10a
ye harI medhayokthA madanta indrAya cakruH suyujA ye ashvA |

4.33 verse 10c
te rAyas poSaM draviNAny asme dhatta RbhavaH kSemayanto na mitram ||

4.33 verse 11a
idAhnaH pItim uta vo madaM dhur na Rte shrAntasya sakhyAya devAH |

4.33 verse 11c
te nUnam asme Rbhavo vasUni tRtIye asmin savane dadhAta ||

View RV 4.33


4.34 verse 1a
Rbhur vibhvA vAja indro no achemaM yajñaM ratnadheyopa yAta |

4.34 verse 1c
idA hi vo dhiSaNA devy ahnAm adhAt pItiM sam madA agmatA vaH ||

4.34 verse 2a
vidAnAso janmano vAjaratnA uta Rtubhir Rbhavo mAdayadhvam |

4.34 verse 2c
saM vo madA agmata sam puraMdhiH suvIrAm asme rayim erayadhvam ||

4.34 verse 3a
ayaM vo yajña Rbhavo 'kAri yam A manuSvat pradivo dadhidhve |

4.34 verse 3c
pra vo 'chA jujuSANAso asthur abhUta vishve agriyota vAjAH ||

4.34 verse 4a
abhUd u vo vidhate ratnadheyam idA naro dAshuSe martyAya |

4.34 verse 4c
pibata vAjA Rbhavo dade vo mahi tRtIyaM savanam madAya ||

4.34 verse 5a
A vAjA yAtopa na RbhukSA maho naro draviNaso gRNAnAH |

4.34 verse 5c
A vaH pItayo 'bhipitve ahnAm imA astaM navasva iva gman ||

4.34 verse 6a
A napAtaH shavaso yAtanopemaM yajñaM namasA hUyamAnAH |

4.34 verse 6c
sajoSasaH sUrayo yasya ca stha madhvaH pAta ratnadhA indravantaH ||

4.34 verse 7a
sajoSA indra varuNena somaM sajoSAH pAhi girvaNo marudbhiH |

4.34 verse 7c
agrepAbhir RtupAbhiH sajoSA gnAspatnIbhI ratnadhAbhiH sajoSAH ||

4.34 verse 8a
sajoSasa Adityair mAdayadhvaM sajoSasa RbhavaH parvatebhiH |

4.34 verse 8c
sajoSaso daivyenA savitrA sajoSasaH sindhubhI ratnadhebhiH ||

4.34 verse 9a
ye ashvinA ye pitarA ya UtI dhenuM tatakSur Rbhavo ye ashvA |

4.34 verse 9c
ye aMsatrA ya Rdhag rodasI ye vibhvo naraH svapatyAni cakruH ||

4.34 verse 10a
ye gomantaM vAjavantaM suvIraM rayiM dhattha vasumantam purukSum |

4.34 verse 10c
te agrepA Rbhavo mandasAnA asme dhatta ye ca rAtiM gRNanti ||

4.34 verse 11a
nApAbhUta na vo 'tItRSAmAniHshastA Rbhavo yajñe asmin |

4.34 verse 11c
sam indreNa madatha sam marudbhiH saM rAjabhI ratnadheyAya devAH ||


4.35 verse 1a
ihopa yAta shavaso napAtaH saudhanvanA Rbhavo mApa bhUta |

4.35 verse 1c
asmin hi vaH savane ratnadheyaM gamantv indram anu vo madAsaH ||

4.35 verse 2a
Agann RbhUNAm iha ratnadheyam abhUt somasya suSutasya pItiH |

4.35 verse 2c
sukRtyayA yat svapasyayA caM ekaM vicakra camasaM caturdhA ||

4.35 verse 3a
vy akRNota camasaM caturdhA sakhe vi shikSety abravIta |

4.35 verse 3c
athaita vAjA amRtasya panthAM gaNaM devAnAm RbhavaH suhastAH ||

4.35 verse 4a
kimmayaH svic camasa eSa Asa yaM kAvyena caturo vicakra |

4.35 verse 4c
athA sunudhvaM savanam madAya pAta Rbhavo madhunaH somyasya ||

4.35 verse 5a
shacyAkarta pitarA yuvAnA shacyAkarta camasaM devapAnam |

4.35 verse 5c
shacyA harI dhanutarAv ataSTendravAhAv Rbhavo vAjaratnAH ||

4.35 verse 6a
yo vaH sunoty abhipitve ahnAM tIvraM vAjAsaH savanam madAya |

4.35 verse 6c
tasmai rayim RbhavaH sarvavIram A takSata vRSaNo mandasAnAH ||

4.35 verse 7a
prAtaH sutam apibo haryashva mAdhyaMdinaM savanaM kevalaM te |

4.35 verse 7c
sam RbhubhiH pibasva ratnadhebhiH sakhIMr yAM indra cakRSe sukRtyA ||

4.35 verse 8a
ye devAso abhavatA sukRtyA shyenA ived adhi divi niSeda |

4.35 verse 8c
te ratnaM dhAta shavaso napAtaH saudhanvanA abhavatAmRtAsaH ||

4.35 verse 9a
yat tRtIyaM savanaM ratnadheyam akRNudhvaM svapasyA suhastAH |

4.35 verse 9c
tad RbhavaH pariSiktaM va etat sam madebhir indriyebhiH pibadhvam ||


4.36 verse 1a
anashvo jAto anabhIshur ukthyo rathas tricakraH pari vartate rajaH |

4.36 verse 1c
mahat tad vo devyasya pravAcanaM dyAm RbhavaH pRthivIM yac ca puSyatha ||

4.36 verse 2a
rathaM ye cakruH suvRtaM sucetaso 'vihvarantam manasas pari dhyayA |

4.36 verse 2c
tAM U nv asya savanasya pItaya A vo vAjA Rbhavo vedayAmasi ||

4.36 verse 3a
tad vo vAjA RbhavaH supravAcanaM deveSu vibhvo abhavan mahitvanam |

4.36 verse 3c
jivrI yat santA pitarA sanAjurA punar yuvAnA carathAya takSatha ||

4.36 verse 4a
ekaM vi cakra camasaM caturvayaM nish carmaNo gAm ariNIta dhItibhiH |

4.36 verse 4c
athA deveSv amRtatvam Anasha shruSTI vAjA Rbhavas tad va ukthyam ||

4.36 verse 5a
Rbhuto rayiH prathamashravastamo vAjashrutAso yam ajIjanan naraH |

4.36 verse 5c
vibhvataSTo vidatheSu pravAcyo yaM devAso 'vathA sa vicarSaNiH ||

4.36 verse 6a
sa vAjy arvA sa RSir vacasyayA sa shUro astA pRtanAsu duSTaraH |

4.36 verse 6c
sa rAyas poSaM sa suvIryaM dadhe yaM vAjo vibhvAM Rbhavo yam AviSuH ||

4.36 verse 7a
shreSThaM vaH pesho adhi dhAyi darshataM stomo vAjA Rbhavas taM jujuSTana |

4.36 verse 7c
dhIrAso hi SThA kavayo vipashcitas tAn va enA brahmaNA vedayAmasi ||

4.36 verse 8a
yUyam asmabhyaM dhiSaNAbhyas pari vidvAMso vishvA naryANi bhojanA |

4.36 verse 8c
dyumantaM vAjaM vRSashuSmam uttamam A no rayim Rbhavas takSatA vayaH ||

4.36 verse 9a
iha prajAm iha rayiM rarANA iha shravo vIravat takSatA naH |

4.36 verse 9c
yena vayaM citayemAty anyAn taM vAjaM citram Rbhavo dadA naH ||

View RV 4.36


4.37 verse 1a
upa no vAjA adhvaram RbhukSA devA yAta pathibhir devayAnaiH |

4.37 verse 1c
yathA yajñam manuSo vikSv Asu dadhidhve raNvAH sudineSv ahnAm ||

4.37 verse 2a
te vo hRde manase santu yajñA juSTAso adya ghRtanirNijo guH |

4.37 verse 2c
pra vaH sutAso harayanta pUrNAH kratve dakSAya harSayanta pItAH ||

4.37 verse 3a
tryudAyaM devahitaM yathA va stomo vAjA RbhukSaNo dade vaH |

4.37 verse 3c
juhve manuSvad uparAsu vikSu yuSme sacA bRhaddiveSu somam ||

4.37 verse 4a
pIvoashvAH shucadrathA hi bhUtAyaHshiprA vAjinaH suniSkAH |

4.37 verse 4c
indrasya sUno shavaso napAto 'nu vash cety agriyam madAya ||

4.37 verse 5a
Rbhum RbhukSaNo rayiM vAje vAjintamaM yujam |

4.37 verse 5c
indrasvantaM havAmahe sadAsAtamam ashvinam ||

4.37 verse 6a
sed Rbhavo yam avatha yUyam indrash ca martyam |

4.37 verse 6c
sa dhIbhir astu sanitA medhasAtA so arvatA ||

4.37 verse 7a
vi no vAjA RbhukSaNaH pathash citana yaSTave |

4.37 verse 7c
asmabhyaM sUraya stutA vishvA AshAs tarISaNi ||

4.37 verse 8a
taM no vAjA RbhukSaNa indra nAsatyA rayim |

4.37 verse 8c
sam ashvaM carSaNibhya A puru shasta maghattaye ||

View RV 4.37


4.38 verse 1a
uto hi vAM dAtrA santi pUrvA yA pUrubhyas trasadasyur nitoshe |

4.38 verse 1c
kSetrAsAM dadathur urvarAsAM ghanaM dasyubhyo abhibhUtim ugram ||

4.38 verse 2a
uta vAjinam puruniSSidhvAnaM dadhikrAm u dadathur vishvakRSTim |

4.38 verse 2c
RjipyaM shyenam pruSitapsum AshuM carkRtyam aryo nRpatiM na shUram ||

4.38 verse 3a
yaM sIm anu pravateva dravantaM vishvaH pUrur madati harSamANaH |

4.38 verse 3c
paDbhir gRdhyantam medhayuM na shUraM rathaturaM vAtam iva dhrajantam ||

4.38 verse 4a
yaH smArundhAno gadhyA samatsu sanutarash carati goSu gachan |

4.38 verse 4c
AvirRjIko vidathA nicikyat tiro aratim pary Apa AyoH ||

4.38 verse 5a
uta smainaM vastramathiM na tAyum anu kroshanti kSitayo bhareSu |

4.38 verse 5c
nIcAyamAnaM jasuriM na shyenaM shravash cAchA pashumac ca yUtham ||

4.38 verse 6a
uta smAsu prathamaH sariSyan ni veveti shreNibhI rathAnAm |

4.38 verse 6c
srajaM kRNvAno janyo na shubhvA reNuM rerihat kiraNaM dadashvAn ||

4.38 verse 7a
uta sya vAjI sahurir RtAvA shushrUSamANas tanvA samarye |

4.38 verse 7c
turaM yatISu turayann Rjipyo 'dhi bhruvoH kirate reNum Rñjan ||

4.38 verse 8a
uta smAsya tanyator iva dyor RghAyato abhiyujo bhayante |

4.38 verse 8c
yadA sahasram abhi SIm ayodhId durvartuH smA bhavati bhIma Rñjan ||

4.38 verse 9a
uta smAsya panayanti janA jUtiM kRSTipro abhibhUtim AshoH |

4.38 verse 9c
utainam AhuH samithe viyantaH parA dadhikrA asarat sahasraiH ||

4.38 verse 10a
A dadhikrAH shavasA pañca kRSTIH sUrya iva jyotiSApas tatAna |

4.38 verse 10c
sahasrasAH shatasA vAjy arvA pRNaktu madhvA sam imA vacAMsi ||

View RV 4.38


4.39 verse 1a
AshuM dadhikrAM tam u nu STavAma divas pRthivyA uta carkirAma |

4.39 verse 1c
uchantIr mAm uSasaH sUdayantv ati vishvAni duritAni parSan ||

4.39 verse 2a
mahash carkarmy arvataH kratuprA dadhikrAvNaH puruvArasya vRSNaH |

4.39 verse 2c
yam pUrubhyo dIdivAMsaM nAgniM dadathur mitrAvaruNA taturim ||

4.39 verse 3a
yo ashvasya dadhikrAvNo akArIt samiddhe agnA uSaso vyuSTau |

4.39 verse 3c
anAgasaM tam aditiH kRNotu sa mitreNa varuNenA sajoSAH ||

4.39 verse 4a
dadhikrAvNa iSa Urjo maho yad amanmahi marutAM nAma bhadram |

4.39 verse 4c
svastaye varuNam mitram agniM havAmaha indraM vajrabAhum ||

4.39 verse 5a
indram ived ubhaye vi hvayanta udIrANA yajñam upaprayantaH |

4.39 verse 5c
dadhikrAm u sUdanam martyAya dadathur mitrAvaruNA no ashvam ||

4.39 verse 6a
dadhikrAvNo akAriSaM jiSNor ashvasya vAjinaH |

4.39 verse 6c
surabhi no mukhA karat pra Na AyUMSi tAriSat ||


4.40 verse 1a
dadhikrAvNa id u nu carkirAma vishvA in mAm uSasaH sUdayantu |

4.40 verse 1c
apAm agner uSasaH sUryasya bRhaspater AN^girasasya jiSNoH ||

4.40 verse 2a
satvA bhariSo gaviSo duvanyasac chravasyAd iSa uSasas turaNyasat |

4.40 verse 2c
satyo dravo dravaraH pataMgaro dadhikrAveSam UrjaM svar janat ||

4.40 verse 3a
uta smAsya dravatas turaNyataH parNaM na ver anu vAti pragardhinaH |

4.40 verse 3c
shyenasyeva dhrajato aN^kasam pari dadhikrAvNaH sahorjA taritrataH ||

4.40 verse 4a
uta sya vAjI kSipaNiM turaNyati grIvAyAm baddho apikakSa Asani |

4.40 verse 4c
kratuM dadhikrA anu saMtavItvat pathAm aN^kAMsy anv ApanIphaNat ||

4.40 verse 5a
haMsaH shuciSad vasur antarikSasad dhotA vediSad atithir duroNasat |

4.40 verse 5c
nRSad varasad Rtasad vyomasad abjA gojA RtajA adrijA Rtam ||

View RV 4.40


4.41 verse 1a
indrA ko vAM varuNA sumnam Apa stomo haviSmAM amRto na hotA |

4.41 verse 1c
yo vAM hRdi kratumAM asmad uktaH pasparshad indrAvaruNA namasvAn ||

4.41 verse 2a
indrA ha yo varuNA cakra ApI devau martaH sakhyAya prayasvAn |

4.41 verse 2c
sa hanti vRtrA samitheSu shatrUn avobhir vA mahadbhiH sa pra shRNve ||

4.41 verse 3a
indrA ha ratnaM varuNA dheSThetthA nRbhyaH shashamAnebhyas tA |

4.41 verse 3c
yadI sakhAyA sakhyAya somaiH sutebhiH suprayasA mAdayaite ||

4.41 verse 4a
indrA yuvaM varuNA didyum asminn ojiSTham ugrA ni vadhiSTaM vajram |

4.41 verse 4c
yo no durevo vRkatir dabhItis tasmin mimAthAm abhibhUty ojaH ||

4.41 verse 5a
indrA yuvaM varuNA bhUtam asyA dhiyaH pretArA vRSabheva dhenoH |

4.41 verse 5c
sA no duhIyad yavaseva gatvI sahasradhArA payasA mahI gauH ||

4.41 verse 6a
toke hite tanaya urvarAsu sUro dRshIke vRSaNash ca pauMsye |

4.41 verse 6c
indrA no atra varuNA syAtAm avobhir dasmA paritakmyAyAm ||

4.41 verse 7a
yuvAm id dhy avase pUrvyAya pari prabhUtI gaviSaH svApI |

4.41 verse 7c
vRNImahe sakhyAya priyAya shUrA maMhiSThA pitareva shambhU ||

4.41 verse 8a
tA vAM dhiyo 'vase vAjayantIr AjiM na jagmur yuvayUH sudAnU |

4.41 verse 8c
shriye na gAva upa somam asthur indraM giro varuNam me manISAH ||

4.41 verse 9a
imA indraM varuNam me manISA agmann upa draviNam ichamAnAH |

4.41 verse 9c
upem asthur joSTAra iva vasvo raghvIr iva shravaso bhikSamANAH ||

4.41 verse 10a
ashvyasya tmanA rathyasya puSTer nityasya rAyaH patayaH syAma |

4.41 verse 10c
tA cakrANA Utibhir navyasIbhir asmatrA rAyo niyutaH sacantAm ||

4.41 verse 11a
A no bRhantA bRhatIbhir UtI indra yAtaM varuNa vAjasAtau |

4.41 verse 11c
yad didyavaH pRtanAsu prakrILAn tasya vAM syAma sanitAra AjeH ||

View RV 4.41


4.42 verse 1a
mama dvitA rASTraM kSatriyasya vishvAyor vishve amRtA yathA naH |

4.42 verse 1c
kratuM sacante varuNasya devA rAjAmi kRSTer upamasya vavreH ||

4.42 verse 2a
ahaM rAjA varuNo mahyaM tAny asuryANi prathamA dhArayanta |

4.42 verse 2c
kratuM sacante varuNasya devA rAjAmi kRSTer upamasya vavreH ||

4.42 verse 3a
aham indro varuNas te mahitvorvI gabhIre rajasI sumeke |

4.42 verse 3c
tvaSTeva vishvA bhuvanAni vidvAn sam airayaM rodasI dhArayaM ca ||

4.42 verse 4a
aham apo apinvam ukSamANA dhArayaM divaM sadana Rtasya |

4.42 verse 4c
Rtena putro aditer RtAvota tridhAtu prathayad vi bhUma ||

4.42 verse 5a
mAM naraH svashvA vAjayanto mAM vRtAH samaraNe havante |

4.42 verse 5c
kRNomy Ajim maghavAham indra iyarmi reNum abhibhUtyojAH ||

4.42 verse 6a
ahaM tA vishvA cakaraM nakir mA daivyaM saho varate apratItam |

4.42 verse 6c
yan mA somAso mamadan yad ukthobhe bhayete rajasI apAre ||

4.42 verse 7a
viduS te vishvA bhuvanAni tasya tA pra bravISi varuNAya vedhaH |

4.42 verse 7c
tvaM vRtrANi shRNviSe jaghanvAn tvaM vRtAM ariNA indra sindhUn ||

4.42 verse 8a
asmAkam atra pitaras ta Asan sapta RSayo daurgahe badhyamAne |

4.42 verse 8c
ta Ayajanta trasadasyum asyA indraM na vRtraturam ardhadevam ||

4.42 verse 9a
purukutsAnI hi vAm adAshad dhavyebhir indrAvaruNA namobhiH |

4.42 verse 9c
athA rAjAnaM trasadasyum asyA vRtrahaNaM dadathur ardhadevam ||

4.42 verse 10a
rAyA vayaM sasavAMso madema havyena devA yavasena gAvaH |

4.42 verse 10c
tAM dhenum indrAvaruNA yuvaM no vishvAhA dhattam anapasphurantIm ||

View RV 4.42


4.43 verse 1a
ka u shravat katamo yajñiyAnAM vandAru devaH katamo juSAte |

4.43 verse 1c
kasyemAM devIm amRteSu preSThAM hRdi shreSAma suSTutiM suhavyAm ||

4.43 verse 2a
ko mRLAti katama AgamiSTho devAnAm u katamaH shambhaviSThaH |

4.43 verse 2c
rathaM kam Ahur dravadashvam AshuM yaM sUryasya duhitAvRNIta ||

4.43 verse 3a
makSU hi SmA gachatha Ivato dyUn indro na shaktim paritakmyAyAm |

4.43 verse 3c
diva AjAtA divyA suparNA kayA shacInAm bhavathaH shaciSThA ||

4.43 verse 4a
kA vAm bhUd upamAtiH kayA na AshvinA gamatho hUyamAnA |

4.43 verse 4c
ko vAm mahash cit tyajaso abhIka uruSyatam mAdhvI dasrA na UtI ||

4.43 verse 5a
uru vAM rathaH pari nakSati dyAm A yat samudrAd abhi vartate vAm |

4.43 verse 5c
madhvA mAdhvI madhu vAm pruSAyan yat sIM vAm pRkSo bhurajanta pakvAH ||

4.43 verse 6a
sindhur ha vAM rasayA siñcad ashvAn ghRNA vayo 'ruSAsaH pari gman |

4.43 verse 6c
tad U Su vAm ajiraM ceti yAnaM yena patI bhavathaH sUryAyAH ||

4.43 verse 7a
iheha yad vAM samanA papRkSe seyam asme sumatir vAjaratnA |

4.43 verse 7c
uruSyataM jaritAraM yuvaM ha shritaH kAmo nAsatyA yuvadrik ||


4.44 verse 1a
taM vAM rathaM vayam adyA huvema pRthujrayam ashvinA saMgatiM goH |

4.44 verse 1c
yaH sUryAM vahati vandhurAyur girvAhasam purutamaM vasUyum ||

4.44 verse 2a
yuvaM shriyam ashvinA devatA tAM divo napAtA vanathaH shacIbhiH |

4.44 verse 2c
yuvor vapur abhi pRkSaH sacante vahanti yat kakuhAso rathe vAm ||

4.44 verse 3a
ko vAm adyA karate rAtahavya Utaye vA sutapeyAya vArkaiH |

4.44 verse 3c
Rtasya vA vanuSe pUrvyAya namo yemAno ashvinA vavartat ||

4.44 verse 4a
hiraNyayena purubhU rathenemaM yajñaM nAsatyopa yAtam |

4.44 verse 4c
pibAtha in madhunaH somyasya dadhatho ratnaM vidhate janAya ||

4.44 verse 5a
A no yAtaM divo achA pRthivyA hiraNyayena suvRtA rathena |

4.44 verse 5c
mA vAm anye ni yaman devayantaH saM yad dade nAbhiH pUrvyA vAm ||

4.44 verse 6a
nU no rayim puruvIram bRhantaM dasrA mimAthAm ubhayeSv asme |

4.44 verse 6c
naro yad vAm ashvinA stomam Avan sadhastutim AjamILhAso agman ||

4.44 verse 7a
iheha yad vAM samanA papRkSe seyam asme sumatir vAjaratnA |

4.44 verse 7c
uruSyataM jaritAraM yuvaM ha shritaH kAmo nAsatyA yuvadrik ||


4.45 verse 1a
eSa sya bhAnur ud iyarti yujyate rathaH parijmA divo asya sAnavi |

4.45 verse 1c
pRkSAso asmin mithunA adhi trayo dRtis turIyo madhuno vi rapshate ||

4.45 verse 2a
ud vAm pRkSAso madhumanta Irate rathA ashvAsa uSaso vyuSTiSu |

4.45 verse 2c
aporNuvantas tama A parIvRtaM svar Na shukraM tanvanta A rajaH ||

4.45 verse 3a
madhvaH pibatam madhupebhir Asabhir uta priyam madhune yuñjAthAM ratham |

4.45 verse 3c
A vartanim madhunA jinvathas patho dRtiM vahethe madhumantam ashvinA ||

4.45 verse 4a
haMsAso ye vAm madhumanto asridho hiraNyaparNA uhuva uSarbudhaH |

4.45 verse 4c
udapruto mandino mandinispRsho madhvo na makSaH savanAni gachathaH ||

4.45 verse 5a
svadhvarAso madhumanto agnaya usrA jarante prati vastor ashvinA |

4.45 verse 5c
yan niktahastas taraNir vicakSaNaH somaM suSAva madhumantam adribhiH ||

4.45 verse 6a
AkenipAso ahabhir davidhvataH svar Na shukraM tanvanta A rajaH |

4.45 verse 6c
sUrash cid ashvAn yuyujAna Iyate vishvAM anu svadhayA cetathas pathaH ||

4.45 verse 7a
pra vAm avocam ashvinA dhiyaMdhA rathaH svashvo ajaro yo asti |

4.45 verse 7c
yena sadyaH pari rajAMsi yAtho haviSmantaM taraNim bhojam acha ||

View RV 4.45


4.46 verse 1a
agram pibA madhUnAM sutaM vAyo diviSTiSu |

4.46 verse 1c
tvaM hi pUrvapA asi ||

4.46 verse 2a
shatenA no abhiSTibhir niyutvAM indrasArathiH |

4.46 verse 2c
vAyo sutasya tRmpatam ||

4.46 verse 3a
A vAM sahasraM haraya indravAyU abhi prayaH |

4.46 verse 3c
vahantu somapItaye ||

4.46 verse 4a
rathaM hiraNyavandhuram indravAyU svadhvaram |

4.46 verse 4c
A hi sthAtho divispRsham ||

4.46 verse 5a
rathena pRthupAjasA dAshvAMsam upa gachatam |

4.46 verse 5c
indravAyU ihA gatam ||

4.46 verse 6a
indravAyU ayaM sutas taM devebhiH sajoSasA |

4.46 verse 6c
pibataM dAshuSo gRhe ||

4.46 verse 7a
iha prayANam astu vAm indravAyU vimocanam |

4.46 verse 7c
iha vAM somapItaye ||


4.47 verse 1a
vAyo shukro ayAmi te madhvo agraM diviSTiSu |

4.47 verse 1c
A yAhi somapItaye spArho deva niyutvatA ||

4.47 verse 2a
indrash ca vAyav eSAM somAnAm pItim arhathaH |

4.47 verse 2c
yuvAM hi yantIndavo nimnam Apo na sadhryak ||

4.47 verse 3a
vAyav indrash ca shuSmiNA sarathaM shavasas patI |

4.47 verse 3c
niyutvantA na Utaya A yAtaM somapItaye ||

4.47 verse 4a
yA vAM santi puruspRho niyuto dAshuSe narA |

4.47 verse 4c
asme tA yajñavAhasendravAyU ni yachatam ||


4.48 verse 1a
vihi hotrA avItA vipo na rAyo aryaH |

4.48 verse 1c
vAyav A candreNa rathena yAhi sutasya pItaye ||

4.48 verse 2a
niryuvANo ashastIr niyutvAM indrasArathiH |

4.48 verse 2c
vAyav A candreNa rathena yAhi sutasya pItaye ||

4.48 verse 3a
anu kRSNe vasudhitI yemAte vishvapeshasA |

4.48 verse 3c
vAyav A candreNa rathena yAhi sutasya pItaye ||

4.48 verse 4a
vahantu tvA manoyujo yuktAso navatir nava |

4.48 verse 4c
vAyav A candreNa rathena yAhi sutasya pItaye ||

4.48 verse 5a
vAyo shataM harINAM yuvasva poSyANAm |

4.48 verse 5c
uta vA te sahasriNo ratha A yAtu pAjasA ||


4.49 verse 1a
idaM vAm Asyä haviH priyam indrAbRhaspatI |

4.49 verse 1c
uktham madash ca shasyate ||

4.49 verse 2a
ayaM vAm pari Sicyate soma indrAbRhaspatI |

4.49 verse 2c
cArur madAya pItaye ||

4.49 verse 3a
A na indrAbRhaspatI gRham indrash ca gachatam |

4.49 verse 3c
somapA somapItaye ||

4.49 verse 4a
asme indrAbRhaspatI rayiM dhattaM shatagvinam |

4.49 verse 4c
ashvAvantaM sahasriNam ||

4.49 verse 5a
indrAbRhaspatI vayaM sute gIrbhir havAmahe |

4.49 verse 5c
asya somasya pItaye ||

4.49 verse 6a
somam indrAbRhaspatI pibataM dAshuSo gRhe |

4.49 verse 6c
mAdayethAM tadokasA ||


4.50 verse 1a
yas tastambha sahasA vi jmo antAn bRhaspatis triSadhastho raveNa |

4.50 verse 1c
tam pratnAsa RSayo dIdhyAnAH puro viprA dadhire mandrajihvam ||

4.50 verse 2a
dhunetayaH supraketam madanto bRhaspate abhi ye nas tatasre |

4.50 verse 2c
pRSantaM sRpram adabdham Urvam bRhaspate rakSatAd asya yonim ||

4.50 verse 3a
bRhaspate yA paramA parAvad ata A ta RtaspRsho ni SeduH |

4.50 verse 3c
tubhyaM khAtA avatA adridugdhA madhva shcotanty abhito virapsham ||

4.50 verse 4a
bRhaspatiH prathamaM jAyamAno maho jyotiSaH parame vyoman |

4.50 verse 4c
saptAsyas tuvijAto raveNa vi saptarashmir adhamat tamAMsi ||

4.50 verse 5a
sa suSTubhA sa RkvatA gaNena valaM ruroja phaligaM raveNa |

4.50 verse 5c
bRhaspatir usriyA havyasUdaH kanikradad vAvashatIr ud Ajat ||

4.50 verse 6a
evA pitre vishvadevAya vRSNe yajñair vidhema namasA havirbhiH |

4.50 verse 6c
bRhaspate suprajA vIravanto vayaM syAma patayo rayINAm ||

4.50 verse 7a
sa id rAjA pratijanyAni vishvA shuSmeNa tasthAv abhi vIryäNa |

4.50 verse 7c
bRhaspatiM yaH subhRtam bibharti valgUyati vandate pUrvabhAjam ||

4.50 verse 8a
sa it kSeti sudhita okasi sve tasmA iLA pinvate vishvadAnIm |

4.50 verse 8c
tasmai vishaH svayam evA namante yasmin brahmA rAjani pUrva eti ||

4.50 verse 9a
apratIto jayati saM dhanAni pratijanyAny uta yA sajanyA |

4.50 verse 9c
avasyave yo varivaH kRNoti brahmaNe rAjA tam avanti devAH ||

4.50 verse 10a
indrash ca somam pibatam bRhaspate 'smin yajñe mandasAnA vRSaNvasU |

4.50 verse 10c
A vAM vishantv indavaH svAbhuvo 'sme rayiM sarvavIraM ni yachatam ||

4.50 verse 11a
bRhaspata indra vardhataM naH sacA sA vAM sumatir bhUtv asme |

4.50 verse 11c
aviSTaM dhiyo jigRtam puraMdhIr jajastam aryo vanuSAm arAtIH ||

View RV 4.50


4.51 verse 1a
idam u tyat purutamam purastAj jyotis tamaso vayunAvad asthAt |

4.51 verse 1c
nUnaM divo duhitaro vibhAtIr gAtuM kRNavann uSaso janAya ||

4.51 verse 2a
asthur u citrA uSasaH purastAn mitA iva svaravo 'dhvareSu |

4.51 verse 2c
vy U vrajasya tamaso dvArochantIr avrañ chucayaH pAvakAH ||

4.51 verse 3a
uchantIr adya citayanta bhojAn rAdhodeyAyoSaso maghonIH |

4.51 verse 3c
acitre antaH paNayaH sasantv abudhyamAnAs tamaso vimadhye ||

4.51 verse 4a
kuvit sa devIH sanayo navo vA yAmo babhUyAd uSaso vo adya |

4.51 verse 4c
yenA navagve aN^gire dashagve saptAsye revatI revad USa ||

4.51 verse 5a
yUyaM hi devIr Rtayugbhir ashvaiH pariprayAtha bhuvanAni sadyaH |

4.51 verse 5c
prabodhayantIr uSasaH sasantaM dvipAc catuSpAc carathAya jIvam ||

4.51 verse 6a
kva svid AsAM katamA purANI yayA vidhAnA vidadhur RbhUNAm |

4.51 verse 6c
shubhaM yac chubhrA uSasash caranti na vi jñAyante sadRshIr ajuryAH ||

4.51 verse 7a
tA ghA tA bhadrA uSasaH purAsur abhiSTidyumnA RtajAtasatyAH |

4.51 verse 7c
yAsv IjAnaH shashamAna ukthai stuvañ chaMsan draviNaM sadya Apa ||

4.51 verse 8a
tA A caranti samanA purastAt samAnataH samanA paprathAnAH |

4.51 verse 8c
Rtasya devIH sadaso budhAnA gavAM na sargA uSaso jarante ||

4.51 verse 9a
tA in nv eva samanA samAnIr amItavarNA uSasash caranti |

4.51 verse 9c
gUhantIr abhvam asitaM rushadbhiH shukrAs tanUbhiH shucayo rucAnAH ||

4.51 verse 10a
rayiM divo duhitaro vibhAtIH prajAvantaM yachatAsmAsu devIH |

4.51 verse 10c
syonAd A vaH pratibudhyamAnAH suvIryasya patayaH syAma ||

4.51 verse 11a
tad vo divo duhitaro vibhAtIr upa bruva uSaso yajñaketuH |

4.51 verse 11c
vayaM syAma yashaso janeSu tad dyaush ca dhattAm pRthivI ca devI ||

View RV 4.51


4.52 verse 1a
prati SyA sUnarI janI vyuchantI pari svasuH |

4.52 verse 1c
divo adarshi duhitA ||

4.52 verse 2a
ashveva citrAruSI mAtA gavAm RtAvarI |

4.52 verse 2c
sakhAbhUd ashvinor uSAH ||

4.52 verse 3a
uta sakhAsy ashvinor uta mAtA gavAm asi |

4.52 verse 3c
utoSo vasva IshiSe ||

4.52 verse 4a
yAvayaddveSasaM tvA cikitvit sUnRtAvari |

4.52 verse 4c
prati stomair abhutsmahi ||

4.52 verse 5a
prati bhadrA adRkSata gavAM sargA na rashmayaH |

4.52 verse 5c
oSA aprA uru jrayaH ||

4.52 verse 6a
ApapruSI vibhAvari vy Avar jyotiSA tamaH |

4.52 verse 6c
uSo anu svadhAm ava ||

4.52 verse 7a
A dyAM tanoSi rashmibhir AntarikSam uru priyam |

4.52 verse 7c
uSaH shukreNa shociSA ||


4.53 verse 1a
tad devasya savitur vAryam mahad vRNImahe asurasya pracetasaH |

4.53 verse 1c
chardir yena dAshuSe yachati tmanA tan no mahAM ud ayAn devo aktubhiH ||

4.53 verse 2a
divo dhartA bhuvanasya prajApatiH pishaN^gaM drApim prati muñcate kaviH |

4.53 verse 2c
vicakSaNaH prathayann ApRNann urv ajIjanat savitA sumnam ukthyam ||

4.53 verse 3a
AprA rajAMsi divyAni pArthivA shlokaM devaH kRNute svAya dharmaNe |

4.53 verse 3c
pra bAhU asrAk savitA savImani niveshayan prasuvann aktubhir jagat ||

4.53 verse 4a
adAbhyo bhuvanAni pracAkashad vratAni devaH savitAbhi rakSate |

4.53 verse 4c
prAsrAg bAhU bhuvanasya prajAbhyo dhRtavrato maho ajmasya rAjati ||

4.53 verse 5a
trir antarikSaM savitA mahitvanA trI rajAMsi paribhus trINi rocanA |

4.53 verse 5c
tisro divaH pRthivIs tisra invati tribhir vratair abhi no rakSati tmanA ||

4.53 verse 6a
bRhatsumnaH prasavItA niveshano jagata sthAtur ubhayasya yo vashI |

4.53 verse 6c
sa no devaH savitA sharma yachatv asme kSayAya trivarUtham aMhasaH ||

4.53 verse 7a
Agan deva Rtubhir vardhatu kSayaM dadhAtu naH savitA suprajAm iSam |

4.53 verse 7c
sa naH kSapAbhir ahabhish ca jinvatu prajAvantaM rayim asme sam invatu ||

View RV 4.53


4.54 verse 1a
abhUd devaH savitA vandyo nu na idAnIm ahna upavAcyo nRbhiH |

4.54 verse 1c
vi yo ratnA bhajati mAnavebhyaH shreSThaM no atra draviNaM yathA dadhat ||

4.54 verse 2a
devebhyo hi prathamaM yajñiyebhyo 'mRtatvaM suvasi bhAgam uttamam |

4.54 verse 2c
Ad id dAmAnaM savitar vy ærNuSe 'nUcInA jIvitA mAnuSebhyaH ||

4.54 verse 3a
acittI yac cakRmA daivye jane dInair dakSaiH prabhUtI pUruSatvatA |

4.54 verse 3c
deveSu ca savitar mAnuSeSu ca tvaM no atra suvatAd anAgasaH ||

4.54 verse 4a
na pramiye savitur daivyasya tad yathA vishvam bhuvanaM dhArayiSyati |

4.54 verse 4c
yat pRthivyA varimann A svaN^gurir varSman divaH suvati satyam asya tat ||

4.54 verse 5a
indrajyeSThAn bRhadbhyaH parvatebhyaH kSayAM ebhyaH suvasi pastyAvataH |

4.54 verse 5c
yathA-yathA patayanto viyemira evaiva tasthuH savitaH savAya te ||

4.54 verse 6a
ye te trir ahan savitaH savAso dive-dive saubhagam Asuvanti |

4.54 verse 6c
indro dyAvApRthivI sindhur adbhir Adityair no aditiH sharma yaMsat ||


4.55 verse 1a
ko vas trAtA vasavaH ko varUtA dyAvAbhUmI adite trAsIthAM naH |

4.55 verse 1c
sahIyaso varuNa mitra martAt ko vo 'dhvare varivo dhAti devAH ||

4.55 verse 2a
pra ye dhAmAni pUrvyANy arcAn vi yad uchAn viyotAro amUrAH |

4.55 verse 2c
vidhAtAro vi te dadhur ajasrA RtadhItayo rurucanta dasmAH ||

4.55 verse 3a
pra pastyAm aditiM sindhum arkaiH svastim ILe sakhyAya devIm |

4.55 verse 3c
ubhe yathA no ahanI nipAta uSAsAnaktA karatAm adabdhe ||

4.55 verse 4a
vy aryamA varuNash ceti panthAm iSas patiH suvitaM gAtum agniH |

4.55 verse 4c
indrAviSNU nRvad u Su stavAnA sharma no yantam amavad varUtham ||

4.55 verse 5a
A parvatasya marutAm avAMsi devasya trAtur avri bhagasya |

4.55 verse 5c
pAt patir janyAd aMhaso no mitro mitriyAd uta na uruSyet ||

4.55 verse 6a
nU rodasI ahinA budhnyena stuvIta devI apyebhir iSTaiH |

4.55 verse 6c
samudraM na saMcaraNe saniSyavo gharmasvaraso nadyo apa vran ||

4.55 verse 7a
devair no devy aditir ni pAtu devas trAtA trAyatAm aprayuchan |

4.55 verse 7c
nahi mitrasya varuNasya dhAsim arhAmasi pramiyaM sAnv agneH ||

4.55 verse 8a
agnir Ishe vasavyasyAgnir mahaH saubhagasya |

4.55 verse 8c
tAny asmabhyaM rAsate ||

4.55 verse 9a
uSo maghony A vaha sUnRte vAryA puru |

4.55 verse 9c
asmabhyaM vAjinIvati ||

4.55 verse 10a
tat su naH savitA bhago varuNo mitro aryamA |

4.55 verse 10c
indro no rAdhasA gamat ||


4.56 verse 1a
mahI dyAvApRthivI iha jyeSThe rucA bhavatAM shucayadbhir arkaiH |

4.56 verse 1c
yat sIM variSThe bRhatI viminvan ruvad dhokSA paprathAnebhir evaiH ||

4.56 verse 2a
devI devebhir yajate yajatrair aminatI tasthatur ukSamANe |

4.56 verse 2c
RtAvarI adruhA devaputre yajñasya netrI shucayadbhir arkaiH ||

4.56 verse 3a
sa it svapA bhuvaneSv Asa ya ime dyAvApRthivI jajAna |

4.56 verse 3c
urvI gabhIre rajasI sumeke avaMshe dhIraH shacyA sam airat ||

4.56 verse 4a
nU rodasI bRhadbhir no varUthaiH patnIvadbhir iSayantI sajoSAH |

4.56 verse 4c
urUcI vishve yajate ni pAtaM dhiyA syAma rathyaH sadAsAH ||

4.56 verse 5a
pra vAm mahi dyavI abhy upastutim bharAmahe |

4.56 verse 5c
shucI upa prashastaye ||

4.56 verse 6a
punAne tanvA mithaH svena dakSeNa rAjathaH |

4.56 verse 6c
UhyAthe sanAd Rtam ||

4.56 verse 7a
mahI mitrasya sAdhathas tarantI pipratI Rtam |

4.56 verse 7c
pari yajñaM ni SedathuH ||

View RV 4.56


4.57 verse 1a
kSetrasya patinA vayaM hiteneva jayAmasi |

4.57 verse 1c
gAm ashvam poSayitnv A sa no mRLAtIdRshe ||

4.57 verse 2a
kSetrasya pate madhumantam UrmiM dhenur iva payo asmAsu dhukSva |

4.57 verse 2c
madhushcutaM ghRtam iva supUtam Rtasya naH patayo mRLayantu ||

4.57 verse 3a
madhumatIr oSadhIr dyAva Apo madhuman no bhavatv antarikSam |

4.57 verse 3c
kSetrasya patir madhumAn no astv ariSyanto anv enaM carema ||

4.57 verse 4a
shunaM vAhAH shunaM naraH shunaM kRSatu lAN^galam |

4.57 verse 4c
shunaM varatrA badhyantAM shunam aSTrAm ud iN^gaya ||

4.57 verse 5a
shunAsIrAv imAM vAcaM juSethAM yad divi cakrathuH payaH |

4.57 verse 5c
tenemAm upa siñcatam ||

4.57 verse 6a
arvAcI subhage bhava sIte vandAmahe tvA |

4.57 verse 6c
yathA naH subhagAsasi yathA naH suphalAsasi ||

4.57 verse 7a
indraH sItAM ni gRhNAtu tAm pUSAnu yachatu |

4.57 verse 7c
sA naH payasvatI duhAm uttarAm-uttarAM samAm ||

4.57 verse 8a
shunaM naH phAlA vi kRSantu bhUmiM shunaM kInAshA abhi yantu vAhaiH |

4.57 verse 8c
shunam parjanyo madhunA payobhiH shunAsIrA shunam asmAsu dhattam ||


4.58 verse 1a
samudrAd Urmir madhumAM ud Arad upAMshunA sam amRtatvam AnaT |

4.58 verse 1c
ghRtasya nAma guhyaM yad asti jihvA devAnAm amRtasya nAbhiH ||

4.58 verse 2a
vayaM nAma pra bravAmA ghRtasyAsmin yajñe dhArayAmA namobhiH |

4.58 verse 2c
upa brahmA shRNavac chasyamAnaM catuHshRN^go 'vamId gaura etat ||

4.58 verse 3a
catvAri shRN^gA trayo asya pAdA dve shIrSe sapta hastAso asya |

4.58 verse 3c
tridhA baddho vRSabho roravIti maho devo martyAM A vivesha ||

4.58 verse 4a
tridhA hitam paNibhir guhyamAnaM gavi devAso ghRtam anv avindan |

4.58 verse 4c
indra ekaM sUrya ekaM jajAna venAd ekaM svadhayA niS TatakSuH ||

4.58 verse 5a
etA arSanti hRdyAt samudrAc chatavrajA ripuNA nAvacakSe |

View RV 4.58

4.58 verse 5c
ghRtasya dhArA abhi cAkashImi hiraNyayo vetaso madhya AsAm ||

4.58 verse 6a
samyak sravanti sarito na dhenA antar hRdA manasA pUyamAnAH |

4.58 verse 6c
ete arSanty Urmayo ghRtasya mRgA iva kSipaNor ISamANAH ||

4.58 verse 7a
sindhor iva prAdhvane shUghanAso vAtapramiyaH patayanti yahvAH |

4.58 verse 7c
ghRtasya dhArA aruSo na vAjI kASThA bhindann UrmibhiH pinvamAnaH ||

4.58 verse 8a
abhi pravanta samaneva yoSAH kalyANyaH smayamAnAso agnim |

4.58 verse 8c
ghRtasya dhArAH samidho nasanta tA juSANo haryati jAtavedAH ||

4.58 verse 9a
kanyA iva vahatum etavA u añjy añjAnA abhi cAkashImi |

4.58 verse 9c
yatra somaH sUyate yatra yajño ghRtasya dhArA abhi tat pavante ||

4.58 verse 10a
abhy arSata suSTutiM gavyam Ajim asmAsu bhadrA draviNAni dhatta |

4.58 verse 10c
imaM yajñaM nayata devatA no ghRtasya dhArA madhumat pavante ||

4.58 verse 11a
dhAman te vishvam bhuvanam adhi shritam antaH samudre hRdy
antar AyuSi |

4.58 verse 11c
apAm anIke samithe ya AbhRtas tam ashyAma madhumantaM ta Urmim ||