4.1 verse 1a
    tvAM hy agne sadam it samanyavo devAso devam aratiM nyerira iti kratvA nyerire |
4.1 verse 1c
    amartyaM yajata martyeSv A devam AdevaM janata pracetasaM vishvam AdevaM janata pracetasam ||
4.1 verse 2a
    sa bhrAtaraM varuNam agna A vavRtsva devAM achA sumatI yajñavanasaM jyeSThaM yajñavanasam |
4.1 verse 2c
    RtAvAnam AdityaM carSaNIdhRtaM rAjAnaM carSaNIdhRtam ||
4.1 verse 3a
    sakhe sakhAyam abhy A vavRtsvAshuM na cakraM rathyeva raMhyAsmabhyaM dasma raMhyA |
4.1 verse 3c
    agne mRLIkaM varuNe sacA vido marutsu vi
View RV 4.1
shvabhAnuSu tokAya tuje shushucAna shaM kRdhy asmabhyaM dasma shaM kRdhi ||
4.1 verse 4a
    tvaM no agne varuNasya vidvAn devasya heLo 'va yAsisISThAH |
4.1 verse 4c
    yajiSTho vahnitamaH shoshucAno vishvA dveSAMsi pra mumugdhy asmat ||
4.1 verse 5a
    sa tvaM no agne 'vamo bhavotI nediSTho asyA uSaso vyuSTau |
4.1 verse 5c
    ava yakSva no varuNaM rarANo vIhi mRLIkaM suhavo na edhi ||
4.1 verse 6a
    asya shreSThA subhagasya saMdRg devasya citratamA martyeSu |
4.1 verse 6c
    shuci ghRtaM na taptam aghnyAyA spArhA devasya maMhaneva dhenoH ||
4.1 verse 7a
    trir asya tA paramA santi satyA spArhA devasya janimAny agneH |
4.1 verse 7c
    anante antaH parivIta AgAc chuciH shukro aryo rorucAnaH ||
4.1 verse 8a
    sa dUto vishved abhi vaSTi sadmA hotA hiraNyaratho raMsujihvaH
4.1 verse 8c
    rohidashvo vapuSyo vibhAvA sadA raNvaH pitumatIva saMsat ||
4.1 verse 9a
    sa cetayan manuSo yajñabandhuH pra tam mahyA rashanayA nayanti
4.1 verse 9c
    sa kSety asya duryAsu sAdhan devo martasya sadhanitvam Apa ||
4.1 verse 10a
    sa tU no agnir nayatu prajAnann achA ratnaM devabhaktaM yad asya |
4.1 verse 10c
     dhiyA yad vishve amRtA akRNvan dyauS pitA janitA satyam ukSan ||
4.1 verse 11a
    sa jAyata prathamaH pastyAsu maho budhne rajaso asya yonau |
4.1 verse 11b
    apAd ashIrSA guhamAno antAyoyuvAno vRSabhasya nILe ||
4.1 verse 12a
    pra shardha Arta prathamaM vipanyaM Rtasya yonA vRSabhasya nILe |
4.1 verse 12c
    spArho yuvA vapuSyo vibhAvA sapta priyAso 'janayanta vRSNe ||
4.1 verse 13a
    asmAkam atra pitaro manuSyA abhi pra sedur Rtam AshuSANAH |
4.1 verse 13c
    ashmavrajAH sudughA vavre antar ud usrA Ajann uSaso huvAnAH ||
4.1 verse 14a
    te marmRjata dadRvAMso adriM tad eSAm anye abhito vi vocan |
4.1 verse 14c
    pashvayantrAso abhi kAram arcan vidanta jyotish cakRpanta dhIbhiH ||
4.1 verse 15a
    te gavyatA manasA dRdhram ubdhaM gA yemAnam pari Santam adrim |
4.1 verse 15c
    dRLhaM naro vacasA daivyena vrajaM gomantam ushijo vi vavruH ||
4.1 verse 16a
    te manvata prathamaM nAma dhenos triH sapta mAtuH paramANi vindan |
4.1 verse 16c
    taj jAnatIr abhy anUSata vrA Avir bhuvad aruNIr yashasA goH ||
4.1 verse 17a
    neshat tamo dudhitaM rocata dyaur ud devyA uSaso bhAnur arta |
4.1 verse 17c
    A sUryo bRhatas tiSThad ajrAM Rju marteSu vRjinA ca pashyan ||
4.1 verse 18a
    Ad it pashcA bubudhAnA vy akhyann Ad id ratnaM dhArayanta dyubhaktam |
4.1 verse 18c
    vishve vishvAsu duryAsu devA mitra dhiye varuNa satyam astu ||
4.1 verse 19a
    achA voceya shushucAnam agniM hotAraM vishvabharasaM yajiSTham |
4.1 verse 19c
    shucy Udho atRNan na gavAm andho na pUtam pariSiktam aMshoH ||
4.1 verse 20a
    vishveSAm aditir yajñiyAnAM vishveSAm atithir mAnuSANAm |
4.1 verse 20c
    agnir devAnAm ava AvRNAnaH sumRLIko bhavatu jAtavedAH ||
4.2 verse 1a
    yo martyeSv amRta RtAvA devo deveSv aratir nidhAyi |
4.2 verse 1c
    hotA yajiSTho mahnA shucadhyai havyair agnir manuSa Irayadhyai ||
4.2 verse 2a
    iha tvaM sUno sahaso no adya jAto jAtAM ubhayAM antar agne |
4.2 verse 2c
    dUta Iyase yuyujAna RSva RjumuSkAn vRSaNaH shukrAMsh ca ||
4.2 verse 3a
    atyA vRdhasnU rohitA ghRtasnU Rtasya manye manasA javiSThA |
4.2 verse 3c
    antar Iyase aruSA yujAno yuSmAMsh ca devAn visha A ca martAn ||
4.2 verse 4a
    aryamaNaM varuNam mitram eSAm indrAviSNU maruto ashvinota |
4.2 verse 4c
    svashvo agne surathaH surAdhA ed u vaha suhaviSe janAya ||
4.2 verse 5a
    gomAM agne 'vimAM ashvI yajño nRvatsakhA sadam id apramRSyaH |
4.2 verse 5c
    iLAvAM eSo asura prajAvAn dIrgho rayiH pRthubudhnaH sabhAvAn ||
4.2 verse 6a
    yas ta idhmaM jabharat siSvidAno mUrdhAnaM vA tatapate tvAyA |
4.2 verse 6c
    bhuvas tasya svatavAMH pAyur agne vishvasmAt sIm aghAyata uruSya ||
4.2 verse 7a
    yas te bharAd anniyate cid annaM nishiSan mandram atithim udIrat |
4.2 verse 7c
    A devayur inadhate duroNe tasmin rayir dhruvo astu dAsvAn ||
4.2 verse 8a
    yas tvA doSA ya uSasi prashaMsAt priyaM vA tvA kRNavate haviSmAn |
4.2 verse 8c
    ashvo na sve dama A hemyAvAn tam aMhasaH pIparo dAshvAMsam ||
4.2 verse 9a
    yas tubhyam agne amRtAya dAshad duvas tve kRNavate yatasruk |
4.2 verse 9c
    na sa rAyA shashamAno vi yoSan nainam aMhaH pari varad aghAyoH ||
4.2 verse 10a
    yasya tvam agne adhvaraM jujoSo devo martasya sudhitaM rarANaH |
4.2 verse 10c
    prIted asad dhotrA sA yaviSThAsAma yasya vidhato vRdhAsaH ||
4.2 verse 11a
    cittim acittiM cinavad vi vidvAn pRSTheva vItA vRjinA ca martAn |
4.2 verse 11c
    rAye ca naH svapatyAya deva ditiM ca rAsvAditim uruSya ||
4.2 verse 12a
    kaviM shashAsuH kavayo 'dabdhA nidhArayanto duryAsv AyoH |
4.2 verse 12c
    atas tvaM dRshyAM agna etAn paDbhiH pashyer adbhutAM arya evaiH ||
4.2 verse 13a
    tvam agne vAghate supraNItiH sutasomAya vidhate yaviSTha |
4.2 verse 13c
    ratnam bhara shashamAnAya ghRSve pRthu shcandram avase carSaNiprAH ||
4.2 verse 14a
    adhA ha yad vayam agne tvAyA paDbhir hastebhish cakRmA tanUbhiH |
4.2 verse 14c
    rathaM na kranto apasA bhurijor RtaM yemuH sudhya AshuSANAH ||
4.2 verse 15a
    adhA mAtur uSasaH sapta viprA jAyemahi prathamA vedhaso nR^In |
4.2 verse 15c
    divas putrA aN^giraso bhavemAdriM rujema dhaninaM shucantaH ||
4.2 verse 16a
    adhA yathA naH pitaraH parAsaH pratnAso agna Rtam AshuSANAH |
4.2 verse 16c
    shucId ayan dIdhitim ukthashAsaH kSAmA bhindanto aruNIr apa vran ||
4.2 verse 17a
    sukarmANaH suruco devayanto 'yo na devA janimA dhamantaH |
View RV 4.2
4.2 verse 17c
    shucanto agniM vavRdhanta indram UrvaM gavyam pariSadanto agman ||
4.2 verse 18a
    A yUtheva kSumati pashvo akhyad devAnAM yaj janimAnty ugra |
4.2 verse 18c
    martAnAM cid urvashIr akRpran vRdhe cid arya uparasyAyoH ||
4.2 verse 19a
    akarma te svapaso abhUma Rtam avasrann uSaso vibhAtIH |
4.2 verse 19c
    anUnam agnim purudhA sushcandraM devasya marmRjatash cAru cakSuH ||
4.2 verse 20a
    etA te agna ucathAni vedho 'vocAma kavaye tA juSasva |
4.2 verse 20c
    uc chocasva kRNuhi vasyaso no maho rAyaH puruvAra pra yandhi ||
4.3 verse 1a
    A vo rAjAnam adhvarasya rudraM hotAraM satyayajaM rodasyoH |
4.3 verse 1c
    agnim purA tanayitnor acittAd dhiraNyarUpam avase kRNudhvam ||
4.3 verse 2a
    ayaM yonish cakRmA yaM vayaM te jAyeva patya ushatI suvAsAH |
4.3 verse 2c
    arvAcInaH parivIto ni SIdemA u te svapAka pratIcIH ||
4.3 verse 3a
    AshRNvate adRpitAya manma nRcakSase sumRLIkAya vedhaH |
4.3 verse 3c
    devAya shastim amRtAya shaMsa grAveva sotA madhuSud yam ILe ||
4.3 verse 4a
    tvaM cin naH shamyA agne asyA Rtasya bodhy Rtacit svAdhIH |
4.3 verse 4c
    kadA ta ukthA sadhamAdyAni kadA bhavanti sakhyA gRhe te ||
4.3 verse 5a
    kathA ha tad varuNAya tvam agne kathA dive garhase kan na AgaH |
4.3 verse 5c
    kathA mitrAya mILhuSe pRthivyai bravaH kad aryamNe kad bhagAya ||
4.3 verse 6a
    kad dhiSNyAsu vRdhasAno agne kad vAtAya pratavase shubhaMye |
4.3 verse 6c
    parijmane nAsatyAya kSe bravaH kad agne rudrAya nRghne ||
4.3 verse 7a
    kathA mahe puSTimbharAya pUSNe kad rudrAya sumakhAya havirde |
4.3 verse 7c
    kad viSNava urugAyAya reto bravaH kad agne sharave bRhatyai ||
4.3 verse 8a
    kathA shardhAya marutAm RtAya kathA sUre bRhate pRchyamAnaH |
4.3 verse 8c
    prati bravo 'ditaye turAya sAdhA divo jAtavedash cikitvAn ||
4.3 verse 9a
    Rtena RtaM niyatam ILa A gor AmA sacA madhumat pakvam agne |
4.3 verse 9c
    kRSNA satI rushatA dhAsinaiSA jAmaryeNa payasA pIpAya ||
4.3 verse 10a
    Rtena hi SmA vRSabhash cid aktaH pumAM agniH payasA pRSThyäna |
4.3 verse 10c
    aspandamAno acarad vayodhA vRSA shukraM duduhe pRshnir UdhaH ||
4.3 verse 11a
    RtenAdriM vy asan bhidantaH sam aN^giraso navanta gobhiH |
4.3 verse 11c
    shunaM naraH pari Sadann uSAsam AviH svar abhavaj jAte agnau ||
4.3 verse 12a
    Rtena devIr amRtA amRktA arNobhir Apo madhumadbhir agne |
4.3 verse 12c
    vAjI na sargeSu prastubhAnaH pra sadam it sravitave dadhanyuH ||
4.3 verse 13a
    mA kasya yakSaM sadam id dhuro gA mA veshasya praminato mApeH |
4.3 verse 13c
    mA bhrAtur agne anRjor RNaM ver mA sakhyur dakSaM ripor bhujema ||
4.3 verse 14a
    rakSA No agne tava rakSaNebhI rArakSANaH sumakha prINAnaH |
4.3 verse 14c
    prati Sphura vi ruja vIDv aMho jahi rakSo mahi cid vAvRdhAnam ||
4.3 verse 15a
    ebhir bhava sumanA agne arkair imAn spRsha manmabhiH shUra vAjAn |
4.3 verse 15c
    uta brahmANy aN^giro juSasva saM te shastir devavAtA jareta ||
4.3 verse 16a
    etA vishvA viduSe tubhyaM vedho nIthAny agne niNyA vacAMsi |
4.3 verse 16c
    nivacanA kavaye kAvyAny ashaMsiSam matibhir vipra ukthaiH ||
View RV 4.3
4.4 verse 1a
    kRNuSva pAjaH prasitiM na pRthvIM yAhi rAjevAmavAM ibhena |
4.4 verse 1c
    tRSvIm anu prasitiM drUNAno 'stAsi vidhya rakSasas tapiSThaiH ||
4.4 verse 2a
    tava bhramAsa AshuyA patanty anu spRsha dhRSatA shoshucAnaH |
4.4 verse 2c
    tapUMSy agne juhvA pataMgAn asaMdito vi sRja viSvag ulkAH ||
4.4 verse 3a
    prati spasho vi sRja tUrNitamo bhavA pAyur visho asyA adabdhaH |
4.4 verse 3c
    yo no dUre aghashaMso yo anty agne mAkiS Te vyathir A dadharSIt ||
4.4 verse 4a
    ud agne tiSTha praty A tanuSva ny amitrAM oSatAt tigmahete |
4.4 verse 4c
    yo no arAtiM samidhAna cakre nIcA taM dhakSy atasaM na shuSkam ||
4.4 verse 5a
    Urdhvo bhava prati vidhyAdhy asmad AviS kRNuSva daivyAny agne |
4.4 verse 5c
    ava sthirA tanuhi yAtujUnAM jAmim ajAmim pra mRNIhi shatrUn ||
4.4 verse 6a
    sa te jAnAti sumatiM yaviSTha ya Ivate brahmaNe gAtum airat |
4.4 verse 6c
    vishvAny asmai sudinAni rAyo dyumnAny aryo vi duro abhi dyaut ||
4.4 verse 7a
    sed agne astu subhagaH sudAnur yas tvA nityena haviSA ya ukthaiH |
4.4 verse 7c
    piprISati sva AyuSi duroNe vishved asmai sudinA sAsad iSTiH ||
4.4 verse 8a
    arcAmi te sumatiM ghoSy arvAk saM te vAvAtA jaratAm iyaM gIH |
4.4 verse 8c
    svashvAs tvA surathA marjayemAsme kSatrANi dhArayer anu dyUn ||
4.4 verse 9a
    iha tvA bhUry A cared upa tman doSAvastar dIdivAMsam anu dyUn |
4.4 verse 9c
    krILantas tvA sumanasaH sapemAbhi dyumnA tasthivAMso janAnAm ||
4.4 verse 10a
    yas tvA svashvaH suhiraNyo agna upayAti vasumatA rathena |
4.4 verse 10c
    tasya trAtA bhavasi tasya sakhA yas ta Atithyam AnuSag jujoSat ||
4.4 verse 11a
    maho rujAmi bandhutA vacobhis tan mA pitur gotamAd anv iyAya |
4.4 verse 11c
    tvaM no asya vacasash cikiddhi hotar yaviSTha sukrato damUnAH ||
4.4 verse 12a
    asvapnajas taraNayaH sushevA atandrAso 'vRkA ashramiSThAH |
4.4 verse 12c
    te pAyavaH sadhryañco niSadyAgne tava naH pAntv amUra ||
View RV 4.4
4.4 verse 13a4.4 verse 13c
    rarakSa tAn sukRto vishvavedA dipsanta id ripavo nAha debhuH ||
4.4 verse 14a
    tvayA vayaM sadhanyas tvotAs tava praNIty ashyAma vAjAn |
4.4 verse 14c
    ubhA shaMsA sUdaya satyatAte 'nuSThuyA kRNuhy ahrayANa ||
4.4 verse 15a
    ayA te agne samidhA vidhema prati stomaM shasyamAnaM gRbhAya |
4.4 verse 15c
    dahAshaso rakSasaH pAhy asmAn druho nido mitramaho avadyAt ||
4.5 verse 1a
    vaishvAnarAya mILhuSe sajoSAH kathA dAshemAgnaye bRhad bhAH |
4.5 verse 1c
    anUnena bRhatA vakSathenopa stabhAyad upamin na rodhaH ||
4.5 verse 2a
    mA nindata ya imAm mahyaM rAtiM devo dadau martyAya svadhAvAn |
4.5 verse 2c
    pAkAya gRtso amRto vicetA vaishvAnaro nRtamo yahvo agniH ||
4.5 verse 3a
    sAma dvibarhA mahi tigmabhRSTiH sahasraretA vRSabhas tuviSmAn |
4.5 verse 3c
    padaM na gor apagULhaM vividvAn agnir mahyam pred u vocan manISAm ||
4.5 verse 4a
    pra tAM agnir babhasat tigmajambhas tapiSThena shociSA yaH surAdhAH |
4.5 verse 4c
    pra ye minanti varuNasya dhAma priyA mitrasya cetato dhruvANi ||
4.5 verse 5a
    abhrAtaro na yoSaNo vyantaH patiripo na janayo durevAH |
4.5 verse 5c
    pApAsaH santo anRtA asatyA idam padam ajanatA gabhIram ||
4.5 verse 6a
    idam me agne kiyate pAvakAminate gurum bhAraM na manma |
4.5 verse 6c
    bRhad dadhAtha dhRSatA gabhIraM yahvam pRSTham prayasA saptadhAtu ||
4.5 verse 7a
    tam in nv eva samanA samAnam abhi kratvA punatI dhItir ashyAH |
4.5 verse 7c
    sasasya carmann adhi cAru pRshner agre rupa ArupitaM jabAru ||
4.5 verse 8a
    pravAcyaM vacasaH kim me asya guhA hitam upa niNig vadanti |
View RV 4.5
4.5 verse 8c4.5 verse 9a
    idam u tyan mahi mahAm anIkaM yad usriyA sacata pUrvyaM gauH |
4.5 verse 9c
    Rtasya pade adhi dIdyAnaM guhA raghuSyad raghuyad viveda ||
4.5 verse 10a
    adha dyutAnaH pitroH sacAsAmanuta guhyaM cAru pRshneH |
4.5 verse 10c
    mAtuS pade parame anti Sad gor vRSNaH shociSaH prayatasya jihvA ||
4.5 verse 11a
    RtaM voce namasA pRchyamAnas tavAshasA jAtavedo yadIdam |
4.5 verse 11c
    tvam asya kSayasi yad dha vishvaM divi yad u draviNaM yat pRthivyAm ||
4.5 verse 12a
    kiM no asya draviNaM kad dha ratnaM vi no voco jAtavedash cikitvAn |
4.5 verse 12c
    guhAdhvanaH paramaM yan no asya reku padaM na nidAnA aganma ||
4.5 verse 13a
    kA maryAdA vayunA kad dha vAmam achA gamema raghavo na vAjam |
4.5 verse 13c
    kadA no devIr amRtasya patnIH sUro varNena tatanann uSAsaH ||
4.5 verse 14a
    anireNa vacasA phalgvena pratItyena kRdhunAtRpAsaH |
4.5 verse 14c
    adhA te agne kim ihA vadanty anAyudhAsa AsatA sacantAm ||
4.5 verse 15a
    asya shriye samidhAnasya vRSNo vasor anIkaM dama A ruroca |
4.5 verse 15c
    rushad vasAnaH sudRshIkarUpaH kSitir na rAyA puruvAro adyaut ||
4.6 verse 1a
    Urdhva U Su No adhvarasya hotar agne tiSTha devatAtA yajIyAn |
4.6 verse 1c
    tvaM hi vishvam abhy asi manma pra vedhasash cit tirasi manISAm ||
4.6 verse 2a
    amUro hotA ny asAdi vikSv agnir mandro vidatheSu pracetAH |
4.6 verse 2c
    Urdhvam bhAnuM savitevAshren meteva dhUmaM stabhAyad upa dyAm ||
4.6 verse 3a
    yatA sujUrNI rAtinI ghRtAcI pradakSiNid devatAtim urANaH |
4.6 verse 3c
    ud u svarur navajA nAkraH pashvo anakti sudhitaH sumekaH ||
4.6 verse 4a
    stIrNe barhiSi samidhAne agnA Urdhvo adhvaryur jujuSANo asthAt |
4.6 verse 4c
    pary agniH pashupA na hotA triviSTy eti pradiva urANaH ||
4.6 verse 5a
    pari tmanA mitadrur eti hotAgnir mandro madhuvacA RtAvA |
4.6 verse 5c
    dravanty asya vAjino na shokA bhayante vishvA bhuvanA yad abhrAT ||
4.6 verse 6a
    bhadrA te agne svanIka saMdRg ghorasya sato viSuNasya cAruH |
4.6 verse 6c
    na yat te shocis tamasA varanta na dhvasmAnas tanv repa A dhuH ||
4.6 verse 7a
    na yasya sAtur janitor avAri na mAtarApitarA nU cid iSTau |
4.6 verse 7c
    adhA mitro na sudhitaH pAvako 'gnir dIdAya mAnuSISu vikSu ||
4.6 verse 8a
    dvir yam pañca jIjanan saMvasAnAH svasAro agnim mAnuSISu vikSu |
4.6 verse 8c
    uSarbudham atharyo na dantaM shukraM svAsam parashuM na tigmam ||
4.6 verse 9a
    tava tye agne harito ghRtasnA rohitAsa RjvañcaH svañcaH |
4.6 verse 9c
    aruSAso vRSaNa RjumuSkA A devatAtim ahvanta dasmAH ||
4.6 verse 10a
    ye ha tye te sahamAnA ayAsas tveSAso agne arcayash caranti |
4.6 verse 10c
    shyenAso na duvasanAso arthaM tuviSvaNaso mArutaM na shardhaH ||
4.6 verse 11a
    akAri brahma samidhAna tubhyaM shaMsAty ukthaM yajate vy æ dhAH |
4.6 verse 11c
    hotAram agnim manuSo ni Sedur namasyanta ushijaH shaMsam AyoH ||
View RV 4.6
4.7 verse 1a
    ayam iha prathamo dhAyi dhAtRbhir hotA yajiSTho adhvareSv IDyaH |
4.7 verse 1c
    yam apnavAno bhRgavo virurucur vaneSu citraM vibhvaM vishe-vishe ||
4.7 verse 2a
    agne kadA ta AnuSag bhuvad devasya cetanam |
4.7 verse 2c
    adhA hi tvA jagRbhrire martAso vikSv IDyam ||
4.7 verse 3a
    RtAvAnaM vicetasam pashyanto dyAm iva stRbhiH |
4.7 verse 3c
    vishveSAm adhvarANAM haskartAraM dame-dame ||
4.7 verse 4a
    AshuM dUtaM vivasvato vishvA yash carSaNIr abhi |
4.7 verse 4c
    A jabhruH ketum Ayavo bhRgavANaM vishe-vishe ||
4.7 verse 5a
    tam IM hotAram AnuSak cikitvAMsaM ni Sedire |
4.7 verse 5c
    raNvam pAvakashociSaM yajiSThaM sapta dhAmabhiH ||
4.7 verse 6a
    taM shashvatISu mAtRSu vana A vItam ashritam |
4.7 verse 6c
    citraM santaM guhA hitaM suvedaM kUcidarthinam ||
4.7 verse 7a
    sasasya yad viyutA sasminn Udhann Rtasya dhAman raNayanta devAH |
4.7 verse 7c
    mahAM agnir namasA rAtahavyo ver adhvarAya sadam id RtAvA ||
4.7 verse 8a
    ver adhvarasya dUtyAni vidvAn ubhe antA rodasI saMcikitvAn |
4.7 verse 8c
    dUta Iyase pradiva urANo viduSTaro diva ArodhanAni ||
4.7 verse 9a
    kRSNaM ta ema rushataH puro bhAsh cariSNv arcir vapuSAm id ekam |
4.7 verse 9c
    yad apravItA dadhate ha garbhaM sadyash cij jAto bhavasId u dUtaH ||
4.7 verse 10a
    sadyo jAtasya dadRshAnam ojo yad asya vAto anuvAti shociH |
4.7 verse 10c
    vRNakti tigmAm ataseSu jihvAM sthirA cid annA dayate vi jambhaiH ||
4.7 verse 11a
    tRSu yad annA tRSuNA vavakSa tRSuM dUtaM kRNute yahvo agniH |
4.7 verse 11c
    vAtasya meLiM sacate nijUrvann AshuM na vAjayate hinve arvA ||
4.8 verse 1a
    dUtaM vo vishvavedasaM havyavAham amartyam |
4.8 verse 1c
    yajiSTham Rñjase girA ||
4.8 verse 2a
    sa hi vedA vasudhitim mahAM ArodhanaM divaH |
4.8 verse 2c
    sa devAM eha vakSati ||
4.8 verse 3a
    sa veda deva AnamaM devAM RtAyate dame |
4.8 verse 3c
    dAti priyANi cid vasu ||
4.8 verse 4a
    sa hotA sed u dUtyaM cikitvAM antar Iyate |
4.8 verse 4c
    vidvAM ArodhanaM divaH ||
4.8 verse 5a
    te syAma ye agnaye dadAshur havyadAtibhiH |
4.8 verse 5c
    ya Im puSyanta indhate ||
4.8 verse 6a
    te rAyA te suvIryaiH sasavAMso vi shRNvire |
4.8 verse 6c
    ye agnA dadhire duvaH ||
4.8 verse 7a
    asme rAyo dive-dive saM carantu puruspRhaH |
4.8 verse 7c
    asme vAjAsa IratAm ||
4.8 verse 8a
    sa viprash carSaNInAM shavasA mAnuSANAm |
4.8 verse 8c
    ati kSipreva vidhyati ||
4.9 verse 1a
    agne mRLa mahAM asi ya Im A devayuM janam |
4.9 verse 1c
    iyetha barhir Asadam ||
4.9 verse 2a
    sa mAnuSISu dULabho vikSu prAvIr amartyaH |
4.9 verse 2c
    dUto vishveSAm bhuvat ||
4.9 verse 3a
    sa sadma pari NIyate hotA mandro diviSTiSu |
4.9 verse 3c
    uta potA ni SIdati ||
4.9 verse 4a
    uta gnA agnir adhvara uto gRhapatir dame |
4.9 verse 4c
    uta brahmA ni SIdati ||
4.9 verse 5a
    veSi hy adhvarIyatAm upavaktA janAnAm |
4.9 verse 5c
    havyA ca mAnuSANAm ||
View RV 4.9
4.9 verse 6a4.9 verse 6c
    havyam martasya voLhave ||
4.9 verse 7a
    asmAkaM joSy adhvaram asmAkaM yajñam aN^giraH |
4.9 verse 7c
    asmAkaM shRNudhI havam ||
4.9 verse 8a
    pari te dULabho ratho 'smAM ashnotu vishvataH |
4.9 verse 8c
     yena rakSasi dAshuSaH ||
4.10 verse 1a
    agne tam adyAshvaM na stomaiH kratuM na bhadraM hRdispRsham |
4.10 verse 1c
    RdhyAmA ta ohaiH ||
4.10 verse 2a
    adhA hy agne krator bhadrasya dakSasya sAdhoH |
4.10 verse 2c
    rathIr Rtasya bRhato babhUtha ||
4.10 verse 3a
    ebhir no arkair bhavA no arvAN^ svar Na jyotiH |
4.10 verse 3c
    agne vishvebhiH sumanA anIkaiH ||
4.10 verse 4a
    AbhiS Te adya gIrbhir gRNanto 'gne dAshema |
4.10 verse 4c
    pra te divo na stanayanti shuSmAH ||
4.10 verse 5a
    tava svAdiSThAgne saMdRSTir idA cid ahna idA cid aktoH |
4.10 verse 5c
     shriye rukmo na rocata upAke ||
4.10 verse 6a
    ghRtaM na pUtaM tanUr arepAH shuci hiraNyam |
4.10 verse 6c
    tat te rukmo na rocata svadhAvaH ||
4.10 verse 7a
    kRtaM cid dhi SmA sanemi dveSo 'gna inoSi martAt |
4.10 verse 7c
    itthA yajamAnAd RtAvaH ||
4.10 verse 8a
    shivA naH sakhyA santu bhrAtrAgne deveSu yuSme |
4.10 verse 8c
    sA no nAbhiH sadane sasminn Udhan ||
View RV 4.10
4.11 verse 1a
    bhadraM te agne sahasinn anIkam upAka A rocate sUryasya |
4.11 verse 1c
    rushad dRshe dadRshe naktayA cid arUkSitaM dRsha A rUpe annam ||
4.11 verse 2a
    vi SAhy agne gRNate manISAM khaM vepasA tuvijAta stavAnaH |
4.11 verse 2c
    vishvebhir yad vAvanaH shukra devais tan no rAsva sumaho bhUri manma ||
4.11 verse 3a
    tvad agne kAvyA tvan manISAs tvad ukthA jAyante rAdhyAni |
4.11 verse 3c
    tvad eti draviNaM vIrapeshA itthAdhiye dAshuSe martyAya ||
4.11 verse 4a
    tvad vAjI vAjambharo vihAyA abhiSTikRj jAyate satyashuSmaH |
4.11 verse 4c
    tvad rayir devajUto mayobhus tvad Ashur jUjuvAM agne arvA ||
4.11 verse 5a
    tvAm agne prathamaM devayanto devam martA amRta mandrajihvam |
4.11 verse 5c
    dveSoyutam A vivAsanti dhIbhir damUnasaM gRhapatim amUram ||
4.11 verse 6a
    Are asmad amatim Are aMha Are vishvAM durmatiM yan nipAsi |
4.11 verse 6c
    doSA shivaH sahasaH sUno agne yaM deva A cit sacase svasti ||
4.12 verse 1a
    yas tvAm agna inadhate yatasruk tris te annaM kRNavat sasminn ahan |
4.12 verse 1c
    sa su dyumnair abhy astu prasakSat tava kratvA jAtavedash cikitvAn ||
4.12 verse 2a
    idhmaM yas te jabharac chashramANo maho agne anIkam A saparyan |
4.12 verse 2c
    sa idhAnaH prati doSAm uSAsam puSyan rayiM sacate ghnann amitrAn ||
4.12 verse 3a
    agnir Ishe bRhataH kSatriyasyAgnir vAjasya paramasya rAyaH |
4.12 verse 3c
    dadhAti ratnaM vidhate yaviSTho vy AnuSaN^ martyAya svadhAvAn ||
4.12 verse 4a
    yac cid dhi te puruSatrA yaviSThAcittibhish cakRmA kac cid AgaH |
4.12 verse 4c
    kRdhI Sv asmAM aditer anAgAn vy enAMsi shishratho viSvag agne ||
4.12 verse 5a
    mahash cid agna enaso abhIka UrvAd devAnAm uta martyAnAm |
4.12 verse 5c
    mA te sakhAyaH sadam id riSAma yachA tokAya tanayAya shaM yoH ||
4.12 verse 6a
    yathA ha tyad vasavo gauryaM cit padi SitAm amuñcatA yajatrAH |
4.12 verse 6c
    evo Sv asman muñcatA vy aMhaH pra tAry agne prataraM na AyuH ||
View RV 4.12
4.13 verse 1a
    praty agnir uSasAm agram akhyad vibhAtInAM sumanA ratnadheyam |
4.13 verse 1c
    yAtam ashvinA sukRto duroNam ut sUryo jyotiSA deva eti ||
4.13 verse 2a
    Urdhvam bhAnuM savitA devo ashred drapsaM davidhvad gaviSo na satvA |
4.13 verse 2c
    anu vrataM varuNo yanti mitro yat sUryaM divy Arohayanti ||
4.13 verse 3a
    yaM sIm akRNvan tamase vipRce dhruvakSemA anavasyanto artham|
4.13 verse 3c
    taM sUryaM haritaH sapta yahvI spashaM vishvasya jagato vahanti ||
4.13 verse 4a
    vahiSThebhir viharan yAsi tantum avavyayann asitaM deva vasma |
4.13 verse 4c
    davidhvato rashmayaH sUryasya carmevAvAdhus tamo apsv antaH ||
4.13 verse 5a
    anAyato anibaddhaH kathAyaM nyaN^N^ uttAno 'va padyate na |
4.13 verse 5b
    kayA yAti svadhayA ko dadarsha diva skambhaH samRtaH pAti nAkam ||
4.14 verse 1a
    praty agnir uSaso jAtavedA akhyad devo rocamAnA mahobhiH |
4.14 verse 1c
    A nAsatyorugAyA rathenemaM yajñam upa no yAtam acha ||
4.14 verse 2a
    UrdhvaM ketuM savitA devo ashrej jyotir vishvasmai bhuvanAya kRNvan |
4.14 verse 2c
    AprA dyAvApRthivI antarikSaM vi sUryo rashmibhish cekitAnaH ||
4.14 verse 3a
    Avahanty aruNIr jyotiSAgAn mahI citrA rashmibhish cekitAnA |
4.14 verse 3c
    prabodhayantI suvitAya devy uSA Iyate suyujA rathena ||
4.14 verse 4a
    A vAM vahiSThA iha te vahantu rathA ashvAsa uSaso vyuSTau |
4.14 verse 4c
    ime hi vAm madhupeyAya somA asmin yajñe vRSaNA mAdayethAm ||
4.14 verse 5a
    anAyato anibaddhaH kathAyaM nyaN^N^ uttAno 'va padyate na |
4.15 verse 1a
    agnir hotA no adhvare vAjI san pari NIyate |
4.15 verse 1c
    devo deveSu yajñiyaH ||
4.15 verse 2a
    pari triviSTy adhvaraM yAty agnI rathIr iva |
4.15 verse 2c
    A deveSu prayo dadhat ||
4.15 verse 3a
    pari vAjapatiH kavir agnir havyAny akramIt |
4.15 verse 3c
    dadhad ratnAni dAshuSe ||
4.15 verse 4a
    ayaM yaH sRñjaye puro daivavAte samidhyate |
4.15 verse 4c
    dyumAM amitradambhanaH ||
4.15 verse 5a
    asya ghA vIra Ivato 'gner IshIta martyaH |
4.15 verse 5c
    tigmajambhasya mILhuSaH ||
4.15 verse 6a
    tam arvantaM na sAnasim aruSaM na divaH shishum |
4.15 verse 6c
    marmRjyante dive-dive ||
4.15 verse 7a
    bodhad yan mA haribhyAM kumAraH sAhadevyaH |
4.15 verse 7c
    achA na hUta ud aram ||
4.15 verse 8a
    uta tyA yajatA harI kumArAt sAhadevyAt |
4.15 verse 8c
    prayatA sadya A dade ||
4.15 verse 9a
    eSa vAM devAv ashvinA kumAraH sAhadevyaH |
4.15 verse 9c
    dIrghAyur astu somakaH ||
4.15 verse 10a
    taM yuvaM devAv ashvinA kumAraM sAhadevyam |
4.15 verse 10c
    dIrghAyuSaM kRNotana ||
4.16 verse 1a
    A satyo yAtu maghavAM RjISI dravantv asya haraya upa naH |
4.16 verse 1c
    tasmA id andhaH suSumA sudakSam ihAbhipitvaM karate gRNAnaH ||
4.16 verse 2a
    ava sya shUrAdhvano nAnte 'smin no adya savane mandadhyai |
4.16 verse 2c
    shaMsAty uktham ushaneva vedhAsh cikituSe asuryAya manma ||
4.16 verse 3a
    kavir na niNyaM vidathAni sAdhan vRSA yat sekaM vipipAno arcAt |
4.16 verse 3c
    diva itthA jIjanat sapta kArUn ahnA cic cakrur vayunA gRNantaH ||
4.16 verse 4a
    svar yad vedi sudRshIkam arkair mahi jyotI rurucur yad dha vastoH |
4.16 verse 4c
    andhA tamAMsi dudhitA vicakSe nRbhyash cakAra nRtamo abhiSTau ||
4.16 verse 5a
    vavakSa indro amitam RjISy ubhe A paprau rodasI mahitvA |
4.16 verse 5c
    atash cid asya mahimA vi recy abhi yo vishvA bhuvanA babhUva ||
4.16 verse 6a
    vishvAni shakro naryANi vidvAn apo rireca sakhibhir nikAmaiH |
4.16 verse 6c
    ashmAnaM cid ye bibhidur vacobhir vrajaM gomantam ushijo vi vavruH ||
4.16 verse 7a
    apo vRtraM vavrivAMsam parAhan prAvat te vajram pRthivI sacetAH |
4.16 verse 7c
    prArNAMsi samudriyANy ainoH patir bhavañ chavasA shUra dhRSNo ||
4.16 verse 8a
    apo yad adrim puruhUta dardar Avir bhuvat saramA pUrvyaM te |
4.16 verse 8c
    sa no netA vAjam A darSi bhUriM gotrA rujann aN^girobhir gRNAnaH ||
4.16 verse 9a
    achA kaviM nRmaNo gA abhiSTau svarSAtA maghavan nAdhamAnam |
4.16 verse 9c
    Utibhis tam iSaNo dyumnahUtau ni mAyAvAn abrahmA dasyur arta ||
4.16 verse 10a
    A dasyughnA manasA yAhy astam bhuvat te kutsaH sakhye nikAmaH |
4.16 verse 10c
    sve yonau ni SadataM sarUpA vi vAM cikitsad Rtacid dha nArI ||
4.16 verse 11a
    yAsi kutsena saratham avasyus todo vAtasya haryor IshAnaH |
4.16 verse 11c
    RjrA vAjaM na gadhyaM yuyUSan kavir yad ahan pAryAya bhUSAt ||
4.16 verse 12a
    kutsAya shuSNam ashuSaM ni barhIH prapitve ahnaH kuyavaM sahasrA |
4.16 verse 12c
    sadyo dasyUn pra mRNa kutsyena pra sUrash cakraM vRhatAd abhIke ||
4.16 verse 13a
    tvam piprum mRgayaM shUshuvAMsam Rjishvane vaidathinAya randhIH |
4.16 verse 13c
    pañcAshat kRSNA ni vapaH sahasrAtkaM na puro jarimA vi dardaH ||
4.16 verse 14a
    sUra upAke tanvaM dadhAno vi yat te cety amRtasya varpaH |
4.16 verse 14c
    mRgo na hastI taviSIm uSANaH siMho na bhIma AyudhAni bibhrat ||
4.16 verse 15a
    indraM kAmA vasUyanto agman svarmILhe na savane cakAnAH |
View RV 4.16
4.16 verse 15c
    shravasyavaH shashamAnAsa ukthair oko na raNvA sudRshIva puSTiH ||
4.16 verse 16a
    tam id va indraM suhavaM huvema yas tA cakAra naryA purUNi |
4.16 verse 16c
    yo mAvate jaritre gadhyaM cin makSU vAjam bharati spArharAdhAH ||
4.16 verse 17a
    tigmA yad antar ashaniH patAti kasmiñ cic chUra muhuke janAnAm |
4.16 verse 17c
    ghorA yad arya samRtir bhavAty adha smA nas tanvo bodhi gopAH ||
4.16 verse 18a
    bhuvo 'vitA vAmadevasya dhInAm bhuvaH sakhAvRko vAjasAtau |
4.16 verse 18c
    tvAm anu pramatim A jaganmorushaMso jaritre vishvadha syAH ||
4.16 verse 19a
    ebhir nRbhir indra tvAyubhiS TvA maghavadbhir maghavan vishva Ajau |
4.16 verse 19c
    dyAvo na dyumnair abhi santo aryaH kSapo madema sharadash ca pUrvIH ||
4.16 verse 20a
    eved indrAya vRSabhAya vRSNe brahmAkarma bhRgavo na ratham |
4.16 verse 20c
    nU cid yathA naH sakhyA viyoSad asan na ugro 'vitA tanUpAH ||
4.16 verse 21a
    nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
4.16 verse 21c
    akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||
View RV 4.16
4.17 verse 1a
    tvam mahAM indra tubhyaM ha kSA anu kSatram maMhanA manyata dyauH |
4.17 verse 1c
    tvaM vRtraM shavasA jaghanvAn sRjaH sindhUMr ahinA jagrasAnAn ||
4.17 verse 2a
    tava tviSo janiman rejata dyau rejad bhUmir bhiyasA svasya manyoH |
4.17 verse 2c
    RghAyanta subhvaH parvatAsa Ardan dhanvAni sarayanta ApaH ||
4.17 verse 3a
    bhinad giriM shavasA vajram iSNann AviSkRNvAnaH sahasAna ojaH |
4.17 verse 3c
    vadhId vRtraM vajreNa mandasAnaH sarann Apo javasA hatavRSNIH ||
4.17 verse 4a
    suvIras te janitA manyata dyaur indrasya kartA svapastamo bhUt |
4.17 verse 4c
    ya IM jajAna svaryaM suvajram anapacyutaM sadaso na bhUma ||
4.17 verse 5a
    ya eka ic cyAvayati pra bhUmA rAjA kRSTInAm puruhUta indraH |
4.17 verse 5c
    satyam enam anu vishve madanti rAtiM devasya gRNato maghonaH ||
4.17 verse 6a
    satrA somA abhavann asya vishve satrA madAso bRhato madiSThAH |
4.17 verse 6c
    satrAbhavo vasupatir vasUnAM datre vishvA adhithA indra kRSTIH ||
4.17 verse 7a
    tvam adha prathamaM jAyamAno 'me vishvA adhithA indra kRSTIH |
4.17 verse 7c
    tvam prati pravata AshayAnam ahiM vajreNa maghavan vi vRshcaH ||
4.17 verse 8a
    satrAhaNaM dAdhRSiM tumram indram mahAm apAraM vRSabhaM suvajram |
4.17 verse 8c
    hantA yo vRtraM sanitota vAjaM dAtA maghAni maghavA surAdhAH ||
4.17 verse 9a
    ayaM vRtash cAtayate samIcIr ya AjiSu maghavA shRNva ekaH |
4.17 verse 9c
    ayaM vAjam bharati yaM sanoty asya priyAsaH sakhye syAma ||
4.17 verse 10a
    ayaM shRNve adha jayann uta ghnann ayam uta pra kRNute yudhA gAH |
4.17 verse 10c
    yadA satyaM kRNute manyum indro vishvaM dRLham bhayata ejad asmAt ||
4.17 verse 11a
    sam indro gA ajayat saM hiraNyA sam ashviyA maghavA yo ha pUrvIH |
4.17 verse 11c
    ebhir nRbhir nRtamo asya shAkai rAyo vibhaktA sambharash ca vasvaH ||
4.17 verse 12a
    kiyat svid indro adhy eti mAtuH kiyat pitur janitur yo jajAna |
4.17 verse 12c
    yo asya shuSmam muhukair iyarti vAto na jUta stanayadbhir abhraiH ||
4.17 verse 13a
    kSiyantaM tvam akSiyantaM kRNotIyarti reNum maghavA samoham |
4.17 verse 13c
     vibhañjanur ashanimAM iva dyaur uta stotAram maghavA vasau dhAt ||
4.17 verse 14a
    ayaM cakram iSaNat sUryasya ny etashaM rIramat sasRmANam |
4.17 verse 14c
    A kRSNa IM juhurANo jigharti tvaco budhne rajaso asya yonau ||
4.17 verse 15a
    asiknyAM yajamAno na hotA ||
4.17 verse 16a
    gavyanta indraM sakhyAya viprA ashvAyanto vRSaNaM vAjayantaH |
4.17 verse 16c
    janIyanto janidAm akSitotim A cyAvayAmo 'vate na kosham ||
4.17 verse 17a
    trAtA no bodhi dadRshAna Apir abhikhyAtA marDitA somyAnAm |
4.17 verse 17c
    sakhA pitA pitRtamaH pitNAM kartem ulokam ushate vayodhAH ||
4.17 verse 18a
    sakhIyatAm avitA bodhi sakhA gRNAna indra stuvate vayo dhAH |
4.17 verse 18c
    vayaM hy A te cakRmA sabAdha AbhiH shamIbhir mahayanta indra ||
4.17 verse 19a
    stuta indro maghavA yad dha vRtrA bhUrINy eko apratIni hanti |
4.17 verse 19c
    asya priyo jaritA yasya sharman nakir devA vArayante na martAH ||
4.17 verse 20a
    evA na indro maghavA virapshI karat satyA carSaNIdhRd anarvA |
4.17 verse 20c
    tvaM rAjA januSAM dhehy asme adhi shravo mAhinaM yaj jaritre ||
4.17 verse 21a
    nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
4.17 verse 21c
    akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||
View RV 4.17
4.18 verse 1a
    ayam panthA anuvittaH purANo yato devA udajAyanta vishve |
4.18 verse 1c
    atash cid A janiSISTa pravRddho mA mAtaram amuyA pattave kaH ||
4.18 verse 2a
    nAham ato nir ayA durgahaitat tirashcatA pArshvAn nir gamANi |
4.18 verse 2c
    bahUni me akRtA kartvAni yudhyai tvena saM tvena pRchai ||
4.18 verse 3a
    parAyatIm mAtaram anv acaSTa na nAnu gAny anu nU gamAni |
4.18 verse 3c
    tvaSTur gRhe apibat somam indraH shatadhanyaM camvoH sutasya ||
4.18 verse 4a
    kiM sa Rdhak kRNavad yaM sahasram mAso jabhAra sharadash ca pUrvIH |
4.18 verse 4c
    nahI nv asya pratimAnam asty antar jAteSUta ye janitvAH ||
4.18 verse 5a
    avadyam iva manyamAnA guhAkar indram mAtA vIryeNA nyR^ISTam |
4.18 verse 5c
    athod asthAt svayam atkaM vasAna A rodasI apRNAj jAyamAnaH ||
4.18 verse 6a
    etA arSanty alalAbhavantIr RtAvarIr iva saMkroshamAnAH |
4.18 verse 6c
    etA vi pRcha kim idam bhananti kam Apo adrim paridhiM rujanti ||
4.18 verse 7a
    kim u Svid asmai nivido bhanantendrasyAvadyaM didhiSanta ApaH |
4.18 verse 7c
    mamaitAn putro mahatA vadhena vRtraM jaghanvAM asRjad vi sindhUn ||
4.18 verse 8a
    mamac cana tvA yuvatiH parAsa mamac cana tvA kuSavA jagAra |
4.18 verse 8c
    mamac cid ApaH shishave mamRDyur mamac cid indraH sahasod atiSThat ||
4.18 verse 9a
    mamac cana te maghavan vyaMso nivividhvAM apa hanU jaghAna |
4.18 verse 9c
    adhA nividdha uttaro babhUvAñ chiro dAsasya sam piNak vadhena ||
4.18 verse 10a
    gRSTiH sasUva sthaviraM tavAgAm anAdhRSyaM vRSabhaM tumram indram |
4.18 verse 10c
    arILhaM vatsaM carathAya mAtA svayaM gAtuM tanva ichamAnam ||
4.18 verse 11a
    uta mAtA mahiSam anv avenad amI tvA jahati putra devAH |
4.18 verse 11c
    athAbravId vRtram indro haniSyan sakhe viSNo vitaraM vi kramasva ||
4.18 verse 12a
    kas te mAtaraM vidhavAm acakrac chayuM kas tvAm ajighAMsac carantam |
4.18 verse 12c
    kas te devo adhi mArDIka AsId yat prAkSiNAH pitaram pAdagRhya ||
4.18 verse 13a
    avartyA shuna AntrANi pece na deveSu vivide marDitAram |
4.18 verse 13c
    apashyaM jAyAm amahIyamAnAm adhA me shyeno madhv A jabhAra ||
View RV 4.18
4.19 verse 1a
    evA tvAm indra vajrinn atra vishve devAsaH suhavAsa UmAH |
4.19 verse 1c
    mahAm ubhe rodasI vRddham RSvaM nir ekam id vRNate vRtrahatye ||
4.19 verse 2a
    avAsRjanta jivrayo na devA bhuvaH samrAL indra satyayoniH |
4.19 verse 2c
    ahann ahim parishayAnam arNaH pra vartanIr arado vishvadhenAH ||
4.19 verse 3a
    atRpNuvantaM viyatam abudhyam abudhyamAnaM suSupANam indra |
4.19 verse 3c
    sapta prati pravata AshayAnam ahiM vajreNa vi riNA aparvan ||
4.19 verse 4a
    akSodayac chavasA kSAma budhnaM vAr Na vAtas taviSIbhir indraH |
4.19 verse 4c
    dRLhAny aubhnAd ushamAna ojo 'vAbhinat kakubhaH parvatAnAm ||
4.19 verse 5a
    abhi pra dadrur janayo na garbhaM rathA iva pra yayuH sAkam adrayaH |
4.19 verse 5c
    atarpayo visRta ubja UrmIn tvaM vRtAM ariNA indra sindhUn ||
4.19 verse 6a
    tvam mahIm avaniM vishvadhenAM turvItaye vayyAya kSarantIm |
4.19 verse 6c
    aramayo namasaijad arNaH sutaraNAM akRNor indra sindhUn ||
4.19 verse 7a
    prAgruvo nabhanvo na vakvA dhvasrA apinvad yuvatIr RtajñAH |
4.19 verse 7c
    dhanvAny ajrAM apRNak tRSANAM adhog indra staryo daMsupatnIH ||
4.19 verse 8a
    pUrvIr uSasaH sharadash ca gUrtA vRtraM jaghanvAM asRjad vi sindhUn |
4.19 verse 8c
    pariSThitA atRNad badbadhAnAH sIrA indraH sravitave pRthivyA ||
4.19 verse 9a
    vamrIbhiH putram agruvo adAnaM niveshanAd dhariva A jabhartha |
4.19 verse 9c
    vy andho akhyad ahim AdadAno nir bhUd ukhachit sam aranta parva ||
4.19 verse 10a
    pra te pUrvANi karaNAni viprAvidvAM Aha viduSe karAMsi |
4.19 verse 10c
    yathA-yathA vRSNyAni svagUrtApAMsi rAjan naryAviveSIH ||
4.19 verse 11a
    nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
4.19 verse 11c
    akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||
View RV 4.19
4.20 verse 1a
    A na indro dUrAd A na AsAd abhiSTikRd avase yAsad ugraH |
4.20 verse 1c
    ojiSThebhir nRpatir vajrabAhuH saMge samatsu turvaNiH pRtanyUn ||
4.20 verse 2a
    A na indro haribhir yAtv achArvAcIno 'vase rAdhase ca |
4.20 verse 2c
    tiSThAti vajrI maghavA virapshImaM yajñam anu no vAjasAtau ||
4.20 verse 3a
    imaM yajñaM tvam asmAkam indra puro dadhat saniSyasi kratuM naH |
4.20 verse 3c
    shvaghnIva vajrin sanaye dhanAnAM tvayA vayam arya AjiM jayema ||
4.20 verse 4a
    ushann u Su NaH sumanA upAke somasya nu suSutasya svadhAvaH |
4.20 verse 4c
    pA indra pratibhRtasya madhvaH sam andhasA mamadaH pRSThyena ||
4.20 verse 5a
    vi yo rarapsha RSibhir navebhir vRkSo na pakvaH sRNyo na jetA |
4.20 verse 5c
    maryo na yoSAm abhi manyamAno 'chA vivakmi puruhUtam indram ||
4.20 verse 6a
    girir na yaH svatavAM RSva indraH sanAd eva sahase jAta ugraH |
4.20 verse 6c
    AdartA vajraM sthaviraM na bhIma udneva koshaM vasunA nyR^ISTam ||
4.20 verse 7a
    na yasya vartA januSA nv asti na rAdhasa AmarItA maghasya |
4.20 verse 7c
    udvAvRSANas taviSIva ugrAsmabhyaM daddhi puruhUta rAyaH ||
4.20 verse 8a
    IkSe rAyaH kSayasya carSaNInAm uta vrajam apavartAsi gonAm |
4.20 verse 8c
    shikSAnaraH samitheSu prahAvAn vasvo rAshim abhinetAsi bhUrim ||
4.20 verse 9a
    kayA tac chRNve shacyA shaciSTho yayA kRNoti muhu kA cid RSvaH |
4.20 verse 9c
    puru dAshuSe vicayiSTho aMho 'thA dadhAti draviNaM jaritre ||
4.20 verse 10a
    mA no mardhIr A bharA daddhi tan naH pra dAshuSe dAtave bhUri yat te |
4.20 verse 10c
    navye deSNe shaste asmin ta ukthe pra bravAma vayam indra stuvantaH ||
4.20 verse 11a
    nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
4.20 verse 11c
    akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||
View RV 4.20
4.21 verse 1a
    A yAtv indro 'vasa upa na iha stutaH sadhamAd astu shUraH |
4.21 verse 1c
    vAvRdhAnas taviSIr yasya pUrvIr dyaur na kSatram abhibhUti puSyAt ||
4.21 verse 2a
    tasyed iha stavatha vRSNyAni tuvidyumnasya tuvirAdhaso nR^In |
4.21 verse 2c
    yasya kratur vidathyo na samrAT sAhvAn tarutro abhy asti kRSTIH ||
4.21 verse 3a
    A yAtv indro diva A pRthivyA makSU samudrAd uta vA purISAt |
4.21 verse 3c
    svarNarAd avase no marutvAn parAvato vA sadanAd Rtasya ||
4.21 verse 4a
    sthUrasya rAyo bRhato ya Ishe tam u STavAma vidatheSv indram |
4.21 verse 4c
    yo vAyunA jayati gomatISu pra dhRSNuyA nayati vasyo acha ||
4.21 verse 5a
    upa yo namo namasi stabhAyann iyarti vAcaM janayan yajadhyai |
4.21 verse 5c
    RñjasAnaH puruvAra ukthair endraM kRNvIta sadaneSu hotA ||
4.21 verse 6a
    dhiSA yadi dhiSaNyantaH saraNyAn sadanto adrim aushijasya gohe |
4.21 verse 6c
    A duroSAH pAstyasya hotA yo no mahAn saMvaraNeSu vahniH ||
4.21 verse 7a
    satrA yad Im bhArvarasya vRSNaH siSakti shuSma stuvate bharAya |
4.21 verse 7c
    guhA yad Im aushijasya gohe pra yad dhiye prAyase madAya ||
4.21 verse 8a
    vi yad varAMsi parvatasya vRNve payobhir jinve apAM javAMsi |
4.21 verse 8c
    vidad gaurasya gavayasya gohe yadI vAjAya sudhyo vahanti ||
4.21 verse 9a
    bhadrA te hastA sukRtota pANI prayantArA stuvate rAdha indra |
4.21 verse 9c
    kA te niSattiH kim u no mamatsi kiM nod-ud u harSase dAtavA u ||
4.21 verse 10a
    evA vasva indraH satyaH samrAD DhantA vRtraM varivaH pUrave kaH |
4.21 verse 10c
    puruSTuta kratvA naH shagdhi rAyo bhakSIya te 'vaso daivyasya ||
4.21 verse 11a
    nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
4.21 verse 11c
    akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||
View RV 4.21
4.22 verse 1a
    yan na indro jujuSe yac ca vaSTi tan no mahAn karati shuSmy A cit |
4.22 verse 1c
    brahma stomam maghavA somam ukthA yo ashmAnaM shavasA bibhrad eti ||
4.22 verse 2a
    vRSA vRSandhiM caturashrim asyann ugro bAhubhyAM nRtamaH shacIvAn |
4.22 verse 2c
    shriye paruSNIm uSamANa UrNAM yasyAH parvANi sakhyAya vivye ||
4.22 verse 3a
    yo devo devatamo jAyamAno maho vAjebhir mahadbhish ca shuSmaiH |
4.22 verse 3c
    dadhAno vajram bAhvor ushantaM dyAm amena rejayat pra bhUma ||
4.22 verse 4a
    vishvA rodhAMsi pravatash ca pUrvIr dyaur RSvAj janiman rejata kSAH |
4.22 verse 4c
    A mAtarA bharati shuSmy A gor nRvat parijman nonuvanta vAtAH ||
4.22 verse 5a
    tA tU ta indra mahato mahAni vishveSv it savaneSu pravAcyA |
4.22 verse 5c
    yac chUra dhRSNo dhRSatA dadhRSvAn ahiM vajreNa shavasAviveSIH ||
4.22 verse 6a
    tA tU te satyA tuvinRmNa vishvA pra dhenavaH sisrate vRSNa UdhnaH |
4.22 verse 6c
    adhA ha tvad vRSamaNo bhiyAnAH pra sindhavo javasA cakramanta ||
4.22 verse 7a
    atrAha te harivas tA u devIr avobhir indra stavanta svasAraH |
4.22 verse 7c
    yat sIm anu pra muco badbadhAnA dIrghAm anu prasitiM syandayadhyai ||
4.22 verse 8a
    pipILe aMshur madyo na sindhur A tvA shamI shashamAnasya shaktiH |
4.22 verse 8c
    asmadryak chushucAnasya yamyA Ashur na rashmiM tuvyojasaM goH ||
4.22 verse 9a
    asme varSiSThA kRNuhi jyeSThA nRmNAni satrA sahure sahAMsi |
4.22 verse 9c
    asmabhyaM vRtrA suhanAni randhi jahi vadhar vanuSo martyasya ||
4.22 verse 10a
    asmAkam it su shRNuhi tvam indrAsmabhyaM citrAM upa mAhi vAjAn |
4.22 verse 10c
    asmabhyaM vishvA iSaNaH puraMdhIr asmAkaM su maghavan bodhi godAH ||
4.22 verse 11a
    nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
4.22 verse 11c
    akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||
View RV 4.22
4.23 verse 1a
    kathA mahAm avRdhat kasya hotur yajñaM juSANo abhi somam UdhaH |
4.23 verse 1c
    pibann ushAno juSamANo andho vavakSa RSvaH shucate dhanAya ||
4.23 verse 2a
    ko asya vIraH sadhamAdam Apa sam AnaMsha sumatibhiH ko asya |
4.23 verse 2c
    kad asya citraM cikite kad UtI vRdhe bhuvac chashamAnasya yajyoH ||
4.23 verse 3a
    kathA shRNoti hUyamAnam indraH kathA shRNvann avasAm asya veda |
4.23 verse 3c
    kA asya pUrvIr upamAtayo ha kathainam AhuH papuriM jaritre ||
4.23 verse 4a
    kathA sabAdhaH shashamAno asya nashad abhi draviNaM dIdhyAnaH |
4.23 verse 4c
    devo bhuvan navedA ma RtAnAM namo jagRbhvAM abhi yaj jujoSat ||
4.23 verse 5a
    kathA kad asyA uSaso vyuSTau devo martasya sakhyaM jujoSa |
4.23 verse 5c
    kathA kad asya sakhyaM sakhibhyo ye asmin kAmaM suyujaM tatasre ||
4.23 verse 6a
    kim Ad amatraM sakhyaM sakhibhyaH kadA nu te bhrAtram pra bravAma |
4.23 verse 6c
    shriye sudRsho vapur asya sargAH svar Na citratamam iSa A goH ||
4.23 verse 7a
    druhaM jighAMsan dhvarasam anindrAM tetikte tigmA tujase anIkA |
4.23 verse 7c
    RNA cid yatra RNayA na ugro dUre ajñAtA uSaso babAdhe ||
4.23 verse 8a
    Rtasya hi shurudhaH santi pUrvIr Rtasya dhItir vRjinAni hanti |
4.23 verse 8c
    Rtasya shloko badhirA tatarda karNA budhAnaH shucamAna AyoH ||
4.23 verse 9a
    Rtasya dRLhA dharuNAni santi purUNi candrA vapuSe vapUMSi |
4.23 verse 9c
    Rtena dIrgham iSaNanta pRkSa Rtena gAva Rtam A viveshuH ||
4.23 verse 10a
    RtaM yemAna Rtam id vanoty Rtasya shuSmas turayA u gavyuH |
4.23 verse 10c
    RtAya pRthvI bahule gabhIre RtAya dhenU parame duhAte ||
4.23 verse 11a
    nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
4.23 verse 11c
    akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||
View RV 4.23
4.24 verse 1a
    kA suSTutiH shavasaH sUnum indram arvAcInaM rAdhasa A vavartat |
4.24 verse 1c
    dadir hi vIro gRNate vasUni sa gopatir niSSidhAM no janAsaH ||
4.24 verse 2a
    sa vRtrahatye havyaH sa IDyaH sa suSTuta indraH satyarAdhAH |
4.24 verse 2c
    sa yAmann A maghavA martyAya brahmaNyate suSvaye varivo dhAt ||
4.24 verse 3a
    tam in naro vi hvayante samIke ririkvAMsas tanvaH kRNvata trAm |
4.24 verse 3c
    mitho yat tyAgam ubhayAso agman naras tokasya tanayasya sAtau ||
4.24 verse 4a
    kratUyanti kSitayo yoga ugrAshuSANAso mitho arNasAtau |
4.24 verse 4c
    saM yad visho 'vavRtranta yudhmA Ad in nema indrayante abhIke ||
4.24 verse 5a
    Ad id dha nema indriyaM yajanta Ad it paktiH puroLAshaM riricyAt |
4.24 verse 5c
    Ad it somo vi papRcyAd asuSvIn Ad ij jujoSa vRSabhaM yajadhyai ||
4.24 verse 6a
    kRNoty asmai varivo ya itthendrAya somam ushate sunoti |
4.24 verse 6c
    sadhrIcInena manasAvivenan tam it sakhAyaM kRNute samatsu ||
4.24 verse 7a
    ya indrAya sunavat somam adya pacAt paktIr uta bhRjjAti dhAnAH |
4.24 verse 7c
    prati manAyor ucathAni haryan tasmin dadhad vRSaNaM shuSmam indraH ||
4.24 verse 8a
    yadA samaryaM vy aced RghAvA dIrghaM yad Ajim abhy akhyad aryaH |
4.24 verse 8c
    acikradad vRSaNam patny achA duroNa A nishitaM somasudbhiH ||
4.24 verse 9a
    bhUyasA vasnam acarat kanIyo 'vikrIto akAniSam punar yan |
4.24 verse 9c
    sa bhUyasA kanIyo nArirecId dInA dakSA vi duhanti pra vANam ||
4.24 verse 10a
    ka imaM dashabhir mamendraM krINAti dhenubhiH |
4.24 verse 10c
    yadA vRtrANi jaN^ghanad athainam me punar dadat ||
4.24 verse 11a
    nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
4.24 verse 11c
    akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||
View RV 4.24
4.25 verse 1a
    ko adya naryo devakAma ushann indrasya sakhyaM jujoSa |
4.25 verse 1c
    ko vA mahe 'vase pAryAya samiddhe agnau sutasoma ITTe ||
4.25 verse 2a
    ko nAnAma vacasA somyAya manAyur vA bhavati vasta usrAH |
4.25 verse 2c
    ka indrasya yujyaM kaH sakhitvaM ko bhrAtraM vaSTi kavaye ka UtI ||
4.25 verse 3a
    ko devAnAm avo adyA vRNIte ka AdityAM aditiM jyotir ITTe |
4.25 verse 3c
    kasyAshvinAv indro agniH sutasyAMshoH pibanti manasAvivenam ||
4.25 verse 4a
    tasmA agnir bhArataH sharma yaMsaj jyok pashyAt sUryam uccarantam |
4.25 verse 4c
    ya indrAya sunavAmety Aha nare naryAya nRtamAya nRNAm ||
4.25 verse 5a
    na taM jinanti bahavo na dabhrA urv asmA aditiH sharma yaMsat |
4.25 verse 5c
    priyaH sukRt priya indre manAyuH priyaH suprAvIH priyo asya somI ||
4.25 verse 6a
    suprAvyaH prAshuSAL eSa vIraH suSveH paktiM kRNute kevalendraH |
4.25 verse 6c
    nAsuSver Apir na sakhA na jAmir duSprAvyo 'vahanted avAcaH ||
4.25 verse 7a
    na revatA paNinA sakhyam indro 'sunvatA sutapAH saM gRNIte |
4.25 verse 7c
    Asya vedaH khidati hanti nagnaM vi suSvaye paktaye kevalo bhUt ||
4.25 verse 8a
    indram pare 'vare madhyamAsa indraM yAnto 'vasitAsa indram |
4.25 verse 8c
    indraM kSiyanta uta yudhyamAnA indraM naro vAjayanto havante ||
4.26 verse 1a
    aham manur abhavaM sUryash cAhaM kakSIvAM RSir asmi vipraH |
4.26 verse 1c
    ahaM kutsam ArjuneyaM ny R^Iñje 'haM kavir ushanA pashyatA mA ||
4.26 verse 2a
    aham bhUmim adadAm AryAyAhaM vRSTiM dAshuSe martyAya |
4.26 verse 2c
    aham apo anayaM vAvashAnA mama devAso anu ketam Ayan ||
4.26 verse 3a
    aham puro mandasAno vy airaM nava sAkaM navatIH shambarasya |
4.26 verse 3c
    shatatamaM veshyaM sarvatAtA divodAsam atithigvaM yad Avam ||
4.26 verse 4a
    pra su Sa vibhyo maruto vir astu pra shyenaH shyenebhya AshupatvA |
4.26 verse 4c
    acakrayA yat svadhayA suparNo havyam bharan manave devajuSTam ||
4.26 verse 5a
    bharad yadi vir ato vevijAnaH pathoruNA manojavA asarji |
4.26 verse 5c
    tUyaM yayau madhunA somyenota shravo vivide shyeno atra ||
4.26 verse 6a
    RjIpI shyeno dadamAno aMshum parAvataH shakuno mandram madam |
4.26 verse 6c
    somam bharad dAdRhANo devAvAn divo amuSmAd uttarAd AdAya ||
4.26 verse 7a
    AdAya shyeno abharat somaM sahasraM savAM ayutaM ca sAkam |
4.26 verse 7c
    atrA puraMdhir ajahAd arAtIr made somasya mUrA amUraH ||
View RV 4.26
4.27 verse 1a
    garbhe nu sann anv eSAm avedam ahaM devAnAM janimAni vishvA |
4.27 verse 1c
    shatam mA pura AyasIr arakSann adha shyeno javasA nir adIyam ||
4.27 verse 2a
    na ghA sa mAm apa joSaM jabhArAbhIm Asa tvakSasA vIryeNa |
4.27 verse 2c
    IrmA puraMdhir ajahAd arAtIr uta vAtAM atarac chUshuvAnaH ||
4.27 verse 3a
    ava yac chyeno asvanId adha dyor vi yad yadi vAta UhuH puraMdhim |
4.27 verse 3c
    sRjad yad asmA ava ha kSipaj jyAM kRshAnur astA manasA bhuraNyan ||
4.27 verse 4a
    Rjipya Im indrAvato na bhujyuM shyeno jabhAra bRhato adhi SNoH |
4.27 verse 4c
    antaH patat patatry asya parNam adha yAmani prasitasya tad veH ||
4.27 verse 5a
    adha shvetaM kalashaM gobhir aktam ApipyAnam maghavA shukram andhaH |
4.27 verse 5c
    adhvaryubhiH prayatam madhvo agram indro madAya prati dhat pibadhyai shUro
    madAya prati dhat pibadhyai ||
View RV 4.27
4.28 verse 1a
    tvA yujA tava tat soma sakhya indro apo manave sasrutas kaH |
4.28 verse 1c
    ahann ahim ariNAt sapta sindhUn apAvRNod apihiteva khAni ||
4.28 verse 2a
    tvA yujA ni khidat sUryasyendrash cakraM sahasA sadya indo |
4.28 verse 2c
    adhi SNunA bRhatA vartamAnam maho druho apa vishvAyu dhAyi ||
4.28 verse 3a
    ahann indro adahad agnir indo purA dasyUn madhyaMdinAd abhIke |
4.28 verse 3c
    durge duroNe kratvA na yAtAm purU sahasrA sharvA ni barhIt ||
4.28 verse 4a
    vishvasmAt sIm adhamAM indra dasyUn visho dAsIr akRNor aprashastAH |
4.28 verse 4c
    abAdhethAm amRNataM ni shatrUn avindethAm apacitiM vadhatraiH ||
4.28 verse 5a
    evA satyam maghavAnA yuvaM tad indrash ca somorvam ashvyaM goH |
4.28 verse 5c
    AdardRtam apihitAny ashnA riricathuH kSAsh cit tatRdAnA ||
View RV 4.28
4.29 verse 1a
    A na stuta upa vAjebhir UtI indra yAhi haribhir mandasAnaH |
4.29 verse 1c
    tirash cid aryaH savanA purUNy AN^gUSebhir gRNAnaH satyarAdhAH ||
4.29 verse 2a
    A hi SmA yAti naryash cikitvAn hUyamAnaH sotRbhir upa yajñam |
4.29 verse 2c
    svashvo yo abhIrur manyamAnaH suSvANebhir madati saM ha vIraiH ||
4.29 verse 3a
    shrAvayed asya karNA vAjayadhyai juSTAm anu pra disham mandayadhyai |
4.29 verse 3c
    udvAvRSANo rAdhase tuviSmAn karan na indraH sutIrthAbhayaM ca ||
4.29 verse 4a
    achA yo gantA nAdhamAnam UtI itthA vipraM havamAnaM gRNantam |
4.29 verse 4c
    upa tmani dadhAno dhury AshUn sahasrANi shatAni vajrabAhuH ||
4.29 verse 5a
    tvotAso maghavann indra viprA vayaM te syAma sUrayo gRNantaH |
4.29 verse 5c
    bhejAnAso bRhaddivasya rAya AkAyyasya dAvane purukSoH ||
View RV 4.29
4.30 verse 1a
    nakir indra tvad uttaro na jyAyAM asti vRtrahan |
4.30 verse 1c
    nakir evA yathA tvam ||
4.30 verse 2a
    satrA te anu kRSTayo vishvA cakreva vAvRtuH |
4.30 verse 2c
    satrA mahAM asi shrutaH ||
4.30 verse 3a
    vishve caned anA tvA devAsa indra yuyudhuH |
4.30 verse 3c
    yad ahA naktam AtiraH ||
4.30 verse 4a
    yatrota bAdhitebhyash cakraM kutsAya yudhyate |
4.30 verse 4c
    muSAya indra sUryam ||
4.30 verse 5a
    yatra devAM RghAyato vishvAM ayudhya eka it |
4.30 verse 5c
    tvam indra vanUMr ahan ||
4.30 verse 6a
    yatrota martyAya kam ariNA indra sUryam |
4.30 verse 6c
    prAvaH shacIbhir etasham ||
4.30 verse 7a
    kim Ad utAsi vRtrahan maghavan manyumattamaH |
4.30 verse 7c
    atrAha dAnum AtiraH ||
4.30 verse 8a
    etad ghed uta vIryam indra cakartha pauMsyam |
4.30 verse 8c
    striyaM yad durhaNAyuvaM vadhIr duhitaraM divaH ||
4.30 verse 9a
    divash cid ghA duhitaram mahAn mahIyamAnAm |
4.30 verse 9c
    uSAsam indra sam piNak ||
4.30 verse 10a
    apoSA anasaH sarat sampiSTAd aha bibhyuSI |
4.30 verse 10c
    ni yat sIM shishnathad vRSA ||
4.30 verse 11a
    etad asyA anaH shaye susampiSTaM vipAshy A |
4.30 verse 11c
    sasAra sIm parAvataH ||
4.30 verse 12a
    uta sindhuM vibAlyaM vitasthAnAm adhi kSami |
4.30 verse 12c
    pari SThA indra mAyayA ||
4.30 verse 13a
    uta shuSNasya dhRSNuyA pra mRkSo abhi vedanam |
4.30 verse 13c
    puro yad asya sampiNak ||
4.30 verse 14a
    uta dAsaM kaulitaram bRhataH parvatAd adhi |
4.30 verse 14c
    avAhann indra shambaram ||
4.30 verse 15a
    uta dAsasya varcinaH sahasrANi shatAvadhIH |
4.30 verse 15c
    adhi pañca pradhIMr iva ||
4.30 verse 16a
    uta tyam putram agruvaH parAvRktaM shatakratuH |
4.30 verse 16c
    uktheSv indra Abhajat ||
4.30 verse 17a
    uta tyA turvashAyadU asnAtArA shacIpatiH |
4.30 verse 17c
    indro vidvAM apArayat ||
View RV 4.30
4.30 verse 18a
    uta tyA sadya AryA sarayor indra pArataH |
4.30 verse 18c
    arNAcitrarathAvadhIH ||
4.30 verse 19a
    anu dvA jahitA nayo 'ndhaM shroNaM ca vRtrahan |
4.30 verse 19c
    na tat te sumnam aSTave ||
4.30 verse 20a
    shatam ashmanmayInAm purAm indro vy Asyat |
4.30 verse 20c
    divodAsAya dAshuSe ||
4.30 verse 21a
    asvApayad dabhItaye sahasrA triMshataM hathaiH |
4.30 verse 21c
    dAsAnAm indro mAyayA ||
4.30 verse 22a
    sa ghed utAsi vRtrahan samAna indra gopatiH |
4.30 verse 22c
    yas tA vishvAni cicyuSe ||
4.30 verse 23a
    uta nUnaM yad indriyaM kariSyA indra pauMsyam |
4.30 verse 23c
    adyA nakiS Tad A minat ||
4.30 verse 24a
    vAmaM-vAmaM ta Adure devo dadAtv aryamA |
4.30 verse 24c
    vAmam pUSA vAmam bhago vAmaM devaH karULatI ||
4.31 verse 1a
    kayA nash citra A bhuvad UtI sadAvRdhaH sakhA |
4.31 verse 1c
    kayA shaciSThayA vRtA ||
4.31 verse 2a
    kas tvA satyo madAnAm maMhiSTho matsad andhasaH |
4.31 verse 2c
    dRLhA cid Aruje vasu ||
4.31 verse 3a
    abhI Su NaH sakhInAm avitA jaritNAm |
4.31 verse 3c
    shatam bhavAsy UtibhiH ||
4.31 verse 4a
    abhI na A vavRtsva cakraM na vRttam arvataH |
4.31 verse 4c
    niyudbhish carSaNInAm ||
4.31 verse 5a
    pravatA hi kratUnAm A hA padeva gachasi |
4.31 verse 5c
    abhakSi sUrye sacA ||
4.31 verse 6a
    saM yat ta indra manyavaH saM cakrANi dadhanvire |
4.31 verse 6c
    adha tve adha sUrye ||
View RV 4.31
4.31 verse 7a
    uta smA hi tvAm Ahur in maghavAnaM shacIpate |
4.31 verse 7c
    dAtAram avidIdhayum ||
4.31 verse 8a
    uta smA sadya it pari shashamAnAya sunvate |
4.31 verse 8c
    purU cin maMhase vasu ||
4.31 verse 9a
    nahi SmA te shataM cana rAdho varanta AmuraH |
4.31 verse 9c
    na cyautnAni kariSyataH ||
4.31 verse 10a
    asmAM avantu te shatam asmAn sahasram UtayaH |
4.31 verse 10c
    asmAn vishvA abhiSTayaH ||
4.31 verse 11a
    asmAM ihA vRNISva sakhyAya svastaye |
4.31 verse 11c
    maho rAye divitmate ||
4.31 verse 12a
    asmAM aviDDhi vishvahendra rAyA parINasA |
4.31 verse 12c
    asmAn vishvAbhir UtibhiH ||
4.31 verse 13a
    asmabhyaM tAM apA vRdhi vrajAM asteva gomataH |
4.31 verse 13c
    navAbhir indrotibhiH ||
4.31 verse 14a
    asmAkaM dhRSNuyA ratho dyumAM indrAnapacyutaH |
4.31 verse 14c
    gavyur ashvayur Iyate ||
4.31 verse 15a
    asmAkam uttamaM kRdhi shravo deveSu sUrya |
4.31 verse 15c
    varSiSThaM dyAm ivopari ||
4.32 verse 1a
    A tU na indra vRtrahann asmAkam ardham A gahi |
4.32 verse 1c
    mahAn mahIbhir UtibhiH ||
4.32 verse 2a
    bhRmish cid ghAsi tUtujir A citra citriNISv A |
4.32 verse 2c
    citraM kRNoSy Utaye ||
4.32 verse 3a
    dabhrebhish cic chashIyAMsaM haMsi vrAdhantam ojasA |
4.32 verse 3c
    sakhibhir ye tve sacA ||
4.32 verse 4a
    vayam indra tve sacA vayaM tvAbhi nonumaH |
4.32 verse 4c
    asmAM-asmAM id ud ava ||
4.32 verse 5a
    sa nash citrAbhir adrivo 'navadyAbhir UtibhiH |
4.32 verse 5c
    anAdhRSTAbhir A gahi ||
4.32 verse 6a
    bhUyAmo Su tvAvataH sakhAya indra gomataH |
4.32 verse 6c
    yujo vAjAya ghRSvaye ||
4.32 verse 7a
    tvaM hy eka IshiSa indra vAjasya gomataH |
4.32 verse 7c
    sa no yandhi mahIm iSam ||
4.32 verse 8a
    na tvA varante anyathA yad ditsasi stuto magham |
4.32 verse 8c
    stotRbhya indra girvaNaH ||
4.32 verse 9a
    abhi tvA gotamA girAnUSata pra dAvane |
4.32 verse 9c
    indra vAjAya ghRSvaye ||
4.32 verse 10a
    pra te vocAma vIryA yA mandasAna ArujaH |
4.32 verse 10c
    puro dAsIr abhItya ||
4.32 verse 11a
    tA te gRNanti vedhaso yAni cakartha pauMsyA |
4.32 verse 11c
    suteSv indra girvaNaH ||
4.32 verse 12a
    avIvRdhanta gotamA indra tve stomavAhasaH |
4.32 verse 12c
    aiSu dhA vIravad yashaH ||
4.32 verse 13a
    yac cid dhi shashvatAm asIndra sAdhAraNas tvam |
4.32 verse 13c
    taM tvA vayaM havAmahe ||
4.32 verse 14a
    arvAcIno vaso bhavAsme su matsvAndhasaH |
4.32 verse 14c
    somAnAm indra somapAH ||
4.32 verse 15a
    asmAkaM tvA matInAm A stoma indra yachatu |
4.32 verse 15c
    arvAg A vartayA harI ||
4.32 verse 16a
    puroLAshaM ca no ghaso joSayAse girash ca naH |
4.32 verse 16c
    vadhUyur iva yoSaNAm ||
4.32 verse 17a
    sahasraM vyatInAM yuktAnAm indram Imahe |
4.32 verse 17c
    shataM somasya khAryaH ||
4.32 verse 18a
    sahasrA te shatA vayaM gavAm A cyAvayAmasi |
4.32 verse 18c
    asmatrA rAdha etu te ||
4.32 verse 19a
    dasha te kalashAnAM hiraNyAnAm adhImahi |
4.32 verse 19c
    bhUridA asi vRtrahan ||
4.32 verse 20a
    bhUridA bhUri dehi no mA dabhram bhUry A bhara |
4.32 verse 20c
    bhUri ghed indra ditsasi ||
4.32 verse 21a
    bhUridA hy asi shrutaH purutrA shUra vRtrahan |
4.32 verse 21c
    A no bhajasva rAdhasi ||
4.32 verse 22a
    pra te babhrU vicakSaNa shaMsAmi goSaNo napAt |
4.32 verse 22c
    mAbhyAM gA anu shishrathaH ||
4.32 verse 23a
    kanInakeva vidradhe nave drupade arbhake |
4.32 verse 23c
    babhrU yAmeSu shobhete ||
4.32 verse 24a
    aram ma usrayAmNe 'ram anusrayAmNe |
4.32 verse 24c
    babhrU yAmeSv asridhA ||
4.33 verse 1a
    pra Rbhubhyo dUtam iva vAcam iSya upastire shvaitarIM dhenum ILe |
4.33 verse 1c
    ye vAtajUtAs taraNibhir evaiH pari dyAM sadyo apaso babhUvuH ||
4.33 verse 2a
    yadAram akrann RbhavaH pitRbhyAm pariviSTI veSaNA daMsanAbhiH |
4.33 verse 2c
    Ad id devAnAm upa sakhyam Ayan dhIrAsaH puSTim avahan manAyai ||
4.33 verse 3a
    punar ye cakruH pitarA yuvAnA sanA yUpeva jaraNA shayAnA |
4.33 verse 3c
    te vAjo vibhvAM Rbhur indravanto madhupsaraso no 'vantu yajñam ||
4.33 verse 4a
    yat saMvatsam Rbhavo gAm arakSan yat saMvatsam Rbhavo mA apiMshan |
4.33 verse 4c
    yat saMvatsam abharan bhAso asyAs tAbhiH shamIbhir amRtatvam AshuH ||
4.33 verse 5a
    jyeSTha Aha camasA dvA kareti kanIyAn trIn kRNavAmety Aha |
4.33 verse 5c
    kaniSTha Aha caturas kareti tvaSTa Rbhavas tat panayad vaco vaH ||
4.33 verse 6a
    satyam Ucur nara evA hi cakrur anu svadhAm Rbhavo jagmur etAm |
4.33 verse 6c
    vibhrAjamAnAMsh camasAM ahevAvenat tvaSTA caturo dadRshvAn ||
4.33 verse 7a
    dvAdasha dyUn yad agohyasyAtithye raNann RbhavaH sasantaH |
4.33 verse 7c
    sukSetrAkRNvann anayanta sindhUn dhanvAtiSThann oSadhIr nimnam ApaH ||
4.33 verse 8a
    rathaM ye cakruH suvRtaM nareSThAM ye dhenuM vishvajuvaM vishvarUpAm |
4.33 verse 8c
    ta A takSantv Rbhavo rayiM naH svavasaH svapasaH suhastAH ||
4.33 verse 9a
    apo hy eSAm ajuSanta devA abhi kratvA manasA dIdhyAnAH |
4.33 verse 9c
    vAjo devAnAm abhavat sukarmendrasya RbhukSA varuNasya vibhvA ||
4.33 verse 10a
    ye harI medhayokthA madanta indrAya cakruH suyujA ye ashvA |
4.33 verse 10c
    te rAyas poSaM draviNAny asme dhatta RbhavaH kSemayanto na mitram ||
4.33 verse 11a
    idAhnaH pItim uta vo madaM dhur na Rte shrAntasya sakhyAya devAH |
4.33 verse 11c
    te nUnam asme Rbhavo vasUni tRtIye asmin savane dadhAta ||
View RV 4.33
4.34 verse 1a
    Rbhur vibhvA vAja indro no achemaM yajñaM ratnadheyopa yAta |
4.34 verse 1c
    idA hi vo dhiSaNA devy ahnAm adhAt pItiM sam madA agmatA vaH ||
4.34 verse 2a
    vidAnAso janmano vAjaratnA uta Rtubhir Rbhavo mAdayadhvam |
4.34 verse 2c
    saM vo madA agmata sam puraMdhiH suvIrAm asme rayim erayadhvam ||
4.34 verse 3a
    ayaM vo yajña Rbhavo 'kAri yam A manuSvat pradivo dadhidhve |
4.34 verse 3c
    pra vo 'chA jujuSANAso asthur abhUta vishve agriyota vAjAH ||
4.34 verse 4a
    abhUd u vo vidhate ratnadheyam idA naro dAshuSe martyAya |
4.34 verse 4c
    pibata vAjA Rbhavo dade vo mahi tRtIyaM savanam madAya ||
4.34 verse 5a
    A vAjA yAtopa na RbhukSA maho naro draviNaso gRNAnAH |
4.34 verse 5c
    A vaH pItayo 'bhipitve ahnAm imA astaM navasva iva gman ||
4.34 verse 6a
    A napAtaH shavaso yAtanopemaM yajñaM namasA hUyamAnAH |
4.34 verse 6c
    sajoSasaH sUrayo yasya ca stha madhvaH pAta ratnadhA indravantaH ||
4.34 verse 7a
    sajoSA indra varuNena somaM sajoSAH pAhi girvaNo marudbhiH |
4.34 verse 7c
    agrepAbhir RtupAbhiH sajoSA gnAspatnIbhI ratnadhAbhiH sajoSAH ||
4.34 verse 8a
    sajoSasa Adityair mAdayadhvaM sajoSasa RbhavaH parvatebhiH |
4.34 verse 8c
    sajoSaso daivyenA savitrA sajoSasaH sindhubhI ratnadhebhiH ||
4.34 verse 9a
    ye ashvinA ye pitarA ya UtI dhenuM tatakSur Rbhavo ye ashvA |
4.34 verse 9c
    ye aMsatrA ya Rdhag rodasI ye vibhvo naraH svapatyAni cakruH ||
4.34 verse 10a
    ye gomantaM vAjavantaM suvIraM rayiM dhattha vasumantam purukSum |
4.34 verse 10c
    te agrepA Rbhavo mandasAnA asme dhatta ye ca rAtiM gRNanti ||
4.34 verse 11a
    nApAbhUta na vo 'tItRSAmAniHshastA Rbhavo yajñe asmin |
4.34 verse 11c
    sam indreNa madatha sam marudbhiH saM rAjabhI ratnadheyAya devAH ||
4.35 verse 1a
    ihopa yAta shavaso napAtaH saudhanvanA Rbhavo mApa bhUta |
4.35 verse 1c
    asmin hi vaH savane ratnadheyaM gamantv indram anu vo madAsaH ||
4.35 verse 2a
    Agann RbhUNAm iha ratnadheyam abhUt somasya suSutasya pItiH |
4.35 verse 2c
    sukRtyayA yat svapasyayA caM ekaM vicakra camasaM caturdhA ||
4.35 verse 3a
    vy akRNota camasaM caturdhA sakhe vi shikSety abravIta |
4.35 verse 3c
    athaita vAjA amRtasya panthAM gaNaM devAnAm RbhavaH suhastAH ||
4.35 verse 4a
    kimmayaH svic camasa eSa Asa yaM kAvyena caturo vicakra |
4.35 verse 4c
    athA sunudhvaM savanam madAya pAta Rbhavo madhunaH somyasya ||
4.35 verse 5a
    shacyAkarta pitarA yuvAnA shacyAkarta camasaM devapAnam |
4.35 verse 5c
    shacyA harI dhanutarAv ataSTendravAhAv Rbhavo vAjaratnAH ||
4.35 verse 6a
    yo vaH sunoty abhipitve ahnAM tIvraM vAjAsaH savanam madAya |
4.35 verse 6c
    tasmai rayim RbhavaH sarvavIram A takSata vRSaNo mandasAnAH ||
4.35 verse 7a
    prAtaH sutam apibo haryashva mAdhyaMdinaM savanaM kevalaM te |
4.35 verse 7c
    sam RbhubhiH pibasva ratnadhebhiH sakhIMr yAM indra cakRSe sukRtyA ||
4.35 verse 8a
    ye devAso abhavatA sukRtyA shyenA ived adhi divi niSeda |
4.35 verse 8c
    te ratnaM dhAta shavaso napAtaH saudhanvanA abhavatAmRtAsaH ||
4.35 verse 9a
    yat tRtIyaM savanaM ratnadheyam akRNudhvaM svapasyA suhastAH |
4.35 verse 9c
    tad RbhavaH pariSiktaM va etat sam madebhir indriyebhiH pibadhvam ||
4.36 verse 1a
    anashvo jAto anabhIshur ukthyo rathas tricakraH pari vartate rajaH |
4.36 verse 1c
    mahat tad vo devyasya pravAcanaM dyAm RbhavaH pRthivIM yac ca puSyatha ||
4.36 verse 2a
    rathaM ye cakruH suvRtaM sucetaso 'vihvarantam manasas pari dhyayA |
4.36 verse 2c
    tAM U nv asya savanasya pItaya A vo vAjA Rbhavo vedayAmasi ||
4.36 verse 3a
    tad vo vAjA RbhavaH supravAcanaM deveSu vibhvo abhavan mahitvanam |
4.36 verse 3c
    jivrI yat santA pitarA sanAjurA punar yuvAnA carathAya takSatha ||
4.36 verse 4a
    ekaM vi cakra camasaM caturvayaM nish carmaNo gAm ariNIta dhItibhiH |
4.36 verse 4c
    athA deveSv amRtatvam Anasha shruSTI vAjA Rbhavas tad va ukthyam ||
4.36 verse 5a
    Rbhuto rayiH prathamashravastamo vAjashrutAso yam ajIjanan naraH |
4.36 verse 5c
    vibhvataSTo vidatheSu pravAcyo yaM devAso 'vathA sa vicarSaNiH ||
4.36 verse 6a
    sa vAjy arvA sa RSir vacasyayA sa shUro astA pRtanAsu duSTaraH |
4.36 verse 6c
    sa rAyas poSaM sa suvIryaM dadhe yaM vAjo vibhvAM Rbhavo yam AviSuH ||
4.36 verse 7a
    shreSThaM vaH pesho adhi dhAyi darshataM stomo vAjA Rbhavas taM jujuSTana |
4.36 verse 7c
    dhIrAso hi SThA kavayo vipashcitas tAn va enA brahmaNA vedayAmasi ||
4.36 verse 8a
    yUyam asmabhyaM dhiSaNAbhyas pari vidvAMso vishvA naryANi bhojanA |
4.36 verse 8c
    dyumantaM vAjaM vRSashuSmam uttamam A no rayim Rbhavas takSatA vayaH ||
4.36 verse 9a
    iha prajAm iha rayiM rarANA iha shravo vIravat takSatA naH |
4.36 verse 9c
    yena vayaM citayemAty anyAn taM vAjaM citram Rbhavo dadA naH ||
View RV 4.36
4.37 verse 1a
    upa no vAjA adhvaram RbhukSA devA yAta pathibhir devayAnaiH |
4.37 verse 1c
    yathA yajñam manuSo vikSv Asu dadhidhve raNvAH sudineSv ahnAm ||
4.37 verse 2a
    te vo hRde manase santu yajñA juSTAso adya ghRtanirNijo guH |
4.37 verse 2c
    pra vaH sutAso harayanta pUrNAH kratve dakSAya harSayanta pItAH ||
4.37 verse 3a
    tryudAyaM devahitaM yathA va stomo vAjA RbhukSaNo dade vaH |
4.37 verse 3c
    juhve manuSvad uparAsu vikSu yuSme sacA bRhaddiveSu somam ||
4.37 verse 4a
    pIvoashvAH shucadrathA hi bhUtAyaHshiprA vAjinaH suniSkAH |
4.37 verse 4c
    indrasya sUno shavaso napAto 'nu vash cety agriyam madAya ||
4.37 verse 5a
    Rbhum RbhukSaNo rayiM vAje vAjintamaM yujam |
4.37 verse 5c
    indrasvantaM havAmahe sadAsAtamam ashvinam ||
4.37 verse 6a
    sed Rbhavo yam avatha yUyam indrash ca martyam |
4.37 verse 6c
    sa dhIbhir astu sanitA medhasAtA so arvatA ||
4.37 verse 7a
    vi no vAjA RbhukSaNaH pathash citana yaSTave |
4.37 verse 7c
    asmabhyaM sUraya stutA vishvA AshAs tarISaNi ||
4.37 verse 8a
    taM no vAjA RbhukSaNa indra nAsatyA rayim |
4.37 verse 8c
    sam ashvaM carSaNibhya A puru shasta maghattaye ||
View RV 4.37
4.38 verse 1a
    uto hi vAM dAtrA santi pUrvA yA pUrubhyas trasadasyur nitoshe |
4.38 verse 1c
    kSetrAsAM dadathur urvarAsAM ghanaM dasyubhyo abhibhUtim ugram ||
4.38 verse 2a
    uta vAjinam puruniSSidhvAnaM dadhikrAm u dadathur vishvakRSTim |
4.38 verse 2c
    RjipyaM shyenam pruSitapsum AshuM carkRtyam aryo nRpatiM na shUram ||
4.38 verse 3a
    yaM sIm anu pravateva dravantaM vishvaH pUrur madati harSamANaH |
4.38 verse 3c
    paDbhir gRdhyantam medhayuM na shUraM rathaturaM vAtam iva dhrajantam ||
4.38 verse 4a
    yaH smArundhAno gadhyA samatsu sanutarash carati goSu gachan |
4.38 verse 4c
    AvirRjIko vidathA nicikyat tiro aratim pary Apa AyoH ||
4.38 verse 5a
    uta smainaM vastramathiM na tAyum anu kroshanti kSitayo bhareSu |
4.38 verse 5c
    nIcAyamAnaM jasuriM na shyenaM shravash cAchA pashumac ca yUtham ||
4.38 verse 6a
    uta smAsu prathamaH sariSyan ni veveti shreNibhI rathAnAm |
4.38 verse 6c
    srajaM kRNvAno janyo na shubhvA reNuM rerihat kiraNaM dadashvAn ||
4.38 verse 7a
    uta sya vAjI sahurir RtAvA shushrUSamANas tanvA samarye |
4.38 verse 7c
    turaM yatISu turayann Rjipyo 'dhi bhruvoH kirate reNum Rñjan ||
4.38 verse 8a
    uta smAsya tanyator iva dyor RghAyato abhiyujo bhayante |
4.38 verse 8c
    yadA sahasram abhi SIm ayodhId durvartuH smA bhavati bhIma Rñjan ||
4.38 verse 9a
    uta smAsya panayanti janA jUtiM kRSTipro abhibhUtim AshoH |
4.38 verse 9c
    utainam AhuH samithe viyantaH parA dadhikrA asarat sahasraiH ||
4.38 verse 10a
    A dadhikrAH shavasA pañca kRSTIH sUrya iva jyotiSApas tatAna |
4.38 verse 10c
    sahasrasAH shatasA vAjy arvA pRNaktu madhvA sam imA vacAMsi ||
View RV 4.38
4.39 verse 1a
    AshuM dadhikrAM tam u nu STavAma divas pRthivyA uta carkirAma |
4.39 verse 1c
    uchantIr mAm uSasaH sUdayantv ati vishvAni duritAni parSan ||
4.39 verse 2a
    mahash carkarmy arvataH kratuprA dadhikrAvNaH puruvArasya vRSNaH |
4.39 verse 2c
    yam pUrubhyo dIdivAMsaM nAgniM dadathur mitrAvaruNA taturim ||
4.39 verse 3a
    yo ashvasya dadhikrAvNo akArIt samiddhe agnA uSaso vyuSTau |
4.39 verse 3c
    anAgasaM tam aditiH kRNotu sa mitreNa varuNenA sajoSAH ||
4.39 verse 4a
    dadhikrAvNa iSa Urjo maho yad amanmahi marutAM nAma bhadram |
4.39 verse 4c
    svastaye varuNam mitram agniM havAmaha indraM vajrabAhum ||
4.39 verse 5a
    indram ived ubhaye vi hvayanta udIrANA yajñam upaprayantaH |
4.39 verse 5c
    dadhikrAm u sUdanam martyAya dadathur mitrAvaruNA no ashvam ||
4.39 verse 6a
    dadhikrAvNo akAriSaM jiSNor ashvasya vAjinaH |
4.39 verse 6c
    surabhi no mukhA karat pra Na AyUMSi tAriSat ||
4.40 verse 1a
    dadhikrAvNa id u nu carkirAma vishvA in mAm uSasaH sUdayantu |
4.40 verse 1c
    apAm agner uSasaH sUryasya bRhaspater AN^girasasya jiSNoH ||
4.40 verse 2a
    satvA bhariSo gaviSo duvanyasac chravasyAd iSa uSasas turaNyasat |
4.40 verse 2c
    satyo dravo dravaraH pataMgaro dadhikrAveSam UrjaM svar janat ||
4.40 verse 3a
    uta smAsya dravatas turaNyataH parNaM na ver anu vAti pragardhinaH |
4.40 verse 3c
    shyenasyeva dhrajato aN^kasam pari dadhikrAvNaH sahorjA taritrataH ||
4.40 verse 4a
    uta sya vAjI kSipaNiM turaNyati grIvAyAm baddho apikakSa Asani |
4.40 verse 4c
    kratuM dadhikrA anu saMtavItvat pathAm aN^kAMsy anv ApanIphaNat ||
4.40 verse 5a
    haMsaH shuciSad vasur antarikSasad dhotA vediSad atithir duroNasat |
4.40 verse 5c
    nRSad varasad Rtasad vyomasad abjA gojA RtajA adrijA Rtam ||
View RV 4.40
4.41 verse 1a
    indrA ko vAM varuNA sumnam Apa stomo haviSmAM amRto na hotA |
4.41 verse 1c
    yo vAM hRdi kratumAM asmad uktaH pasparshad indrAvaruNA namasvAn ||
4.41 verse 2a
    indrA ha yo varuNA cakra ApI devau martaH sakhyAya prayasvAn |
4.41 verse 2c
    sa hanti vRtrA samitheSu shatrUn avobhir vA mahadbhiH sa pra shRNve ||
4.41 verse 3a
    indrA ha ratnaM varuNA dheSThetthA nRbhyaH shashamAnebhyas tA |
4.41 verse 3c
    yadI sakhAyA sakhyAya somaiH sutebhiH suprayasA mAdayaite ||
4.41 verse 4a
    indrA yuvaM varuNA didyum asminn ojiSTham ugrA ni vadhiSTaM vajram |
4.41 verse 4c
    yo no durevo vRkatir dabhItis tasmin mimAthAm abhibhUty ojaH ||
4.41 verse 5a
    indrA yuvaM varuNA bhUtam asyA dhiyaH pretArA vRSabheva dhenoH |
4.41 verse 5c
    sA no duhIyad yavaseva gatvI sahasradhArA payasA mahI gauH ||
4.41 verse 6a
    toke hite tanaya urvarAsu sUro dRshIke vRSaNash ca pauMsye |
4.41 verse 6c
    indrA no atra varuNA syAtAm avobhir dasmA paritakmyAyAm ||
4.41 verse 7a
    yuvAm id dhy avase pUrvyAya pari prabhUtI gaviSaH svApI |
4.41 verse 7c
    vRNImahe sakhyAya priyAya shUrA maMhiSThA pitareva shambhU ||
4.41 verse 8a
    tA vAM dhiyo 'vase vAjayantIr AjiM na jagmur yuvayUH sudAnU |
4.41 verse 8c
    shriye na gAva upa somam asthur indraM giro varuNam me manISAH ||
4.41 verse 9a
    imA indraM varuNam me manISA agmann upa draviNam ichamAnAH |
4.41 verse 9c
    upem asthur joSTAra iva vasvo raghvIr iva shravaso bhikSamANAH ||
4.41 verse 10a
    ashvyasya tmanA rathyasya puSTer nityasya rAyaH patayaH syAma |
4.41 verse 10c
    tA cakrANA Utibhir navyasIbhir asmatrA rAyo niyutaH sacantAm ||
4.41 verse 11a
    A no bRhantA bRhatIbhir UtI indra yAtaM varuNa vAjasAtau |
4.41 verse 11c
    yad didyavaH pRtanAsu prakrILAn tasya vAM syAma sanitAra AjeH ||
View RV 4.41
4.42 verse 1a
    mama dvitA rASTraM kSatriyasya vishvAyor vishve amRtA yathA naH |
4.42 verse 1c
     kratuM sacante varuNasya devA rAjAmi kRSTer upamasya vavreH ||
4.42 verse 2a
    ahaM rAjA varuNo mahyaM tAny asuryANi prathamA dhArayanta |
4.42 verse 2c
    kratuM sacante varuNasya devA rAjAmi kRSTer upamasya vavreH ||
4.42 verse 3a
    aham indro varuNas te mahitvorvI gabhIre rajasI sumeke |
4.42 verse 3c
    tvaSTeva vishvA bhuvanAni vidvAn sam airayaM rodasI dhArayaM ca ||
4.42 verse 4a
    aham apo apinvam ukSamANA dhArayaM divaM sadana Rtasya |
4.42 verse 4c
    Rtena putro aditer RtAvota tridhAtu prathayad vi bhUma ||
4.42 verse 5a
    mAM naraH svashvA vAjayanto mAM vRtAH samaraNe havante |
4.42 verse 5c
    kRNomy Ajim maghavAham indra iyarmi reNum abhibhUtyojAH ||
4.42 verse 6a
    ahaM tA vishvA cakaraM nakir mA daivyaM saho varate apratItam |
4.42 verse 6c
    yan mA somAso mamadan yad ukthobhe bhayete rajasI apAre ||
4.42 verse 7a
    viduS te vishvA bhuvanAni tasya tA pra bravISi varuNAya vedhaH |
4.42 verse 7c
    tvaM vRtrANi shRNviSe jaghanvAn tvaM vRtAM ariNA indra sindhUn ||
4.42 verse 8a
    asmAkam atra pitaras ta Asan sapta RSayo daurgahe badhyamAne |
4.42 verse 8c
    ta Ayajanta trasadasyum asyA indraM na vRtraturam ardhadevam ||
4.42 verse 9a
    purukutsAnI hi vAm adAshad dhavyebhir indrAvaruNA namobhiH |
4.42 verse 9c
    athA rAjAnaM trasadasyum asyA vRtrahaNaM dadathur ardhadevam ||
4.42 verse 10a
    rAyA vayaM sasavAMso madema havyena devA yavasena gAvaH |
4.42 verse 10c
    tAM dhenum indrAvaruNA yuvaM no vishvAhA dhattam anapasphurantIm ||
View RV 4.42
4.43 verse 1a
    ka u shravat katamo yajñiyAnAM vandAru devaH katamo juSAte |
4.43 verse 1c
    kasyemAM devIm amRteSu preSThAM hRdi shreSAma suSTutiM suhavyAm ||
4.43 verse 2a
    ko mRLAti katama AgamiSTho devAnAm u katamaH shambhaviSThaH |
4.43 verse 2c
    rathaM kam Ahur dravadashvam AshuM yaM sUryasya duhitAvRNIta ||
4.43 verse 3a
    makSU hi SmA gachatha Ivato dyUn indro na shaktim paritakmyAyAm |
4.43 verse 3c
    diva AjAtA divyA suparNA kayA shacInAm bhavathaH shaciSThA ||
4.43 verse 4a
    kA vAm bhUd upamAtiH kayA na AshvinA gamatho hUyamAnA |
4.43 verse 4c
    ko vAm mahash cit tyajaso abhIka uruSyatam mAdhvI dasrA na UtI ||
4.43 verse 5a
    uru vAM rathaH pari nakSati dyAm A yat samudrAd abhi vartate vAm |
4.43 verse 5c
    madhvA mAdhvI madhu vAm pruSAyan yat sIM vAm pRkSo bhurajanta pakvAH ||
4.43 verse 6a
    sindhur ha vAM rasayA siñcad ashvAn ghRNA vayo 'ruSAsaH pari gman |
4.43 verse 6c
    tad U Su vAm ajiraM ceti yAnaM yena patI bhavathaH sUryAyAH ||
4.43 verse 7a
    iheha yad vAM samanA papRkSe seyam asme sumatir vAjaratnA |
4.43 verse 7c
    uruSyataM jaritAraM yuvaM ha shritaH kAmo nAsatyA yuvadrik ||
4.44 verse 1a
    taM vAM rathaM vayam adyA huvema pRthujrayam ashvinA saMgatiM goH |
4.44 verse 1c
    yaH sUryAM vahati vandhurAyur girvAhasam purutamaM vasUyum ||
4.44 verse 2a
    yuvaM shriyam ashvinA devatA tAM divo napAtA vanathaH shacIbhiH |
4.44 verse 2c
    yuvor vapur abhi pRkSaH sacante vahanti yat kakuhAso rathe vAm ||
4.44 verse 3a
    ko vAm adyA karate rAtahavya Utaye vA sutapeyAya vArkaiH |
4.44 verse 3c
    Rtasya vA vanuSe pUrvyAya namo yemAno ashvinA vavartat ||
4.44 verse 4a
    hiraNyayena purubhU rathenemaM yajñaM nAsatyopa yAtam |
4.44 verse 4c
    pibAtha in madhunaH somyasya dadhatho ratnaM vidhate janAya ||
4.44 verse 5a
    A no yAtaM divo achA pRthivyA hiraNyayena suvRtA rathena |
4.44 verse 5c
    mA vAm anye ni yaman devayantaH saM yad dade nAbhiH pUrvyA vAm ||
4.44 verse 6a
    nU no rayim puruvIram bRhantaM dasrA mimAthAm ubhayeSv asme |
4.44 verse 6c
    naro yad vAm ashvinA stomam Avan sadhastutim AjamILhAso agman ||
4.44 verse 7a
    iheha yad vAM samanA papRkSe seyam asme sumatir vAjaratnA |
4.44 verse 7c
    uruSyataM jaritAraM yuvaM ha shritaH kAmo nAsatyA yuvadrik ||
4.45 verse 1a
    eSa sya bhAnur ud iyarti yujyate rathaH parijmA divo asya sAnavi |
4.45 verse 1c
    pRkSAso asmin mithunA adhi trayo dRtis turIyo madhuno vi rapshate ||
4.45 verse 2a
    ud vAm pRkSAso madhumanta Irate rathA ashvAsa uSaso vyuSTiSu |
4.45 verse 2c
    aporNuvantas tama A parIvRtaM svar Na shukraM tanvanta A rajaH ||
4.45 verse 3a
    madhvaH pibatam madhupebhir Asabhir uta priyam madhune yuñjAthAM ratham |
4.45 verse 3c
    A vartanim madhunA jinvathas patho dRtiM vahethe madhumantam ashvinA ||
4.45 verse 4a
    haMsAso ye vAm madhumanto asridho hiraNyaparNA uhuva uSarbudhaH |
4.45 verse 4c
    udapruto mandino mandinispRsho madhvo na makSaH savanAni gachathaH ||
4.45 verse 5a
    svadhvarAso madhumanto agnaya usrA jarante prati vastor ashvinA |
4.45 verse 5c
    yan niktahastas taraNir vicakSaNaH somaM suSAva madhumantam adribhiH ||
4.45 verse 6a
    AkenipAso ahabhir davidhvataH svar Na shukraM tanvanta A rajaH |
4.45 verse 6c
    sUrash cid ashvAn yuyujAna Iyate vishvAM anu svadhayA cetathas pathaH ||
4.45 verse 7a
    pra vAm avocam ashvinA dhiyaMdhA rathaH svashvo ajaro yo asti |
4.45 verse 7c
    yena sadyaH pari rajAMsi yAtho haviSmantaM taraNim bhojam acha ||
View RV 4.45
4.46 verse 1a
    agram pibA madhUnAM sutaM vAyo diviSTiSu |
4.46 verse 1c
    tvaM hi pUrvapA asi ||
4.46 verse 2a
    shatenA no abhiSTibhir niyutvAM indrasArathiH |
4.46 verse 2c
    vAyo sutasya tRmpatam ||
4.46 verse 3a
    A vAM sahasraM haraya indravAyU abhi prayaH |
4.46 verse 3c
    vahantu somapItaye ||
4.46 verse 4a
    rathaM hiraNyavandhuram indravAyU svadhvaram |
4.46 verse 4c
    A hi sthAtho divispRsham ||
4.46 verse 5a
    rathena pRthupAjasA dAshvAMsam upa gachatam |
4.46 verse 5c
    indravAyU ihA gatam ||
4.46 verse 6a
    indravAyU ayaM sutas taM devebhiH sajoSasA |
4.46 verse 6c
    pibataM dAshuSo gRhe ||
4.46 verse 7a
    iha prayANam astu vAm indravAyU vimocanam |
4.46 verse 7c
    iha vAM somapItaye ||
4.47 verse 1a
    vAyo shukro ayAmi te madhvo agraM diviSTiSu |
4.47 verse 1c
    A yAhi somapItaye spArho deva niyutvatA ||
4.47 verse 2a
    indrash ca vAyav eSAM somAnAm pItim arhathaH |
4.47 verse 2c
    yuvAM hi yantIndavo nimnam Apo na sadhryak ||
4.47 verse 3a
    vAyav indrash ca shuSmiNA sarathaM shavasas patI |
4.47 verse 3c
    niyutvantA na Utaya A yAtaM somapItaye ||
4.47 verse 4a
    yA vAM santi puruspRho niyuto dAshuSe narA |
4.47 verse 4c
    asme tA yajñavAhasendravAyU ni yachatam ||
4.48 verse 1a
    vihi hotrA avItA vipo na rAyo aryaH |
4.48 verse 1c
    vAyav A candreNa rathena yAhi sutasya pItaye ||
4.48 verse 2a
    niryuvANo ashastIr niyutvAM indrasArathiH |
4.48 verse 2c
    vAyav A candreNa rathena yAhi sutasya pItaye ||
4.48 verse 3a
    anu kRSNe vasudhitI yemAte vishvapeshasA |
4.48 verse 3c
    vAyav A candreNa rathena yAhi sutasya pItaye ||
4.48 verse 4a
    vahantu tvA manoyujo yuktAso navatir nava |
4.48 verse 4c
    vAyav A candreNa rathena yAhi sutasya pItaye ||
4.48 verse 5a
    vAyo shataM harINAM yuvasva poSyANAm |
4.48 verse 5c
    uta vA te sahasriNo ratha A yAtu pAjasA ||
4.49 verse 1a
    idaM vAm Asyä haviH priyam indrAbRhaspatI |
4.49 verse 1c
    uktham madash ca shasyate ||
4.49 verse 2a
    ayaM vAm pari Sicyate soma indrAbRhaspatI |
4.49 verse 2c
    cArur madAya pItaye ||
4.49 verse 3a
    A na indrAbRhaspatI gRham indrash ca gachatam |
4.49 verse 3c
    somapA somapItaye ||
4.49 verse 4a
    asme indrAbRhaspatI rayiM dhattaM shatagvinam |
4.49 verse 4c
    ashvAvantaM sahasriNam ||
4.49 verse 5a
    indrAbRhaspatI vayaM sute gIrbhir havAmahe |
4.49 verse 5c
    asya somasya pItaye ||
4.49 verse 6a
    somam indrAbRhaspatI pibataM dAshuSo gRhe |
4.49 verse 6c
    mAdayethAM tadokasA ||
4.50 verse 1a
    yas tastambha sahasA vi jmo antAn bRhaspatis triSadhastho raveNa |
4.50 verse 1c
    tam pratnAsa RSayo dIdhyAnAH puro viprA dadhire mandrajihvam ||
4.50 verse 2a
    dhunetayaH supraketam madanto bRhaspate abhi ye nas tatasre |
4.50 verse 2c
    pRSantaM sRpram adabdham Urvam bRhaspate rakSatAd asya yonim ||
4.50 verse 3a
    bRhaspate yA paramA parAvad ata A ta RtaspRsho ni SeduH |
4.50 verse 3c
    tubhyaM khAtA avatA adridugdhA madhva shcotanty abhito virapsham ||
4.50 verse 4a
    bRhaspatiH prathamaM jAyamAno maho jyotiSaH parame vyoman |
4.50 verse 4c
    saptAsyas tuvijAto raveNa vi saptarashmir adhamat tamAMsi ||
4.50 verse 5a
    sa suSTubhA sa RkvatA gaNena valaM ruroja phaligaM raveNa |
4.50 verse 5c
    bRhaspatir usriyA havyasUdaH kanikradad vAvashatIr ud Ajat ||
4.50 verse 6a
    evA pitre vishvadevAya vRSNe yajñair vidhema namasA havirbhiH |
4.50 verse 6c
    bRhaspate suprajA vIravanto vayaM syAma patayo rayINAm ||
4.50 verse 7a
    sa id rAjA pratijanyAni vishvA shuSmeNa tasthAv abhi vIryäNa |
4.50 verse 7c
    bRhaspatiM yaH subhRtam bibharti valgUyati vandate pUrvabhAjam ||
4.50 verse 8a
    sa it kSeti sudhita okasi sve tasmA iLA pinvate vishvadAnIm |
4.50 verse 8c
    tasmai vishaH svayam evA namante yasmin brahmA rAjani pUrva eti ||
4.50 verse 9a
    apratIto jayati saM dhanAni pratijanyAny uta yA sajanyA |
4.50 verse 9c
    avasyave yo varivaH kRNoti brahmaNe rAjA tam avanti devAH ||
4.50 verse 10a
    indrash ca somam pibatam bRhaspate 'smin yajñe mandasAnA vRSaNvasU |
4.50 verse 10c
    A vAM vishantv indavaH svAbhuvo 'sme rayiM sarvavIraM ni yachatam ||
4.50 verse 11a
    bRhaspata indra vardhataM naH sacA sA vAM sumatir bhUtv asme |
4.50 verse 11c
    aviSTaM dhiyo jigRtam puraMdhIr jajastam aryo vanuSAm arAtIH ||
View RV 4.50
4.51 verse 1a
    idam u tyat purutamam purastAj jyotis tamaso vayunAvad asthAt |
4.51 verse 1c
    nUnaM divo duhitaro vibhAtIr gAtuM kRNavann uSaso janAya ||
4.51 verse 2a
    asthur u citrA uSasaH purastAn mitA iva svaravo 'dhvareSu |
4.51 verse 2c
    vy U vrajasya tamaso dvArochantIr avrañ chucayaH pAvakAH ||
4.51 verse 3a
    uchantIr adya citayanta bhojAn rAdhodeyAyoSaso maghonIH |
4.51 verse 3c
    acitre antaH paNayaH sasantv abudhyamAnAs tamaso vimadhye ||
4.51 verse 4a
    kuvit sa devIH sanayo navo vA yAmo babhUyAd uSaso vo adya |
4.51 verse 4c
    yenA navagve aN^gire dashagve saptAsye revatI revad USa ||
4.51 verse 5a
    yUyaM hi devIr Rtayugbhir ashvaiH pariprayAtha bhuvanAni sadyaH |
4.51 verse 5c
    prabodhayantIr uSasaH sasantaM dvipAc catuSpAc carathAya jIvam ||
4.51 verse 6a
    kva svid AsAM katamA purANI yayA vidhAnA vidadhur RbhUNAm |
4.51 verse 6c
    shubhaM yac chubhrA uSasash caranti na vi jñAyante sadRshIr ajuryAH ||
4.51 verse 7a
    tA ghA tA bhadrA uSasaH purAsur abhiSTidyumnA RtajAtasatyAH |
4.51 verse 7c
    yAsv IjAnaH shashamAna ukthai stuvañ chaMsan draviNaM sadya Apa ||
4.51 verse 8a
    tA A caranti samanA purastAt samAnataH samanA paprathAnAH |
4.51 verse 8c
    Rtasya devIH sadaso budhAnA gavAM na sargA uSaso jarante ||
4.51 verse 9a
    tA in nv eva samanA samAnIr amItavarNA uSasash caranti |
4.51 verse 9c
    gUhantIr abhvam asitaM rushadbhiH shukrAs tanUbhiH shucayo rucAnAH ||
4.51 verse 10a
    rayiM divo duhitaro vibhAtIH prajAvantaM yachatAsmAsu devIH |
4.51 verse 10c
    syonAd A vaH pratibudhyamAnAH suvIryasya patayaH syAma ||
4.51 verse 11a
    tad vo divo duhitaro vibhAtIr upa bruva uSaso yajñaketuH |
4.51 verse 11c
    vayaM syAma yashaso janeSu tad dyaush ca dhattAm pRthivI ca devI ||
View RV 4.51
4.52 verse 1a
    prati SyA sUnarI janI vyuchantI pari svasuH |
4.52 verse 1c
    divo adarshi duhitA ||
4.52 verse 2a
    ashveva citrAruSI mAtA gavAm RtAvarI |
4.52 verse 2c
    sakhAbhUd ashvinor uSAH ||
4.52 verse 3a
    uta sakhAsy ashvinor uta mAtA gavAm asi |
4.52 verse 3c
    utoSo vasva IshiSe ||
4.52 verse 4a
    yAvayaddveSasaM tvA cikitvit sUnRtAvari |
4.52 verse 4c
    prati stomair abhutsmahi ||
4.52 verse 5a
    prati bhadrA adRkSata gavAM sargA na rashmayaH |
4.52 verse 5c
    oSA aprA uru jrayaH ||
4.52 verse 6a
    ApapruSI vibhAvari vy Avar jyotiSA tamaH |
4.52 verse 6c
    uSo anu svadhAm ava ||
4.52 verse 7a
    A dyAM tanoSi rashmibhir AntarikSam uru priyam |
4.52 verse 7c
    uSaH shukreNa shociSA ||
4.53 verse 1a
    tad devasya savitur vAryam mahad vRNImahe asurasya pracetasaH |
4.53 verse 1c
    chardir yena dAshuSe yachati tmanA tan no mahAM ud ayAn devo aktubhiH ||
4.53 verse 2a
    divo dhartA bhuvanasya prajApatiH pishaN^gaM drApim prati muñcate kaviH |
4.53 verse 2c
    vicakSaNaH prathayann ApRNann urv ajIjanat savitA sumnam ukthyam ||
4.53 verse 3a
     AprA rajAMsi divyAni pArthivA shlokaM devaH kRNute svAya dharmaNe |
4.53 verse 3c
    pra bAhU asrAk savitA savImani niveshayan prasuvann aktubhir jagat ||
4.53 verse 4a
    adAbhyo bhuvanAni pracAkashad vratAni devaH savitAbhi rakSate |
4.53 verse 4c
    prAsrAg bAhU bhuvanasya prajAbhyo dhRtavrato maho ajmasya rAjati ||
4.53 verse 5a
    trir antarikSaM savitA mahitvanA trI rajAMsi paribhus trINi rocanA |
4.53 verse 5c
    tisro divaH pRthivIs tisra invati tribhir vratair abhi no rakSati tmanA ||
4.53 verse 6a
    bRhatsumnaH prasavItA niveshano jagata sthAtur ubhayasya yo vashI |
4.53 verse 6c
    sa no devaH savitA sharma yachatv asme kSayAya trivarUtham aMhasaH ||
4.53 verse 7a
    Agan deva Rtubhir vardhatu kSayaM dadhAtu naH savitA suprajAm iSam |
4.53 verse 7c
    sa naH kSapAbhir ahabhish ca jinvatu prajAvantaM rayim asme sam invatu ||
View RV 4.53
4.54 verse 1a
    abhUd devaH savitA vandyo nu na idAnIm ahna upavAcyo nRbhiH |
4.54 verse 1c
    vi yo ratnA bhajati mAnavebhyaH shreSThaM no atra draviNaM yathA dadhat ||
4.54 verse 2a
    devebhyo hi prathamaM yajñiyebhyo 'mRtatvaM suvasi bhAgam uttamam |
4.54 verse 2c
    Ad id dAmAnaM savitar vy ærNuSe 'nUcInA jIvitA mAnuSebhyaH ||
4.54 verse 3a
    acittI yac cakRmA daivye jane dInair dakSaiH prabhUtI pUruSatvatA |
4.54 verse 3c
    deveSu ca savitar mAnuSeSu ca tvaM no atra suvatAd anAgasaH ||
4.54 verse 4a
    na pramiye savitur daivyasya tad yathA vishvam bhuvanaM dhArayiSyati |
4.54 verse 4c
    yat pRthivyA varimann A svaN^gurir varSman divaH suvati satyam asya tat ||
4.54 verse 5a
    indrajyeSThAn bRhadbhyaH parvatebhyaH kSayAM ebhyaH suvasi pastyAvataH |
4.54 verse 5c
    yathA-yathA patayanto viyemira evaiva tasthuH savitaH savAya te ||
4.54 verse 6a
    ye te trir ahan savitaH savAso dive-dive saubhagam Asuvanti |
4.54 verse 6c
    indro dyAvApRthivI sindhur adbhir Adityair no aditiH sharma yaMsat ||
4.55 verse 1a
    ko vas trAtA vasavaH ko varUtA dyAvAbhUmI adite trAsIthAM naH |
4.55 verse 1c
    sahIyaso varuNa mitra martAt ko vo 'dhvare varivo dhAti devAH ||
4.55 verse 2a
    pra ye dhAmAni pUrvyANy arcAn vi yad uchAn viyotAro amUrAH |
4.55 verse 2c
    vidhAtAro vi te dadhur ajasrA RtadhItayo rurucanta dasmAH ||
4.55 verse 3a
    pra pastyAm aditiM sindhum arkaiH svastim ILe sakhyAya devIm |
4.55 verse 3c
    ubhe yathA no ahanI nipAta uSAsAnaktA karatAm adabdhe ||
4.55 verse 4a
    vy aryamA varuNash ceti panthAm iSas patiH suvitaM gAtum agniH |
4.55 verse 4c
    indrAviSNU nRvad u Su stavAnA sharma no yantam amavad varUtham ||
4.55 verse 5a
    A parvatasya marutAm avAMsi devasya trAtur avri bhagasya |
4.55 verse 5c
     pAt patir janyAd aMhaso no mitro mitriyAd uta na uruSyet ||
4.55 verse 6a
    nU rodasI ahinA budhnyena stuvIta devI apyebhir iSTaiH |
4.55 verse 6c
    samudraM na saMcaraNe saniSyavo gharmasvaraso nadyo apa vran ||
4.55 verse 7a
    devair no devy aditir ni pAtu devas trAtA trAyatAm aprayuchan |
4.55 verse 7c
    nahi mitrasya varuNasya dhAsim arhAmasi pramiyaM sAnv agneH ||
4.55 verse 8a
    agnir Ishe vasavyasyAgnir mahaH saubhagasya |
4.55 verse 8c
    tAny asmabhyaM rAsate ||
4.55 verse 9a
    uSo maghony A vaha sUnRte vAryA puru |
4.55 verse 9c
    asmabhyaM vAjinIvati ||
4.55 verse 10a
    tat su naH savitA bhago varuNo mitro aryamA |
4.55 verse 10c
    indro no rAdhasA gamat ||
4.56 verse 1a
    mahI dyAvApRthivI iha jyeSThe rucA bhavatAM shucayadbhir arkaiH |
4.56 verse 1c
    yat sIM variSThe bRhatI viminvan ruvad dhokSA paprathAnebhir evaiH ||
4.56 verse 2a
    devI devebhir yajate yajatrair aminatI tasthatur ukSamANe |
4.56 verse 2c
    RtAvarI adruhA devaputre yajñasya netrI shucayadbhir arkaiH ||
4.56 verse 3a
    sa it svapA bhuvaneSv Asa ya ime dyAvApRthivI jajAna |
4.56 verse 3c
    urvI gabhIre rajasI sumeke avaMshe dhIraH shacyA sam airat ||
4.56 verse 4a
    nU rodasI bRhadbhir no varUthaiH patnIvadbhir iSayantI sajoSAH |
4.56 verse 4c
    urUcI vishve yajate ni pAtaM dhiyA syAma rathyaH sadAsAH ||
4.56 verse 5a
    pra vAm mahi dyavI abhy upastutim bharAmahe |
4.56 verse 5c
     shucI upa prashastaye ||
4.56 verse 6a
    punAne tanvA mithaH svena dakSeNa rAjathaH |
4.56 verse 6c
    UhyAthe sanAd Rtam ||
4.56 verse 7a
    mahI mitrasya sAdhathas tarantI pipratI Rtam |
4.56 verse 7c
    pari yajñaM ni SedathuH ||
View RV 4.56
4.57 verse 1a
    kSetrasya patinA vayaM hiteneva jayAmasi |
4.57 verse 1c
    gAm ashvam poSayitnv A sa no mRLAtIdRshe ||
4.57 verse 2a
    kSetrasya pate madhumantam UrmiM dhenur iva payo asmAsu dhukSva |
4.57 verse 2c
    madhushcutaM ghRtam iva supUtam Rtasya naH patayo mRLayantu ||
4.57 verse 3a
    madhumatIr oSadhIr dyAva Apo madhuman no bhavatv antarikSam |
4.57 verse 3c
    kSetrasya patir madhumAn no astv ariSyanto anv enaM carema ||
4.57 verse 4a
    shunaM vAhAH shunaM naraH shunaM kRSatu lAN^galam |
4.57 verse 4c
    shunaM varatrA badhyantAM shunam aSTrAm ud iN^gaya ||
4.57 verse 5a
    shunAsIrAv imAM vAcaM juSethAM yad divi cakrathuH payaH |
4.57 verse 5c
    tenemAm upa siñcatam ||
4.57 verse 6a
    arvAcI subhage bhava sIte vandAmahe tvA |
4.57 verse 6c
    yathA naH subhagAsasi yathA naH suphalAsasi ||
4.57 verse 7a
    indraH sItAM ni gRhNAtu tAm pUSAnu yachatu |
4.57 verse 7c
    sA naH payasvatI duhAm uttarAm-uttarAM samAm ||
4.57 verse 8a
    shunaM naH phAlA vi kRSantu bhUmiM shunaM kInAshA abhi yantu vAhaiH |
4.57 verse 8c
    shunam parjanyo madhunA payobhiH shunAsIrA shunam asmAsu dhattam ||
4.58 verse 1a
    samudrAd Urmir madhumAM ud Arad upAMshunA sam amRtatvam AnaT |
4.58 verse 1c
    ghRtasya nAma guhyaM yad asti jihvA devAnAm amRtasya nAbhiH ||
4.58 verse 2a
    vayaM nAma pra bravAmA ghRtasyAsmin yajñe dhArayAmA namobhiH |
4.58 verse 2c
    upa brahmA shRNavac chasyamAnaM catuHshRN^go 'vamId gaura etat ||
4.58 verse 3a
    catvAri shRN^gA trayo asya pAdA dve shIrSe sapta hastAso asya |
4.58 verse 3c
    tridhA baddho vRSabho roravIti maho devo martyAM A vivesha ||
4.58 verse 4a
    tridhA hitam paNibhir guhyamAnaM gavi devAso ghRtam anv avindan |
4.58 verse 4c
    indra ekaM sUrya ekaM jajAna venAd ekaM svadhayA niS TatakSuH ||
4.58 verse 5a
    etA arSanti hRdyAt samudrAc chatavrajA ripuNA nAvacakSe |
View RV 4.58
4.58 verse 5c
    ghRtasya dhArA abhi cAkashImi hiraNyayo vetaso madhya AsAm ||
4.58 verse 6a
    samyak sravanti sarito na dhenA antar hRdA manasA pUyamAnAH |
4.58 verse 6c
    ete arSanty Urmayo ghRtasya mRgA iva kSipaNor ISamANAH ||
4.58 verse 7a
    sindhor iva prAdhvane shUghanAso vAtapramiyaH patayanti yahvAH |
4.58 verse 7c
    ghRtasya dhArA aruSo na vAjI kASThA bhindann UrmibhiH pinvamAnaH ||
4.58 verse 8a
    abhi pravanta samaneva yoSAH kalyANyaH smayamAnAso agnim |
4.58 verse 8c
    ghRtasya dhArAH samidho nasanta tA juSANo haryati jAtavedAH ||
4.58 verse 9a
    kanyA iva vahatum etavA u añjy añjAnA abhi cAkashImi |
4.58 verse 9c
    yatra somaH sUyate yatra yajño ghRtasya dhArA abhi tat pavante ||
4.58 verse 10a
    abhy arSata suSTutiM gavyam Ajim asmAsu bhadrA draviNAni dhatta |
4.58 verse 10c
    imaM yajñaM nayata devatA no ghRtasya dhArA madhumat pavante ||
4.58 verse 11a
    dhAman te vishvam bhuvanam adhi shritam antaH samudre hRdy
    antar AyuSi |
4.58 verse 11c
    apAm anIke samithe ya AbhRtas tam ashyAma madhumantaM ta Urmim ||