अथ प्रथमो ऽध्यायः

समाम्नायः समाम्नातः । स न्याख्यातक्यः । तमिमं समाम्नायं निघण्टव इत्याचक्षते । निघण्टवः कस्मात् । निगमा इमे भवन्ति । छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः । ते निगन्तव एव सन्तो निगमनान्निघण्टव उच्यन्त इत्यौपमन्यवः । अपि वा हननादेव स्युः । समाहता भवन्ति यद्वा समाहृता भवन्ति ।

तद् यानि चत्वारि पद्जातानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवन्ति । तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशन्ति । भावप्रधानमाख्यातम् । सत्त्वप्रधानानि नामानि । तद् यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे |व्रजति पचतीति । उपक्रमप्रभृत्यपवर्गपर्यन्तं भूर्तम् सत्त्वव्हूतं सत्त्वनामभिः । व्रज्या पक्तिरिति । अद इति सत्त्वानामुपदेशः |गौरश्वः पुरुशो हस्तीति । भवतीति भावस्य । आस्ते शेते व्रजति तिष्ठतीति ।

इन्द्रियनित्यं वचनमौदुम्बरायणः ॥ 1 ॥


तत्र चतुर्ट्वं नोपपध्यते । अयुगपदुत्पन्नानां वा शब्दानाभितरेतरोपदेशः । शा*र्त्रकृतो योगश्च । व्याप्तिमत्त्वात्तु शब्दस्याणीयस्त्वाच्च शब्देन संज्ञाकरणं व्यवहारार्थं लोके । तेषां मनुष्यवद् देवताभिघानम् । पुरुषविद्यानित्यत्वात् कर्मसंपत्तिर्मन्त्रो वेदे ।

षड्भावविकारा भवन्तीति वार्ष्यायणिः । जायते ऽस्ति विपरिणमते वर्धते ऽपक्षीयते विनष्यतीति । जायत इति पूर्वभावस्यादिमाचष्टे । नापरभावमाचष्टे न प्रतिषेधति । अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणम् |विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद् विकारम् । वर्धत इति स्वाङ्गाभ्युच्चयम् । सांयौगिकानां वार्थानाम् । वर्धते विजयेनेति वा । वर्धते श्रीरेणेति वा । अपक्षीयत इत्येतेनैव व्याक्यातः प्रतिलोमम् । विनश्यतीत्यपरभावस्यादिमाचष्टे । न पूर्वभावमाचष्टे न प्रतिषेधति ॥ 2 ॥


अतोऽन्ये भावविकारा एतेषामेव विकारा भवन्तीति ह स्माह । ते यथावचनमभ्यूहितव्याः ।

न निर्बद्धा उपसर्गा अर्थान्निराहुरिति शाकटायनः । नामाख्यातयोस्तु कर्मोपसंयोगद्योतका भवन्ति । उच्चावचाः पदार्था भवन्तीति गार्ग्यः । तद् य एषु पदार्थः प्राहुरिमे तं नामाख्यातयोरर्थविकरणम् ।

आ इत्यर्वागर्थे |प्र परा इत्येतस्य प्रातिलोम्यम् । अभि इत्याभिमुख्यम्। प्रति इत्येतस्य प्रातिलोम्यम्। अति सु इतियभिपूजितार्थे । निर् दुर् इत्येतयोः प्रातिलोम्यम्। नि अव इति विनिग्रहार्थायाय् । उद् इत्येतयोः प्रातिलोम्यम् । सम् इत्येकीभावम् । वि अप इत्येतस्य प्रातिलोम्यम् । अनु इति सादृश्यापरभावम् |अपि इति संसर्गम् । उप इत्युपजनम् । परि इति सर्वतोभावम् । अधि इत्युपरिभावमैश्वर्यं व । एवमुच्चावचानर्थान्प्राहुः । त उपेक्षितव्याः ॥ 3 ॥



अथ निपाता उच्चावच्ष्वर्थेषु निपतन्ति । अप्युपमार्थे । अपि कर्मोपसंग्रहार्थे । अपि पदपूरणाः । तेषामेते चत्वार उपमार्थे भवन्ति ।

इवेति भाषायां च । अन्वध्यायं च ।

|| agniriva | indra iva | iti ||

See Rig Veda 10.84.2 & 10.106.3/agniriva, 10.84.5/indra iva, also: 10.166.2, 10.173.2.

नेति प्रतिषेधार्थीयो भाषायाम् । उभयमन्वध्यायम् ।

|| नेन्द्रं देवममंसत ॥

RV 10.86.1

इति युपमार्थीयः । उपरिष्टादुपाचारस्तस्त्य येनोपमिमीते ।

चिदित्येषोऽनिककर्मा । आचार्यश्चिदिदं ब्रुयात् । इति पूर्जायाम् । [आचार्यः कस्मात्] आचार्य आचारं ग्राहयति । आचिनोत्यर्थान् । आचिनोति बुद्धिमिति वा । दधिचित् । इत्युपमार्थे । क्रुल्माषाः क्रुलेषु सीदन्ति ।

नु इत्येषोऽनिककर्मा । इदं नु करिष्यति । इति हेत्वपदेशे । कर्थं नु करिश्यति । इत्यनुपृष्टे । नन्वेतदकार्षीत् । इति च । अथाप्युपमार्थे भवति ।

|| वृक्षस्य नु ते पुरुहूत वयाः ॥

RV 6.24.3

वृक्षस्येव ते पुरुहूत शाखाः । वयाः शाखा वेतेः । वातायना भवन्ति । शाखाः खशयाः । शख्*ओतेर्वा ।

चेति समुच्चयार्थ उभाभ्यां संप्रयुज्यते ।

|| अहं च त्वं च वृत्रहन् ॥ इति ।

RV 8.62.10

एतस्मिन्नेवार्थे ।

|| देवेभ्यश्च पितृभ्य आ ॥ इत्याकारः ।

RV 10.16.11

वेति विचारणार्थे ।

||हन्ताहं pR^iithiviimimaaM नि दधानीह वेह वा ॥ इति ।

RV 10.119.9

athaapi samuchchayaarthe bhavati || 4 ||

vaayurvaa tvaa manurvaa tvaa | iti |

अह इति च ह इति च विनिग्रहार्थीया । पूर्वेण संप्रयुज्येते । अयमहेदं करोत्वयमिदम् । इदं ह करिष्यतीदं न करिष्यतीति ।

अथाप्युकार एतस्मिन्नेवार्थ उत्तरेण । मृषेमे वदन्ति सत्यमु ते वदन्तीति । अथापि पदपूरुणः ।

|| idamu | tadu ||

RV 6.51.1 (ZB linked)/idamu RV 1.62.6/tadu

हीत्येषोऽनेककर्मा । इदं हि करिष्यति । इति हेत्वपदेशे । कथं हि करिष्यति । इत्यनुपृष्टे । कथं हि व्याकरिष्यति । इत्यसूय्रायाम् ।

किलेति विद्याप्रकर्षे । एवं किलेति । अथापि न ननु इत्येताभ्यां संप्रयुज्यतेऽनुपृष्टे । न किलैवम् । ननु किलैवम् ।

मेति प्रतिषेधे । मा कार्षीः । मा हार्षीरिति च ।

खल्विति च । खलु कृत्वा । खलु कृतम् । अथापि पदपूरणः । एवं खलु तद् बभूवेति ।

शश्वदिति विचिकित्सार्थीयो भाषायाम् । शश्वदेवम् । इत्यनुपृष्टे । एवं शश्वत् । इत्यस्वयं पृष्टे ।

नूनमिति विचिकित्सार्थीयो भाषायाम् । अभयमन्वध्यायं विचिकित्सार्थीयश्व पदपूरण्श्व ।

अगस्त्य इन्द्राय हविर्निरूप्य मरुद्भ्यः संप्रदित्सांचकार । स इन्द्र एत्य परिदेवयांचक्रे ॥ 5 ॥


|| न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम् ।
अन्यस्य चित्तमभि संचरेण्यमुताधीतं विनश्यति ॥

RV 1.170.1

न नूनमस्त्यद्यतनम् । नो एव श्वस्तनम् । अद्यास्मिन् द्यवि । द्युरित्यह्नो नामधेयम् । द्येतत इति सतः । श्व उपाशंसनीयः कालः । ह्यो हीनः कालः । कस्तद्वेद यदद्भुतम् । कस्तद्वेद यदभूतम् । इदमपीतरदद्भुतमभूतमिव । अन्यस्य चित्तम् । अभिसंचरेण्यमभिसंचारि । अन्यो नानेयः । चित्तं चेततेः । उताधीतं विनश्यतीति । [अप्याध्यातं विनश्यति] आध्यातमभिप्रेतम् ।

अथापि पदपूरणः ॥ 6 ॥



||नूनं सा ते प्रति वरं जरित्रे दुदीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

RV 2.11.21

सा ते पतिदुग्धां वरं जरित्रे । वरो वरयितव्यो भवति |जरिता गरिता । दक्षिणा मघोनी मघवती । मघमिति धननामधेयम् । मंहतेर्दानकर्मणः |दक्षिणा दक्षतेः समर्धयतिकर्मणः । व्यृद्धं समर्धयतीति । अपि वा प्रदक्षिणागमनात् । दिशमभिप्रेत्य । दिग्घस्तप्रकृतिर्दक्षिणो हस्तः । दक्षतेरुत्साहकर्मणः । दाशतेर्वा स्याद् दानकर्मणः । हस्तो हन्तेः । प्राशुर्हनने । देहि स्तोतृभ्यः कामान् । मास्मानतिदंहीः । मास्मानतिहाय दाः । भगो नोऽस्तु । बृहद्वदेम स्वे वेदने । भगो भजतेः । बृहदिति महतो नामधेयम् । परिवृह्ळं भवति । वीरवन्तः कल्याणवीरा वा । वीरो वीरयत्यमित्रान् । वेतेर्वा स्याद्नतिकर्मणः वीरयतेर्वा ।

सीमिति परिग्रहार्थीयो वा पद्पूरुणो वा ।

|| प्र सीमादित्यो असृजत् ॥

RV 2.28.4

प्रासृजदिति वा । प्रासृजत् सर्वत इति वा ।

|| वि सीमतः सुरुचो वेन आवः ॥ इति च ।

व्यवृणोत् सर्वत आदित्यः । सुरुच आदित्यरश्मयः । सुरोचनात् ।

आपि वा सीमेत्येतदनर्थकमुपबन्धमाददीत पंचमीकर्माणम् । सीम्नः सीमतः सीमातो मर्यादातः । सीमा मर्यादा । विषीव्यति देशाविति ।

त्व इति विनिग्रहार्थीयम् । सर्वनामानुदत्तम् । अर्धनामेत्येके ॥ 7 ॥


|| ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥

RV 10.71.11

इत्यृत्विक्कर्मणां विनियोगमचष्टे । ऋचामेकः पोषमास्ते पुपुष्वान् । होता । ऋगर्चनी । गायत्रमेको गायति श्क्वरीषु । उद्नाता गायत्रं गायतेः स्तुतिकर्मणः । शक्वर्य ऋचः । शक्नोतेः ।

तद् यदाभिर्वृत्रमशकद्धन्तुं तच्छक्वरीणां शक्वरीत्वं ।

इति विज्ञायते । ब्रह्मैको जाते जाते विद्यां वदति । ब्रह्मा । सर्वविद्यः । सर्वं वेदितुमर्हति । ब्रह्मा परिवृह्ळः श्रुततः । ब्रह्म परिवृह्ळं सर्वतः । यज्ञस्य मात्रां विमिमीत एकः । अध्वर्युः । अध्वर्युरध्वर्युः । अध्वरं युनक्ति । अध्वरस्य नेता । अध्वरं कामयत इति वा । अपि वाधीयाने युरुपबन्धः अध्वर इति यज्ञनाम । ध्वरतिर्हिंसाकर्मा । तत्प्रतिषेधः ।

निपात इत्येके । तत्कथमनुदात्तप्रकृति नाम स्यात् । दृष्टव्ययं तु भवति ।

|| उत त्वं सख्ये स्थिरपीतमाहुः ॥ इति द्वितीयायाम् ।

RV 10.71.5 णिरुक्त 1.20

|| उतो त्वस्मै तन्वं 1* वि सस्रे ॥ इति चतुर्थ्याम् ।

RV 10.71.4 Nirukta 1.19

athaapi prathamaabahuvachane || 8 ||



|| अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः
|| आदघ्नास उपकक्षास उ त्वे ह्रदा ईव स्नात्वा उ त्वे ददृश्रे ॥

RV 10.71.7

अक्षिमन्तः कर्णवन्तः [सखायः] | अक्षि चष्टेः । अनक्तेरित्याग्रायणः । तस्मादेते व्यक्ततरे इव भवतः [?] |

इति ह विक्षायते । कर्णः कृत्वतेः । निकृत्तद्वारो भवति । ऋच्छतेरित्याग्रायणः । ऋच्छन्तीव खे उदगन्ताम् [?] |

इति ह विक्षायते । मनसां प्रजवेष्वसमा बभूवुः । आस्यदघ्ना अपरे । अपकक्षदघ्ना अपरे । आस्यमस्यतेः । आस्यन्दत एनदन्नमिति वा । दघ्नं दघ्यतेः स्रवतिकर्मणः । दस्यतेर्वा स्यात् । विदस्ततरं भवति । प्रस्नेया ह्रदा इवैके ददृशिरे । प्रस्नेया स्नानार्हाः । ह्रदो ह्रादतेः शब्दकर्मणः । ह्लादतेर्वा स्याच्छीतीभावकर्मणः ।

अथापि समुच्चयार्थे भवति । पर्याया इव त्वदाश्विनम् ।

आश्विनं च पर्यायाश्चेति ।

अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पदपूरणास्ते मिताक्षरेष्वनर्थकाः । कमीमिह्विति
|| 9 ||



|| निष्वक्रासश्चिदिन्नरो भूरितोका वृकादिव । बिभ्यस्यन्तो ववाशिरे शिशिरं जीवनाय कम् ॥

शिशिरं जीवनाय । शिशिरं शृणातेः शम्नातेर्वा ।

|| एमेनं सृजता सुते ॥ आसृजतैनं सुते ।

RV 1.9.2

|| तमिद्वर्धन्तु नो गिरः ॥ तं वर्धयन्तु नो गिरः स्तुतयः । गिरो गृणातेः ।

RV 8.92.21 RV 9.61.14

|| अयमु ते समतसि ॥ अयं ते समतसि ।

RV 1.30.4

इवोऽपि दृश्यते । सु विदुरिव । सु विज्ञायेते इव ।

अथापि नेत्येष इदित्येतेन संप्रयुज्यते परिभये ॥ 10 ॥



|| हविर्भिरेके स्वरितः सचन्ते सुन्वन्त एके सवनेषु सोमान् । शचीर्मदन्त उत दिक्षिणभि नेरज्जिह्मायन्त्यो नर्कं पताम ॥ इति

नरकं न्यर्यकं नीचैर्गमनम् । नास्मिन् रमणं स्थानमल्पमप्यस्तीति वा । अथापि न चेत्येष इदित्येतेन संप्रयुज्यतेऽनुपृष्टे । न चेत् सुरां पिबन्तीति । सुरा सुनोतेः एवमुच्चावचेष्वर्थेषु निपतन्ति । त उपेक्षितव्याः ॥ 11 ॥



itiimaani chatvaari padajaataanyanukraantaani | naamaakhyaate chopasarganipaataashcha |

तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च । न सर्वाणीति गार्ग्यो वैयाकरणानां चैके तद् यत्र स्वरसंस्कारौ समर्थौ प्रादेशिकेन विकारेणान्वितौ स्याताम् । संविज्ञातानि तानि यथा गौरश्वः पुरुषो हस्तीति ।

अथ चेत् सर्वाण्याख्यातजानि नामानि स्युर्यः कश्च् तत्कर्म कुर्यात् सर्वं तत् सत्त्वं तथाचक्षीरन् । यः कश्चीध्वानमश्नुवीताश्वः स वचनीयः स्यात् । यत् किङ्चित्तृंद्यात् तृणं तत् ।

अथापि चेत् सर्वाण्याख्यातजानि नामानि स्युर्यावद्भिर्भावैः संप्रयुज्येत तावद्भ्यो नामधेयप्रतिलम्भः स्यात् । तत्रैवं स्थूणा दरशया वा संजनी च स्यात् ॥ 12 ॥



अथापि य एषां न्यायवान् कार्मनामिकः संस्कारो यथा चापि प्रतीतार्थानि स्युस्तथैनान्याचक्षीरन् । पुरुषं पुरिशय इत्याचक्षीरन् । अष्टेत्यश्वम् । तर्दनमिति तृणम् । अथापि निष्पन्नेऽभिव्याहारेऽभिविचारयन्ति । प्रथनात्पृथिवीत्याहुः । क एनामप्रथयिष्यत् । किमाधारश्चेति ।

अथानन्वितेऽर्थेऽप्रादेशिके विकारे पदेभ्यः पदेतरार्धान्त्संचस्कार शाकटायनः । एतेः कारितं च यकारादिं चान्तकरणमस्तेः शुद्धं च सकारादिं च ।

अथापि सत्त्वपूर्वो भाव इत्याहः । अपरस्माद्भावात् पूर्वस्य प्रदेशो नोपपद्यत इति । तदेतन्नोपपद्यते ॥ 13 ॥



यथो हि नु वा एतत् तद् स्वरसंस्कारौ समर्थौ प्रादेशिकेन विकारेणान्वितौ स्यातां सर्वं प्रादेशिकमित्येवं सत्यनुपालम्भ एष भवति ।

यथो एतद् यः कश्च तत्कर्म कुर्यात् सर्वं तत् सत्त्वं तथाचक्षीरन्निति पश्यामः समानकर्मणां नामधेयप्रतिलम्भमेकेषां नैकेषां यथा तक्षा परिव्राजको जीवनो भूमिज इति ।

एतेनैवोत्तरः प्रत्युक्तः ।

यथो एतद् यथा चापि प्रतीतार्थानि स्युस्तथेइनान्याचक्षीरन्निति सन्त्यल्पप्रयोगाः कृतोऽप्यैकपदिका यथा व्रततिर्दमूना जाट्य आट्णारो जागरूको दर्विहोमीति ।

यथो एतन्निष्पन्नोऽभिव्याहारेऽभिविचारयन्तीति भवति हि निष्पन्नेऽभिव्याहारे योगपरीष्टिः । प्रथनात्पृथिवीत्याहुः । क एनामप्रथयिष्यत् किमाधारश्चेति । अथ वै दर्शनेन पृथुः । अप्रथिता चेदप्यन्यैः । अथाप्येवं सर्व एव दृष्टप्रवादा उपालभ्यन्ते ।

यथो एतत्पदेभ्यः पदेतरार्धान्त्संचस्कारेति योऽनन्वितेऽर्थे संचस्कार स तेन गर्ह्यः । सैषा पुरुषगर्हा न शास्त्रगर्हा [इति] |

यथो एतदपरस्माद् भावात्पूर्वस्य प्रदेशो नोपपद्यत इति पश्यामः पूर्वोत्पन्नानां सत्त्वानामपरस्माद्भावान्नामधेयप्रतिलम्भमेकेषां नैकेषां यथा बिल्वादो लम्बचूडक इति । बिल्वं भरणाद्वा भेदनाद्वा ॥ 14 ॥



अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते । अर्थमप्रतियतो नात्यन्तं स्वरसंस्कारोद्देशः । तदिदं विद्यास्थानं व्याकरणस्य कार्त्स्र्*यम् । स्वार्थसाधकं च ।

यदि मन्त्रार्थप्रत्ययायानर्थकं भवतीति कौत्सः । अनर्थका हि मन्त्राः । तदेतेनोपेक्षितव्यम् ।

niyatavaaco yuktayo niyataanupuurvyaa bhavanti |
अथापि ब्राह्मणेन रूपसंपन्ना विधीयन्ते ।

|| uru prathasva ||
iti prathayati|

|| प्रोहाणि |इति प्रोहति ।

अथाप्यनुपपन्नार्था भवन्ति ।

|| ओषधे त्रायस्वैनम् ॥

ZB 3.1.2.7

|| स्वधिते मैनं हिंसीः ॥ इत्याह हिंसन् ।

ZB 3.1.2.7, 3.6.4.10, 3.8.2.12

अथापि विप्रतिषिद्धार्था भवन्ति ।

|| एक एव रुद्रोऽवतस्थे न ह्वितीयः ॥

|| असंख्याता सहस्राणि ये रुद्रा अधि भूम्याम् ॥

RV 2.33.14- VIA VS 16.54

|| अशत्रुरिन्द्र जज्ञिषे ॥

RV 10.133.2

|| शतं सेना अजयत् साकमिन्द्रः ॥ इति ।

अथापि जानन्तं संप्रेष्यति ।

|| अग्नये समिध्यमानायानुब्रूहि ॥ इति ।

अथाप्याहादितिः सर्वमिति ।

|| अदितिर्द्यौरदितिरन्तरिक्षम् ॥ इति ।

RV 1.89.10

तदुपरिष्टाद् व्याख्यास्यामः ।

अथाप्यविस्पष्टार्था भवन्ति ।

|| अम्यक् । यादृश्मिन् । जारयायि \ काणुका ॥ इति ॥ 15 ॥

RV 1.169.3/अम्यक् RV 5.44.8/याद् . . . (cf ZB) RV 6.12.4/जार् . . . RV 8.77.4/कां . . .



अर्थवन्तः शब्दसामान्यात् ।

|| एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्द्खं क्रियमाणमृग्यज्र्वाभिवदति ॥

इति च ब्राह्मणम् ।

|| क्रीलन्तौ putrairnaptR^iibhiH || इति|

RV 10.85.42

yatho etanniyatavaaco yuktayo niyataanupuurvyaa bhavantiiti laukikeshhvapyetat| yathaa | indraagnii | pitaaputrau | iti |

यथो एतद् ब्राह्मणेन रूपसंपन्ना विधीयन्त इत्युदितानुवादः स भवति । यथो एतदनुपपन्नार्था भवन्तीत्याम्नायवचनादहिंसा प्रतीयेत । यथो एतद् विप्रतिषिद्धार्था भवन्तीति लौकिकेष्वप्येतत् । यथा असपत्नोऽयं ब्राह्मणः । अनमित्रो राजा । इति ।

यथो एतज्जानन्तं संप्रेष्यतीति जानन्तमभिवादयते । जानते मधुपर्कं प्राह [इति] | यथो एतददितिः सर्वमिति लौकिकेष्वप्येतत् । यथा । सर्वरसा अनुप्राप्ताः पानीयम् । इति ।

यथो एतदविस्पष्टार्था भवन्ती ति नैष स्थाणोरपराधो यदेनमन्धो न पश्यति । पुरुषापराधः स भवति । यथा नानपदीषु विद्यातः परुषविशेषो भवति पारोवर्यवित्सु तु खलु विदितृषु भूयोविध्याः प्रशस्यो भवति ॥ 16 ॥



अथापीदमन्तरेण पदविभागो न विद्यते ।

|| अवसाय पद्धते रुद्र मृळ ॥ इति ।

RV 10.169.1

पद्ध्*यदवसं गावः पथ्यदनम् । अवतेर्गत्यर्थस्यासो नामकरणः । तस्मान्नावगृह्ण्*अन्ति ।

|| अव सायाश्वान् ॥ इति ।

RV 1.104.1

syatirupaSR^ishhTo विमोचने | tasmaadavagR^iihNanti |

||दूतो nirR^iityaa इदमा जगाम ॥ इति ।

RV 10.165.1

पंचम्यर्थप्रेक्षाआ वा । षष्ठ*थर्थप्रेक्षा वा । आह्कारान्तम् ।

|| परो nirR^iityaa आ चक्ष ॥ इति ।

RV 10.164.1

चतुर्थ्यर्थप्रेक्षा । ऐकारान्तम् । परः सन्निकर्षः संहिता । पदप्रकृतः संहिता । पदप्रकृतीनि सर्वचरणानां पार्षदानि । अथापि याज्ञे दैवतेन बहवः प्रदेशा भवन्ति । तदेतेनोपेक्षितव्यम् । ते चेद् ब्रूयुर्लङ्गज्ञा अत्र स्म इति ।

|| इन्द्रं न त्वा शवसा देवता वायुं pR^iiNanti ॥ इति ।

RV 6.4.7

वायुलिङ्गं चेन्द्रलिङ्गं चाग्नेये मन्त्रे ।

|| अग्निरिव मन्यो त्विषितः सहस्व ॥ इति ।

RV 10.84.2See Also Nirukta 1.4

तथाग्निर्मान्यवे mantrE । त्विषितो ज्वलितः । त्विषिरित्यप्यस्य दीप्तिनाम भवति । अथापि ज्ञानप्रशंसा भवति । अज्ञाननिन्दा च ॥ 17 ॥



|| स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।
योऽर्थज्ञ इत्सकलं भद्रमक्ष्नुते नाकमेति ज्ञानविधूतपाप्मा ॥

|| यद् gR^iihiitamaviGYaataM निगदेनैव शब्द्यते |
अनग्नाविव शुष्कैधो न तज्जवलति कर्हिचित् ॥

स्थाणुस्तिष्ठतेः । अर्थोऽर्तेः । अरणस्थो वा ॥ 18 ॥



||उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न shR^iiNotyenaam.h |
उतो त्वस्मै तन्वं1वि सस्रे जायेव पत्य उशती सुवासाः ॥

RV 10.71.4See णिरुक्त 1.8

अप्येकः पस्यन्न पश्यति वाचम् । अपि च शृण्वन्न शृणोत्येनाम् । इत्यविद्धांसमाहार्धम् । अप्येकस्मै तन्वं विसस्र इति स्वमात्मानं विवृणुते । ज्ञानं प्रकाशनमर्थस्याह । अनया वाचा । उपमोत्तमया वाचा |जायेव पत्ये कामयमाना सुवासाः [ऋतुकालेषु सुवासाः कल्याणवासाः कामयमानाः] | ऋत्तुकालेषु यथा स एनां पश्यति स शृणोति । इत्यर्थज्ञप्रशंसा । तस्योत्तरा भूयसे निर्वचनाय ॥ 19 ॥



||उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु ।
अधेन्वा चरति माययेइष वाचं शुश्रुवां अफलामापुष्पाम् ॥

RV 10.71.5 See णिरुक्त 1.8

अप्येकं वाक्सख्ये । स्थिरपीतमाहू रममाणं विपीतार्थम् । देवसख्ये । रमणीये स्थान इति वा |विज्ञातार्थम् । यं नाप्नुवन्ति वाग्ज्ञेयेषु बलवत्स्वपि । अधेन्वा ह्येष चरति मायया । वाक्प्रतिरूपया । नास्मै कामान्दुग्धे वाग्दोह्यान् देवमनुष्यस्थानेषु यो वाचं श्रुतवान् भवत्यफलामपुष्पामिति । अफलास्मा अपुष्पा वाग्भवतीति वा । किंचित्पुष्पफलेति वा । अर्थं वाचः पुष्पपलमाह । याज्ञदैवते पुष्पफले । देवताध्यात्मे वा ।

साक्षात्कृतधर्माण ऋषयो बभूवुः । तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्संप्रादुः । उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुः । वेदं च vedaan^gaani च । बिल्मं भिल्मं भासनमिति वा ।

एतावन्तः समानकर्माणो धातवः । धातुर्दधातेः । एतावन्त्सस्य सत्त्वस्य नामधेयानि । एतावतामर्थानामिदमभिधानम् । नैघंटुकमिदं देवतानाम |प्राधान्येनेदमिति । तद् यदन्यदैवते मन्त्रे निपतति नैघण्टुकं तत् ।


|| अश्वं न त्वा नारवन्तम् ॥

RV 1.27.1

अश्वमिव त्वा वालवन्तम् । वाला दंशवारणार्था भवन्ति । दंशो दशतेः ।

|| मृगो न भीमः kR^iicharo गिरिष्ठाः ॥

RV 1.154.2RV 10.180.2

मृग इव भीमः कुचरो गिरिष्ठाः । मृगो मार्ष्टेर्गतिकर्मणः । भीमो बिभ्यत्यस्मात् । भीष्मोऽप्येतस्मादेव । कुचर इति चरति कर्म कुत्सितम् । अथ चेद् देवताभिधानं । त्वायं न चरतीति । गिरीष्ठा गिरिस्थायो । गिरिः पर्वतः । समुद्र्*ईर्णो भवति । पर्ववान् पर्वतः । पर्व पुनः पृणातेः प्रीणातेर्वा । अर्धमासपर्व । देवानस्मिन्प्रीणन्तीति । तत् प्रकृतीतरत्सन्धिसामान्यात् । मेघस्थायो । मेघोऽपि गिरिरेतस्मादेव ।

तद् यानि नामानि प्राधान्यस्तुतीनां देवतानां तद् दैवतमित्याचक्षते । तदुपरिष्टाद् व्याख्यास्यामः । नैघण्टुकानि नैगमानीहेह ॥ 20 ॥

इति प्रथमोऽध्यायः


अथ द्वितीयोऽध्यायः