3.6.2.1
vijaámaano haivaa&sya dhíSNyaah- | imé samaN^kaa ye vaí samaN^kaasté vijaámaana etá u haivaa&syaitá aatmánah-

3.6.2.2
divi vai sóma aásiita | áthehá devaasté devaá akaamayantaá nah- somo gachettenaágatena yajemahiíti tá eté maayé asRjanta suparNiiM ca kadruúM ca vaágevá suparNii&yáM kadrUstaábhyaaM samádaM cakruh-

3.6.2.3
té hartiiyámaane Ucatuh- | yataraá nau dáviiyah- paraapáshyaadaatmaánaM nau saá jayaadíti tathéti saá ha kadruúruvaaca párekSasveti

3.6.2.4
saá ha suparNyu&vaaca | ásya salilásya paaré 'shvah- shvetá sthaaNaú sevate támahám pashyaamiíti támeva tvám pashyasiíti taM hiityátha ha kadruúruvaaca tásya vaálo nya&Sañji támamuM vaáto dhUnoti támahám pashyaamiíti

3.6.2.5
saa yátsuparNyu&vaáca | asyá salilásya paara íti védirvai& salilaM védimeva saa táduvaacaáshvah- shvetá sthaaNaú sevata ítyagnirvaa áshvah- shveto yuúpa sthaaNurátha yátkadruúruvaáca tásya vaaló nya&Sañji támamuM vaáto dhUnoti támahám pashyaamiíti rashanaa haiva saá

3.6.2.6
saá ha suparNyu&vaaca | éhiidam pátaava védituM yataraá nau jáyatiíti saá ha kadruúruvaaca tvámevá pata tvaM vaí na aakhyaasyasi yátaraa nau jáyatiíti

3.6.2.7
saá ha suparNií papaata | táddha táthaivaasa yáthaa kadruúruvaáca taamaágataámabhyu&vaada tvámajaiSiírahaamíti tvamíti hovaacaitádvyaakhyaánaM saúparNiikaadravamíti

3.6.2.8
saá ha kadruúruvaaca | aatmaánaM vaí tvaajaiSaM divya&sau sómastáM devébhya aáhara téna devébhya aatmaánaM níSkriiNiiSvéti tathéti saa chándaaMsi sasRje saá gaayatrií divah- sómamaáharat

3.6.2.9
hiraNmáyyorha kushyórantarávahita aasa | té ha sma kSurápavii nimeSáM nimeSamabhisáMdhatto diikSaatapásau haiva té aasatustámeté gandharvaáh- somarakSaá jugupurime dhíSNyaa imaa hótraah-

3.6.2.10
táyoranyataraáM kushiimaácicheda | taáM devébhyah- prádadau saá diikSaa táyaa devaá adiikSanta

3.6.2.11
átha dvitiíyaaM kushiimaácicheda | taáM devébhyah- prádadau tattápastáyaa devaastápa úpaayannupasádastápo hyu&pasádah-

3.6.2.12
khadiréNa ha sómamaácakhaada | tásmaatkhadiro yádenenaákhidattásmaatkhaadiro yuúpo bhavati khaadira sphyo& 'chaavaakásya hainaM gopanaáyaaM jahaara so& 'chaavaako& 'hiiyata

3.6.2.13
támindraagnií anusámatanutaam | prajaánaam prájaatyai tásmaadaindraagno& 'chaavaakáh-

3.6.2.14
tásmaaddiikSitaa raájaanaM gopaayanti | nénno 'paháraaníti tásmaattátra súguptaM cikiirSedyásya ha gopanaáyaamapaháranti hiíyate ha

3.6.2.15
tásmaadbrahmacaaríNa aacaáryaM gopaayanti | gRhaánpashUnnénno 'paháraaníti tásmaattátra súguptaM cikiirSedyásya ha gopanaáyaamapaháranti hiíyate ha ténaiténa suparNií devébhya aatmaánaM nírakriiNiita tásmaadaahuh- púNyaloka iijaana íti

3.6.2.16
RNáM ha vai púruSo jaáyamaana evá | mRtyóraatmánaa jaayate sayadyájate yáthaiva tátsuparNií devébhya aatmaánaM nirákriiNiitaivámevai&Sá etánmRtyóraatmaánaM níSkriiNiite

3.6.2.17
téna devaá ayajanta | támeté gandharvaáh- somarakSaá anvaájagmuste& 'nvaagátyaabruvannánu no yajña aábhajata maá no yajñaádantárgaataástveva nó 'pi yajñé bhaaga íti

3.6.2.18
té hocuh- | kíM nastátah- syaadíti yáthaivaa&syaamútra goptaaró 'bhUmaivámevaa&syaápiihá goptaáro bhaviSyaama íti

3.6.2.19
tathéti devaá abruvan | somakráyaNaa va íti taánebhya etátsomakráyaNaanánudishatyáthainaanabruvaMstRtiiyasavané vo ghRtyaáhutih- praápsyati ná saumyaápahRto hí yuSmátsomapiithasténa somaahutiM naa&rhathéti sai&naaneSaá tRtiiyasavaná evá ghRtyaáhutih- praápnoti ná saumyaa yáchaalaakairdhíSNyaanvyaaghaaráyati

3.6.2.20
átha yádagnaú hoSyánti | tádvo viSyatiíti sa yádagnau júhvati tádenaanavatyátha yádvah- sómam bíbhrata upáryupari cariSyánti tádvo viSyatiíti sa yádenaantsómam bíbhrata upáryupari cáranti tádenaanavati tásmaadadhvaryúh- samáyaa dhíSNyaannaátiiyaadadhvaryurhi sómam bibhárti támete vyaáttena prátyaasate sá etéSaaM vyaáttamaápadyeta támagnírvaabhidáhedyó vaayáM deváh- pashUnaamiíSTe sá vaa hainamabhímanyeta tásmaadyádyadhvaryoh- shaálaayaamárthah- syaadúttareNaivaa&gniidhriíyaM sáMcaret

3.6.2.21
te vaá eté | sómasyaiva gúptyai nyu&pyanta aahavaniíyah- purástaanmaarjaaliíyo dakSiNatá aagniidhriíya uttarató 'tha ye sádasi té pashcaát

3.6.2.22
téSaaM vaá ardhaánupakiránti | ardhaanánudishantyetá u haivai&táddadhrire 'rdhaánna upakirántvardhaanánudishantu táthaa yásmaallokaadaágataah- smó divastáthaa táM lókam pratiprájñaasyaamastáthaa ná jihmaá eSyaama íti

3.6.2.23
sa yaánupakiránti | ténaasmíMlóke pratyákSam bhavantyátha yaánanudishánti ténaamúSmiMloké pratyákSam bhavanti

3.6.2.24
te vai dvínaamaano bhavanti | etá u haivai&táddadhrire na vaá ebhirnaamabhiraraatsma yéSaaM nah- sómamapaáhaarSurhánti dvitiíyaani naámaani karávaamahaa íti té dvitiíyaani naámaanyakurvata taíraraadhnuvanyaanápahRtasomapiithaantsató 'tha yajña aábhajaMstásmaaddvínaamaanastásmaadbraahmaNó 'nRdhyamaane dvitiíyaM naáma kurviita raadhnóti haiva yá eváM vidvaándvitiíyaM naáma kurúte

3.6.2.25
sa yádagnaú juhóti | táddevéSu juhoti tásmaaddevaáh- santyátha yatsádasi bhakSayanti tánmanuSye&Su juhoti tásmaanmanuSyaa&h- santyátha yáddhavirdhaánayornaaraashaMsaah- siídanti tátpitR!Su juhoti tásmaatpitárah- santi

3.6.2.26
yaa vai prajaá yajñé 'nanvaabhaktaah- | páraabhUtaa vai taá evámevai&tadyaá imaáh- prajaa áparaabhUtaastaá yajña aábhajati manuSyaa&nánu pashávo devaanánu váyaaMsyóSadhayo vánaspátayo yádidaM kíM caivámu tatsárvaM yajña aábhaktaM té ha smaitá ubháye devamanuSyaáh- pitárah- sámpibante sai&Saá sampaa té ha sma dRshyámaanaa evá puraa sámpibanta utai&tarhyádRshyamaanaah-


3.6.3.1
sárvaM vaá eSo& 'bhí diikSate | yo diíkSate yajñaM hya&bhi diíkSate yajñaM hye&ve&daM sárvamánu táM yajñáM sambhR!tya yámimámabhi diíkSate sárvamidaM visRjate

3.6.3.2
yádvaisarjinaáni juhóti | sa yádidaM sárvaM visRjate tásmaadvaisarjinaáni naáma tásmaadyó 'pivratah- syaatso& 'nvaárabheta yádyu anyatra cárennaádriyeta yadvaí juhóti tádeve&daM sárvaM vísRjate

3.6.3.3
yádvevá vaisarjinaáni juhóti | yajño vai víSNuh- sá devébhya imaaM víkraantiM vícakrame yai&SaamiyaM víkraantiridámevá prathaména padéna paspaaraáthedámantárikSaM dvitiíyena dívamuttaménaitaámvevai&Sá etásmai víSNuryajño víkraantiM víkramate yájjuhóti tásmaadvaisarjinaáni juhoti

3.6.3.4
so 'paraahNe védiM stiírtvaa | ardhavratám pradaáya samprápadyanta idhmámabhyaádadhatyupayámaniirúpakalpayantyaájyamádhishrayati srúcah- sámmaarSTyupásthe raájaanaM yájamaanah- kuruté 'tha somakráyaNyai padáM jaghánena gaárhapatyam párikirati padaa vai prátitiSThati prátiSThityaa evá

3.6.3.5
taddhaíke | caturdhaá kurvanti yátraahavaniíyamuddháranti taásUpayámaniiSu caturbhaagamákSaM caturbhaageNópaañjantyetaásUpayámaniiSu caturbhaagáM jaghánena gaárhapatyaM caturbhaagam párikirati

3.6.3.6
tádu táthaa ná kuryaat | saardhámeva párikirejjaghánena gaárhapatyamáthotpUyaájyaM caturgRhiité juhvaáM copabhR!ti ca gRhNaáti pañcagRhiitám pRSadaajyaM jyótirasi vishvárUpaM víshveSaaM devaánaaM vaishvadevaM hí pRSadaajyáM dhaaráyanti srúco yadaa prádiipta idhmo bhávati

3.6.3.7
átha juhoti | tváM soma tanUkR!dbhyo dvéSobhyo 'nyakRtebhya urú yantaa&si várUthaM svaahéti tádeténaivaa&syaám pRthivyaám pratiSThaáyaam prátitiSThatyeténemáM lokáM spRNute

3.6.3.8
áthaaptáve dvitiíyaamaáhutiM juhoti | juSaaNó apturaájyasya vetu svaahétyeSá u haivai&táduvaaca rákSobhyo vaí bibhemi yáthaa maantaraá naaSTraa rákSaaMsi ná hinásannevám maa kániiyaaMsamevá badhaátkRtvaátinayata stokámevá stoko hya&pturíti támetatkániiyaaMsamevá badhaátkRtvaátyanayantstokámevá stoko hya&ptU rákSobhyo bhiiSaa tásmaadaptáve dvitiíyaamaáhutiM juhoti

3.6.3.9
údyachantiidhmám | úpayachantyupayámaniiráthaahaagnáye prahriyámaaNaayaánubrUhi sómaayaa praNiiyámaanaayéti vaagnáye prahriyámaaNaayaánubrUhiíti tve&vá brUyaat

3.6.3.10
aádadate graávNah- | droNakalasháM vaayavyaa&niidhmáM kaarSmaryamáyaanparidhiinaáshvavaalam prastarámaikSavyau& vidhR!tii tádbarhírupasáMnaddham bhavati vapaashrápaNyau rashané aráNii adhimánthanah- shákalo vR!SaNau tátsamaadaáya praáñca aáyanti sá eSá Urdhvó yajñá eti

3.6.3.11
Yajamaana recites RV 1.189.1
tádaayátsu vaacayati | ágne náya supáthaa raayá asmaanvíshvaani deva vayúnaani vidvaán yuyódhyasmájjuhuraaNaméno bhuúyiSThaaM te námauktiM vidhemétyagnímevaítátpurástaatkarotyagníh- purástaannaaSTraa rákSaaMsyapaghnánnetyathaábhayenaanaaSTréNa haranti ta aáyantyaágachantyaágniidhraM tamaágniidhre nídadhaati

3.6.3.12
sa níhite juhoti | ayáM no agnirvárivaskRNotvayam mR!dhah- purá etu prabhindán ayaM vaájaañjayatu vaájasaataavayaM shátrUñjayatu járhRSaaNah- svaahéti tádeténaivai&tásminnantárikSe pratiSThaáyaam prátitiSThatyeténaitáM lokáM spRNute

3.6.3.13
tádeva nídadhati graávNah- | droNakalasháM vaayavyaa&nyathétaramaadaayaáyanti tadúttareNaahavaniíyamúpasaadayanti

3.6.3.14
prókSaNiiradhvaryuraádatte | sá idhmámevaágre prókSatyátha védimáthaasmai barhih- práyachanti tátpurástaadgranthyaásaadayati tatprókSyopaniniíya visráMsya granthimaáshvavaalah- prastará upasáMnaddho bhavati táM gRhNaati gRhiitvaá prastarámekavR!dbarhí stRNaati stiirtvaá barhíh- kaarSmaryamáyaanparidhiinpáridadhaati paridhaáya paridhiíntsamídhaavabhyaádadhaatyabhyaadhaáya samídhau

3.6.3.15
átha juhoti | urú viSNo víkramasvoru kSáyaaya naskRdhi ghRtáM ghRtayone piba prápra yajñapatiM tira svaahéti tádeténaivai&tásyaaM diví pratiSThaáyaam prátitiSThatyeténaitáM lokáM spRNuta yádetáyaa juhóti

3.6.3.16
yádvevá vaiSNavya&rcaá juhóti | kániiyaaMsaM vaá enametádbadhaátkRtvaátyanaiSu stokámevá stoko hya&ptustámetadábhayam praápya yá evai&Sa táM karoti yajñámevá yajño hi víSNustásmaadvaiSNavya&rcaá juhoti

3.6.3.17
áthaasaádya srúcah- | apá upaspR!shya raájaanam prápaadayati tadyádaasaádya srúco 'pá upaspR!shya raájaanam prapaadayati vajro vaa aájyaM rétah- sómo nedvájreNaájyena rétah- sómaM hinásaaniíti tásmaadaasaádya srúco 'pá upaspR!shya raájaanam prápaadayati

3.6.3.18
sa dákSiNasya havirdhaánasya niiDé kRSNaajinamaástRNaati | tádenamaásaadayati déva savitareSá te sómastáM rakSasva maá tvaa dabhanníti tádenaM devaáyaivá savitre páridadaati gúptyai

3.6.3.19
áthaanusRjyópatiSThate | etattváM deva soma devó devaan úpaagaa idámahám manuSyaa&ntsahá raayaspóSeNétyagniiSómau vaá etámantarjambha aádadhaate yo diíkSata aagnaavaiSNavaM hyadó diikSaNiíyaM havirbhávati yo vai víSNuh- sómah- sá havirvaá eSá devaánaam bhavati yo diíkSate tádenamantarjambha aádadhaate tátpratyákSaM sómaannírmucyate yadaáhaitattváM deva soma devó devaan úpaagaa idámahám manuSyaa&ntsaha raayaspóSeNéti bhUmaa vaí raayaspóSah- sahá bhUmnétyevai&tádaaha

3.6.3.20
áthopaníSkraamati | svaáhaa nirváruNasya paáshaanmucya íti varuNapaashe vaá eSo& 'ntárbhavati yo& 'nyásyaasaMstátpratyákSaM varuNapaashaannírmucyate yadaáha svaáhaa nirváruNasya paáshaanmucya íti

3.6.3.21
athétyaahavaniíye samídhamabhyaádadhaati | ágne vratapaastvé vratapaa ítyagnirhí devaánaaM vratápatistásmaadaahaágne vratapaastvé vratapaa íti yaa táva tanUrmayyábhUdeSaa saa tváyi yo& máma tanUstvayyábhUdiyaM saa máyi yathaayatháM nau vratapate vrataanyánu me diikSaáM diikSaápatirámaMstaánu tápastápaspatiríti tátpratyákSamagnernírmucyate sa svéna sataa&tmánaa yajate tásmaadasyaátraashnanti maanuSo hi bhávati tásmaadasyaátra naáma gRhNanti maanuSo hi bhávatyátha yátpuraa naa&shnánti yáthaa haviSó hutasya naa&shniiyaádevaM tattásmaaddiikSitásya naa&shniiyaadathaátraaN^gúliirvísRjate


3.6.4.1
yuúpaM vrakSyánvaiSNavya&rcaá juhoti | viSNavo hi yuúpastásmaadvaiSNavya&rcaá juhoti

3.6.4.2
yádvevá vaiSNavyaá juhóti | yajño vai víSNuryajñénaivai&tadyuúpamáchaiti tásmaadvaiSNávya&rcaá juhoti

3.6.4.3
sa yádi srucaá juhóti | caturgRhiitámaájyaM gRhiitvaá juhoti yádyu sruvéNa sruvéNaivo&pahátya juhotyurú viSNo víkramasvoru kSáyaaya naskRdhi ghRtáM ghRtayone piba prápra yajñápatiM tira svaahéti

3.6.4.4
yadaájyam párishiSTam bhávati | tadaádatte yattákSNah- shástram bhávati tattakSaádatte ta aáyanti sa yaM yuúpaM joSáyante

3.6.4.5
támevámabhimR!shya japati | pashcaádvaiva praaN^ tíSThannabhímantrayaté 'tyanyaan ágaaM naa&nyaan úpaagaamityáti hya&nyaanéti naa&nyaanupaíti tásmaadaahaátyanyaan ágaaM naa&nyaan úpaagaamíti

3.6.4.6
arvaáktvaa párebhyó 'vidam paró 'varebhya íti | arvaagghye&nam párebhyo vRshcáti yá etásmaanpáraañco bhávanti paró 'varebhya íti páro hye&namávarebhyo vRshcáti yá etásmaadarvaáñco bhávanti tásmaadaahaarvaáktvaa párebhyo 'vidam paró 'varebhya íti

3.6.4.7
táM tvaa juSaamahe deva vanaspate devayajyaáyaa íti | tadyáthaa bahUnaam mádhyaatsaadháve karmaNe juSéta sa raatámanaastásmai kármaNe syaádevámevai&nametádbahUnaam mádhyaatsaadháve kármaNe juSate sá raatámanaa vráshcanaaya bhavati

3.6.4.8
devaástvaa devayajyaáyai juSantaamíti | tadvai sámRddhaM yáM devaáh- saadháve kármaNe juSaántai tásmaadaaha devaástvaa devayajyaáyai juSantaamiti

3.6.4.9
átha sruveNópaspRshati | víSNave tvéti vaiSNavo hi yuúpo yajño vai víSNuryajñaáya hye&naM vRshcáti tásmaadaaha víSNave tvéti

Go to Nirukta 1.15
3.6.4.10
átha darbhataruNakámantárdadhaati | óSadhe traáyasvéti vájro vaí parashustátho hainameSa vájrah- parashurná hinastyátha parashúnaa práharati svádhite mainaM hiMsiiríti vájro vaí parashustátho hainameSa vájrah- parashurná hinasti

3.6.4.11
sa yám prathamaM shákalamapachinátti | tamaádatte taM vaa ánakSastambhaM vRshceduta hye&namánasaa váhanti tathaáno na prátibaadhate

3.6.4.12
tam praáñcam paatayet | praácii hí devaánaaM digátho údañcamúdiicii hí manuSyaa&NaaM digátho pratyáñcaM dákSiNaayai tve&vai&naM dishah- páribibaadhiSetaiSaa vai dík pitR:NaaM tásmaadenaM dákSiNaayai dishah- páribibaadhiSeta

3.6.4.13
tám pracyávamaanamánumantrayate | dyaam maa lekhiirantárikSam maá hiMsiih- pRthivyaa sámbhavéti vájro vaá eSá bhavati yaM yuúpaaya vRshcánti tásmaadvájraatpracyávamaanaadimé lokaah- sáMrejante tádebhyá evai&nametállokébhyah- shamayati táthemaáMlokaáñchaanto ná hinasti

3.6.4.14
sa yadaáha | dyaam maa lekhiiríti divam maá hiMsiirítyevai&tádaahaantárikSam maá hiMsiiríti naátra tiróhitamivaasti pRthivyaa sámbhavéti pRthivyaa sáMjaaniiSvétyevai&tádaahaayaM hí tvaa svádhitistétijaanah- praNinaáya mahate saúbhagaayétyeSa hye&naM svádhitistéjamaanah- práNayati

3.6.4.15
áthaavrashcanamabhíjuhoti | nedáto naaSTraa rákSaaMsyanUttíSThaaníti vájro vaa aájyaM tadvájreNaivai&tánnaaSTraa rákSaaMsyávabaadhate tathaáto naaSTraa rákSaaMsi naa&nuúttiSThantyátho réto vaa aájyaM tadvánaspátiSvevai&tadréto dadhaati tásmaadrétasa aavráshcanaadvánaspátayó 'nu prájaayante

3.6.4.16
sá juhoti | átastváM deva vanaspate shatávalsho víroha sahásravalshaa ví vayáM ruheméti naátra tiróhitamivaasti

3.6.4.17
tam párivaasayati | sa yaávantamevaágre parivaasáyettaávaantsyaat3.6.4.páñcaaratnim párivaasayet | paáN^kto yajñah- paáN^ktah- pashuh- páñcartávah- saMvatsarásya tásmaatpáñcaaratnim párivaasayet

3.6.4.18
SáDaratnim párivaasayet | SaDvaá Rtávah- saMvatsarásya saMvatsaro vájro vájro yuúpastásmaatSáDaratnim párivaasayet

3.6.4.19
aSTaáratnim párivaasayet | aSTaákSraa vaí gaayatrií pUrvaardho vaí yajñásya gaayatrií pUrvaardhá eSá yajñásya tásmaadaSTaáratnim párivaasayet

3.6.4.20
návaaratnim párivaasayet | trivRdvaí yajño náva vaí trivRttásmaannávaaratnim párivaasayet

3.6.4.21
ékaadashaaratnim párivaasayet | ékaadashaakSaraa vaí triSTubvajrastriSTubvájro yuúpastásmaadékaadashaaratniM párivaasayet

3.6.4.22
dvaádashaaratnim párivaasayet | dvaádasha vai maásaah- saMvatsarásya saMvatsaro vájro vájro yuúpastásmaaddvaádashaaratnim párivaasayet

3.6.4.23
tráyodashaaratnim párivaasayet | tráyodasha vai maásaah- saMvatsarásya saMvatsaro vájro vájro yuúpastásmaattráyodashaaratnim párivaasayet

3.6.4.24
páñcadashaaratnim párivaasayet | pañcadasho vai vájro vájro yuúpastásmaatpáñcadashaaratnim párivaasayet

3.6.4.25
saptaádashaaratnirvaajapeyayuúpah- | áparimita evá syaadáparimitena vaá eténa vájreNa devaa áparimitamajayaMstátho evai&Sa eténa vájreNaáparimitenaivaáparimitaM jayati tásmaadáparimita evá syaat

3.6.4.26
sa vaá aSTaáshrirbhavati | aSTaákSaraa vaí gaayatrií pUrvaardho vaí yajñásya gaayatrií pUrvaardhé eSá yajñásya tásmaadaSTaáshrirbhavati


3.7.1.1
ábhrimaádatte | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaamaádade naáryasiíti samaána etásya yájuSo bándhuryóSo vaá eSaa yadábhristásmaadaaha naáryasiíti

3.7.1.2
áthaavaTam párilikhati | idámahaM rákSasaaM griivaa ápikRntaamiíti vájro vaa ábhrirvájreNaivai&tánnaaSTraáNaaM rákSasaaM griivaa ápikRntati

3.7.1.3
átha khanati | praáñcamútkaramútkiratyúpareNa sammaáyaavaTáM khanati tadágreNa praáñcaM yuúpaM nídadhaatyetaavanmaatraáNi barhiíMSyupáriSTaadadhinídadhaati tádevo&páriSTaadyUpashakalámadhinídadhaati purástaatpaarshvatáshcaSaálamupanídadhaatyátha yávamatyah- prókSaNyo bhavanti so& 'saáveva bandhúh-

3.7.1.4
sa yávaanaávapati | yávo 'si yaváyaasmaddvéSo yavayaáraatiiríti naátra tiróhitamivaastyátha prókSatyéko vai prókSaNasya bándhurmédhyamevai&tátkaroti

3.7.1.5
sa prókSati | divé tvaantárikSaaya tvaa pRthivyai tvéti vájro vai yuúpa eSaáM lokaánaamabhíguptyaa eSaáM tvaa lokaánaamabhíguptyai prókSaamiítyevai&tádaaha

3.7.1.6
átha yaah- prókSaNyah- parishiSyánte | taá avaTé 'vanayati shúndhantaaM lokaáh- pitRSádanaa íti pitRdevátyo vai kuúpah- khaatastámevai&tanmédhyaM karoti

3.7.1.7
átha barhiíMSi | praaciínaagraaNi codiiciínaagraaNi caávastRNaati pitRSádanamasiíti pitRdevátyaM vaá asyaitádbhavati yanníkhaataM sa yathaánikhaata óSadhiSu mitah- syaádevámetaasvóSadhiSu mitó bhavati

3.7.1.8
átha yUpashakalam praásyati | téjo ha vaá etadvánaspátiinaaM yádbaahyaashakalastásmaadyadaá baahyaashakalámapatakSNuvantyátha shuSyanti téjó hyeSaametattadyádyUpashakalam praásyati sátejasam minavaaniíti tadyádeSá eva bhávati naa&nya eSa hi yájuSkRto médhyastásmaadyUpashakalam praásyati

3.7.1.9
sa prásyati | agreNiírasi svaaveshá unnetR:Naamíti purástaadvaá asmaadeSó 'pachidyate tásmaadaahaagreNiírasi svaaveshá unnetR:Naamítyetásya vittaadádhi tvaa sthaasyatiityádhi hye&naM tíSThati tásmaadaahaitásya vittaadádhi tvaa sthaasyatiíti

3.7.1.10
átha sruvéNopahatyaájyam | avaTámabhíjuhoti nédadhástaannaaSTraa rákSaaMsyupottíSThaaníti vájro vaa aájyaM tadvájreNaivai&tánnaaSTraa rákSaaMsyávabaadhate táthaadhástaannaaSTraa rákSaaMsi no&póttiSThantyátha purástaatpariityódaN^N^aásiino yuúpamanakti sá aaha yuúpaayaajyámaanaayaánubrUhiíti

3.7.1.11
so 'nakti | devástvaa savitaa mádhvaanaktvíti savitaa vaí devaánaam prasavitaa yájamaano vaá eSá nidaánena yadyuúpah- sárvaM vaá idam mádhu yádidaM kíM ca tádenamanéna sárveNa sáMsparshayati tádasmai savitaa prasavitaa prásauti tásmaadaaha devástvaa savitaa mádhvaanaktvíti

3.7.1.12
átha caSaálamubhayátah- pratyájya prátimuñcati | supippalaábhyastvaúSadhiibhya iti píppalaM haivaa&syaitadyanmádhye sáMgRhiitamiva bhávati tiryagvaá idáM vRkSe píppalamaáhataM sa yádeve&dáM sambándhanaM caantarópenitamiva tádevai&tátkaroti tásmaanmádhye sáMgRhiitamiva bhavati

3.7.1.13
aantámagniSThaámanakti | yájamaano vaá agniSThaa rása aájyaM rásenaivai&tádyájamaanamanakti tásmaadaantámagniSThaámanaktyátha parivyáyaNam prátisamantam párimRshatyáthaahochriiyámaaNaayaánubrUhiíti

3.7.1.14
sa úchriyati | dyaamágreNaaspRkSa aa&ntárikSam mádhyenaapraah- pRthiviimúpareNaadRMhiiríti vájro vai yuúpa eSaáM lokaánaamabhíjityai téna vájreNemaáMlokaántspRNutá ebhyó lokébhyah- sapátnaannírbhajati

3.7.1.15
Via VS 6.3, with a modification, RV 1.154.6
átha minoti | yaá te dhaámaanyushmási gámadhyai yátra gaávo bhuúrishRN^gaa ayaásah- atraáha tádurugaayásya víSNoh- paramám padamávabhaari bhUriítyetáyaa triSTúbhaa minoti vájrastriSTubvájro yuúpastásmaattriSTúbhaa minoti

3.7.1.16
samprátyagnímagniSTaám minoti | yájamaano vaá agniSThaa&gníru vaí yajñah- sa yádagnéragniSThaáM hvaláyeddhváleddha yajñaadyájamaanastásmaatsamprátyagnímagniSThaám minotyátha páryUhatyátha páryRSatyáthaapá upanínayati

3.7.1.17
Here and in .18, recitation by the yajamaana of RV 1.22.19-20
áthaivámabhipádya vaacayati | víSNoh- kármaaNi pashyata yáto vrataáni paspashe índrasya yújyuh- sakhéti vájraM vaá eSa praáhaarSiidyo yuúpamudáshishriyadvíSNorvíjitim pashyatétyevai&tádaaha yadaáha víSNoh- kármaaNi pashyata yáto vrataáni pashpashe índrasya yújyah- sakhetiíndro vaí yajñásya devátaa vaiSNavo yuúpastaM séndraM karoti tásmaadaahéndrasya yújyah- sakhéti

3.7.1.18
átha caSaálamúdiikSate | tadvíSNoh- paramám padaM sádaa pashyanti sUráyah- divii&va cákSuraátatamíti vájraM vaá eSa praáhaarSiidyo yuúpamudáshishriyattaa víSNorvíjitim pashyatétyevai&tádaaha yadaáha tadvíSNoh- paramám padaM sádaa pashyanti sUráyah- divii&va cákSuraátatamíti

3.7.1.19
átha párivyayati | anagnátaayai nve&va párivyayati tásmaadátreva párivyayatyátreva hii&daM vaáso bhávatyannaádyamevaa&sminnetáddadhaatyátréva hii&damánnam pratitíSThati tásmaadátreva párivyayati

3.7.1.20
trivR!taa párivyayati | trivRddhyannam pashávo hyánnam pitaá maataa yajjaáyate táttRtiíyaM tasmaattrivR!taa párivyayati

3.7.1.21
sa párivyayati | pariviírasi pári tvaa daíviirvísho vyayantaam páriimaM yájamaanaM raáyo manuSyaa&Naamíti tadyájamaanaayaashíSamaáshaaste yadaáha páriimaM yájamaanaM raáyo manuSyaa&Naamíti

3.7.1.22
átha yUpashakalamávagUhati | diváh- sUnúrasiíti prajaá haivaa&syaiSaa tásmaadyádi yuúpaikaadashinii syaatsváM svamevaávagUhedáviparyaasaM tásya haiSaámugdhaánuvrataa prajaá jaayaté 'tha yó viparyaásamavaguúhati na sváMsvaM tásya haiSaá mugdhaánanuvrataa prajaá jaayate tásmaadu sváM svamevaávagUhedáviparyaasam

3.7.1.23
svargásyo haiSá lokásya samaaróhaNah- kriyate | yádyUpashakalá iyáM rashanaá rashanaáyai yUpashakaló yUpashakalaáccaSaálaM caSaálaatsvargáM lokaM sámashnute

3.7.1.24
átha yásmaatsvárurnaáma | etásmaadvaá eSó 'pachidyate tásyaitatsvámevaárurbhavati tásmaatsvárurnaáma

3.7.1.25
tásya yanníkhaatam | téna pitRlokáM jayatyátha yádUrdhvaM níkhaataadaá rashanaáyai téna manuSyalokáM jayatyátha yádUrdhváM rashanaáyaa aá caSaálaatténa devalokáM jayatyátha yádUrdhváM caSaálaaddvyaN^guláM vaa tryaN^guláM vaa saadhyaa íti devaasténa téSaaM lokáM jayati sáloko vaí saadhyaírdevaírbhavati yá evámetadvéda

3.7.1.26
taM vaí pUrvaardhé minoti | vájro vai yuúpo vájro daNDáh- pUrvaardhaM vaí daNDásyaabhipádya práharati pUrvaardhá eSá yajñásya tásmaatpUrvaardhé minoti

3.7.1.27
yajñéna vaí devaáh- | imaaM jítiM jigyuryai&SaamiyaM jítisté hocuh- katháM na idám manuSyai&ranabhyaarohyáM syaadíti té yajñásya rásaM dhiitvaa yáthaa mádhu madhukR!to nirdháyeyurvidúhya yajñaM yuúpena yopayitvaá tiro& 'bhavannátha yádenenaáyopayaMstásmaadyuúpo naáma purástaadvaí prajñaá purástaanmanojavastásmaatpUrvaardhé minoti

3.7.1.28
sa vaá aSTaáshrirbhavati | aSTaákSaraa vaí gaayatrií pUrvaardho vaí yajñásya gaayatrií pUrvaardhé eSá yajñásya tásmaadaSTaáshrirbhavati

3.7.1.29
táM ha smaitáM devaá anupráharanti | yáthedamápyetarhyéke 'nuprahárantiíti devaá akurvanníti táto rákSaaMsi yajñámanuúdapibanta

3.7.1.30
té devaá adhvaryúmabruvan | yUpashakalámevá juhudhi tadáhaiSá svagaákRto bhaviSyati tátho rákSaaMsi yajñaM naa&nuútpaasyante 'yaM vai vájra údyata íti

3.7.1.31
so 'dhvaryúh- | yUpashakalámevaa&juhottadáhaiSá svagaákRta aásiittátho rákSaaMsi yajñaM naa&nuúdapibantaayaM vai vájra údyata iti

3.7.1.32
tátho evai&Sá etát | yUpashakalámevá juhoti tadáhaiSá svagaákRto bhavati tátho rákSaaMsi yajñaM naa&nUtpibante 'yaM vai vájra údyata íti sá juhoti dívaM te dhUmó gachatu sva&rjyótih pRthiviim bhásmanaápRNa svaaheti


3.7.2.1
yaávato vai védistaávatii pRthivií | vájraa vai yuúpaastádimaámevai&tátpRthiviímetairvájraih- spRNute& 'syaí sapátnaannírbhajati tásmaadyuúpaikaadashinii bhavati dvaadashá upashayó bhavati vítaSTastáM dakSiNatá upanídadhaati tadyáddvaadashá upashayo bhávati

3.7.2.2
devaá ha vaí yajñáM tanvaanaah- | te 'surarakSasébhya aasaN^gaádbibhayaaM cakrustadya eta úchritaa yathéSurastaa táyaa vaí stRNuté vaa ná vaa stRNute yáthaa daNDah- práhRtasténa vai stRNuté vaa ná vaa stRNuté 'tha yá eSá dvaadashá upashayo bhávati yathéSuraáyataánastaa yathódyatamáprahRtamevámeSa vájra údyato dakSiNató naaSTraáNaaM rákSasaamápahatyai tásmaaddvaadashá upashayó bhavati

3.7.2.3
taM nídadhaati | eSá te pRthivyaáM loká aaraNyáste pashuríti pashúshca vai yuúpashca tádasmaa aaraNyámevá pashUnaamánudishati téno eSá pashumaánbhavati tádvayaM yuúpaikaadashinyai sámmayanamaahuh- shvah sutyaáyai ha nve&vaíke sámminvanti prakubrátaayai caivá shvah-sutyaáyai yuúpam minvantiítyu ca

3.7.2.4
tádu táthaa ná kuryaat | agniSThámevóchrayedidaM vai yuúpamuchrítyaadhvaryuraá parivyáyaNaannaánvarjatyápariviitaa vaá etá etaaM raátriM vasanti saa nve&vá paricakSaá pasháve vai yuúpamúchrayanti praatarvaí pashUnaálabhante tásmaadu praatárevóchrayet

3.7.2.5
sa ya úttaro 'gniSThaatsyaát | támevaágra úchrayedátha dákSiNamathóttaraM dakSiNaardhya&muttamaM tathódiicii bhavati

3.7.2.6
átho itaráthaahuh- | dákSiNamevaágre 'gniSThaadúchrayedathóttaramátha dákSiNamuttaraárdhyamuttamaM tátho haasyódageva kármaanusáMtiSThata íti

3.7.2.7
sa yo várSiSThah- sá dakSiNaardhya&h- syaat | átha hrásiiyaanátha hrásiiyaanuttaraardhyo& hrásiSThastathódiicii bhavati

3.7.2.8
átha pátniibhyah- patniiyUpamúchrayanti | sarvatvaáya nve&vá patniiyUpa úchraayate táttvaaSTrám pashumaálabhate tváSTaa vaí siktaM réto víkaroti tádeSá evai&tátsiktaM réto víkaroti muSkaró bhavatyeSa vaí prajanayitaa yánmuSkarastásmaanmuSkaró bhavati taM na sáMsthaapayetpáryagnikRtamevótsRjetsa yátsaMsthaapáyetprajaáyai haántamiyaattátprajaamútsRjati tásmaannasáMsthaapayetpáryagnikRtamevótsRjet


3.7.3.1
pashúshca vai yuúpashca | na vaá Rte yuúpaatpashumaálabhante kadaá cana tadyattáthaa ná ha vaá etásmaa ágre pashávashcakSamire yadánnamábhiviSyanyáthedamánnam bhUtaa yáthaa haivaa&yáM dvipaatpúruSa úchrita eváM haivá dvipaáda úchritaashceruh-

3.7.3.2
táto devaá etaM vájraM dadRshuh- | yadyuúpaM tamúchishriyustasmaadbhiiSaa praávliiyanta tátashcátuSpaadaa abhavaMstató 'nnamabhavanyáthedamánnam bhUtaá etásmai hi vaá eté 'tiSThanta tásmaadyuúpa evá pashumaálabhante na&rte yuúpaatkadaá caná

3.7.3.3
áthopaakR!tya pashúm | agním mathitvaa níyunakti tadyattáthaa ná ha vaá etásmaa ágre pashávashcakSamire yáddhavirábhaviSyanyáthainaanidáM havírbhUtaanagnau júhvati taándevaá upanírurudhustá upaníruddhaa no&paáveyuh-

3.7.3.4
té hocuh- | na vaá ime& 'sya yaámaM viduryádagnaú havirjúhvati nai&taám pratiSThaámuparúdhyaivá pashuúnagním mathitvaa&gnaávagníM juhavaama té vediSyantyeSa vai kíla havíSo yaáma eSaá pratiSThaa&gnau vai kíla havírjuhvatiíti táto 'bhyávaiSyanti táto raatámanasa aalambhaáya bhaviSyantiíti

3.7.3.5
tá uparúdhyaivá pashuún | agním mathitvaa&gnaavagnímajuhuvuste& 'vidureSa vai kíla havíSo yaáma eSaá pratiSThaa&gnau vai kíla hávirjuhvatiíti táto 'bhyávaayaMstáto raatámanasa aalambhaáyaabhavan

3.7.3.6
tátho evai&Sá etat | uparúdhyaivá pashúmagním mathitvaa&gnaávagníM juhoti sá vedaiSa vai kíla havíSo yaáma eSaá pratiSThaa&gnau vai kíla havírjuhvatiíti táto 'bhyávaiti táto raatámanaa aalambhaáya bhavati tásmaadupaakR!tya pashúmagním mathitvaa níyunakti

3.7.3.7
tádaahuh- | no&paákuryaannaa&gním manthedrashanaámevaa&daayaáñjasopaparétyaabhidhaáya níyuñjyaadíti tádu táthaa ná kuryaadyathaádharmaM tirashcáthaa cíkiirSedevaM tattásmaadetádevaa&nupáriiyaat

3.7.3.8
átha tR!Namaadaáyopaákaroti | dvitiíyavaanníruNadhaa íti dvitiíyavaanhí viirya&vaan

3.7.3.9
sa tR!Namaádatte | upaaviírasiityúpa hí dvitiiyó 'vati tásmaadaahopaaviírasiityúpa devaandaíviirvíshah- praaguríti daívyo vaá etaa vísho yátpashavó 'sthiSata devébhya ítyevai&tádaaha yadaahópa devaandaíviirvíshah- praáguríti

3.7.3.10
ushíjo váhnitamaániti | vidvaáMso hí devaastásmaadaahoshíjo váhnitamaaníti

3.7.3.11
déva tvaSTarvásu raméti | tváSTaa vaí pashUnaámiiSTe pashávo vásu taánetáddevaa átiSThamaanaaMstváSTaaramabruvannupanímadéti yadaáha deva tvaSTarvásu rámeti

3.7.3.12
havyaá te svadantaamíti | yadaa vaá etá etásmaa ádhriyanta yáddhavirábhaviSyaMstásmaadaaha havyaá te svadantaamíti

3.7.3.13
révatii rámadhvamíti | revánto hí pashávastásmaadaaha révatii rámadhvamíti bR!haspate dhaaráyaa vásUniíti bráhma vai bR!haspatih- pashávo vásu taánetáddevaa átiSThamaanaanbráhmaNaivá parástaatpáryadadhustannaátyaayaMstátho evai&naaneSá etadbráhmaNaivá parástaatpáridadhaati tannaátiyanti tásmaadaaha bR!haspate dhaaráyaa vásUniíti paáshaM kRtvaa prátimuñcatyathaáto niyójanasyaivá


3.7.4.1
paáshaM kRtvaa prátimuñcati | Rtásya tvaa devahavih- paáshena prátimuñcaamiíti varuNyaa& vaá eSaa yadrájjustádenametádRtásyaiva paashe prátimuñcati tátho hainameSaá varuNyaa& rájjurná hinasti

3.7.4.2
dhárSaa maánuSa íti | na vaá etamágre manuSyo& 'dhRSNotsa yádevartásya paáshenaitáddevahavíh- pratimuñcatyáthainam manuSyo& dhRSNoti tásmaadaaha dhárSaa maánuSa íti

3.7.4.3
átha niyunakti | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaamagniiSómaabhyaaM júSTaM níyunajmiíti tadyáthaivaa&dó devátaayai havírgRhNánnaadishátyevámevai&táddevátaabhyaamaádishatyátha prókSatyéko vai prókSaNasya bándhurmédhyamevai&tátkaroti

3.7.4.4
sa prókSati | adbhyastvaúSadhiibhya íti tadyáta evá sambhávati táta evai&tanmédhyaM karotiidaM hí yadaa várSatyathaúSadhayo jaayanta óSadhiirjagdhvaa&páh- piitvaa táta eSa rásah- sámbhavati rásaadréto rétasah- pashávastadyáta evá sambhávati yátashca jaáyate tata evai&tanmédhyaM karoti

3.7.4.5
ánu tvaa maataá manyataamánu pitéti | sa hí maatushcaádhi pitúshca jaáyate tadyáta eva jaáyate táta evai&tánmedhyaM karotyánu bhraátaa ságarbhyó 'nu sákhaa sáyUthya íti sa yátte jánma téna tvaánumatamaárabha ítyevai&tádaahaagniiSómaabhyaaM tvaa júSTam prókSaamiíti tadyaábhyaaM devátaabhyaamaarábhate taábhyaam médhyaM karoti

3.7.4.6
athópagRhNaati | apaám perúrasiíti tádenamantarato médhyaM karotyáthaadhástaadúpokSatyaápo deviíh- svadantu svaattaM ci&tsáddevahaviríti tádenaM sarváto médhyaM karoti

3.7.4.7
áthaahaagnáye samidhyámaanaayaánubrUhiíti | sa úttaramaaghaarámaaghaaryaásaMsparshayantsrúcau paryétya juhvaá pashuM sámanakti shíro vaí yajñasyóttara aaghaará eSa vaa átra yajñó bhavati yátpashustádyajñá evai&tachírah- prátidadhaati tásmaajjuhvaá pashuM sámanakti

3.7.4.8
sá lalaáTe sámanakti | sáM te praaNo vaátena gachataamíti samáN^gaani yájatrairityáMsayoh- sáM yajñápatiraashiSéti shróNyoh- sa yásmai kaámaaya pashúmaalábhante tatpraápnuhiítyevai&tádaaha

3.7.4.9
idaM vai pashóh- saMjñapyámaanasya | praaNo vaátamápipadyate tatpraápnuhi yátte praaNo vaátamapipádyaataa ítyevai&tádaaha samaN^gaani yájatrairityáN^gairvaá asya yajante tatpraápnuhi yatté 'N^gairyájaantaa ítyevai&tádaaha sá yajñápatiraashiSéti yájamaanasya vaá eténaashíSamaáshaaste tatpraápnuhi yattváyaa yájamaanaayaashíSamaashaásaantaa ítyevai&tádaaha saadáyati srúcaavátha pravaraayaáshraavayati so& 'saáveva bándhuh-

3.7.4.10
átha dvitiíyamaáshraavayati | dvau hyátra hótaarau bhávatah- sá maitraavaruNaayaáhaivaa&shraaváyati yájamaanaM tve&va právRNiite 'gnírha daíviinaaM vishaám puraetétyagnirhí devátaanaam múkhaM tásmaadaahaagnírha daíviinaaM vishaám puraetétyayaM yájamaano manuSyaa&Naamíti taM hi so 'nvárdho bhavati yásminnárdhe yájate tásmaadaahaayaM yájamaano manuSyaa&Naamíti táyorasthUri gaárhapatyaM diidayachataM hímaa dvaa yU íti táyoránaartaani gaárhapatyaani shatáM varSaáNi santvítyevai&tádaaha

3.7.4.11
raádhaaMsiítsampRñcaanaavásampRñcaanau tanva& íti | raádhaaMsyeva sampRñcaathaam naápi tanUrítyevai&tádaaha taú ha yáttanUrápi sampRñciiyaátaam praa&gniryájamaanaM dahetsa yádagnau juhóti tádeSo& 'gnáye práyachatyátha yaámevaátrartvíjo yájamaanaayaashíSamaashaásate taámasmai sárvaamagnih- sámardhayati tadraádhaaMsyeva sámpRñcaate naápi tanUstásmaadaaha raádhaaMsiítsampRñcaanaavásampRñcaanau tanva& íti


3.8.1.1
tadyátraitatprávRto hótaa hotRSádana upavisháti | tádupavíshya prásauti prásUto 'dhvaryuh- srúcaavaádatte

3.8.1.2
áthaapriíbhishcaranti | tadyádaapriíbhishcáranti sárveNeva vaá eSa mánasaa sárveNevaatmánaa yajñaM sámbharati sáM ca jihiirSati yo diíkSate tásya riricaaná ivaatmaá bhavati támetaabhiraapriíbhiraápyaayayanti tadyádaapyaayáyanti tásmaadaápriyo naáma tásmaadaapriíbhishcaranti

3.8.1.3
te vaá eta ékaadasha prayaajaá bhavanti | dásha vaá ime púruSe praaNaá aatmai&kaadasho yásminneté praaNaah- prátiSThitaa etaávaanvai púruSastádasya sárvamaatmaánamaápyaayanti tásmaadékaadasha prayaajaá bhavanti

3.8.1.4
sá aashraávyaaha | samídhah- preSyéti préSya preSyéti caturthécaturthé prayaajé samaanáyamaano dashábhih- prayaajaíshcarati dásha prayaajaániSTvaa&ha shaasamaáharétyasiM vaí shaasa ityaácakSate

3.8.1.5
átha yUpashakalamaádatte | taavágre juhvaá aktvaá pashórlalaáTamúpaspRshati ghRténaaktaú pashuúMstraayethaamíti vájro vaí yUpashakalo vájrah- shaaso vájra aájyaM támevai&tátkRtsnaM vájraM sambhR!tya támasyaabhigoptaáraM karoti nédenaM naaSTraa rákSaaMsi hinásanníti púnaryUpashakalamávagUhatyeSaá te prájñaataáshrirastvítyaaha shaasám prayáchantsaadáyati srúcau

3.8.1.6
áthaaha páryagnayé 'nubrUhiíti | úlmukamaadaayaagniitpáryagniM karoti tadyatpáryagniM karotyáchidramevai&nametádagnínaa párigRhNaati nédenaM naaSTraa rákSaaMsi pramRshaanítyagnirhi rákSasaamapahantaa tásmaatpáryagniM karoti tadyátrainaM shrapáyanti tádabhipáriharati

3.8.1.7
tádaahuh- | púnaretadúlmukaM haredathaátraanyámevaa&gníM nirmáthya tásminnenaM shrapayeyuraahavaniíyo vaá eSa na vaá eSa tásmai yádasminnáshRtaM shrapayeyustásmai vaá eSa yádasmiñchRtáM juhuyuríti

3.8.1.8
tádu táthaa ná kuryaat | yáthaa vaí grasitámevámasyaitádbhavati yádenena páryagniM karóti sa yáthaa grasitámanuhaáyaachídya tádanyásmai prayáchedevaM tattásmaadetásyaivólmukasyaáN^gaaraannimR!dya tásminnenaM shrapayeyuh-

3.8.1.9
athólmukamaadaáyaagniítpurástaatprátipadyate | agnímevai&tátpurástaatkarotyagníh- purástaannaaSTraa rákSaaMsyapaghnánnetyathaábhayenaanaaSTréNa pashúM nayanti táM vapaashrápaNiibhyaam pratiprasthaataa&nvaárabhate pratiprasthaataáramadhvaryúradhvaryuM yájamaanah-

3.8.1.10
tádaahuh- | naiSa yájamaanenaanvaarábhyo mRtyáve hye&taM náyanti tásmaannaa&nvaárabhetéti tadánvevaárabheta na vaá etám mRtyáve náyanti yáM yajñaáya náyanti tásmaadánvevaárabheta yajñaádu haivaa&tmaánamantáriyaadyannaa&nvaarábheta tásmaadánvevaárabheta tátparó 'kSamanvaárabdham bhavati vapaashrápaNiibhyaam pratiprasthaataá pratiprasthaataáramadhvaryúradhvaryuM yájamaana etádu paró 'kSamanvaárabdham bhavati

3.8.1.11
átha stiirNaáyai védeh- | dve tR!Ne adhvaryuraádatte sá aashraávyaahopapréSya hotarhavyaá devébhya ítyetádu vaishvadevám pashaú

3.8.1.12
átha vaacayati | révati yájamaana íti vaagvaí revátii saa yadvaágbahu vádati téna vaágrevátii priyaM dhaa aávishetyánaartimaávishétyevai&tádaahorórantárikSaatsajuúrdevéna vaátenétyantárikSaM vaa ánu rákSashcaratyamUlámubhayátah- párichinnaM yáthaayam púruSo 'mUlá ubhayátah- párichinno 'ntárikSamanucárati tadvaátenainaM saMvidaanaa&ntárikSaadgopaayétyevai&tádaaha yadaáhorórantárikSaatsajuúrdevéna vaátenéti

3.8.1.13
asyá havíSastmánaa yajéti | vaácamevai&tádaahaánaartasyaasyá havíSa aatmánaa yajéti sámasya tanvaa& bhavéti vaácamevai&tádaahaánaartasyaasyá havíSastanvaa& sámbhavéti

3.8.1.14
tadyátrainaM vishásanti | tátpurástaattR!Namúpaasyati várSo várSiiyasi yajñé yajñápatiM dhaa íti barhírevaa&smaa etátstRNaatyáskannaM havírasadíti tadyádevaa&syaátra vishasyámaanasya kíMcitskándati tádetásminprátitiSThati táthaa naa&muyaá bhavati

3.8.1.15
átha punarétyaahavaniíyamabhyaavR!tyaasate | nédasya saMjñapyámaanasyaádhyakSaa ásaaméti tásya na kuúTena prághnanti maanuSaM hi tánno evá pashcaatkarNám pitRdevátyaM hi tádapigR!hya vaiva múkhaM tamáyanti veSkáM vaa kurvanti tánnaaha jahí maarayéti maanuSaM hi tatsáMjñapayaánvaganníti taddhí devatraa sa yadaahaánvagannítyetárhi hye&Sá devaánanugáchati tásmaadaahaánvaganníti

3.8.1.16
tadyátrainaM nivídhyanti | tátpuraá saMjñápanaajjuhoti svaáhaa devébhya ityátha yadaa praáha sáMjñaptah- pashurityátha juhoti devébhyah- svaahéti purástaatsvaahaakRtayo vaá anyé devaá upáriSTaatsvaahaakRtayo 'nye taánevai&tátpriiNaati tá enamubháye devaáh- priitaáh- svargáM lokámabhívahanti te vaá ete páripashavye ityaáhutii sa yádi kaamáyeta juhuyaádete yádyu kaamáyetaápi naádriyeta


3.8.2.1
yadaa praáha sáMjñaptah- pashuriti | áthaadhvaryúraaha néSTah- pátniimudaánayétyudaánayati néSTaa pátniim paannéjanam bíbhratiim

3.8.2.2
taáM vaacayati | námasta aataanéti yajño vaá aataanó yajñaM hí tanváte téna yajñá aataanó jaghanaardho vaá eSá yajñásya yatpátnii taámetatpraáciiM yajñám prasaadayiSyánbhavati tásmaa evai&tádyajñaáya níhnute tátho hainaameSá yajño ná hinasti tásmaadaaha námasta aataanéti

3.8.2.3
anarvaa prehiíti | asapatnéna prehiítyevai&tádaaha ghRtásya kulyaa úpa Rtásya páthyaa anvíti saadhUpétyevai&tádaaha déviiraapah- shuddhaá voDhvaM súpariviSTaa devéSu súpariviSTaa vayám pariveSTaáro bhUyaasmétyapá evai&tátpaavayati

3.8.2.4
átha pashóh- praaNaánadbhih- patnyúpaspRshati | tadyádadbhíh- praaNaánupaspRsháti jiivaM vaí devaánaaM havíramR!tamamR!taanaamáthaitátpashúM ghnanti yátsaMjñapáyanti yádvishaásatyaápo vaí praaNaastádasminnetaánpraaNaándadhaati táthaitájjiivámevá devaánaaM havirbhávatyamR!tamamR!taanaam

3.8.2.5
átha yatpátnyupaspRsháti | yóSaa vai pátnii yóSaayai vaá imaáh- prajaah- prájaayante tádenametásyai yóSaayai prájanayati tásmaatpatnyúpaspRshati

3.8.2.6
sópaspRshati | vaácaM te shundhaamiíti múkham praaNáM te shundhaamiíti naásike cákSuste shundhaamiityákSyau shrótraM te shundhaamiíti kárNau naábhiM te shundhaamiíti yo& 'yamániruktah- praaNo méDhraM te shundhaamiíti vaa paayúM te shundhaamiíti yo& 'yám pashcaátpraaNastátpraaNaándadhaati tatsámiirayatyátha saMhR!tya padáshcarítraaMste shundhaamiíti padbhirvai prátitiSThati prátiSThityaa eva tádenam prátiSThaapayati

3.8.2.7
átha yaa aápah- parishiSyánte | ardhaá vaa yaávatyo vaa taábhirenaM yájamaanashca shiirSato 'gré 'nuSiñcatastátpraaNaáMshcaivaasmiMstattaú dhattastáccainamátah- sámiirayatah-

3.8.2.8
tadyátkrUriikurvánti | yádaasthaapayanti shaántiraápastádadbhih- shaántyaa shamayatastádadbhih- sáMdhattah-

3.8.2.9
taavánuSiñcatah- | mánasta aápyaayataaM vaákta aápyaayataam praáNasta aápyaayataaM cákSusta aápyaayataaM shrótraM ta aápyaayataamíti tátpraaNaándhattastatsámiirayato yátte kruúraM yadaásthitaM tátta aápyaayataaM níSTyaayataamíti

3.8.2.10
tadyátkrUriikurvánti | yádaasthaapáyanti shaántiraápastádadbhih- shaántyaa shamayatastádadbhih- sáMdhattastátte shudhyatvíti tanmédhyaM kurutah- shasáhobhya íti jaghánena pashuM nínayatah-

3.8.2.11
tadyátkrUriikurvánti | yádaasthaapáyanti nédatadanváshaantaanyahoraatraaNyásanníti tásmaachamáhobhya íti jaghánena pashuM nínayatah-

Go to Nirukta 1.15
3.8.2.12
áthottaanám pashum páryasyanti | sa tR!NamantárdadhaatyoSadhe traáyasvéti vájro vaá asistátho hainameSa vajro 'sirná hinastyáthaasínaabhinídadhaati svádhite mai&naM hiMsiiríti vájro vaá asistátho hainameSa vájro 'sirná hinasti

3.8.2.13
saa yaa prájñaataáshrih- | táyaabhinídadhaati saa hi yájuSkRtaa médhyaa tadyadágraM tR!Nasya tátsavyé praaNaú kuruté 'tha yadbúdhnaM táddakSiNenaádatte

3.8.2.14
sa yátraachyáti | yáta etallóhitamutpátati tádubhayáto 'nakti rákSasaam bhaágo 'siíti rákSasaaM hye&Sá bhaago yadásRk

3.8.2.15
tádupaásyaabhítiSThati | idámahaM rákSo 'bhítiSThaamiidámahaM rakSó 'vabaadha idámahaM rákSo 'dhamaM támo nayaamiíti tádyajñénaivai&tánnaaSTraa rákSaaMsyávabaadhate tadyádamUlámubhayátah- párichinnam bhávatyamUlaM vaá idámubhayátah- párichinnaM rákSo 'ntárikSamánucarati yáthaayam púruSo 'mUlá ubhayátah- párichinno 'ntárikSamanucárati tásmaadamUlamubhayátah- párichinnam bhavati

3.8.2.16
átha vapaamútkhidanti | táyaa vapaashrápaNyau prórNauti ghRténa dyaavaapRthivii prórNuvaathaamíti tádime dyaávaapRthivií Urjaa rásena bhaajáyatyanáyoruúrjaM rásaM dadhaati te rásavatyaa upajiivaniíye imaáh- prajaa úpajiivanti

3.8.2.17
kaarSmaryamáyyau vapaashrápaNyau bhavatah- | yátra vaí devaa ágre pashúmaalebhire tadúdiicah- kRSyámaaNasyaávaaNnédhah- papaata sá eSa vánaspátirajaayata tadyátkRSyámaaNasyaávaaN^ápatattásmaatkaarSmáryasténaivai&nametanmédhena sámardhayati kRtsnáM karoti tásmaatkaarSmaryamáyyau vapaashrápaNyau bhavatah-

3.8.2.18
taam párivaasayati | taám pashushrápaNe prátapati tátho haasyaatraápi shRtaá bhavati púnarúlmukamagniidaádatte té jaghánena caátvaalaM yanti ta aáyantyaágachantyaahavaniíyaM sá etattR!Namadhvaryúraahavaniiye praásyati vaáyo vaí stokaánaamíti stokaánaaM haiSaá samit

3.8.2.19
áthottaratastíSThanvapaam prátapati | atyeSyanvaá eSo& 'gním bhavati dakSiNatáh- pariítya shrapayiSyaMstásmaa evai&tanníhnute tátho hainameSo& 'tiyántamagnirná hinasti tásmaaduttaratastíSThan vapaam prátapati

3.8.2.20
taamántareNa yuúpaM caagníM ca haranti | tadyátsamáyaa na háranti yénaanyaáni haviíMSi háranti nedáshRtayaa samáyaa yajñám prasájaaméti yádu baáhyena na hárantyágreNa yuúpam bahirdhaá yajñaátkuryustásmaadántareNa yuúpaM caagníM ca haranti dakSiNatáh- pariítya pratiprasthaataá shrapayati

3.8.2.21
átha sruvéNopahatyaájyam | adhvaryúrvapaámabhíjuhotyagniraájyasya vetu svaahéti tátho haasyaité stokaáh- shRtaah- svaáhaakRtaa aáhutayo bhUtvaa&gnim praápnuvanti

3.8.2.22
áthaaha stokebhyó 'nubrUhiíti | sá aagneyii stokebhyó 'nvaaha tadyádaagneyií stokébhyo 'nvaáhetáh-pradaanaa vai vR!STirito hyagnirvR!STiM vanute sá etaí stokaíretaántstokaánvanute tá eté stokaá varSanti tásmaadaagneyií stokebhyó 'nvaaha yadaá shRtaa bhávati

3.8.2.23
áthaaha pratiprasthaataá shRtaa prácaréti | srúcaavaadaáyaadhvaryúratikrámyaashraávyaaha svaáhaakRtibhyah- preSyéti váSaTkRte juhoti

3.8.2.24
hutvaá vapaámevaágre 'bhighaarayati | átha pRSadaajyaM tádu ha cárakaadhvaryavah- pRSadaajyámevaágre 'bhíghaarayanti praaNáh- pRSadaajyamíti vádantastádu ha yaájñavalkyaM cárakaadhvaryuranuvyaájahaaraiváM kurvántam praaNaM vaá ayámantáragaadadhvaryúh- praaNá enaM haasyatiíti

3.8.2.25
sá ha sma baahuú anvavékSyaaha | imaú palitaú baahU kva& svidbraahmaNásya váco babhUvéti na tadaádriyetottamo vaá eSá prayaajó bhavatiidaM vaí haviryajñá uttamé prayaajé dhruvaámevaágre 'bhíghaarayati tásyai hí prathamaavaájyabhaagau hoSyanbhávati vapaaM vaa átra prathamaáM hoSyánbhavati tásmaadvapaámevaágre 'bhíghaarayedátha pRSadaajyamátha yátpashuM naa&bhighaaráyati nedáshRtamabhighaaráyaaNiítyetádevaa&sya sárvah- pashúrabhíghaarito bhavati yádvapaámabhighaaráyati tásmaadvapaámevaágre 'bhíghaarayedátha pRSadaajyam

3.8.2.26
athaájyamúpastRNiite | átha hiraNyashakalamávadadhaatyátha vapaámavadyánnaahaagniiSómaabhyaaM chaágasya vapaáyai médasó 'nubrUhiityátha hiraNyashakalamávadadhaatyáthopáriSTaaddviraájyasyaabhíghaarayati

3.8.2.27
tadyáddhiraNyashakalaávabhíto bhávatah- | ghnánti vaá etátpashuM yádagnau júhvatyamR!tamaáyurhíraNyaM tádamR!ta aáyuSi prátitiSThati tathaáta údeti táthaa sáMjiivati tásmaaddhiraNyashakalaávabhíto bhavata aashraávyaahaagniiSómaabhyaaM chaágasya vapaam médah- preSyéti na prásthitamítyaaha prásute prásthitamíti váSaTkRte juhoti

3.8.2.28
hutvaá vapaáM samiícyau | vapaashrápaNyau kRtvaa&nupraásyati svaáhaakRte Urdhvánabhasam maarutáM gachatamíti nédimé amuyaá sato yaábhyaaM vapaamáshishrapaaméti

3.8.2.29
tadyádvapáyaa cáranti | yásyai vaí devátaayai pashúmaalábhante taámevai&táddevátaameténa médhena priiNaati sai&Saá devátaiténa médhena priitaá shaantóttaraaNi haviíMSi shrapyámaaNaanyúparamati tásmaadvapáyaa caranti

3.8.2.30
átha caátvaale maarjayante | krUrii vaá etátkurvanti yátsaMjñapáyanti yádvishaásati saántiraápastádadbhih- shaántyaa shamayante tádadbhih- sáMdadhate tásmaaccaátvaale maarjayante


3.8.3.1
yaddevátyah- pashurbhávati | taddevátyam puroDaáshamanunírvapati tadyátpuroDaáshamanunirvápati sárveSaaM vaá eSá pashUnaam médho yádvriihiyavau ténaivai&nametanmédhena sámardhayati kRtsnáM karoti tásmaatpuroDaáshamanunírvapati

3.8.3.2
átha yádvapáyaa pracárya | eténa puroDaáshena pracárati madhyato vaá imaáM vapaamútkhidanti madhyatá evai&nameténa médhena sámardhayati kRtsnáM karoti tásmaadvapáyaa pracáryaiténa puroDaáshena prácaratyeSa nve&vai&tásya bándhuryátra kva& caiSá pashúm puroDaásho 'nunirupyate

3.8.3.3
átha pashuM víshaasti | trih- prácyaavayataattrih-pracyutásya hR!dayamuttamáM kurutaadíti trivRddhí yajñáh-

3.8.3.4
átha shamitaáraM sáMshaasti | yáttvaa pRchaáchUtáM havíh- shamitaaríti shRtamítyevá brUtaanná shRtám bhagavo ná shRtaM hiíti

3.8.3.5
átha juhvaá pRSadaajyásyopahátya | adhvaryúrupaniSkrámya pRchati shRtáM havíh- shamitaaríti shRtamítyaaha táddevaánaamítyupaáMshvadhvaryúh-

3.8.3.6
tadyátpRcháti | shRtaM vaí devaánaaM havirnaáshRtaM shamitaa vai tádveda yádi shRtáM vaa bhávatyáshRtaM vaa

3.8.3.7
tadyátpRcháti | shRténa prácaraaNiíti tadyadyáshRtam bhávati shRtámevá devaánaaM havirbhávati shRtaM yájamaanasyaanenaá adhvaryúrbhavati shamitári tadéno bhavati triSkR!tvah- pRchati trivRddhí yajñó 'tha yadaáha táddevaánaamíti taddhí devaánaaM yáchUtaM tásmaadaaha táddevaánaamíti

3.8.3.8
sa hR!dayamevaágre 'bhighaarayati | aatmaa vai máno hR!dayam praaNáh- pRSadaajyámaatmányevai&tanmánasi praaNáM dadhaati táthaitájjiivámevá devaánaaM havirbhávatyamR!tamamR!taanaam

3.8.3.9
so 'bhíghaarayati | sáM te máno mánasaa sám praaNáh- praaNéna gachataamíti na svaáhaakaroti na hye&Saáhutirúdvaasayanti pashúm

3.8.3.10
táM jaghánena caátvaalamántareNa yuúpaM caagníM ca haranti | tadyátsamáyaa na háranti yénaanyaáni haviíMSi háranti shRtaM sántaM nédaN^gasho víkRttena krUriíkRtena samáyaa yajñám prasájaaméti yádu baáhyena na hárantyágreNa yuúpam bahirdhaá ha yajñaátkuryustásmaadántareNa yuúpaM caagníM ca haranti dakSiNato nidhaáya pratiprasthaataávadyati plakSashaakhaá uttarabarhírbhavanti taá adhyávadyati tadyátplakSashaakhaá uttarabarhirbhávanti

3.8.3.11
yátra vaí devaáh- | ágré pashúmaalebhire taM tváSTaa shiirSató 'gre 'bhyu&vaamotai&váM cinnaálabheranníti tváSTurhí pashávah- sá eSá shiirSánmastíSko 'nuúkyashca majjaa tásmaatsá vaantá iva tváSTaa hye&támabhyávamattásmaattaM naa&shniiyaattváSTurhye&tádabhívaantam

3.8.3.12
tasyaávaaN^ médhah- papaata | sá eSa vánaspátirajaayata táM devaah- praápashyaMstásmaatprakhyáh- prakhyó ha vai naámaitadyátplakSa íti ténaivai&nametanmédhena sámardhayati kRtsnáM karoti tásmaatplakSashaakhaá uttarabarhírbhavanti

3.8.3.13
athaájyamúpastRNiite | juhvaáM copabhR!ti ca vasaahomahávanyaaM samavattadhaányaamátha hiraNyashakalaavávadadhaati juhvaáM copabhR!ti ca

3.8.3.14
átha manótaayai havíSo 'nuvaáca aaha | tadyánmanótaayai havíSo 'nuvaáca aáha sárvaa ha vaí devátaah- pashúmaalabhyámaanamupasáMgachante máma naáma grahiiSyati máma naáma grahiiSyatiíti sárvaasaaM hí devátaanaaM havíh- pashustaásaaM sárvaasaaM devátaanaam pashau mánaaMsyótaani bhavanti taányevai&tátpriiNaati tátho haámoghaaya devátaanaam mánaaMsyupasáMgataani bhavanti tásmaanmanótaayai havíSo 'nuvaáca aaha

3.8.3.15
sa hR!dayasyaivaagré 'vadyati | tadyánmadhyatáh- sato hR!dayasyaágre 'vadyáti praaNo vai hR!dayamáto hya&yámUrdhváh- praaNáh- saMcárati praaNo vaí pashuryaávaddhye&vá praaNéna praáNiti taávatpashurátha yadaa&smaatpraáNo 'pakraámati daarve&va tárhi bhUto& 'narthyáh- shete

3.8.3.16
hR!dayamu vaí pashúh- | tádasyaatmána evaagré 'vadyati tásmaadyádi kíMcidavadaánaM hiiyéta na tadaádriyeta sárvasya haivaa&sya tátpashorávattam bhavati yaddhR!dayasyaágre 'vadyáti tásmaanmadhyatáh- sato hR!dayasyaivaagré 'vadyatyátha yathaapUrvám

3.8.3.17
átha jihvaáyai | saa hii&yám pUrvaardhaátpratíSThatyátha vákSasastaddhi tató 'thaikacarásya doSNó 'tha paarshváyorátha tánimno 'tha vRkkáyoh-

3.8.3.18
gudáM tredhaá karoti | sthávimopayáDdbhyo mádhyaM juhvaáM dvedhaá kRtvaávadyatyáNima tryaN^geSváthaikacaraáyai shróNeretaávannú juhvaámavadyáti

3.8.3.19
áthopabhR!ti | tryaN^gya&sya doSNó gudáM dvedhaá kRtvaávadyati tryaN^gyaa&yai shróNeratha hiraNyashakalaavávadadhaatyáthopáriSTaadaájyasyaabhíghaarayati

3.8.3.20
átha vasaahomáM gRhNaati | réDasiíti leláyeva hi yUstásmaadaaha réDasiítyagníSTvaa shriiNaatvítyagnirhye&táchrapáyati tásmaadaahaagníSTvaa shriiNaatvityaápastvaa sámariNannityaápo hye&tamáN^gebhyo rásaM sambháranti tásmaadaahaápastvaa mámariNanníti

3.8.3.21
vaátasya tvaa dhraájyaa íti | antárikSaM vaá ayamánupavate yo& 'yam pávate 'ntárikSaaya vaí gRhNaati tasmaadaaha vaátasya tvaa dhraájyaa íti

3.8.3.22
pUSNaa ráMhyaa íti | eSa vaí pUSNo ráMhiretásmaa u hí gRhNaáti tásmaadaaha pUSNo ráMhyaa íti

3.8.3.23
USmáNo vyathiSadíti | eSa vaá USmai&tásmaa u hí gRhNaáte tásmaadaahoSmáNo vyathiSadityáthopáriSTaaddviraájyasyaabhíghaarayati

3.8.3.24
átha paarshvéna vaasínaa vaa práyauti | práyuta dvéSa íti tánnaaSTraá evai&tadrákSaaMsyató 'pahanti

3.8.3.25
átha yadyuúSparishiSyáte | tátsamavattadhaányaamaánayati taddhR!dayam praásyati jihvaaM vákSastánima mátasne vaniSThumáthopáriSTaaddviraájyasyaabhíghaarayati

3.8.3.26
tadyáddhiraNyashakalaávabhíto bhávatah- | ghnánti vaá etátpashuM yádagnau júhvatyamR!tamaáyurhíraNyaM tádamR!ta aáyuSi prátitiSThati tathaáta údeti táthaa sáMjiivati tásmaaddhiraNyashakalaávabhíto bhavatah-

3.8.3.27
átha yádakSNayaa&vadyáti | savyásya ca doSNó dakSiNaáyaashca ca doSNáh- savyaávaashca shróNestásmaadayám pashúrakSNayaá padó haratyátha yátsamyágavadyétsamiíco haivaa&yám pashúh- padó harettásmaadakSNayaávadyatyátha yanná shiirSNo& 'vadyáti naáMsayornaánUkasya naa&parasaktháyoh-

3.8.3.28
ámuraa ha vaa ágre pashumaálebhire | táddevaá bhiiSaa no&paáveyustaánheyám pRthivyu&vaaca mai&tadaádRDvamaháM va etasyaádhyakSaa bhaviSyaami yáthaa yathaitá eténa cariSyantiíti

3.8.3.29
saá hovaaca | anyataraámevaáhutimáhauSuranyataraam páryashiSanníti sa yaám paryáshiMSaMstaániimaányavadaánaane táto devaáh- sviSTakR!te tryaN^gaaNyápaabhajaMstásmaattryaN^gaaNyathaásuraa ávaadyañchiirSNóM 'sayoránUkasyaaparasaktháyostásmaattéSaaM naávadyedyannve&va tvaSTaánUkamabhyávamattásmaadánUkasya naávadyedáthaahaagniiSómaabhyaaM chaágasya haviSó 'nubrUhiítyaashraávyaahaagniiSómaabhyaaM chaágasya havih- preSyéti na prásthitamítyaaha prásute prásthitamíti

3.8.3.30
ántareNaardharcaú yaajyaa&yai vasaahomáM juhoti | ito vaá ayámUrdhvo médha útthito yámasyaa imaM rásam prajaá upajiívantyarvaaciínaM divo ráso vaí vasaahomo ráso médho rásenaivai&tadrásaM tiivriíkaroti tásmaadayaM ráso 'dyámaano ná kSiiyate

3.8.3.31
tadyadántareNa | ardharcaú yaajyaa&yai vasaahomáM juhótiiyaM vaá ardharco& 'sau dyaúrardharco& 'ntaraa vai dyaávaapRthivií antárikSamantárikSaaya vaí juhoti tásmaadántareNaardharcaú yaajyaa&yai vasaahomáM juhoti

3.8.3.32
sá juhoti | ghRtáM ghRtapaavaanah- pibata vásaaM vasaapaavaanah- pibataantárikSasya havírasi svaahétyeténa vaishvadevéna yájuSaa juhoti vaishvadevaM vaá antárikSaM tadyádenenemaáh- prajaáh- praaNátyashcodaanátyashcaantárikSamanucáranti téna vaishvadevaM váSaTkRte juhoti yaáni juhvaámavadaánaani bhávanti

3.8.3.33
átha juhvaá pRSadaajyásyopaghnánnaaha | vánaspátayé 'nubrUhiítyaashraávyaaha vánaspátaye preSyéti váSaTkRte juhoti tadyadvánaspátaye juhótyetámevai&tadvájraM yuúpam bhaagínaM karoti sómo vai vánaspátih- pashúmevai&tatsómaM karoti tadyadántareNobhe aáhutii juhóti táyobháyaM vyaa&pnoti tásmaadántareNobhe aáhutii juhoti

3.8.3.34
átha yaányupabhR!tyavadaánaani bhávanti | taáni samaanáyamaana aahaagnáye sviSTakRté 'nubrUhiítyaashraávyaahaagnáye sviSTakR!te preSyéti váSaTkRte juhoti

3.8.3.35
átha yádvasaahomásya parishiSyáte | téna dísho vyaághaarayati díshah- pradísha aadísho vidísha uddísho digbhyah- svaahéti ráso vaí vasaahomah- sárvaasvévaitáddikSu rásaM dadhaati tásmaadayáM dishí-dishi ráso 'bhígamyate

3.8.3.36
átha pashuM sámmRshati | etárhi sammárshanasya kaaló 'tha yátpuraa samRsháti yá imá upatíSThante te vímathiSyanta íti sháN^kamaano yádyu vimaathaanna sháN^ketaátraiva sámmRshet

3.8.3.37
aindráh- praaNáh- | áN^ge-aN^ge nídiidhyadaindrá udaano áN^ge-aN^ge nídhiita íti yádaN^gasho vikRtto bhávati tátpraaNodaanaábhyaaM sáMdadhaati déva tvaSTarbhuúri te sáMsametu sálakSmaa yadvíSurUpam bhávaatiíti kRtsnavR!tamevai&tátkaroti devatraa yántamávase sákhaayó 'nu tvaa maataápitáro madantvíti tadyátrainamáhauSiittádenaM kRtsnáM kRtvaa&nusámasyati so& 'sya kRtsno& 'múSmiMloká aatmaa bhavati


3.8.4.1
triíNi ha vaí pashórekaadashaáni | ékaadasha prayaajaa ékaadashaanuyaajaa ékaadashopayájo dásha paaNyaa& aN^gúlayo dásha paádyaa dásha praaNaáh- praaNá udaanó vyaana ítyetaávaanvai púruSo yáh- paraardhyáh- pashUnaaM yaM sarvé 'nu pashávah-

3.8.4.2
tádaahuh- | kiM tádyajñé kriyate yéna praaNah- sárvebhyó 'N^gebhyah- shiva íti

3.8.4.3
yádevá gudáM tredhaá karóti | praaNo vaí gudah- so& 'yam praaN^aátatastámayám praaNo& 'nusáMcarati

3.8.4.4
sa yádevá gudáM tredhaá karóti | tR!tiiyamupayáDbhyastR!tiiyaM juhvaaM tR!tiiyamupabhR!ti téna praaNah- sárvebhyó 'N^gebhyah- shiváh-

3.8.4.5
sá ha tve&vá pashumaálabheta | yá enam médhamupanáyedyádi kRshah- syaadyádudarya&sya médasah- parishiSyáta tádgude nyR&SetpraaNo vaí gudah- so& 'yam praaN^aátatastámayám praaNo& 'nusáMcarati praaNo vaí pashuryaávaddhye&vá praaNéna praáNiti taávatpashurátha yadaa&smaatpraaNo& 'pakraámati daarve&va tárhi bhUto& 'narthyáh- shete

3.8.4.6
gudo vaí pashúh | médo vai médhastádenam médhamúpanayati yádyu aMsalo bhávati svayamupetá eva tárhi medham bhavati

3.8.4.7
átha pRSadaajyáM gRhNaati | dvayaM vaá idáM sarpíshcaiva dádhi ca dvandvaM vaí mithunám prajánanam mithunámevai&tátprajánanaM kriyate

3.8.4.8
ténaanuyaajéSu carati | pashávo vaá anuyaajaah- páyah- pRSadaajyaM tátpashúSvevai&tatpáyo dadhaati tádidám pashúSu páyo hitám praaNo hí pRSadaajyamánnaM hí pRSadaajyamánnaM hí praaNáh-

3.8.4.9
téna purástaadanuyaajéSu carati | sá yo 'yám purástaatpraaNastámevai&táddadhaati téna pashcaadúpayajati sa yo& 'yám pashcaatpraaNastámevai&táddadhaati taávimaá ubhayátah- praaNaú hitau yáshcaayámupáriSTaadyáshcaadhástaat

3.8.4.10
tadvaá etadéko dvaábhyaaM váSaTkaroti | adhvaryáve ca yáshcaiSá upayájatyátha yadyájantamupayájati tásmaadupayájo naamaátha yádupayájati prai&vai&tájjanayati pashcaáddhyu&payájati pashcaaddhi yóSaayai prajaah- prájaayante

3.8.4.11
sa úpayajati | samudráM gacha svaahetyaápo vaí samudra aápo réto réta evai&tátsiñcati

3.8.4.12
antárikSaM gacha svaahéti | antárikSaM vaa ánu prajaah- prájaayante 'ntárikSamevai&tadánu prájanayati

3.8.4.13
deváM savitaáraM gacha svaahéti savitaa vaí devaánaam prasavitaá savitR!prasUta evai&tatprájanayati

3.8.4.14
mitraaváruNau gacha svaahéti | praaNodaanau vaí mitraaváruNau praaNodaanaávevai&tátprajaásu dadhaati

3.8.4.15
ahoraatré gacha svaahéti | ahoraatre vaa ánu prajaah- prájaayante 'horaatré evai&tadánu prájanayati

3.8.4.16
chándaaMsi gacha svaahéti | sapta vai chándaaMsi saptá graamyaáh- pashávah- saptaa&raNyaastaánevai&tádubháyaanprájanayati

3.8.4.17
dyaávaapRthivií gacha svaahéti | prajaápatirvaí prajaáh- sRSTvaa taa dyaávaapRthiviíbhyaam páryagRhNaattaá imaa dyaávaapRthiviíbhyaam párigRhiitaastátho evai&Sá etátprajaáh- sRSTvaa taa dyaávaapRthiviíbhyaam párigRhNaati

3.8.4.18
áthaatyúpayajati | sa yannaa&tyupayájedyaávatyo haivaágre prajaáh- sRSTaastaávatyo haivá syurna prájaayerannátha yádatyupayajati prai&vai&tájjanayati tásmaadimaáh- prajaah- púnarabhyaavártam prájaayante


3.8.5.1
so 'tyúpayajati | yajñáM gacha svaahetyaápo vaí yajña aápo réto réta evai&tátsiñcati

3.8.5.2
sómaM gacha svaahéti | réto vai sómo réta evai&tátsiñcati

3.8.5.3
divyaM nábho gacha svaahéti | aápo vaí divyaM nábha aápo réto réta evai&tátsiñcati

3.8.5.4
agníM vaishvaanaráM gacha svaahéti | iyaM vaí pRthivya&gnírvaishvaanarah- se&yám pratiSThémaámevaitátpratiSThaámabhiprájanayati

3.8.5.5
átha múkhaM vímRSTe | máno me haárdi yachéti tátho hopayaSTaatmaánaM naa&nuprávRNakti

3.8.5.6
átha jaághanyaa pátniih- sáMyaajayanti | jaghanaardho vai jaághanii jaghanaardhaadvai yóSaayai prajaah- prájaayante tatprai&vai&tájjanayati yajjaághanyaa pátniih- saMyaajáyanti

3.8.5.7
antarató devaánaam pátniibhyó 'vadyati | antarato vai yóSaayai prajaah- prájaayanta upáriSTaadagnáye gRhápataya upáriSTaadvai vR!Saa yóSaam adhidravati

3.8.5.8
átha hRdayashUlénaavabhRtháM yanti | pashórha vaá aalabhyámaanasya hR!dayaM shúksamabhyávaiti hR!dayaaddhRdayashUlamátha yáchRtásya paritRndánti tádaláMjuSaM tásmaadu paritR!dyaivá shUlaákuryaattáttrih-pracyuté pashau hR!dayam pravR!hyottamám pratyávadadhaati

3.8.5.9
átha hRdayashUlam práyachati | tanná pRthivyaám paraásyennaa&psu sa yátpRthivyaám paraásyedóSadhiishca vánaspátiiMshcaiSaa shukprávishedyádapsú paraásyedapá eSaa shukprávishettásmaanná pRthivyaaM naa&psu&

3.8.5.10
apá evaa&bhyavétya | yátra shúSkasya caardrásya ca saMdhih- syaattadúpagUhedyádyu abhyavaáyanaaya glaáyedágreNa yuúpamudapaatráM niniíya yátra shúSkasya caardrásya ca saMdhirbhávati tadúpagUhati naa&po naúSadhiirhiMsiiríti táthaa naa&po naúSadhiirhinasti dhaámnodhaamno raajaMstáto varuNa no muñca yádaahúraghnyaa íti váruNéti shápaamahe táto varuNa no muñcéti tádenaM sárvasmaadvaruNapaashaatsárvasmaadvaruNyaa&tprámuñcati

3.8.5.11
áthaabhímantrayate | sumitriyaá na aápa óSadhayah- santu durmitriyaastásmai santu yo& 'smaandvéSTi yáM ca vayáM dviSma íti yátra vaá eténa pracárantyaápashca ha vaá asmaattaávadóSadhayashcaapakrámyeva tiSThanti tádu taábhirmitradhéyaM kurute tátho hainaM taah- púnah- právishantyeSo& tátra praáyashcittih- kriyate sa vai naa&gniiSomiíyasya pashóh- karóti naa&gneyásya vashaáyaa evaa&nUbandhyaa&yai taaM hi sarvó 'nu yajñáh- saMtíSThata etádu haasyaagniiSomiíyasya ca pashóraagneyásya ca hRdayashUléna caritám bhavati yádvashaáyaashcáranti


3.9.1.1
prajaápatirvaí prajaáh- sasRjaanó riricaaná ivaamanyata | tásmaatpáraacyah- prajaá aasurnaa&sya prajaáh- shriye& 'nnaádyaaya tasthire

3.9.1.2
sá aikSataárikSyáham | ásmaa u kaámaayaásRkSi ná me sa kaámah- sámaardhi páraacyo mátprajaá abhUvanná me prajaáh- shriye& 'nnaádyaayaasthiSatéti

3.9.1.3
sá aikSata prajaápatih- | kathaM nu púnaraatmaánamaápyaayayeyópa maa prajaáh- samaávarteraMstíSTheranme prajaáh- shriye& 'nnaádyaayéti

3.9.1.4
só 'rcañchraámyaMshcacaara prajaákaamah- | sá etaámekaadashíniimapashyatsá ekaadashínyeSTvaá prajaápatih- púnaraatmaánamaápyaayayatópainam prajaáh- samaávartantaátiSThantaasya prajaáh- shriye& 'nnaádyaaya sa vásiiyaaneve&STvaabhavat

3.9.1.5
tásmai kamekaadashínyaa yajeta | eváM haivá prajáyaa pashúbhiraápyaayata úpainam prajaáh- samaávartante tíSThante 'sya prajaáh- shriye& 'nnaádyaaya sa vásiiyaaneve&STvaá bhavatyetásmai kamekaadashínyaa yajate

3.9.1.6
sá aagneyám prathamám pashumaálabhate | agnirvaí devátaanaam múkham prajanayitaa sá prajaápatih- sá u eva yájamaanastásmaadaagneyo bhavati

3.9.1.7
átha saarasvatám | vaagvai sárasvatii vaacai&va tátprajaápatih- púnaraatmaánamaápyaayayata vaágenamupasamaávartata vaácamánukaamaatmáno 'kuruta vaaco& evai&Sá etádaapyaáyate vaágenamupasamaávartate vaácamánukaamaatmánah- kurute

3.9.1.8
átha saumyám | ánnaM vai somó 'nnenaiva tátprajaápatih- púnaraatmaánamaápyaayayataánnamenamupasamaávartataánnamánukamaatmáno 'kurutaánneno evai&Sá etádaapyaáyaté 'nnamenamupasamaávartaté 'nnamánukamaatmánah- kurute

3.9.1.9
tadyátsaarasvatamánu bhávati | vaagvai sárasvatyannaM sómastásmaadyó vaacaá prasaamya&nnaadó haivá bhavati

3.9.1.10
átha pauSNám | pashávo vaí pUSaá pashúbhireva tátprajaápatih- púnaraatmaánamaápyaayayata pasháva enamupasamaávartanta pashUnánukaanaatmáno 'kuruta pashúbhirvevai&Sa etádaapyaáyate pasháva enamupasamaávartante pashUnánukaanaatmánah- kurute

3.9.1.11
átha baarhaspatyám | bráhma vai bR!haspátirbráhmaNaivai&tátprajaápatih- púnaraatmaánamaápyaayayata bráhmainamupasamaávartata brahmaánukamaatmáno 'kuruta bráhmaNo evai&Sá etádaapyaáyate bráhmainamupasamaávartate brahmaánukamaatmánah- kurute

3.9.1.12
tadyátpauSNamánu bhávati | pashávo vaí pUSaa bráhma bR!haspátistásmaadbraahmaNáh- pashuúnabhidhRSNútamah- puraahitaa hya&sya bhávanti múkha aáhitaastásmaadu tatsárvaM dattvaa&jinavaasií carati

3.9.1.13
átha vaishvadeváM | sárvaM vai víshve devaah- sárveNaiva tátprajaápatih- púnaraatmaánamaápyaayayata sárvamenamupasamaavartata sárvamánukamaatmáno 'kuruta sárveNo evai&Sá etádaapyaáyate sárvamenamupasamaávartate sárvamánukamaatmánah- kurute

3.9.1.14
tadyádbaarhaspatyamánu bhávati | bráhma vai bR!haspátih- sárvamidaM víshve devaá asyaivai&tatsárvasya bráhma múkhaM karoti tásmaadasya sárvasya braahmaNo múkham

3.9.1.15
áthaindrám | indriyaM vaí viirya&míndram indriyéNaiva tádviiryéNa prajaápatih- púnaraatmaánamaápyaayayatendriyámenaM viirya&mupasamaávartatendriyáM viirya&mánukamaatmáno 'kurutendriyéNo evai&Sá etádviirye&Naapyaáyata indriyámenaM viirya&mupasamaávartata indriyáM viirya&mánukamaatmánah- kurute

3.9.1.16
tadyádvaishvadevamánu bhávati | kSatraM vaa índro vísho víshve devaá annaádyamevaa&smaa etátpurástaatkaroti

3.9.1.17
átha maarutám | visho vaí marúto bhUmo& vai víDbhUmnai&va tátprajaápatih- púnaraatmaánamaápyaayayata bhUmai&namupasamaávartata bhUmaánamánukamaatmáno 'kuruta bhUmno& evai&Sá etádaapyaáyate bhUmai&namupasamaávartate bhUmaánamánukamaatmánah- kurute

3.9.1.18
tadyádaindramánu bhávati | kSatraM vaa indro vísho víshve devaa vísho vaí marúto vishai&vaítátkSatram páribRMhati tádidáM kSatrámubhayáto vishaa páribRDham

3.9.1.19
áthaindraagnám | téjo vaá agnírindriyáM viirya&míndra ubhaábhyaameva tádviiryaa&bhyaam prajaápatih- púnaraatmaánamaápyaayayatobhé enaM viirye& upasamaávartetaamubhé viirye& ánuke aatmáno kurutobhaábhyaamvevai&Sá etádviiryaa&bhyaamaapyaáyata ubhé enaM viirye& upasamaávartete ubhé viirye& ánuke aatmánah- kurute

3.9.1.20
átha saavitrám | savitaa vaí devaánaam prasavitaa tátho haasmaa eté savitR!prasUtaa eva sárve kaámaah- sámRdhyante

3.9.1.21
átha vaaruNámantata aálabhate | tádenaM sárvasmaadvaruNapaashaatsárvasmaadvaruNyaa&tprámuñcati

3.9.1.22
tásmaadyádi yuúpaikaadashinii syaát | aagneyámevaa&gniSThe níyuñjyaadathétaraanvyúpanayeyuryathaapUrvám

3.9.1.23
yádyu páshvekaadashinii syaát | aagneyámeva yuúpa aálabherannathétaraanyathaapUrvám

3.9.1.24
taanyatródiico náyanti | aagneyámevá prathamáM nayantyathétaraanyathaapUrvám

3.9.1.25
taanyátra nivídhyanti | aagneyámevá prathamáM dakSiNaardhyaM nivídhyantyathétaraanúdiico 'tiniíya yathaapUrvám

3.9.1.26
téSaaM yátra vapaábhih- pracáranti | aagneyásyaivá prathamásya vapáyaa prácarantyathétareSaaM yathaapUrvám

3.9.1.27
tairyátra pracáranti | aagneyénaivá prathaména prácarantyathétarairyathaapUrvám


3.9.2.1
yátra vaí yajñásya shiró 'chidyata | tásya ráso drutvaa&pah- práviveSa ténaivai&tadrásenaápah- syandante támevai&tadrásaM syándamaanam manyante

3.9.2.2
sa yádvasatiiváriirachaíti | támevai&tadrásamaahR!tya yajñé dadhaati rásavantaM yajñáM karoti tásmaadvasatiiváriiráchaiti

3.9.2.3
taa vai sárveSu sávaneSu víbhajati | sárveSvevai&tatsávaneSu rásaM dadhaati sárvaaNi sávanaani rásavanti karoti tásmaatsárveSu víbhajati

3.9.2.4
taa vai syándamaanaanaaM gRhNiiyaat | aiddhi sá yajñásya rásastasmaatsyándamaanaanaaM gRhNiiyaat

3.9.2.5
gopiithaáya vaá etaá gRhyante | sárvaM vaá idámanyádilayati yádidaM kiM caápi yo& 'yam pávaté 'thaitaá eva ne&layanti tásmaatsyándamaanaanaaM gRhNiiyaat

3.9.2.6
dívaa gRhNiiyaat | páshyanyajñásya rásaM gRhNaaniíti tásmaaddívaa gRhNiiyaadetásmai vaí gRhNaati yá eSa tápati víshvebhyo hye&naa devébhyo gRhNaáti rashmáyo hya&sya víshve devaastásmaaddívaa gRhNiiyaaddíveva vaá eSa tásmaadveva dívaa gRhNiiyaat

3.9.2.7
etáddha vai víshve devaáh- | yájamaanasya gRhaanaágachanti sa yáh- puraa&dityásyaastamayaádvasatiiváriirgRhNaáti yáthaa shréyasyaagamiSyátyaavasathenópakLptenopaásiitaivaM tattá etáddhavih- právishanti tá etaásu vasatiiváriiSuúpavasanti sá upavasatháh-

3.9.2.8
sa yasyaágRhiitaa abhyastamiyaát | tatra praáyashcittih- kriyate yádi pure&jaanah- syaánninaáhyaadgRhNiiyaaddívaa hi tásya taáh- puraá gRhiitaa bhávanti yádyu ániijaanah- syaadyá enamiijaaná upaávasito vaa paryávasito vaa syaattásya ninaáhyaadgRhNiiyaaddívaa hi tásya taáh- puraá gRhiitaa bhávanti

3.9.2.9
yádyu etádubháyaM ná vindét | ulkuSiímevaa&daáyopapáreyaattaámupáryupari dhaaráyangRhNiiyaaddhíraNyaM vopáryupari dhaaráyangRhNiiyaattádetásya rUpáM kriyate yá eSa tápati

3.9.2.10
athaato gRhNaátyevá | havíSmatiirimaa aápa íti yajñásya hyaa&su rásah- praávishattásmaadaaha havíSmatiirímaa aápa iti haviSmaan aávivaasatiíti havíSmaanhye&naa yájamaana aavívaasati tásmaadaaha havíSmaan aávivaasatiíti

3.9.2.11
havíSmaandevó adhvara íti | adhvaro vaí yajñastadyásmai yajñaáya gRhNaáti táM havíSmantaM karoti tásmaadaaha havíSmaandevó adhvara íti

3.9.2.12
havíSmaan astu suúrya íti | etásmai vaí gRhNaati yá eSa tápati víshvebhyo hye&naa devébhyo gRhNaáti rashmáyo hya&sya víshve devaastásmaadaaha havíSmaan astu suúrya íti

3.9.2.13
Via VS 6.24, from RV 1.23.17
taá aahR!tya jaghánena gaárhapatyaM saadayati | agnervó 'pannagRhasya sádasi saadayaamiítyagnervó 'naartagRhasya sádasi saadayaamiítyevai&tádaahaátha yadaa&gniiSomiíyah- pashúh- saMtíSThaté 'tha páriharati vyútkraamatétyaahaágreNa havirdhaáne yájamaana aaste taa aádatte

3.9.2.14
sa dákSiNena níSkraamati | taa dákSiNaayaaM shróNau saadayatiindraagnyórbhaagadhéyii sthéti víshvebhyo hye&naa devébhyo gRhNaátiindraagnii hi víshve devaastaah- púnaraahRtyaágreNa pátniiM saadayati sá jaghánena pátniim paryétya taa aádatte

3.9.2.15
sa úttareNa níSkraamati | taa úttaraayaaM shróNau saadayati mitraaváruNayorbhaagadhéyii sthéti nai&váM saadayedátiriktametannai&váM sampatsámpadyata indraagnyórbhaagadhéyii sthétyevá brUyaattádevaánatiriktaM táthaa sampatsámpadyate

3.9.2.16
gúptyai vaá etaah- párihriyante | agníh- purástaadáthaitaáh- samantam pályaN^gyante naaSTraa rákSaaMsyapaghnátyastaa aágniidhre saadayati víshveSaaM devaánaam bhaagadhéyii sthéti tádaasu víshvaandevaantsáMveshayatyete vai vásataaM váraM tásmaadvasatiiváryo naáma vásataaM ha vai váram bhavati yá evámetadvéda

3.9.2.17
taáni vaá etaáni sapta yájUMSi bhavanti | catúrbhirgRhNaatyékena jaghánena gaarhapatyaM saadayatyékena páriharatyékenaágniidhre taáni sapta yátra vaí vaacah- prájaataani chándaaMsi saptápadaa vai téSaam paraardhyaa& shákvaryetaámabhisampádaM tásmaatsapta yájUMSi bhavanti


3.9.3.1
taántsamprábodhayanti | te& 'pá upaspRshyaágniidhramupasamaáyanti ta aájyaani gRhNate gRhiitvaájyaanyaáyantyaasaadyaájyaani

3.9.3.2
átha raájaanamupaávaharati | iyaM vaí pratiSThaá januúraasaám prajaánaamimaámevai&tátpratiSThaámabhyupaávaharati támasyaí tanute támasyaí janayati

3.9.3.3
ántareNeSá upaávaharati | yajño vaa ánastannve&vá yajñaanná bahirdhaá karoti graávasu sammukhéSvadhinídadhaati kSatraM vai sómo vísho graávaaNah- kSatrámevai&tádvishyádhyUhati tadyátsammukhaa bhávanti víshamevai&tátsammukhaáM kSatríyamabhyávivaadiniiM karoti tásmaatsammukhaá bhavanti

3.9.3.4
sá upaávaharati | hRdé tvaa mánase tvéti yájamaanasyaitatkaámaayaaha hR!dayena hi mánasaa yájamaanastaM kaámaM kaamáyate yatkaamyaa yájate tásmaadaaha hRdé tvaa mánase tvéti

3.9.3.5
divé tvaa suúryaaya tvéti | devalokaáya tvétyevai&tádaaha yadaáha dive tvéti suúryaaya tvéti devébhyastvétyevai&tádaahordhvámimámadhvaráM diví devéSu hótraa yachétyadhvaro vaí yajñá UrdvámimáM yajñáM divé devéSu dhehiítyevai&tádaaha

3.9.3.6
sóma raajanvíshvaastvám prajaá upaávarohéti | tádenamaasaám prajaánaamaádhipatyaaya raajyaáyopaávaharati

3.9.3.7
áthaanusRjyópatiSThate | víshvaastvaám prajaá upaávarohantvityáyathaayathamiva vaá etátkaroti yadaáha víshvaastvám prajaá upaávarohéti kSatraM vai sómastátpaapavasyasáM karoti táddhedamánu paapavasyasáM kriyate 'thaátra yathaayatháM karoti yathaapUrvaM yadaáha víshvaastvaám prajaá upaávarohantvíti tádenamaabhíh- prajaábhih- pratyávarohayati tásmaadu kSatríyamaayántamimaáh- prajaa víshah- pratyávarohanti támadhástaadúpaasata úpasanno hótaa praataranuvaakámanuvakSyánbhavati

3.9.3.8
átha samídhamabhyaadádhadaaha | devébhyah- praataryaávabhyó 'nubrUhiíti chándaaMsi vaí devaáh- praataryaávaaNashchándaaMsyanuyaajaá devébhyah- préSya devaányajéti vaá anuyaajaíshcaranti

3.9.3.9
tádu haíka aahuh- | devebhyó 'nubrUhiíti tádu táthaa ná brUyaacchándaaMsi vaí devaáh- praataryaávaaNashchándaaMsyanuyaajaá devébhyah- préSya devaányajéti vaá anuyaajaíshcaranti tásmaadu brUyaaddevébhyah- praataryaávabhyó 'nubrUhiítyevá

3.9.3.10
átha yátsamídhamabhyaadádhaati | chándaaMsyevai&tatsáminddhé 'tha yaddhótaa praataranuvaakámanvaáha chándaaMsyevai&tatpúnaraápyaayayatyáyaatayaamaani karoti yaatáyaamaani vaí devaishchándaaMsi chándobhirhí devaáh- svargáM lokáM samaáshnuvata na vaa átra stuváte ná shaMsanti tacchándaaMsyevai&tatpúnaraápyaayayatyáyaatayaamaani karoti tairáyaatayaamairyajñáM tanvate tásmaaddhótaa praataranuvaakamánvaaha

3.9.3.11
tádaahuh- | káh- praataranuvaakásya pratigara íti jaágraddhaivaa&dhvaryurúpaasiita sa yánnimiSáti sá haivaa&sya pratigarastádu táthaa ná kuryaadyádi nidraayaadápi kaámaM svapyaatsa yátra hótaa praataranuvaakám paridádhaati tátpracaraNiíti srúgbhavati tásyaaM caturgRhiitamaájyaM gRhiitvaá juhoti

3.9.3.12
yátra vaí yajñásya shiró 'chidyata | tásya ráso drutvaa&pah- právivesha támadáh- pUrvedyúrvasatiiváriibhiraáharatyátha yó 'tra yajñásya rásah- párishiSTastámevai&tadáchaiti

3.9.3.13
yáddhaivai&taamaáhutiM juhóti | etámevai&tádyajñásya rásamabhiprástRNiite tamaárunddhe yaábhya u caivai&taáM devátaabhya aáhutiM juhóti taá evai&tátpriiNaati taá asmai tRptaáh- priitaá etáM yajñásya rásaM sáMnamanti

3.9.3.14
sá juhoti | shRNótvagníh- samídhaa hávam ma íti shRNótu ma idámagniránu me jaanaatvítyevai&tádaaha shRNvantvaápo dhiSáNaashca deviiríti shRNvántu ma idamaapó 'nu me jaanantvítyevai&tádaaha shrótaa graavaaNo vidúSo ná yajñamíti shRNvántu ma idaM graávaaNó 'nu me jaanantvítyevai&tádaaha vidúSo ná yajñamíti vidvaáMso hi graávaaNah- shRNótu deváh- savitaa hávam me svaahéti shRNótu ma idáM deváh- savitaánu me jaanaatvítyevai&tádaaha savitaa vaí devaánaam prasavitaa tátsavitR!prasUta evai&tádyajñásya rásamáchaiti

3.9.3.15
athaáparaM caturgRhiitamaájyaM gRhiitvaá | údaN^ prayánnaahaapá iSya hotarítyapá icha hotarítyevai&tádaaha tadyadáto hótaanvaáhaitámevai&tádyajñásya rásamabhiprástRNiite tamaárunddha etaánu caivai&tadánutiSThate nédenaanantaraá naaSTraa rákSaaMsi hinásanníti

3.9.3.16
átha sampréSyati | maítraavaruNasya camasaadhvaryavéhi néSTah- pátniirudaánayaikadhanina etaágniiccaátvaale vasatiiváriibhih- pratyúpatiSThaasai hotRcamaséna céti sampraiSá evai&Sáh-

3.9.3.17
ta údañco níSkraamanti | jaghánena caátvaalamagreNaágniidhraM sa yásyaaM táto dishyaápo bhávanti tádyanti te vaí saha pátniibhiryanti tadyátsaha pátniibhiryánti

3.9.3.18
yátra vaí yajñásya shiró 'chidyata | tásya ráso drutvaa&pah- právivesha támeté gandharvaáh- somarakSaá jugupuh-

3.9.3.19
té ha devaá Ucuh- | iyámu nveve&há naaSTraa yádimé gandharvaáh- kathaM nvi&mamábhaye 'naaSTré yajñásya rásamaáhareméti

3.9.3.20
té hocuh- | yoSítkaamaa vaí gandharvaáh- saha pátniibhirayaama te pátniiSvevá gandharvaá gardhiSyantyáthaitamábhaye 'naaSTré yajñásya rásamaáhariSyaama íti

3.9.3.21
té saha pátniibhiriiyuh- | te pátniiSvevá gandharvaá jagRdhuráthaitamábhaye naaSTré yajñásya rásamaájahruh-

3.9.3.22
tátho evai&Sá etát | mahai&va pátniibhireti te pátniiSvevá gandharvaá gR!dhyantyáthaitamábhaye 'naaSTré yajñásya rásamaáharati

3.9.3.23
so 'po& 'bhíjuhoti | etaáM ha vaa aáhutiM hRtaámeSá yajñásya rása upasaméti taám pratyúttiSThati támevai&tadaaviSkR!tya gRhNaati

3.9.3.24
yádvevai&taamaáhutiM juhóti | etámevai&tádyajñásya rásamabhiprástRNiite tamaárunddhe támapó yaacati yaábhya u caivai&taáM devátaabhya aáhutiM juhóti taá evai&tátpriiNaati taá asmai tRptaáh- priitaá etáM yajñásya rásaM sáMnamanti

3.9.3.25
sá juhoti | déviiraapo apaaMnapaadíti devyo& hyaápastásmaadaaha déviiraapo apaaMnapaadíti yó va UrmírhaviSya& íti yó va Urmíryajñíya ityevai&tádaahendriyaávaanmadíntama íti viirya&vaanítyevai&tádaaha yadaáhendriyaávaaníti madíntama íti svaádiSTha ítyevai&tádaaha táM devébhyo devatraá dattétyetádenaa ayaaciSTa yadaáha táM devébhyo devatraá dattéti shukrapébhya íti satyaM vaí shukráM satyapébhya ítyevai&tádaaha yéSaam bhaaga stha svaahéti téSaamu hye&Sá bhaagáh-

3.9.3.26
átha maitraavaruNacamasénaitaamaáhutimápaplaavayati | kaárSirasiíti yáthaa vaa áN^gaaro 'gnínaa psaatah- syaádevámeSaáhutiretáyaa devátayaa psaataá bhavati raájaanaM vaá etaábhiradbhírupasrakSyánbhavati yaá etaá maitraavaruNacamase vájro vaa aájyaM rétah- sómo nedvájreNaájyena rétah- sómaM hinásaaniíti tásmaadvaa ápaplaavayati

3.9.3.27
átha gRhNaati | samudrásya tvaákSityaa únnayaamiityaápo vaí samudro& 'psve&vaita&dákSitiM dadhaati tásmaadaápa etaávati bhóge bhujyámaane ná kSiiyante tadanvékadhanaanúnnayanti tadánu paannéjanaan

3.9.3.28
tadyánmaitraavaruNacamaséna gRhNaáti | yátra vaí devébhyo yajño& 'paákraamattámetáddevaáh- praiSaíreva praíSamaíchanpurorúgbhih- praárocayannivídbhirnya&vedayaMstásmaanmaitraavaruNacamaséna gRhNaati

3.9.3.29
ta aáyanti | pratyúpatiSThate 'gniiccaátvaale vasatiiváriibhishca hotRcamaséna ca sá upáryupari caátvaalaM sáMsparshayati vasatiiváriishca maitraavaruNacamasáM ca samaápo adbhíragmata samóSadhiibhiróSadhiiríti yáshcaasau pUrvedyuraahRtó yajñásya ráso yáshcaadyaahRtastámevai&tádubháyaM sáMsRjati

3.9.3.30
taddhaíke | e&vá maitraavaruNacamasé vasatiiváriirnáyantyaá maitraavaruNacamasaádvasatiiváriiSu yáshcaasaú pUrvedyuraahRtó yajñásya ráso yáshcaadyaahRtastámevai&tádubháyaM sáMsRjaama íti vádantastádu táthaa ná kuryaadyadvaá aadhavaniíye samavanáyati tádevai&Sá ubháyo yajñásya rásah- sáMsRjyaté 'tha hotRcamasé vasatiiváriirgRhNaati nigraabhyaa&bhyastadyádupáryupari caátvaalaM saMsparsháyatyáto vaí devaa dívamupódakraamaMstadyájamaanamevai&tátsvargya&m pánthaanamanusáMkhyaapayati

3.9.3.31
ta aáyanti | taM hótaa pRchatyádhvaryó 'verapaa ityávido 'paa ítyevai&tádaaha tam prátyaahote&va naMnamurityávidamátho me 'naMsatétyevai&tádaaha

3.9.3.32
Recites RV 1.27.7 for expiatory purposes
sa yádyagniSTomah- syaát | yádi pracaraNyaáM saMsravah- párishiSTó 'laM hómaaya syaattáM juhuyaadyádyu naálaM hómaaya syaadáparaM caturgRhiitamaájyaM gRhiitvaá juhoti yámagne pRtsu mártyamávaa vaájeSu yáM junaah- sa yántaa sháshvatiiríSah- svaahétyaagneyyaá juhotyagnirvaá agniSTomastádagnaávagniSTomam prátiSThaapayati mártavatyaa púruSasammito vaá agniSTomá eváM juhuyaadyádyagniSTomah- syaat

3.9.3.33
yádyukthya&h- syaát | madhyamám paridhimúpaspRshettráyah- paridháyastriíNyukthaányetaíru hi tárhi yajñáh- pratitíSThati yádyu atiraatro vaa SoDashií vaa syaannai&vá juhuyaanná madhyamám paridhim úpaspRshetsamúdyaivá tUSNiimétya prápadyeta tádyathaayatháM yajñakratUnvyaávartayati

3.9.3.34
áyuN^gaa-ayuN^gaa ékadhanaa bhavanti | tráyo vaa páñca vaa páñca vaa saptá vaa náva vaa náva vaíkaadasha vaíkaadasha vaa tráyodasha vaa tráyodasha vaa páñcadasha vaa dvandvamáha mithunám prajánanamáthaa thá eSa éko 'tiricyáte sa yájamaanasya shríyamabhyátiricyate sa vaá eSaaM sadhanaM yo yájamaanasya shríyamabhyatiricyáte tadyádeSaaM sadhánaM tásmaadékadhanaa naáma


3.9.4.1
áthaadhiSávaNe paryúpavishanti | áthaasyaaM híraNyam badhniite dvayaM vaá idaM ná tRtiíyamasti satyáM caivaánRtaM ca satyámevá devaa ánRtam manuSyaa& agniretasaM vai híraNyaM satyénaaMshuúnupaspRshaáni satyéna sómam páraahaNaaniíti tásmaadvaa asyaaM híraNyam badhniite

3.9.4.2
átha graávaaNamaádatte | te vaá ete& 'shmamáyaa graávaaNo bhavanti devo vai sómo divi hi sómo vRtro vai sóma aasiittásyaitacháriiraM yádgiráyo yadáshmaanastacháriireNaivai&nametatsámardhayati kRtsnáM karoti tásmaadashmamáyaa bhavanti ghnánti vaá enametadyádabhiSuNvánti támeténa ghnanti tathaáta údeti táthaa sáMjiivati tásmaadashmamáyaa graávaaNo bhavanti

3.9.4.3
tamaádatte | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaamaádade raávaasiíti savitaa vaí devaánaam prasavitaa tátsavitR!prasUta evai&nametadaádatte 'shvínorbaahúbhyaamítyashvínaavadhvaryU tattáyorevá baahúbhyaamaádatte na svaábhyaam pUSNo hástaabhyaamíti pUSaá bhaagadughastattásyaiva hástaabhyaamaádatte na svaábhyaaM vájro vaá eSa tásya ná manuSyo& bhartaa támetaábhirdevátaabhiraádatte

3.9.4.4
aádade raávaasiíti | yadaa vaá enameténaabhiSuNvantyathaáhutirbhavati yadaáhutiM juhotyátha dákSiNaa dadaatyetaddhye&Sá dvayaM raásata aáhutiishca dákSiNaashca tásmaadaaha raávaasiíti

3.9.4.5
gabhiirámimámadhvaráM kRdhiíti | adhvaro vaí yajñó mahaántamimáM yajñáM kRdhiítyevai&tadaahéndraaya suSuútamamitiíndro vaí yajñásya devátaa tásmaadaahéndraayéti suSuútamamíti súsutamamítyevai&tádaahottaména pavinétyeSa vaá uttamáh- paviryatsómastásmaadaahottaména pavinetyuúrjasvantam mádhumantam páyasvantamíti rásavantamítyevai&tádaaha yadaahórjasvantam mádhumantam páyasvantamiti

3.9.4.6
átha vaácaM yachati | devaá ha vaí yajñáM tanvaanaaste& 'surarakSasébhya aasaN^gaádbibhayaáM cakrusté hocurupaaMshú yajaama vaácaM yachaaméti tá upaaMshva&yajanvaácamayachan

3.9.4.7
átha nigraabhyaa& aáharati | taásvenaM vaacayati nigraabhyaa& stha devashrútastarpáyata maa máno me tarpayata vaácam me tarpayata praaNám me tarpayata cákSurme tarpayata shrótram me tarpayataatmaánam me tarpayata prajaám me tarpayata pashuúnme tarpayata gaNaánme tarpayata gaNaá me maa vítRSanníti ráso vaa aápastaásvevai&taámaashíSamaáshaaste sárvaM ca ma aatmaánaM tarpáyata prajaám me tarpayata pashuúnme tarpayata gaNaánme tarpayata gaNaá me maa vítRSanníti sa yá eSá upaaMshusávanah- sa vívasvaanaadityó nidaánena so& 'syaiSá vyaanáh-

3.9.4.8
támabhímimiite | ghnánti vaá enametadyádabhiSuNvánti támeténa ghnanti tathaáta údeti táthaa sáMjiivati yádveva mímiite tásmaanmaátraa manuSye&Su maátro yo& caápyanyaa maátraa

3.9.4.9
sá mimiite | índraaya tvaa vásumate rudrávata itiíndro vaí yajñásya devátaa tásmaadaahéndraaya tvéti vásumate rudrávata íti tadíndramevaánu vásUMshca rudraaMshcaábhajatiíndraaya tvaadityávata íti tadíndramevaánvaadityaanaábhajatiíndraaya tvaabhimaatighna íti sapátno vaa abhímaatiríndraaya tvaa sapatnaghna ítyevai&tádaaha so& 'syoddhaaro yáthaa shréSThanyoddhaará evámasyaiSá Rté devébhyah-

3.9.4.10
shyenaáya tvaa somabhR!ta íti | tádgaayatryaí mimiite 'gnáye tvaa raayaspoSada ítyagnirvaí gaayatrii tádgaayatryaí mimiite sa yádgaayatrií shyenó bhUtvaá divah- sómamaáharatténa maá shyenah- somabhRtténaivaa&syaa etádviirye&Na dvitiíyam mimiite

3.9.4.11
átha yatpáñca kR!tvo mímiite | saMvatsarásammito vaí yajñah- páñca vaá Rtávah- saMvatsarásya tam pañcabhiraapnoti tásmaatpáñca kR!tvaam mimiite

3.9.4.12
támabhímRshati | yátte soma divi jyótiryátpRthivyaaM yáduraávantárikSe ténaasmai yájamaanaayorú raayé kRdhyádhi daatré voca íti yátra vaá eSó 'gre devaánaaM havírbabhuúva táddhekSaáM cakre mai&va sárveNevaatmánaa devaánaaM havírbhUvamíti sá etaástisrástanuúreSú lokéSu vinya&dhatta

3.9.4.13
tadvaí devaá aspRNvata | te& 'syaiténaivai&taástanuúraapnuvantsá kRtsná evá devaánaaM havírabhavattátho evaa&syaiSá eténaivaitaástanuúraapnoti sá kRtsná evá devaánaaM havírbhavati tásmaadevámabhímRshati

3.9.4.14
átha nigraabhyaa&bhirúpasRjati | aápo ha vaí vRtráM jaghnusténaivai&tádviirye&Naápah- syandante tásmaadenaah- syándamaanaa na kíM cana prátighaarayati taá ha svámeva váshaM ceruh- kásmai nú vayáM tiSThemahi yaábhirasmaábhirvRtro hata íti sárvaM vaá idamindraaya tasthaanámaasa yádidaM kiM caápi yo& 'yam pávate

3.9.4.15
sa índro 'braviit | sárvaM vaí ma idáM tasthaanaM yádidaM kiM ca tíSThadhvamevá ma íti taá hocuh- kíM nastátah- syaadíti prathamabhakSá evá vah- sómasya raájña íti tathéti taá asmaa atiSThanta taástasthaanaa úrasi nya&gRhNiita tadyádenaa úrasi nyágRhNiita tásmaannigraabhyaa& naáma táthaivai&taa etadyájamaana úrasi nígRhNiite sá aasaameSá prathamabhakSah- sómasya raájño yánnigraabhyaa&bhirupasRjáti

3.9.4.16
sa úpasRjati | shvaatraá stha vRtratúra íti shivaa hyaápastásmaadaaha shvaatraa sthéti vRtratúra íti vRtraM hyetaa ághnanraádhogUrtaa amR!tasya pátniirítyamR!taa hyaápastaá deviirdevátremáM yajñáM nayatéti naátra tiróhitamivaastyúpahUtaah- sómasya pibatéti tadúpahUtaa evá prathamabhakSaM sómasya raájño bhakSayanti

3.9.4.17
átha prahariSyán | yáM dviSyaattam mánasaa dhyaayedamúSmaa aham práharaami na túbhyamíti yo nve&ve&mám maanuSám braahmaNaM hánti taM nve&va páricakSaté 'tha kiM yá etáM devii hi sómo ghnánti vaá enametadyádabhiSuNvánti támeténa ghnanti tathaáta údeti táthaa sáMjiivati táthaanenasyám bhavati yadyu ná dviSyaadápi tR!Nameva mánasaa dhyaayettátho anenasyám bhavati

3.9.4.18
sa práharati | maá bhermaa sáMvikthaa íti maá tvam bhaiSiirmaa sáMvikthaa amúSmaa aham práharaami na túbhyamítyevai&tádaahórjaM dhatsvéti rásaM dhatsvétyevai&tádaaha dhíSaNe viiDvií satií viiDayethaamuúrjaM dadhaathaamítomé evai&tatphálake aahurítyu haíka aahuh- kiM nu tátra yó 'pyete phálake bhindyaádimé havai dyaávaapRthivií etásmaadvájraadúdyataatsáMrejete tádaabhyaámevai&nametaddyaávaapRthiviíbhyaaM shamayati táthemé shaanto ná hinastyuúrjaM dadhaathaamíti rásaM dadhaathaamítyevai&tádaaha paapmaá hato na sóma íti tádasya sárvam paapmaánaM hanti

3.9.4.19
sa vai trírabhiSuNóti | trih- sámbharati catúrnigraabhamúpaiti taddásha dáshaakSaraa vaí viraáDvairaajah- sómastásmaaddásha kR!tvah- sámpaadayati

3.9.4.20
átha yánnigraabhámupaíti | yátra vaá eSó 'gre devaánaaM havírbabhuúva táddhemaa dísho 'bhídadhyaavaabhírdigbhírmithunéna priyéNa dhaámnaa sáMspRsheyéti támetáddevaá aabhírdigbhírmithunéna priyéNa dhaámnaa sámasparshayanyánnigraabhámupaáyaMstátho evai&nameSá etádaabhírdigbhírmithunéna priyéNa dhaámnaa sáMsparshayati yánnigraabhámupaíti

3.9.4.21
sa úpaiti | praagápaagúdagadharaáksarvátastvaa dísha aádhaavantvíti tádenamaabhirdigbhírmithunéna priyéNa dhaámnaa sáMsparshayatyámba níSpara sámariírvidaamíti yóSaa vaa ámbaa yóSaa díshastásmaadaáhaamba níSparéti sámariírvidaamíti prajaa vaá ariih- sám prajaá jaanataamítyevai&tádaaha tásmaadyaa ápi víTUramiva prajaa bhávanti sámeva taá jaanate tásmaadaaha sámariírvidaamíti

3.9.4.22
átha yásmaatsómo naáma | yátra vaá eSó 'gre devaánaaM havírbabhuúva táddhekSaáM cakre mai&va sárveNevaatmánaa devaánaaM havírbhUvamíti tásya yaa júSTatamaa tanUraása taámapanídadhe tadvaí devaá aspRNvata té hocurúpaivai&taam právRhasva sahai&vá na etáyaa havíredhiíti taáM dUrá ivopapraávRhata svaa vaí ma eSéti tásmaatsómo naáma

3.9.4.23
átha yásmaadyajño naáma | ghnánti vaá enametadyádabhiSuNvánti tadyádenaM janayanti sá taayámaano jaayate sa yanjaáyate tásmaadyañjó yañjó havai naámaitadyádyajña íti

3.9.4.24
Explicatory recitation of RV 1.84.19
tátraitaamápi vaácamuvaada | tvámaN^ga práshaMsiSo deváh- shaviSTha mártyaM na tvádanyó maghavannasti marDiténdra bráviimi te váca íti mártyo haivai&tadbhávannuvaaca tvámeve&tó janayitaási naa&nyastvadíti

3.9.4.25
átha nigraabhyaa&bhyo gráhaanvígRhNate | aápo ha vaí vRtráM jaghnusténaivai&tádviirye&Naápah- syandante syándamaanaanaaM vaí vasatiiváriirgRhNaati vasatiiváriibhyo nigraabhyaa& nigraabyaa&bhyo gráhaanvígRhNate ténaivai&tádviirye&Na gráhaanvígRhNate hotRcamasaadyóSaa vaa Rgghótaa yóSaayai vaá imaáh- prajaah- prájaayante tádenametásyai yóSaayaa Rco hótuh- prájanayati tásmaaddhotRcamasaát