1.71 (varga 15) verse 1a
upa pra jinvannushatIrushantaM patiM na nityaM janayaH sanILAH |\\

1.71 (varga 15) verse 1c
svasAraH shyAvImaruSImajuSrañcitramuchantImuSasaM na gAvaH ||\\

1.71 (varga 15) verse 2a
vILu cid dRLhA pitaro na ukthairadriM rujannaN^giraso raveNa |\\

1.71 (varga 15) verse 2c
cakrurdivo bRhato gAtumasme ahaH svarvividuH ketumusrAH ||\\

1.71 (varga 15) verse 3a
dadhannRtaM dhanayannasya dhItimAdidaryo didhiSvo vibhRtrAH |\\

1.71 (varga 15) verse 3c
atRSyantIrapaso yantyachA devAñ janma prayasA vardhayantIH ||\\

1.71 (varga 15) verse 4a
mathId yadIM vibhRto mAtarishvA gRhe\-gRhe shyeto jenyo bhUt |\\

1.71 (varga 15) verse 4c
AdIM rAjñe na sahIyase sacA sannA dUtyaM bhRgavANo vivAya ||\\

1.71 (varga 15) verse 5a
mahe yat pitra IM rasaM dive karava tsarat pRshanyashcikitvAn |\\

1.71 (varga 15) verse 5c
sRjadastA dhRSatA didyumasmai svAyAM devo duhitari tviSiM dhAt ||\\

1.71 (varga 16) verse 6a
sva A yastubhyaM dama A vibhAti namo vA dAshAdushato anu dyUn |\\

1.71 (varga 16) verse 6c
vardho agne vayo asya dvibarhA yAsad rAyA sarathaM yaM junAsi ||\\

1.71 (varga 16) verse 7a
agniM vishvA abhi pRkSaH sacante samudraM na sravataH sapta yahvIH |\\

1.71 (varga 16) verse 7c
na jAmibhirvi cikite vayo no vidA deveSu pramatiM cikitvAn ||\\

1.71 (varga 16) verse 8a
A yadiSe nRpatiM teja AnaT chuci reto niSiktaM dyaurabhIke |\\

1.71 (varga 16) verse 8c
agniH shardhamanavadyaM yuvAnaM svAdhyaM janayat sUdayacca ||\\

1.71 (varga 16) verse 9a
mano na yo.adhvanaH sadya etyekaH satrA sUro vasva Ishe |\\

1.71 (varga 16) verse 9c
rAjAnA mitrAvaruNA supANI goSu priyamamRtaM rakSamANA ||\\

1.71 (varga 16) verse 10a
mA no agne sakhyA pitryANi pra marSiSThA abhi viduS kaviH san |\\

1.71 (varga 16) verse 10c
nabho na rUpaM jarimA minAti purA tasyA abhishasteradhIhi ||\\


1.72 (varga 17) verse 1a
ni kAvyA vedhasaH shashvatas karhaste dadhAno naryA purUNi |\\

1.72 (varga 17) verse 1c
agnirbhuvad rayipatI rayINAM satrA cakrANo amRtAni vishvA ||\\

1.72 (varga 17) verse 2a
asme vatsaM pari SantaM na vindannichanto vishve amRtA amUrAH |\\

1.72 (varga 17) verse 2c
shramayuvaH padavyo dhiyandhAstasthuH pade paramecArvagneH ||\\

1.72 (varga 17) verse 3a
tisro yadagne sharadastvAmicchuciM ghRtena shucayaH saparyAn |\\

1.72 (varga 17) verse 3c
nAmAni cid dadhire yajñiyAnyasUdayanta tanvaH sujAtAH ||\\

1.72 (varga 17) verse 4a
A rodasI bRhatI vevidAnAH pra rudriyA jabhrire yajñiyAsaH |\\

1.72 (varga 17) verse 4c
vidan marto nemadhitA cikitvAnagniM pade parame tasthivAMsam ||\\

1.72 (varga 17) verse 5a
saMjAnAnA upa sIdannabhijñu patnIvanto namasyaM namasyan |\\

1.72 (varga 17) verse 5c
ririkvAMsastanvaH kRNvata svAH sakhA sakhyurnimiSirakSamANAH ||\\

1.72 (varga 18) verse 6a
triH sapta yad guhyAni tve it padAvidan nihitA yajñiyAsaH |\\

1.72 (varga 18) verse 6c
tebhI rakSante amRtaM sajoSAH pashUñca sthAtR^IñcarathaM ca pAhi ||\\

1.72 (varga 18) verse 7a
vidvAnagne vayunAni kSitInAM vyAnuSak churudho jIvasedhAH |\\

1.72 (varga 18) verse 7c
antarvidvAnadhvano devayAnAnatandro dUto abhavo havirvAT ||\\

1.72 (varga 18) verse 8a
svAdhyo diva A sapta yahvI rAyo duro vy RtajñA ajAnan |\\

1.72 (varga 18) verse 8c
vidad gavyaM saramA dRLhamUrvaM yenA nu kaM mAnuSIbhojate viT ||\\

1.72 (varga 18) verse 9a
A ye vishvA svapatyAni tasthuH kRNvAnAso amRtatvAya gAtum |\\

1.72 (varga 18) verse 9c
mahnA mahadbhiH pRthivI vi tasthe mAtA putrairaditirdhAyase veH ||\\

1.72 (varga 18) verse 10a
adhi sriyaM ni dadhushcArumasmin divo yadakSI amRtA akRNvan |\\

1.72 (varga 18) verse 10c
adha kSaranti sindhavo na sRSTAH pra nI cIragnearuSIrajAnan ||\\


1.73 (varga 19) verse 1a
rayirna yaH pitRvitto vayodhAH supraNItishcikituSo nashAsuH |\\

1.73 (varga 19) verse 1c
syonAshIratithirna prINAno hoteva sadma vidhato vi tArIt ||\\

1.73 (varga 19) verse 2a
devo na yaH savitA satyamanmA kratvA nipAti vRjanAni vishvA |\\

1.73 (varga 19) verse 2c
puruprashasto amatirna satya Atmeva shevo didhiSAyyo bhUt ||\\

1.73 (varga 19) verse 3a
devo na yaH pRthivIM vishvadhAyA upakSeti hitamitro na rAjA |\\

1.73 (varga 19) verse 3c
puraHsadaH sharmasado na vIrA anavadyA patijuSTeva nArI ||\\

1.73 (varga 19) verse 4a
taM tvA naro dama A nityamiddhamagne sacanta kSitiSu dhruvAsu |\\

1.73 (varga 19) verse 4c
adhi dyumnaM ni dadhurbhUryasmin bhavA vishvAyurdharuNo rayINAm ||\\

1.73 (varga 19) verse 5a
vi pRkSo agne maghavAno ashyurvi sUrayo dadato vishvamAyuH |\\

1.73 (varga 19) verse 5c
sanema vAjaM samitheSvaryo bhAgaM deveSu shravasedadhAnAH ||\\

1.73 (varga 20) verse 6a
Rtasya hi dhenavo vAvashAnAH smadUdhnIH pIpayanta dyubhaktAH |\\

1.73 (varga 20) verse 6c
parAvataH sumatiM bhikSamANA vi sindhavaH samayA sasruradrim ||\\

1.73 (varga 20) verse 7a
tve agne sumatiM bhikSamANA divi shravo dadhire yajñiyAsaH |\\

1.73 (varga 20) verse 7c
naktA ca cakruruSasA virUpe kRSNaM ca varNamaruNaM ca saM dhuH ||\\

1.73 (varga 20) verse 8a
yAn rAye martAn suSUdo agne te syAma maghavAno vayaM ca |\\

1.73 (varga 20) verse 8c
chAyeva vishvaM bhuvanaM sisakSyApaprivAn rodasI antarikSam ||\\

1.73 (varga 20) verse 9a
arvadbhiragne arvato nRbhirnR^In vIrairvIrAn vanuyAmA tvotAH |\\

1.73 (varga 20) verse 9c
IshAnAsaH pitRvittasya rAyo vi sUrayaH shatahimA no ashyuH ||\\

1.73 (varga 20) verse 10a
etA te agna ucathAni vedho juSTAni santu manase hRde ca |\\

1.73 (varga 20) verse 10c
shakema rAyaH sudhuro yamaM te.adhi shravo devabhaktaM dadhAnAH ||\\


1.74 (varga 21) verse 1a
upaprayanto adhvaraM mantraM vocemAgnaye |\\

1.74 (varga 21) verse 1c
Are asme ca shRNvate ||\\

1.74 (varga 21) verse 2a
yaH snIhitISu pUrvyaH saMjagmAnAsu kRSTiSu |\\

1.74 (varga 21) verse 2c
arakSad dAshuSe gayam ||\\

1.74 (varga 21) verse 3a
uta bruvantu jantava udagnirvRtrahAjani |\\

1.74 (varga 21) verse 3c
dhanaMjayo raNe\-raNe ||\\

1.74 (varga 21) verse 4a
yasya dUto asi kSaye veSi havyAni vItaye |\\

1.74 (varga 21) verse 4c
dasmat kRNoSyadhvaram ||\\

1.74 (varga 21) verse 5a
tamit suhavyamaN^giraH sudevaM sahaso yaho |\\

1.74 (varga 21) verse 5c
janA AhuH subarhiSam ||\\

1.74 (varga 22) verse 6a
A ca vahAsi tAniha devAnupa prashastaye |\\

1.74 (varga 22) verse 6c
havyA sushcandra vItaye ||\\

1.74 (varga 22) verse 7a
na yorupabdirashvyaH shRNve rathasya kaccana |\\

1.74 (varga 22) verse 7c
yadagneyAsi dUtyam ||\\

1.74 (varga 22) verse 8a
tvoto vAjyahrayo.abhi pUrvasmAdaparaH |\\

1.74 (varga 22) verse 8c
pra dAshvAnagne asthAt ||\\

1.74 (varga 22) verse 9a
uta dyumat suvIryaM bRhadagne vivAsasi |\\

1.74 (varga 22) verse 9c
devebhyo deva dAshuSe ||\\


1.75 (varga 23) verse 1a
juSasva saprathastamaM vaco devapsarastamam |\\

1.75 (varga 23) verse 1c
havyA juhvAnaAsani ||\\

1.75 (varga 23) verse 2a
athA te aN^girastamAgne vedhastama priyam |\\

1.75 (varga 23) verse 2c
vocema brahma sAnasi ||\\

1.75 (varga 23) verse 3a
kaste jAmirjanAnAmagne ko dAshvadhvaraH |\\

1.75 (varga 23) verse 3c
ko ha kasminnasi shritaH ||\\

1.75 (varga 23) verse 4a
tvaM jAmirjanAnAmagne mitro asi priyaH |\\

1.75 (varga 23) verse 4c
sakhA sakhibhya IDyaH ||\\

1.75 (varga 23) verse 5a
yajA no mitrAvaruNA yajA devAn RtaM bRhat |\\

1.75 (varga 23) verse 5c
agne yakSisvaM damam ||\\


1.76 (varga 24) verse 1a
kA ta upetirmanaso varAya bhuvadagne shantamA kA manISA |\\

1.76 (varga 24) verse 1c
ko vA yajñaiH pari dakSaM ta Apa kena vA te manasAdAshema ||\\

1.76 (varga 24) verse 2a
ehyagna iha hotA ni SIdAdabdhaH su puraetA bhavA naH |\\

1.76 (varga 24) verse 2c
avatAM tvA rodasI vishvaminve yajA mahe saumanasAya devAn ||\\

1.76 (varga 24) verse 3a
pra su vishvAn rakSaso dhakSyagne bhavA yajñAnAmabhishastipAvA |\\

1.76 (varga 24) verse 3c
athA vaha somapatiM haribhyAmAtithyamasmai cakRmA sudAvne ||\\

1.76 (varga 24) verse 4a
prajAvatA vacasA vahnirAsA ca huve ni ca satsIha devaiH |\\

1.76 (varga 24) verse 4c
veSi hotramuta potraM yajatra bodhi prayantarjanitarvasUnAm ||\\

1.76 (varga 24) verse 5a
yathA viprasya manuSo havirbhirdevAnayajaH kavibhiH kaviH san |\\

1.76 (varga 24) verse 5c
evA hotaH satyatara tvamadyAgne mandrayA juhvA yajasva ||\\


1.77 (varga 25) verse 1a
kathA dAshemAgnaye kAsmai devajuSTocyate bhAmine gIH |\\

1.77 (varga 25) verse 1c
yo martyeSvamRta RtAvA hotA yajiSTha it kRNoti devAn ||\\

1.77 (varga 25) verse 2a
yo adhvareSu shantama RtAvA hotA tamU namobhirA kRNudhvam |\\

1.77 (varga 25) verse 2c
agniryad vermartAya devAn sa cA bodhAti manasAyajAti ||\\

1.77 (varga 25) verse 3a
sa hi kratuH sa maryaH sa sAdhurmitro na bhUdadbhutasya rathIH |\\

1.77 (varga 25) verse 3c
taM medheSu prathamaM devayantIrvisha upa bruvate dasmamArIH ||\\

1.77 (varga 25) verse 4a
sa no nRNAM nRtamo rishAda agnirgiro.avasA vetu dhItim |\\

1.77 (varga 25) verse 4c
tanA ca ye maghavAnaH shaviSTha vAjaprasUtA iSayantamanma ||\\

1.77 (varga 25) verse 5a
evAgnirgotamebhirRtAvA viprebhirastoSTa jAtavedAH |\\

1.77 (varga 25) verse 5c
sa eSu dyumnaM pIpayat sa vAjaM sa puSTiM yAti joSamA cikitvAn ||\\


1.78 (varga 26) verse 1a
abhi tvA gotamA girA jAtavedo vicarSaNe |\\

1.78 (varga 26) verse 1c
dyumnairabhi pra NonumaH ||\\

1.78 (varga 26) verse 2a
tamu tvA gotamo girA rAyaskAmo duvasyati |\\

1.78 (varga 26) verse 2c
dyumnair... ||\\

1.78 (varga 26) verse 3a
tamu tvA vAjasAtamamaN^girasvad dhavAmahe |\\

1.78 (varga 26) verse 3c
dyumnair... ||\\

1.78 (varga 26) verse 4a
tamu tvA vRtrahantamaM yo dasyUnravadhUnuSe |\\

1.78 (varga 26) verse 4c
dyumnair.. . ||\\

1.78 (varga 26) verse 5a
avocAma rahUgaNA agnaye madhumad vacaH |\\

1.78 (varga 26) verse 5c
dyumnair... ||\\


1.79 (varga 27) verse 1a
hiraNyakesho rajaso visAre.ahirdhunirvAta iva dhrajImAn |\\

1.79 (varga 27) verse 1c
shucibhrAjA uSaso navedA yashasvatIrapasyuvo na satyAH ||\\

1.79 (varga 27) verse 2a
A te suparNA aminantamevaiH kRSNo nonAva vRSabho yadIdam |\\

1.79 (varga 27) verse 2c
shivAbhirna smayamAnAbhirAgAt patanti mihaH stanayantyabhrA ||\\

1.79 (varga 27) verse 3a
yadIM Rtasya payasA piyAno nayannRtasya pathibhI rajiSThaiH |\\

1.79 (varga 27) verse 3c
aryamA mitro varunaH parijmA tvacaM pRñcantyuparasya yonau ||\\

1.79 (varga 27) verse 4a
agne vAjasya gomata IshAnaH sahaso yaho |\\

1.79 (varga 27) verse 4c
asme dhehi jAtavedo mahi shravaH ||\\

1.79 (varga 27) verse 5a
sa idhano vasuS kaviragnirILenyo girA |\\

1.79 (varga 27) verse 5c
revadasmabhyampurvaNIka dIdihi ||\\

1.79 (varga 27) verse 6a
kSapo rAjannuta tmanAgne vastorutoSasaH |\\

1.79 (varga 27) verse 6c
sa tigmajambha rakSaso daha prati ||\\

1.79 (varga 28) verse 7a
avA no agna UtibhirgAyatrasya prabharmaNi |\\

1.79 (varga 28) verse 7c
vishvAsu dhISu vandya ||\\

1.79 (varga 28) verse 8a
A no agne rayiM bhara satrAsAhaM vareNyam |\\

1.79 (varga 28) verse 8c
vishvAsu pRtsuduSTaram ||\\

1.79 (varga 28) verse 9a
A no agne sucetunA rayiM vishvAyupoSasam |\\

1.79 (varga 28) verse 9c
mArDIkaM dhehi jIvase ||\\

1.79 (varga 28) verse 10a
pra pUtAstigmashociSe vAco gotamAgnaye |\\

1.79 (varga 28) verse 10c
bharasva sumnayurgiraH ||\\

1.79 (varga 28) verse 11a
yo no agne.abhidAsatyanti dUre padISTa saH |\\

1.79 (varga 28) verse 11c
asmAkamid vRdhe bhava ||\\

1.79 (varga 28) verse 12a
sahasrAkSo vicarSaNiragnI rakSAMsi sedhati |\\

1.79 (varga 28) verse 12c
hotA gRNIta ukthyaH ||\\


1.80 (varga 29) verse 1a
itthA hi soma in made brahmA cakAra vardhanam |\\

1.80 (varga 29) verse 1c
shaviSTha vajrinnojasA pRthivyA niH shashA ahimarcannanu svarAjyam ||\\

1.80 (varga 29) verse 2a
sa tvAmadad vRSA madaH somaH shyenAbhRtaH sutaH |\\

1.80 (varga 29) verse 2c
yenAvRtraM niradbhyo jaghantha vajrinnojasArcann... ||\\

1.80 (varga 29) verse 3a
prehyabhIhi dhRSNuhi na te vajro ni yaMsate |\\

1.80 (varga 29) verse 3c
indra nRmNaM hi te shavo hano vRtraM jayA apo.arcann... ||\\

1.80 (varga 29) verse 4a
nirindra bhUmyA adhi vRtraM jaghantha nirdivaH |\\

1.80 (varga 29) verse 4c
sRjA marutvatIrava jIvadhanyA imA apo.arcann... ||\\

1.80 (varga 29) verse 5a
indro vRtrasya dodhataH sAnuM vajreNa hILitaH |\\

1.80 (varga 29) verse 5c
abhikramyAva jighnate.apaH sarmAya codayannarcann... ||\\

1.80 (varga 30) verse 6a
adhi sAnau ni jighnate vajreNa shataparvaNA |\\

1.80 (varga 30) verse 6c
mandAna indro andhasaH sakhibhyo gAtumichatyarcann... ||\\

1.80 (varga 30) verse 7a
indra tubhyamidadrivo.anuttaM vajrin vIryam |\\

1.80 (varga 30) verse 7c
yad dha tyammAyinaM mRgaM tamu tvaM mAyayAvadhIrarcann... ||\\

1.80 (varga 30) verse 8a
vi te vajrAso asthiran navatiM nAvyA anu |\\

1.80 (varga 30) verse 8c
mahat ta indra vIryaM bAhvoste balaM hitamarcann... ||\\

1.80 (varga 30) verse 9a
sahasraM sAkamarcata pari STobhata viMshatiH |\\

1.80 (varga 30) verse 9c
shatainamanvanonavurindrAya brahmodyatamarcann... ||\\

1.80 (varga 30) verse 10a
indro vRtrasya taviSIM nirahan sahasA sahaH |\\

1.80 (varga 30) verse 10c
mahat tadasya pauMsyaM vRtraM jaghanvAnasRjadarcann... ||\\

1.80 (varga 31) verse 11a
ime cit tava manyave vepete bhiyasA mahI |\\

1.80 (varga 31) verse 11c
yadindra vajrinnojasA vRtraM marutvAnavadhIrarcann... ||\\

1.80 (varga 31) verse 12a
na vepasA na tanyatendraM vRtro vi bIbhayat |\\

1.80 (varga 31) verse 12c
abhyenaM vajra AyasaH sahasrabhRSTirAyatArcann... ||\\

1.80 (varga 31) verse 13a
yad vRtraM tava cashaniM vajreNa samayodhayaH |\\

1.80 (varga 31) verse 13c
ahimindrajighAMsato divi te badbadhe shavo.arcann... ||\\

1.80 (varga 31) verse 14a
abhiSTane te adrivo yat sthA jagacca rejate |\\

1.80 (varga 31) verse 14c
tvaSTA cit tava manyava indra vevijyate bhiyArcann... ||\\

1.80 (varga 31) verse 15a
nahi nu yAdadhImasIndraM ko vIryA paraH |\\

1.80 (varga 31) verse 15c
tasmin nRmNamuta kratuM devA ojAMsi saM dadhurarcann... ||\\

1.80 (varga 31) verse 16a
yamatharva manuS pitA dadhyaM dhiyamatnata |\\

1.80 (varga 31) verse 16c
tasmin brahmANi purvathendra ukthA samagmatArcann... ||\\


1.81 (varga 1) verse 1a
indro madAya vAvRdhe shavase vRtrahA nRbhiH |\\

1.81 (varga 1) verse 1c
tamin mahatsvAjiSUtemarbhe havAmahe sa vAjeSu pra no.aviSat ||\\

1.81 (varga 1) verse 2a
asi hi vIra senyo.asi bhUri parAdadiH |\\

1.81 (varga 1) verse 2c
asi dabhrasya cidvRdho yajamAnAya shikSasi sunvate bhUri te vasu ||\\

1.81 (varga 1) verse 3a
yadudIrata Ajayo dhRSNave dhIyate dhanA |\\

1.81 (varga 1) verse 3c
yukSvA madacyutA harI kaM hanaH kaM vasau dadho.asmAnindra vasau dadhaH ||\\

1.81 (varga 1) verse 4a
kratvAmahAnanuSvadhaM bhIma A vAvRdhe shavaH |\\

1.81 (varga 1) verse 4c
shriyaRSva upAkayorni shiprI harivAn dadhe hastayorvajramAyasam ||\\

1.81 (varga 1) verse 5a
A paprau pArthivaM rajo badbadhe rocanA divi |\\

1.81 (varga 1) verse 5c
na tvAvAnindra kashcana na jAto na janiSyate.ati vishvaM vavakSitha ||\\

1.81 (varga 2) verse 6a
yo aryo martabhojanaM parAdadAti dAshuSe |\\

1.81 (varga 2) verse 6c
indro asmabhyaMshikSatu vi bhajA bhUri te vasu bhakSIya tava rAdhasaH ||\\

1.81 (varga 2) verse 7a
made\-made hi no dadiryUthA gavAM RjukratuH |\\

1.81 (varga 2) verse 7c
saM gRbhAyapurU shatobhayAhastyA vasu shishIhi rAya A bhara ||\\

1.81 (varga 2) verse 8a
mAdayasva sute sacA shavase shUra rAdhase |\\

1.81 (varga 2) verse 8c
vidmA hi tvApurUvasumupa kAmAn sasRjmahe.athA no.avitA bhava ||\\

1.81 (varga 2) verse 9a
ete ta indra jantavo vishvaM puSyanti vAryam |\\

1.81 (varga 2) verse 9c
antarhi khyojanAnAmaryo vedo adAshuSAM teSAM no veda A bhara ||\\


1.82 (varga 3) verse 1a
upo Su shRNuhI giro maghavan mAtathA iva |\\

1.82 (varga 3) verse 1c
yadA naH sUnRtAvataH kara AdarthayAsa id yojA nvindra te harI ||\\

1.82 (varga 3) verse 2a
akSannamImadanta hyava priyA adhUSata |\\

1.82 (varga 3) verse 2c
astoSata svabhAnavo viprA naviSThayA matI yojA ... ||\\

1.82 (varga 3) verse 3a
susandRshaM tvA vayaM maghavan vandiSImahi |\\

1.82 (varga 3) verse 3c
pra nUnaM pUrNavandhura stuto yAhi vashAnanu yojA ... ||\\

1.82 (varga 3) verse 4a
sa ghA taM vRSaNaM rathamadhi tiSThAti govidam |\\

1.82 (varga 3) verse 4c
yaHpAtraM hAriyojanaM pUrNamindra ciketati yojA ... ||\\

1.82 (varga 3) verse 5a
yuktaste astu dakSiNa uta savyaH shatakrato ||\\

1.82 (varga 3) verse 5c
tena jAyAmupa priyAM mandAno yAhyandhaso yojA ... ||\\

1.82 (varga 3) verse 6a
yunajmi te brahmaNA keshinA harI upa pra yAhi dadhiSe gabhastyoH |\\

1.82 (varga 3) verse 6c
ut tvA sutAso rabhasA amandiSuH pUSaNvAn vajrin samu patnyAmadaH ||\\


1.83 (varga 4) verse 1a
ashvAvati prathamo goSu gachati suprAvIrindra martyastavotibhiH |\\

1.83 (varga 4) verse 1c
tamit pRNakSi vasunA bhavIyasA sindhumApo yathAbhito vicetasaH ||\\

1.83 (varga 4) verse 2a
Apo na devIrupa yanti hotriyamavaH pashyanti vitataM yathA rajaH |\\

1.83 (varga 4) verse 2c
prAcairdevAsaH pra Nayanti devayuM brahmapriyaM joSayante varA iva ||\\

1.83 (varga 4) verse 3a
adhi dvayoradadhA ukthyaM vaco yatasrucA mithunA yA saparyataH |\\

1.83 (varga 4) verse 3c
asaMyatto vrate te kSeti puSyati bhadrA shaktiryajamAnAya sunvate ||\\

1.83 (varga 4) verse 4a
AdaN^girAH prathamaM dadhire vaya iddhAgnayaH shamyA yesukRtyayA |\\

1.83 (varga 4) verse 4c
sarvaM paNeH samavindanta bhojanamashvAvantaM gomantamA pashuM naraH ||\\

1.83 (varga 4) verse 5a
yajñairatharvA prathamaH pathastate tataH sUryo vratapAvena Ajani |\\

1.83 (varga 4) verse 5c
A gA AjadushanA kAvyaH sacA yamasya jAtamamRtaM yajAmahe ||\\

1.83 (varga 4) verse 6a
barhirvA yat svapatyAya vRjyate.arko vA shlokamAghoSatedivi |\\

1.83 (varga 4) verse 6c
grAvA yatra vadati kArurukthyastasyedindro abhipitveSu raNyati ||\\


1.84 (varga 5) verse 1a
asAvi soma indra te shaviSTha dhRSNavA gahi |\\

1.84 (varga 5) verse 1c
A tvA pRNaktvindriyaM rajaH sUryo na rashmibhiH ||\\

1.84 (varga 5) verse 2a
indramid dharI vahato.apratidhRSTashavasam |\\

1.84 (varga 5) verse 2c
RSINAM ca stutIrupa yajñaM ca mAnuSANAm ||\\

1.84 (varga 5) verse 3a
A tiSTha vRtrahan rathaM yuktA te brahmaNA harI |\\

1.84 (varga 5) verse 3c
arvAcInaM su te mano grAvA kRNotu vagnunA ||\\

1.84 (varga 5) verse 4a
imamindra sutaM piba jyeSThamamartyaM madam |\\

1.84 (varga 5) verse 4c
shukrasya tvAbhyakSaran dhArA Rtasya sAdane ||\\

1.84 (varga 5) verse 5a
indrAya nUnamarcatokthAni ca bravItana |\\

1.84 (varga 5) verse 5c
sutA amatsurindavo jyeSThaM namasyatA sahaH ||\\

1.84 (varga 6) verse 6a
nakiS Tvad rathItaro harI yadindra yachase |\\

1.84 (varga 6) verse 6c
nakiS TvAnu majmanA nakiH svashva Anashe ||\\

1.84 (varga 6) verse 7a
ya eka id vidayate vasu martAya dAshuSe |\\

1.84 (varga 6) verse 7c
IshAno apratiSkuta indro aN^ga ||\\

1.84 (varga 6) verse 8a
kadA martamarAdhasaM padA kSumpamiva sphurat |\\

1.84 (varga 6) verse 8c
kadA naHshushravad gira indro aN^ga ||\\

1.84 (varga 6) verse 9a
yashcid dhi tvA bahubhya A sutAvAnAvivAsati |\\

1.84 (varga 6) verse 9c
ugraM tat patyate shava indro aN^ga ||\\

1.84 (varga 6) verse 10a
svAdoritthA viSUvato madhvaH pibanti gauryaH |\\

1.84 (varga 6) verse 10c
yA indreNa sayAvarIrvRSNA madanti shobhase vasvIranu svarAjyam ||\\

1.84 (varga 7) verse 11a
tA asya pRshanAyuvaH somaM shrINanti pRshnayaH |\\

1.84 (varga 7) verse 11c
priyA indrasya dhenavo vajraM hinvanti sAyakaM vasvIr... ||\\

1.84 (varga 7) verse 12a
tA asya namasA sahaH saparyanti pracetasaH |\\

1.84 (varga 7) verse 12c
vratAnyasya sashcire purUNi pUrvacittaye vasvIr... ||\\

1.84 (varga 7) verse 13a
indro dadhIco asthabhirvRtrANyapratiSkutaH |\\

1.84 (varga 7) verse 13c
jaghAna navatIrnava ||\\

1.84 (varga 7) verse 14a
ichannashvasya yacchiraH parvateSvapashritam |\\

1.84 (varga 7) verse 14c
tad vidaccharyaNAvati ||\\

1.84 (varga 7) verse 15a
atrAha goramanvata nAma tvaSTurapIcyam |\\

1.84 (varga 7) verse 15c
itthA candramaso gRhe ||\\

1.84 (varga 8) verse 16a
ko adya yuN^kte dhuri gA Rtasya shimIvato bhAmino durhRNAyUn |\\

1.84 (varga 8) verse 16c
asanniSUn hRtsvaso mayobhUn ya eSAM bhRtyAM RNadhat sa jIvAt ||\\

1.84 (varga 8) verse 17a
ka ISate tujyate ko bibhAya ko maMsate santamindraM ko anti |\\

1.84 (varga 8) verse 17c
kastokAya ka ibhAyota rAye.adhi bravat tanve ko janAya ||\\

1.84 (varga 8) verse 18a
ko agnimITTe haviSA ghRtena srucA yajAtA RtubhirdhruvebhiH |\\

1.84 (varga 8) verse 18c
kasmai devA A vahAnAshu homa ko maMsate vItihotraH sudevaH ||\\

1.84 (varga 8) verse 19a
tvamaN^ga pra shaMsiSo devaH shaviSTha martyam |\\

1.84 (varga 8) verse 19c
na tvadanyo maghavannasti marDitendra bravImi te vacaH ||\\

1.84 (varga 8) verse 20a
mA te rAdhAMsi mA ta Utayo vaso.asmAn kadA canA dabhan |\\

1.84 (varga 8) verse 20c
vishvA ca na upamimIhi mAnuSa vasUni carSaNibhya A ||\\


1.85 (varga 9) verse 1a
pra ye shumbhante janayo na saptayo yAman rudrasya sUnavaHsudaMsasaH |\\

1.85 (varga 9) verse 1c
rodasI hi marutashcakrire vRdhe madanti vIrA vidatheSu ghRSvayaH ||\\

1.85 (varga 9) verse 2a
ta ukSitAso mahimAnamAshata divi rudrAso adhi cakrire sadaH |\\

1.85 (varga 9) verse 2c
arcanto arkaM janayanta indriyamadhi shriyo dadhire pRshnimAtaraH ||\\

1.85 (varga 9) verse 3a
gomAtaro yacchubhayante añjibhistanUSu shubhrA dadhire virukmataH |\\

1.85 (varga 9) verse 3c
bAdhante vishvamabhimAtinamapa vartmAnyeSAmanu rIyate ghRtam ||\\

1.85 (varga 9) verse 4a
vi ye bhrAjante sumakhAsa RSTibhiH pracyAvayanto acyutAcidojasA |\\

1.85 (varga 9) verse 4c
manojuvo yan maruto ratheSvA vRSavrAtAsaH pRSatIrayugdhvam ||\\

1.85 (varga 9) verse 5a
pra yad ratheSu pRSatIrayugdhvaM vAje adriM maruto raMhayantaH |\\

1.85 (varga 9) verse 5c
utAruSasya vi Syanti dhArAshcarmevodabhirvyundanti bhUma ||\\

1.85 (varga 9) verse 6a
A vo vahantu saptayo raghuSyado raghupatvAnaH pra jigAta bAhubhiH |\\

1.85 (varga 9) verse 6c
sIdatA barhiruru vaH sadas kRtaM mAdayadhvaM maruto madhvo andhasaH ||\\

1.85 (varga 10) verse 7a
te.avardhanta svatavaso mahitvanA nAkaM tasthururu cakrire sadaH |\\

1.85 (varga 10) verse 7c
viSNuryad dhAvad vRSaNaM madacyutaM vayo na sIdannadhi barhiSi priye ||\\

1.85 (varga 10) verse 8a
shUrA ived yuyudhayo na jagmayaH shravasyavo na pRtanAsu yetire |\\

1.85 (varga 10) verse 8c
bhayante vishvA bhuvanA marudbhyo rAjAna iva tveSasandRsho naraH ||\\

1.85 (varga 10) verse 9a
tvaSTA yad vajraM sukRtaM hiraNyayaM sahasrabhRSTiM svapA avartayat |\\

1.85 (varga 10) verse 9c
dhatta indro naryapAMsi kartave.ahan vRtraM nirapAmaubjadarNavam ||\\

1.85 (varga 10) verse 10a
UrdhvaM nunudre.avataM ta ojasA dadRhANaM cid bibhidurviparvatam |\\

1.85 (varga 10) verse 10c
dhamanto vANaM marutaH sudAnavo made somasya raNyAni cakrire ||\\

1.85 (varga 10) verse 11a
jihmaM nunudre.avataM tayA dishAsiñcannutsaM gotamAya tRSNaje |\\

1.85 (varga 10) verse 11c
A gachantImavasA citrabhAnavaH kAmaM viprasyatarpayanta dhAmabhiH ||\\

1.85 (varga 10) verse 12a
yA vaH sharma shashamAnAya santi tridhAtUni dAshuSe yachatAdhi |\\

1.85 (varga 10) verse 12c
asmabhyaM tAni maruto vi yanta rayiM no dhatta vRSaNaH suvIram ||\\


1.86 (varga 11) verse 1a
maruto yasya hi kSaye pAthA divo vimahasaH |\\

1.86 (varga 11) verse 1c
sa sugopAtamo janaH ||\\

1.86 (varga 11) verse 2a
yajñairvA yajñavAhaso viprasya vA matInAm |\\

1.86 (varga 11) verse 2c
marutaH shRNutA havam ||\\

1.86 (varga 11) verse 3a
uta vA yasya vAjino.anu vipramatakSata |\\

1.86 (varga 11) verse 3c
sa gantA gomativraje ||\\

1.86 (varga 11) verse 4a
asya vIrasya barhiSi sutaH somo diviSTiSu |\\

1.86 (varga 11) verse 4c
ukthaM madashca shasyate ||\\

1.86 (varga 11) verse 5a
asya shroSantvA bhuvo vishvA yashcarSaNIrabhi |\\

1.86 (varga 11) verse 5c
sUraM cit sasruSIriSaH ||\\

1.86 (varga 12) verse 6a
pUrvIbhirhi dadAshima sharadbhirmaruto vayam |\\

1.86 (varga 12) verse 6c
avobhishcarSaNInAm ||\\

1.86 (varga 12) verse 7a
subhagaH sa prayajyavo maruto astu martyaH |\\

1.86 (varga 12) verse 7c
yasya prayAMsiparSatha ||\\

1.86 (varga 12) verse 8a
shashamAnasya vA naraH svedasya satyashavasaH |\\

1.86 (varga 12) verse 8c
vidA kAmasyavenataH ||\\

1.86 (varga 12) verse 9a
yUyaM tat satyashavasa AviS karta mahitvanA |\\

1.86 (varga 12) verse 9c
vidhyatA vidyutA rakSaH ||\\

1.86 (varga 12) verse 10a
gUhatA guhyaM tamo vi yAta vishvamatriNam |\\

1.86 (varga 12) verse 10c
jyotiS kartA yadushmasi ||\\


1.87 (varga 13) verse 1a
pratvakSasaH pratavaso virapshino.anAnatA avithurA RjISiNaH |\\

1.87 (varga 13) verse 1c
juSTatamAso nRtamAso añjibhirvyAnajre ke cidusrA iva stRbhiH ||\\

1.87 (varga 13) verse 2a
upahvareSu yadacidhvaM yayiM vaya iva marutaH kena cit pathA |\\

1.87 (varga 13) verse 2c
shcotanti koshA upa vo ratheSvA ghRtamukSatA madhuvarNamarcate ||\\

1.87 (varga 13) verse 3a
praiSAmajmeSu vithureva rejate bhUmiryAmeSu yad dha yuñjate shubhe |\\

1.87 (varga 13) verse 3c
te krILayo dhunayo bhrAjadRSTayaH svayaM mahitvaM panayanta dhUtayaH ||\\

1.87 (varga 13) verse 4a
sa hi svasRt pRSadashvo yuvA gaNo.ayA IshAnastaviSIbhirAvRtaH |\\

1.87 (varga 13) verse 4c
asi satya RNayAvAnedyo.asyA dhiyaH prAvitAthA vRSA gaNaH ||\\

1.87 (varga 13) verse 5a
pituH pratnasya janmanA vadAmasi somasya jihvA pra jigAti cakSasA |\\

1.87 (varga 13) verse 5c
yadImindraM shamy RkvANa AshatAdin nAmAni yajñiyAni dadhire ||\\

1.87 (varga 13) verse 6a
shriyase kaM bhAnubhiH saM mimikSire te rashmibhista RkvabhiH sukhAdayaH |\\

1.87 (varga 13) verse 6c
te vAshImanta iSmiNo abhIravo vidre priyasya mArutasya dhAmnaH ||\\


1.88 (varga 14) verse 1a
A vidyunmadbhirmarutaH svarkai rathebhiryAta RSTimadbhirashvaparNaiH |\\

1.88 (varga 14) verse 1c
A varSiSThayA na iSA vayo na paptatA sumAyAH ||\\

1.88 (varga 14) verse 2a
te.aruNebhirvaramA pishaN^gaiH shubhe kaM yAnti rathatUrbhirashvaiH |\\

1.88 (varga 14) verse 2c
rukmo na citraH svadhitIvAn pavyA rathasya jaN^ghananta bhUma ||\\

1.88 (varga 14) verse 3a
shriye kaM vo adhi tanUSu vAshIrmedhA vanA na kRNavanta UrdhvA |\\

1.88 (varga 14) verse 3c
yuSmabhyaM kaM marutaH sujAtAstuvidyumnAso dhanayante adrim ||\\

1.88 (varga 14) verse 4a
ahAni gRdhrAH paryA va AgurimAM dhiyaM vArkAryAMca devIm |\\

1.88 (varga 14) verse 4c
brahma kRNvanto gotamAso arkairUrdhvaM nunudrautsadhiM pibadhyai ||\\

1.88 (varga 14) verse 5a
etat tyan na yojanamaceti sasvarha yan maruto gotamo vaH |\\

1.88 (varga 14) verse 5c
pashyan hiraNyacakrAnayodaMSTrAn vidhAvato varAhUn ||\\

1.88 (varga 14) verse 6a
eSA syA vo maruto.anubhartrI prati STobhati vAghato na vANI |\\

1.88 (varga 14) verse 6c
astobhayad vRthAsAmanu svadhAM gabhastyoH ||\\


1.89 (varga 15) verse 1a
A no bhadrAH kratavo xyantu vishvato.adabdhAso aparItAsa udbhidaH |\\

1.89 (varga 15) verse 1c
devA no yathA sadamid vRdhe asannaprAyuvo rakSitAro dive\-dive ||\\

1.89 (varga 15) verse 2a
devAnAM bhadrA sumatirRjUyatAM devAnAM rAtirabhi noni vartatAm |\\

1.89 (varga 15) verse 2c
devAnAM sakhyamupa sedimA vayaM devA na AyuH pra tirantu jIvase ||\\

1.89 (varga 15) verse 3a
tAn pUrvayA nividA hUmahe vayaM bhagaM mitramaditiM dakSamasridham |\\

1.89 (varga 15) verse 3c
aryamaNaM varuNaM somamashvinA sarasvatInaH subhagA mayas karat ||\\

1.89 (varga 15) verse 4a
tan no vAto mayobhu vAtu bheSajaM tan mAtA pRthivI tatpitA dyauH |\\

1.89 (varga 15) verse 4c
tad grAvANaH somasuto mayobhuvastadashvinA shRNutaM dhiSNyA yuvam ||\\

1.89 (varga 15) verse 5a
tamIshAnaM jagatastasthuSas patiM dhiyaMjinvamavase hUmahe vayam |\\

1.89 (varga 15) verse 5c
pUSA no yathA vedasAmasad vRdhe rakSitA pAyuradabdhaH svastaye ||\\

1.89 (varga 16) verse 6a
svasti na indro vRddhashravAH svasti naH puSA vishvavedAH |\\

1.89 (varga 16) verse 6c
svasti nastArkSyo ariSTanemiH svasti no bRhaspatirdadhAtu ||\\

1.89 (varga 16) verse 7a
pRSadashvA marutaH pRshnimAtaraH shubhaMyAvAno vidatheSujagmayaH |\\

1.89 (varga 16) verse 7c
agnijihvA manavaH sUracakSaso vishve no devA avasA gamanniha ||\\

1.89 (varga 16) verse 8a
bhadraM karNebhiH shRNuyAma devA bhadraM pashyemAkSabhiryajatrAH |\\

1.89 (varga 16) verse 8c
sthirairaN^gaistuSTuvAMsastanUbhirvyashemadevahitaM yadAyuH ||\\

1.89 (varga 16) verse 9a
shatamin nu sharado anti devA yatrA nashcakrA jarasaM tanUnAm |\\

1.89 (varga 16) verse 9c
putrAso yatra pitaro bhavanti mA no madhyA rIriSatAyurgantoH ||\\

1.89 (varga 16) verse 10a
aditirdyauraditirantarikSamaditirmAtA sa pitA sa putraH |\\

1.89 (varga 16) verse 10c
vishve devA aditiH pañca janA aditirjAtamaditirjanitvam ||\\


1.90 (varga 17) verse 1a
RjunItI no varuNo mitro nayatu vidvAn |\\

1.90 (varga 17) verse 1c
aryamA devaiH sajoSAH ||\\

1.90 (varga 17) verse 2a
te hi vasvo vasavAnAste apramUrA mahobhiH |\\

1.90 (varga 17) verse 2c
vratA rakSante vishvAhA ||\\

1.90 (varga 17) verse 3a
te asmabhyaM sharma yaMsannamRtA martyebhyaH |\\

1.90 (varga 17) verse 3c
bAdhamAnAapa dviSaH ||\\

1.90 (varga 17) verse 4a
vi naH pathaH suvitAya ciyantvindro marutaH |\\

1.90 (varga 17) verse 4c
pUSA bhago vandyAsaH ||\\

1.90 (varga 17) verse 5a
uta no dhiyo goagrAH pUSan viSNavevayAvaH |\\

1.90 (varga 17) verse 5c
kartA naH svastimataH ||\\

1.90 (varga 18) verse 6a
madhu vAtA RtAyate madhu kSaranti sindhavaH |\\

1.90 (varga 18) verse 6c
mAdhvIrnaH santvoSadhIH ||\\

1.90 (varga 18) verse 7a
madhu naktamutoSaso madhumat pArthivaM rajaH |\\

1.90 (varga 18) verse 7c
madhu dyaurastu naH pitA ||\\

1.90 (varga 18) verse 8a
madhumAn no vanaspatirmadhumAnastu sUryaH |\\

1.90 (varga 18) verse 8c
mAdhvIrgAvo bhavantu naH ||\\

1.90 (varga 18) verse 9a
shaM no mitraH shaM varuNaH shaM no bhavatvaryamA |\\

1.90 (varga 18) verse 9c
shaM na indro bRhaspatiH shaM no viSNururukramaH ||\\


1.91 (varga 19) verse 1a
tvaM soma pra cikito manISA tvaM rajiSThamanu neSi panthAm |\\

1.91 (varga 19) verse 1c
tava praNItI pitaro na indo deveSu ratnamabhajanta dhIrAH ||\\

1.91 (varga 19) verse 2a
tvaM soma kratubhiH subhUstvaM dakSaiH sudakSo vishvavedAH |\\

1.91 (varga 19) verse 2c
tvaM vRSA vRSatvebhirmahitvA dyumnebhirdyumnyabhavo nRcakSAH ||\\

1.91 (varga 19) verse 3a
rAjño nu te varuNasya vratAni bRhad gabhIraM tava soma dhAma |\\

1.91 (varga 19) verse 3c
shuciS Tvamasi priyo na mitro dakSAyyo aryamevAsisoma ||\\

1.91 (varga 19) verse 4a
yA te dhAmAni divi yA pRthivyAM yA parvateSvoSadhISvapsu |\\

1.91 (varga 19) verse 4c
tebhirno vishvaiH sumanA aheLan rAjan soma pratihavyA gRbhAya ||\\

1.91 (varga 19) verse 5a
tvaM somAsi satpatistvaM rAjota vRtrahA |\\

1.91 (varga 19) verse 5c
tvaM bhadro asi kratuH ||\\

1.91 (varga 20) verse 6a
tvaM ca soma no vasho jIvAtuM na marAmahe |\\

1.91 (varga 20) verse 6c
priyastotro vanaspatiH ||\\

1.91 (varga 20) verse 7a
tvaM soma mahe bhagaM tvaM yUna RtAyate |\\

1.91 (varga 20) verse 7c
dakSaM dadhAsi jIvase ||\\

1.91 (varga 20) verse 8a
tvaM naH soma vishvato rakSA rAjannaghAyataH |\\

1.91 (varga 20) verse 8c
na riSyettvAvataH sakhA ||\\

1.91 (varga 20) verse 9a
soma yAste mayobhuva UtayaH santi dAshuSe |\\

1.91 (varga 20) verse 9c
tAbhirno.avitA bhava ||\\

1.91 (varga 20) verse 10a
imaM yajñamidaM vaco jujuSANa upAgahi |\\

1.91 (varga 20) verse 10c
soma tvaM novRdhe bhava ||\\

1.91 (varga 21) verse 11a
soma gIrbhiS TvA vayaM vardhayAmo vacovidaH |\\

1.91 (varga 21) verse 11c
sumRLIkona A visha ||\\

1.91 (varga 21) verse 12a
gayasphAno amIvahA vasuvit puSTivardhanaH |\\

1.91 (varga 21) verse 12c
sumitraH somano bhava ||\\

1.91 (varga 21) verse 13a
soma rArandhi no hRdi gAvo na yavaseSvA |\\

1.91 (varga 21) verse 13c
marya iva svaokye ||\\

1.91 (varga 21) verse 14a
yaH soma sakhye tava rAraNad deva martyaH |\\

1.91 (varga 21) verse 14c
taM dakSaH sacate kaviH ||\\

1.91 (varga 21) verse 15a
uruSyA No abhishasteH soma ni pAhyaMhasaH |\\

1.91 (varga 21) verse 15c
sakhA susheva edhi naH ||\\

1.91 (varga 22) verse 16a
A pyAyasva sametu te vishvataH soma vRSNyam |\\

1.91 (varga 22) verse 16c
bhavA vAjasya saMgathe ||\\

1.91 (varga 22) verse 17a
A pyAyasva madintama soma vishvebhiraMshubhiH |\\

1.91 (varga 22) verse 17c
bhavA naHsushravastamaH sakhA vRdhe ||\\

1.91 (varga 22) verse 18a
saM te payAMsi samu yantu vAjAH saM vRSNyAnyabhimAtiSAhaH |\\

1.91 (varga 22) verse 18c
ApyAyamAno amRtAya soma divi shravAMsyuttamAni dhiSva ||\\

1.91 (varga 22) verse 19a
yA te dhAmAni haviSA yajanti tA te vishvA paribhUrastuyajñam |\\

1.91 (varga 22) verse 19c
gayasphAnaH prataraNaH suvIro.avIrahA pra carA soma duryAn ||\\

1.91 (varga 22) verse 20a
somo dhenuM somo arvantamAshuM somo vIraM karmaNyaM dadAti |\\

1.91 (varga 22) verse 20c
sAdanyaM vidathyaM sabheyaM pitRshravaNaM yo dadAshadasmai ||\\

1.91 (varga 23) verse 21a
aSALhaM yutsu pRtanAsu papriM svarSAmapsAM vRjanasyagopAm |\\

1.91 (varga 23) verse 21c
bhareSujAM sukSitiM sushravasaM jayantaM tvAmanu madema soma ||\\

1.91 (varga 23) verse 22a
tvamimA oSadhIH soma vishvAstvamapo ajanayastvaM gAH |\\

1.91 (varga 23) verse 22c
tvamA tatanthorvantarikSaM tvaM jyotiSA vi tamo vavartha ||\\

1.91 (varga 23) verse 23a
devena no manasA deva soma rAyo bhAgaM sahasAvannabhi yudhya |\\

1.91 (varga 23) verse 23c
mA tvA tanadIshiSe vIryasyobhayebhyaH pra cikitsA gaviSTau ||\\


1.92 (varga 24) verse 1a
etA u tyA uSasaH ketumakrata pUrve ardhe rajaso bhAnumañjate |\\

1.92 (varga 24) verse 1c
niSkRNvAnA AyudhAnIva dhRSNavaH prati gAvo'ruSIryanti mAtaraH ||\\

1.92 (varga 24) verse 2a
udapaptannaruNA bhAnavo vRthA svAyujo aruSIrgA ayuksata |\\

1.92 (varga 24) verse 2c
akrannuSAso vayunAni pUrvathA rushantaM bhAnumaruSIrashishrayuH ||\\

1.92 (varga 24) verse 3a
arcanti nArIrapaso na viSTibhiH samAnena yojanenA parAvataH |\\

1.92 (varga 24) verse 3c
iSaM vahantIH sukRte sudAnave vishvedaha yajamAnAya sunvate ||\\

1.92 (varga 24) verse 4a
adhi peshAMsi vapate nRtUrivAporNute vakSa usreva barjaham |\\

1.92 (varga 24) verse 4c
jyotirvishvasmai bhuvanAya kRNvatI gAvo na vrajaM vyuSA AvartamaH ||\\

1.92 (varga 24) verse 5a
pratyarcI rushadasyA adarshi vi tiSThate bAdhate kRSNamabhvam |\\

1.92 (varga 24) verse 5c
svaruM na pesho vidatheSvañjañcitraM divo duhitA bhAnumashret ||\\

1.92 (varga 25) verse 6a
atAriSma tamasas pAramasyoSA uchantI vayunA kRNoti |\\

1.92 (varga 25) verse 6c
shriye chando na smayate vibhAtI supratIkA saumanasAyAjIgaH ||\\

1.92 (varga 25) verse 7a
bhAsvatI netrI sUnRtAnAM diva stave duhitA gotamebhiH |\\

1.92 (varga 25) verse 7c
prajAvato nRvato ashvabudhyAnuSo goagrAnupa mAsi vAjAn ||\\

1.92 (varga 25) verse 8a
uSastamashyAM yashasaM suvIraM dAsapravargaM rayimashvabudhyam |\\

1.92 (varga 25) verse 8c
sudaMsasA shravasA yA vibhAsi vAjaprasUtA subhage bRhantam ||\\

1.92 (varga 25) verse 9a
vishvAni devI bhuvanAbhicakSyA pratIcI cakSururviyA vi bhAti |\\

1.92 (varga 25) verse 9c
vishvaM jIvaM carase bodhayantI vishvasya vAcamavidan manAyoH ||\\

1.92 (varga 25) verse 10a
punaH\-punarjAyamAnA purANI samAnaM varNamabhi shumbhamAnA |\\

1.92 (varga 25) verse 10c
shvaghnIva kRtnurvija AminAnA martasya devI jarayantyAyuH ||\\

1.92 (varga 26) verse 11a
vyUrNvatI divo antAnabodhyapa svasAraM sanutaryuyoti |\\

1.92 (varga 26) verse 11c
praminatI manuSyA yugAni yoSA jArasya cakSasA vi bhAti ||\\

1.92 (varga 26) verse 12a
pashUn na citrA subhagA prathAnA sindhurna kSoda urviyA vyashvait |\\

1.92 (varga 26) verse 12c
aminatI daivyAni vratAni sUryasya ceti rashmibhirdRshAnA ||\\

1.92 (varga 26) verse 13a
uSastaccitramA bharAsmabhyaM vAjinIvati |\\

1.92 (varga 26) verse 13c
yena tokaMca tanayaM ca dhAmahe ||\\

1.92 (varga 26) verse 14a
uSo adyeha gomatyashvAvati vibhAvari |\\

1.92 (varga 26) verse 14c
revadasme vyucha sUnRtAvati ||\\

1.92 (varga 26) verse 15a
yukSvA hi vAjinIvatyashvAnadyAruNAnuSaH |\\

1.92 (varga 26) verse 15c
athA novishvA saubhagAnyA vaha ||\\

1.92 (varga 27) verse 16a
ashvinA vartirasmadA gomad dasrA hiraNyavat |\\

1.92 (varga 27) verse 16c
arvAg rathaM samanasA ni yachatam ||\\

1.92 (varga 27) verse 17a
yAvitthA shlokamA divo jyotirjanAya cakrathuH |\\

1.92 (varga 27) verse 17c
A naUrjaM vahatamashvinA yuvam ||\\

1.92 (varga 27) verse 18a
eha devA mayobhuvA dasrA hiraNyavartanI |\\

1.92 (varga 27) verse 18c
uSarbudho vahantu somapItaye ||\\


1.93 (varga 28) verse 1a
agnISomAvimaM su me shRNutaM vRSaNA havam |\\

1.93 (varga 28) verse 1c
prati sUktAni haryataM bhavataM dAshuSe mayaH ||\\

1.93 (varga 28) verse 2a
agnISomA yo adya vAmidaM vacaH saparyati |\\

1.93 (varga 28) verse 2c
tasmai dhattaM suvIryaM gavAM poSaM svashvyam ||\\

1.93 (varga 28) verse 3a
agnISomA ya AhutiM yo vAM dAshAd dhaviSkRtim |\\

1.93 (varga 28) verse 3c
sa prajayA suvIryaM vishvamAyurvyashnavat ||\\

1.93 (varga 28) verse 4a
agnISomA ceti tad vIryaM vAM yadamuSNItamavasaM paNiM gAH |\\

1.93 (varga 28) verse 4c
avAtirataM bRsayasya sheSo.avindataM jyotirekaM bahubhyaH ||\\

1.93 (varga 28) verse 5a
yuvametAni divi rocanAnyagnishca soma sakratU adhattam |\\

1.93 (varga 28) verse 5c
yuvaM sindhUnrabhishasteravadyAdagnISomAvamuñcataM gRbhItAn ||\\

1.93 (varga 28) verse 6a
AnyaM divo mAtarishvA jabhArAmathnAdanyaM pari shyenoadreH |\\

1.93 (varga 28) verse 6c
agnISomA brahmaNA vAvRdhAnoruM yajñAya cakrathuru lokam ||\\

1.93 (varga 29) verse 7a
agnISomA haviSaH prasthitasya vItaM haryataM vRSaNA juSethAm |\\

1.93 (varga 29) verse 7c
susharmANA svavasA hi bhUtamathA dhattaM yajamAnAya shaM yoH ||\\

1.93 (varga 29) verse 8a
yo agnISomA haviSA saparyAd devadrIcA manasA yo ghRtena |\\

1.93 (varga 29) verse 8c
tasya vrataM rakSataM pAtamaMhaso vishe janAya mahisharma yachatam ||\\

1.93 (varga 29) verse 9a
agnISomA savedasA sahUtI vanataM giraH |\\

1.93 (varga 29) verse 9c
saM devatrA babhUvathuH ||\\

1.93 (varga 29) verse 10a
agnISomAvanena vAM yo vAM ghRtena dAshati |\\

1.93 (varga 29) verse 10c
tasmai dIdayataM bRhat ||\\

1.93 (varga 29) verse 11a
agnISomAvimAni no yuvaM havyA jujoSatam |\\

1.93 (varga 29) verse 11c
A yAtamupanaH sacA ||\\

1.93 (varga 29) verse 12a
agnISomA pipRtamarvato na A pyAyantAmusriyA havyasUdaH |\\

1.93 (varga 29) verse 12c
asme balAni maghavatsu dhattaM kRNutaM no adhvaraM shruSTimantam ||\\


1.94 (varga 30) verse 1a
imaM stomamarhate jAtavedase rathamiva saM mahemA manISayA |\\

1.94 (varga 30) verse 1c
bhadrA hi naH pramatirasya saMsadyagne sakhye mA riSAmA vayaM tava ||\\

1.94 (varga 30) verse 2a
yasmai tvamAyajase sa sAdhatyanarvA kSeti dadhate suvIryam |\\

1.94 (varga 30) verse 2c
sa tUtAva nainamashnotyaMhatiragne ... ||\\

1.94 (varga 30) verse 3a
shakema tvA samidhaM sAdhayA dhiyastve devA haviradantyAhutam |\\

1.94 (varga 30) verse 3c
tvamAdityAnA vaha tAn hyushmasyagne ... ||\\

1.94 (varga 30) verse 4a
bharAmedhmaM kRNavAmA havIMSi te citayantaH parvaNA\-parvaNA vayam |\\

1.94 (varga 30) verse 4c
jIvAtave prataraM sAdhayA dhiyo.agne ... ||\\

1.94 (varga 30) verse 5a
vishAM gopA asya caranti jantavo dvipacca yaduta catuSpadaktubhiH |\\

1.94 (varga 30) verse 5c
citraH praketa uSaso mahAnasya agne ... ||\\

1.94 (varga 31) verse 6a
tvamadhvaryuruta hotAsi pUrvyaH prashAstA potA januSA purohitaH |\\

1.94 (varga 31) verse 6c
vishvA vidvAnArtvijyA dhIra puSyasyagne .. . ||\\

1.94 (varga 31) verse 7a
yo vishvataH supratIkaH sadRMM asi dUre cit san taLidivAti rocase |\\

1.94 (varga 31) verse 7c
rAtryAshcidandho ati deva pashyasyagne ... ||\\

1.94 (varga 31) verse 8a
pUrvo devA bhavatu sunvato ratho.asmAkaM shaMso abhyastu dUDhyaH |\\

1.94 (varga 31) verse 8c
tadA jAnItota puSyatA vaco.agne ... ||\\

1.94 (varga 31) verse 9a
vadhairduHshaMsAnapa dUDhyo jahi dUre vA ye anti vA ke cidatriNaH |\\

1.94 (varga 31) verse 9c
athA yajñAya gRNate sugaM kRdhyagne ... ||\\

1.94 (varga 31) verse 10a
yadayukthA aruSA rohitA rathe vAtajUtA vRSabhasyeva teravaH |\\

1.94 (varga 31) verse 10c
Adinvasi vanino dhUmaketunAgne ... ||\\

1.94 (varga 32) verse 11a
adha svanAduta bibhyuH patatriNo drapsA yat te yavasAdo vyasthiran |\\

1.94 (varga 32) verse 11c
sugaM tat te tAvakebhyo rathebhyo.agne ... ||\\

1.94 (varga 32) verse 12a
ayaM mitrasya varuNasya dhAyase.avayAtAM marutAM heLo adbhutaH |\\

1.94 (varga 32) verse 12c
mRLA su no bhUtveSAM manaH punaragne ... ||\\

1.94 (varga 32) verse 13a
devo devAnAmasi mitro adbhuto vasurvasUnAmasi cAruradhvare |\\

1.94 (varga 32) verse 13c
sharman syAma tava saprathastame.agne ... ||\\

1.94 (varga 32) verse 14a
tat te bhadraM yat samiddhaH sve dame somAhuto jarase mRLayattamaH |\\

1.94 (varga 32) verse 14c
dadhAsi ratnaM draviNaM ca dAshuSe.agne ... ||\\

1.94 (varga 32) verse 15a
yasmai tvaM sudraviNo dadAsho.anAgAstvamadite sarvatAtA |\\

1.94 (varga 32) verse 15c
yaM bhadreNa shavasA codayAsi prajAvatA rAdhasA te syAma ||\\

1.94 (varga 32) verse 16a
sa tvamagne saubhagatvasya vidvAnasmAkamAyuH pra tirehadeva |\\

1.94 (varga 32) verse 16c
tan no mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||\\


1.95 (varga 1) verse 1a
dve vIrUpe carataH svarthe anyAnyA vatsamupa dhApayete |\\

1.95 (varga 1) verse 1c
hariranyasyAM bhavati svadhAvAñchukro anyasyAM dadRshe suvarcAH ||\\

1.95 (varga 1) verse 2a
dashemaM tvaSTurjanayanta garbhamatandrAso yuvatayo vibhRtram |\\

1.95 (varga 1) verse 2c
tigmAnIkaM svayashasaM janeSu virocamAnaM pari SIM nayanti ||\\

1.95 (varga 1) verse 3a
trINi jAnA pari bhUSantyasya samudra ekaM divyekamapsu |\\

1.95 (varga 1) verse 3c
pUrvAmanu pra dishaM pArthivAnAM RtUn prashAsad vidadhAvanuSThu ||\\

1.95 (varga 1) verse 4a
ka imaM vo niNyamA ciketa vatso mAtR^Irjanayata svadhAbhiH |\\

1.95 (varga 1) verse 4c
bahvInAM garbho apasAmupasthAn mahAn kavirnishcarati svadhAvAn ||\\

1.95 (varga 1) verse 5a
AviSTyo vardhate cArurAsu jihmAnAmUrdhvaH svayashA upasthe |\\

1.95 (varga 1) verse 5c
ubhe tvaSTurbibhyaturjAyamAnAt pratIcI siMhamprati joSayete ||\\

1.95 (varga 2) verse 6a
ubhe bhadre joSayete na mene gAvo na vAshrA upa tasthurevaiH |\\

1.95 (varga 2) verse 6c
sa dakSANAM dakSapatirbabhUvAñjanti yaM dakSiNato havirbhiH ||\\

1.95 (varga 2) verse 7a
ud yaMyamIti saviteva bAhU ubhe sicau yatate bhIma Rñjan |\\

1.95 (varga 2) verse 7c
ucchukramatkamajate simasmAn navA mAtRbhyo vasanA jahAti ||\\

1.95 (varga 2) verse 8a
tveSaM rUpaM kRNuta uttaraM yat sampRñcAnaH sadane gobhiradbhiH |\\

1.95 (varga 2) verse 8c
kavirbudhnaM pari marmRjyate dhIH sA devatAtA samitirbabhUva ||\\

1.95 (varga 2) verse 9a
uru te jrayaH paryeti budhnaM virocamAnaM mahiSasya dhAma |\\

1.95 (varga 2) verse 9c
vishvebhiragne svayashobhiriddho.adabdhebhiH pAyubhiH pAhyasmAn ||\\

1.95 (varga 2) verse 10a
dhanvan srotaH kRNute gAtumUrmiM shukrairUrmibhirabhinakSati kSAm |\\

1.95 (varga 2) verse 10c
vishvA sanAni jaThareSu dhatte.antarnavAsu carati prasUSu ||\\

1.95 (varga 2) verse 11a
evA no agne samidhA vRdhAno revat pAvaka shravase vi bhAhi |\\

1.95 (varga 2) verse 11c
tan no mitro varuNo mAmahantAm aditiH sindhuH pRthvivI uto dyauH ||\\


1.96 (varga 3) verse 1a
sa pratnathA sahasA jAyamAnaH sadyaH kAvyAni baL adhatta vishvA |\\

1.96 (varga 3) verse 1c
apashca mitraM dhiSaNA ca sAdhan devA agnindhArayan draviNodAm ||\\

1.96 (varga 3) verse 2a
sa pUrvayA nividA kavyatAyorimAH prajA ajanayan manUnAm |\\

1.96 (varga 3) verse 2c
vivasvatA cakSasA dyAmapashca devA a. dh. d. ||\\

1.96 (varga 3) verse 3a
tamILata prathamaM yajñasAdhaM visha ArIrAhutaM RñjasAnam |\\

1.96 (varga 3) verse 3c
UrjaH putraM bharataM sRpradAnuM devA ... ||\\

1.96 (varga 3) verse 4a
sa mAtarishvA puruvArapuSTirvidad gAtuM tanayAya svarvit |\\

1.96 (varga 3) verse 4c
vishAM gopA janitA rodasyordevA ... ||\\

1.96 (varga 3) verse 5a
naktoSAsA varNamAmemyAne dhApayete shishumekaM samIcI |\\

1.96 (varga 3) verse 5c
dyAvAkSAmA rukmo antarvi bhAti devA ... ||\\

1.96 (varga 4) verse 6a
rAyo budhnaH saMgamano vasUnAM yajñasya keturmanmasAdhano veH |\\

1.96 (varga 4) verse 6c
amRtatvaM rakSamANAsa enaM devA ... ||\\

1.96 (varga 4) verse 7a
nU ca purA ca sadanaM rayINAM jAtasya ca jAyamAnasya ca kSAm |\\

1.96 (varga 4) verse 7c
satashca gopAM bhavatashca bhUrerdevA ... ||\\

1.96 (varga 4) verse 8a
draviNodA draviNasasturasya draviNodAH sanarasya pra yaMsat |\\

1.96 (varga 4) verse 8c
draviNodA vIravatImiSaM no draviNodA rasate dIrghamAyuH ||\\

1.96 (varga 4) verse 9a
evA no agne samidhA vRdhAno revat pAvaka shravase vi bhAhi ||\\

1.96 (varga 4) verse 9c
tan no mitro varuNo mAmahantAm aditiH sindhuH pRthvivI uto dyauH ||\\


1.97 (varga 5) verse 1a
apa naH shoshucadaghamagne shushugdhyA rayim |\\

1.97 (varga 5) verse 1c
apa naH shoshucadagham ||\\

1.97 (varga 5) verse 2a
sukSetriyA sugAtuyA vasUyA ca yajAmahe |\\

1.97 (varga 5) verse 2c
apa ... ||\\

1.97 (varga 5) verse 3a
pra yad bhandiSTha eSAM prAsmAkAsashca sUrayaH |\\

1.97 (varga 5) verse 3c
apa... ||\\

1.97 (varga 5) verse 4a
pra yat te agne sUrayo jAyemahi pra te vayam |\\

1.97 (varga 5) verse 4c
apa ... ||\\

1.97 (varga 5) verse 5a
pra yadagneH sahasvato vishvato yanti bhAnavaH |\\

1.97 (varga 5) verse 5c
apa ... ||\\

1.97 (varga 5) verse 6a
tvaM hi vishvatomukha vishvataH paribhUrasi |\\

1.97 (varga 5) verse 6c
apa ... ||\\

1.97 (varga 5) verse 7a
dviSo no vishvatomukhAti nAveva pAraya |\\

1.97 (varga 5) verse 7c
apa ... ||\\

1.97 (varga 5) verse 8a
sa naH sindhumiva nAvayAti parSA svastaye |\\

1.97 (varga 5) verse 8c
apa ... ||\\


1.98 (varga 6) verse 1a
vaishvAnarasya sumatau syAma rAjA hi kaM bhuvanAnAmabhishrIH |\\

1.98 (varga 6) verse 1c
ito jAto vishvamidaM vi caSTe vaishvAnaro yatate sUryeNa ||\\

1.98 (varga 6) verse 2a
pRSTo divi pRSTo agniH pRthivyAM pRSTo vishvA oSadhIrA vivesha |\\

1.98 (varga 6) verse 2c
vaishvAnaraH sahasA pRSTo agniH sa no divA sa riSaH pAtu naktam ||\\

1.98 (varga 6) verse 3a
vaishvAnara tava tat satyamastvasmAn rAyo maghavAnaH sacantAm |\\

1.98 (varga 6) verse 3c
tan no ... ||\\


1.99 (varga 7) verse 1a
jAtavedase sunavAma somamarAtIyato ni dahAti vedaH |\\

1.99 (varga 7) verse 1c
sa naH parSadati durgANi vishvA nAveva sindhuM duritAtyagniH ||\\


1.100 (varga 8) verse 1a
sa yo vRSA vRSNyebhiH samokA maho divaH pRthivyAshcasamrAT |\\

1.100 (varga 8) verse 1c
satInasatvA havyo bhareSu marutvAn no bhavatvindra UtI ||\\

1.100 (varga 8) verse 2a
yasyAnAptaH sUryasyeva yAmo bhare\-bhare vRtrahA shuSmo asti |\\

1.100 (varga 8) verse 2c
vRSantamaH sakhibhiH svebhirevairma... ||\\

1.100 (varga 8) verse 3a
divo na yasya retaso dughAnAH panthAso yanti shavasAparItAH |\\

1.100 (varga 8) verse 3c
taraddveSAH sAsahiH pauMsyebhirma... ||\\

1.100 (varga 8) verse 4a
so aN^girobhiraN^girastamo bhUd vRSA vRSabhiH sakhibhiH sakhA san |\\

1.100 (varga 8) verse 4c
RgmibhirRgmI gAtubhirjyeSTho ma... ||\\

1.100 (varga 8) verse 5a
sa sUnubhirna rudrebhirRbhvA nRSAhye sAsahvAnamitrAn |\\

1.100 (varga 8) verse 5c
sanILebhiH shravasyAni tUrvan ma... ||\\

1.100 (varga 9) verse 6a
sa manyumIH samadanasya kartAsmAkebhirnRbhiH sUryaM sanat |\\

1.100 (varga 9) verse 6c
asminnahan satpatiH puruhUto ma... ||\\

1.100 (varga 9) verse 7a
tamUtayo raNayañchUrasAtau taM kSemasya kSitayaH kRNvata trAm |\\

1.100 (varga 9) verse 7c
sa vishvasya karuNasyesha eko ma... ||\\

1.100 (varga 9) verse 8a
tamapsanta shavasa utsaveSu naro naramavase taM dhanAya |\\

1.100 (varga 9) verse 8c
so andhe cit tamasi jyotirvidan ma... ||\\

1.100 (varga 9) verse 9a
sa savyena yamati vrAdhatashcit sa dakSiNe saMgRbhItA kRtAni |\\

1.100 (varga 9) verse 9c
sa kIriNA cit sanitA dhanAni ma... ||\\

1.100 (varga 9) verse 10a
sa grAmebhiH sanitA sa rathebhirvide vishvAbhiH kRSTibhirnvadya |\\

1.100 (varga 9) verse 10c
sa pauMsyebhirabhibhUrashastIrma... ||\\

1.100 (varga 10) verse 11a
sa jAmibhiryat samajAti mILhe.ajAmibhirvA puruhUta evaiH |\\

1.100 (varga 10) verse 11c
apAM tokasya tanayasya jeSe ma... ||\\

1.100 (varga 10) verse 12a
sa vajrabhRd dasyuhA bhIma ugraH sahasracetAH shatanIthaRbhvA |\\

1.100 (varga 10) verse 12c
camrISo na shavasA pAñcajanyo ma... ||\\

1.100 (varga 10) verse 13a
tasya vajraH krandati smat svarSA divo na tveSo ravathaHshimIvAn |\\

1.100 (varga 10) verse 13c
taM sacante sanayastaM dhanAni ma... ||\\

1.100 (varga 10) verse 14a
yasyAjasraM shavasA mAnamukthaM paribhujad rodasI vishvataH sIm |\\

1.100 (varga 10) verse 14c
sa pAriSatkratubhirmandasAno ma... ||\\

1.100 (varga 10) verse 15a
na yasya devA devatA na martA Apashcana shavaso antamApuH |\\

1.100 (varga 10) verse 15c
sa prarikvA tvakSasA kSmo divashca ma... ||\\

1.100 (varga 11) verse 16a
rohicchyAvA sumadaMshurlalAmIrdyukSA rAya RjrAshvasya |\\

1.100 (varga 11) verse 16c
vRSaNvantaM bibhratI dhUrSu rathaM mandrA ciketa nAhuSISu vikSu ||\\

1.100 (varga 11) verse 17a
etat tyat ta indra vRSNa ukthaM vArSAgirA abhi gRNanti rAdhaH |\\

1.100 (varga 11) verse 17c
RjrAshvaH praSTibhirambarISaH sahadevo bhayamAnaH surAdhAH ||\\

1.100 (varga 11) verse 18a
dasyUñchimyUMshca puruhUta evairhatvA pRthivyAM sharvA ni barhIt |\\

1.100 (varga 11) verse 18c
sanat kSetraM sakhibhiH shvitnyebhiH sanatsUryaM sanadapaH suvajraH ||\\

1.100 (varga 11) verse 19a
vishvAhendro adhivaktA no astvaparihvRtAH sanuyAma vAjam |\\

1.100 (varga 11) verse 19c
tan no ... ||\\


1.101 (varga 12) verse 1a
pra mandine pitumadarcatA vaco yaH kRSNagarbhA nirahannRjishvanA |\\

1.101 (varga 12) verse 1c
avasyavo vRSaNaM vajradakSiNaM marutvantaM sakhyAya havAmahe ||\\

1.101 (varga 12) verse 2a
yo vyaMsaM jAhRSANena manyunA yaH shambaraM yo ahan piprumavratam |\\

1.101 (varga 12) verse 2c
indro yaH shuSNamashuSaM nyAvRNaM ma. .. ||\\

1.101 (varga 12) verse 3a
yasya dyAvApRthivI pauMsyaM mahad yasya vrate varuNo yasya sUryaH |\\

1.101 (varga 12) verse 3c
yasyendrasya sindhavaH sashcati vrataM ma... ||\\

1.101 (varga 12) verse 4a
yo ashvAnAM yo gavAM gopatirvashI ya AritaH karmaNi\ karmaNi sthiraH |\\

1.101 (varga 12) verse 4c
vILoshcidindro yo asunvato vadho ma... ||\\

1.101 (varga 12) verse 5a
yo vishvasya jagataH prANatas patiryo brahmaNe prathamo gA avindat |\\

1.101 (varga 12) verse 5c
indro yo dasyUnradharAnavAtiran ma... ||\\

1.101 (varga 12) verse 6a
yaH shUrebhirhavyo yashca bhIrubhiryo dhAvadbhirhUyate yashca jigyubhiH |\\

1.101 (varga 12) verse 6c
indraM yaM vishvA bhuvanAbhi sandadhurma... ||\\

1.101 (varga 13) verse 7a
rudrANAmeti pradishA vicakSaNo rudrebhiryoSA tanute pRthu jrayaH |\\

1.101 (varga 13) verse 7c
indraM manISA abhyarcati shrutaM ma... ||\\

1.101 (varga 13) verse 8a
yad vA marutvaH parame sadhasthe yad vAvame vRjane mAdayAse |\\

1.101 (varga 13) verse 8c
ata A yAhyadhvaraM no achA tvAyA havishcakRmA satyarAdhaH ||\\

1.101 (varga 13) verse 9a
tvAyendra somaM suSumA sudakSa tvAyA havishcakRmA brahmavAhaH |\\

1.101 (varga 13) verse 9c
adhA niyutvaH sagaNo marudbhirasmin yajñe barhiSimAdayasva ||\\

1.101 (varga 13) verse 10a
mAdayasva haribhirye ta indra vi Syasva shipre vi sRjasva dhene |\\

1.101 (varga 13) verse 10c
A tvA sushipra harayo vahantUshan havyAni prati no juSasva ||\\

1.101 (varga 13) verse 11a
marutstotrasya vRjanasya gopA vayamindreNa sanuyAma vAjam |\\

1.101 (varga 13) verse 11c
tan no ... ||\\


1.102 (varga 14) verse 1a
imAM te dhiyaM pra bhare maho mahImasya stotre dhiSaNAyat ta Anaje |\\

1.102 (varga 14) verse 1c
tamutsave ca prasave ca sAsahimindraM devAsaH shavasAmadannanu ||\\

1.102 (varga 14) verse 2a
asya shravo nadyaH sapta bibhrati dyAvAkSAmA pRthivI darshataM vapuH |\\

1.102 (varga 14) verse 2c
asme sUryAcandramasAbhicakSe shraddhe kamindra carato vitarturam ||\\

1.102 (varga 14) verse 3a
taM smA rathaM maghavannprAva sAtaye jaitraM yaM te anumadAma saMgame |\\

1.102 (varga 14) verse 3c
AjA na indra manasA puruSTuta tvAyadbhyo maghavañcharma yacha naH ||\\

1.102 (varga 14) verse 4a
vayaM jayema tvayA yujA vRtamasmAkamaMshamudavA bhare\-bhare |\\

1.102 (varga 14) verse 4c
asmabhyamindra varivaH sugaM kRdhi pra shatrUNAMmaghavan vRSNyA ruja ||\\

1.102 (varga 14) verse 5a
nAnA hi tvA havamAnA janA ime dhanAnAM dhartaravasAvipanyavaH |\\

1.102 (varga 14) verse 5c
asmAkaM smA rathamA tiSTha sAtaye jaitraMhIndra nibhRtaM manastava ||\\

1.102 (varga 15) verse 6a
gojitA bAhU amitakratuH simaH karman\ karmañchatamUtiH khajaMkaraH |\\

1.102 (varga 15) verse 6c
akalpa indraH pratimAnamojasAthA janA vihvayante siSAsavaH ||\\

1.102 (varga 15) verse 7a
ut te shatAn maghavannucca bhUyasa ut sahasrAd ririce kRSTiSu shravaH |\\

1.102 (varga 15) verse 7c
amAtraM tvA dhiSaNA titviSe mahyadhA vRtrANi jighnase purandara ||\\

1.102 (varga 15) verse 8a
triviSTidhAtu pratimAnamojasastisro bhUmIrnRpate trINi rocanA |\\

1.102 (varga 15) verse 8c
atIdaM vishvaM bhuvanaM vavakSithAshatrurindrajanuSA sanAdasi ||\\

1.102 (varga 15) verse 9a
tvAM deveSu prathamaM havAmahe tvaM babhUtha pRtanAsu sAsahiH |\\

1.102 (varga 15) verse 9c
semaM naH kArumupamanyumudbhidamindraH kRNotu prasave rathaM puraH ||\\

1.102 (varga 15) verse 10a
tvaM jigetha na dhanA rurodhithArbheSvAjA maghavan mahatsu ca |\\

1.102 (varga 15) verse 10c
tvAmugramavase saM shishImasyathA na indra havaneSu codaya ||\\

1.102 (varga 15) verse 11a
vishvAhendro ... ||\\


1.103 (varga 16) verse 1a
tat ta indriyaM paramaM parAcairadhArayanta kavayaH puredam |\\

1.103 (varga 16) verse 1c
kSamedamanyad divyanyadasya samI pRcyate samaneva ketuH ||\\

1.103 (varga 16) verse 2a
sa dhArayat pRthivIM paprathacca vajreNa hatvA nirapaH sasarja |\\

1.103 (varga 16) verse 2c
ahannahimabhinad rauhiNaM vyahan vyaMsaM maghavA shacIbhiH ||\\

1.103 (varga 16) verse 3a
sa jAtUbharmA shraddadhAna ojaH puro vibhindannacarad vidAsIH |\\

1.103 (varga 16) verse 3c
vidvAn vajrin dasyave hetimasyAryaM saho vardhayA dyumnamindra ||\\

1.103 (varga 16) verse 4a
tadUcuSe mAnuSemA yugAni kIrtenyaM maghavA nAma bibhrat |\\

1.103 (varga 16) verse 4c
upaprayan dasyuhatyAya vajrI yad dha sUnuH shravase nAma dadhe ||\\

1.103 (varga 16) verse 5a
tadasyedaM pashyatA bhUri puSTaM shradindrasya dhattana vIryAya |\\

1.103 (varga 16) verse 5c
sa gA avindat so avindadashvAn sa oSadhIH soapaH sa vanAni ||\\

1.103 (varga 17) verse 6a
bhurikarmaNe vRSabhAya vRSNe satyashuSmAya sunavAma somam |\\

1.103 (varga 17) verse 6c
ya AdRtyA paripanthIva shUro.ayajvano vibhajanneti vedaH ||\\

1.103 (varga 17) verse 7a
tadindra preva vIryaM cakartha yat sasantaM vajreNAbodhayo.ahim |\\

1.103 (varga 17) verse 7c
anu tvA patnIrhRSitaM vayashca vishve devAso amadannanu tvA ||\\

1.103 (varga 17) verse 8a
shuSNaM pipruM kuyavaM vRtramindra yadAvadhIrvi puraHshambarasya |\\

1.103 (varga 17) verse 8c
tan no ... ||\\


1.104 (varga 18) verse 1a
yoniS Ta indra niSade akAri tamA ni SIda svAno nArvA |\\

1.104 (varga 18) verse 1c
vimucya vayo.avasAyAshvAn doSA vastorvahIyasaH prapitve ||\\

1.104 (varga 18) verse 2a
o tye nara indramUtaye gurnU cit tAn sadyo adhvano jagamyAt |\\

1.104 (varga 18) verse 2c
devAso manyuM dAsasya shcamnan te na A vakSan suvitAya varNam ||\\

1.104 (varga 18) verse 3a
ava tmana bharate ketavedA ava tmanA bharate phenamudan |\\

1.104 (varga 18) verse 3c
kSIreNa snAtaH kuyavasya yoSe hate te syAtAM pravaNe shiphAyAH ||\\

1.104 (varga 18) verse 4a
yuyopa nAbhiruparasyAyoH pra pUrvAbhistirate rASTi shUraH |\\

1.104 (varga 18) verse 4c
añjasI kulishI vIrapatnI payo hinvAnA udabhirbharante ||\\

1.104 (varga 18) verse 5a
prati yat syA nIthAdarshi dasyoroko nAchA sadanaM jAnatI gAt |\\

1.104 (varga 18) verse 5c
adha smA no maghavañcarkRtAdin mA no magheva niSSapI parA dAH ||\\

1.104 (varga 19) verse 6a
sa tvaM na indra sUrye so apsvanAgAstva A bhaja jIvashaMse |\\

1.104 (varga 19) verse 6c
mAntarAM bhujamA rIriSo naH shraddhitaM te mahata indriyAya ||\\

1.104 (varga 19) verse 7a
adhA manye shrat te asmA adhAyi vRSA codasva mahate dhanAya |\\

1.104 (varga 19) verse 7c
mA no akRte puruhUta yonAvindra kSudhyadbhyo vaya AsutiM dAH ||\\

1.104 (varga 19) verse 8a
mA no vadhIrindra mA parA dA mA naH priyA bhojanAni pra moSIH |\\

1.104 (varga 19) verse 8c
ANDA mA no maghavañchakra nirbhen mA naH pAtrA bhet sahajAnuSANi ||\\

1.104 (varga 19) verse 9a
arvAM ehi somakAmaM tvAhurayaM sutastasya pibA madAya |\\

1.104 (varga 19) verse 9c
uruvyacA jathara A vRSasva piteva naH shRNuhi hUyamAnaH ||\\


1.105 (varga 20) verse 1a
candramA apsvantarA suparNo dhAvate divi |\\

1.105 (varga 20) verse 1c
na vo hiraNyanemayaH padaM vindanti vidyuto vittaM me asya rodasI ||\\

1.105 (varga 20) verse 2a
arthamid vA u arthina A jAyA yuvate patim |\\

1.105 (varga 20) verse 2c
tuñjAte vRSNyaM payaH paridAya rasaM duhe vittam... ||\\

1.105 (varga 20) verse 3a
mo Su deva adaH svarava pAdi divas pari |\\

1.105 (varga 20) verse 3c
mA somyasya shambhuvaH shUne bhUma kadA cana vittam... ||\\

1.105 (varga 20) verse 4a
yajñaM pRchAmyavamaM sa tad dUto vi vocati |\\

1.105 (varga 20) verse 4c
kva RtaM pUrvyaM gataM kastad bibharti nUtano vi... ||\\

1.105 (varga 20) verse 5a
amI ye devA sthana triSvA rocane divaH |\\

1.105 (varga 20) verse 5c
kad va RtaM kadanRtaM kva pratnA va Ahutirvi... ||\\

1.105 (varga 21) verse 6a
kad va Rtasya dharNasi kad varuNasya cakSaNam |\\

1.105 (varga 21) verse 6c
kadaryamNo mahas pathAti krAmema dUDhyo vi... ||\\

1.105 (varga 21) verse 7a
aham so asmi yaH purA sute vadAmi kAni cit |\\

1.105 (varga 21) verse 7c
taM mA vyantyAdhyo vRko na tRSNajaM mRgaM vi... ||\\

1.105 (varga 21) verse 8a
saM mA tapantyabhitaH sapatnIriva parshavaH |\\

1.105 (varga 21) verse 8c
mUSo na shishnA vyadanti mAdhya stotAraM te shatakrato vi... ||\\

1.105 (varga 21) verse 9a
amI ye sapta rashmayastatrA me nAbhirAtatA |\\

1.105 (varga 21) verse 9c
tritastad vedAptyaH sa jAmitvAya rebhati vi... ||\\

1.105 (varga 21) verse 10a
amI ye pañcokSaNo madhye tasthurmaho divaH |\\

1.105 (varga 21) verse 10c
devatrA nu pravAcyaM sadhrIcInA ni vAvRturvi... ||\\

1.105 (varga 22) verse 11a
suparNA eta Asate madhya Arodhane divaH |\\

1.105 (varga 22) verse 11c
te sedhanti patho vRkaM tarantaM yahvatIrapo vi... ||\\

1.105 (varga 22) verse 12a
navyaM tadukthyaM hitaM devAsaH supravAcanam |\\

1.105 (varga 22) verse 12c
RtamarSanti sindhavaH satyaM tAtAna sUryo vi... ||\\

1.105 (varga 22) verse 13a
agne tava tyadukthyaM deveSvastyApyam |\\

1.105 (varga 22) verse 13c
sa naH satto manuSvadA devAn yakSi viduSTaro vi... ||\\

1.105 (varga 22) verse 14a
satto hotA manuSvadA devAnachA viduSTaraH |\\

1.105 (varga 22) verse 14c
agnirhavyA suSUdati devo deveSu medhiro vi... ||\\

1.105 (varga 22) verse 15a
brahmA kRNoti varuNo gAtuvidaM tamImahe |\\

1.105 (varga 22) verse 15c
vyUrNoti hRdA matiM navyo jAyatAM RtaM vi... ||\\

1.105 (varga 23) verse 16a
asau yaH panthA Adityo divi pravAcyaM kRtaH |\\

1.105 (varga 23) verse 16c
na sa devA atikrame taM martAso na pashyatha vi... ||\\

1.105 (varga 23) verse 17a
tritaH kUpe.avahito devAn havata Utaye |\\

1.105 (varga 23) verse 17c
tacchushrAva bRhaspatiH kRNvannaMhUraNAduru vi... ||\\

1.105 (varga 23) verse 18a
aruNo mA sakRd vRkaH pathA yantaM dadarsha hi |\\

1.105 (varga 23) verse 18c
ujjihIte nicAyyA taSTeva pRSTyAmayI vi... ||\\

1.105 (varga 23) verse 19a
enAN^gUSeNa vayamindravanto.abhi SyAma vRjane sarvavIrAH |\\

1.105 (varga 23) verse 19c
tan no ... ||\\


1.106 (varga 24) verse 1a
indraM mitraM varuNamagnimUtaye mArutaM shardho aditiMhavAmahe |\\

1.106 (varga 24) verse 1c
rathaM na durgAd vasavaH sudAnavo vishvasmAn noaMhaso niS pipartana ||\\

1.106 (varga 24) verse 2a
ta AdityA A gatA sarvatAtaye bhUta devA vRtratUryeSu shambhuvaH |\\

1.106 (varga 24) verse 2c
rathaM ... ||\\

1.106 (varga 24) verse 3a
avantu naH pitaraH supravAcanA uta devI devaputre RtAvRdhA |\\

1.106 (varga 24) verse 3c
rathaM ... ||\\

1.106 (varga 24) verse 4a
narAshaMsaM vAjinaM vAjayanniha kSayadvIraM pUSaNaM sumnairImahe |\\

1.106 (varga 24) verse 4c
rathaM ... ||\\

1.106 (varga 24) verse 5a
bRhaspate sadamin naH sugaM kRdhi shaM yoryat te manurhitaM tadImahe |\\

1.106 (varga 24) verse 5c
rathaM ... ||\\

1.106 (varga 24) verse 6a
indraM kutso vRtrahaNaM shacIpatiM kATe nibALha RSirahvadUtaye |\\

1.106 (varga 24) verse 6c
rathaM ... ||\\

1.106 (varga 24) verse 7a
devairno devyaditirni pAtu devastrAtA trAyatAmaprayuchan |\\

1.106 (varga 24) verse 7c
tan no ... ||\\


1.107 (varga 25) verse 1a
yajño devAnAM pratyeti sumnamAdityAso bhavatA mRLayantaH |\\

1.107 (varga 25) verse 1c
A vo.arvAcI sumatirvavRtyAdaMhoshcid yA varivovittarAsat ||\\

1.107 (varga 25) verse 2a
upa no devA avasA gamantvaN^girasAM sAmabhiH stUyamAnAH |\\

1.107 (varga 25) verse 2c
indra indriyairmaruto marudbhirAdityairno aditiH sharma yaMsat ||\\

1.107 (varga 25) verse 3a
tan na indrastad varuNastadagnistadaryamA tat savitAcano dhAt |\\

1.107 (varga 25) verse 3c
tan no ... ||\\


1.108 (varga 26) verse 1a
ya indrAgnI citratamo ratho vAmabhi vishvAni bhuvanAni caSTe |\\

1.108 (varga 26) verse 1c
tenA yAtaM sarathaM tasthivAMsAthA somasya pibataM sutasya ||\\

1.108 (varga 26) verse 2a
yAvadidaM bhuvanaM vishvamastyuruvyacA varimatA gabhIram |\\

1.108 (varga 26) verse 2c
tAvAnayaM pAtave somo astvaramindrAgnI manase yuvabhyAm ||\\

1.108 (varga 26) verse 3a
cakrAthe hi sadhryaM nAma bhadraM sadhrIcInA vRtrahaNAuta sthaH |\\

1.108 (varga 26) verse 3c
tAvindrAgnI sadhryañcA niSadyA vRSNaH somasya vRSaNA vRSethAm ||\\

1.108 (varga 26) verse 4a
samiddheSvagniSvAnajAnA yatasrucA barhiru tistirANA |\\

1.108 (varga 26) verse 4c
tIvraiH somaiH pariSiktebhirarvAgendrAgnI saumanasAya yAtam ||\\

1.108 (varga 26) verse 5a
yAnIndrAgnI cakrathurvIryANi yAni rUpANyuta vRSNyAni |\\

1.108 (varga 26) verse 5c
yA vAM pratnAni sakhyA shivAni tebhiH somasya pibataM sutasya ||\\

1.108 (varga 27) verse 6a
yadabravaM prathamaM vAM vRNAno.ayaM somo asurairno vihavyaH |\\

1.108 (varga 27) verse 6c
tAM satyAM shraddhAmabhyA hi yAtamathA somasya pibataM sutasya ||\\

1.108 (varga 27) verse 7a
yadindrAgnI madathaH sve duroNe yad brahmaNi rAjani vAyajatrA |\\

1.108 (varga 27) verse 7c
ataH pari vRSaNAvA hi yAtamathA somasya pibataM sutasya ||\\

1.108 (varga 27) verse 8a
yadindrAgnI yaduSu turvasheSu yad druhyuSvanuSu pUruSu sthaH |\\

1.108 (varga 27) verse 8c
ataH ... ||\\

1.108 (varga 27) verse 9a
yadindrAgnI avamasyAM pRthivyAM madhyamasyAM paramasyAmuta sthaH |\\

1.108 (varga 27) verse 9c
ataH ... ||\\

1.108 (varga 27) verse 10a
yadindrAgnI paramasyAM pRthivyAM madhyamasyAmavamasyAmuta sthaH |\\

1.108 (varga 27) verse 10c
ataH ... ||\\

1.108 (varga 27) verse 11a
yadindrAgnI divi STho yat pRthivyAM yat parvateSvoSadhISvapsu |\\

1.108 (varga 27) verse 11c
ataH ... ||\\

1.108 (varga 27) verse 12a
yadindrAgnI uditA sUryasya madhye divaH svadhayA mAdayethe |\\

1.108 (varga 27) verse 12c
ataH ... ||\\

1.108 (varga 27) verse 13a
evendrAgnI papivAMsA sutasya vishvAsmabhyaM saM jayatandhanAni |\\

1.108 (varga 27) verse 13c
tan no ... ||\\


1.109 (varga 28) verse 1a
vi hyakhyaM manasA vasya ichannindrAgnI jñAsa uta vA sajAtAn |\\

1.109 (varga 28) verse 1c
nAnyA yuvat pramatirasti mahyaM sa vAM dhiyaM vAjayantImatakSam ||\\

1.109 (varga 28) verse 2a
ashravaM hi bhUridAvattarA vAM vijAmAturuta vA ghA syAlAt |\\

1.109 (varga 28) verse 2c
athA somasya prayatI yuvabhyAmindrAgnI stomaM janayAmi navyam ||\\

1.109 (varga 28) verse 3a
mA chedma rashmInriti nAdhamAnAH pitR^INAM shaktIranuyachamAnAH |\\

1.109 (varga 28) verse 3c
indrAgnibhyAM kaM vRSaNo madanti tA hyadrI dhiSaNAyA upasthe ||\\

1.109 (varga 28) verse 4a
yuvAbhyAM devI dhiSaNA madAyendrAgnI somamushatI sunoti |\\

1.109 (varga 28) verse 4c
tAvashvinA bhadrahastA supANI A dhAvataM madhunA pRN^ktamapsu ||\\

1.109 (varga 28) verse 5a
yuvAmindrAgnI vasuno vibhAge tavastamA shushrava vRtrahatye |\\

1.109 (varga 28) verse 5c
tAvAsadyA barhiSi yajñe asmin pra carSaNI mAdayethAM sutasya ||\\

1.109 (varga 29) verse 6a
pra carSaNibhyaH pRtanAhaveSu pra pRthivyA riricAthe divashca |\\

1.109 (varga 29) verse 6c
pra sindhubhyaH pra giribhyo mahitvA prendrAgnI vishvA bhuvanAtyanyA ||\\

1.109 (varga 29) verse 7a
A bharataM shikSataM vajrabAhU asmAnindrAgnI avataM shacIbhiH |\\

1.109 (varga 29) verse 7c
ime nu te rashmayaH sUryasya yebhiH sapitvaM pitaro na Asan ||\\

1.109 (varga 29) verse 8a
purandarA shikSataM vajrahastAsmAnindrAgnI avataM bhareSu |\\

1.109 (varga 29) verse 8c
tan no ... ||\\


1.110 (varga 30) verse 1a
tataM me apastadu tAyate punaH svAdiSThA dhItirucathAya shasyate |\\

1.110 (varga 30) verse 1c
ayaM samudra iha vishvadevyaH svAhAkRtasya samu tRpNuta RbhavaH ||\\

1.110 (varga 30) verse 2a
AbhogayaM pra yadichanta aitanApAkAH prAñco mama ke cidApayaH |\\

1.110 (varga 30) verse 2c
saudhanvanAsashcaritasya bhUmanAgachata saviturdAshuSo gRham ||\\

1.110 (varga 30) verse 3a
tat savitA vo.amRtatvAmAsuvadagohyaM yacchravayanta aitana |\\

1.110 (varga 30) verse 3c
tyaM ciccamasamasurasya bhakSaNamekaM santamakRNutA caturvayam ||\\

1.110 (varga 30) verse 4a
viSTvI shamI taraNitvena vAghato martAsaH santo amRtatvamAnashuH |\\

1.110 (varga 30) verse 4c
saudhanvanA RbhavaH sUracakSasaH saMvatsare samapRcyanta dhItibhiH ||\\

1.110 (varga 30) verse 5a
kSetramiva vi mamustejanenamekaM pAtraM Rbhavo jehamAnam |\\

1.110 (varga 30) verse 5c
upastutA upamaM nAdhamAnA amartyeSu shrava ichamAnAH ||\\

1.110 (varga 31) verse 6a
A manISAmantarikSasya nRbhyaH sruceva ghRtaM juhavAma vidmanA |\\

1.110 (varga 31) verse 6c
taraNitvA ye piturasya sashcira Rbhavo vAjamaruhan divo rajaH ||\\

1.110 (varga 31) verse 7a
Rbhurna indraH shavasA navIyAn RbhurvAjebhirvasubhirvasurdadiH |\\

1.110 (varga 31) verse 7c
yuSmAkaM devA avasAhani priye.abhi tiSThemapRtsutIrasunvatAm ||\\

1.110 (varga 31) verse 8a
nishcarmaNa Rbhavo gAmapiMshata saM vatsenAsRjatA mAtaraM punaH |\\

1.110 (varga 31) verse 8c
saudhanvanAsaH svapasyayA naro jivrI yuvAnA pitarAkRNotana ||\\

1.110 (varga 31) verse 9a
vAjebhirno vAjasAtAvaviDDhy RbhumAnindra citramA darSi rAdhaH |\\

1.110 (varga 31) verse 9c
tan no ... ||\\


1.111 (varga 32) verse 1a
takSan rathaM suvRtaM vidamnApasastakSan harI indravAhA vRSaNvasU |\\

1.111 (varga 32) verse 1c
takSan pitRbhyAM Rbhavo yuvad vayastakSanvatsAya mAtaraM sacAbhuvam ||\\

1.111 (varga 32) verse 2a
A no yajñAya takSata Rbhumad vayaH kratve dakSAya suprajAvatImiSam |\\

1.111 (varga 32) verse 2c
yathA kSayAma sarvavIrayA vishA tan naHshardhAya dhAsathA svindriyam ||\\

1.111 (varga 32) verse 3a
A takSata sAtimasmabhyaM RbhavaH sAtiM rathAya sAtimarvate naraH |\\

1.111 (varga 32) verse 3c
sAtiM no jaitrIM saM maheta vishvahA jAmimajAmiM pRtanAsu sakSaNim ||\\

1.111 (varga 32) verse 4a
RbhukSaNamindramA huva Utaya RbhUn vAjAn marutaH somapItaye |\\

1.111 (varga 32) verse 4c
ubhA mitrAvaruNA nUnamashvinA te no hinvantu sAtaye dhiye jiSe ||\\

1.111 (varga 32) verse 5a
RbhurbharAya saM shishAtu sAtiM samaryajid vAjo asmAnaviSTu |\\

1.111 (varga 32) verse 5c
tan no ... ||\\


1.112 (varga 33) verse 1a
ILe dyAvApRthivI pUrvacittaye.agniM gharmaM surucaM yAmanniSTaye |\\

1.112 (varga 33) verse 1c
yAbhirbhare kAramaMshAya jinvathastAbhirU Su UtibhirashvinA gatam ||\\

1.112 (varga 33) verse 2a
yuvordAnAya subharA asashcato rathamA tasthurvacasaM na mantave |\\

1.112 (varga 33) verse 2c
yAbhirdhiyo.avathaHkarmanniSTaye tAbhir... ||\\

1.112 (varga 33) verse 3a
yuvaM tAsAM divyasya prashAsane vishAM kSayatho amRtasyamajmanA |\\

1.112 (varga 33) verse 3c
yAbhirdhenumasvaM pinvatho narA tAbhir... ||\\

1.112 (varga 33) verse 4a
yAbhiH parijmA tanayasya majmanA dvimAtA tUrSu taraNirvibhUSati |\\

1.112 (varga 33) verse 4c
yAbhistrimanturabhavad vicakSaNastAbhir.. . ||\\

1.112 (varga 33) verse 5a
yAbhI rebhaM nivRtaM sitamadbhya ud vandanamairayataM svardRshe |\\

1.112 (varga 33) verse 5c
yAbhiH kaNvaM pra siSAsantamAvataM tAbhir... ||\\

1.112 (varga 34) verse 6a
yAbhirantakaM jasamAnamAraNe bhujyaM yAbhiravyathibhirjijinvathuH |\\

1.112 (varga 34) verse 6c
yAbhiH karkandhuM vayyaM ca jinvathastAbhir... ||\\

1.112 (varga 34) verse 7a
yAbhiH shucantiM dhanasAM suSaMsadaM taptaM gharmamomyAvantamatraye |\\

1.112 (varga 34) verse 7c
yAbhiH pRSniguM purukutsamAvataM tAbhir... ||\\

1.112 (varga 34) verse 8a
yAbhiH shacIbhirvRSaNA parAvRjaM prAndhaM shroNaM cakSasa etave kRthaH |\\

1.112 (varga 34) verse 8c
yAbhirvartikAM grasitAmamuñcatantAbhir... ||\\

1.112 (varga 34) verse 9a
yAbhiH sindhuM madhumantamasashcataM vasiSThaM yAbhirajarAvajinvatam |\\

1.112 (varga 34) verse 9c
yAbhiH kutsaM shrutaryaM naryamAvataM tAbhir... ||\\

1.112 (varga 34) verse 10a
yAbhirvishpalAM dhanasAmatharvyaM sahasramILha AjAvajinvatam |\\

1.112 (varga 34) verse 10c
yAbhirvashamashvyaM preNimAvataM tAbhir... ||\\

1.112 (varga 35) verse 11a
yAbhiH sudAnU aushijAya vaNije dIrghashravase madhu koshoakSarat |\\

1.112 (varga 35) verse 11c
kakSIvantaM stotAraM yAbhirAvataM tAbhir. .. ||\\

1.112 (varga 35) verse 12a
yAbhI rasAM kSodasodnaH pipinvathuranashvaM yAbhI rathamAvataM jiSe |\\

1.112 (varga 35) verse 12c
yAbhistrishoka usriyA udAjata tAbhir... ||\\

1.112 (varga 35) verse 13a
yAbhiH sUryaM pariyAthaH parAvati mandhAtAraM kSaitrapatyeSvAvatam |\\

1.112 (varga 35) verse 13c
yAbhirvipraM pra bharadvAjamAvataM tAbhir... ||\\

1.112 (varga 35) verse 14a
yAbhirmahAmatithigvaM kashojuvaM divodAsaM shambarahatyaAvatam |\\

1.112 (varga 35) verse 14c
yAbhiH pUrbhidye trasadasyumAvataM tAbhir... ||\\

1.112 (varga 35) verse 15a
yAbhirvamraM vipipAnamupastutaM kaliM yAbhirvittajAniM duvasyathaH |\\

1.112 (varga 35) verse 15c
yAbhirvyashvamuta pRthimAvataM tAbhir... ||\\

1.112 (varga 36) verse 16a
yAbhirnarA shayave yAbhiratraye yAbhiH purA manave gAtumISathuH |\\

1.112 (varga 36) verse 16c
yAbhiH shArIrAjataM syUmarashmaye tAbhir... ||\\

1.112 (varga 36) verse 17a
yAbhiH paTharvA jaTharasya majmanAgnirnAdIdeccita iddho ajmannA |\\

1.112 (varga 36) verse 17c
yAbhiH sharyAtamavatho mahAdhane tAbhir.. . ||\\

1.112 (varga 36) verse 18a
yAbhiraN^giro manasA niraNyatho.agraM gachatho vivare goarNasaH |\\

1.112 (varga 36) verse 18c
yAbhirmanuM shUramiSA samAvataM tAbhir... ||\\

1.112 (varga 36) verse 19a
yAbhiH patnIrvimadAya nyUhathurA gha vA yAbhiraruNIrashikSatam |\\

1.112 (varga 36) verse 19c
yAbhiH sudAsa UhathuH sudevyaM tAbhir... ||\\

1.112 (varga 36) verse 20a
yAbhiH shantAtI bhavatho dadAshuSe bhujyuM yAbhiravatho yAbhiradhrigum |\\

1.112 (varga 36) verse 20c
omyAvatIM subharAM RtastubhaM tAbhir... ||\\

1.112 (varga 37) verse 21a
yAbhiH kRshAnumasane duvasyatho jave yAbhiryUno arvantamAvatam |\\

1.112 (varga 37) verse 21c
madhu priyaM bharatho yat saraDbhyastAbhir... ||\\

1.112 (varga 37) verse 22a
yAbhirnaraM goSuyudhaM nRSAhye kSetrasya sAtA tanayasya jinvathaH |\\

1.112 (varga 37) verse 22c
yAbhI rathAnavatho yAbhirarvatastAbhir... ||\\

1.112 (varga 37) verse 23a
yAbhiH kutsamArjuneyaM shatakratU pra turvItiM pra ca dabhItimAvatam |\\

1.112 (varga 37) verse 23c
yAbhirdhvasantiM puruSantimAvataM tAbhir... ||\\

1.112 (varga 37) verse 24a
apnasvatImashvinA vAcamasme kRtaM no dasrA vRSaNA manISAm |\\

1.112 (varga 37) verse 24c
adyUtye.avase ni hvaye vAM vRdhe ca no bhavataM vAjasAtau ||\\

1.112 (varga 37) verse 25a
dyubhiraktubhiH pari pAtamasmAnariSTebhirashvinA saubhagebhiH |\\

1.112 (varga 37) verse 25c
tan no ... ||\\