5.1 verse 1a
abodhy agniH samidhA janAnAm prati dhenum ivAyatIm uSAsam |

5.1 verse 1c
yahvA iva pra vayAm ujjihAnAH pra bhAnavaH sisrate nAkam acha ||

5.1 verse 2a
abodhi hotA yajathAya devAn Urdhvo agniH sumanAH prAtar asthAt |

5.1 verse 2c
samiddhasya rushad adarshi pAjo mahAn devas tamaso nir amoci ||

5.1 verse 3a
yad IM gaNasya rashanAm ajIgaH shucir aN^kte shucibhir gobhir agniH |

5.1 verse 3c
Ad dakSiNA yujyate vAjayanty uttAnAm Urdhvo adhayaj juhUbhiH ||

5.1 verse 4a
agnim achA devayatAm manAMsi cakSUMSIva sUrye saM caranti |

5.1 verse 4c
yad IM suvAte uSasA virUpe shveto vAjI jAyate agre ahnAm ||

5.1 verse 5a
janiSTa hi jenyo agre ahnAM hito hiteSv aruSo vaneSu |

5.1 verse 5c
dame-dame sapta ratnA dadhAno 'gnir hotA ni SasAdA yajIyAn ||

5.1 verse 6a
agnir hotA ny asIdad yajIyAn upasthe mAtuH surabhA uloke |

5.1 verse 6c
yuvA kaviH puruniSTha RtAvA dhartA kRSTInAm uta madhya iddhaH ||

5.1 verse 7a
pra Nu tyaM vipram adhvareSu sAdhum agniM hotAram ILate namobhiH |

5.1 verse 7c
A yas tatAna rodasI Rtena nityam mRjanti vAjinaM ghRtena ||

5.1 verse 8a
mArjAlyo mRjyate sve damUnAH kaviprashasto atithiH shivo naH |

5.1 verse 8c
sahasrashRN^go vRSabhas tadojA vishvAM agne sahasA prAsy anyAn ||

5.1 verse 9a
pra sadyo agne aty eSy anyAn Avir yasmai cArutamo babhUtha |

5.1 verse 9c
ILenyo vapuSyo vibhAvA priyo vishAm atithir mAnuSINAm ||

5.1 verse 10a
tubhyam bharanti kSitayo yaviSTha balim agne antita ota dUrAt |

5.1 verse 10c
A bhandiSThasya sumatiM cikiddhi bRhat te agne mahi sharma bhadram ||

5.1 verse 11a
Adya ratham bhAnumo bhAnumantam agne tiSTha yajatebhiH samantam |

5.1 verse 11c
vidvAn pathInAm urv antarikSam eha devAn haviradyAya vakSi ||

5.1 verse 12a
avocAma kavaye medhyAya vaco vandAru vRSabhAya vRSNe |

5.1 verse 12c
gaviSThiro namasA stomam agnau divñva rukmam uruvyañcam ashret ||


5.2 verse 1a
kumAram mAtA yuvatiH samubdhaM guhA bibharti na dadAti pitre |

5.2 verse 1c
anIkam asya na minaj janAsaH puraH pashyanti nihitam aratau ||

5.2 verse 2a
kam etaM tvaM yuvate kumAram peSI bibharSi mahiSI jajAna |

5.2 verse 2c
pUrvIr hi garbhaH sharado vavardhApashyaM jAtaM yad asUta mAtA ||

5.2 verse 3a
hiraNyadantaM shucivarNam ArAt kSetrAd apashyam AyudhA mimAnam |

5.2 verse 3c
dadAno asmA amRtaM vipRkvat kim mAm anindrAH kRNavann anukthAH ||

5.2 verse 4a
kSetrAd apashyaM sanutash carantaM sumad yUthaM na puru shobhamAnam |

5.2 verse 4c
na tA agRbhrann ajaniSTa hi SaH paliknIr id yuvatayo bhavanti ||

5.2 verse 5a
ke me maryakaM vi yavanta gobhir na yeSAM gopA araNash cid Asa |

5.2 verse 5c
ya IM jagRbhur ava te sRjantv AjAti pashva upa nash cikitvAn ||

5.2 verse 6a
vasAM rAjAnaM vasatiM janAnAm arAtayo ni dadhur martyeSu |

5.2 verse 6c
brahmANy atrer ava taM sRjantu ninditAro nindyAso bhavantu ||

5.2 verse 7a
shunash cic chepaM niditaM sahasrAd yUpAd amuñco ashamiSTa hi SaH |

5.2 verse 7c
evAsmad agne vi mumugdhi pAshAn hotash cikitva iha tU niSadya ||

5.2 verse 8a
hRNIyamAno apa hi mad aiyeH pra me devAnAM vratapA uvAca |

5.2 verse 8c
indro vidvAM anu hi tvA cacakSa tenAham agne anushiSTa AgAm ||

5.2 verse 9a
vi jyotiSA bRhatA bhAty agnir Avir vishvAni kRNute mahitvA |

5.2 verse 9c
prAdevIr mAyAH sahate durevAH shishIte shRN^ge rakSase vinikSe ||

5.2 verse 10a
uta svAnAso divi Santv agnes tigmAyudhA rakSase hantavA u |

5.2 verse 10c
made cid asya pra rujanti bhAmA na varante paribAdho adevIH ||

5.2 verse 11a
etaM te stomaM tuvijAta vipro rathaM na dhIraH svapA atakSam |

5.2 verse 11c
yadId agne prati tvaM deva haryAH svarvatIr apa enA jayema ||

5.2 verse 12a
tuvigrIvo vRSabho vAvRdhAno 'shatrv aryaH sam ajAti vedaH |

5.2 verse 12c
itImam agnim amRtA avocan barhiSmate manave sharma yaMsad dhaviSmate manave sharma yaMsat ||

View RV 5.2


5.3 verse 1a
tvam agne varuNo jAyase yat tvam mitro bhavasi yat samiddhaH |

5.3 verse 1c
tve vishve sahasas putra devAs tvam indro dAshuSe martyAya ||

5.3 verse 2a
tvam aryamA bhavasi yat kanInAM nAma svadhAvan guhyam bibharSi |

5.3 verse 2c
añjanti mitraM sudhitaM na gobhir yad dampatI samanasA kRNoSi ||

5.3 verse 3a
tava shriye maruto marjayanta rudra yat te janima cAru citram |

5.3 verse 3c
padaM yad viSNor upamaM nidhAyi tena pAsi guhyaM nAma gonAm ||

5.3 verse 4a
tava shriyA sudRsho deva devAH purU dadhAnA amRtaM sapanta |

5.3 verse 4c
hotAram agnim manuSo ni Sedur dashasyanta ushijaH shaMsam AyoH ||

5.3 verse 5a
na tvad dhotA pUrvo agne yajIyAn na kAvyaiH paro asti svadhAvaH |

5.3 verse 5c
vishash ca yasyA atithir bhavAsi sa yajñena vanavad deva martAn ||

5.3 verse 6a
vayam agne vanuyAma tvotA vasUyavo haviSA budhyamAnAH |

5.3 verse 6c
vayaM samarye vidatheSv ahnAM vayaM rAyA sahasas putra martAn ||

5.3 verse 7a
yo na Ago abhy eno bharAty adhId agham aghashaMse dadhAta |

5.3 verse 7c
jahI cikitvo abhishastim etAm agne yo no marcayati dvayena ||

5.3 verse 8a
tvAm asyA vyuSi deva pUrve dUtaM kRNvAnA ayajanta havyaiH |

5.3 verse 8c
saMsthe yad agna Iyase rayINAM devo martair vasubhir idhyamAnaH ||

5.3 verse 9a
ava spRdhi pitaraM yodhi vidvAn putro yas te sahasaH sUna Uhe |

5.3 verse 9c
kadA cikitvo abhi cakSase no 'gne kadAM Rtacid yAtayAse ||

5.3 verse 10a
bhUri nAma vandamAno dadhAti pitA vaso yadi taj joSayAse |

5.3 verse 10c
kuvid devasya sahasA cakAnaH sumnam agnir vanate vAvRdhAnaH ||

5.3 verse 11a
tvam aN^ga jaritAraM yaviSTha vishvAny agne duritAti parSi |

5.3 verse 11c
stenA adRshran ripavo janAso 'jñAtaketA vRjinA abhUvan ||

5.3 verse 12a
ime yAmAsas tvadrig abhUvan vasave vA tad id Ago avAci |

5.3 verse 12c
nAhAyam agnir abhishastaye no na rISate vAvRdhAnaH parA dAt ||


5.4 verse 1a
tvAm agne vasupatiM vasUnAm abhi pra mande adhvareSu rAjan |

5.4 verse 1c
tvayA vAjaM vAjayanto jayemAbhi SyAma pRtsutIr martyAnAm ||

5.4 verse 2a
havyavAL agnir ajaraH pitA no vibhur vibhAvA sudRshIko asme |

5.4 verse 2c
sugArhapatyAH sam iSo didIhy asmadryak sam mimIhi shravAMsi ||

5.4 verse 3a
vishAM kaviM vishpatim mAnuSINAM shucim pAvakaM ghRtapRSTham agnim |

5.4 verse 3c
ni hotAraM vishvavidaM dadhidhve sa deveSu vanate vAryANi ||

5.4 verse 4a
juSasvAgna iLayA sajoSA yatamAno rashmibhiH sUryasya |

5.4 verse 4c
juSasva naH samidhaM jAtaveda A ca devAn haviradyAya vakSi ||

5.4 verse 5a
juSTo damUnA atithir duroNa imaM no yajñam upa yAhi vidvAn |

5.4 verse 5c
vishvA agne abhiyujo vihatyA shatrUyatAm A bharA bhojanAni ||

5.4 verse 6a
vadhena dasyum pra hi cAtayasva vayaH kRNvAnas tanve svAyai |

5.4 verse 6c
piparSi yat sahasas putra devAnt so agne pAhi nRtama vAje asmAn ||

5.4 verse 7a
vayaM te agna ukthair vidhema vayaM havyaiH pAvaka bhadrashoce |

5.4 verse 7c
asme rayiM vishvavAraM sam invAsme vishvAni draviNAni dhehi ||

5.4 verse 8a
asmAkam agne adhvaraM juSasva sahasaH sUno triSadhastha havyam |

5.4 verse 8c
vayaM deveSu sukRtaH syAma sharmaNA nas trivarUthena pAhi ||

5.4 verse 9a
vishvAni no durgahA jAtavedaH sindhuM na nAvA duritAti parSi |

5.4 verse 9c
agne atrivan namasA gRNAno 'smAkam bodhy avitA tanUnAm ||

5.4 verse 10a
yas tvA hRdA kIriNA manyamAno 'martyam martyo johavImi |

5.4 verse 10c
jAtavedo yasho asmAsu dhehi prajAbhir agne amRtatvam ashyAm ||

5.4 verse 11a
yasmai tvaM sukRte jAtaveda ulokam agne kRNavaH syonam |

5.4 verse 11c
ashvinaM sa putRNaM vIravantaM gomantaM rayiM nashate svasti ||

View RV 5.4


5.5 verse 1a
susamiddhAya shociSe ghRtaM tIvraM juhotana |

5.5 verse 1c
agnaye jAtavedase ||

5.5 verse 2a
narAshaMsaH suSUdatImaM yajñam adAbhyaH |

5.5 verse 2c
kavir hi madhuhastyaH ||

5.5 verse 3a
ILito agna A vahendraM citram iha priyam |

5.5 verse 3c
sukhai rathebhir Utaye ||

5.5 verse 4a
UrNamradA vi prathasvAbhy arkA anUSata |

5.5 verse 4c
bhavA naH shubhra sAtaye ||

5.5 verse 5a
devIr dvAro vi shrayadhvaM suprAyaNA na Utaye |

5.5 verse 5c
pra-pra yajñam pRNItana ||

5.5 verse 6a
supratIke vayovRdhA yahvI Rtasya mAtarA |

5.5 verse 6c
doSAm uSAsam Imahe ||

5.5 verse 7a
vAtasya patmann ILitA daivyA hotArA manuSaH |

5.5 verse 7c
imaM no yajñam A gatam ||

5.5 verse 8a
iLA sarasvatI mahI tisro devIr mayobhuvaH |

5.5 verse 8c
barhiH sIdantv asridhaH ||

5.5 verse 9a
shivas tvaSTar ihA gahi vibhuH poSa uta tmanA |

5.5 verse 9c
yajñe-yajñe na ud ava ||

5.5 verse 10a
yatra vettha vanaspate devAnAM guhyA nAmAni |

5.5 verse 10c
tatra havyAni gAmaya ||

5.5 verse 11a
svAhAgnaye varuNAya svAhendrAya marudbhyaH svAhA devebhyo haviH |

View RV 5.5


5.6 verse 1a
agniM tam manye yo vasur astaM yaM yanti dhenavaH |

5.6 verse 1c
astam arvanta Ashavo 'staM nityAso vAjina iSaM stotRbhya A bhara ||

5.6 verse 2a
so agnir yo vasur gRNe saM yam Ayanti dhenavaH |

5.6 verse 2c
sam arvanto raghudruvaH saM sujAtAsaH sUraya iSaM stotRbhya A bhara ||

5.6 verse 3a
agnir hi vAjinaM vishe dadAti vishvacarSaNiH |

5.6 verse 3c
agnI rAye svAbhuvaM sa prIto yAti vAryam iSaM stotRbhya A bhara ||

5.6 verse 4a
A te agna idhImahi dyumantaM devAjaram |

5.6 verse 4c
yad dha syA te panIyasI samid dIdayati dyavISaM stotRbhya A bhara ||

5.6 verse 5a
A te agna RcA haviH shukrasya shociSas pate |

5.6 verse 5c
sushcandra dasma vishpate havyavAT tubhyaM hUyata iSaM stotRbhya A bhara ||

5.6 verse 6a
pro tye agnayo 'gniSu vishvam puSyanti vAryam |

5.6 verse 6c
te hinvire ta invire ta iSaNyanty AnuSag iSaM stotRbhya A bhara ||

5.6 verse 7a
tava tye agne arcayo mahi vrAdhanta vAjinaH |

5.6 verse 7c
ye patvabhiH shaphAnAM vrajA bhuranta gonAm iSaM stotRbhya A bhara ||

5.6 verse 8a
navA no agna A bhara stotRbhyaH sukSitIr iSaH |

5.6 verse 8c
te syAma ya AnRcus tvAdUtAso dame-dama iSaM stotRbhya A bhara ||

5.6 verse 9a
ubhe sushcandra sarpiSo darvI shrINISa Asani |

5.6 verse 9c
uto na ut pupUryA uktheSu shavasas pata iSaM stotRbhya A bhara ||

5.6 verse 10a
evAM agnim ajuryamur gIrbhir yajñebhir AnuSak |

5.6 verse 10c
dadhad asme suvIryam uta tyad Ashvashvyam iSaM stotRbhya A bhara ||


5.7 verse 1a
sakhAyaH saM vaH samyañcam iSaM stomaM cAgnaye |

5.7 verse 1c
varSiSThAya kSitInAm Urjo naptre sahasvate ||

5.7 verse 2a
kutrA cid yasya samRtau raNvA naro nRSadane |

5.7 verse 2c
arhantash cid yam indhate saMjanayanti jantavaH ||

5.7 verse 3a
saM yad iSo vanAmahe saM havyA mAnuSANAm |

5.7 verse 3c
uta dyumnasya shavasa Rtasya rashmim A dade ||

5.7 verse 4a
sa smA kRNoti ketum A naktaM cid dUra A sate |

5.7 verse 4c
pAvako yad vanaspatIn pra smA minAty ajaraH ||

5.7 verse 5a
ava sma yasya veSaNe svedam pathiSu juhvati |

5.7 verse 5c
abhIm aha svajenyam bhUmA pRSTheva ruruhuH ||

5.7 verse 6a
yam martyaH puruspRhaM vidad vishvasya dhAyase |

5.7 verse 6c
pra svAdanam pitUnAm astatAtiM cid Ayave ||

5.7 verse 7a
sa hi SmA dhanvAkSitaM dAtA na dAty A pashuH |

5.7 verse 7c
hirishmashruH shucidann Rbhur anibhRSTataviSiH ||

5.7 verse 8a
shuciH SmA yasmA atrivat pra svadhitIva rIyate |

5.7 verse 8c
suSUr asUta mAtA krANA yad Anashe bhagam ||

5.7 verse 9a
A yas te sarpirAsute 'gne sham asti dhAyase |

5.7 verse 9c
aiSu dyumnam uta shrava A cittam martyeSu dhAH ||

5.7 verse 10a
iti cin manyum adhrijas tvAdAtam A pashuM dade |

5.7 verse 10c
Ad agne apRNato 'triH sAsahyAd dasyUn iSaH sAsahyAn nR^In ||


5.8 verse 1a
tvAm agna RtAyavaH sam Idhire pratnam pratnAsa Utaye sahaskRta |

5.8 verse 1c
purushcandraM yajataM vishvadhAyasaM damUnasaM gRhapatiM vareNyam ||

5.8 verse 2a
tvAm agne atithim pUrvyaM vishaH shociSkeshaM gRhapatiM ni Sedire |

5.8 verse 2c
bRhatketum pururUpaM dhanaspRtaM susharmANaM svavasaM jaradviSam ||

5.8 verse 3a
tvAm agne mAnuSIr ILate visho hotrAvidaM viviciM ratnadhAtamam |

5.8 verse 3c
guhA santaM subhaga vishvadarshataM tuviSvaNasaM suyajaM ghRtashriyam ||

5.8 verse 4a
tvAm agne dharNasiM vishvadhA vayaM gIrbhir gRNanto namasopa sedima |

5.8 verse 4c
sa no juSasva samidhAno aN^giro devo martasya yashasA sudItibhiH ||

5.8 verse 5a
tvam agne pururUpo vishe-vishe vayo dadhAsi pratnathA puruSTuta |

5.8 verse 5c
purUNy annA sahasA vi rAjasi tviSiH sA te titviSANasya nAdhRSe ||

5.8 verse 6a
tvAm agne samidhAnaM yaviSThya devA dUtaM cakrire havyavAhanam |

5.8 verse 6c
urujrayasaM ghRtayonim AhutaM tveSaM cakSur dadhire codayanmati ||

5.8 verse 7a
tvAm agne pradiva AhutaM ghRtaiH sumnAyavaH suSamidhA sam Idhire |

5.8 verse 7c
sa vAvRdhAna oSadhIbhir ukSito 'bhi jrayAMsi pArthivA vi tiSThase ||


5.9 verse 1a
tvAm agne haviSmanto devam martAsa ILate |

5.9 verse 1c
manye tvA jAtavedasaM sa havyA vakSy AnuSak ||

5.9 verse 2a
agnir hotA dAsvataH kSayasya vRktabarhiSaH |

5.9 verse 2c
saM yajñAsash caranti yaM saM vAjAsaH shravasyavaH ||

5.9 verse 3a
uta sma yaM shishuM yathA navaM janiSTAraNI |

5.9 verse 3c
dhartAram mAnuSINAM vishAm agniM svadhvaram ||

5.9 verse 4a
uta sma durgRbhIyase putro na hvAryANAm |

5.9 verse 4c
purU yo dagdhAsi vanAgne pashur na yavase ||

5.9 verse 5a
adha sma yasyArcayaH samyak saMyanti dhUminaH |

5.9 verse 5c
yad Im aha trito divy upa dhmAteva dhamati shishIte dhmAtarI yathA ||

5.9 verse 6a
tavAham agna Utibhir mitrasya ca prashastibhiH |

5.9 verse 6c
dveSoyuto na duritA turyAma martyAnAm ||

5.9 verse 7a
taM no agne abhI naro rayiM sahasva A bhara |

5.9 verse 7c
sa kSepayat sa poSayad bhuvad vAjasya sAtaya utaidhi pRtsu no vRdhe ||

View RV 5.9


5.10 verse 1a
agna ojiSTham A bhara dyumnam asmabhyam adhrigo |

5.10 verse 1c
pra no rAyA parINasA ratsi vAjAya panthAm ||

5.10 verse 2a
tvaM no agne adbhuta kratvA dakSasya maMhanA |

5.10 verse 2c
tve asuryam Aruhat krANA mitro na yajñiyaH ||

5.10 verse 3a
tvaM no agna eSAM gayam puSTiM ca vardhaya |

5.10 verse 3c
ye stomebhiH pra sUrayo naro maghAny AnashuH ||

5.10 verse 4a
ye agne candra te giraH shumbhanty ashvarAdhasaH |

5.10 verse 4c
shuSmebhiH shuSmiNo naro divash cid yeSAm bRhat sukIrtir bodhati tmanA ||

5.10 verse 5a
tava tye agne arcayo bhrAjanto yanti dhRSNuyA |

5.10 verse 5c
parijmAno na vidyutaH svAno ratho na vAjayuH ||

5.10 verse 6a
nU no agna Utaye sabAdhasash ca rAtaye |

5.10 verse 6c
asmAkAsash ca sUrayo vishvA AshAs tarISaNi ||

5.10 verse 7a
tvaM no agne aN^gira stuta stavAna A bhara |

5.10 verse 7c
hotar vibhvAsahaM rayiM stotRbhya stavase ca na utaidhi pRtsu no vRdhe ||

View RV 5.10


5.11 verse 1a
janasya gopA ajaniSTa jAgRvir agniH sudakSaH suvitAya navyase |

5.11 verse 1c
ghRtapratIko bRhatA divispRshA dyumad vi bhAti bharatebhyaH shuciH ||

5.11 verse 2a
yajñasya ketum prathamam purohitam agniM naras triSadhasthe sam Idhire |

5.11 verse 2c
indreNa devaiH sarathaM sa barhiSi sIdan ni hotA yajathAya sukratuH ||

5.11 verse 3a
asammRSTo jAyase mAtroH shucir mandraH kavir ud atiSTho vivasvataH |

5.11 verse 3c
ghRtena tvAvardhayann agna Ahuta dhUmas te ketur abhavad divi shritaH ||

5.11 verse 4a
agnir no yajñam upa vetu sAdhuyAgniM naro vi bharante gRhe-gRhe |

5.11 verse 4c
agnir dUto abhavad dhavyavAhano 'gniM vRNAnA vRNate kavikratum ||

5.11 verse 5a
tubhyedam agne madhumattamaM vacas tubhyam manISA iyam astu shaM hRde |

5.11 verse 5c
tvAM giraH sindhum ivAvanIr mahIr A pRNanti shavasA vardhayanti ca ||

5.11 verse 6a
tvAm agne aN^giraso guhA hitam anv avindañ chishriyANaM vane vane |

5.11 verse 6c
sa jAyase mathyamAnaH saho mahat tvAm AhuH sahasas putram aN^giraH ||

View RV 5.11


5.12 verse 1a
prAgnaye bRhate yajñiyAya Rtasya vRSNe asurAya manma |

5.12 verse 1c
ghRtaM na yajña Asya supUtaM giram bhare vRSabhAya pratIcIm ||

5.12 verse 2a
RtaM cikitva Rtam ic cikiddhy Rtasya dhArA anu tRndhi pUrvIH |

5.12 verse 2c
nAhaM yAtuM sahasA na dvayena RtaM sapAmy aruSasya vRSNaH ||

5.12 verse 3a
kayA no agna Rtayann Rtena bhuvo navedA ucathasya navyaH |

5.12 verse 3c
vedA me deva RtupA RtUnAM nAham patiM sanitur asya rAyaH ||

5.12 verse 4a
ke te agne ripave bandhanAsaH ke pAyavaH saniSanta dyumantaH |

5.12 verse 4c
ke dhAsim agne anRtasya pAnti ka Asato vacasaH santi gopAH ||

5.12 verse 5a
sakhAyas te viSuNA agna ete shivAsaH santo ashivA abhUvan |

5.12 verse 5c
adhUrSata svayam ete vacobhir RjUyate vRjinAni bruvantaH ||

5.12 verse 6a
yas te agne namasA yajñam ITTa RtaM sa pAty aruSasya vRSNaH |

5.12 verse 6c
tasya kSayaH pRthur A sAdhur etu prasarsrANasya nahuSasya sheSaH ||

View RV 5.12


5.13 verse 1a
arcantas tvA havAmahe 'rcantaH sam idhImahi |

5.13 verse 1c
agne arcanta Utaye ||

5.13 verse 2a
agne stomam manAmahe sidhram adya divispRshaH |

5.13 verse 2c
devasya draviNasyavaH ||

5.13 verse 3a
agnir juSata no giro hotA yo mAnuSeSv A |

5.13 verse 3c
sa yakSad daivyaM janam ||

5.13 verse 4a
tvam agne saprathA asi juSTo hotA vareNyaH |

5.13 verse 4c
tvayA yajñaM vi tanvate ||

5.13 verse 5a
tvAm agne vAjasAtamaM viprA vardhanti suSTutam |

5.13 verse 5c
sa no rAsva suvIryam ||

5.13 verse 6a
agne nemir arAM iva devAMs tvam paribhUr asi |

5.13 verse 6c
A rAdhash citram Rñjase ||

View RV 5.13


5.14 verse 1a
agniM stomena bodhaya samidhAno amartyam |

5.14 verse 1c
havyA deveSu no dadhat ||

5.14 verse 2a
tam adhvareSv ILate devam martA amartyam |

5.14 verse 2c
yajiSTham mAnuSe jane ||

5.14 verse 3a
taM hi shashvanta ILate srucA devaM ghRtashcutA |

5.14 verse 3c
agniM havyAya voLhave ||

5.14 verse 4a
agnir jAto arocata ghnan dasyUñ jyotiSA tamaH |

5.14 verse 4c
avindad gA apaH svaH ||

5.14 verse 5a
agnim ILenyaM kaviM ghRtapRSThaM saparyata |

5.14 verse 5c
vetu me shRNavad dhavam ||

5.14 verse 6a
agniM ghRtena vAvRdhu stomebhir vishvacarSaNim |

5.14 verse 6c
svAdhIbhir vacasyubhiH ||


5.15 verse 1a
pra vedhase kavaye vedyAya giram bhare yashase pUrvyAya |

5.15 verse 1c
ghRtaprasatto asuraH sushevo rAyo dhartA dharuNo vasvo agniH ||

5.15 verse 2a
Rtena RtaM dharuNaM dhArayanta yajñasya shAke parame vyoman |

5.15 verse 2c
divo dharman dharuNe seduSo nññ jAtair ajAtAM abhi ye nanakSuH ||

5.15 verse 3a
aN^hoyuvas tanvas tanvate vi vayo mahad duSTaram pUrvyAya |

5.15 verse 3c
sa saMvato navajAtas tuturyAt siN^haM na kruddham abhitaH pari SThuH ||

5.15 verse 4a
mAteva yad bharase paprathAno janaM-janaM dhAyase cakSase ca |

5.15 verse 4c
vayo-vayo jarase yad dadhAnaH pari tmanA viSurUpo jigAsi ||

5.15 verse 5a
vAjo nu te shavasas pAtv antam uruM doghaM dharuNaM deva rAyaH |

5.15 verse 5c
padaM na tAyur guhA dadhAno maho rAye citayann atrim aspaH ||

View RV 5.15


5.16 verse 1a
bRhad vayo hi bhAnave 'rcA devAyAgnaye |

5.16 verse 1c
yam mitraM na prashastibhir martAso dadhire puraH ||

5.16 verse 2a
sa hi dyubhir janAnAM hotA dakSasya bAhvoH |

5.16 verse 2c
vi havyam agnir AnuSag bhago na vAram RNvati ||

5.16 verse 3a
asya stome maghonaH sakhye vRddhashociSaH |

5.16 verse 3c
vishvA yasmin tuviSvaNi sam arye shuSmam AdadhuH ||

5.16 verse 4a
adhA hy agna eSAM suvIryasya maMhanA |

5.16 verse 4c
tam id yahvaM na rodasI pari shravo babhUvatuH ||

5.16 verse 5a
nU na ehi vAryam agne gRNAna A bhara |

5.16 verse 5c
ye vayaM ye ca sUrayaH svasti dhAmahe sacotaidhi pRtsu no vRdhe ||


5.17 verse 1a
A yajñair deva martya itthA tavyAMsam Utaye |

5.17 verse 1c
agniM kRte svadhvare pUrur ILItAvase ||

5.17 verse 2a
asya hi svayashastara AsA vidharman manyase |

5.17 verse 2c
taM nAkaM citrashociSam mandram paro manISayA ||

5.17 verse 3a
asya vAsA u arciSA ya Ayukta tujA girA |

5.17 verse 3c
divo na yasya retasA bRhac chocanty arcayaH ||

5.17 verse 4a
asya kratvA vicetaso dasmasya vasu ratha A |

5.17 verse 4c
adhA vishvAsu havyo 'gnir vikSu pra shasyate ||

5.17 verse 5a
nU na id dhi vAryam AsA sacanta sUrayaH |

5.17 verse 5c
Urjo napAd abhiSTaye pAhi shagdhi svastaya utaidhi pRtsu no vRdhe ||

View RV 5.17


5.18 verse 1a
prAtar agniH purupriyo visha stavetAtithiH |

5.18 verse 1c
vishvAni yo amartyo havyA marteSu raNyati ||

5.18 verse 2a
dvitAya mRktavAhase svasya dakSasya maMhanA |

5.18 verse 2c
induM sa dhatta AnuSak stotA cit te amartya ||

5.18 verse 3a
taM vo dIrghAyushociSaM girA huve maghonAm |

5.18 verse 3c
ariSTo yeSAM ratho vy ashvadAvann Iyate ||

5.18 verse 4a
citrA vA yeSu dIdhitir Asann ukthA pAnti ye |

5.18 verse 4c
stIrNam barhiH svarNare shravAMsi dadhire pari ||

5.18 verse 5a
ye me pañcAshataM dadur ashvAnAM sadhastuti |

5.18 verse 5c
dyumad agne mahi shravo bRhat kRdhi maghonAM nRvad amRta nRNAm ||


5.19 verse 1a
abhy avasthAH pra jAyante pra vavrer vavrish ciketa |

5.19 verse 1c
upasthe mAtur vi caSTe ||

5.19 verse 2a
juhure vi citayanto 'nimiSaM nRmNam pAnti |

5.19 verse 2c
A dRLhAm puraM vivishuH ||

5.19 verse 3a
A shvaitreyasya jantavo dyumad vardhanta kRSTayaH |

5.19 verse 3c
niSkagrIvo bRhaduktha enA madhvA na vAjayuH ||

5.19 verse 4a
priyaM dugdhaM na kAmyam ajAmi jAmyoH sacA |

5.19 verse 4c
gharmo na vAjajaTharo 'dabdhaH shashvato dabhaH ||

5.19 verse 5a
krILan no rashma A bhuvaH sam bhasmanA vAyunA vevidAnaH |

5.19 verse 5c
tA asya san dhRSajo na tigmAH susaMshitA vakSyo vakSaNesthAH ||


5.20 verse 1a
yam agne vAjasAtama tvaM cin manyase rayim |

5.20 verse 1c
taM no gIrbhiH shravAyyaM devatrA panayA yujam ||

5.20 verse 2a
ye agne nerayanti te vRddhA ugrasya shavasaH |

5.20 verse 2c
apa dveSo apa hvaro 'nyavratasya sashcire ||

5.20 verse 3a
hotAraM tvA vRNImahe 'gne dakSasya sAdhanam |

5.20 verse 3c
yajñeSu pUrvyaM girA prayasvanto havAmahe ||

5.20 verse 4a
itthA yathA ta Utaye sahasAvan dive-dive |

5.20 verse 4c
rAya RtAya sukrato gobhiH SyAma sadhamAdo vIraiH syAma sadhamAdaH ||

View RV 5.20


5.21 verse 1a
manuSvat tvA ni dhImahi manuSvat sam idhImahi |

5.21 verse 1c
agne manuSvad aN^giro devAn devayate yaja ||

5.21 verse 2a
tvaM hi mAnuSe jane 'gne suprIta idhyase |

5.21 verse 2c
srucas tvA yanty AnuSak sujAta sarpirAsute ||

5.21 verse 3a
tvAM vishve sajoSaso devAso dUtam akrata |

5.21 verse 3c
saparyantas tvA kave yajñeSu devam ILate ||

5.21 verse 4a
devaM vo devayajyayAgnim ILIta martyaH |

5.21 verse 4c
samiddhaH shukra dIdihy Rtasya yonim AsadaH sasasya yonim AsadaH ||


5.22 verse 1a
pra vishvasAmann atrivad arcA pAvakashociSe |

5.22 verse 1c
yo adhvareSv IDyo hotA mandratamo vishi ||

5.22 verse 2a
ny agniM jAtavedasaM dadhAtA devam Rtvijam |

5.22 verse 2c
pra yajña etv AnuSag adyA devavyacastamaH ||

5.22 verse 3a
cikitvinmanasaM tvA devam martAsa Utaye |

5.22 verse 3c
vareNyasya te 'vasa iyAnAso amanmahi ||

5.22 verse 4a
agne cikiddhy asya na idaM vacaH sahasya |

5.22 verse 4c
taM tvA sushipra dampate stomair vardhanty atrayo gIrbhiH shumbhanty atrayaH ||


5.23 verse 1a
agne sahantam A bhara dyumnasya prAsahA rayim |

5.23 verse 1c
vishvA yash carSaNIr abhy RsA vAjeSu sAsahat ||

5.23 verse 2a
tam agne pRtanASahaM rayiM sahasva A bhara |

5.23 verse 2c
tvaM hi satyo adbhuto dAtA vAjasya gomataH ||

5.23 verse 3a
vishve hi tvA sajoSaso janAso vRktabarhiSaH |

5.23 verse 3c
hotAraM sadmasu priyaM vyanti vAryA puru ||

5.23 verse 4a
sa hi SmA vishvacarSaNir abhimAti saho dadhe |

5.23 verse 4c
agna eSu kSayeSv A revan naH shukra dIdihi dyumat pAvaka dIdihi ||


5.24 verse 1a
agne tvaM no antama uta trAtA shivo bhavA varUthyaH |

5.24 verse 2a
vasur agnir vasushravA achA nakSi dyumattamaM rayiM dAH |

5.24 verse 3a
sa no bodhi shrudhI havam uruSyA No aghAyataH samasmAt |

5.24 verse 4a
taM tvA shociSTha dIdivaH sumnAya nUnam Imahe sakhibhyaH |


5.25 verse 1a
achA vo agnim avase devaM gAsi sa no vasuH |

5.25 verse 1c
rAsat putra RSUNAm RtAvA parSati dviSaH ||

5.25 verse 2a
sa hi satyo yam pUrve cid devAsash cid yam Idhire |

5.25 verse 2c
hotAram mandrajihvam it sudItibhir vibhAvasum ||

5.25 verse 3a
sa no dhItI variSThayA shreSThayA ca sumatyA |

5.25 verse 3c
agne rAyo didIhi naH suvRktibhir vareNya ||

5.25 verse 4a
agnir deveSu rAjaty agnir marteSv Avishan |

5.25 verse 4c
agnir no havyavAhano 'gniM dhIbhiH saparyata ||

5.25 verse 5a
agnis tuvishravastamaM tuvibrahmANam uttamam |

5.25 verse 5c
atUrtaM shrAvayatpatim putraM dadAti dAshuSe ||

5.25 verse 6a
agnir dadAti satpatiM sAsAha yo yudhA nRbhiH |

5.25 verse 6c
agnir atyaM raghuSyadaM jetAram aparAjitam ||

5.25 verse 7a
yad vAhiSThaM tad agnaye bRhad arca vibhAvaso |

5.25 verse 7c
mahiSIva tvad rayis tvad vAjA ud Irate ||

5.25 verse 8a
tava dyumanto arcayo grAvevocyate bRhat |

5.25 verse 8c
uto te tanyatur yathA svAno arta tmanA divaH ||

5.25 verse 9a
evAM agniM vasUyavaH sahasAnaM vavandima |

5.25 verse 9c
sa no vishvA ati dviSaH parSan nAveva sukratuH ||

View RV 5.25


5.26 verse 1a
agne pAvaka rociSA mandrayA deva jihvayA |

5.26 verse 1c
A devAn vakSi yakSi ca ||

5.26 verse 2a
taM tvA ghRtasnav Imahe citrabhAno svardRsham |

5.26 verse 2c
devAM A vItaye vaha ||

5.26 verse 3a
vItihotraM tvA kave dyumantaM sam idhImahi |

5.26 verse 3c
agne bRhantam adhvare ||

5.26 verse 4a
agne vishvebhir A gahi devebhir havyadAtaye |

5.26 verse 4c
hotAraM tvA vRNImahe ||

5.26 verse 5a
yajamAnAya sunvata Agne suvIryaM vaha |

5.26 verse 5c
devair A satsi barhiSi ||

5.26 verse 6a
samidhAnaH sahasrajid agne dharmANi puSyasi |

5.26 verse 6c
devAnAM dUta ukthyaH ||

5.26 verse 7a
ny agniM jAtavedasaM hotravAhaM yaviSThyam |

5.26 verse 7c
dadhAtA devam Rtvijam ||

5.26 verse 8a
pra yajña etv AnuSag adyA devavyacastamaH |

5.26 verse 8c
stRNIta barhir Asade ||

5.26 verse 9a
edam maruto ashvinA mitraH sIdantu varuNaH |

5.26 verse 9c
devAsaH sarvayA vishA ||

View RV 5.26


5.27 verse 1a
anasvantA satpatir mAmahe me gAvA cetiSTho asuro maghonaH |

5.27 verse 1c
traivRSNo agne dashabhiH sahasrair vaishvAnara tryaruNash ciketa ||

5.27 verse 2a
yo me shatA ca viMshatiM ca gonAM harI ca yuktA sudhurA dadAti |

5.27 verse 2c
vaishvAnara suSTuto vAvRdhAno 'gne yacha tryaruNAya sharma ||

5.27 verse 3a
evA te agne sumatiM cakAno naviSThAya navamaM trasadasyuH |

5.27 verse 3c
yo me giras tuvijAtasya pUrvIr yuktenAbhi tryaruNo gRNAti ||

5.27 verse 4a
yo ma iti pravocaty ashvamedhAya sUraye |

5.27 verse 4c
dadad RcA saniM yate dadan medhAm RtAyate ||

5.27 verse 5a
yasya mA paruSAH shatam uddharSayanty ukSaNaH |

5.27 verse 5c
ashvamedhasya dAnAH somA iva tryRshiraH ||

5.27 verse 6a
indrAgnI shatadAvny ashvamedhe suvIryam |

5.27 verse 6c
kSatraM dhArayatam bRhad divi sUryam ivAjaram ||


5.28 verse 1a
samiddho agnir divi shocir ashret pratyaN^N^ uSasam urviyA vi bhAti |

5.28 verse 1c
eti prAcI vishvavArA namobhir devAM ILAnA haviSA ghRtAcI ||

5.28 verse 2a
samidhyamAno amRtasya rAjasi haviS kRNvantaM sacase svastaye |

5.28 verse 2c
vishvaM sa dhatte draviNaM yam invasy Atithyam agne ni ca dhatta it puraH ||

5.28 verse 3a
agne shardha mahate saubhagAya tava dyumnAny uttamAni santu |

5.28 verse 3c
saM jAspatyaM suyamam A kRNuSva shatrUyatAm abhi tiSThA mahAMsi ||

5.28 verse 4a
samiddhasya pramahaso 'gne vande tava shriyam |

5.28 verse 4c
vRSabho dyumnavAM asi sam adhvareSv idhyase ||

5.28 verse 5a
samiddho agna Ahuta devAn yakSi svadhvara |

5.28 verse 5c
tvaM hi havyavAL asi ||

5.28 verse 6a
A juhotA duvasyatAgnim prayaty adhvare |

5.28 verse 6c
vRNIdhvaM havyavAhanam ||


5.29 verse 1a
try aryamA manuSo devatAtA trI rocanA divyA dhArayanta |

5.29 verse 1c
arcanti tvA marutaH pUtadakSAs tvam eSAm RSir indrAsi dhIraH ||

5.29 verse 2a
anu yad Im maruto mandasAnam Arcann indram papivAMsaM sutasya |

5.29 verse 2c
Adatta vajram abhi yad ahiM hann apo yahvIr asRjat sartavA u ||

5.29 verse 3a
uta brahmANo maruto me asyendraH somasya suSutasya peyAH |

5.29 verse 3c
tad dhi havyam manuSe gA avindad ahann ahim papivAM indro asya ||

5.29 verse 4a
Ad rodasI vitaraM vi SkabhAyat saMvivyAnash cid bhiyase mRgaM kaH |

5.29 verse 4c
jigartim indro apajargurANaH prati shvasantam ava dAnavaM han ||

5.29 verse 5a
adha kratvA maghavan tubhyaM devA anu vishve adaduH somapeyam |

5.29 verse 5c
yat sUryasya haritaH patantIH puraH satIr uparA etashe kaH ||

View RV 5.29

5.29 verse 6a
nava yad asya navatiM ca bhogAn sAkaM vajreNa maghavA vivRshcat |

5.29 verse 6c
arcantIndram marutaH sadhasthe traiSTubhena vacasA bAdhata dyAm ||

5.29 verse 7a
sakhA sakhye apacat tUyam agnir asya kratvA mahiSA trI shatAni |

5.29 verse 7c
trI sAkam indro manuSaH sarAMsi sutam pibad vRtrahatyAya somam ||

5.29 verse 8a
trI yac chatA mahiSANAm agho mAs trI sarAMsi maghavA somyApAH |

5.29 verse 8c
kAraM na vishve ahvanta devA bharam indrAya yad ahiM jaghAna ||

5.29 verse 9a
ushanA yat sahasyair ayAtaM gRham indra jUjuvAnebhir ashvaiH |

5.29 verse 9c
vanvAno atra sarathaM yayAtha kutsena devair avanor ha shuSNam ||

5.29 verse 10a
prAnyac cakram avRhaH sUryasya kutsAyAnyad varivo yAtave 'kaH |

5.29 verse 10c
anAso dasyUMr amRNo vadhena ni duryoNa AvRNaN^ mRdhravAcaH ||

5.29 verse 11a
stomAsas tvA gaurivIter avardhann arandhayo vaidathinAya piprum |

5.29 verse 11c
A tvAm RjishvA sakhyAya cakre pacan paktIr apibaH somam asya ||

5.29 verse 12a
navagvAsaH sutasomAsa indraM dashagvAso abhy arcanty arkaiH |

5.29 verse 12c
gavyaM cid Urvam apidhAnavantaM taM cin naraH shashamAnA apa vran ||

5.29 verse 13a
katho nu te pari carANi vidvAn vIryR maghavan yA cakartha |

5.29 verse 13c
yA co nu navyA kRNavaH shaviSTha pred u tA te vidatheSu bravAma ||

5.29 verse 14a
etA vishvA cakRvAM indra bhUry aparIto januSA vIryeNa |

5.29 verse 14c
yA cin nu vajrin kRNavo dadhRSvAn na te vartA taviSyA asti tasyAH ||

5.29 verse 15a
indra brahma kriyamANA juSasva yA te shaviSTha navyA akarma |

5.29 verse 15c
vastreva bhadrA sukRtA vasUyU rathaM na dhIraH svapA atakSam ||

View RV 5.29


5.30 verse 1a
kva sya vIraH ko apashyad indraM sukharatham IyamAnaM haribhyAm |

5.30 verse 1c
yo rAyA vajrI sutasomam ichan tad oko gantA puruhUta UtI ||

5.30 verse 2a
avAcacakSam padam asya sasvar ugraM nidhAtur anv Ayam ichan |

5.30 verse 2c
apRcham anyAM uta te ma Ahur indraM naro bubudhAnA ashema ||

5.30 verse 3a
pra nu vayaM sute yA te kRtAnIndra bravAma yAni no jujoSaH |

5.30 verse 3c
vedad avidvAñ chRNavac ca vidvAn vahate 'yam maghavA sarvasenaH ||

5.30 verse 4a
sthiram manash cakRSe jAta indra veSId eko yudhaye bhUyasash cit |

5.30 verse 4c
ashmAnaM cic chavasA didyuto vi vido gavAm Urvam usriyANAm ||

5.30 verse 5a
paro yat tvam parama AjaniSThAH parAvati shrutyaM nAma bibhrat |

5.30 verse 5c
atash cid indrAd abhayanta devA vishvA apo ajayad dAsapatnIH ||

5.30 verse 6a
tubhyed ete marutaH sushevA arcanty arkaM sunvanty andhaH |

5.30 verse 6c
ahim ohAnam apa AshayAnam pra mAyAbhir mAyinaM sakSad indraH ||

5.30 verse 7a
vi SU mRdho januSA dAnam invann ahan gavA maghavan saMcakAnaH |

5.30 verse 7c
atrA dAsasya namuceH shiro yad avartayo manave gAtum ichan ||

5.30 verse 8a
yujaM hi mAm akRthA Ad id indra shiro dAsasya namucer mathAyan |

5.30 verse 8c
ashmAnaM cit svaryaM vartamAnam pra cakriyeva rodasI marudbhyaH ||

5.30 verse 9a
striyo hi dAsa AyudhAni cakre kim mA karann abalA asya senAH |

5.30 verse 9c
antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraH ||

5.30 verse 10a
sam atra gAvo 'bhito 'navanteheha vatsair viyutA yad Asan |

5.30 verse 10c
saM tA indro asRjad asya shAkair yad IM somAsaH suSutA amandan ||

5.30 verse 11a
yad IM somA babhrudhUtA amandann aroravId vRSabhaH sAdaneSu |

5.30 verse 11c
puraMdaraH papivAM indro asya punar gavAm adadAd usriyANAm ||

5.30 verse 12a
bhadram idaM rushamA agne akran gavAM catvAri dadataH sahasrA |

5.30 verse 12c
RNaMcayasya prayatA maghAni praty agrabhISma nRtamasya nRNAm ||

5.30 verse 13a
supeshasam mAva sRjanty astaM gavAM sahasrai rushamAso agne |

5.30 verse 13c
tIvrA indram amamanduH sutAso 'ktor vyuSTau paritakmyAyAH ||

5.30 verse 14a
auchat sA rAtrI paritakmyA yAM RNaMcaye rAjani rushamAnAm |

5.30 verse 14c
atyo na vAjI raghur ajyamAno babhrush catvAry asanat sahasrA ||

5.30 verse 15a
catuHsahasraM gavyasya pashvaH praty agrabhISma rushameSv agne |

5.30 verse 15c
gharmash cit taptaH pravRje ya AsId ayasmayas taM v AdAma viprAH ||


5.31 verse 1a
indro rathAya pravataM kRNoti yam adhyasthAn maghavA vAjayantam |

5.31 verse 1c
yUtheva pashvo vy unoti gopA aRiSTo yAti prathamaH siSAsan ||

5.31 verse 2a
A pra drava harivo mA vi venaH pishaN^garAte abhi naH sacasva |

5.31 verse 2c
nahi tvad indra vasyo anyad asty amenAMsh cij janivatash cakartha ||

5.31 verse 3a
ud yat sahaH sahasa AjaniSTa dediSTa indra indriyANi vishvA |

5.31 verse 3c
prAcodayat sudughA vavre antar vi jyotiSA saMvavRtvat tamo 'vaH ||

5.31 verse 4a
anavas te ratham ashvAya takSan tvaSTA vajram puruhUta dyumantam |

5.31 verse 4c
brahmANa indram mahayanto arkair avardhayann ahaye hantavA u ||

5.31 verse 5a
vRSNe yat te vRSaNo arkam arcAn indra grAvANo aditiH sajoSAH |

5.31 verse 5c
anashvAso ye pavayo 'rathA indreSitA abhy avartanta dasyUn ||

5.31 verse 6a
pra te pUrvANi karaNAni vocam pra nUtanA maghavan yA cakartha |

5.31 verse 6c
shaktIvo yad vibharA rodasI ubhe jayann apo manave dAnucitrAH ||

5.31 verse 7a
tad in nu te karaNaM dasma viprAhiM yad ghnann ojo atrAmimIthAH |

5.31 verse 7c
shuSNasya cit pari mAyA agRbhNAH prapitvaM yann apa dasyUMr asedhaH ||

5.31 verse 8a
tvam apo yadave turvashAyAramayaH sudughAH pAra indra |

5.31 verse 8c
ugram ayAtam avaho ha kutsaM saM ha yad vAm ushanAranta devAH ||

5.31 verse 9a
indrAkutsA vahamAnA rathenA vAm atyA api karNe vahantu |

5.31 verse 9c
niH SIm adbhyo dhamatho niH SadhasthAn maghono hRdo varathas tamAMsi ||

5.31 verse 10a
vAtasya yuktAn suyujash cid ashvAn kavish cid eSo ajagann avasyuH |

5.31 verse 10c
vishve te atra marutaH sakhAya indra brahmANi taviSIm avardhan ||

5.31 verse 11a
sUrash cid ratham paritakmyAyAm pUrvaM karad uparaM jUjuvAMsam |

5.31 verse 11c
bharac cakram etashaH saM riNAti puro dadhat saniSyati kratuM naH ||

5.31 verse 12a
AyaM janA abhicakSe jagAmendraH sakhAyaM sutasomam ichan |

5.31 verse 12c
vadan grAvAva vedim bhriyAte yasya jIram adhvaryavash caranti ||

5.31 verse 13a
ye cAkananta cAkananta nU te martA amRta mo te aMha Aran |

5.31 verse 13c
vAvandhi yajyUMr uta teSu dhehy ojo janeSu yeSu te syAma ||

View RV 5.31


5.32 verse 1a
adardar utsam asRjo vi khAni tvam arNavAn badbadhAnAM aramNAH |

5.32 verse 1c
mahAntam indra parvataM vi yad vaH sRjo vi dhArA ava dAnavaM han ||

5.32 verse 2a
tvam utsAM Rtubhir badbadhAnAM araMha UdhaH parvatasya vajrin |

5.32 verse 2c
ahiM cid ugra prayutaM shayAnaM jaghanvAM indra taviSIm adhatthAH ||

5.32 verse 3a
tyasya cin mahato nir mRgasya vadhar jaghAna taviSIbhir indraH |

5.32 verse 3c
ya eka id apratir manyamAna Ad asmAd anyo ajaniSTa tavyAn ||

5.32 verse 4a
tyaM cid eSAM svadhayA madantam miho napAtaM suvRdhaM tamogAm |

5.32 verse 4c
vRSaprabharmA dAnavasya bhAmaM vajreNa vajrI ni jaghAna shuSNam ||

5.32 verse 5a
tyaM cid asya kratubhir niSattam amarmaNo vidad id asya marma |

5.32 verse 5c
yad IM sukSatra prabhRtA madasya yuyutsantaM tamasi harmye dhAH ||

5.32 verse 6a
tyaM cid itthA katpayaM shayAnam asUrye tamasi vAvRdhAnam |

5.32 verse 6c
taM cin mandAno vRSabhaH sutasyoccair indro apagUryA jaghAna ||

5.32 verse 7a
ud yad indro mahate dAnavAya vadhar yamiSTa saho apratItam |

5.32 verse 7c
yad IM vajrasya prabhRtau dadAbha vishvasya jantor adhamaM cakAra ||

5.32 verse 8a
tyaM cid arNam madhupaM shayAnam asinvaM vavram mahy Adad ugraH |

5.32 verse 8c
apAdam atram mahatA vadhena ni duryoNa AvRNaN^ mRdhravAcam ||

5.32 verse 9a
ko asya shuSmaM taviSIM varAta eko dhanA bharate apratItaH |

5.32 verse 9c
ime cid asya jrayaso nu devI indrasyaujaso bhiyasA jihAte ||

5.32 verse 10a
ny asmai devI svadhitir jihIta indrAya gAtur ushatIva yeme |

5.32 verse 10c
saM yad ojo yuvate vishvam Abhir anu svadhAvne kSitayo namanta ||

5.32 verse 11a
ekaM nu tvA satpatim pAñcajanyaM jAtaM shRNomi yashasaM janeSu |

5.32 verse 11c
tam me jagRbhra Ashaso naviSThaM doSA vastor havamAnAsa indram ||

5.32 verse 12a
evA hi tvAm RtuthA yAtayantam maghA viprebhyo dadataM shRNomi |

5.32 verse 12c
kiM te brahmANo gRhate sakhAyo ye tvAyA nidadhuH kAmam indra ||

View RV 5.32


5.33 verse 1a
mahi mahe tavase dIdhye nR^In indrAyetthA tavase atavyAn |

5.33 verse 1c
yo asmai sumatiM vAjasAtau stuto jane samaryash ciketa ||

5.33 verse 2a
sa tvaM na indra dhiyasAno arkair harINAM vRSan yoktram ashreH |

5.33 verse 2c
yA itthA maghavann anu joSaM vakSo abhi prAryaH sakSi janAn ||

5.33 verse 3a
na te ta indrAbhy asmad RSvAyuktAso abrahmatA yad asan |

5.33 verse 3c
tiSThA ratham adhi taM vajrahastA rashmiM deva yamase svashvaH ||

5.33 verse 4a
purU yat ta indra santy ukthA gave cakarthorvarAsu yudhyan |

5.33 verse 4c
tatakSe sUryAya cid okasi sve vRSA samatsu dAsasya nAma cit ||

5.33 verse 5a
vayaM te ta indra ye ca naraH shardho jajñAnA yAtAsh ca rathAH |

5.33 verse 5c
AsmAñ jagamyAd ahishuSma satvA bhago na havyaH prabhRtheSu cAruH ||

5.33 verse 6a
papRkSeNyam indra tve hy ojo nRmNAni ca nRtamAno amartaH |

5.33 verse 6c
sa na enIM vasavAno rayiM dAH prArya stuSe tuvimaghasya dAnam ||

5.33 verse 7a
evA na indrotibhir ava pAhi gRNataH shUra kArUn |

5.33 verse 7c
uta tvacaM dadato vAjasAtau piprIhi madhvaH suSutasya cAroH ||

5.33 verse 8a
uta tye mA paurukutsyasya sUres trasadasyor hiraNino rarANAH |

5.33 verse 8c
vahantu mA dasha shyetAso asya gairikSitasya kratubhir nu sashce ||

5.33 verse 9a
uta tye mA mArutAshvasya shoNAH kratvAmaghAso vidathasya rAtau |

5.33 verse 9c
sahasrA me cyavatAno dadAna AnUkam aryo vapuSe nArcat ||

5.33 verse 10a
uta tye mA dhvanyasya juSTA lakSmaNyasya suruco yatAnAH |

5.33 verse 10c
mahnA rAyaH saMvaraNasya RSer vrajaM na gAvaH prayatA api gman ||

View RV 5.33


5.34 verse 1a
ajAtashatrum ajarA svarvaty anu svadhAmitA dasmam Iyate |

5.34 verse 1c
sunotana pacata brahmavAhase puruSTutAya prataraM dadhAtana ||

5.34 verse 2a
A yaH somena jaTharam apipratAmandata maghavA madhvo andhasaH |

5.34 verse 2c
yad Im mRgAya hantave mahAvadhaH sahasrabhRSTim ushanA vadhaM yamat ||

5.34 verse 3a
yo asmai ghraMsa uta vA ya Udhani somaM sunoti bhavati dyumAM aha |

5.34 verse 3c
apApa shakras tatanuSTim Uhati tanUshubhram maghavA yaH kavAsakhaH ||

5.34 verse 4a
yasyAvadhIt pitaraM yasya mAtaraM yasya shakro bhrAtaraM nAta ISate |

5.34 verse 4c
vetId v asya prayatA yataMkaro na kilbiSAd ISate vasva AkaraH ||

5.34 verse 5a
na pañcabhir dashabhir vaSTy ArabhaM nAsunvatA sacate puSyatA cana |

5.34 verse 5c
jinAti ved amuyA hanti vA dhunir A devayum bhajati gomati vraje ||

5.34 verse 6a
vitvakSaNaH samRtau cakramAsajo 'sunvato viSuNaH sunvato vRdhaH |

5.34 verse 6c
indro vishvasya damitA vibhISaNo yathAvashaM nayati dAsam AryaH ||

5.34 verse 7a
sam Im paNer ajati bhojanam muSe vi dAshuSe bhajati sUnaraM vasu |

5.34 verse 7c
durge cana dhriyate vishva A puru jano yo asya taviSIm acukrudhat ||

5.34 verse 8a
saM yaj janau sudhanau vishvashardhasAv aved indro maghavA goSu shubhriSu |

5.34 verse 8c
yujaM hy anyam akRta pravepany ud IM gavyaM sRjate satvabhir dhuniH ||

5.34 verse 9a
sahasrasAm AgniveshiM gRNISe shatrim agna upamAM ketum aryaH |

5.34 verse 9c
tasmA ApaH saMyataH pIpayanta tasmin kSatram amavat tveSam astu ||

View RV 5.34


5.35 verse 1a
yas te sAdhiSTho 'vasa indra kratuS Tam A bhara |

5.35 verse 1c
asmabhyaM carSaNIsahaM sasniM vAjeSu duSTaram ||

5.35 verse 2a
yad indra te catasro yac chUra santi tisraH |

5.35 verse 2c
yad vA pañca kSitInAm avas tat su na A bhara ||

5.35 verse 3a
A te 'vo vareNyaM vRSantamasya hUmahe |

5.35 verse 3c
vRSajUtir hi jajñiSa AbhUbhir indra turvaNiH ||

5.35 verse 4a
vRSA hy asi rAdhase jajñiSe vRSNi te shavaH |

5.35 verse 4c
svakSatraM te dhRSan manaH satrAham indra pauMsyam ||

5.35 verse 5a
tvaM tam indra martyam amitrayantam adrivaH |

5.35 verse 5c
sarvarathA shatakrato ni yAhi shavasas pate ||

5.35 verse 6a
tvAm id vRtrahantama janAso vRktabarhiSaH |

5.35 verse 6c
ugram pUrvISu pUrvyaM havante vAjasAtaye ||

5.35 verse 7a
asmAkam indra duSTaram puroyAvAnam AjiSu |

5.35 verse 7c
sayAvAnaM dhane-dhane vAjayantam avA ratham ||

5.35 verse 8a
asmAkam indrehi no ratham avA puraMdhyA |

5.35 verse 8c
vayaM shaviSTha vAryaM divi shravo dadhImahi divi stomam manAmahe ||

View RV 5.35


5.36 verse 1a
sa A gamad indro yo vasUnAM ciketad dAtuM dAmano rayINAm |

5.36 verse 1c
dhanvacaro na vaMsagas tRSANash cakamAnaH pibatu dugdham aMshum ||

5.36 verse 2a
A te hanU harivaH shUra shipre ruhat somo na parvatasya pRSThe |

5.36 verse 2c
anu tvA rAjann arvato na hinvan gIrbhir madema puruhUta vishve ||

5.36 verse 3a
cakraM na vRttam puruhUta vepate mano bhiyA me amater id adrivaH |

5.36 verse 3c
rathAd adhi tvA jaritA sadAvRdha kuvin nu stoSan maghavan purUvasuH ||

5.36 verse 4a
eSa grAveva jaritA ta indreyarti vAcam bRhad AshuSANaH |

5.36 verse 4c
pra savyena maghavan yaMsi rAyaH pra dakSiNid dharivo mA vi venaH ||

5.36 verse 5a
vRSA tvA vRSaNaM vardhatu dyaur vRSA vRSabhyAM vahase haribhyAm |

5.36 verse 5c
sa no vRSA vRSarathaH sushipra vRSakrato vRSA vajrin bhare dhAH ||

5.36 verse 6a
yo rohitau vAjinau vAjinIvAn tribhiH shataiH sacamAnAv adiSTa |

5.36 verse 6c
yUne sam asmai kSitayo namantAM shrutarathAya maruto duvoyA ||

View RV 5.36


5.37 verse 1a
sam bhAnunA yatate sUryasyAjuhvAno ghRtapRSThaH svañcAH |

5.37 verse 1c
tasmA amRdhrA uSaso vy uchAn ya indrAya sunavAmety Aha ||

5.37 verse 2a
samiddhAgnir vanavat stIrNabarhir yuktagrAvA sutasomo jarAte |

5.37 verse 2c
grAvANo yasyeSiraM vadanty ayad adhvaryur haviSAva sindhum ||

5.37 verse 3a
vadhUr iyam patim ichanty eti ya IM vahAte mahiSIm iSirAm |

5.37 verse 3c
Asya shravasyAd ratha A ca ghoSAt purU sahasrA pari vartayAte ||

5.37 verse 4a
na sa rAjA vyathate yasminn indras tIvraM somam pibati gosakhAyam |

5.37 verse 4c
A satvanair ajati hanti vRtraM kSeti kSitIH subhago nAma puSyan ||

5.37 verse 5a
puSyAt kSeme abhi yoge bhavAty ubhe vRtau saMyatI saM jayAti |

5.37 verse 5c
priyaH sUrye priyo agnA bhavAti ya indrAya sutasomo dadAshat ||


5.38 verse 1a
uroS Ta indra rAdhaso vibhvI rAtiH shatakrato |

5.38 verse 1c
adhA no vishvacarSaNe dyumnA sukSatra maMhaya ||

5.38 verse 2a
yad Im indra shravAyyam iSaM shaviSTha dadhiSe |

5.38 verse 2c
paprathe dIrghashruttamaM hiraNyavarNa duSTaram ||

5.38 verse 3a
shuSmAso ye te adrivo mehanA ketasApaH |

5.38 verse 3c
ubhA devAv abhiSTaye divash ca gmash ca rAjathaH ||

5.38 verse 4a
uto no asya kasya cid dakSasya tava vRtrahan |

5.38 verse 4c
asmabhyaM nRmNam A bharAsmabhyaM nRmaNasyase ||

5.38 verse 5a
nU ta Abhir abhiSTibhis tava sharmañ chatakrato |

5.38 verse 5c
indra syAma sugopAH shUra syAma sugopAH ||

View RV 5.38


5.39 verse 1a
yad indra citra mehanAsti tvAdAtam adrivaH |

5.39 verse 1c
rAdhas tan no vidadvasa ubhayAhasty A bhara ||

5.39 verse 2a
yan manyase vareNyam indra dyukSaM tad A bhara |

5.39 verse 2c
vidyAma tasya te vayam akUpArasya dAvane ||

5.39 verse 3a
yat te ditsu prarAdhyam mano asti shrutam bRhat |

5.39 verse 3c
tena dRLhA cid adriva A vAjaM darSi sAtaye ||

5.39 verse 4a
maMhiSThaM vo maghonAM rAjAnaM carSaNInAm |

5.39 verse 4c
indram upa prashastaye pUrvIbhir jujuSe giraH ||

5.39 verse 5a
asmA it kAvyaM vaca uktham indrAya shaMsyam |

5.39 verse 5c
tasmA u brahmavAhase giro vardhanty atrayo giraH shumbhanty atrayaH ||

View RV 5.39


5.40 verse 1a
A yAhy adribhiH sutaM somaM somapate piba |

5.40 verse 1c
vRSann indra vRSabhir vRtrahantama ||

5.40 verse 2a
vRSA grAvA vRSA mado vRSA somo ayaM sutaH |

5.40 verse 2c
vRSann indra vRSabhir vRtrahantama ||

5.40 verse 3a
vRSA tvA vRSaNaM huve vajriñ citrAbhir UtibhiH |

5.40 verse 3c
vRSann indra vRSabhir vRtrahantama ||

5.40 verse 4a
RjISI vajrI vRSabhas turASAT chuSmI rAjA vRtrahA somapAvA |

5.40 verse 4c
yuktvA haribhyAm upa yAsad arvAN^ mAdhyaMdine savane matsad indraH ||

5.40 verse 5a
yat tvA sUrya svarbhAnus tamasAvidhyad AsuraH |

5.40 verse 5c
akSetravid yathA mugdho bhuvanAny adIdhayuH ||

5.40 verse 6a
svarbhAnor adha yad indra mAyA avo divo vartamAnA avAhan |

5.40 verse 6c
gULhaM sUryaM tamasApavratena turIyeNa brahmaNAvindad atriH ||

5.40 verse 7a
mA mAm imaM tava santam atra irasyA drugdho bhiyasA ni gArIt |

5.40 verse 7c
tvam mitro asi satyarAdhAs tau mehAvataM varuNash ca rAjA ||

5.40 verse 8a
grAvNo brahmA yuyujAnaH saparyan kIriNA devAn namasopashikSan |

5.40 verse 8c
atriH sUryasya divi cakSur AdhAt svarbhAnor apa mAyA aghukSat ||

5.40 verse 9a
yaM vai sUryaM svarbhAnus tamasAvidhyad AsuraH |

5.40 verse 9c
atrayas tam anv avindan nahy anye ashaknuvan ||

View RV 5.40


5.41 verse 1a
ko nu vAm mitrAvaruNAv RtAyan divo vA mahaH pArthivasya vA de |

5.41 verse 1c
Rtasya vA sadasi trAsIthAM no yajñAyate vA pashuSo na vAjAn ||

5.41 verse 2a
te no mitro varuNo aryamAyur indra RbhukSA maruto juSanta |

5.41 verse 2c
namobhir vA ye dadhate suvRktiM stomaM rudrAya mILhuSe sajoSAH ||

5.41 verse 3a
A vAM yeSThAshvinA huvadhyai vAtasya patman rathyasya puSTau |

5.41 verse 3c
uta vA divo asurAya manma prAndhAMsIva yajyave bharadhvam ||

5.41 verse 4a
pra sakSaNo divyaH kaNvahotA trito divaH sajoSA vAto agniH |

View RV 5.41

5.41 verse 4c
pUSA bhagaH prabhRthe vishvabhojA AjiM na jagmur AshvashvatamAH ||

5.41 verse 5a
pra vo rayiM yuktAshvam bharadhvaM rAya eSe 'vase dadhIta dhIH |

5.41 verse 5c
susheva evair aushijasya hotA ye va evA marutas turANAm ||

5.41 verse 6a
pra vo vAyuM rathayujaM kRNudhvam pra devaM vipram panitAram arkaiH |

5.41 verse 6c
iSudhyava RtasApaH puraMdhIr vasvIr no atra patnIr A dhiye dhuH ||

5.41 verse 7a
upa va eSe vandyebhiH shUSaiH pra yahvI divash citayadbhir arkaiH |

5.41 verse 7c
uSAsAnaktA viduSIva vishvam A hA vahato martyAya yajñam ||

5.41 verse 8a
abhi vo arce poSyAvato nR^In vAstoS patiM tvaSTAraM rarANaH |

5.41 verse 8c
dhanyA sajoSA dhiSaNA namobhir vanaspatIMr oSadhI rAya eSe ||

5.41 verse 9a
tuje nas tane parvatAH santu svaitavo ye vasavo na vIrAH |

5.41 verse 9c
panita Aptyo yajataH sadA no vardhAn naH shaMsaM naryo abhiSTau ||

5.41 verse 10a
vRSNo astoSi bhUmyasya garbhaM trito napAtam apAM suvRkti |

5.41 verse 10c
gRNIte agnir etarI na shUSaiH shociSkesho ni riNAti vanA ||

5.41 verse 11a
kathA mahe rudriyAya bravAma kad rAye cikituSe bhagAya |

5.41 verse 11c
Apa oSadhIr uta no 'vantu dyaur vanA girayo vRkSakeshAH ||

5.41 verse 12a
shRNotu na UrjAm patir giraH sa nabhas tarIyAM iSiraH parijmA |

5.41 verse 12c
shRNvantv ApaH puro na shubhrAH pari sruco babRhANasyAdreH ||

5.41 verse 13a
vidA cin nu mahAnto ye va evA bravAma dasmA vAryaM dadhAnAH |

5.41 verse 13c
vayash cana subhva Ava yanti kSubhA martam anuyataM vadhasnaiH ||

5.41 verse 14a
A daivyAni pArthivAni janmApash cAchA sumakhAya vocam |

5.41 verse 14c
vardhantAM dyAvo girash candrAgrA udA vardhantAm abhiSAtA arNAH ||

5.41 verse 15a
pade-pade me jarimA ni dhAyi varUtrI vA shakrA yA pAyubhish ca |

5.41 verse 15c
siSaktu mAtA mahI rasA naH smat sUribhir Rjuhasta RjuvaniH ||

5.41 verse 16a
kathA dAshema namasA sudAnUn evayA maruto achoktau prashravaso maruto achoktau |

5.41 verse 16c
mA no 'hir budhnyo riSe dhAd asmAkam bhUd upamAtivaniH ||

5.41 verse 17a
iti cin nu prajAyai pashumatyai devAso vanate martyo va A devAso vanate martyo vaH |

5.41 verse 17c
atrA shivAM tanvo dhAsim asyA jarAM cin me nirRtir jagrasIta ||

5.41 verse 18a
tAM vo devAH sumatim UrjayantIm iSam ashyAma vasavaH shasA goH |

5.41 verse 18c
sA naH sudAnur mRLayantI devI prati dravantI suvitAya gamyAH ||

5.41 verse 19a
abhi na iLA yUthasya mAtA sman nadIbhir urvashI vA gRNAtu |

5.41 verse 19c
urvashI vA bRhaddivA gRNAnAbhyUrNvAnA prabhRthasyAyoH ||

5.41 verse 20a
siSaktu na Urjavyasya puSTeH |

View RV 5.41


5.42 verse 1a
pra shaMtamA varuNaM dIdhitI gIr mitram bhagam aditiM nUnam ashyAH |

5.42 verse 1c
pRSadyoniH pañcahotA shRNotv atUrtapanthA asuro mayobhuH ||

5.42 verse 2a
prati me stomam aditir jagRbhyAt sUnuM na mAtA hRdyaM sushevam |

5.42 verse 2c
brahma priyaM devahitaM yad asty aham mitre varuNe yan mayobhu ||

5.42 verse 3a
ud Iraya kavitamaM kavInAm unattainam abhi madhvA ghRtena |

5.42 verse 3c
sa no vasUni prayatA hitAni candrANi devaH savitA suvAti ||

5.42 verse 4a
sam indra No manasA neSi gobhiH saM sUribhir harivaH saM svasti |

5.42 verse 4c
sam brahmaNA devahitaM yad asti saM devAnAM sumatyA yajñiyAnAm ||

5.42 verse 5a
devo bhagaH savitA rAyo aMsha indro vRtrasya saMjito dhanAnAm |

5.42 verse 5c
RbhukSA vAja uta vA puraMdhir avantu no amRtAsas turAsaH ||

5.42 verse 6a
marutvato apratItasya jiSNor ajUryataH pra bravAmA kRtAni |

5.42 verse 6c
na te pUrve maghavan nAparAso na vIryaM nUtanaH kash canApa ||

5.42 verse 7a
upa stuhi prathamaM ratnadheyam bRhaspatiM sanitAraM dhanAnAm |

5.42 verse 7c
yaH shaMsate stuvate shambhaviSThaH purUvasur Agamaj johuvAnam ||

5.42 verse 8a
tavotibhiH sacamAnA ariSTA bRhaspate maghavAnaH suvIrAH |

5.42 verse 8c
ye ashvadA uta vA santi godA ye vastradAH subhagAs teSu rAyaH ||

5.42 verse 9a
visarmANaM kRNuhi vittam eSAM ye bhuñjate apRNanto na ukthaiH |

5.42 verse 9c
apavratAn prasave vAvRdhAnAn brahmadviSaH sUryAd yAvayasva ||

5.42 verse 10a
ya ohate rakSaso devavItAv acakrebhis tam maruto ni yAta |

View RV 5.42

5.42 verse 10c
yo vaH shamIM shashamAnasya nindAt tuchyAn kAmAn karate siSvidAnaH ||

5.42 verse 11a
tam u STuhi yaH sviSuH sudhanvA yo vishvasya kSayati bheSajasya |

5.42 verse 11c
yakSvA mahe saumanasAya rudraM namobhir devam asuraM duvasya ||

5.42 verse 12a
damUnaso apaso ye suhastA vRSNaH patnIr nadyo vibhvataSTAH |

5.42 verse 12c
sarasvatI bRhaddivota rAkA dashasyantIr varivasyantu shubhrAH ||

5.42 verse 13a
pra sU mahe susharaNAya medhAM giram bhare navyasIM jAyamAnAm |

5.42 verse 13c
ya AhanA duhitur vakSaNAsu rUpA minAno akRNod idaM naH ||

5.42 verse 14a
pra suSTuti stanayantaM ruvantam iLas patiM jaritar nUnam ashyAH |

5.42 verse 14c
yo abdimAM udanimAM iyarti pra vidyutA rodasI ukSamANaH ||

5.42 verse 15a
eSa stomo mArutaM shardho achA rudrasya sUnUMr yuvanyUMr ud ashyAH |

5.42 verse 15c
kAmo rAye havate mA svasty upa stuhi pRSadashvAM ayAsaH ||

5.42 verse 16a
praiSa stomaH pRthivIm antarikSaM vanaspatIMr oSadhI rAye ashyAH |

5.42 verse 16c
devo-devaH suhavo bhUtu mahyam mA no mAtA pRthivI durmatau dhAt ||

5.42 verse 17a
urau devA anibAdhe syAma |

5.42 verse 18a
sam ashvinor avasA nUtanena mayobhuvA supraNItI gamema |

5.42 verse 18c
A no rayiM vahatam ota vIrAn A vishvAny amRtA saubhagAni ||


5.43 verse 1a
A dhenavaH payasA tUrNyarthA amardhantIr upa no yantu madhvA |

5.43 verse 1c
maho rAye bRhatIH sapta vipro mayobhuvo jaritA johavIti ||

5.43 verse 2a
A suSTutI namasA vartayadhyai dyAvA vAjAya pRthivI amRdhre |

5.43 verse 2c
pitA mAtA madhuvacAH suhastA bhare-bhare no yashasAv aviSTAm ||

5.43 verse 3a
adhvaryavash cakRvAMso madhUni pra vAyave bharata cAru shukram |

5.43 verse 3c
hoteva naH prathamaH pAhy asya deva madhvo rarimA te madAya ||

5.43 verse 4a
dasha kSipo yuñjate bAhU adriM somasya yA shamitArA suhastA |

5.43 verse 4c
madhvo rasaM sugabhastir giriSThAM canishcadad duduhe shukram aMshuH ||

5.43 verse 5a
asAvi te jujuSANAya somaH kratve dakSAya bRhate madAya |

5.43 verse 5c
harI rathe sudhurA yoge arvAg indra priyA kRNuhi hUyamAnaH ||

5.43 verse 6a
A no mahIm aramatiM sajoSA gnAM devIM namasA rAtahavyAm |

5.43 verse 6c
madhor madAya bRhatIm RtajñAm Agne vaha pathibhir devayAnaiH ||

5.43 verse 7a
añjanti yam prathayanto na viprA vapAvantaM nAgninA tapantaH |

5.43 verse 7c
pitur na putra upasi preSTha A gharmo agnim Rtayann asAdi ||

5.43 verse 8a
achA mahI bRhatI shaMtamA gIr dUto na gantv ashvinA huvadhyai |

5.43 verse 8c
mayobhuvA sarathA yAtam arvAg gantaM nidhiM dhuram ANir na nAbhim ||

5.43 verse 9a
pra tavyaso namaüktiM turasyAham pUSNa uta vAyor adikSi |

5.43 verse 9c
yA rAdhasA coditArA matInAM yA vAjasya draviNodA uta tman ||

5.43 verse 10a
A nAmabhir maruto vakSi vishvAn A rUpebhir jAtavedo huvAnaH |

5.43 verse 10c
yajñaM giro jarituH suSTutiM ca vishve ganta maruto vishva UtI ||

5.43 verse 11a
A no divo bRhataH parvatAd A sarasvatI yajatA gantu yajñam |

View RV 5.43

5.43 verse 11c
havaM devI jujuSANA ghRtAcI shagmAM no vAcam ushatI shRNotu ||

5.43 verse 12a
A vedhasaM nIlapRSTham bRhantam bRhaspatiM sadane sAdayadhvam |

5.43 verse 12c
sAdadyoniM dama A dIdivAMsaM hiraNyavarNam aruSaM sapema ||

5.43 verse 13a
A dharNasir bRhaddivo rarANo vishvebhir gantv omabhir huvAnaH |

5.43 verse 13c
gnA vasAna oSadhIr amRdhras tridhAtushRN^go vRSabho vayodhAH ||

5.43 verse 14a
mAtuS pade parame shukra Ayor vipanyavo rAspirAso agman |

5.43 verse 14c
sushevyaM namasA rAtahavyAH shishum mRjanty Ayavo na vAse ||

5.43 verse 15a
bRhad vayo bRhate tubhyam agne dhiyAjuro mithunAsaH sacanta |

5.43 verse 15c
devo-devaH suhavo bhUtu mahyam mA no mAtA pRthivI durmatau dhAt ||

5.43 verse 16a
urau devA anibAdhe syAma |

5.43 verse 17a
sam ashvinor avasA nUtanena mayobhuvA supraNItI gamema |

5.43 verse 17c
A no rayiM vahatam ota vIrAn A vishvAny amRtA saubhagAni ||


5.44 verse 1a
tam pratnathA pUrvathA vishvathemathA jyeSThatAtim barhiSadaM svarvidam |

5.44 verse 1c
pratIcInaM vRjanaM dohase girAshuM jayantam anu yAsu vardhase ||

5.44 verse 2a
shriye sudRshIr uparasya yAH svar virocamAnaH kakubhAm acodate |

5.44 verse 2c
sugopA asi na dabhAya sukrato paro mAyAbhir Rta Asa nAma te ||

5.44 verse 3a
atyaM haviH sacate sac ca dhAtu cAriSTagAtuH sa hotA sahobhariH |

5.44 verse 3c
prasarsrANo anu barhir vRSA shishur madhye yuvAjaro visruhA hitaH ||

5.44 verse 4a
pra va ete suyujo yAmann iSTaye nIcIr amuSmai yamya RtAvRdhaH |

View RV 5.44

5.44 verse 4c
suyantubhiH sarvashAsair abhIshubhiH krivir nAmAni pravaNe muSAyati ||

5.44 verse 5a
saMjarbhurANas tarubhiH sutegRbhaM vayAkinaM cittagarbhAsu susvaruH |

5.44 verse 5c
dhAravAkeSv RjugAtha shobhase vardhasva patnIr abhi jIvo adhvare ||

5.44 verse 6a
yAdRg eva dadRshe tAdRg ucyate saM chAyayA dadhire sidhrayApsv A |

5.44 verse 6c
mahIm asmabhyam uruSAm uru jrayo bRhat suvIram anapacyutaM sahaH ||

5.44 verse 7a
vety agrur janivAn vA ati spRdhaH samaryatA manasA sUryaH kaviH |

5.44 verse 7c
ghraMsaM rakSantam pari vishvato gayam asmAkaM sharma vanavat svAvasuH ||

5.44 verse 8a
jyAyAMsam asya yatunasya ketuna RSisvaraM carati yAsu nAma te |

5.44 verse 8c
yAdRshmin dhAyi tam apasyayA vidad ya u svayaM vahate so araM karat ||

5.44 verse 9a
samudram AsAm ava tasthe agrimA na riSyati savanaM yasminn AyatA |

5.44 verse 9c
atrA na hArdi kravaNasya rejate yatrA matir vidyate pUtabandhanI ||

5.44 verse 10a
sa hi kSatrasya manasasya cittibhir evAvadasya yajatasya sadhreH |

5.44 verse 10c
avatsArasya spRNavAma raNvabhiH shaviSThaM vAjaM viduSA cid ardhyam ||

5.44 verse 11a
shyena AsAm aditiH kakSyo mado vishvavArasya yajatasya mAyinaH |

5.44 verse 11c
sam anyam-anyam arthayanty etave vidur viSANam paripAnam anti te ||

5.44 verse 12a
sadApRNo yajato vi dviSo vadhId bAhuvRktaH shrutavit taryo vaH sacA |

5.44 verse 12c
ubhA sa varA praty eti bhAti ca yad IM gaNam bhajate suprayAvabhiH ||

5.44 verse 13a
sutambharo yajamAnasya satpatir vishvAsAm UdhaH sa dhiyAm udañcanaH |

5.44 verse 13c
bharad dhenU rasavac chishriye payo 'nubruvANo adhy eti na svapan ||

5.44 verse 14a
yo jAgAra tam RcaH kAmayante yo jAgAra tam u sAmAni yanti |

5.44 verse 14c
yo jAgAra tam ayaM soma Aha tavAham asmi sakhye nyokAH ||

5.44 verse 15a
agnir jAgAra tam RcaH kAmayante 'gnir jAgAra tam u sAmAni yanti |

5.44 verse 15c
agnir jAgAra tam ayaM soma Aha tavAham asmi sakhye nyokAH ||

View RV 5.44


5.45 verse 1a
vidA divo viSyann adrim ukthair AyatyA uSaso arcino guH |

5.45 verse 1c
apAvRta vrajinIr ut svar gAd vi duro mAnuSIr deva AvaH ||

5.45 verse 2a
vi sUryo amatiM na shriyaM sAd orvAd gavAm mAtA jAnatI gAt |

5.45 verse 2c
dhanvarNaso nadyaH khAdoarNA sthUNeva sumitA dRMhata dyauH ||

5.45 verse 3a
asmA ukthAya parvatasya garbho mahInAM januSe pUrvyAya |

5.45 verse 3c
vi parvato jihIta sAdhata dyaur AvivAsanto dasayanta bhUma ||

5.45 verse 4a
sUktebhir vo vacobhir devajuSTair indrA nv agnI avase huvadhyai |

5.45 verse 4c
ukthebhir hi SmA kavayaH suyajñA AvivAsanto maruto yajanti ||

5.45 verse 5a
eto nv adya sudhyo bhavAma pra duchunA minavAmA varIyaH |

5.45 verse 5c
Are dveSAMsi sanutar dadhAmAyAma prAñco yajamAnam acha ||

5.45 verse 6a
etA dhiyaM kRNavAmA sakhAyo 'pa yA mAtAM RNuta vrajaM goH |

5.45 verse 6c
yayA manur vishishipraM jigAya yayA vaNig vaN^kur ApA purISam ||

5.45 verse 7a
anUnod atra hastayato adrir Arcan yena dasha mAso navagvAH |

5.45 verse 7c
RtaM yatI saramA gA avindad vishvAni satyAN^girAsh cakAra ||

5.45 verse 8a
vishve asyA vyuSi mAhinAyAH saM yad gobhir aN^giraso navanta |

5.45 verse 8c
utsa AsAm parame sadhastha Rtasya pathA saramA vidad gAH ||

5.45 verse 9a
A sUryo yAtu saptAshvaH kSetraM yad asyorviyA dIrghayAthe |

5.45 verse 9c
raghuH shyenaH patayad andho achA yuvA kavir dIdayad goSu gachan ||

5.45 verse 10a
A sUryo aruhac chukram arNo 'yukta yad dharito vItapRSThAH |

5.45 verse 10c
udnA na nAvam anayanta dhIrA AshRNvatIr Apo arvAg atiSThan ||

5.45 verse 11a
dhiyaM vo apsu dadhiSe svarSAM yayAtaran dasha mAso navagvAH |

5.45 verse 11c
ayA dhiyA syAma devagopA ayA dhiyA tuturyAmAty aMhaH ||