9.64 (varga 36) verse 1a
vRSA soma dyumAnasi vRSA deva vRSavrataH |\\

9.64 (varga 36) verse 1c
vRSA dharmANi dadhiSe ||\\

9.64 (varga 36) verse 2a
vRSNaste vRSNyaM shavo vRSA vanaM vRSA madaH |\\

9.64 (varga 36) verse 2c
satyaM vRSan vRSedasi ||\\

9.64 (varga 36) verse 3a
ashvo na cakrado vRSA saM gA indo samarvataH |\\

9.64 (varga 36) verse 3c
vi no rAye duro vRdhi ||\\

9.64 (varga 36) verse 4a
asRkSata pra vAjino gavyA somAso ashvayA |\\

9.64 (varga 36) verse 4c
shukrAso vIrayAshavaH ||\\

9.64 (varga 36) verse 5a
shumbhamAnA RtAyubhirmRjyamAnA gabhastyoH |\\

9.64 (varga 36) verse 5c
pavante vAreavyaye ||\\

9.64 (varga 37) verse 6a
te vishvA dAshuSe vasu somA divyAni pArthivA |\\

9.64 (varga 37) verse 6c
pavantAmAntarikSyA ||\\

9.64 (varga 37) verse 7a
pavamAnasya vishvavit pra te sargA asRkSata |\\

9.64 (varga 37) verse 7c
sUryasyeva na rashmayaH ||\\

9.64 (varga 37) verse 8a
ketuM kRNvan divas pari vishvA rUpAbhyarSasi |\\

9.64 (varga 37) verse 8c
samudraH soma pinvase ||\\

9.64 (varga 37) verse 9a
hinvAno vAcamiSyasi pavamAna vidharmaNi |\\

9.64 (varga 37) verse 9c
akrAn devo nasUryaH ||\\

9.64 (varga 37) verse 10a
induH paviSTa cetanaH priyaH kavInAM matI |\\

9.64 (varga 37) verse 10c
sRjadashvaM rathIriva ||\\

9.64 (varga 38) verse 11a
Urmiryaste pavitra A devAvIH paryakSarat |\\

9.64 (varga 38) verse 11c
sIdannRtasya yonimA ||\\

9.64 (varga 38) verse 12a
sa no arSa pavitra A mado yo devavItamaH |\\

9.64 (varga 38) verse 12c
indavindrAyapItaye ||\\

9.64 (varga 38) verse 13a
iSe pavasva dhArayA mRjyamAno manISibhiH |\\

9.64 (varga 38) verse 13c
indo rucAbhigA ihi ||\\

9.64 (varga 38) verse 14a
punAno varivas kRdhyUrjaM janAya girvaNaH |\\

9.64 (varga 38) verse 14c
hare sRjAnaAshiram ||\\

9.64 (varga 38) verse 15a
punAno devavItaya indrasya yAhi niSkRtam |\\

9.64 (varga 38) verse 15c
dyutAno vAjibhiryataH ||\\

9.64 (varga 39) verse 16a
pra hinvAnAsa indavo.achA samudramAshavaH |\\

9.64 (varga 39) verse 16c
dhiyA jUtA asRkSata ||\\

9.64 (varga 39) verse 17a
marmRjAnAsa Ayavo vRthA samudramindavaH |\\

9.64 (varga 39) verse 17c
agmannRtasya yonimA ||\\

9.64 (varga 39) verse 18a
pari No yAhyasmayurvishvA vasUnyojasA |\\

9.64 (varga 39) verse 18c
pAhi naH sharma vIravat ||\\

9.64 (varga 39) verse 19a
mimAti vahniretashaH padaM yujAna RkvabhiH |\\

9.64 (varga 39) verse 19c
pra yat samudra AhitaH ||\\

9.64 (varga 39) verse 20a
A yad yoniM hiraNyayamAshur{R}tasya sIdati |\\

9.64 (varga 39) verse 20c
jahAtyapracetasaH ||\\

9.64 (varga 40) verse 21a
abhi venA anUSateyakSanti pracetasaH |\\

9.64 (varga 40) verse 21c
majjantyavicetasaH ||\\

9.64 (varga 40) verse 22a
indrAyendo marutvate pavasva madhumattamaH |\\

9.64 (varga 40) verse 22c
Rtasya yonimAsadam ||\\

9.64 (varga 40) verse 23a
taM tvA viprA vacovidaH pariS kRNvanti vedhasaH |\\

9.64 (varga 40) verse 23c
saM tvA mRjantyAyavaH ||\\

9.64 (varga 40) verse 24a
rasaM te mitro aryamA pibanti varunaH kave |\\

9.64 (varga 40) verse 24c
pavamAnasya marutaH ||\\

9.64 (varga 40) verse 25a
tvaM soma vipashcitaM punAno vAcamiSyasi |\\

9.64 (varga 40) verse 25c
indo sahasrabharNasam ||\\

9.64 (varga 41) verse 26a
uto sahasrabharNasaM vAcaM soma makhasyuvam |\\

9.64 (varga 41) verse 26c
punAna indavA bhara ||\\

9.64 (varga 41) verse 27a
punAna indaveSAM puruhUta janAnAm |\\

9.64 (varga 41) verse 27c
priyaH samudramA visha ||\\

9.64 (varga 41) verse 28a
davidyutatyA rucA pariSTobhantyA kRpA |\\

9.64 (varga 41) verse 28c
somAH shukrA gavAshiraH ||\\

9.64 (varga 41) verse 29a
hinvAno hetRbhiryata A vAjaM vAjyakramIt |\\

9.64 (varga 41) verse 29c
sIdanto vanuSo yathA ||\\

9.64 (varga 41) verse 30a
Rdhak soma svastaye saMjagmAno divaH kaviH |\\

9.64 (varga 41) verse 30c
pavasva sUryodRshe ||\\


9.65 (varga 1) verse 1a
hinvanti sUramusrayaH svasAro jAmayas patim |\\

9.65 (varga 1) verse 1c
mahAminduM mahIyuvaH ||\\

9.65 (varga 1) verse 2a
pavamAna rucA\-rucA devo devebhyas pari |\\

9.65 (varga 1) verse 2c
vishvA vasUnyAvisha ||\\

9.65 (varga 1) verse 3a
A pavamAna suSTutiM vRSTiM devebhyo duvaH |\\

9.65 (varga 1) verse 3c
iSe pavasva saMyatam ||\\

9.65 (varga 1) verse 4a
vRSA hyasi bhAnunA dyumantaM tvA havAmahe |\\

9.65 (varga 1) verse 4c
pavamAna svAdhyaH ||\\

9.65 (varga 1) verse 5a
A pavasva suvIryaM mandamAnaH svAyudha |\\

9.65 (varga 1) verse 5c
iho SvindavA gahi ||\\

9.65 (varga 2) verse 6a
yadadbhiH pariSicyase mRjyamAno gabhastyoH |\\

9.65 (varga 2) verse 6c
druNA sadhasthamashnuSe ||\\

9.65 (varga 2) verse 7a
pra somAya vyashvavat pavamAnAya gAyata |\\

9.65 (varga 2) verse 7c
mahe sahasracakSase ||\\

9.65 (varga 2) verse 8a
yasya varNaM madhushcutaM hariM hinvantyadribhiH |\\

9.65 (varga 2) verse 8c
indumindrAya pItaye ||\\

9.65 (varga 2) verse 9a
tasya te vAjino vayaM vishvA dhanAni jigyuSaH |\\

9.65 (varga 2) verse 9c
sakhitvamA vRNImahe ||\\

9.65 (varga 2) verse 10a
vRSA pavasva dhArayA marutvate ca matsaraH |\\

9.65 (varga 2) verse 10c
vishvA dadhAna ojasA ||\\

9.65 (varga 3) verse 11a
taM tvA dhartAramoNyoH pavamAna svardRsham |\\

9.65 (varga 3) verse 11c
hinve vAjeSu vAjinam ||\\

9.65 (varga 3) verse 12a
ayA citto vipAnayA hariH pavasva dhArayA |\\

9.65 (varga 3) verse 12c
yujaM vAjeSu codaya ||\\

9.65 (varga 3) verse 13a
A na indo mahImiSaM pavasva vishvadarshataH |\\

9.65 (varga 3) verse 13c
asmabhyaM soma gAtuvit ||\\

9.65 (varga 3) verse 14a
A kalashA anUSatendo dhArAbhirojasA |\\

9.65 (varga 3) verse 14c
endrasya pItayevisha ||\\

9.65 (varga 3) verse 15a
yasya te madyaM rasaM tIvraM duhantyadribhiH |\\

9.65 (varga 3) verse 15c
sa pavasvAbhimAtihA ||\\

9.65 (varga 4) verse 16a
rAjA medhAbhirIyate pavamAno manAvadhi |\\

9.65 (varga 4) verse 16c
antarikSeNa yAtave ||\\

9.65 (varga 4) verse 17a
A na indo shatagvinaM gavAM poSaM svashvyam |\\

9.65 (varga 4) verse 17c
vahA bhagattimUtaye ||\\

9.65 (varga 4) verse 18a
A naH soma saho juvo rUpaM na varcase bhara |\\

9.65 (varga 4) verse 18c
suSvANo devavItaye ||\\

9.65 (varga 4) verse 19a
arSA soma dyumattamo.abhi droNAni roruvat |\\

9.65 (varga 4) verse 19c
sIdañchyenona yonimA ||\\

9.65 (varga 4) verse 20a
apsA indrAya vAyave varuNAya marudbhyaH |\\

9.65 (varga 4) verse 20c
somo arSati viSNave ||\\

9.65 (varga 5) verse 21a
iSaM tokAya no dadhadasmabhyaM soma vishvataH |\\

9.65 (varga 5) verse 21c
A pavasvasahasriNam ||\\

9.65 (varga 5) verse 22a
ye somAsaH parAvati ye arvAvati sunvire |\\

9.65 (varga 5) verse 22c
ye vAdaH sharyaNAvati ||\\

9.65 (varga 5) verse 23a
ya ArjIkeSu kRtvasu ye madhye pastyAnAm |\\

9.65 (varga 5) verse 23c
ye vA janeSupañcasu ||\\

9.65 (varga 5) verse 24a
te no vRSTiM divas pari pavantAmA suvIryam |\\

9.65 (varga 5) verse 24c
suvAnA devAsa indavaH ||\\

9.65 (varga 5) verse 25a
pavate haryato harirgRNAno jamadagninA |\\

9.65 (varga 5) verse 25c
hinvAno goradhitvaci ||\\

9.65 (varga 6) verse 26a
pra shukrAso vayojuvo hinvAnAso na saptayaH |\\

9.65 (varga 6) verse 26c
shrINAnAapsu mRñjata ||\\

9.65 (varga 6) verse 27a
taM tvA suteSvAbhuvo hinvire devatAtaye |\\

9.65 (varga 6) verse 27c
sa pavasvAnayA rucA ||\\

9.65 (varga 6) verse 28a
A te dakSaM mayobhuvaM vahnimadyA vRNImahe |\\

9.65 (varga 6) verse 28c
pAntamApuruspRham ||\\

9.65 (varga 6) verse 29a
A mandramA vareNyamA vipramA manISiNam |\\

9.65 (varga 6) verse 29c
pAntamA puruspRham ||\\

9.65 (varga 6) verse 30a
A rayimA sucetunamA sukrato tanUSvA |\\

9.65 (varga 6) verse 30c
pAntamA puruspRham ||\\


9.66 (varga 7) verse 1a
pavasva vishvacarSaNe.abhi vishvAni kAvyA |\\

9.66 (varga 7) verse 1c
sakhA sakhibhya IDyaH ||\\

9.66 (varga 7) verse 2a
tAbhyAM vishvasya rAjasi ye pavamAna dhAmanI |\\

9.66 (varga 7) verse 2c
pratIcI soma tasthatuH ||\\

9.66 (varga 7) verse 3a
pari dhAmAni yAni te tvaM somAsi vishvataH pavamAna RtubhiH kave ||\\

9.66 (varga 7) verse 4a
pavasva janayanniSo.abhi vishvAni vAryA |\\

9.66 (varga 7) verse 4c
sakhA sakhibhya Utaye ||\\

9.66 (varga 7) verse 5a
tava shukrAso arcayo divas pRSThe vi tanvate |\\

9.66 (varga 7) verse 5c
pavitraM soma dhAmabhiH ||\\

9.66 (varga 8) verse 6a
taveme sapta sindhavaH prashiSaM soma sisrate |\\

9.66 (varga 8) verse 6c
tubhyaM dhAvanti dhenavaH ||\\

9.66 (varga 8) verse 7a
pra soma yAhi dhArayA suta indrAya matsaraH |\\

9.66 (varga 8) verse 7c
dadhAno akSiti shravaH ||\\

9.66 (varga 8) verse 8a
samu tvA dhIbhirasvaran hinvatIH sapta jAmayaH |\\

9.66 (varga 8) verse 8c
vipramAjA vivasvataH ||\\

9.66 (varga 8) verse 9a
mRjanti tvA samagruvo.avye jIrAvadhi Svani |\\

9.66 (varga 8) verse 9c
rebho yadajyase vane ||\\

9.66 (varga 8) verse 10a
pavamAnasya te kave vAjin sargA asRkSata |\\

9.66 (varga 8) verse 10c
arvanto na shravasyavaH ||\\

9.66 (varga 9) verse 11a
achA koshaM madhushcutamasRgraM vAre avyaye |\\

9.66 (varga 9) verse 11c
avAvashantadhItayaH ||\\

9.66 (varga 9) verse 12a
achA samudramindavo.astaM gAvo na dhenavaH |\\

9.66 (varga 9) verse 12c
agmannRtasya yonimA ||\\

9.66 (varga 9) verse 13a
pra Na indo mahe raNa Apo arSanti sindhavaH |\\

9.66 (varga 9) verse 13c
yad gobhirvAsayiSyase ||\\

9.66 (varga 9) verse 14a
asya te sakhye vayamiyakSantastvotayaH |\\

9.66 (varga 9) verse 14c
indo sakhitvamushmasi ||\\

9.66 (varga 9) verse 15a
A pavasva gaviSTaye mahe soma nRcakSase |\\

9.66 (varga 9) verse 15c
endrasya jaTharevisha ||\\

9.66 (varga 10) verse 16a
mahAnasi soma jyeSTha ugrANAminda ojiSThaH |\\

9.66 (varga 10) verse 16c
yudhvA sañchashvajjigetha ||\\

9.66 (varga 10) verse 17a
ya ugrebhyashcidojIyAñchUrebhyashcicchUrataraH |\\

9.66 (varga 10) verse 17c
bhUridAbhyashcin maMhIyAn ||\\

9.66 (varga 10) verse 18a
tvaM soma sUra eSastokasya sAtA tanUnAm |\\

9.66 (varga 10) verse 18c
vRNImahe sakhyAya vRNImahe yujyAya ||\\

9.66 (varga 10) verse 19a
agna AyUMSi pavasa A suvorjamiSaM ca naH |\\

9.66 (varga 10) verse 19c
Are bAdhasva duchunAm ||\\

9.66 (varga 10) verse 20a
agnir{R}SiH pavamAnaH pAñcajanyaH purohitaH |\\

9.66 (varga 10) verse 20c
tamImahemahAgayam ||\\

9.66 (varga 11) verse 21a
agne pavasva svapA asme varcaH suvIryam |\\

9.66 (varga 11) verse 21c
dadhad rayiM mayi poSam ||\\

9.66 (varga 11) verse 22a
pavamAno ati sridho.abhyarSati suSTutim |\\

9.66 (varga 11) verse 22c
sUro na vishvadarshataH ||\\

9.66 (varga 11) verse 23a
sa marmRjAna AyubhiH prayasvAn prayase hitaH |\\

9.66 (varga 11) verse 23c
induratyovicakSaNaH ||\\

9.66 (varga 11) verse 24a
pavamAna RtaM bRhacchukraM jyotirajIjanat |\\

9.66 (varga 11) verse 24c
kRSNA tamAMsi jaN^ghanat ||\\

9.66 (varga 11) verse 25a
pavamAnasya jaN^ghnato hareshcandrA asRkSata |\\

9.66 (varga 11) verse 25c
jIrA ajirashociSaH ||\\

9.66 (varga 12) verse 26a
pavamAno rathItamaH shubhrebhiH shubhrashastamaH |\\

9.66 (varga 12) verse 26c
harishcandro marudgaNaH ||\\

9.66 (varga 12) verse 27a
pavamAno vyashnavad rashmibhirvAjasAtamaH |\\

9.66 (varga 12) verse 27c
dadhat stotresuvIryam ||\\

9.66 (varga 12) verse 28a
pra suvAna indurakSAH pavitramatyavyayam |\\

9.66 (varga 12) verse 28c
punAna indurindramA ||\\

9.66 (varga 12) verse 29a
eSa somo adhi tvaci gavAM krILatyadribhiH |\\

9.66 (varga 12) verse 29c
indraM madAya johuvat ||\\

9.66 (varga 12) verse 30a
yasya te dyumnavat payaH pavamAnAbhRtaM divaH |\\

9.66 (varga 12) verse 30c
tena no mRLa jIvase ||\\


9.67 (varga 13) verse 1a
tvaM somAsi dhArayurmandra ojiSTho adhvare |\\

9.67 (varga 13) verse 1c
pavasva maMhayadrayiH ||\\

9.67 (varga 13) verse 2a
tvaM suto nRmAdano dadhanvAn matsarintamaH |\\

9.67 (varga 13) verse 2c
indrAya sUrirandhasA ||\\

9.67 (varga 13) verse 3a
tvaM suSvANo adribhirabhyarSa kanikradat |\\

9.67 (varga 13) verse 3c
dyumantaM shuSmamuttamam ||\\

9.67 (varga 13) verse 4a
indurhinvAno arSati tiro vArANyavyayA |\\

9.67 (varga 13) verse 4c
harirvAjamacikradat ||\\

9.67 (varga 13) verse 5a
indo vyavyamarSasi vi shravAMsi vi saubhagA |\\

9.67 (varga 13) verse 5c
vi vAjA.nsoma gomataH ||\\

9.67 (varga 14) verse 6a
A na indo shatagvinaM rayiM gomantamashvinam |\\

9.67 (varga 14) verse 6c
bharA soma sahasriNam ||\\

9.67 (varga 14) verse 7a
pavamAnAsa indavastiraH pavitramAshavaH |\\

9.67 (varga 14) verse 7c
indraM yAmebhirAshata ||\\

9.67 (varga 14) verse 8a
kakuhaH somyo rasa indurindrAya pUrvyaH |\\

9.67 (varga 14) verse 8c
AyuH pavata Ayave ||\\

9.67 (varga 14) verse 9a
hinvanti sUramusrayaH pavamAnaM madhushcutam |\\

9.67 (varga 14) verse 9c
abhi girA samasvaran ||\\

9.67 (varga 14) verse 10a
avitA no ajAshvaH pUSA yAmani\-yAmani |\\

9.67 (varga 14) verse 10c
A bhakSat kanyAsu naH ||\\

9.67 (varga 15) verse 11a
ayaM somaH kapardine ghRtaM na pavate madhu |\\

9.67 (varga 15) verse 11c
A bhakSat kanyAsu naH ||\\

9.67 (varga 15) verse 12a
ayaM ta AghRNe suto ghRtaM na pavate shuci |\\

9.67 (varga 15) verse 12c
A bhakSat kanyAsu naH ||\\

9.67 (varga 15) verse 13a
vAco jantuH kavInAM pavasva soma dhArayA |\\

9.67 (varga 15) verse 13c
deveSu ratnadhA asi ||\\

9.67 (varga 15) verse 14a
A kalasheSu dhAvati shyeno varma vi gAhate |\\

9.67 (varga 15) verse 14c
abhi droNA kanikradat ||\\

9.67 (varga 15) verse 15a
pari pra soma te raso.asarji kalashe sutaH |\\

9.67 (varga 15) verse 15c
shyeno na taktoarSati ||\\

9.67 (varga 16) verse 16a
pavasva soma mandayannindrAya madhumattamaH ||\\

9.67 (varga 16) verse 17a
asRgran devavItaye vAjayanto rathA iva ||\\

9.67 (varga 16) verse 18a
te sutAso madintamAH shukrA vAyumasRkSata ||\\

9.67 (varga 16) verse 19a
grAvNA tunno abhiSTutaH pavitraM soma gachasi |\\

9.67 (varga 16) verse 19c
dadhat stotre suvIryam ||\\

9.67 (varga 16) verse 20a
eSa tunno abhiSTutaH pavitramati gAhate |\\

9.67 (varga 16) verse 20c
rakSohA vAramavyayam ||\\


9.67 (varga 17) verse 21a
yadanti yacca dUrake bhayaM vindati mAmiha |\\

9.67 (varga 17) verse 21c
pavamAnavi tajjahi ||\\

9.67 (varga 17) verse 22a
pavamAnaH so adya naH pavitreNa vicarSaNiH |\\

9.67 (varga 17) verse 22c
yaH potAsa punAtu naH ||\\

9.67 (varga 17) verse 23a
yat te pavitramarciSyagne vitatamantarA |\\

9.67 (varga 17) verse 23c
brahma tena punIhi naH ||\\

9.67 (varga 17) verse 24a
yat te pavitramarcivadagne tena punIhi naH |\\

9.67 (varga 17) verse 24c
brahmasavaiH punIhi naH ||\\

9.67 (varga 17) verse 25a
ubhAbhyAM deva savitaH pavitreNa savena ca |\\

9.67 (varga 17) verse 25c
mAM punIhi vishvataH ||\\

9.67 (varga 18) verse 26a
tribhiS TvaM deva savitarvarSiSThaiH soma dhAmabhiH |\\

9.67 (varga 18) verse 26c
agne dakSaiH punIhi naH ||\\

9.67 (varga 18) verse 27a
punantu mAM devajanAH punantu vasavo dhiyA |\\

9.67 (varga 18) verse 27c
vishve devAH punIta mA jAtavedaH punIhi mA ||\\

9.67 (varga 18) verse 28a
pra pyAyasva pra syandasva soma vishvebhiraMshubhiH |\\

9.67 (varga 18) verse 28c
devebhya uttamaM haviH ||\\

9.67 (varga 18) verse 29a
upa priyaM panipnataM yuvAnamAhutIvRdham |\\

9.67 (varga 18) verse 29c
aganma bibhratonamaH ||\\

9.67 (varga 18) verse 30a
alAyyasya parashurnanAsha tamA pavasva deva soma |\\

9.67 (varga 18) verse 30c
AkhuM cideva deva soma ||\\

9.67 (varga 18) verse 31a
yaH pAvamAnIradhyety RSibhiH sambhRtaM rasam |\\

9.67 (varga 18) verse 31c
sarvaMsa pUtamashnAti svaditaM mAtarishvanA ||\\

9.67 (varga 18) verse 32a
pAvamAnIryo adhyety RSibhiH sambhRtaM rasam |\\

9.67 (varga 18) verse 32c
tasmai sarasvatI duhe kSIraM sarpirmadhUdakam ||\\


9.68 (varga 19) verse 1a
pra devamachA madhumanta indavo.asiSyadanta gAva A na dhenavaH |\\

9.68 (varga 19) verse 1c
barhiSado vacanAvanta UdhabhiH parisrutamusriyAnirNijaM dhire ||\\

9.68 (varga 19) verse 2a
sa roruvadabhi pUrvA acikradadupAruhaH shrathayan svAdatehariH |\\

9.68 (varga 19) verse 2c
tiraH pavitramapriyannuru jrayo ni sharyANi dadhate deva A varam ||\\

9.68 (varga 19) verse 3a
vi yo mame yamyA saMyatI madaH sAkaMvRdhA payasA pinvadakSitA |\\

9.68 (varga 19) verse 3c
mahI apAre rajasI vivevidadabhivrajannakSitaM pAja A dade ||\\

9.68 (varga 19) verse 4a
sa mAtarA vicaran vAjayannapaH pra medhiraH svadhayA pinvate padam |\\

9.68 (varga 19) verse 4c
aMshuryavena pipishe yato nRbhiH saM jAmibhirnasate rakSate shiraH ||\\

9.68 (varga 19) verse 5a
saM dakSeNa manasA jAyate kavir{R}tasya garbho nihito yamA paraH |\\

9.68 (varga 19) verse 5c
yUnA ha santA prathamaM vi jajñaturguhA hitaM janima nemamudyatam ||\\

9.68 (varga 20) verse 6a
mandrasya rUpaM vividurmanISiNaH shyeno yadandho abharat parAvataH |\\

9.68 (varga 20) verse 6c
taM marjayanta suvRdhaM nadISvA ushantamaMshuM pariyantaM Rgmiyam ||\\

9.68 (varga 20) verse 7a
tvAM mRjanti dasha yoSaNaH sutaM soma RSibhirmatibhirdhItibhirhitam |\\

9.68 (varga 20) verse 7c
avyo vArebhiruta devahUtibhirnRbhiryatovAjamA darSi sAtaye ||\\

9.68 (varga 20) verse 8a
pariprayantaM vayyaM suSaMsadaM somaM manISA abhyanUSata stubhaH |\\

9.68 (varga 20) verse 8c
yo dhArayA madhumAnUrmiNA diva iyarti vAcaM rayiSAL amartyaH ||\\

9.68 (varga 20) verse 9a
ayaM diva iyarti vishvamA rajaH somaH punAnaH kalasheSu sIdati |\\

9.68 (varga 20) verse 9c
adbhirgobhirmRjyate adribhiH sutaH punAna indurvarivo vidat priyam ||\\

9.68 (varga 20) verse 10a
evA naH soma pariSicyamAno vayo dadhaccitratamaM pavasva |\\

9.68 (varga 20) verse 10c
adveSe dyAvApRthivI huvema devA dhatta rayimasme suvIram ||\\


9.69 (varga 21) verse 1a
iSurna dhanvan prati dhIyate matirvatso na mAturupa sarjyUdhani |\\

9.69 (varga 21) verse 1c
urudhAreva duhe agra Ayatyasya vrateSvapi soma iSyate ||\\

9.69 (varga 21) verse 2a
upo matiH pRcyate sicyate madhu mandrAjanI codate antarAsani |\\

9.69 (varga 21) verse 2c
pavamAnaH santaniH praghnatAmiva madhumAn drapsaH pari vAramarSati ||\\

9.69 (varga 21) verse 3a
avye vadhUyuH pavate pari tvaci shrathnIte naptIraditer{R}taM yate |\\

9.69 (varga 21) verse 3c
harirakrAn yajataH saMyato mado nRmNA shishAno mahiSo na shobhate ||\\

9.69 (varga 21) verse 4a
ukSA mimAti prati yanti dhenavo devasya devIrupa yanti niSkRtam |\\

9.69 (varga 21) verse 4c
atyakramIdarjunaM vAramavyayamatkaM na niktampari somo avyata ||\\

9.69 (varga 21) verse 5a
amRktena rushatA vAsasA hariramartyo nirNijAnaH pari vyata |\\

9.69 (varga 21) verse 5c
divas pRSThaM barhaNA nirNije kRtopastaraNaM camvornabhasmayam ||\\

9.69 (varga 22) verse 6a
sUryasyeva rashmayo drAvayitnavo matsarAsaH prasupaH sAkamIrate |\\

9.69 (varga 22) verse 6c
tantuM tataM pari sargAsa Ashavo nendrAd Rte pavate dhAma kiM cana ||\\

9.69 (varga 22) verse 7a
sindhoriva pravaNe nimna Ashavo vRSacyutA madAso gAtumAshata |\\

9.69 (varga 22) verse 7c
shaM no niveshe dvipade catuSpade.asme vAjaH soma tiSThantu kRSTayaH ||\\

9.69 (varga 22) verse 8a
A naH pavasva vasumad dhiraNyavadashvAvad gomad yavamat suvIryam |\\

9.69 (varga 22) verse 8c
yUyaM hi soma pitaro mama sthana divo mUrdhAnaHprasthitA vayaskRtaH ||\\

9.69 (varga 22) verse 9a
ete somAH pavamAnAsa indraM rathA iva pra yayuH sAtimacha |\\

9.69 (varga 22) verse 9c
sutAH pavitramati yantyavyaM hitvI vavriM haritovRStimacha ||\\

9.69 (varga 22) verse 10a
indavindrAya bRhate pavasva sumRLIko anavadyo rishAdAH |\\

9.69 (varga 22) verse 10c
bharA candrANi gRNate vasUni devairdyAvApRthivI prAvataM naH ||\\


9.70 (varga 23) verse 1a
trirasmai sapta dhenavo duduhre satyAmAshiraM pUrvye vyomani |\\

9.70 (varga 23) verse 1c
catvAryanyA bhuvanAni nirNije cArUNi cakre yad Rtairavardhata ||\\

9.70 (varga 23) verse 2a
sa bhikSamANo amRtasya cAruNa ubhe dyAvA kAvyenA vi shashrathe |\\

9.70 (varga 23) verse 2c
tejiSThA apo maMhanA pari vyata yadI devasya shravasA sado viduH ||\\

9.70 (varga 23) verse 3a
te asya santu ketavo.amRtyavo.adAbhyAso januSI ubhe anu |\\

9.70 (varga 23) verse 3c
yebhirnRmNA ca devyA ca punata Adid rAjAnaM mananA agRbhNata ||\\

9.70 (varga 23) verse 4a
sa mRjyamAno dashabhiH sukarmabhiH pra madhyamAsu mAtRSuprame sacA |\\

9.70 (varga 23) verse 4c
vratAni pAno amRtasva cAruNa ubhe nRcakSAanu pashyate vishau ||\\

9.70 (varga 23) verse 5a
sa marmRjAna indriyAya dhAyasa obhe antA rodasI harSate hitaH |\\

9.70 (varga 23) verse 5c
vRSA shuSmeNa bAdhate vi durmatIrAdedishAnaH sharyaheva shurudhaH ||\\

9.70 (varga 24) verse 6a
sa mAtarA na dadRshAna usriyo nAnadadeti marutAmiva svanaH |\\

9.70 (varga 24) verse 6c
jAnannRtaM prathamaM yat svarNaraM prashastaye kamavRNIta sukratuH ||\\

9.70 (varga 24) verse 7a
ruvati bhImo vRSabhastaviSyayA shRN^ge shishAno hariNIvicakSaNaH |\\

9.70 (varga 24) verse 7c
A yoniM somaH sukRtaM ni SIdati gavyayItvag bhavati nirNigavyayI ||\\

9.70 (varga 24) verse 8a
shuciH punAnastanvamarepasamavye harirnyadhAviSTa sAnavi |\\

9.70 (varga 24) verse 8c
juSTo mitrAya varuNAya vAyave tridhAtu madhu kriyate sukarmabhiH ||\\

9.70 (varga 24) verse 9a
pavasva soma devavItaye vRSendrasya hArdi somadhAnamA visha |\\

9.70 (varga 24) verse 9c
purA no bAdhAd duritAti pAraya kSetravid dhi disha AhA vipRchate ||\\

9.70 (varga 24) verse 10a
hito na saptirabhi vAjamarSendrasyendo jaTharamA pavasva |\\

9.70 (varga 24) verse 10c
nAvA na sindhumati parSi vidvAñchUro na yudhyannava no nida spaH ||\\


9.71 (varga 25) verse 1a
A dakSiNA sRjyate shuSmyAsadaM veti druho rakSasaH pAti jAgRviH |\\

9.71 (varga 25) verse 1c
hariropashaM kRNute nabhas paya upastire camvorbrahma nirNije ||\\

9.71 (varga 25) verse 2a
pra kriSTiheva shUSa eti roruvadasuryaM varNaM ni riNIte asya tam |\\

9.71 (varga 25) verse 2c
jahAti vavriM pitureti niSkRtamupaprutaM kRNute nirNijaM tanA ||\\

9.71 (varga 25) verse 3a
adribhiH sutaH pavate gabhastyorvRSAyate nabhasA vepate matI |\\

9.71 (varga 25) verse 3c
sa modate nasate sAdhate girA nenikte apsu yajate parImaNi ||\\

9.71 (varga 25) verse 4a
pari dyukSaM sahasaH parvatAvRdhaM madhvaH siñcanti harmyasya sakSaNim |\\

9.71 (varga 25) verse 4c
A yasmin gAvaH suhutAda Udhani mUrdhaMchrINantyagriyaM varImabhiH ||\\

9.71 (varga 25) verse 5a
samI rathaM na bhurijoraheSata dasha svasAro aditerupastha A |\\

9.71 (varga 25) verse 5c
jigAdupa jrayati gorapIcyaM padaM yadasya matuthA ajIjanan ||\\

9.71 (varga 26) verse 6a
shyeno na yoniM sadanaM dhiyA kRtaM hiraNyayamAsadaM deva eSati |\\

9.71 (varga 26) verse 6c
e riNanti barhiSi priyaM girAshvo na devAnapyeti yajñiyaH ||\\

9.71 (varga 26) verse 7a
parA vyakto aruSo divaH kavirvRSA tripRSTho anaviSTagA abhi |\\

9.71 (varga 26) verse 7c
sahasraNItiryatiH parAyatI rebho na pUrvIruSaso vi rAjati ||\\

9.71 (varga 26) verse 8a
tveSaM rUpaM kRNute varNo asya sa yatrAshayat samRtA sedhati sridhaH |\\

9.71 (varga 26) verse 8c
apsA yAti svadhayA daivyaM janaM saM suSTutI nasate saM goagrayA ||\\

9.71 (varga 26) verse 9a
ukSeva yUthA pariyannarAvIdadhi tviSIradhita sUryasya |\\

9.71 (varga 26) verse 9c
divyaH suparNo.ava cakSata kSAM somaH pari kratunA pashyate jAH ||\\


9.72 (varga 27) verse 1a
hariM mRjantyaruSo na yujyate saM dhenubhiH kalashe somo ajyate |\\

9.72 (varga 27) verse 1c
ud vAcamIrayati hinvate matI puruSTutasya kati citparipriyaH ||\\

9.72 (varga 27) verse 2a
sAkaM vadanti bahavo manISiNa indrasya somaM jaThare yadAduhuH |\\

9.72 (varga 27) verse 2c
yadI mRjanti sugabhastayo naraH sanILAbhirdashabhiH kAmyaM madhu ||\\

9.72 (varga 27) verse 3a
aramamANo atyeti gA abhi sUryasya priyaM duhitustiro ravam |\\

9.72 (varga 27) verse 3c
anvasmai joSamabharad vinaMgRsaH saM dvayIbhiH svasRbhiH kSeti jAmibhiH ||\\

9.72 (varga 27) verse 4a
nRdhUto adriSuto barhiSi priyaH patirgavAM pradiva indur{R}tviyaH |\\

9.72 (varga 27) verse 4c
purandhivAn manuSo yajñasAdhanaH shucirdhiyApavate soma indra te ||\\

9.72 (varga 27) verse 5a
nRbAhubhyAM codito dhArayA suto.anuSvadhaM pavate soma indra te |\\

9.72 (varga 27) verse 5c
AprAH kratUn samajairadhvare matIrverna druSaccamvorAsadad dhariH ||\\

9.72 (varga 28) verse 6a
aMshuM duhanti stanayantamakSitaM kaviM kavayo.apaso manISiNaH |\\

9.72 (varga 28) verse 6c
samI gAvo matayo yanti saMyata Rtasya yonA sadane punarbhuvaH ||\\

9.72 (varga 28) verse 7a
nAbhA pRthivyA dharuNo maho divo.apAmUrmau sindhuSvantarukSitaH |\\

9.72 (varga 28) verse 7c
indrasya vajro vRSabho vibhUvasuH somo hRdepavate cAru matsaraH ||\\

9.72 (varga 28) verse 8a
sa tU pavasva pari pArthivaM raja stotre shikSannAdhUnvate ca sukrato |\\

9.72 (varga 28) verse 8c
mA no nirbhAg vasunaH sAdanaspRsho rayiM pishaN^gaM bahulaM vasImahi ||\\

9.72 (varga 28) verse 9a
A tU na indo shatadAtvashvyaM sahasradAtu pashumad dhiraNyavat |\\

9.72 (varga 28) verse 9c
upa mAsva bRhatI revatIriSo.adhi stotrasya pavamAna no gahi ||\\


9.73 (varga 29) verse 1a
srakve drapsasya dhamataH samasvarannRtasya yonA samarantanAbhayaH |\\

9.73 (varga 29) verse 1c
trIn sa mUrdhno asurashcakra Arabhe satyasyanAvaH sukRtamapIparan ||\\

9.73 (varga 29) verse 2a
samyak samyañco mahiSA aheSata sindhorUrmAvadhi venA avIvipan |\\

9.73 (varga 29) verse 2c
madhordhArAbhirjanayanto arkamit priyAmindrasya tanvamavIvRdhan ||\\

9.73 (varga 29) verse 3a
pavitravantaH pari vAcamAsate pitaiSAM pratno abhi rakSati vratam |\\

9.73 (varga 29) verse 3c
mahaH samudraM varuNastiro dadhe dhIrA icchekurdharuNeSvArabham ||\\

9.73 (varga 29) verse 4a
sahasradhAre.ava te samasvaran divo nAke madhujihvA asashcataH |\\

9.73 (varga 29) verse 4c
asya spasho na ni miSanti bhUrNayaH pade\-pade pAshinaH santi setavaH ||\\

9.73 (varga 29) verse 5a
piturmAturadhyA ye samasvarannRcA shocantaH sandahanto avratAn |\\

9.73 (varga 29) verse 5c
indradviSTAmapa dhamanti mAyayA tvacamasiknIM bhUmano divas pari ||\\

9.73 (varga 30) verse 6a
pratnAn mAnAdadhyA ye samasvarañchlokayantrAso rabhasasya mantavaH |\\

9.73 (varga 30) verse 6c
apAnakSAso badhirA ahAsata Rtasya panthAM na taranti duSkRtaH ||\\

9.73 (varga 30) verse 7a
sahasradhAre vitate pavitra A vAcaM punanti kavayo manISiNaH |\\

9.73 (varga 30) verse 7c
rudrAsa eSAmiSirAso adruha spashaH svañcaH sudRsho nRcakSasaH ||\\

9.73 (varga 30) verse 8a
Rtasya gopA na dabhAya sukratustrI Sa pavitrA hRdyantarA dadhe |\\

9.73 (varga 30) verse 8c
vidvAn sa vishvA bhuvanAbhi pashyatyavAjuSTAn vidhyati karte avratAn ||\\

9.73 (varga 30) verse 9a
Rtasya tanturvitataH pavitra A jihvAyA agre varuNasya mAyayA |\\

9.73 (varga 30) verse 9c
dhIrAshcit tat saminakSanta AshatAtrA kartamava padAtyaprabhuh ||\\


9.74 (varga 31) verse 1a
shishurna jAto.ava cakradad vane svaryad vAjyaruSaH siSAsati |\\

9.74 (varga 31) verse 1c
divo retasA sacate payovRdhA tamImahe sumatI sharma saprathaH ||\\

9.74 (varga 31) verse 2a
divo ya skambho dharuNaH svAtata ApUrNo aMshuH paryetivishvataH |\\

9.74 (varga 31) verse 2c
seme mahI rodasI yakSadAvRtA samIcIne dAdhAra samiSaH kaviH ||\\

9.74 (varga 31) verse 3a
mahi psaraH sukRtaM somyaM madhUrvI gavyUtiraditer{R}taM yate |\\

9.74 (varga 31) verse 3c
Ishe yo vRSTerita usriyo vRSApAM netA ya itaUtir{R}gmiyaH ||\\

9.74 (varga 31) verse 4a
Atmanvan nabho duhyate ghRtaM paya Rtasya nAbhiramRtaM vijAyate |\\

9.74 (varga 31) verse 4c
samIcInAH sudAnavaH prINanti taM naro hitamava mehanti peravaH ||\\

9.74 (varga 31) verse 5a
arAvIdaMshuH sacamAna UrmiNA devAvyaM manuSe pinvatitvacam |\\

9.74 (varga 31) verse 5c
dadhAti garbhamaditerupastha A yena tokaM ca tanayaM ca dhAmahe ||\\

9.74 (varga 32) verse 6a
sahasradhAre.ava tA asashcatastRtIye santu rajasi prajAvatIH |\\

9.74 (varga 32) verse 6c
catasro nAbho nihitA avo divo havirbharantyamRtaM ghRtashcutaH ||\\

9.74 (varga 32) verse 7a
shvetaM rUpaM kRNute yat siSAsati somo mIDhvAnasuro veda bhUmanaH |\\

9.74 (varga 32) verse 7c
dhiyA shamI sacate semabhi pravad divas kavandhamava darSadudriNam ||\\

9.74 (varga 32) verse 8a
adha shvetaM kalashaM gobhiraktaM kArSmannA vAjyakramIt sasavAn |\\

9.74 (varga 32) verse 8c
A hinvire manasA devayantaH kakSIvate shatahimAya gonAm ||\\

9.74 (varga 32) verse 9a
adbhiH soma papRcAnasya te raso.avyo vAraM vi pavamAna dhAvati |\\

9.74 (varga 32) verse 9c
sa mRjyamAnaH kavibhirmadintama svadasvendrAya pavamAna pItaye ||\\


9.75 (varga 33) verse 1a
abhi priyANi pavate canohito nAmAni yahvo adhi yeSu vardhate |\\

9.75 (varga 33) verse 1c
A sUryasya bRhato bRhannadhi rathaM viSvañcamaruhad vicakSaNaH ||\\

9.75 (varga 33) verse 2a
Rtasya jihvA pavate madhu priyaM vaktA patirdhiyo asyA adAbhyaH |\\

9.75 (varga 33) verse 2c
dadhAti putraH pitrorapIcyaM nAma tRtIyamadhi rocane divaH ||\\

9.75 (varga 33) verse 3a
ava dyutAnaH kalashAnacikradan nRbhiryemAnaH kosha A hiraNyaye |\\

9.75 (varga 33) verse 3c
abhIM Rtasya dohanA anUSatAdhi tripRSTha uSaso vi rAjati ||\\

9.75 (varga 33) verse 4a
adribhiH suto matibhishcanohitaH prarocayan rodasI mAtarAshuciH |\\

9.75 (varga 33) verse 4c
romANyavyA samayA vi dhAvati madhordhArA pinvamAnA dive\-dive ||\\

9.75 (varga 33) verse 5a
pari soma pra dhanvA svastaye nRbhiH punAno abhi vAsayAshiram |\\

9.75 (varga 33) verse 5c
ye te madA Ahanaso vihAyasastebhirindraM codaya dAtave magham ||\\


9.76 (varga 1) verse 1a
dhartA divaH pavate kRtvyo raso dakSo devAnAmanumAdyo nRbhiH |\\

9.76 (varga 1) verse 1c
hariH sRjAno atyo na satvabhirvRthA pAjAMsi kRNute nadISvA ||\\

9.76 (varga 1) verse 2a
shUro na dhatta AyudhA gabhastyoH svaH siSAsan rathiro gaviSTiSu |\\

9.76 (varga 1) verse 2c
indrasya shuSmamIrayannapasyubhirindurhinvAno ajyate manISibhiH ||\\

9.76 (varga 1) verse 3a
indrasya soma pavamAna UrmiNA taviSyamANo jaThareSvAvisha |\\

9.76 (varga 1) verse 3c
pra NaH pinva vidyudabhreva rodasI dhiyA na vAjAnupa mAsi shashvataH ||\\

9.76 (varga 1) verse 4a
vishvasya rAjA pavate svardRsha Rtasya dhItiM RSiSAL avIvashat |\\

9.76 (varga 1) verse 4c
yaH sUryasyAsireNa mRjyate pitA matInAmasamaSTakAvyaH ||\\

9.76 (varga 1) verse 5a
vRSeva yUthA pari koshamarSasyapAmupasthe vRSabhaH kanikradat |\\

9.76 (varga 1) verse 5c
sa indrAya pavase matsarintamo yathA jeSAma samithe tvotayaH ||\\


9.77 (varga 2) verse 1a
eSa pra koshe madhumAnacikradadindrasya vajro vapuSo vapuSTaraH |\\

9.77 (varga 2) verse 1c
abhIM Rtasya sudughA ghRtashcuto vAshrA arSantipayaseva dhenavaH ||\\

9.77 (varga 2) verse 2a
sa pUrvyaH pavate yaM divas pari shyeno mathAyadiSitastiro rajaH |\\

9.77 (varga 2) verse 2c
sa madhva A yuvate vevijAna it kRshAnorasturmanasAha bibhyuSA ||\\

9.77 (varga 2) verse 3a
te naH pUrvAsa uparAsa indavo mahe vAjAya dhanvantu gomate |\\

9.77 (varga 2) verse 3c
IkSeNyAso ahyo na cAravo brahma\-brahma ye jujuSurhavir\ haviH ||\\

9.77 (varga 2) verse 4a
ayaM no vidvAn vanavad vanuSyata induH satrAcA manasA puruSTutaH |\\

9.77 (varga 2) verse 4c
inasya yaH sadane garbhamAdadhe gavAmurubjamabhyarSati vrajam ||\\

9.77 (varga 2) verse 5a
cakrirdivaH pavate kRtvyo raso mahAnadabdho varuNo hurugyate |\\

9.77 (varga 2) verse 5c
asAvi mitro vRjaneSu yajñiyo.atyo na yUthe vRSayuH kanikradat ||\\


9.78 (varga 3) verse 1a
pra rAjA vAcaM janayannasiSyadadapo vasAno abhi gA iyakSati |\\

9.78 (varga 3) verse 1c
gRbhNAti ripramavirasya tAnvA shuddho devAnAmupa yAti niSkRtam ||\\

9.78 (varga 3) verse 2a
indrAya soma pari Sicyase nRbhirnRcakSA UrmiH kavirajyase vane |\\

9.78 (varga 3) verse 2c
pUrvIrhi te srutayaH santi yAtave sahasramashvA harayashcamUSadaH ||\\

9.78 (varga 3) verse 3a
samudriyA apsaraso manISiNamAsInA antarabhi somamakSaran |\\

9.78 (varga 3) verse 3c
tA IM hinvanti harmyasya sakSaNiM yAcante sumnaM pavamAnamakSitam ||\\

9.78 (varga 3) verse 4a
gojin naH somo rathajid dhiraNyajit svarjidabjit pavate sahasrajit |\\

9.78 (varga 3) verse 4c
yaM devAsashcakrire pItaye madaM svAdiSThaM drapsamaruNaM mayobhuvam ||\\

9.78 (varga 3) verse 5a
etAni soma pavamAno asmayuH satyAni kRNvan draviNAnyarSasi |\\

9.78 (varga 3) verse 5c
jahi shatrumantike dUrake ca ya urvIM gavyUtimabhayaM ca nas kRdhi ||\\


9.79 (varga 4) verse 1a
acodaso no dhanvantvindavaH pra suvAnAso bRhaddiveSu harayaH |\\

9.79 (varga 4) verse 1c
vi ca nashan na iSo arAtayo.aryo nashanta saniSanta no dhiyaH ||\\

9.79 (varga 4) verse 2a
pra No dhanvantvindavo madacyuto dhanA vA yebhirarvato junImasi |\\

9.79 (varga 4) verse 2c
tiro martasya kasya cit parihvRtiM vayaM dhanAni vishvadhA bharemahi ||\\

9.79 (varga 4) verse 3a
uta svasyA arAtyA arirhi Sa utAnyasyA arAtyA vRko hi SaH |\\

9.79 (varga 4) verse 3c
dhanvan na tRSNA samarIta tAnabhi soma jahipavamAna durAdhyaH ||\\

9.79 (varga 4) verse 4a
divi te nAbhA paramo ya Adade pRthivyAste ruruhuH sAnavikSipaH |\\

9.79 (varga 4) verse 4c
adrayastvA bapsati goradhi tvacyapsu tvA hastairduduhurmanISiNaH ||\\

9.79 (varga 4) verse 5a
evA ta indo subhvaM supeshasaM rasaM tuñjanti prathamA abhishriyaH |\\

9.79 (varga 4) verse 5c
nidaM\-nidaM pavamAna ni tAriSa Aviste shuSmo bhavatu priyo madaH ||\\


9.80 (varga 5) verse 1a
somasya dhArA pavate nRcakSasa Rtena devAn havate divas pari |\\

9.80 (varga 5) verse 1c
bRhaspate ravathenA vi didyute samudrAso na savanAni vivyacuH ||\\

9.80 (varga 5) verse 2a
yaM tvA vAjinnaghnyA abhyanUSatAyohataM yonimA rohasi dyumAn |\\

9.80 (varga 5) verse 2c
maghonAmAyuH pratiran mahi shrava indrAya somapavase vRSA madaH ||\\

9.80 (varga 5) verse 3a
endrasya kukSA pavate madintama UrjaM vasAnaH shravase sumaN^galaH |\\

9.80 (varga 5) verse 3c
pratyaM sa vishvA bhuvanAbhi paprathe krILan hariratyaH syandate vRSA ||\\

9.80 (varga 5) verse 4a
taM tvA devebhyo madhumattamaM naraH sahasradhAraM duhate dasha kSipaH |\\

9.80 (varga 5) verse 4c
nRbhiH soma pracyuto grAvabhiH suto vishvAndevAnA pavasvA sahasrajit ||\\

9.80 (varga 5) verse 5a
taM tvA hastino madhumantamadribhirduhantyapsu vRSabhandasha kSipaH |\\

9.80 (varga 5) verse 5c
indraM soma mAdayan daivyaM janaM sindhorivormiH pavamAno arSasi ||\\


9.81 (varga 6) verse 1a
pra somasya pavamAnasyormaya indrasya yanti jaTharaM supeshasaH |\\

9.81 (varga 6) verse 1c
dadhnA yadImunnItA yashasA gavAM dAnAya shUramudamandiSuH sutAH ||\\

9.81 (varga 6) verse 2a
achA hi somaH kalashAnasiSyadadatyo na voLhA raghuvartanirvRSA |\\

9.81 (varga 6) verse 2c
athA devAnAmubhayasya janmano vidvAnashnotyamuta itashca yat ||\\

9.81 (varga 6) verse 3a
A naH soma pavamAnaH kirA vasvindo bhava maghavA rAdhaso mahaH |\\

9.81 (varga 6) verse 3c
shikSA vayodho vasave su cetunA mA no gayamAre asmat parA sicaH ||\\

9.81 (varga 6) verse 4a
A naH pUSA pavamAnaH surAtayo mitro gachantu varuNaH sajoSasaH |\\

9.81 (varga 6) verse 4c
bRhaspatirmaruto vAyurashvinA tvaSTA savitA suyamA sarasvatI ||\\

9.81 (varga 6) verse 5a
ubhe dyAvApRthivI vishvaminve aryamA devo aditirvidhAtA |\\

9.81 (varga 6) verse 5c
bhago nRshaMsa urvantarikSaM vishve devAH pavamAnaMjuSanta ||\\


9.82 (varga 7) verse 1a
asAvi somo aruSo vRSA harI rAjeva dasmo abhi gA acikradat |\\

9.82 (varga 7) verse 1c
punAno vAraM paryetyavyayaM shyeno na yoniM ghRtavantamAsadam ||\\

9.82 (varga 7) verse 2a
kavirvedhasyA paryeSi mAhinamatyo na mRSTo abhi vAjamarSasi |\\

9.82 (varga 7) verse 2c
apasedhan duritA soma mRLaya ghRtaM vasAnaH pariyAsi nirNijam ||\\

9.82 (varga 7) verse 3a
parjanyaH pitA mahiSasya parNino nAbhA pRthivyA giriSukSayaM dadhe |\\

9.82 (varga 7) verse 3c
svasAra Apo abhi gA utAsaran saM grAvabhirnasate vIte adhvare ||\\

9.82 (varga 7) verse 4a
jAyeva patyAvadhi sheva maMhase pajrAyA garbha shRNuhi bravImi te |\\

9.82 (varga 7) verse 4c
antarvANISu pra carA su jIvase.anindyo vRjane soma jAgRhi ||\\

9.82 (varga 7) verse 5a
yathA pUrvebhyaH shatasA amRdhraH sahasrasAH paryayA vAjamindo |\\

9.82 (varga 7) verse 5c
evA pavasva suvitAya navyase tava vratamanvApaH sacante ||\\


9.83 (varga 8) verse 1a
pavitraM te vitataM brahmaNas pate prabhurgAtrANi paryeSivishvataH |\\

9.83 (varga 8) verse 1c
ataptatanUrna tadAmo ashnute shRtAsa id vahantastat samAshata ||\\

9.83 (varga 8) verse 2a
tapoS pavitraM vitataM divas pade shocanto asya tantavo vyasthiran |\\

9.83 (varga 8) verse 2c
avantyasya pavItAramAshavo divas pRSThamadhitiSThanti cetasA ||\\

9.83 (varga 8) verse 3a
arUrucaduSasaH pRshniragriya ukSA bibharti bhuvanAni vAjayuH |\\

9.83 (varga 8) verse 3c
mAyAvino mamire asya mAyayA nRcakSasaH pitaro garbhamA dadhuH ||\\

9.83 (varga 8) verse 4a
gandharva itthA padamasya rakSati pAti devAnAM janimAnyadbhutaH |\\

9.83 (varga 8) verse 4c
gRbhNAti ripuM nidhayA nidhApatiH sukRttamA madhuno bhakSamAshata ||\\

9.83 (varga 8) verse 5a
havirhaviSmo mahi sadma daivyaM nabho vasAnaH pari yAsyadhvaram |\\

9.83 (varga 8) verse 5c
rAjA pavitraratho vAjamAruhaH sahasrabhRSTirjayasi shravo bRhat ||\\


9.84 (varga 9) verse 1a
pavasva devamAdano vicarSaNirapsA indrAya varuNAya vAyave |\\

9.84 (varga 9) verse 1c
kRdhI no adya varivaH svastimadurukSitau gRNIhi daivyaM janam ||\\

9.84 (varga 9) verse 2a
A yastasthau bhuvanAnyamartyo vishvAni somaH pari tAnyarSati |\\

9.84 (varga 9) verse 2c
kRNvan saMcRtaM vicRtamabhiSTaya induH siSaktyuSasaM na sUryaH ||\\

9.84 (varga 9) verse 3a
A yo gobhiH sRjyata oSadhISvA devAnAM sumna iSayannupAvasuH |\\

9.84 (varga 9) verse 3c
A vidyutA pavate dhArayA suta indraM somo mAdayan daivyaM janam ||\\

9.84 (varga 9) verse 4a
eSa sya somaH pavate sahasrajid dhinvAno vAcamiSirAmuSarbudham |\\

9.84 (varga 9) verse 4c
induH samudramudiyarti vAyubhirendrasya hArdikalasheSu sIdati ||\\

9.84 (varga 9) verse 5a
abhi tyaM gAvaH payasA payovRdhaM somaM shrINanti matibhiH svarvidam |\\

9.84 (varga 9) verse 5c
dhanaMjayaH pavate kRtvyo raso vipraH kaviHkAvyenA svarcanAH ||\\


9.85 (varga 10) verse 1a
indrAya soma suSutaH pari sravApAmIvA bhavatu rakSasA saha |\\

9.85 (varga 10) verse 1c
mA te rasasya matsata dvayAvino draviNasvanta iha santvindavaH ||\\

9.85 (varga 10) verse 2a
asmAn samarye pavamAna codaya dakSo devAnAmasi hi priyo madaH |\\

9.85 (varga 10) verse 2c
jahi shatrUnrabhyA bhandanAyataH pibendra somamava no mRdho jahi ||\\

9.85 (varga 10) verse 3a
adabdha indo pavase madintama Atmendrasya bhavasi dhAsiruttamaH |\\

9.85 (varga 10) verse 3c
abhi svaranti bahavo manISiNo rAjAnamasya bhuvanasyaniMsate ||\\

9.85 (varga 10) verse 4a
sahasraNIthaH shatadhAro adbhuta indrAyenduH pavate kAmyaM madhu |\\

9.85 (varga 10) verse 4c
jayan kSetramabhyarSA jayannapa uruM no gAtuM kRNu soma mIDhvaH ||\\

9.85 (varga 10) verse 5a
kanikradat kalashe gobhirajyase vyavyayaM samayA vAramarSasi |\\

9.85 (varga 10) verse 5c
marmRjyamAno atyo na sAnasirindrasya soma jaThare samakSaraH ||\\

9.85 (varga 10) verse 6a
svAduH pavasva divyAya janmane svAdurindrAya suhavItunAmne |\\

9.85 (varga 10) verse 6c
svAdurmitrAya varuNAya vAyave bRhaspataye madhumAnadAbhyaH ||\\

9.85 (varga 11) verse 7a
atyaM mRjanti kalashe dasha kSipaH pra viprANAM matayo vAca Irate |\\

9.85 (varga 11) verse 7c
pavamAnA abhyarSanti suSTutimendraM vishantimadirAsa indavaH ||\\

9.85 (varga 11) verse 8a
pavamAno abhyarSA suvIryamurvIM gavyUtiM mahi sharma saprathaH |\\

9.85 (varga 11) verse 8c
mAkirno asya pariSUtirIshatendo jayema tvayAdhanaM\-dhanam ||\\

9.85 (varga 11) verse 9a
adhi dyAmasthAd vRSabho vicakSaNo.arUrucad vi divo rocanA kaviH |\\

9.85 (varga 11) verse 9c
rAjA pavitramatyeti roruvad divaH pIyUSanduhate nRcakSasaH ||\\

9.85 (varga 11) verse 10a
divo nAke madhujihvA asashcato venA duhantyukSaNaM giriSThAm |\\

9.85 (varga 11) verse 10c
apsu drapsaM vAvRdhAnaM samudra A sindhorUrmAmadhumantaM pavitra A ||\\

9.85 (varga 11) verse 11a
nAke suparNamupapaptivAMsaM giro venAnAmakRpanta pUrvIH |\\

9.85 (varga 11) verse 11c
shishuM rihanti matayaH panipnataM hiraNyayaM shakunaM kSAmaNi sthAm ||\\

9.85 (varga 11) verse 12a
Urdhvo gandharvo adhi nAke asthAd vishvA rUpA praticakSANo asya |\\

9.85 (varga 11) verse 12c
bhAnuH shukreNa shociSA vyadyaut prArUrucad rodasI mAtarA shuciH ||\\


9.86 (varga 12) verse 1a
pra ta AshavaH pavamAna dhIjavo madA arSanti raghujA iva tmanA |\\

9.86 (varga 12) verse 1c
divyAH suparNA madhumanta indavo madintamAsaH pari koshamAsate ||\\

9.86 (varga 12) verse 2a
pra te madAso madirAsa Ashavo.asRkSata rathyAso yathA pRthak |\\

9.86 (varga 12) verse 2c
dhenurna vatsaM payasAbhi vajriNamindramindavo madhumanta UrmayaH ||\\

9.86 (varga 12) verse 3a
atyo na hiyAno abhi vAjamarSa svarvit koshaM divo adrimAtaram |\\

9.86 (varga 12) verse 3c
vRSA pavitre adhi sAno avyaye somaH punAna indriyAya dhAyase ||\\

9.86 (varga 12) verse 4a
pra ta AshvinIH pavamAna dhIjuvo divyA asRgran payasA dharImaNi |\\

9.86 (varga 12) verse 4c
prAntar{R}SayaH sthAvirIrasRkSata ye tvA mRjanty RSiSANa vedhasaH ||\\

9.86 (varga 12) verse 5a
vishvA dhAmAni vishvacakSa RbhvasaH prabhoste sataH pariyanti ketavaH |\\

9.86 (varga 12) verse 5c
vyAnashiH pavase soma dharmabhiH patirvishvasya bhuvanasya rAjasi ||\\

9.86 (varga 13) verse 6a
ubhayataH pavamAnasya rashmayo dhruvasya sataH pari yanti ketavaH |\\

9.86 (varga 13) verse 6c
yadI pavitre adhi mRjyate hariH sattA ni yonA kalasheSu sIdati ||\\

9.86 (varga 13) verse 7a
yajñasya ketuH pavate svadhvaraH somo devAnAmupa yAti niSkRtam |\\

9.86 (varga 13) verse 7c
sahasradhAraH pari koshamarSati vRSA pavitramatyeti roruvat ||\\

9.86 (varga 13) verse 8a
rAjA samudraM nadyo vi gAhate.apAmUrmiM sacate sindhuSu shritaH |\\

9.86 (varga 13) verse 8c
adhyasthAt sAnu pavamAno avyayaM nAbhA pRthivyA dharuNo maho divaH ||\\

9.86 (varga 13) verse 9a
divo na sAnu stanayannacikradad dyaushca yasya pRthivI ca dharmabhiH |\\

9.86 (varga 13) verse 9c
indrasya sakhyaM pavate vivevidat somaH punAnaHkalasheSu sIdati ||\\

9.86 (varga 13) verse 10a
jyotiryajñasya pavate madhu priyaM pitA devAnAM janitA vibhUvasuH |\\

9.86 (varga 13) verse 10c
dadhAti ratnaM svadhayorapIcyaM madintamo matsara indriyo rasaH ||\\

9.86 (varga 14) verse 11a
abhikrandan kalashaM vAjyarSati patirdivaH shatadhAro vicakSaNaH |\\

9.86 (varga 14) verse 11c
harirmitrasya sadaneSu sIdati marmRjAno.avibhiHsindhubhirvRSA ||\\

9.86 (varga 14) verse 12a
agre sindhUnAM pavamAno arSatyagre vAco agriyo goSu gachati |\\

9.86 (varga 14) verse 12c
agre vAjasya bhajate mahAdhanaM svAyudhaH sotRbhiH pUyate vRSA ||\\

9.86 (varga 14) verse 13a
ayaM matavAñchakuno yathA hito.avye sasAra pavamAna UrmiNA |\\

9.86 (varga 14) verse 13c
tava kratvA rodasI antarA kave shucirdhiyA pavate soma indra te ||\\

9.86 (varga 14) verse 14a
drApiM vasAno yajato divispRshamantarikSaprA bhuvaneSvarpitaH |\\

9.86 (varga 14) verse 14c
svarjajñAno nabhasAbhyakramIt pratnamasya pitaramA vivAsati ||\\

9.86 (varga 14) verse 15a
so asya vishe mahi sharma yachati yo asya dhAma prathamaM vyAnashe |\\

9.86 (varga 14) verse 15c
padaM yadasya parame vyomanyato vishvA abhi saMyAti saMyataH ||\\

9.86 (varga 15) verse 16a
pro ayAsIdindurindrasya niSkRtaM sakhA sakhyurna pra minAti saMgiram |\\

9.86 (varga 15) verse 16c
marya iva yuvatibhiH samarSati somaH kalashe shatayAmnA pathA ||\\

9.86 (varga 15) verse 17a
pra vo dhiyo mandrayuvo vipanyuvaH panasyuvaH saMvasaneSvakramuH |\\

9.86 (varga 15) verse 17c
somaM manISA abhyanUSata stubho.abhi dhenavaH payasemashishrayuH ||\\

9.86 (varga 15) verse 18a
A naH soma saMyataM pipyushImiSamindo pavasva pavamAnoasridham |\\

9.86 (varga 15) verse 18c
yA no dohate trirahannasashcuSI kSumad vAjavan madhumad suvIryam ||\\

9.86 (varga 15) verse 19a
vRSA matInAM pavate vicakSaNaH somo ahnaH pratarItoSaso divaH |\\

9.86 (varga 15) verse 19c
krANA sindhUnAM kalashAnavIvashadindrasya hArdyAvishan manISibhiH ||\\

9.86 (varga 15) verse 20a
manISibhiH pavate pUrvyaH kavirnRbhiryataH pari koshAnacikradat |\\

9.86 (varga 15) verse 20c
tritasya nAma janayan madhu kSaradindrasya vAyoH sakhyAya kartave ||\\

9.86 (varga 16) verse 21a
ayaM punAna uSaso vi rocayadayaM sindhubhyo abhavadu lokakRt |\\

9.86 (varga 16) verse 21c
ayaM triH sapta duduhAna AshiraM somo hRde pavate cAru matsaraH ||\\

9.86 (varga 16) verse 22a
pavasva soma divyeSu dhAmasu sRjAna indo kalashe pavitra A |\\

9.86 (varga 16) verse 22c
sIdannindrasya jaThare kanikradan nRbhiryataH sUryamArohayo divi ||\\

9.86 (varga 16) verse 23a
adribhiH sutaH pavase pavitra A indavindrasya jaThareSvAvishan |\\

9.86 (varga 16) verse 23c
tvaM nRcakSA abhavo vicakSaNa soma gotramaN^girobhyo.avRNorapa ||\\

9.86 (varga 16) verse 24a
tvAM soma pavamAnaM svAdhyo.anu viprAso amadannavasyavaH |\\

9.86 (varga 16) verse 24c
tvAM suparNa Abharad divas parIndo vishvAbhirmatibhiH pariSkRtam ||\\

9.86 (varga 16) verse 25a
avye punAnaM pari vAra UrmiNA hariM navante abhi sapta dhenavaH |\\

9.86 (varga 16) verse 25c
apAmupasthe adhyAyavaH kaviM Rtasya yonA mahiSA aheSata ||\\

9.86 (varga 17) verse 26a
induH punAno ati gAhate mRdho vishvAni kRNvan supathAni yajyave |\\

9.86 (varga 17) verse 26c
gAH kRNvAno nirNijaM haryataH kaviratyo na krILan pari vAramarSati ||\\

9.86 (varga 17) verse 27a
asashcataH shatadhArA abhishriyo hariM navante.ava tA udanyuvaH |\\

9.86 (varga 17) verse 27c
kSipo mRjanti pari gobhirAvRtaM tRtIye pRSThe adhi rocane divaH ||\\

9.86 (varga 17) verse 28a
tavemAH prajA divyasya retasastvaM vishvasya bhuvanasya rAjasi |\\

9.86 (varga 17) verse 28c
athedaM vishvaM pavamAna te vashe tvamindo prathamodhAmadhA asi ||\\

9.86 (varga 17) verse 29a
tvaM samudro asi vishvavit kave tavemAH pañca pradisho vidharmaNi |\\

9.86 (varga 17) verse 29c
tvaM dyAM ca pRthivIM cAti jabhriSe tava jyotIMSi pavamAna sUryaH ||\\

9.86 (varga 17) verse 30a
tvaM pavitre rajaso vidharmaNi devebhyaH soma pavamAna pUyase |\\

9.86 (varga 17) verse 30c
tvAmushijaH prathamA agRbhNata tubhyemA vishvA bhuvanAni yemire ||\\

9.86 (varga 18) verse 31a
pra rebha etyati vAramavyayaM vRSA vaneSvava cakradaddhariH |\\

9.86 (varga 18) verse 31c
saM dhItayo vAvashAnA anUSata shishuM rihanti matayaH panipnatam ||\\

9.86 (varga 18) verse 32a
sa sUryasya rashmibhiH pari vyata tantuMtanvAnastrivRtaMyathA vide |\\

9.86 (varga 18) verse 32c
nayannRtasya prashiSo navIyasIH patirjanInAmupa yAti niSkRtam ||\\

9.86 (varga 18) verse 33a
rAjA sindhUnAM pavate patirdiva Rtasya yAti pathibhiH kanikradat |\\

9.86 (varga 18) verse 33c
sahasradhAraH pari Sicyate hariH punAno vAcaM janayannupAvasuH ||\\

9.86 (varga 18) verse 34a
pavamAna mahyarNo vi dhAvasi sUro na citro avyayAni pavyayA |\\

9.86 (varga 18) verse 34c
gabhastipUto nRbhiradribhiH suto mahe vAjAya dhanyAya dhanvasi ||\\

9.86 (varga 18) verse 35a
iSamUrjaM pavamAnAbhyarSasi shyeno na vaMsu kalasheSusIdasi |\\

9.86 (varga 18) verse 35c
indrAya madvA madyo madaH suto divo viSTambha upamo vicakSaNaH ||\\

9.86 (varga 19) verse 36a
sapta svasAro abhi mAtaraH shishuM navaM jajñAnaM jenyaM vipashcitam |\\

9.86 (varga 19) verse 36c
apAM gandharvaM divyaM nRcakSasaM somaMvishvasya bhuvanasya rAjase ||\\

9.86 (varga 19) verse 37a
IshAna imA bhuvanAni vIyase yujAna indo haritaH suparNyaH |\\

9.86 (varga 19) verse 37c
tAste kSarantu madhumad ghRtaM payastava vrate soma tiSThantu kRSTayaH ||\\

9.86 (varga 19) verse 38a
tvaM nRcakSA asi soma vishvataH pavamAna vRSabha tA vi dhAvasi |\\

9.86 (varga 19) verse 38c
sa naH pavasva vasumad dhiraNyavad vayaM syAma bhuvaneSu jIvase ||\\

9.86 (varga 19) verse 39a
govit pavasva vasuvid dhiraNyavid retodhA indo bhuvaneSvarpitaH |\\

9.86 (varga 19) verse 39c
tvaM suvIro asi soma vishvavit taM tvA viprA upa girema Asate ||\\

9.86 (varga 19) verse 40a
un madhva UrmirvananA atiSThipadapo vasAno mahiSo vi gAhate |\\

9.86 (varga 19) verse 40c
rAjA pavitraratho vAjamAruhat sahasrabhRSTirjayati shravo bRhat ||\\

9.86 (varga 20) verse 41a
sa bhandanA udiyarti prajAvatIrvishvAyurvishvAH subharA ahardivi |\\

9.86 (varga 20) verse 41c
brahma prajAvad rayimashvapastyaM pIta indavindramasmabhyaM yAcatAt ||\\

9.86 (varga 20) verse 42a
so agre ahnAM harirharyato madaH pra cetasA cetayate anudyubhiH |\\

9.86 (varga 20) verse 42c
dvA janA yAtayannantarIyate narA ca shaMsaM daivyaM ca dhartari ||\\

9.86 (varga 20) verse 43a
añjate vyañjate samañjate kratuM rihanti madhunAbhyañjate |\\**********

9.86 (varga 20) verse 43c
sindhorucchvAse patayantamukSaNaM hiraNyapAvAH pashumAsu gRbhNate ||\\

9.86 (varga 20) verse 44a
vipashcite pavamAnAya gAyata mahI na dhArAtyandho arSati |\\

9.86 (varga 20) verse 44c
ahirna jUrNAmati sarpati tvacamatyo na krILannasarad vRSA hariH ||\\

9.86 (varga 20) verse 45a
agrego rAjApyastaviSyate vimAno ahnAM bhuvaneSvarpitaH |\\

9.86 (varga 20) verse 45c
harirghRtasnuH sudRshIko arNavo jyotIrathaH pavate rAya okyaH ||\\

9.86 (varga 21) verse 46a
asarji skambho diva udyato madaH pari tridhAturbhuvanAnyarSati |\\

9.86 (varga 21) verse 46c
aMshuM rihanti matayaH panipnataM girA yadi nirNijaM RgmiNo yayuH ||\\

9.86 (varga 21) verse 47a
pra te dhArA atyaNvAni meSyaH punAnasya saMyato yantiraMhayaH |\\

9.86 (varga 21) verse 47c
yad gobhirindo camvoH samajyasa A suvAnaH soma kalasheSu sIdasi ||\\

9.86 (varga 21) verse 48a
pavasva soma kratuvin na ukthyo.avyo vAre pari dhAva madhu priyam |\\

9.86 (varga 21) verse 48c
jahi vishvAn rakSasa indo atriNo bRhad vadema vidathesuvIrAH ||\\


9.87 (varga 22) verse 1a
pra tu drava pari koshaM ni SIda nRbhiH punAno abhi vAjamarSa |\\

9.87 (varga 22) verse 1c
ashvaM na tvA vAjinaM marjayanto.achA barhI rashanAbhirnayanti ||\\

9.87 (varga 22) verse 2a
svAyudhaH pavate deva indurashastihA vRjanaM rakSamANaH |\\

9.87 (varga 22) verse 2c
pitA devAnAM janitA sudakSo viSTambho divo dharuNaH pRthivyAH ||\\

9.87 (varga 22) verse 3a
RSirvipraH puraetA janAnAM RbhurdhIra ushanA kAvyena |\\

9.87 (varga 22) verse 3c
sa cid viveda nihitaM yadAsAmapIcyaM guhyaM nAma gonAm ||\\

9.87 (varga 22) verse 4a
eSa sya te madhumAnindra somo vRSA vRSNe pari pavitre akSAH |\\

9.87 (varga 22) verse 4c
sahasrasAH shatasA bhUridAvA shashvattamaM barhirA vAjyasthAt ||\\

9.87 (varga 22) verse 5a
ete somA abhi gavyA sahasrA mahe vAjAyAmRtAya shravAMsi |\\

9.87 (varga 22) verse 5c
pavitrebhiH pavamAnA asRgrañchravasyavo na pRtanAjo atyAH ||\\

9.87 (varga 23) verse 6a
pari hi SmA puruhUto janAnAM vishvAsarad bhojanA pUyamAnaH |\\

9.87 (varga 23) verse 6c
athA bhara shyenabhRta prayAMsi rayiM tuñjAno abhi vAjamarSa ||\\

9.87 (varga 23) verse 7a
eSa suvAnaH pari somaH pavitre sargo na sRSTo adadhAvadarvA |\\

9.87 (varga 23) verse 7c
tigme shishAno mahiSo na shRN^ge gA gavyannabhishUro na satvA ||\\

9.87 (varga 23) verse 8a
eSA yayau paramAdantaradreH kUcit satIrUrve gA viveda |\\

9.87 (varga 23) verse 8c
divo na vidyut stanayantyabhraiH somasya te pavata indradhArA ||\\

9.87 (varga 23) verse 9a
uta sma rAshiM pari yAsi gonAmindreNa soma sarathaM punAnaH |\\

9.87 (varga 23) verse 9c
pUrvIriSo bRhatIrjIradAno shikSA shacIvastava tA upaSTut ||\\


9.88 (varga 24) verse 1a
ayaM soma indra tubhyaM sunve tubhyaM pavate tvamasya pAhi |\\

9.88 (varga 24) verse 1c
tvaM ha yaM cakRSe tvaM vavRSa induM madAya yujyAya somam ||\\

9.88 (varga 24) verse 2a
sa IM ratho na bhuriSAL ayoji mahaH purUNi sAtaye vasUni |\\

9.88 (varga 24) verse 2c
AdIM vishvA nahuSyANi jAtA svarSAtA vana UrdhvA navanta ||\\

9.88 (varga 24) verse 3a
vAyurna yo niyutvAniSTayAmA nAsatyeva hava A shambhaviSThaH |\\

9.88 (varga 24) verse 3c
vishvavAro draviNodA iva tman pUSeva dhIjavano.asi soma ||\\

9.88 (varga 24) verse 4a
indro na yo mahA karmANi cakrirhantA vRtrANAmasi somapUrbhit |\\

9.88 (varga 24) verse 4c
paidvo na hi tvamahinAmnAM hantA vishvasyAsisoma dasyoH ||\\

9.88 (varga 24) verse 5a
agnirna yo vana A sRjyamAno vRthA pAjAMsi kRNute nadISu |\\

9.88 (varga 24) verse 5c
jano na yudhvA mahata upabdiriyarti somaH pavamAnaUrmim ||\\

9.88 (varga 24) verse 6a
ete somA ati vArANyavyA divyA na koshAso abhravarSAH |\\

9.88 (varga 24) verse 6c
vRthA samudraM sindhavo na nIcIH sutAso abhi kalashAnasRgran ||\\

9.88 (varga 24) verse 7a
shuSmI shardho na mArutaM pavasvAnabhishastA divyA yathAviT |\\

9.88 (varga 24) verse 7c
Apo na makSU sumatirbhavA naH sahasrApsAH pRtanASAN na yajñaH ||\\

9.88 (varga 24) verse 8a
rAjño nu te varuNasya vratAni ... ||\\


9.89 (varga 25) verse 1a
pro sya vahniH pathyAbhirasyAn divo na vRSTiH pavamAnoakSAH |\\

9.89 (varga 25) verse 1c
sahasradhAro asadan nyasme mAturupasthe vana Aca somaH ||\\

9.89 (varga 25) verse 2a
rAjA sindhUnAmavasiSTa vAsa Rtasya nAvamAruhad rajiSThAm |\\

9.89 (varga 25) verse 2c
apsu drapso vAvRdhe shyenajUto duha IM pitA duha IM piturjAm ||\\

9.89 (varga 25) verse 3a
siMhaM nasanta madhvo ayAsaM harimaruSaM divo asya patim |\\

9.89 (varga 25) verse 3c
shUro yutsu prathamaH pRchate gA asya cakSasA pari pAtyukSA ||\\

9.89 (varga 25) verse 4a
madhupRSThaM ghoramayAsamashvaM rathe yuñjantyurucakraRSvam |\\

9.89 (varga 25) verse 4c
svasAra IM jAmayo marjayanti sanAbhayo vAjinamUrjayanti ||\\

9.89 (varga 25) verse 5a
catasra IM ghRtaduhaH sacante samAne antardharuNe niSattAH |\\

9.89 (varga 25) verse 5c
tA ImarSanti namasA punAnAstA IM vishvataH pari Santi pUrvIH ||\\

9.89 (varga 25) verse 6a
viSTambho divo dharuNaH pRthivyA vishvA uta kSitayo haste asya |\\

9.89 (varga 25) verse 6c
asat ta utso gRNate niyutvAn madhvo aMshuH pavataindriyAya ||\\

9.89 (varga 25) verse 7a
vanvannavAto abhi devavItimindrAya soma vRtrahA pavasva |\\

9.89 (varga 25) verse 7c
shagdhi mahaH purushcandrasya rAyaH suvIryasya patayaH syAma ||\\


9.90 (varga 26) verse 1a
pra hinvAno janitA rodasyo ratho na vAjaM saniSyannayAsIt |\\

9.90 (varga 26) verse 1c
indraM gachannAyudhA saMshishAno vishvA vasu hastayorAdadhAnaH ||\\

9.90 (varga 26) verse 2a
abhi tripRSThaM vRSaNaM vayodhAmAN^gUSANAmavAvashanta vANIH |\\

9.90 (varga 26) verse 2c
vanA vasAno varuNo na sindhUn vi ratnadhA dayate vAryANi ||\\

9.90 (varga 26) verse 3a
shUragrAmaH sarvavIraH sahAvAñ jetA pavasva sanitA dhanAni |\\

9.90 (varga 26) verse 3c
tigmAyudhaH kSipradhanvA samatsvaSALhaH sAhvAnpRtanAsu shatrUn ||\\

9.90 (varga 26) verse 4a
urugavyUtirabhayAni kRNvan samIcIne A pavasvA purandhI |\\

9.90 (varga 26) verse 4c
apaH siSAsannuSasaH svargAH saM cikrado maho asmabhyaM vAjAn ||\\

9.90 (varga 26) verse 5a
matsi soma varuNaM matsi mitraM matsIndramindo pavamAna viSNum |\\

9.90 (varga 26) verse 5c
matsi shardho mArutaM matsi devAn matsi mahAmindramindo madAya ||\\

9.90 (varga 26) verse 6a
evA rAjeva kratumAnamena vishvA ghanighnad duritA pavasva |\\

9.90 (varga 26) verse 6c
indo sUktAya vacase vayo dhA yUyaM pAta svastibhiH sadA naH ||\\


9.91 (varga 1) verse 1a
asarji vakvA rathye yathAjau dhiyA manotA prathamo manISI |\\

9.91 (varga 1) verse 1c
dasha svasAro adhi sAno avye.ajanti vahniM sadanAnyacha ||\\

9.91 (varga 1) verse 2a
vItI janasya divyasya kavyairadhi suvAno nahuSyebhirinduH |\\

9.91 (varga 1) verse 2c
pra yo nRbhiramRto martyebhirmarmRjAno.avibhirgobhiradbhiH ||\\

9.91 (varga 1) verse 3a
vRSA vRSne roruvadaMshurasmai pavamAno rushadIrte payogoH |\\

9.91 (varga 1) verse 3c
sahasraM RkvA pathibhirvacovidadhvasmabhiH sUro aNvaM vi yAti ||\\

9.91 (varga 1) verse 4a
rujA dRLhA cid rakSasaH sadAMsi punAna inda UrNuhi vivAjAn |\\

9.91 (varga 1) verse 4c
vRshcopariSTAt tujatA vadhena ye anti dUrAdupanAyameSAm ||\\

9.91 (varga 1) verse 5a
sa pratnavan navyase vishvavAra sUktAya pathaH kRNuhi prAcaH |\\

9.91 (varga 1) verse 5c
ye duHSahAso vanuSA bRhantastAMste ashyAma purukRt purukSo ||\\

9.91 (varga 1) verse 6a
evA punAno apaH svargA asmabhyaM tokA tanayAni bhUri |\\

9.91 (varga 1) verse 6c
shaM naH kSetramuru jyotIMSi soma jyoM naH sUryandRshaye rirIhi ||\\


9.92 (varga 2) verse 1a
pari suvAno hariraMshuH pavitre ratho na sarji sanaye hiyAnaH |\\

9.92 (varga 2) verse 1c
ApacchlokamindriyaM pUyamAnaH prati devAnajuSata prayobhiH ||\\

9.92 (varga 2) verse 2a
achA nRcakSA asarat pavitre nAma dadhAnaH kavirasya yonau |\\

9.92 (varga 2) verse 2c
sIdan hoteva sadane camUSUpemagmannRSayaH sapta viprAH ||\\

9.92 (varga 2) verse 3a
pra sumedhA gAtuvid vishvadevaH somaH punAnaH sada eti nityam |\\

9.92 (varga 2) verse 3c
bhuvad vishveSu kAvyeSu rantAnu janAn yatate pañca dhIraH ||\\

9.92 (varga 2) verse 4a
tava tye soma pavamAna niNye vishve devAstraya ekAdashAsaH |\\

9.92 (varga 2) verse 4c
dasha svadhAbhiradhi sAno avye mRjanti tvA nadyaH sapta yahvIH ||\\

9.92 (varga 2) verse 5a
tan nu satyaM pavamAnasyAstu yatra vishve kAravaH saMnasanta |\\

9.92 (varga 2) verse 5c
jyotiryadahne akRNodu lokaM prAvan manuM dasyave karabhIkam ||\\

9.92 (varga 2) verse 6a
pari sadmeva pashumAnti hotA rAjA na satyaH samitIriyAnaH |\\

9.92 (varga 2) verse 6c
somaH punAnaH kalashAnayAsIt sIdan mRgo na mahiSo vaneSu ||\\


9.93 (varga 3) verse 1a
sAkamukSo marjayanta svasAro dasha dhIrasya dhItayo dhanutrIH |\\

9.93 (varga 3) verse 1c
hariH paryadravajjAH sUryasya droNaM nanakSe atyo na vAjI ||\\

9.93 (varga 3) verse 2a
saM mAtRbhirna shishurvAvashAno vRSA dadhanve puruvAroadbhiH |\\

9.93 (varga 3) verse 2c
maryo na yoSAmabhi niSkRtaM yan saM gachate kalasha usriyAbhiH ||\\

9.93 (varga 3) verse 3a
uta pra pipya UdharaghnyAyA indurdhArAbhiH sacate sumedhAH |\\

9.93 (varga 3) verse 3c
mUrdhAnaM gAvaH payasA camUSvabhi shrINanti vasubhirna niktaiH ||\\

9.93 (varga 3) verse 4a
sa no devebhiH pavamAna radendo rayimashvinaM vAvashAnaH |\\

9.93 (varga 3) verse 4c
rathirAyatAmushatI purandhirasmadryagA dAvane vasUnAm ||\\

9.93 (varga 3) verse 5a
nU no rayimupa mAsva nRvantaM punAno vAtApyaM vishvashcandram |\\

9.93 (varga 3) verse 5c
pra vanditurindo tAryAyuH prAtarmakSU dhiyAvasurjagamyAt ||\\


9.94 (varga 4) verse 1a
adhi yadasmin vAjinIva shubha spardhante dhiyaH sUrye navishaH |\\

9.94 (varga 4) verse 1c
apo vRNAnaH pavate kavIyan vrajaM na pashuvardhanAya manma ||\\

9.94 (varga 4) verse 2a
dvitA vyUrNvannamRtasya dhAma svarvide bhuvanAni prathanta |\\

9.94 (varga 4) verse 2c
dhiyaH pinvAnAH svasare na gAva RtAyantIrabhi vAvashra indum ||\\

9.94 (varga 4) verse 3a
pari yat kaviH kAvyA bharate shUro na ratho bhuvanAni vishvA |\\

9.94 (varga 4) verse 3c
deveSu yasho martAya bhUSan dakSAya rAyaH purubhUSu navyaH ||\\

9.94 (varga 4) verse 4a
shriye jAtaH shriya A niriyAya shriyaM vayo jaritRbhyo dadhAti |\\

9.94 (varga 4) verse 4c
shriyaM vasAnA amRtatvamAyan bhavanti satyA samithA mitadrau ||\\

9.94 (varga 4) verse 5a
iSamUrjamabhyarSAshvaM gAmuru jyotiH kRNuhi matsi devAn |\\

9.94 (varga 4) verse 5c
vishvAni hi suSahA tAni tubhyaM pavamAna bAdhasesoma shatrUn ||\\


9.95 (varga 5) verse 1a
kanikranti harirA sRjyamAnaH sIdan vanasya jaThare punAnaH |\\

9.95 (varga 5) verse 1c
nRbhiryataH kRNute nirNijaM gA ato matIrjanayatasvadhAbhiH ||\\

9.95 (varga 5) verse 2a
hariH sRjAnaH pathyAM Rtasyeyarti vAcamariteva nAvam |\\

9.95 (varga 5) verse 2c
devo devAnAM guhyAni nAmAviS kRNoti barhiSi pravAce ||\\

9.95 (varga 5) verse 3a
apAmivedUrmayastarturANAH pra manISA Irate somamacha |\\

9.95 (varga 5) verse 3c
namasyantIrupa ca yanti saM cA ca vishantyushatIrushantam ||\\

9.95 (varga 5) verse 4a
taM marmRjAnaM mahiSaM na sAnAvaMshuM duhantyukSaNaM giriSThAm |\\

9.95 (varga 5) verse 4c
taM vAvashAnaM matayaH sacante trito bibharti varuNaM samudre ||\\

9.95 (varga 5) verse 5a
iSyan vAcamupavakteva hotuH punAna indo vi SyA manISAm |\\

9.95 (varga 5) verse 5c
indrashca yat kSayathaH saubhagAya suvIryasya patayaHsyAma ||\\


9.96 (varga 6) verse 1a
pra senAnIH shUro agre rathAnAM gavyanneti harSate asya senA |\\

9.96 (varga 6) verse 1c
bhadrAn kRNvannindrahavAn sakhibhya A somo vastrA rabhasAni datte ||\\

9.96 (varga 6) verse 2a
samasya hariM harayo mRjantyashvahayairanishitaM namobhiH |\\

9.96 (varga 6) verse 2c
A tiSThati rathamindrasya sakhA vidvAnenA sumatiM yAtyacha ||\\

9.96 (varga 6) verse 3a
sa no deva devatAte pavasva mahe soma psarasa indrapAnaH |\\

9.96 (varga 6) verse 3c
kRNvannapo varSayan dyAmutemAmurorA no varivasyA punAnaH ||\\

9.96 (varga 6) verse 4a
ajItaye.ahataye pavasva svastaye sarvatAtaye bRhate |\\

9.96 (varga 6) verse 4c
tadushanti vishva ime sakhAyastadahaM vashmi pavamAna soma ||\\

9.96 (varga 6) verse 5a
somaH pavate janitA matInAM janitA divo janitA pRthivyAH |\\

9.96 (varga 6) verse 5c
janitAgnerjanitA sUryasya janitendrasya janitota viSNoH ||\\

9.96 (varga 7) verse 6a
brahmA ******devAnAM padavIH kavInAM RSirviprANAM mahiSomRgANAm |\\

9.96 (varga 7) verse 6c
shyeno gRdhrANAM svadhitirvanAnAM somaH pavitramatyeti rebhan ||\\

9.96 (varga 7) verse 7a
prAvIvipad vAca UrmiM na sindhurgiraH somaH pavamAnomanISAH |\\

9.96 (varga 7) verse 7c
antaH pashyan vRjanemAvarANyA tiSThati vRSabho goSu jAnan ||\\

9.96 (varga 7) verse 8a
sa matsaraH pRtsu vanvannavAtaH sahasraretA abhi vAjamarSa |\\

9.96 (varga 7) verse 8c
indrAyendo pavamAno manISyaMshorUrmimIraya gA iSaNyan ||\\

9.96 (varga 7) verse 9a
pari priyaH kalashe devavAta indrAya somo raNyo madAya |\\

9.96 (varga 7) verse 9c
sahasradhAraH shatavAja indurvAjI na saptiH samanA jigAti ||\\

9.96 (varga 7) verse 10a
sa pUrvyo vasuvijjAyamAno mRjAno apsu duduhAno adrau |\\

9.96 (varga 7) verse 10c
abhishastipA bhuvanasya rAjA vidad gAtuM brahmaNe pUyamAnaH ||\\

9.96 (varga 8) verse 11a
tvayA hi naH pitaraH soma pUrve karmANi cakruH pavamAnadhIrAH |\\

9.96 (varga 8) verse 11c
vanvannavAtaH paridhInraporNu vIrebhirashvairmaghavA bhavA naH ||\\

9.96 (varga 8) verse 12a
yathApavathA manave vayodhA amitrahA varivovid dhaviSmAn |\\

9.96 (varga 8) verse 12c
evA pavasva draviNaM dadhAna indre saM tiSTha janayAyudhAni ||\\

9.96 (varga 8) verse 13a
pavasva soma madhumAn RtAvApo vasAno adhi sAno avye |\\

9.96 (varga 8) verse 13c
ava droNAni ghRtavAnti sIda madintamo matsara indrapAnaH ||\\

9.96 (varga 8) verse 14a
vRSTiM divaH shatadhAraH pavasva sahasrasA vAjayurdevavItau |\\

9.96 (varga 8) verse 14c
saM sindhubhiH kalashe vAvashAnaH samusriyAbhiHpratiran na AyuH ||\\**********

9.96 (varga 8) verse 15a
eSa sya somo matibhiH punAno.atyo na vAjI taratIdarAtIH |\\

9.96 (varga 8) verse 15c
payo na dugdhamaditeriSiramurviva gAtuH suyamona vo:LhA ||\\

9.96 (varga 9) verse 16a
svAyudhaH sotRbhiH pUyamAno.abhyarSa guhyaM cAru nAma |\\

9.96 (varga 9) verse 16c
abhi vAjaM saptiriva shravasyAbhi vAyumabhi gA devasoma ||\\

9.96 (varga 9) verse 17a
shishuM jajñAnaM haryataM mRjanti shumbhanti vahniM maruto gaNena |\\

9.96 (varga 9) verse 17c
kavirgIrbhiH kAvyenA kaviH san somaH pavitramatyeti rebhan ||\\

9.96 (varga 9) verse 18a
RSimanA ya RSikRt svarSAH sahasraNIthaH padavIH kavInAm |\\

9.96 (varga 9) verse 18c
tRtIyaM dhAma mahiSaH siSAsan somo virAjamanurAjati STup ||\\

9.96 (varga 9) verse 19a
camUSacchyenaH shakuno vibhRtvA govindurdrapsa AyudhAnibibhrat |\\

9.96 (varga 9) verse 19c
apAmUrmiM sacamAnaH samudraM turIyaM dhAmamahiSo vivakti ||\\

9.96 (varga 9) verse 20a
maryo na shubhrastanvaM mRjAno.atyo na sRtvA sanaye dhanAnAm |\\

9.96 (varga 9) verse 20c
vRSeva yUthA pari koshamarSan kanikradaccamvorAvivesha ||\\

9.96 (varga 10) verse 21a
pavasvendo pavamAno mahobhiH kanikradat pari vArANyarSa |\\

9.96 (varga 10) verse 21c
krILañcamvorA visha pUyamAna indraM te raso madiro mamattu ||\\

9.96 (varga 10) verse 22a
prAsya dhArA bRhatIrasRgrannakto gobhiH kalashAnA vivesha |\\

9.96 (varga 10) verse 22c
sAma kRNvan sAmanyo vipashcit krandannetyabhi sakhyurna jAmim ||\\

9.96 (varga 10) verse 23a
apaghnanneSi pavamAna shatrUn priyAM na jAro abhigIta induH |\\

9.96 (varga 10) verse 23c
sIdan vaneSu shakuno na patvA somaH punAnaH kalasheSu sattA ||\\

9.96 (varga 10) verse 24a
A te rucaH pavamAnasya soma yoSeva yanti sudughAH sudhArAH |\\

9.96 (varga 10) verse 24c
harirAnItaH puruvAro apsvacikradat kalashe devayUnAm ||\\


9.97 (varga 11) verse 1a
asya preSA hemanA pUyamAno devo devebhiH samapRkta rasam |\\

9.97 (varga 11) verse 1c
sutaH pavitraM paryeti rebhan miteva sadma pashumAnti hotA ||\\

9.97 (varga 11) verse 2a
bhadrA vastrA samanyA vasAno mahAn kavirnivacanAni shaMsan |\\

9.97 (varga 11) verse 2c
A vacyasva camvoH pUyamAno vicakSaNo jAgRvirdevavItau ||\\

9.97 (varga 11) verse 3a
samu priyo mRjyate sAno avye yashastaro yashasAM kSaito asme |\\

9.97 (varga 11) verse 3c
abhi svara dhanvA pUyamAno yUyaM pAta svastibhiH sadA naH ||\\

9.97 (varga 11) verse 4a
pra gAyatAbhyarcAma devAn somaM hinota mahate dhanAya |\\

9.97 (varga 11) verse 4c
svAduH pavAte ati vAramavyamA sIdAti kalashaM devayurnaH ||\\

9.97 (varga 11) verse 5a
indurdevAnAmupa sakhyamAyan sahasradhAraH pavate madAya |\\

9.97 (varga 11) verse 5c
nRbhiH stavAno anu dhAma pUrvamagannindraM mahate saubhagAya ||\\

9.97 (varga 12) verse 6a
stotre rAye harirarSA punAna indraM mado gachatu te bharAya |\\

9.97 (varga 12) verse 6c
devairyAhi sarathaM rAdho achA yUyaM pAta svastibhiH sadA naH ||\\

9.97 (varga 12) verse 7a
pra kAvyamushaneva bruvANo devo devAnAM janimA vivakti |\\

9.97 (varga 12) verse 7c
mahivrataH shucibandhuH pAvakaH padA varAho abhyeti rebhan ||\\

9.97 (varga 12) verse 8a
pra haMsAsastRpalaM manyumachAmAdastaM vRSagaNA ayAsuH |\\

9.97 (varga 12) verse 8c
AN^gUSyaM pavamAnaM sakhAyo durmarSaM sAkaM pravadanti vANam ||\\

9.97 (varga 12) verse 9a
sa raMhata urugAyasya jUtiM vRthA krILantaM mimate na gAvaH |\\

9.97 (varga 12) verse 9c
parINasaM kRNute tigmashRN^go divA harirdadRshe naktaM RjraH ||\\

9.97 (varga 12) verse 10a
indurvAjI pavate gonyoghA indre somaH saha invan madAya |\\

9.97 (varga 12) verse 10c
hanti rakSo bAdhate paryarAtIrvarivaH kRNvan vRjanasya rAjA ||\\

9.97 (varga 13) verse 11a
adha dhArayA madhvA pRcAnastiro roma pavate adridugdhaH |\\

9.97 (varga 13) verse 11c
indurindrasya sakhyaM juSANo devo devasya matsaro madAya ||\\

9.97 (varga 13) verse 12a
abhi priyANi pavate punAno devo devAn svena rasena pRñcan |\\

9.97 (varga 13) verse 12c
indurdharmANy RtuthA vasAno dasha kSipo avyata sAno avye ||\\

9.97 (varga 13) verse 13a
vRSA shoNo abhikanikradad gA nadayanneti pRthivImuta dyAm |\\

9.97 (varga 13) verse 13c
indrasyeva vagnurA shRNva Ajau pracetayannarSati vAcamemAm ||\\

9.97 (varga 13) verse 14a
rasAyyaH payasA pinvamAna IrayanneSi madhumantamaMshum |\\

9.97 (varga 13) verse 14c
pavamAnaH santanimeSi kRNvannindrAya soma pariSicyamAnaH ||\\

9.97 (varga 13) verse 15a
evA pavasva madiro madAyodagrAbhasya namayan vadhasnaiH |\\

9.97 (varga 13) verse 15c
pari varNaM bharamANo rushantaM gavyurno arSa pari soma siktaH ||\\

9.97 (varga 14) verse 16a
juSTvI na indo supathA sugAnyurau pavasva varivAMsi kRNvan |\\

9.97 (varga 14) verse 16c
ghaneva viSvag duritAni vighnannadhi SNunA dhanva sAno avye ||\\

9.97 (varga 14) verse 17a
vRSTiM no arSa divyAM jigatnumiLAvatIM shaMgayIM jIradAnum |\\

9.97 (varga 14) verse 17c
stukeva vItA dhanvA vicinvan bandhUnrimAnavarAnindo vAyUn ||\\

9.97 (varga 14) verse 18a
granthiM na vi Sya grathitaM punAna RjuM ca gAtuM vRjinaM ca soma |\\

9.97 (varga 14) verse 18c
atyo na krado harirA sRjAno maryo deva dhanva pastyAvAn ||\\

9.97 (varga 14) verse 19a
juSTo madAya devatAta indo pari SNunA dhanva sAno avye |\\

9.97 (varga 14) verse 19c
sahasradhAraH surabhiradabdhaH pari srava vAjasAtau nRSahye ||\\

9.97 (varga 14) verse 20a
arashmAno ye.arathA ayuktA atyAso na sasRjAnAsa Ajau |\\

9.97 (varga 14) verse 20c
ete shukrAso dhanvanti somA devAsastAnupa yAtA pibadhyai ||\\

9.97 (varga 15) verse 21a
evA na indo abhi devavItiM pari srava nabho arNashcamUSu |\\

9.97 (varga 15) verse 21c
somo asmabhyaM kAmyaM bRhantaM rayiM dadAtu vIravantamugram ||\\

9.97 (varga 15) verse 22a
takSad yadI manaso venato vAg jyeSThasya vA dharmaNi kSoranIke |\\

9.97 (varga 15) verse 22c
AdImAyan varamA vAvashAnA juSTaM patiM kalashe gAva indum ||\\

9.97 (varga 15) verse 23a
pra dAnudo divyo dAnupinva RtaM RtAya pavate sumedhAH |\\

9.97 (varga 15) verse 23c
dharmA bhuvad vRjanyasya rAjA pra rashmibhirdashabhirbhAri bhUma ||\\

9.97 (varga 15) verse 24a
pavitrebhiH pavamAno nRcakSA rAjA devAnAmuta martyAnAm |\\

9.97 (varga 15) verse 24c
dvitA bhuvad rayipatI rayINAM RtaM bharat subhRtaM cArvinduH ||\\

9.97 (varga 15) verse 25a
arvAniva shravase sAtimachendrasya vAyorabhi vItimarSa |\\

9.97 (varga 15) verse 25c
sa naH sahasrA bRhatIriSo dA bhavA soma draviNovit punAnaH ||\\

9.97 (varga 16) verse 26a
devAvyo naH pariSicyamAnAH kSayaM suvIraM dhanvantu somAH |\\

9.97 (varga 16) verse 26c
AyajyavaH sumatiM vishvavArA hotAro na diviyajo mandratamAH ||\\

9.97 (varga 16) verse 27a
evA deva devatAte pavasva mahe soma psarase devapAnaH |\\

9.97 (varga 16) verse 27c
mahashcid dhi Smasi hitAH samarye kRdhi suSThAne rodasI punAnaH ||\\

9.97 (varga 16) verse 28a
ashvo no krado vRSabhiryujAnaH siMho na bhImo manaso javIyAn |\\

9.97 (varga 16) verse 28c
arvAcInaiH pathibhirye rajiSThA A pavasva saumanasaM na indo ||\\

9.97 (varga 16) verse 29a
shataM dhArA devajAtA asRgran sahasramenAH kavayo mRjanti |\\

9.97 (varga 16) verse 29c
indo sanitraM diva A pavasva puraetAsi mahato dhanasya ||\\

9.97 (varga 16) verse 30a
divo na sargA asasRgramahnAM rAjA na mitraM pra minAtidhIraH |\\

9.97 (varga 16) verse 30c
piturna putraH kratubhiryatAna A pavasva visheasyA ajItim ||\\

9.97 (varga 17) verse 31a
pra te dhArA madhumatIrasRgran vArAn yat pUto atyeSyavyAn |\\

9.97 (varga 17) verse 31c
pavamAna pavase dhAma gonAM jajñAnaH sUryamapinvo arkaiH ||\\

9.97 (varga 17) verse 32a
kanikradadanu panthAM Rtasya shukro vi bhAsyamRtasya dhAma |\\

9.97 (varga 17) verse 32c
sa indrAya pavase matsaravAn hinvAno vAcaM matibhiH kavInAm ||\\

9.97 (varga 17) verse 33a
divyaH suparNo.ava cakSi soma pinvan dhArAH karmaNA devavItau |\\

9.97 (varga 17) verse 33c
endo visha kalashaM somadhAnaM krandannihi sUryasyopa rashmim ||\\

9.97 (varga 17) verse 34a
tisro vAca Irayati pra vahnir{R}tasya dhItiM brahmaNo manISAm |\\

9.97 (varga 17) verse 34c
gAvo yanti gopatiM pRchamAnAH somaM yanti matayo vAvashAnAH ||\\

9.97 (varga 17) verse 35a
somaM gAvo dhenavo vAvashAnAH somaM viprA matibhiH pRchamAnAH |\\

9.97 (varga 17) verse 35c
somaH sutaH pUyate ajyamAnaH some arkAstriSTubhiH saM navante ||\\

9.97 (varga 18) verse 36a
evA naH soma pariSicyamAna A pavasva pUyamAnaH svasti |\\

9.97 (varga 18) verse 36c
indramA visha bRhatA raveNa vardhayA vAcaM janayA purandhim ||\\

9.97 (varga 18) verse 37a
A jAgRvirvipra RtA matInAM somaH punAno asadaccamUSu |\\

9.97 (varga 18) verse 37c
sapanti yaM mithunAso nikAmA adhvaryavo rathirAsaH suhastAH ||\\

9.97 (varga 18) verse 38a
sa punAna upa sUre na dhAtobhe aprA rodasI vi Sa AvaH |\\

9.97 (varga 18) verse 38c
priyA cid yasya priyasAsa UtI sa tU dhanaM kAriNena pra yaMsat ||\\

9.97 (varga 18) verse 39a
sa vardhitA vardhanaH pUyamAnaH somo mIDhvAnabhi no jyotiSAvIt |\\

9.97 (varga 18) verse 39c
yenA naH pUrve pitaraH padajñAH svarvido abhi gA adrimuSNan ||\\

9.97 (varga 18) verse 40a
akrAn samudraH prathame vidharmañ janayan prajA bhuvanasyarAjA |\\

9.97 (varga 18) verse 40c
vRSA pavitre adhi sAno avye bRhat somo vAvRdhe suvAna induH ||\\

9.97 (varga 19) verse 41a
mahat tat somo mahiSashcakArApAM yad garbho.avRNIta devAn |\\

9.97 (varga 19) verse 41c
adadhAdindre pavamAna ojo.ajanayat sUrye jyotirinduH ||\\

9.97 (varga 19) verse 42a
matsi vAyum****iSTaye rAdhase ca matsi mitrAvaruNA pUyamAnaH |\\

9.97 (varga 19) verse 42c
matsi shardho mArutaM matsi devAn matsi dyAvApRthivI deva soma ||\\

9.97 (varga 19) verse 43a
RjuH pavasva vRjinasya hantApAmIvAM bAdhamAno mRdhashca |\\

9.97 (varga 19) verse 43c
abhishrINan payaH payasAbhi gonAmindrasya tvaM tava vayaM sakhAyaH ||\\

9.97 (varga 19) verse 44a
madhvaH sUdaM pavasva vasva utsaM vIraM ca na A pavasvA bhagaM ca |\\

9.97 (varga 19) verse 44c
svadasvendrAya pavamAna indo rayiM ca na A pavasvA samudrAt ||\\

9.97 (varga 19) verse 45a
somaH suto dhArayAtyo na hitvA sindhurna nimnamabhi vAjyakSAH |\\

9.97 (varga 19) verse 45c
A yoniM vanyamasadat punAnaH samindurgobhirasarat samadbhiH ||\\

9.97 (varga 20) verse 46a
eSa sya te pavata indra somashcamUSu dhIra ushate tavasvAn |\\

9.97 (varga 20) verse 46c
svarcakSA rathiraH satyashuSmaH kAmo na yo devayatAmasarji ||\\

9.97 (varga 20) verse 47a
eSa pratnena vayasA punAnastiro varpAMsi duhiturdadhAnaH |\\

9.97 (varga 20) verse 47c
vasAnaH sharma trivarUthamapsu hoteva yAti samaneSurebhan ||\\

9.97 (varga 20) verse 48a
nU nastvaM rathiro deva soma pari srava camvoH pUyamAnaH |\\

9.97 (varga 20) verse 48c
apsu svAdiSTho madhumAn RtAvA devo na yaH savitA satyamanmA ||\\

9.97 (varga 20) verse 49a
abhi vAyuM vItyarSA gRNAno.abhi mitrAvaruNA pUyamAnaH |\\

9.97 (varga 20) verse 49c
abhI naraM dhIjavanaM ratheSThAmabhIndraM vRSaNaM vajrabAhum ||\\

9.97 (varga 20) verse 50a
abhi vastrA suvasanAnyarSAbhi dhenUH sudughAH pUyamAnaH |\\

9.97 (varga 20) verse 50c
abhi candrA bhartave no hiraNyAbhyashvAn rathino deva soma ||\\

9.97 (varga 21) verse 51a
abhI no arSa divyA vasUnyabhi vishvA pArthivA pUyamAnaH |\\

9.97 (varga 21) verse 51c
abhi yena draviNamashnavAmAbhyarSeyaM jamadagnivannaH ||\\

9.97 (varga 21) verse 52a
ayA pavA pavasvainA vasUni mAMshcatva indo sarasi pra dhanva |\\

9.97 (varga 21) verse 52c
bradhnashcidatra vAto na jAtaH purumedhashcit takave naraM dAt ||\\

9.97 (varga 21) verse 53a
uta na enA pavayA pavasvAdhi shrute shravAyyasya tIrthe |\\

9.97 (varga 21) verse 53c
SaSTiM sahasrA naiguto vasUni vRkSaM na pakvaM dhUnavad raNAya ||\\

9.97 (varga 21) verse 54a
mahIme asya vRSanAma shUSe mA.nshcatve vA pRshane vA vadhatre |\\

9.97 (varga 21) verse 54c
asvApayan nigutaH snehayaccApAmitrAnapAcito acetaH ||\\

9.97 (varga 21) verse 55a
saM trI pavitrA vitatAnyeSyanvekaM dhAvasi pUyamAnaH |\\

9.97 (varga 21) verse 55c
asi bhago asi dAtrasya dAtAsi maghavA maghavadbhya indo ||\\

9.97 (varga 22) verse 56a
eSa vishvavit pavate manISI somo vishvasya bhuvanasya rAjA |\\

9.97 (varga 22) verse 56c
drapsAnIrayan vidatheSvindurvi vAramavyaM samayAti yAti ||\\

9.97 (varga 22) verse 57a
induM rihanti mahiSA adabdhAH pade rebhanti kavayo na gRdhrAH |\\

9.97 (varga 22) verse 57c
hinvanti dhIrA dashabhiH kSipAbhiH samañjate rUpamapAM rasena ||\\

9.97 (varga 22) verse 58a
tvayA vayaM pavamAnena soma bhare kRtaM vi cinuyAma shashvat |\\

9.97 (varga 22) verse 58c
tan no mitro varuNo mAmahantAmaditiH sindhuH pRthivIuta dyauH ||\\


9.98 (varga 23) verse 1a
abhi no vAjasAtamaM rayimarSa puruspRham |\\

9.98 (varga 23) verse 1c
indo sahasrabharNasaM tuvidyumnaM vibhvAsaham ||\\

9.98 (varga 23) verse 2a
pari Sya suvAno: avyayaM rathe na varmAvyata |\\

9.98 (varga 23) verse 2c
indurabhidruNA hito hiyAno dhArAbhirakSAH ||\\

9.98 (varga 23) verse 3a
pari Sya suvAno akSA induravye madacyutaH |\\

9.98 (varga 23) verse 3c
dhArA ya Urdhvo adhvare bhrAjA naiti gavyayuH ||\\

9.98 (varga 23) verse 4a
sa hi tvaM deva shashvate vasu martAya dAshuSe |\\

9.98 (varga 23) verse 4c
indo sahasriNaM rayiM shatAtmAnaM vivAsasi ||\\

9.98 (varga 23) verse 5a
vayaM te asya vRtrahan vaso vasvaH puruspRhaH |\\

9.98 (varga 23) verse 5c
ni nediSThatamA iSaH syAma sumnasyAdhrigo ||\\

9.98 (varga 23) verse 6a
dviryaM pañca svayashasaM svasAro adrisaMhatam |\\

9.98 (varga 23) verse 6c
priyamindrasya kAmyaM prasnApayantyUrmiNam ||\\

9.98 (varga 24) verse 7a
pari tyaM haryataM hariM babhruM punanti vAreNa |\\

9.98 (varga 24) verse 7c
yo devAn vishvAnit pari madena saha gachati ||\\

9.98 (varga 24) verse 8a
asya vo hyavasA pAnto dakSasAdhanam |\\

9.98 (varga 24) verse 8c
yaH sUriSu shravobRhad dadhe svarNa haryataH ||\\

9.98 (varga 24) verse 9a
sa vAM yajñeSu mAnavI indurjaniSTa rodasI |\\

9.98 (varga 24) verse 9c
devo devI giriSThA asredhan taM tuviSvaNi ||\\

9.98 (varga 24) verse 10a
indrAya soma pAtave vRtraghne pari Sicyase |\\

9.98 (varga 24) verse 10c
nare ca dakSiNAvate devAya sadanAsade ||\\

9.98 (varga 24) verse 11a
te pratnAso vyuSTiSu somAH pavitre akSaran |\\

9.98 (varga 24) verse 11c
apaprothantaH sanutarhurashcitaH prAtastAnapracetasaH ||\\

9.98 (varga 24) verse 12a
taM sakhAyaH purorucaM yUyaM vayaM ca sUrayaH |\\

9.98 (varga 24) verse 12c
ashyAma vAjagandhyaM sanema vAjapastyam ||\\


9.99 (varga 25) verse 1a
A haryatAya dhRSNave dhanustanvanti pauMsyam |\\

9.99 (varga 25) verse 1c
shukrAMvayantyasurAya nirNijaM vipAmagre mahIyuvaH ||\\

9.99 (varga 25) verse 2a
adha kSapA pariSkRto vAjAnabhi pra gAhate |\\

9.99 (varga 25) verse 2c
yadI vivasvato dhiyo hariM hinvanti yAtave ||\\

9.99 (varga 25) verse 3a
tamasya marjayAmasi mado ya indrapAtamaH |\\

9.99 (varga 25) verse 3c
yaM gAva AsabhirdadhuH purA nUnaM ca sUrayaH ||\\

9.99 (varga 25) verse 4a
taM gAthayA purANyA punAnamabhyanUSata |\\

9.99 (varga 25) verse 4c
uto kRpantadhItayo devAnAM nAma bibhratIH ||\\

9.99 (varga 25) verse 5a
tamukSamANamavyaye vAre punanti dharNasim |\\

9.99 (varga 25) verse 5c
dUtaM na pUrvacittaya A shAsate manISiNaH ||\\

9.99 (varga 26) verse 6a
sa punAno madintamaH somashcamUSu sIdati |\\

9.99 (varga 26) verse 6c
pashau na reta Adadhat patirvacasyate dhiyaH ||\\

9.99 (varga 26) verse 7a
sa mRjyate sukarmabhirdevo devebhyaH sutaH |\\

9.99 (varga 26) verse 7c
vide yadAsu sandadirmahIrapo vi gAhate ||\\

9.99 (varga 26) verse 8a
suta indo pavitra A nRbhiryato vi nIyase |\\

9.99 (varga 26) verse 8c
indrAya matsarintamashcamUSvA ni SIdasi ||\\


9.100 (varga 27) verse 1a
abhI navante adruhaH priyamindrasya kAmyam |\\

9.100 (varga 27) verse 1c
vatsaM na pUrva Ayuni jAtaM rihanti mAtaraH ||\\

9.100 (varga 27) verse 2a
punAna indavA bhara soma dvibarhasaM rayim |\\

9.100 (varga 27) verse 2c
tvaM vasUnipuSyasi vishvAni dAshuSo gRhe ||\\

9.100 (varga 27) verse 3a
tvaM dhiyaM manoyujaM sRjA vRSTiM na tanyatuH |\\

9.100 (varga 27) verse 3c
tvaM vasUni pArthivA divyA ca soma puSyasi ||\\

9.100 (varga 27) verse 4a
pari te jigyuSo yathA dhArA sutasya dhAvati |\\

9.100 (varga 27) verse 4c
raMhamANAvyavyayaM vAraM vAjIva sAnasiH ||\\

9.100 (varga 27) verse 5a
kratve dakSAya naH kave pavasva soma dhArayA |\\

9.100 (varga 27) verse 5c
indrAya pAtave suto mitrAya varuNAya ca ||\\

9.100 (varga 28) verse 6a
pavasva vAjasAtamaH pavitre dhArayA sutaH |\\

9.100 (varga 28) verse 6c
indrAya somaviSNave devebhyo madhumattamaH ||\\

9.100 (varga 28) verse 7a
tvAM rihanti mAtaro hariM pavitre adruhaH |\\

9.100 (varga 28) verse 7c
vatsaM jAtaMna dhenavaH pavamAna vidharmaNi ||\\

9.100 (varga 28) verse 8a
pavamAna mahi shravashcitrebhiryAsi rashmibhiH |\\

9.100 (varga 28) verse 8c
shardhan tamAMsi jighnase vishvAni dAshuSo gRhe ||\\

9.100 (varga 28) verse 9a
tvaM dyAM ca mahivrata pRthivIM cAti jabhriSe |\\

9.100 (varga 28) verse 9c
prati drApimamuñcathAH pavamAna mahitvanA ||\\


9.101 (varga 1) verse 1a
purojitI vo andhasaH sutAya mAdayitnave |\\

9.101 (varga 1) verse 1c
apa shvAnaM shnathiSTana sakhAyo dIrghajihvyam ||\\

9.101 (varga 1) verse 2a
yo dhArayA pAvakayA pariprasyandate sutaH |\\

9.101 (varga 1) verse 2c
indurashvo na kRtvyaH ||\\

9.101 (varga 1) verse 3a
taM duroSamabhI naraH somaM vishvAcyA dhiyA |\\

9.101 (varga 1) verse 3c
yajñaM hinvantyadribhiH ||\\

9.101 (varga 1) verse 4a
sutAso madhumattamAH somA indrAya mandinaH |\\

9.101 (varga 1) verse 4c
pavitravantoakSaran devAn gachantu vo madAH ||\\

9.101 (varga 1) verse 5a
indurindrAya pavata iti devAso abruvan |\\

9.101 (varga 1) verse 5c
vAcas patirmakhasyate vishvasyeshAna ojasA ||\\

9.101 (varga 2) verse 6a
sahasradhAraH pavate samudro vAcamIN^khayaH |\\

9.101 (varga 2) verse 6c
somaH patI rayINAM sakhendrasya dive\-dive ||\\

9.101 (varga 2) verse 7a
ayaM pUSA rayirbhagaH somaH punAno arSati |\\

9.101 (varga 2) verse 7c
patirvishvasya bhUmano vyakhyad rodasI ubhe ||\\

9.101 (varga 2) verse 8a
samu priyA anUSata gAvo madAya ghRSvayaH |\\

9.101 (varga 2) verse 8c
somAsaH kRNvate pathaH pavamAnAsa indavaH ||\\

9.101 (varga 2) verse 9a
ya ojiSThastamA bhara pavamana shravAyyam |\\

9.101 (varga 2) verse 9c
yaH pañcacarSaNIrabhi rayiM yena vanAmahai ||\\

9.101 (varga 2) verse 10a
somAH pavanta indavo.asmabhyaM gAtuvittamaH |\\

9.101 (varga 2) verse 10c
mitrAH suvAnA arepasaH svAdhyaH svarvidaH ||\\

9.101 (varga 3) verse 11a
suSvANAso vyadribhishcitAnA goradhi tvaci |\\

9.101 (varga 3) verse 11c
iSamasmabhyamabhitaH samasvaran vasuvidaH ||\\

9.101 (varga 3) verse 12a
ete pUtA vipashcitaH somAso dadhyAshiraH |\\

9.101 (varga 3) verse 12c
sUryAso na darshatAso jigatnavo dhruvA ghRte ||\\

9.101 (varga 3) verse 13a
pra sunvAnasyAndhaso marto na vRta tad vacaH |\\

9.101 (varga 3) verse 13c
apa shvAnamarAdhasaM hatA makhaM na bhRgavaH ||\\

9.101 (varga 3) verse 14a
A jAmiratke avyata bhuje na putra oNyoH |\\

9.101 (varga 3) verse 14c
sarajjAro na yoSaNAM varo na yonimAsadam ||\\

9.101 (varga 3) verse 15a
sa vIro dakSasAdhano vi yastastambha rodasI |\\

9.101 (varga 3) verse 15c
hariH pavitre avyata vedhA na yonimAsadam ||\\

9.101 (varga 3) verse 16a
avyo vArebhiH pavate somo gavye adhi tvaci |\\

9.101 (varga 3) verse 16c
kanikradad vRSA haririndrasyAbhyeti niSkRtam ||\\


9.102 (varga 4) verse 1a
krANA shishurmahInAM hinvannRtasya dIdhitim |\\

9.102 (varga 4) verse 1c
vishvApari priyA bhuvadadha dvitA ||\\

9.102 (varga 4) verse 2a
upa tritasya pASyorabhakta yad guhA padam |\\

9.102 (varga 4) verse 2c
yajñasya sapta dhAmabhiradha priyam ||\\

9.102 (varga 4) verse 3a
trINi tritasya dhArayA pRSTheSverayA rayim |\\

9.102 (varga 4) verse 3c
mimIte asya yojanA vi sukratuH ||\\

9.102 (varga 4) verse 4a
jajñAnaM sapta mAtaro vedhAmashAsata shriye |\\

9.102 (varga 4) verse 4c
ayaM dhruvo rayINAM ciketa yat ||\\

9.102 (varga 4) verse 5a
asya vrate sajoSaso vishve devAso adruhaH |\\

9.102 (varga 4) verse 5c
spArhA bhavanti rantayo juSanta yat ||\\

9.102 (varga 5) verse 6a
yamI garbhaM RtAvRdho dRshe cArumajIjanan |\\

9.102 (varga 5) verse 6c
kaviM maMhiSThamadhvare puruspRham ||\\

9.102 (varga 5) verse 7a
samIcIne abhi tmanA yahvI Rtasya mAtarA |\\

9.102 (varga 5) verse 7c
tanvAnA yajñamAnuSag yadañjate ||\\

9.102 (varga 5) verse 8a
kratvA shukrebhirakSabhir{R}Norapa vrajaM divaH |\\

9.102 (varga 5) verse 8c
hinvannRtasya dIdhitiM prAdhvare ||\\


9.103 (varga 6) verse 1a
pra punAnAya vedhase somAya vaca udyatam |\\

9.103 (varga 6) verse 1c
bhRtiM na bharA matibhirjujoSate ||\\

9.103 (varga 6) verse 2a
pari vArANyavyayA gobhirañjAno arSati |\\

9.103 (varga 6) verse 2c
trI SadhasthA punAnaH kRNute hariH ||\\

9.103 (varga 6) verse 3a
pari koshaM madhushcutamavyaye vAre arSati |\\

9.103 (varga 6) verse 3c
abhi vANIr{R}SINAM sapta nUSata ||\\

9.103 (varga 6) verse 4a
pari NetA matInAM vishvadevo adAbhyaH |\\

9.103 (varga 6) verse 4c
somaH punAnashcamvorvishad dhariH ||\\

9.103 (varga 6) verse 5a
pari daivIranu svadhA indreNa yAhi saratham |\\

9.103 (varga 6) verse 5c
punAno vAghad vAghadbhiramartyaH ||\\

9.103 (varga 6) verse 6a
pari saptirna vAjayurdevo devebhyaH sutaH |\\

9.103 (varga 6) verse 6c
vyAnashiH pavamAno vi dhAvati ||\\


9.104 (varga 7) verse 1a
sakhAya A ni shIdata punAnAya pra gAyata |\\

9.104 (varga 7) verse 1c
shishuM na yajñaiH pari bhUSata shriye ||\\

9.104 (varga 7) verse 2a
samI vatsaM na mAtRbhiH sRjatA gayasAdhanam |\\

9.104 (varga 7) verse 2c
devAvyammadamabhi dvishavasam ||\\

9.104 (varga 7) verse 3a
punAtA dakSasAdhanaM yathA shardhAya vItaye |\\

9.104 (varga 7) verse 3c
yathA mitrAya varuNAya shantamaH ||\\

9.104 (varga 7) verse 4a
asmabhyaM tvA vasuvidamabhi vANIranUSata |\\

9.104 (varga 7) verse 4c
gobhiS Te varNamabhi vAsayAmasi ||\\

9.104 (varga 7) verse 5a
sa no madAnAM pata indo devapsarA asi |\\

9.104 (varga 7) verse 5c
sakheva sakhye gAtuvittamo bhava ||\\

9.104 (varga 7) verse 6a
sanemi kRdhyasmadA rakSasaM kaM cidatriNam |\\

9.104 (varga 7) verse 6c
apAdevaM dvayumaMho yuyodhi naH ||\\


9.105 (varga 8) verse 1a
taM vaH sakhAyo madAya punAnamabhi gAyata |\\

9.105 (varga 8) verse 1c
shishuM na yajñaiH svadayanta gUrtibhiH ||\\

9.105 (varga 8) verse 2a
saM vatsa iva mAtRbhirindurhinvAno ajyate |\\

9.105 (varga 8) verse 2c
devAvIrmadomatibhiH pariSkRtaH ||\\

9.105 (varga 8) verse 3a
ayaM dakSAya sAdhano.ayaM shardhAya vItaye |\\

9.105 (varga 8) verse 3c
ayaM devebhyo madhumattamaH sutaH ||\\

9.105 (varga 8) verse 4a
goman na indo ashvavat sutaH sudakSa dhanva |\\

9.105 (varga 8) verse 4c
shuciM te varNamadhi goSu dIdharam ||\\

9.105 (varga 8) verse 5a
sa no harINAM pata indo devapsarastamaH |\\

9.105 (varga 8) verse 5c
sakheva sakhye naryo ruce bhava ||\\

9.105 (varga 8) verse 6a
sanemi tvamasmadAnadevaM kaM cidatriNam |\\

9.105 (varga 8) verse 6c
sAhvAnindo pari bAdho apa dvayum ||\\


9.106 (varga 9) verse 1a
indramacha sutA ime vRSaNaM yantu harayaH |\\

9.106 (varga 9) verse 1c
shruSTI jAtAsa indavaH svarvidaH ||\\

9.106 (varga 9) verse 2a
ayaM bharAya sAnasirindrAya pavate sutaH |\\

9.106 (varga 9) verse 2c
somo jaitrasyacetati yathA vide ||\\

9.106 (varga 9) verse 3a
asyedindro madeSvA grAbhaM gRbhNIta sAnasim |\\

9.106 (varga 9) verse 3c
vajraMca vRSaNaM bharat samapsujit ||\\

9.106 (varga 9) verse 4a
pra dhanvA soma jAgRvirindrAyendo pari srava |\\

9.106 (varga 9) verse 4c
dyumantaM shuSmamA bharA svarvidam ||\\

9.106 (varga 9) verse 5a
indrAya vRSaNaM madaM pavasva vishvadarshataH |\\

9.106 (varga 9) verse 5c
sahasrayAmA pathikRd vicakSaNaH ||\\

9.106 (varga 10) verse 6a
asmabhyaM gAtuvittamo devebhyo madhumattamaH |\\

9.106 (varga 10) verse 6c
sahasraM yAhipathibhiH kanikradat ||\\

9.106 (varga 10) verse 7a
pavasva devavItaya indo dhArAbhirojasA |\\

9.106 (varga 10) verse 7c
A kalashaM madhumAn soma naH sadaH ||\\

9.106 (varga 10) verse 8a
tava drapsA udapruta indraM madAya vAvRdhuH |\\

9.106 (varga 10) verse 8c
tvAM devAso amRtAya kaM papuH ||\\

9.106 (varga 10) verse 9a
A naH sutAsa indavaH punAnA dhAvatA rayim |\\

9.106 (varga 10) verse 9c
vRSTidyAvorItyApaH svarvidaH ||\\

9.106 (varga 10) verse 10a
somaH punAna UrmiNAvyo vAraM vi dhAvati |\\

9.106 (varga 10) verse 10c
agre vAcaHpavamAnaH kanikradat ||\\

9.106 (varga 11) verse 11a
dhIbhirhinvanti vAjinaM vane krILantamatyavim |\\

9.106 (varga 11) verse 11c
abhi tripRSThaM matayaH samasvaran ||\\

9.106 (varga 11) verse 12a
asarji kalashAnabhi mILhe saptirna vAjayuH |\\

9.106 (varga 11) verse 12c
punAno vAcaM janayannasiSyadat ||\\

9.106 (varga 11) verse 13a
pavate haryato harirati hvarAMsi raMhyA |\\

9.106 (varga 11) verse 13c
abhyarSan stotRbhyo vIravad yashaH ||\\

9.106 (varga 11) verse 14a
ayA pavasva devayurmadhordhArA asRkSata |\\

9.106 (varga 11) verse 14c
rebhan pavitramparyeSi vishvataH ||\\


9.107 (varga 12) verse 1a
parIto SiñcatA sutaM somo ya uttamaM haviH |\\

9.107 (varga 12) verse 1c
dadhanvAnyo naryo apsvantarA suSAva somamadribhiH ||\\

9.107 (varga 12) verse 2a
nUnaM punAno.avibhiH pari sravAdabdhaH surabhintaraH |\\

9.107 (varga 12) verse 2c
sute cit tvApsu madAmo andhasA shrINanto gobhiruttaram ||\\

9.107 (varga 12) verse 3a
pari suvAnashcakSase devamAdanaH kraturindurvicakSaNaH ||\\

9.107 (varga 12) verse 4a
punAnaH soma dhArayApo vasAno arSasi |\\

9.107 (varga 12) verse 4c
A ratnadhA yonimRtasya sIdasyutso deva hiraNyayaH ||\\

9.107 (varga 12) verse 5a
duhAna UdhardivyaM madhu priyaM pratnaM sadhasthamAsadat |\\

9.107 (varga 12) verse 5c
ApRchyaM dharuNaM vAjyarSati nRbhirdhUto vicakSaNaH ||\\

9.107 (varga 13) verse 6a
punAnaH soma jAgRviravyo vAre pari priyaH |\\

9.107 (varga 13) verse 6c
tvaM viproabhavo.aN^girastamo madhvA yajñaM mimikSa naH ||\\

9.107 (varga 13) verse 7a
somo mIDhvAn pavate gAtuvittama RSirvipro vicakSaNaH |\\

9.107 (varga 13) verse 7c
tvaM kavirabhavo devavItama A sUryaM rohayo divi ||\\

9.107 (varga 13) verse 8a
soma u SuvANaH sotRbhiradhi SNubhiravInAm |\\

9.107 (varga 13) verse 8c
ashvayevaharita yAti dhArayA mandrayA yAti dhArayA ||\\

9.107 (varga 13) verse 9a
anUpe gomAn gobhirakSAH somo dugdhAbhirakSAH |\\

9.107 (varga 13) verse 9c
samudraM na saMvaraNAnyagman mandI madAya toshate ||\\

9.107 (varga 13) verse 10a
A soma suvAno adribhistiro vArANyavyayA |\\

9.107 (varga 13) verse 10c
jano na puri camvorvishad dhariH sado vaneSu dadhiSe ||\\

9.107 (varga 14) verse 11a
sa mAmRje tiro aNvAni meSyo mILhe saptirna vajayuH |\\

9.107 (varga 14) verse 11c
anumAdyaH pavamAno manISibhiH somo viprebhir{R}kvabhiH ||\\

9.107 (varga 14) verse 12a
pra soma devavItaye sindhurna pipye arNasA aMshoH payasAmadiro na jAgRvirachA koshaM madhushcutam ||\\

9.107 (varga 14) verse 13a
A haryato arjune atke avyata priyaH sUnurna marjyaH |\\

9.107 (varga 14) verse 13c
tamIM hinvantyapaso yathA rathaM nadISvA gabhastyoH ||\\

9.107 (varga 14) verse 14a
abhi somAsa AyavaH pavante madyaM madam |\\

9.107 (varga 14) verse 14c
samudrasyAdhi viSTapi manISiNo matsarAsaH svarvidaH ||\\

9.107 (varga 14) verse 15a
tarat samudraM pavamAna UrmiNA rAjA deva RtaM bRhat |\\

9.107 (varga 14) verse 15c
arSan mitrasya varuNasya dharmaNA pra hinvAna RtaM bRhat ||\\

9.107 (varga 15) verse 16a
nRbhiryemAno haryato vicakSaNo rAjA devaH samudriyaH ||\\

9.107 (varga 15) verse 17a
indrAya pavate madaH somo marutvate sutaH |\\

9.107 (varga 15) verse 17c
sahasradhAro atyavyamarSati tamIM mRjantyAyavaH ||\\

9.107 (varga 15) verse 18a
punAnashcamU janayan matiM kaviH somo deveSu raNyati |\\

9.107 (varga 15) verse 18c
apo vasAnaH pari gobhiruttaraH sIdan vaneSvavyata ||\\

9.107 (varga 15) verse 19a
tavAhaM soma rAraNa sakhya indo dive\-dive |\\

9.107 (varga 15) verse 19c
purUNi babhro ni caranti mAmava paridhInrati tAnihi ||\\

9.107 (varga 15) verse 20a
utAhaM naktamuta soma te divA sakhyAya babhra Udhani |\\

9.107 (varga 15) verse 20c
ghRNA tapantamati sUryaM paraH shakunA iva paptima ||\\

9.107 (varga 16) verse 21a
mRjyamAnaH suhastya samudre vAcaminvasi |\\

9.107 (varga 16) verse 21c
rayiM pishangaM bahulaM puruspRhaM pavamAnAbhyarSasi ||\\

9.107 (varga 16) verse 22a
mRjAno vAre pavamano avyaye vRSAva cakrado vane |\\

9.107 (varga 16) verse 22c
devAnAM soma pavamAna niSkRtaM gobhirañjAno arSasi ||\\

9.107 (varga 16) verse 23a
pavasva vAjasAtaye.abhi vishvAni kAvyA |\\

9.107 (varga 16) verse 23c
tvaM samudraM prathamo vi dhArayo devebhyaH soma matsaraH ||\\

9.107 (varga 16) verse 24a
sa tU pavasva pari pArthivaM rajo divyA ca soma dharmabhiH |\\

9.107 (varga 16) verse 24c
tvAM viprAso matibhirvicakSaNa shubhraM hinvanti dhItibhiH ||\\

9.107 (varga 16) verse 25a
pavamAnA asRkSata pavitramati dhArayA |\\

9.107 (varga 16) verse 25c
marutvanto matsarA indriyA hayA medhAmabhi prayAMsi ca ||\\

9.107 (varga 16) verse 26a
apo vasAnaH pari koshamarSatindurhiyAnaH sotRbhiH |\\

9.107 (varga 16) verse 26c
janayañ jyotirmandanA avIvashad gAH kRNvAno na nirNijam ||\\


9.108 (varga 17) verse 1a
pavasva madhumattama indrAya soma kratuvittamo madaH |\\

9.108 (varga 17) verse 1c
mahi dyukSatamo madaH ||\\

9.108 (varga 17) verse 2a
yasya te pItvA vRSabho vRSAyate.asya pItA svarvidaH |\\

9.108 (varga 17) verse 2c
sa supraketo abhyakramIdisho.achA vAjaM naitashaH ||\\

9.108 (varga 17) verse 3a
tvaM hyanga daivyA pavamAna janimAni dyumattamaH |\\

9.108 (varga 17) verse 3c
amRtatvAya ghoSayaH ||\\

9.108 (varga 17) verse 4a
yenA navagvo dadhyannaporNute yena viprAsa Apire |\\

9.108 (varga 17) verse 4c
devAnAM sumne amRtasya cAruNo yena shravAMsyAnashuH ||\\

9.108 (varga 17) verse 5a
eSa sya dhArayA suto.avyo vArebhiH pavate madintamaH |\\

9.108 (varga 17) verse 5c
krILannUrmirapAmiva ||\\

9.108 (varga 18) verse 6a
ya usriyA apyA antarashmano nirgA akRntadojasA |\\

9.108 (varga 18) verse 6c
abhivrajaM tatniSe gavyamashvyaM varmIva dhRSNavA ruja ||\\

9.108 (varga 18) verse 7a
A sotA pari SiñcatAshvaM na stomamapturaM rajasturam |\\

9.108 (varga 18) verse 7c
vanaRkSamudaprutam ||\\

9.108 (varga 18) verse 8a
sahasradhAraM vRSabhaM payovRdhaM priyaM devAya janmane |\\

9.108 (varga 18) verse 8c
Rtena ya RtajAto vivAvRdhe rAjA deva RtaM bRhat ||\\

9.108 (varga 18) verse 9a
abhi dyumnaM bRhad yasha iSas pate didIhi deva devayuH |\\

9.108 (varga 18) verse 9c
vikoshaM madhyamaM yuva ||\\

9.108 (varga 18) verse 10a
A vacyasva sudakSa camvoH suto vishAM vahnirna vishpatiH |\\

9.108 (varga 18) verse 10c
vRSTiM divaH pavasva rItimapAM jinvA gaviSTaye dhiyaH ||\\

9.108 (varga 19) verse 11a
etamu tyaM madacyutaM sahasradhAraM vRSabhaM divo duhuH |\\

9.108 (varga 19) verse 11c
vishvA vasUni bibhratam ||\\

9.108 (varga 19) verse 12a
vRSA vi jajñe janayannamartyaH pratapañ jyotiSA tamaH |\\

9.108 (varga 19) verse 12c
sa suSTutaH kavibhirnirNijaM dadhe tridhAtvasya daMsasA ||\\

9.108 (varga 19) verse 13a
sa sunve yo vasUnAM yo rAyAmAnetA ya iLAnAm |\\

9.108 (varga 19) verse 13c
somoyaH sukSitInAm ||\\

9.108 (varga 19) verse 14a
yasya na indraH pibAd yasya maruto yasya vAryamaNA bhagaH |\\

9.108 (varga 19) verse 14c
A yena mitrAvaruNA karAmaha endramavase mahe ||\\

9.108 (varga 19) verse 15a
indrAya soma pAtave nRbhiryataH svAyudho madintamaH |\\

9.108 (varga 19) verse 15c
pavasva madhumattamaH ||\\

9.108 (varga 19) verse 16a
indrasya hArdi somadhAnamA visha samudramiva sindhavaH |\\

9.108 (varga 19) verse 16c
juSTo mitrAya varuNAya vAyave divo viSTambha uttamaH ||\\


9.109 (varga 20) verse 1a
pari pra dhanvendrAya soma svAdur mitrAya pUSNe bhagAya ||

9.109 (varga 20) verse 2a
indras te soma sutasya peyAH kratve dakSAya vishve ca devAH ||

9.109 (varga 20) verse 3a
evAmRtAya mahe kSayAya sa shukro arSa divyaH pIyUSaH ||

9.109 (varga 20) verse 4a
pavasva soma mahAn samudraH pitA devAnAM vishvAbhi dhAma ||

9.109 (varga 20) verse 5a
shukraH pavasva devebhyaH soma dive pRthivyai shaM ca prajAyai ||

9.109 (varga 20) verse 6a
divo dhartAsi shukraH pIyUSaH satye vidharman vAjI pavasva ||

9.109 (varga 20) verse 7a
pavasva soma dyumnI sudhAro mahAm avInAm anu pUrvyaH ||

9.109 (varga 20) verse 8a
nRbhir yemAno jajñAnaH pUtaH kSarad vishvAni mandraH svarvit ||

9.109 (varga 20) verse 9a
induH punAnaH prajAm urANaH karad vishvAni draviNAni naH ||

9.109 (varga 20) verse 10a
pavasva soma kratve dakSAyAshvo na nikto vAjI dhanAya ||

9.109 (varga 21) verse 11a
taM te sotAro rasam madAya punanti somam mahe dyumnAya ||

9.109 (varga 21) verse 12a
shishuM jajñAnaM harim mRjanti pavitre somaM devebhya indum ||

9.109 (varga 21) verse 13a
induH paviSTa cArur madAyApAm upasthe kavir bhagAya ||

9.109 (varga 21) verse 14a
bibharti cArv indrasya nAma yena vishvAni vRtrA jaghAna ||

9.109 (varga 21) verse 15a
pibanty asya vishve devAso gobhiH shrItasya nRbhiH sutasya ||

9.109 (varga 21) verse 16a
pra suvAno akSAH sahasradhAras tiraH pavitraM vi vAram avyam ||

9.109 (varga 21) verse 17a
sa vAjy akSAH sahasraretA adbhir mRjAno gobhiH shrINAnaH ||

9.109 (varga 21) verse 18a
pra soma yAhIndrasya kukSA nRbhir yemAno adribhiH sutaH ||

9.109 (varga 21) verse 19a
asarji vAjI tiraH pavitram indrAya somaH sahasradhAraH ||

9.109 (varga 21) verse 20a
añjanty enam madhvo rasenendrAya vRSNa indum madAya ||

9.109 (varga 21) verse 21a
devebhyas tvA vRthA pAjase 'po vasAnaM harim mRjanti ||

9.109 (varga 21) verse 22a
indur indrAya toshate ni toshate shrINann ugro riNann apaH ||


9.110 (varga 22) verse 1a
paryU Su pra dhanva vAjasAtaye pari vRtrANi sakSaNiH |\\

9.110 (varga 22) verse 1c
dviSastaradhyA RNayA na Iyase ||\\

9.110 (varga 22) verse 2a
anu hi tvA sutaM soma madAmasi mahe samaryarAjye |\\

9.110 (varga 22) verse 2c
vAjAnabhi pavamAna pra gAhase ||\\

9.110 (varga 22) verse 3a
ajIjano hi pavamAna sUryaM vidhAre shakmanA payaH |\\

9.110 (varga 22) verse 3c
gojIrayA raMhamAnaH purandhyA ||\\

9.110 (varga 22) verse 4a
ajIjano amRta martyeSvA Rtasya dharmannamRtasya cAruNaH |\\

9.110 (varga 22) verse 4c
sadAsaro vAjamachA saniSyadat ||\\

9.110 (varga 22) verse 5a
abhy\-abhi hi shravasA tatardithotsaM na kaM cijjanapAnamakSitam |\\

9.110 (varga 22) verse 5c
sharyAbhirna bharamANo gabhastyoH ||\\

9.110 (varga 22) verse 6a
AdIM ke cit pashyamAnAsa ApyaM vasuruco divyA abhyanUSata |\\

9.110 (varga 22) verse 6c
vAraM na devaH savitA vyUrNute ||\\

9.110 (varga 23) verse 7a
tve soma prathamA vRktabarhiSo mahe vAjAya shravase dhiyandadhuH |\\

9.110 (varga 23) verse 7c
sa tvaM no vIra vIryAya codaya ||\\

9.110 (varga 23) verse 8a
divaH pIyUSaM pUrvyaM yadukthyaM maho gAhAd diva AniradhukSata |\\

9.110 (varga 23) verse 8c
indramabhi jAyamAnaM samasvaran ||\\

9.110 (varga 23) verse 9a
adha yadime pavamAna rodasI imA ca vishvA bhuvanAbhi majmanA |\\

9.110 (varga 23) verse 9c
yUthe na niSThA vRSabho vi tiSThase ||\\

9.110 (varga 23) verse 10a
somaH punAno avyaye vAre shishurna krILan pavamAno akSAH |\\

9.110 (varga 23) verse 10c
sahasradhAraH shatavAja induH ||\\

9.110 (varga 23) verse 11a
eSa punAno madhumAn RtAvendrAyenduH pavate svAdurUrmiH |\\

9.110 (varga 23) verse 11c
vAjasanirvarivovid vayodhAH ||\\

9.110 (varga 23) verse 12a
sa pavasva sahamAnaH pRtanyUn sedhan rakSAMsyapa durgahANi |\\

9.110 (varga 23) verse 12c
svAyudhaH sAsahvAn soma shatrUn ||\\


9.111 (varga 24) verse 1a
ayA rucA hariNyA punAno vishvA dveSAMsi tarati svayugvabhiH sUro na svayugvabhiH | dhArA sutasya rocate punAno aruSo hariH |\\

9.111 (varga 24) verse 1c
vishvA yad rUpA pariyAty RkvabhiH saptAsyebhir{R}kvabhiH ||\\

9.111 (varga 24) verse 2a
tvaM tyat paNInAM vido vasu saM mAtRbhirmarjayasi sva A dama Rtasya dhItibhirdame | parAvato na sAma tad yatrAraNanti dhItayaH |\\

9.111 (varga 24) verse 2c
tridhAtubhiraruSIbhirvayo dadhe rocamAno vayo dadhe ||\\

9.111 (varga 24) verse 3a
pUrvAmanu pradishaM yAti cekitat saM rashmibhiryatate darshato ratho daivyo darshato rathaH | agmannukthAni pauMsyendraM jaitrAya harSayan |\\

9.111 (varga 24) verse 3c
vajrashca yad bhavatho anapacyutAsamatsvanapacyutA ||\\


9.112 (varga 25) verse 1a
nAnAnaM vA u no dhiyo vi vratAni janAnAm |\\

9.112 (varga 25) verse 1c
takSA riSTaM rutaM bhiSag brahmA sunvantamichatIndrAyendo pari srava ||\\

9.112 (varga 25) verse 2a
jaratIbhiroSadhIbhiH parNebhiH shakunAnAm |\\

9.112 (varga 25) verse 2c
kArmAro ashmabhirdyubhirhiraNyavantamichatIndrAyendo pari srava ||\\

9.112 (varga 25) verse 3a
kArurahaM tato bhiSagupalaprakSiNI nanA |\\

9.112 (varga 25) verse 3c
nAnAdhiyovasUyavo.anu gA iva tasthimendrAyendo pari srava ||\\

9.112 (varga 25) verse 4a
ashvo voLhA sukhaM rathaM hasanAmupamantriNaH |\\

9.112 (varga 25) verse 4c
shepo romaNvantau bhedau vArin maNDUka ichatIndrAyendo pari srava ||\\


9.113 (varga 26) verse 1a
sharyaNAvati somamindraH pibatu vRtrahA |\\

9.113 (varga 26) verse 1c
balaM dadhAna Atmani kariSyan vIryaM mahadindrAyendo pari srava ||\\

9.113 (varga 26) verse 2a
A pavasva dishAM pata ArjIkAt soma mIDhvaH |\\

9.113 (varga 26) verse 2c
RtavAkena satyena shraddhayA tapasA suta indrAyendo pari srava ||\\

9.113 (varga 26) verse 3a
parjanyavRddhaM mahiSaM taM sUryasya duhitAbharat |\\

9.113 (varga 26) verse 3c
taM gandharvAH pratyagRbhNan taM some rasamAdadhurindrAyendopari srava ||\\

9.113 (varga 26) verse 4a
RtaM vadannRtadyumna satyaM vadan satyakarman |\\

9.113 (varga 26) verse 4c
shraddhAM vadan soma rAjan dhAtrA soma pariSkRta indrAyendo pari srava ||\\

9.113 (varga 26) verse 5a
satyamugrasya bRhataH saM sravanti saMsravAH |\\

9.113 (varga 26) verse 5c
saM yanti rasino rasAH punAno brahmaNA hara indrAyendo pari srava ||\\

9.113 (varga 27) verse 6a
yatra brahmA pavamAna chandasyAM vAcaM vadan |\\

9.113 (varga 27) verse 6c
grAvNA some mahIyate somenAnandaM janayannindrAyendo pari srava ||\\

9.113 (varga 27) verse 7a
yatra jyotirajasraM yasmin loke svarhitam |\\

9.113 (varga 27) verse 7c
tasmin mAM dhehi pavamAnAmRte loke akSita indrAyendo pari srava ||\\

9.113 (varga 27) verse 8a
yatra rAjA vaivasvato yatrAvarodhanaM divaH |\\

9.113 (varga 27) verse 8c
yatrAmUryahvatIrApastatra mAmamRtaM kRdhIndrAyendo pari srava ||\\

9.113 (varga 27) verse 9a
yatrAnukAmaM caraNaM trinAke tridive divaH |\\

9.113 (varga 27) verse 9c
lokA yatra jyotiSmantastatra mAmamRtaM kRdhIndrAyendo pari srava ||\\

9.113 (varga 27) verse 10a
yatra kAmA nikAmAshca yatra bradhnasya viSTapam |\\

9.113 (varga 27) verse 10c
svadhA ca yatra tRptishca tatra mAmamRtaM kRdhIndrAyendo parisrava ||\\

9.113 (varga 27) verse 11a
yatrAnandAshca modAshca mudaH pramuda Asate |\\

9.113 (varga 27) verse 11c
kAmasya yatrAptAH kAmAstatra mAmamRtaM kRdhIndrAyendo pari srava ||\\


9.114 (varga 28) verse 1a
ya indoH pavamAnasyAnu dhAmAnyakramIt |\\

9.114 (varga 28) verse 1c
tamAhuH suprajA iti yaste somAvidhan mana indrAyendo pari srava ||\\

9.114 (varga 28) verse 2a
RSe mantrakRtAM stomaiH kashyapodvardhayan giraH |\\

9.114 (varga 28) verse 2c
somaMnamasya rAjAnaM yo jajñe vIrudhAM patirindrAyendo parisrava ||\\

9.114 (varga 28) verse 3a
sapta disho nAnAsUryAH sapta hotAra RtvijaH |\\

9.114 (varga 28) verse 3c
devA AdityA ye sapta tebhiH somAbhi rakSa na indrayendo pari srava ||\\

9.114 (varga 28) verse 4a
yat te rAjañchRtaM havistena somAbhi rakSa naH |\\

9.114 (varga 28) verse 4c
arAtIvA mA nastArIn mo ca naH kiM canAmamadindrAyendo parisrava ||\\