8.72 (varga 14) verse 1a
haviS kRNudhvamA gamadadhvaryurvanate punaH |\\

8.72 (varga 14) verse 1c
vidvAnasyaprashAsanam ||\\

8.72 (varga 14) verse 2a
ni tigmamabhyaMshuM sIdad dhotA manAvadhi |\\

8.72 (varga 14) verse 2c
juSANoasya sakhyam ||\\

8.72 (varga 14) verse 3a
antarichanti taM jane rudraM paro manISayA |\\

8.72 (varga 14) verse 3c
gRbhNanti jihvayA sasam ||\\

8.72 (varga 14) verse 4a
jAmyatItape dhanurvayodhA aruhad vanam |\\

8.72 (varga 14) verse 4c
dRSadaM jihvayAvadhIt ||\\

8.72 (varga 14) verse 5a
caran vatso rushanniha nidAtAraM na vindate |\\

8.72 (varga 14) verse 5c
veti stotavAmbyam ||\\

8.72 (varga 15) verse 6a
uto nvasya yan mahadashvAvad yojanaM bRhad |\\

8.72 (varga 15) verse 6c
dAmA rathasya dadRshe ||\\

8.72 (varga 15) verse 7a
duhanti saptaikAmupa dvA pañca sRjataH |\\

8.72 (varga 15) verse 7c
tIrthe sindhoradhi svare ||\\

8.72 (varga 15) verse 8a
A dashabhirvivasvata indraH koshamacucyavIt |\\

8.72 (varga 15) verse 8c
khedayA trivRtA divaH ||\\

8.72 (varga 15) verse 9a
pari tridhAturadhvaraM jUrNireti navIyasI |\\

8.72 (varga 15) verse 9c
madhvA hotAro añjate ||\\

8.72 (varga 15) verse 10a
siñcanti namasAvatamuccAcakraM parijmAnam |\\

8.72 (varga 15) verse 10c
nIcInabAramakSitam ||\\

8.72 (varga 16) verse 11a
abhyAramidadrayo niSiktaM puSkare madhu |\\

8.72 (varga 16) verse 11c
avatasya visarjane ||\\

8.72 (varga 16) verse 12a
gAva upAvatAvataM mahI yajñasya rapsudA |\\

8.72 (varga 16) verse 12c
ubhA karNAhiraNyayA ||\\

8.72 (varga 16) verse 13a
A sute siñcata shriyaM rodasyorabhishriyam |\\

8.72 (varga 16) verse 13c
rasA dadhItavRSabham ||\\

8.72 (varga 16) verse 14a
te jAnata svamokyaM saM vatsAso na mAtRbhiH |\\

8.72 (varga 16) verse 14c
mitho nasanta jAmibhiH ||\\

8.72 (varga 16) verse 15a
upa srakveSu bapsataH kRNvate dharuNaM divi |\\

8.72 (varga 16) verse 15c
indre agnAnamaH svaH ||\\

8.72 (varga 17) verse 16a
adhukSat pipyuSImiSamUrjaM saptapadImariH |\\

8.72 (varga 17) verse 16c
sUryasya sapta rashmibhiH ||\\

8.72 (varga 17) verse 17a
somasya mitrAvaruNoditA sUra A dade |\\

8.72 (varga 17) verse 17c
tadAturasya bheSajam ||\\

8.72 (varga 17) verse 18a
uto nvasya yat padaM haryatasya nidhAnyam |\\

8.72 (varga 17) verse 18c
pari dyAM jihvayAtanat ||\\


8.73 (varga 18) verse 1a
udIrAthAM RtAyate yuñjAthAmashvinA ratham |\\

8.73 (varga 18) verse 1c
anti SadbhUtu vAmavaH ||\\

8.73 (varga 18) verse 2a
nimiSashcijjavIyasA rathenA yAtamashvinA |\\

8.73 (varga 18) verse 2c
anti Sad .. . ||\\

8.73 (varga 18) verse 3a
upa stRNItamatraye himena gharmamashvinA |\\

8.73 (varga 18) verse 3c
anti Sad ... ||\\

8.73 (varga 18) verse 4a
kuha sthaH kuha jagmathuH kuha shyeneva petathuH |\\

8.73 (varga 18) verse 4c
anti Sad... ||\\

8.73 (varga 18) verse 5a
yadadya karhi karhi cicchushrUyAtamimaM havam |\\

8.73 (varga 18) verse 5c
anti Sad ... ||\\

8.73 (varga 19) verse 6a
ashvinA yAmahUtamA nediSThaM yAmyApyam |\\

8.73 (varga 19) verse 6c
anti Sad ... ||\\

8.73 (varga 19) verse 7a
avantamatraye gRhaM kRNutaM yuvamashvinA |\\

8.73 (varga 19) verse 7c
anti Sad ... ||\\

8.73 (varga 19) verse 8a
varethe agnimAtapo vadate valgvatraye |\\

8.73 (varga 19) verse 8c
a=nti Sad ... ||\\

8.73 (varga 19) verse 9a
pra saptavadhrirAshasA dhArAmagnerashAyata |\\

8.73 (varga 19) verse 9c
anti Sad... ||\\

8.73 (varga 19) verse 10a
ihA gataM vRSaNvasU shRNutaM ma imaM havam |\\

8.73 (varga 19) verse 10c
anti Sad .. . ||\\

8.73 (varga 20) verse 11a
kimidaM vAM purANavajjaratoriva shasyate |\\

8.73 (varga 20) verse 11c
anti Sad ... ||\\

8.73 (varga 20) verse 12a
samAnaM vAM sajAtyaM samAno bandhurashvinA |\\

8.73 (varga 20) verse 12c
anti Sad... ||\\

8.73 (varga 20) verse 13a
yo vAM rajAMsyashvinA ratho viyAti rodasI |\\

8.73 (varga 20) verse 13c
anti Sad . .. ||\\

8.73 (varga 20) verse 14a
A no gavyebhirashvyaiH sahasrairupa gachatam |\\

8.73 (varga 20) verse 14c
anti Sad .. . ||\\

8.73 (varga 20) verse 15a
mA no gavyebhirashvyaiH sahasrebhirati khyatam |\\

8.73 (varga 20) verse 15c
anti Sad... ||\\

8.73 (varga 20) verse 16a
aruNapsuruSA abhUdakarjyotir{R}tAvarI |\\

8.73 (varga 20) verse 16c
anti Sad ... ||\\

8.73 (varga 20) verse 17a
ashvinA su vicAkashad vRkSaM parashumAniva |\\

8.73 (varga 20) verse 17c
anti Sad ... ||\\

8.73 (varga 20) verse 18a
puraM na dhRSNavA ruja kRSNayA bAdhito vishA |\\

8.73 (varga 20) verse 18c
anti Sad ... ||\\


8.74 (varga 21) verse 1a
visho\-visho vo atithiM vAjayantaH purupriyam |\\

8.74 (varga 21) verse 1c
agniM vo duryaM vaca stuSe shUSasya manmabhiH ||\\

8.74 (varga 21) verse 2a
yaM janAso haviSmanto mitraM na sarpirAsutim |\\

8.74 (varga 21) verse 2c
prashaMsanti prashastibhiH ||\\

8.74 (varga 21) verse 3a
panyAMsaM jAtavedasaM yo devatAtyudyatA |\\

8.74 (varga 21) verse 3c
havyAnyairayat divi ||\\

8.74 (varga 21) verse 4a
Aganma vRtrahantamaM jyeSThamagnimAnavam |\\

8.74 (varga 21) verse 4c
yasya shrutarvA bRhannArkSo anIka edhate ||\\

8.74 (varga 21) verse 5a
amRtaM jAtavedasaM tirastamAMsi darshatam |\\

8.74 (varga 21) verse 5c
ghRtAhavanamIDyam ||\\

8.74 (varga 22) verse 6a
sabAdho yaM janA ime.agniM havyebhirILate |\\

8.74 (varga 22) verse 6c
juhvAnAsoyatasrucaH ||\\

8.74 (varga 22) verse 7a
iyaM te navyasI matiragne adhAyyasmadA |\\

8.74 (varga 22) verse 7c
mandra sujAta sukrato.amUra dasmAtithe ||\\

8.74 (varga 22) verse 8a
sA te agne shantamA caniSThA bhavatu priyA |\\

8.74 (varga 22) verse 8c
tayA vardhasva suSTutaH ||\\

8.74 (varga 22) verse 9a
sA dyumnairdyumninI bRhadupopa shravasi shravaH |\\

8.74 (varga 22) verse 9c
dadhIta vRtratUrye ||\\

8.74 (varga 22) verse 10a
ashvamid gAM rathaprAM tveSamindraM na satpatim |\\

8.74 (varga 22) verse 10c
} yasya shravAMsi tUrvatha panyam\-panyaM ca kRSTayaH ||\\

8.74 (varga 23) verse 11a
yaM tvA gopavano girA caniSThadagne aN^giraH |\\

8.74 (varga 23) verse 11c
sa pAvakashrudhI havam ||\\

8.74 (varga 23) verse 12a
yaM tvA janAsa ILate sabAdho vAjasAtaye |\\

8.74 (varga 23) verse 12c
sa bodhi vRtratUrye ||\\

8.74 (varga 23) verse 13a
ahaM huvAna ArkSe shrutarvaNi madacyuti |\\

8.74 (varga 23) verse 13c
shardhAMsIva stukAvinAM mRkSA shIrSA caturNAm ||\\

8.74 (varga 23) verse 14a
mAM catvAra AshavaH shaviSThasya dravitnavaH |\\

8.74 (varga 23) verse 14c
surathAso abhi prayo vakSan vayo na tugryam ||\\

8.74 (varga 23) verse 15a
satyamit tvA mahenadi paruSNyava dedisham |\\

8.74 (varga 23) verse 15c
nemApo ashvadAtaraH shaviSThAdasti martyaH ||\\


8.75 (varga 24) verse 1a
yukSvA hi devahUtamAnashvAnagne rathIriva |\\

8.75 (varga 24) verse 1c
ni hotA pUrvyaH sadaH ||\\

8.75 (varga 24) verse 2a
uta no deva devAnachA voco viduSTaraH |\\

8.75 (varga 24) verse 2c
shrad vishvA vAryA kRdhi ||\\

8.75 (varga 24) verse 3a
tvaM ha yad yaviSThya sahasaH sUnavAhuta |\\

8.75 (varga 24) verse 3c
RtAvA yajñiyo bhuvaH ||\\

8.75 (varga 24) verse 4a
ayamagniH sahasriNo vAjasya shatinas patiH |\\

8.75 (varga 24) verse 4c
mUrdhA kavI rayINAm ||\\

8.75 (varga 24) verse 5a
taM nemiM Rbhavo yathA namasva sahUtibhiH |\\

8.75 (varga 24) verse 5c
nedIyo yajñamaN^giraH ||\\

8.75 (varga 25) verse 6a
tasmai nUnamabhidyave vAcA virUpa nityayA |\\

8.75 (varga 25) verse 6c
vRSNe codasva suSTutim ||\\

8.75 (varga 25) verse 7a
kamu Svidasya senayAgnerapAkacakSasaH |\\

8.75 (varga 25) verse 7c
paNiM goSu starAmahe ||\\

8.75 (varga 25) verse 8a
mA no devAnAM vishaH prasnAtIrivosrAH |\\

8.75 (varga 25) verse 8c
kRshaM na hAsuraghnyAH ||\\

8.75 (varga 25) verse 9a
mA naH samasya dUDhyaH paridveSaso aMhatiH |\\

8.75 (varga 25) verse 9c
Urmirna nAvamA vadhIt ||\\

8.75 (varga 25) verse 10a
namaste agna ojase gRNanti deva kRSTayaH |\\

8.75 (varga 25) verse 10c
amairamitramardaya ||\\

8.75 (varga 26) verse 11a
kuvit su no gaviSTaye.agne saMveSiSo rayim |\\

8.75 (varga 26) verse 11c
urukRduru Nas kRdhi ||\\

8.75 (varga 26) verse 12a
mA no asmin mahAdhane parA varg bhArabhRd yathA |\\

8.75 (varga 26) verse 12c
saMvargaM saM rayiM jaya ||\\

8.75 (varga 26) verse 13a
anyamasmad bhiyA iyamagne siSaktu duchunA |\\

8.75 (varga 26) verse 13c
vardhA no amavacchavaH ||\\

8.75 (varga 26) verse 14a
yasyAjuSan namasvinaH shamImadurmakhasya vA |\\

8.75 (varga 26) verse 14c
taM ghedagnirvRdhAvati ||\\

8.75 (varga 26) verse 15a
parasyA adhi saMvato.avarAnabhyA tara |\\

8.75 (varga 26) verse 15c
yatrAhamasmi tAnava ||\\

8.75 (varga 26) verse 16a
vidmA hi te purA vayamagne pituryathAvasaH |\\

8.75 (varga 26) verse 16c
adhA te sumnamImahe ||\\


8.76 (varga 27) verse 1a
imaM nu mAyinaM huva indramIshAnamojasA |\\

8.76 (varga 27) verse 1c
marutvantaMna vRñjase ||\\

8.76 (varga 27) verse 2a
ayamindro marutsakhA vi vRtrasyAbhinacchiraH |\\

8.76 (varga 27) verse 2c
vajreNa shataparvaNA ||\\

8.76 (varga 27) verse 3a
vAvRdhAno marutsakhendro vi vRtramairayat |\\

8.76 (varga 27) verse 3c
sRjan samudriyAapaH ||\\

8.76 (varga 27) verse 4a
ayaM ha yena vA idaM svarmarutvatA jitam |\\

8.76 (varga 27) verse 4c
indreNa somapItaye ||\\

8.76 (varga 27) verse 5
a marutvantaM RjISiNamojasvantaM virapshinam |\\

8.76 (varga 27) verse 5c
indraM gIrbhirhavAmahe ||\\

8.76 (varga 27) verse 6a
indraM pratnena manmanA marutvantaM havAmahe |\\

8.76 (varga 27) verse 6c
asya somasya pItaye ||\\

8.76 (varga 28) verse 7a
marutvAnindra mIDhvaH pibA somaM shatakrato |\\

8.76 (varga 28) verse 7c
asmin yajñepuruSTuta ||\\

8.76 (varga 28) verse 8a
tubhyedindra marutvate sutAH somAso adrivaH |\\

8.76 (varga 28) verse 8c
hRdA hUyanta ukthinaH ||\\

8.76 (varga 28) verse 9a
pibedindra marutsakhA sutaM somaM diviSTiSu |\\

8.76 (varga 28) verse 9c
vajraM shishAna ojasA ||\\

8.76 (varga 28) verse 10a
uttiSThannojasA saha pItvI shipre avepayaH |\\

8.76 (varga 28) verse 10c
somamindracamU sutam ||\\

8.76 (varga 28) verse 11a
anu tvA rodasI ubhe krakSamANamakRpetAm |\\

8.76 (varga 28) verse 11c
indra yad dasyuhAbhavaH ||\\

8.76 (varga 28) verse 12a
vAcamaSTApadImahaM navasraktiM RtaspRsham |\\

8.76 (varga 28) verse 12c
indrAt pari tanvaM mame ||\\


8.77 (varga 29) verse 1a
jajñAno nu shatakraturvi pRchaditi mAtaram |\\

8.77 (varga 29) verse 1c
ka ugrAH ke ha shRNvire ||\\

8.77 (varga 29) verse 2a
AdIM shavasyabravIdaurNavAbhamahIshuvam |\\

8.77 (varga 29) verse 2c
te putra santu niSTuraH ||\\

8.77 (varga 29) verse 3a
samit tAn vRtrahAkhidat khe arAniva khedayA |\\

8.77 (varga 29) verse 3c
pravRddhodasyuhAbhavat ||\\

8.77 (varga 29) verse 4a
ekayA pratidhApibat sAkaM sarAMsi triMshatam |\\

8.77 (varga 29) verse 4c
indraH somasya kANukA ||\\

8.77 (varga 29) verse 5a
abhi gandharvamatRNadabudhneSu rajassvA |\\

8.77 (varga 29) verse 5c
indro brahmabhya id vRdhe ||\\

8.77 (varga 30) verse 6a
nirAvidhyad giribhya A dhArayat pakvamodanam |\\

8.77 (varga 30) verse 6c
indro bundaM svAtatam ||\\

8.77 (varga 30) verse 7a
shatabradhna iSustava sahasraparNa eka it |\\

8.77 (varga 30) verse 7c
yamindra cakRSe yujam ||\\

8.77 (varga 30) verse 8a
tena stotRbhya A bhara nRbhyo nAribhyo attave |\\

8.77 (varga 30) verse 8c
sadyo jAtaRbhuSThira ||\\

8.77 (varga 30) verse 9a
etA cyautnAni te kRtA varSiSThAni parINasA |\\

8.77 (varga 30) verse 9c
hRdA vIDvadhArayaH ||\\

8.77 (varga 30) verse 10a
vishvet tA viSNurAbharadurukramastveSitaH |\\

8.77 (varga 30) verse 10c
shataM mahiSAn kSIrapAkamodanaM varAhamindra emuSam ||\\

8.77 (varga 30) verse 11a
tuvikSaM te sukRtaM sUmayaM dhanuH sAdhurbundo hiraNyayaH |\\

8.77 (varga 30) verse 11c
ubhA te bAhU raNyA susaMskRta RdUpe cid RdUvRdhA ||\\


8.78 (varga 31) verse 1a
puroLAshaM no andhasa indra sahasramA bhara |\\

8.78 (varga 31) verse 1c
shatA ca shUra gonAm ||\\

8.78 (varga 31) verse 2a
A no bhara vyañjanaM gAmashvamabhyañjanam |\\

8.78 (varga 31) verse 2c
sacA manAhiraNyayA ||\\

8.78 (varga 31) verse 3a
uta naH karNashobhanA purUNi dhRSNavA bhara |\\

8.78 (varga 31) verse 3c
tvaM hishRNviSe vaso ||\\

8.78 (varga 31) verse 4a
nakIM vRdhIka indra te na suSA na sudA uta |\\

8.78 (varga 31) verse 4c
nAnyastvacchUra vAghataH ||\\

8.78 (varga 31) verse 5a
nakImindro nikartave na shakraH parishaktave |\\

8.78 (varga 31) verse 5c
vishvaM shRNoti pashyati ||\\

8.78 (varga 32) verse 6a
sa manyuM martyAnAmadabdho ni cikISate |\\

8.78 (varga 32) verse 6c
purA nidashcikISate ||\\

8.78 (varga 32) verse 7a
kratva it pUrNamudaraM turasyAsti vidhataH |\\

8.78 (varga 32) verse 7c
vRtraghnaHsomapAvnaH ||\\

8.78 (varga 32) verse 8a
tve vasUni saMgatA vishvA ca soma saubhagA |\\

8.78 (varga 32) verse 8c
sudAtvaparihvRtA ||\\

8.78 (varga 32) verse 9a
tvAmid yavayurmama kAmo gavyurhiraNyayuH |\\

8.78 (varga 32) verse 9c
tvAmashvayureSate ||\\

8.78 (varga 32) verse 10a
tavedindrAhamAshasA haste dAtraM canA dade |\\

8.78 (varga 32) verse 10c
dinasya vA maghavan sambhRtasya vA pUrdhi yavasya kAshinA ||\\


8.79 (varga 33) verse 1a
ayaM kRtnuragRbhIto vishvajidudbhidit somaH |\\

8.79 (varga 33) verse 1c
RSirvipraH kAvyena ||\\

8.79 (varga 33) verse 2a
abhyUrNoti yan nagnaM bhiSakti vishvaM yat turam |\\

8.79 (varga 33) verse 2c
premandhaH khyan niH shroNo bhUt ||\\

8.79 (varga 33) verse 3a
tvaM soma tanUkRdbhyo dveSobhyo.anyakRtebhyaH |\\

8.79 (varga 33) verse 3c
uru yantAsivarUtham ||\\

8.79 (varga 33) verse 4a
tvaM cittI tava dakSairdiva A pRthivyA RjISin |\\

8.79 (varga 33) verse 4c
yAvIraghasya cid dveSaH ||\\

8.79 (varga 33) verse 5a
arthino yanti cedarthaM gachAnid daduSo rAtim |\\

8.79 (varga 33) verse 5c
vavRjyustRSyataH kAmam ||\\

8.79 (varga 34) verse 6a
vidad yat pUrvyaM naSTamudIM RtAyumIrayat |\\

8.79 (varga 34) verse 6c
premAyustArIdatIrNam ||\\

8.79 (varga 34) verse 7a
sushevo no mRLayAkuradRptakraturavAtaH |\\

8.79 (varga 34) verse 7c
bhavA naH soma shaM hRde ||\\

8.79 (varga 34) verse 8a
mA naH soma saM vIvijo mA vi bIbhiSathA rAjan |\\

8.79 (varga 34) verse 8c
mA no hArdi tviSA vadhIH ||\\

8.79 (varga 34) verse 9a
ava yat sve sadhasthe devAnAM durmatIrIkSe |\\

8.79 (varga 34) verse 9c
rAjannapa dviSaH sedha mIDhvo apa sridhaH sedha ||\\


8.80 (varga 35) verse 1a
nahyanyaM baLAkaraM marDitAraM shatakrato |\\

8.80 (varga 35) verse 1c
tvaM na indra mRLaya ||\\

8.80 (varga 35) verse 2a
yo naH shashvat purAvithAmRdhro vAjasAtaye |\\

8.80 (varga 35) verse 2c
sa tvaM na indra mRLaya ||\\

8.80 (varga 35) verse 3a
kimaN^ga radhracodanaH sunvAnasyAvitedasi |\\

8.80 (varga 35) verse 3c
kuvit svindraNaH shakaH ||\\

8.80 (varga 35) verse 4a
indra pra No rathamava pashcAccit santamadrivaH |\\

8.80 (varga 35) verse 4c
purastAdenaM me kRdhi ||\\

8.80 (varga 35) verse 5a
hanto nu kimAsase prathamaM no rathaM kRdhi |\\

8.80 (varga 35) verse 5c
upamaM vAjayu shravaH ||\\

8.80 (varga 36) verse 6a
avA no vAjayuM rathaM sukaraM te kimit pari |\\

8.80 (varga 36) verse 6c
asmAn sujigyuSas kRdhi ||\\

8.80 (varga 36) verse 7a
indra dRhyasva pUrasi bhadrA ta eti niSkRtam |\\

8.80 (varga 36) verse 7c
iyaM dhIr{R}tviyAvatI ||\\

8.80 (varga 36) verse 8a
mA sImavadya A bhAgurvI kASThA hitaM dhanam |\\

8.80 (varga 36) verse 8c
apAvRktA aratnayaH ||\\

8.80 (varga 36) verse 9a
turIyaM nAma yajñiyaM yadA karastadushmasi |\\

8.80 (varga 36) verse 9c
Adit patirna ohase ||\\

8.80 (varga 36) verse 10a
avIvRdhad vo amRtA amandIdekadyUrdevA uta yAshca devIH |\\

8.80 (varga 36) verse 10c
tasmA u rAdhaH kRNuta praSastaM prAtarmakSU dhiyAvasurjagamyAt ||\\


8.81 (varga 37) verse 1a
A tU na indra kSumantaM citraM grAbhaM saM gRbhAya |\\

8.81 (varga 37) verse 1c
mahAhastI dakSiNena ||\\

8.81 (varga 37) verse 2a
vidmA hi tvA tuvikUrmiM tuvideSNaM tuvImagham |\\

8.81 (varga 37) verse 2c
tuvimAtramavobhiH ||\\

8.81 (varga 37) verse 3a
nahi tvA shUra devA na martAso ditsantam |\\

8.81 (varga 37) verse 3c
bhImaM na gAM vArayante ||\\

8.81 (varga 37) verse 4a
eto nvindraM stavAmeshAnaM vasvaH svarAjam |\\

8.81 (varga 37) verse 4c
na rAdhasA mardhiSan naH ||\\

8.81 (varga 37) verse 5a
pra stoSadupa gAsiSacchravat sAma gIyamAnam |\\

8.81 (varga 37) verse 5c
abhi rAdhasA jugurat ||\\

8.81 (varga 38) verse 6a
A no bhara dakSiNenAbhi savyena pra mRsha |\\

8.81 (varga 38) verse 6c
indra mA no vasornirbhAk ||\\

8.81 (varga 38) verse 7a
upa kramasvA bhara dhRSatA dhRSNo janAnAm |\\

8.81 (varga 38) verse 7c
adAshUSTarasya vedaH ||\\

8.81 (varga 38) verse 8a
indra ya u nu te asti vAjo viprebhiH sanitvaH |\\

8.81 (varga 38) verse 8c
asmAbhiHsu taM sanuhi ||\\

8.81 (varga 38) verse 9a
sadyojuvaste vAjA asmabhyaM vishvashcandrAH |\\

8.81 (varga 38) verse 9c
vashaishca makSU jarante ||\\


8.82 (varga 1) verse 1a
A pra drava parAvato.arvAvatashca vRtrahan |\\

8.82 (varga 1) verse 1c
madhvaH pratiprabharmaNi ||\\

8.82 (varga 1) verse 2a
tIvrAH somAsa A gahi sutAso mAdayiSNavaH |\\

8.82 (varga 1) verse 2c
pibA dadhRg yathociSe ||\\

8.82 (varga 1) verse 3a
iSA mandasvAdu te.araM varAya manyave |\\

8.82 (varga 1) verse 3c
bhuvat ta indra shaM hRde ||\\

8.82 (varga 1) verse 4a
A tvashatravA gahi nyukthAni ca hUyase |\\

8.82 (varga 1) verse 4c
upame rocane divaH ||\\

8.82 (varga 1) verse 5a
tubhyAyamadribhiH suto gobhiH shrIto madAya kam |\\

8.82 (varga 1) verse 5c
pra soma indra hUyate ||\\

8.82 (varga 2) verse 6a
indra shrudhi su me havamasme sutasya gomataH |\\

8.82 (varga 2) verse 6c
vi pItintRptimashnuhi ||\\

8.82 (varga 2) verse 7a
ya indra camaseSvA somashcamUSu te sutaH |\\

8.82 (varga 2) verse 7c
pibedasya tvamIshiSe ||\\

8.82 (varga 2) verse 8a
yo apsu candramA iva somashcamUSu dadRshe |\\

8.82 (varga 2) verse 8c
pibedasya tvamIshiSe ||\\

8.82 (varga 2) verse 9a
yaM te shyenaH padAbharat tiro rajAMsyaspRtam |\\

8.82 (varga 2) verse 9c
pibedasya tvamIshiSe ||\\


8.83 (varga 3) verse 1a
devAnAmidavo mahat tadA vRNImahe vayam |\\

8.83 (varga 3) verse 1c
vRSNAmasmabhyamUtaye ||\\

8.83 (varga 3) verse 2a
te naH santu yujaH sadA varuNo mitro aryamA |\\

8.83 (varga 3) verse 2c
vRdhAsashca pracetasaH ||\\

8.83 (varga 3) verse 3a
ati no viSpitA puru naubhirapo na parSatha |\\

8.83 (varga 3) verse 3c
yUyaM RtasyarathyaH ||\\

8.83 (varga 3) verse 4a
vAmaM no astvaryaman vAmaM varuNa shaMsyam |\\

8.83 (varga 3) verse 4c
vAmaM hyAvRNImahe ||\\

8.83 (varga 3) verse 5a
vAmasya hi pracetasa IshAnAsho rishAdasaH |\\

8.83 (varga 3) verse 5c
nemAdityA aghasya yat ||\\

8.83 (varga 4) verse 6a
vayamid vaH sudAnavaH kSiyanto yAnto adhvannA |\\

8.83 (varga 4) verse 6c
devA vRdhAya hUmahe ||\\

8.83 (varga 4) verse 7a
adhi na indraiSAM viSNo sajAtyAnAm |\\

8.83 (varga 4) verse 7c
itA maruto ashvinA ||\\

8.83 (varga 4) verse 8a
pra bhrAtRtvaM sudAnavo.adha dvitA samAnyA |\\

8.83 (varga 4) verse 8c
mAturgarbhe bharAmahe ||\\

8.83 (varga 4) verse 9a
yUyaM hi SThA sudAnava indrajyeSThA abhidyavaH |\\

8.83 (varga 4) verse 9c
adhAcid va uta bruve ||\\


8.84 (varga 5) verse 1a
preSThaM vo atithiM stuSe mitramiva priyam |\\

8.84 (varga 5) verse 1c
agniM rathaM na vedyam ||\\

8.84 (varga 5) verse 2a
kavimiva pracetasaM yaM devAso adha dvitA |\\

8.84 (varga 5) verse 2c
ni martyeSvAdadhuH ||\\

8.84 (varga 5) verse 3a
tvaM yaviSTha dAshuSo nR^In pAhi shRNudhI giraH |\\

8.84 (varga 5) verse 3c
rakSA tokamuta tmanA ||\\

8.84 (varga 5) verse 4a
kayA te agne aN^gira Urjo napAdupastutim |\\

8.84 (varga 5) verse 4c
varAya deva manyave ||\\

8.84 (varga 5) verse 5a
dAshema kasya manasA yajñasya sahaso yaho |\\

8.84 (varga 5) verse 5c
kadu voca idaMnamaH ||\\

8.84 (varga 6) verse 6a
aadhA tvaM hi nas karo vishvA asmabhyaM sukSitIH |\\

8.84 (varga 6) verse 6c
vAjadraviNaso giraH ||\\

8.84 (varga 6) verse 7a
kasya nUnaM parINaso dhiyo jinvasi dampate |\\

8.84 (varga 6) verse 7c
goSAtA yasyate giraH ||\\

8.84 (varga 6) verse 8a
taM marjayanta sukratuM puroyAvAnamAjiSu |\\

8.84 (varga 6) verse 8c
sveSu kSayeSuvAjinam ||\\

8.84 (varga 6) verse 9a
kSeti kSemebhiH sAdhubhirnakiryaM ghnanti hanti yaH |\\

8.84 (varga 6) verse 9c
agne suvIra edhate ||\\


8.85 (varga 7) verse 1a
A me havaM nAsatyAshvinA gachataM yuvam |\\

8.85 (varga 7) verse 1c
madhvaH somasya pItaye ||\\

8.85 (varga 7) verse 2a
imaM me stomamashvinemaM me shRNutaM havam |\\

8.85 (varga 7) verse 2c
madhvaH somasyapItaye ||\\

8.85 (varga 7) verse 3a
ayaM vAM kRSNo ashvinA havate vAjinIvasU |\\

8.85 (varga 7) verse 3c
madhvaH somasya pItaye ||\\

8.85 (varga 7) verse 4a
shRNutaM jariturhavaM kRSNasya stuvato narA |\\

8.85 (varga 7) verse 4c
madhvaH somasya pItaye ||\\

8.85 (varga 7) verse 5a
chardiryantamadAbhyaM viprAya stuvate narA |\\

8.85 (varga 7) verse 5c
madhvaH somasya pItaye ||\\

8.85 (varga 8) verse 6a
gachataM dAshuSo gRhamitthA stuvato ashvinA |\\

8.85 (varga 8) verse 6c
madhvaH somasya pItaye ||\\

8.85 (varga 8) verse 7a
yuñjAthAM rAsabhaM rathe vIDvaN^ge vRSaNvasU |\\

8.85 (varga 8) verse 7c
madhvaH somasya pItaye ||\\

8.85 (varga 8) verse 8a
trivandhureNa trivRtA rathenA yAtamashvinA |\\

8.85 (varga 8) verse 8c
madhvaH somasya pItaye ||\\

8.85 (varga 8) verse 9a
nU me giro nAsatyAshvinA prAvataM yuvam |\\

8.85 (varga 8) verse 9c
madhvaH somasya pItaye ||\\


8.86 (varga 9) verse 1a
ubhA hi dasrA bhiSajA mayobhuvobhA dakSasya vacaso babhUvathuH |\\

8.86 (varga 9) verse 1c
tA vAM vishvako havate tanUkRthe mA no vi yauSTaM sakhyA mumocatam ||\\

8.86 (varga 9) verse 2a
kathA nUnaM vAM vimanA upa stavad yuvaM dhiyaM dadathurvasyaiStaye |\\

8.86 (varga 9) verse 2c
tA vAM vishvako ... ||\\

8.86 (varga 9) verse 3a
yuvaM hi SmA purubhujemamedhatuM viSNApve dadathurvasyaiSTaye |\\

8.86 (varga 9) verse 3c
tA vAM vishvako ... ||\\

8.86 (varga 9) verse 4a
uta tyaM vIraM dhanasAM RjISiNaM dUre cit santamavase havAmahe |\\

8.86 (varga 9) verse 4c
yasya svAdiSThA sumatiH pituryathA mA no vi yauSTaM sakhyA mumocatam ||\\

8.86 (varga 9) verse 5a
Rtena devaH savitA shamAyata Rtasya shRN^gamurviyA vi paprathe |\\

8.86 (varga 9) verse 5c
RtaM sAsAha mahi cit pRtanyato mA no vi yauSTaM sakhyA mumocatam ||\\


8.87 (varga 10) verse 1a
dyumnI vAM stomo ashvinA krivirna seka A gatam |\\

8.87 (varga 10) verse 1c
madhvaHsutasya sa divi priyo narA pAtaM gaurAviveriNe ||\\

8.87 (varga 10) verse 2a
pibataM gharmaM madhumantamashvinA barhiH sIdataM narA |\\

8.87 (varga 10) verse 2c
tA mandasAnA manuSo duroNa A ni pAtaM vedasA vayaH ||\\

8.87 (varga 10) verse 3a
A vAM vishvAbhirUtibhiH priyamedhA ahUSata |\\

8.87 (varga 10) verse 3c
tA vartiryAtamupa vRktabarhiSo juSTaM yajñaM diviSTiSu ||\\

8.87 (varga 10) verse 4a
pibataM somaM madhumantamashvinA barhiH sIdataM sumat |\\

8.87 (varga 10) verse 4c
tA vAvRdhAnA upa suSTutiM divo gantaM gaurAviveriNam ||\\

8.87 (varga 10) verse 5a
A nUnaM yAtamashvinAshvebhiH pruSitapsubhiH |\\

8.87 (varga 10) verse 5c
dasrA hiraNyavartanI shubhas patI pAtaM somaM RtAvRdhA ||\\

8.87 (varga 10) verse 6a
vayaM hi vAM havAmahe vipanyavo viprAso vAjasAtaye |\\

8.87 (varga 10) verse 6c
tAvalgU dasrA purudaMsasA dhiyAshvinA shruSTyA gatam ||\\


8.88 (varga 11) verse 1a
taM vo dasmaM RtISahaM vasormandAnamandhasaH |\\

8.88 (varga 11) verse 1c
abhi vatsaM na svasareSu dhenava indraM gIrbhirnavAmahe ||\\

8.88 (varga 11) verse 2a
dyukSaM sudAnuM taviSIbhirAvRtaM giriM na purubhojasam |\\

8.88 (varga 11) verse 2c
kSumantaM vAjaM shatinaM sahasriNaM makSU gomantamImahe ||\\

8.88 (varga 11) verse 3a
na tvA bRhanto adrayo varanta indra vILavaH |\\

8.88 (varga 11) verse 3c
yad ditsasi stuvate mAvate vasu nakiS TadA minAti te ||\\

8.88 (varga 11) verse 4a
yoddhAsi kratvA shavasota daMsanA vishvA jAtAbhi majmanA |\\

8.88 (varga 11) verse 4c
A tvAyamarka Utaye vavartati yaM gotamA ajIjanan ||\\

8.88 (varga 11) verse 5a
pra hi ririkSa ojasA divo antebhyas pari |\\

8.88 (varga 11) verse 5c
na tvA vivyAcaraja indra pArthivamanu svadhAM vavakSitha ||\\

8.88 (varga 11) verse 6a
nakiH pariSTirmaghavan maghasya te yad dAshuSe dashasyasi |\\

8.88 (varga 11) verse 6c
asmAkaM bodhyucathasya coditA maMhiSTho vAjasAtaye ||\\


8.89 (varga 12) verse 1a
bRhadindrAya gAyata maruto vRtrahantamam |\\

8.89 (varga 12) verse 1c
yena jyotirajanayannRtAvRdho devaM devAya jAgRvi ||\\

8.89 (varga 12) verse 2a
apAdhamadabhishastIrashastihAthendro dyumnyAbhavat |\\

8.89 (varga 12) verse 2c
devAsta indra sakhyAya yemire bRhadbhAno marudgaNa ||\\

8.89 (varga 12) verse 3a
pra va indrAya bRhate maruto brahmArcata |\\

8.89 (varga 12) verse 3c
vRtraM hanati vRtrahA shatakraturvajreNa shataparvaNA ||\\

8.89 (varga 12) verse 4a
abhi pra bhara dhRSatA dhRSanmanaH shravashcit te asad bRhat |\\

8.89 (varga 12) verse 4c
arSantvApo javasA vi mAtaro hano vRtraM jayA svaH ||\\

8.89 (varga 12) verse 5a
yajjAyathA apUrvya maghavan vRtrahatyAya |\\

8.89 (varga 12) verse 5c
tat pRthivImaprathayastadastabhnA uta dyAm ||\\

8.89 (varga 12) verse 6a
tat te yajño ajAyata tadarka uta haskRtiH |\\

8.89 (varga 12) verse 6c
tad vishvamabhibhUrasi yajjAtaM yacca jantvam ||\\

8.89 (varga 12) verse 7a
AmAsu pakvamairaya A sUryaM rohayo divi |\\

8.89 (varga 12) verse 7c
gharmaM na sAman tapatA suvRktibhirjuSTaM girvaNase bRhat ||\\


8.90 (varga 13) verse 1a
A no vishvAsu havya indraH samatsu bhUSatu |\\

8.90 (varga 13) verse 1c
upa brahmANi savanAni vRtrahA paramajyA RcISamaH ||\\

8.90 (varga 13) verse 2a
tvaM dAtA prathamo rAdhasAmasyasi satya IshAnakRt |\\

8.90 (varga 13) verse 2c
tuvidyumnasya yujyA vRNImahe putrasya shavaso mahaH ||\\

8.90 (varga 13) verse 3a
brahmA ta indra girvaNaH kriyante anatidbhutA |\\

8.90 (varga 13) verse 3c
imA juSasvaharyashva yojanendra yA te amanmahi ||\\

8.90 (varga 13) verse 4a
tvaM hi satyo maghavannanAnato vRtrA bhUri nyRñjase |\\

8.90 (varga 13) verse 4c
satvaM shaviSTha vajrahasta dAshuSe.arvAñcaM rayimA kRdhi ||\\

8.90 (varga 13) verse 5a
tvamindra yashA asy RjISI shavasas pate |\\

8.90 (varga 13) verse 5c
tvaM vRtrANi haMsyapratInyeka idanuttA carSaNIdhRtA ||\\

8.90 (varga 13) verse 6a
tamu tvA nUnamasura pracetasaM rAdho bhAgamivemahe |\\

8.90 (varga 13) verse 6c
mahIva kRttiH sharaNA ta indra pra te sumnA no ashnavan ||\\


8.91 (varga 14) verse 1a
kanyA vAravAyatI somamapi srutAvidat |\\

8.91 (varga 14) verse 1c
astaM bharantyabravIdindrAya sunavai tvA shakrAya sunavai tvA ||\\

8.91 (varga 14) verse 2a
asau ya eSi vIrako gRhaM\-gRhaM vicAkashad |\\

8.91 (varga 14) verse 2c
imaM jambhasutaM piba dhAnAvantaM karambhiNamapUpavantamukthinam ||\\

8.91 (varga 14) verse 3a
A cana tvA cikitsAmo.adhi cana tvA nemasi |\\

8.91 (varga 14) verse 3c
shanairiva shanakairivendrAyendo pari srava ||\\

8.91 (varga 14) verse 4a
kuvicchakat kuvit karat kuvin no vasyasas karat |\\

8.91 (varga 14) verse 4c
kuvit patidviSo yatIrindreNa saMgamAmahai ||\\

8.91 (varga 14) verse 5a
imAni trINi viSTapA tAnIndra vi rohaya |\\

8.91 (varga 14) verse 5c
shirastatasyorvarAmAdidaM ma upodare ||\\

8.91 (varga 14) verse 6a
asau ca yA na urvarAdimAM tanvaM mama |\\

8.91 (varga 14) verse 6c
atho tatasya yacchiraH sarvA tA romashA kRdhi ||\\

8.91 (varga 14) verse 7a
khe rathasya khe.anasaH khe yugasya shatakrato |\\

8.91 (varga 14) verse 7c
apAlAmindratriS pUtvyakRNoH sUryatvacam ||\\


8.92 (varga 15) verse 1a
pAntamA vo andhasa indramabhi pra gAyata |\\

8.92 (varga 15) verse 1c
vishvAsAhaMshatakratuM maMhiSThaM carSaNInAm ||\\

8.92 (varga 15) verse 2a
puruhUtaM puruSTutaM gAthAnyaM sanashrutam |\\

8.92 (varga 15) verse 2c
indra iti bravItana ||\\

8.92 (varga 15) verse 3a
indra in no mahAnAM dAtA vAjAnAM nRtuH |\\

8.92 (varga 15) verse 3c
mahAnabhijñvA yamat ||\\

8.92 (varga 15) verse 4a
apAdu shipryandhasaH sudakSasya prahoSiNaH |\\

8.92 (varga 15) verse 4c
indorindroyavAshiraH ||\\

8.92 (varga 15) verse 5a
taM vabhi prArcatendraM somasya pItaye |\\

8.92 (varga 15) verse 5c
tadid dhyasyavardhanam ||\\

8.92 (varga 16) verse 6a
asya pItvA madAnAM devo devasyaujasA |\\

8.92 (varga 16) verse 6c
vishvAbhi bhuvanA bhuvat ||\\

8.92 (varga 16) verse 7a
tyamu vaH satrAsAhaM vishvAsu gIrSvAyatam |\\

8.92 (varga 16) verse 7c
A cyAvayasyUtaye ||\\

8.92 (varga 16) verse 8a
yudhmaM santamanarvANaM somapAmanapacyutam |\\

8.92 (varga 16) verse 8c
naramavAryakratum ||\\

8.92 (varga 16) verse 9a
shikSA Na indra rAya A puru vidvAn RcISama |\\

8.92 (varga 16) verse 9c
avA naH pArye dhane ||\\

8.92 (varga 16) verse 10a
atashcidindra Na upA yAhi shatavAjayA |\\

8.92 (varga 16) verse 10c
iSA sahasravAjayA ||\\

8.92 (varga 17) verse 11a
ayAma dhIvato dhiyo.arvadbhiH shakra godare |\\

8.92 (varga 17) verse 11c
jayema pRtsu vajrivaH ||\\

8.92 (varga 17) verse 12a
vayamu tvA shatakrato gAvo na yavaseSvA |\\

8.92 (varga 17) verse 12c
uktheSu raNayAmasi ||\\

8.92 (varga 17) verse 13a
vishvA hi martyatvanAnukAmA shatakrato |\\**********

8.92 (varga 17) verse 13c
aganma vajrinnAshasaH ||\\

8.92 (varga 17) verse 14a
tve su putra shavaso.avRtran kAmakAtayaH |\\

8.92 (varga 17) verse 14c
na tvAmindrAtiricyate ||\\

8.92 (varga 17) verse 15a
sa no vRSan saniSThayA saM ghorayA dravitnvA |\\

8.92 (varga 17) verse 15c
dhiyAviDDhi purandhyA ||\\

8.92 (varga 18) verse 16a
yaste nUnaM shatakratavindra dyumnitamo madaH |\\

8.92 (varga 18) verse 16c
tena nUnaM made madeH ||\\

8.92 (varga 18) verse 17a
yaste citrashravastamo ya indra vRtrahantamaH |\\

8.92 (varga 18) verse 17c
ya ojodAtamomadaH ||\\

8.92 (varga 18) verse 18a
vidmA hi yaste adrivastvAdattaH satya somapAH |\\

8.92 (varga 18) verse 18c
vishvAsudasma kRSTiSu ||\\

8.92 (varga 18) verse 19a
indrAya madvane sutaM pari STobhantu no giraH |\\

8.92 (varga 18) verse 19c
arkamarcantu kAravaH ||\\

8.92 (varga 18) verse 20a
yasmin vishvA adhi shriyo raNanti sapta saMsadaH |\\

8.92 (varga 18) verse 20c
indraMsute havAmahe ||\\

8.92 (varga 19) verse 21a
trikadrukeSu cetanaM devAso yajñamatnata |\\

8.92 (varga 19) verse 21c
tamid vardhantuno giraH ||\\

8.92 (varga 19) verse 22a
A tvA vishantvindavaH samudramiva sindhavaH |\\

8.92 (varga 19) verse 22c
na tvAmindrAti ricyate ||\\

8.92 (varga 19) verse 23a
vivyaktha mahinA vRSan bhakSaM somasya jAgRve |\\

8.92 (varga 19) verse 23c
ya indra jaThareSu te ||\\

8.92 (varga 19) verse 24a
araM ta indra kukSaye somo bhavatu vRtrahan |\\

8.92 (varga 19) verse 24c
araM dhAmabhyaindavaH ||\\

8.92 (varga 19) verse 25a
aramashvAya gAyati shrutakakSo araM gave |\\

8.92 (varga 19) verse 25c
aramindrasya dhAmne ||\\

8.92 (varga 19) verse 26a
araM hi Sma suteSu NaH someSvindra bhUSasi |\\

8.92 (varga 19) verse 26c
araM teshakra dAvane ||\\

8.92 (varga 20) verse 27a
parAkAttAccidadrivastvAM nakSanta no giraH |\\

8.92 (varga 20) verse 27c
araM gamAma te vayam ||\\

8.92 (varga 20) verse 28a
evA hyasi vIrayurevA shUra uta sthiraH |\\

8.92 (varga 20) verse 28c
evA te rAdhyaM manaH ||\\

8.92 (varga 20) verse 29a
evA rAtistuvImagha vishvebhirdhAyi dhAtRbhiH |\\

8.92 (varga 20) verse 29c
adhA cidindra me sacA ||\\

8.92 (varga 20) verse 30a
mo Su brahmeva tandrayurbhuvo vAjAnAM pate |\\

8.92 (varga 20) verse 30c
matsvA sutasya gomataH ||\\

8.92 (varga 20) verse 31a
mA na indra abhyAdishaH sUro aktuSvA yaman |\\

8.92 (varga 20) verse 31c
tvA yujA vanema tat ||\\

8.92 (varga 20) verse 32a
tvayedindra yujA vayaM prati bruvImahi spRdhaH |\\

8.92 (varga 20) verse 32c
tvamasmAkaM tava smasi ||\\

8.92 (varga 20) verse 33a
tvAmid dhi tvAyavo.anunonuvatashcarAn |\\

8.92 (varga 20) verse 33c
sakhAya indra kAravaH ||\\


8.93 (varga 21) verse 1a
ud ghedabhi shrutAmaghaM vRSabhaM naryApasam |\\

8.93 (varga 21) verse 1c
astArameSi sUrya ||\\

8.93 (varga 21) verse 2a
nava yo navatiM puro bibheda bAhvojasA |\\

8.93 (varga 21) verse 2c
ahiM ca vRtrahAvadhIt ||\\

8.93 (varga 21) verse 3a
sa na indraH shivaH sakhAshvAvad gomad yavamat |\\

8.93 (varga 21) verse 3c
urudhAreva dohate ||\\

8.93 (varga 21) verse 4a
yadadya kacca vRtrahannudagA abhi sUrya |\\

8.93 (varga 21) verse 4c
sarvaM tadindra te vashe ||\\

8.93 (varga 21) verse 5a
yad vA pravRddha satpate na marA iti manyase |\\

8.93 (varga 21) verse 5c
uto tat satyamit tava ||\\

8.93 (varga 22) verse 6a
ye somAsaH parAvati ye arvAvati sunvire |\\

8.93 (varga 22) verse 6c
sarvAMstAnindra gachasi ||\\

8.93 (varga 22) verse 7a
tamindraM vAjayAmasi mahe vRtrAya hantave |\\

8.93 (varga 22) verse 7c
sa vRSA vRSabho bhuvat ||\\

8.93 (varga 22) verse 8a
indraH sa dAmane kRta ojiSThaH sa made hitaH |\\

8.93 (varga 22) verse 8c
dyumnIshlokI sa somyaH ||\\

8.93 (varga 22) verse 9a
girA vajro na sambhRtaH sabalo anapacyutaH |\\

8.93 (varga 22) verse 9c
vavakSa RSvoastRtaH ||\\

8.93 (varga 22) verse 10a
durge cin naH sugaM kRdhi gRNAna indra girvaNaH |\\

8.93 (varga 22) verse 10c
tvaM ca maghavan vashaH ||\\

8.93 (varga 23) verse 11a
yasya te nU cidAdishaM na minanti svarAjyam |\\

8.93 (varga 23) verse 11c
na devo nAdhrigurjanaH ||\\

8.93 (varga 23) verse 12a
adhA te apratiSkutaM devI shuSmaM saparyataH |\\

8.93 (varga 23) verse 12c
ubhe suSipra rodasI ||\\

8.93 (varga 23) verse 13a
tvametadadhArayaH kRSNAsu rohiNISu ca |\\

8.93 (varga 23) verse 13c
paruSNISu rushat payaH ||\\

8.93 (varga 23) verse 14a
vi yadaheradha tviSo vishve devAso akramuH |\\

8.93 (varga 23) verse 14c
vidan mRgasya tAnamaH ||\\

8.93 (varga 23) verse 15a
A u me nivaro bhuvad vRtrahAdiSTa pauMsyam |\\

8.93 (varga 23) verse 15c
ajAtashatrurastRtaH ||\\

8.93 (varga 24) verse 16a
shrutaM vo vRtrahantamaM pra shardhaM carSaNInAm |\\

8.93 (varga 24) verse 16c
A shuSe rAdhase mahe ||\\

8.93 (varga 24) verse 17a
ayA dhiyA ca gavyayA puruNAman puruSTuta |\\

8.93 (varga 24) verse 17c
yat some\-somaAbhavaH ||\\

8.93 (varga 24) verse 18a
bodhinmanA idastu no vRtrahA bhUryAsutiH |\\

8.93 (varga 24) verse 18c
shRNotu shakraAshiSam ||\\

8.93 (varga 24) verse 19a
kayA tvaM na UtyAbhi pra mandase vRSan |\\

8.93 (varga 24) verse 19c
kayA stotRbhya A bhara ||\\

8.93 (varga 24) verse 20a
kasya vRSA sute sacA niyutvAn vRSabho raNat |\\

8.93 (varga 24) verse 20c
vRtrahA somapItaye ||\\

8.93 (varga 25) verse 21a
abhI Su NastvaM rayiM mandasAnaH sahasriNam |\\

8.93 (varga 25) verse 21c
prayantAbodhi dAshuSe ||\\

8.93 (varga 25) verse 22a
patnIvantaH sutA ima ushanto yanti vItaye |\\

8.93 (varga 25) verse 22c
apAM jagmirnicumpuNaH ||\\

8.93 (varga 25) verse 23a
iSTA hotrA asRkSatendraM vRdhAso adhvare |\\

8.93 (varga 25) verse 23c
achAvabhRthamojasA ||\\

8.93 (varga 25) verse 24a
iha tyA sadhamAdyA harI hiraNyakeshyA |\\

8.93 (varga 25) verse 24c
voLhAmabhi prayo hitam ||\\

8.93 (varga 25) verse 25a
tubhyaM somAH sutA ime stIrNaM barhirvibhAvaso |\\

8.93 (varga 25) verse 25c
stotRbhya indramA vaha ||\\

8.93 (varga 26) verse 26a
A te dakSaM vi rocanA dadhad ratnA vi dAshuSe |\\

8.93 (varga 26) verse 26c
stotRbhya indramarcata ||\\

8.93 (varga 26) verse 27a
A te dadhAmIndriyamukthA vishvA shatakrato |\\************

8.93 (varga 26) verse 27c
stotRbhya indra mRLaya ||\\

8.93 (varga 26) verse 28a
bhadram\-bhadraM na A bhareSamUrjaM shatakrato |\\

8.93 (varga 26) verse 28c
yadindra mRLayAsi naH ||\\

8.93 (varga 26) verse 29a
sa no vishvAnyA bhara suvitAni shatakrato |\\

8.93 (varga 26) verse 29c
yadindra mRLayAsi naH ||\\

8.93 (varga 26) verse 30a
tvAmid vRtrahantama sutAvanto havAmahe |\\

8.93 (varga 26) verse 30c
yadindra mRLayAsinaH ||\\

8.93 (varga 27) verse 31a
upa no haribhiH sutaM yAhi madAnAM pate |\\

8.93 (varga 27) verse 31c
upa no haribhiHsutam ||\\

8.93 (varga 27) verse 32a
dvitA yo vRtrahantamo vida indraH shatakratuH |\\

8.93 (varga 27) verse 32c
upa no haribhiH sutam ||\\

8.93 (varga 27) verse 33a
tvaM hi vRtrahanneSAM pAtA somAnAmasi |\\

8.93 (varga 27) verse 33c
upa no haribhiH sutam ||\\

8.93 (varga 27) verse 34a
indra iSe dadAtu na RbhukSaNaM RbhuM rayim |\\

8.93 (varga 27) verse 34c
vAjI dadAtuvAjinam ||\\


8.94 (varga 28) verse 1a
gaurdhayati marutAM shravasyurmAtA maghonAm |\\

8.94 (varga 28) verse 1c
yuktA vahnI rathAnAm ||\\

8.94 (varga 28) verse 2a
yasyA devA upasthe vratA vishve dhArayanti |\\

8.94 (varga 28) verse 2c
sUryAmAsAdRshe kam ||\\

8.94 (varga 28) verse 3a
tat su no vishve arya A sadA gRNanti kAravaH |\\

8.94 (varga 28) verse 3c
marutaH somapItaye ||\\

8.94 (varga 28) verse 4a
asti somo ayaM sutaH pibantyasya marutaH |\\

8.94 (varga 28) verse 4c
uta svarAjo ashvinA ||\\

8.94 (varga 28) verse 5a
pibanti mitro aryamA tanA pUtasya varuNaH |\\

8.94 (varga 28) verse 5c
triSadhasthasya jAvataH ||\\

8.94 (varga 28) verse 6a
uto nvasya joSamAnindraH sutasya gomataH |\\

8.94 (varga 28) verse 6c
prAtarhoteva matsati ||\\

8.94 (varga 29) verse 7a
kadatviSanta sUrayastira Apa iva sridhaH |\\

8.94 (varga 29) verse 7c
arSanti pUtadakSasaH ||\\

8.94 (varga 29) verse 8a
kad vo adya mahAnAM devAnAmavo vRNe |\\

8.94 (varga 29) verse 8c
tmanA ca dasmavarcasAm ||\\

8.94 (varga 29) verse 9a
A ye vishvA pArthivAni paprathan rocanA divaH |\\

8.94 (varga 29) verse 9c
marutaHsomapItaye ||\\

8.94 (varga 29) verse 10a
tyAn nu pUtadakSaso divo vo maruto huve |\\

8.94 (varga 29) verse 10c
asya somasya pItaye ||\\

8.94 (varga 29) verse 11a
tyAn nu ye vi rodasI tastabhurmaruto huve |\\

8.94 (varga 29) verse 11c
asya somasya pItaye ||\\

8.94 (varga 29) verse 12a
tyaM nu mArutaM gaNaM giriSThAM vRSaNaM huve |\\

8.94 (varga 29) verse 12c
asyasomasya pItaye ||\\


8.95 (varga 30) verse 1a
A tvA giro rathIrivAsthuH suteSu girvaNaH |\\

8.95 (varga 30) verse 1c
abhi tvA samanUSatendra vatsaM na mAtaraH ||\\

8.95 (varga 30) verse 2a
A tvA shukrA acucyavuH sutAsa indra girvaNaH |\\

8.95 (varga 30) verse 2c
pibA tvasyAndhasa indra vishvAsu te hitam ||\\

8.95 (varga 30) verse 3a
pibA somaM madAya kamindra shyenAbhRtaM sutam |\\

8.95 (varga 30) verse 3c
tvaM hishashvatInAM patI rAjA vishAmasi ||\\

8.95 (varga 30) verse 4a
shrudhI havaM tirashcyA indra yastvA saparyati |\\

8.95 (varga 30) verse 4c
suvIryasya gomato rAyas pUrdhi mahAnasi ||\\

8.95 (varga 30) verse 5a
indra yaste navAyasIM giraM mandrAmajIjanat |\\

8.95 (varga 30) verse 5c
cikitvinmanasaM dhiyaM pratnAM Rtasya pipyuSIm ||\\

8.95 (varga 31) verse 6a
tamu STavAma yaM gira indramukthAni vAvRdhuH |\\

8.95 (varga 31) verse 6c
purUNyasya pauMsyA siSAsanto vanAmahe ||\\

8.95 (varga 31) verse 7a
eto nvindraM stavAma shuddhaM shuddhena sAmnA |\\

8.95 (varga 31) verse 7c
shuddhairukthairvAvRdhvAMsaM shuddha AshIrvAn mamattu ||\\

8.95 (varga 31) verse 8a
indra shuddho na A gahi shuddhaH shuddhAbhirUtibhiH |\\

8.95 (varga 31) verse 8c
shuddho rayiM ni dhAraya shuddho mamaddhi somyaH ||\\

8.95 (varga 31) verse 9a
indra shuddho hi no rayiM shuddho ratnAni dAshuSe |\\

8.95 (varga 31) verse 9c
shuddho vRtrANi jighnase shuddho vAjaM siSAsasi ||\\


8.96 (varga 32) verse 1a
asmA uSAsa Atiranta yAmamindrAya naktamUrmyAH suvAcaH |\\

8.96 (varga 32) verse 1c
asmA Apo mAtaraH sapta tasthurnRbhyastarAya sindhavaH supArAH ||\\

8.96 (varga 32) verse 2a
atividdhA vithureNA cidastrA triH sapta sAnu saMhitA girINAm |\\

8.96 (varga 32) verse 2c
na tad devo na martyastuturyAd yAni pravRddho vRSabhashcakAra ||\\

8.96 (varga 32) verse 3a
indrasya vajra Ayaso nimishla indrasya bAhvorbhUyiSThamojaH |\\

8.96 (varga 32) verse 3c
shIrSannindrasya kratavo nireka AsanneSanta shrutyA upAke ||\\

8.96 (varga 32) verse 4a
manye tvA yajñiyaM yajñiyAnAM manye tvA cyavanamacyutAnAm |\\

8.96 (varga 32) verse 4c
manye tvA satvanAmindra ketuM manye tvA vRSabhaM carSaNInAm ||\\

8.96 (varga 32) verse 5a
A yad vajraM bAhvorindra dhatse madacyutamahaye hantavAu |\\

8.96 (varga 32) verse 5c
pra parvatA anavanta pra gAvaH pra brahmANo abhinakSanta indram ||\\

8.96 (varga 33) verse 6a
tamu STavAma ya imA jajAna vishvA jAtAnyavarANyasmAt |\\

8.96 (varga 33) verse 6c
indreNa mitraM didhiSema gIrbhirupo namobhirvRSabhaM vishema ||\\

8.96 (varga 33) verse 7a
vRtrasya tvA shvasathAdISamANA vishve devA ajahurye sakhAyaH |\\

8.96 (varga 33) verse 7c
marudbhirindra sakhyaM te astvathemA vishvAH pRtanA jayAsi ||\\

8.96 (varga 33) verse 8a
triH SaSTistvA maruto vAvRdhAnA usrA iva rAshayo yajñiyAsaH |\\

8.96 (varga 33) verse 8c
upa tvemaH kRdhi no bhAgadheyaM shuSmaM ta enA haviSA vidhema ||\\

8.96 (varga 33) verse 9a
tigmamAyudhaM marutAmanIkaM kasta indra prati vajraM dadharSa |\\

8.96 (varga 33) verse 9c
anAyudhAso asurA adevAshcakreNa tAnapa vapa RjISin ||\\

8.96 (varga 33) verse 10a
maha ugrAya tavase suvRktiM preraya shivatamAya pashvaH |\\

8.96 (varga 33) verse 10c
girvAhase gira indrAya pUrvIrdhehi tanve kuvidaN^ga vedat ||\\*********

8.96 (varga 34) verse 11a
ukthavAhase vibhve manISAM druNA na pAramIrayA nadInAm |\\

8.96 (varga 34) verse 11c
ni spRsha dhiyA tanvi shrutasya juSTatarasya kuvidaN^ga vedat ||\\

8.96 (varga 34) verse 12a
tad viviDDhi yat ta indro jujoSat stuhi suSTutiM namasAvivAsa |\\

8.96 (varga 34) verse 12c
upa bhUSa jaritarmA ruvaNyaH shrAvayA vAcaM kuvidaN^ga vedat ||\\

8.96 (varga 34) verse 13a
ava drapso aMshumatImatiSThadiyAnaH kRSNo dashabhiH sahasraiH |\\

8.96 (varga 34) verse 13c
Avat tamindraH shacyA dhamantamapa snehitIrnRmaNA adhatta ||\\

8.96 (varga 34) verse 14a
drapsamapashyaM viSuNe carantamupahvare nadyo aMshumatyAH |\\

8.96 (varga 34) verse 14c
nabho na kRSNamavatasthivAMsamiSyAmi vo vRSaNo yudhyatAjau ||\\

8.96 (varga 34) verse 15a
adha drapso aMshumatyA upasthe.adhArayat tanvaM titviSANaH |\\

8.96 (varga 34) verse 15c
visho adevIrabhyAcarantIrbRhaspatinA yujendraH sasAhe ||\\

8.96 (varga 35) verse 16a
tvaM ha tyat saptabhyo jAyamAno.ashatrubhyo abhavaH shatrurindra |\\

8.96 (varga 35) verse 16c
gULhe dyAvApRthivI anvavindo vibhumadbhyo bhuvanebhyo raNaM dhAH ||\\

8.96 (varga 35) verse 17a
tvaM ha tyadapratimAnamojo vajreNa vajrin dhRSito jaghantha |\\

8.96 (varga 35) verse 17c
tvaM shuSNasyAvAtiro vadhatraistvaM gA indra shacyedavindaH ||\\

8.96 (varga 35) verse 18a
tvaM ha tyad vRSabha carSaNInAM ghano vRtrAnAM taviSobabhUtha |\\

8.96 (varga 35) verse 18c
tvaM sindhUnrasRjastastabhAnAn tvamapo ajayodAsapatnIH ||\\

8.96 (varga 35) verse 19a
sa sukratU raNitA yaH suteSvanuttamanyuryo aheva revAn |\\

8.96 (varga 35) verse 19c
ya eka in naryapAMsi kartA sa vRtrahA pratIdanyamAhuH ||\\

8.96 (varga 35) verse 20a
sa vRtrahendrashcarSaNIdhRt taM suSTutyA havyaM huvema |\\

8.96 (varga 35) verse 20c
sa prAvitA maghavA no.adhivaktA sa vAjasya shravasyasyadAtA ||\\

8.96 (varga 35) verse 21a
sa vRtrahendra RbhukSAH sadyo jajñAno havyo babhUva |\\

8.96 (varga 35) verse 21c
kRNvannapAMsi naryA purUNi somo na pIto havyaH sakhibhyaH ||\\


8.97 (varga 36) verse 1a
yA indra bhuja AbharaH svarvAnasurebhyaH |\\

8.97 (varga 36) verse 1c
stotAramin maghavannasya vardhaya ye ca tve vRktabarhiSaH ||\\

8.97 (varga 36) verse 2a
yamindra dadhiSe tvamashvaM gAM bhAgamavyayam |\\

8.97 (varga 36) verse 2c
yajamAne sunvati dakSiNAvati tasmin taM dhehi mA paNau ||\\

8.97 (varga 36) verse 3a
ya indra sastyavrato.anuSvApamadevayuH |\\

8.97 (varga 36) verse 3c
svaiH Sa evairmumurat poSyaM rayiM sanutardhehi taM tataH ||\\

8.97 (varga 36) verse 4a
yacchakrAsi parAvati yadarvAvati vRtrahan |\\

8.97 (varga 36) verse 4c
atastvA gIrbhirdyugadindra keshibhiH sutAvAnA vivAsati ||\\

8.97 (varga 36) verse 5a
yad vAsi rocane divaH samudrasyAdhi viSTapi |\\

8.97 (varga 36) verse 5c
yat pArthive sadane vRtrahantama yadantarikSa A gahi ||\\

8.97 (varga 37) verse 6a
sa naH someSu somapAH suteSu shavasas pate |\\

8.97 (varga 37) verse 6c
mAdayasva rAdasA sUnRtAvatendra rAyA parINasA ||\\

8.97 (varga 37) verse 7a
mA na indra parA vRNag bhavA naH sadhamAdyaH |\\

8.97 (varga 37) verse 7c
tvaM na UtI tvamin na ApyaM mA na indra parA vRNak ||\\

8.97 (varga 37) verse 8a
asme indra sacA sute ni SadA pItaye madhu |\\

8.97 (varga 37) verse 8c
kRdhI jaritremaghavannavo mahadasme indra sacA sute ||\\

8.97 (varga 37) verse 9a
na tvA devAsa Ashata na martyAso adrivaH |\\

8.97 (varga 37) verse 9c
vishvA jAtAnishavasAbhibhUrasi na tvA devAsa Ashata ||\\

8.97 (varga 37) verse 10a
vishvAH pRtanA abhibhUtaraM naraM sajUstatakSurindraMjajanushca rAjase |\\

8.97 (varga 37) verse 10c
kratvA varuSThaM vara AmurimutogramojiSThaM tavasaM tarasvinam ||\\

8.97 (varga 38) verse 11a
samIM rebhAso asvarannindraM somasya pItaye |\\

8.97 (varga 38) verse 11c
svarpatiMyadIM vRdhe dhRtavrato hyojasA samUtibhiH ||\\

8.97 (varga 38) verse 12a
nemiM namanti cakSasA meSaM viprA abhisvarA |\\

8.97 (varga 38) verse 12c
sudItayo vo adruho.api karNe tarasvinaH saM RkvabhiH ||\\

8.97 (varga 38) verse 13a
tamindraM johavImi maghavAnamugraM satrA dadhAnamapratiSkutaM shavAMsi |\\

8.97 (varga 38) verse 13c
maMhiSTho gIrbhirA ca yajñiyo vavartad rAye no vishvA supathA kRNotu vajrI ||\\

8.97 (varga 38) verse 14a
tvaM pura indra cikidenA vyojasA shaviSTha shakra nAshayadhyai |\\

8.97 (varga 38) verse 14c
tvad vishvAni bhuvanAni vajrin dyAvA rejete pRthivI ca bhISA ||\\

8.97 (varga 38) verse 15a
tan ma Rtamindra shUra citra pAtvapo na vajrin duritAti parSi bhUri |\\

8.97 (varga 38) verse 15c
kadA na indra rAya A dashasyervishvapsnyasya spRhayAyyasya rAjan ||\\


8.98 (varga 1) verse 1a
indrAya sAma gAyata viprAya bRhate bRhat |\\

8.98 (varga 1) verse 1c
dharmakRte vipashcite panasyave ||\\

8.98 (varga 1) verse 2a
tvamindrAbhibhUrasi tvaM sUryamarocayaH |\\

8.98 (varga 1) verse 2c
vishvakarmA vishvadevo mahAnasi ||\\

8.98 (varga 1) verse 3a
vibhrAjañ jyotiSA svaragacho rocanaM divaH |\\

8.98 (varga 1) verse 3c
devAsta indra sakhyAya yemire ||\\

8.98 (varga 1) verse 4a
endra no gadhi priyaH satrAjidagohyaH |\\

8.98 (varga 1) verse 4c
girirna vishvataspRthuH patirdivaH ||\\

8.98 (varga 1) verse 5a
abhi hi satya somapA ubhe babhUtha rodasI |\\

8.98 (varga 1) verse 5c
indrAsi sunvato vRdhaH patirdivaH ||\\

8.98 (varga 1) verse 6a
tvaM hi shashvatInAmindra dartA purAmasi |\\

8.98 (varga 1) verse 6c
hantA dasyormanorvRdhaH patirdivaH ||\\

8.98 (varga 2) verse 7a
adhA hindra girvaNa upa tvA kAmAn mahaH sasRjmahe |\\

8.98 (varga 2) verse 7c
udevayanta udabhiH ||\\

8.98 (varga 2) verse 8a
vArNa tvA yavyAbhirvardhanti shUrabrahmANi |\\

8.98 (varga 2) verse 8c
vAvRdhvAMsaM cidadrivo dive\-dive ||\\

8.98 (varga 2) verse 9a
yuñjanti harI iSirasya gAthayorau ratha uruyuge |\\

8.98 (varga 2) verse 9c
indravAhA vacoyujA ||\\

8.98 (varga 2) verse 10a
tvaM na indrA bharanojo nRmNaM shatakrato vicarSaNe |\\

8.98 (varga 2) verse 10c
A vIraM pRtanASaham ||\\

8.98 (varga 2) verse 11a
tvaM hi naH pitA vaso tvaM mAtA shatakrato babhUvitha |\\

8.98 (varga 2) verse 11c
adhA te sumnamImahe ||\\

8.98 (varga 2) verse 12a
tvAM shuSmin puruhUta vAjayantamupa bruve shatakrato |\\

8.98 (varga 2) verse 12c
sa norAsva suvIryam ||\\


8.99 (varga 3) verse 1a
tvAmidA hyo naro.apIpyan vajrin bhUrNayaH |\\

8.99 (varga 3) verse 1c
sa indra stomavAhasAmiha shrudhyupa svasaramA gahi ||\\

8.99 (varga 3) verse 2a
matsvA sushipra harivastadImahe tve A bhUSanti vedhasaH |\\

8.99 (varga 3) verse 2c
tava shravAMsyupamAnyukthyA suteSvindra girvaNaH ||\\

8.99 (varga 3) verse 3a
shrAyanta iva sUryaM vishvedindrasya bhakSata |\\

8.99 (varga 3) verse 3c
vasUni jAte janamAna ojasA prati bhAgaM na dIdhima ||\\

8.99 (varga 3) verse 4a
anarsharAtiM vasudAmupa stuhi bhadrA indrasya rAtayaH |\\

8.99 (varga 3) verse 4c
so asya kAmaM vidhato na roSati mano dAnAya codayan ||\\

8.99 (varga 3) verse 5a
tvamindra pratUrtiSvabhi vishvA asi spRdhaH |\\

8.99 (varga 3) verse 5c
ashastihA janitA vishvatUrasi tvaM tUrya taruSyataH ||\\

8.99 (varga 3) verse 6a
anu te shuSmaM turayantamIyatuH kSoNI shishuM na mAtarA |\\

8.99 (varga 3) verse 6c
vishvAste spRdhaH shnathayanta manyave vRtraM yadindratUrvasi ||\\

8.99 (varga 3) verse 7a
ita UtI vo ajaraM prahetAramaprahitam |\\

8.99 (varga 3) verse 7c
AshuM jetAraM hetAraM rathItamamatUrtaM tugryAvRdham ||\\

8.99 (varga 3) verse 8a
iSkartAramaniSkRtaM sahaskRtaM shatamUtiM shatakratum |\\

8.99 (varga 3) verse 8c
samAnamindramavase havAmahe vasavAnaM vasUjuvam ||\\


8.100 (varga 4) verse 1a
ayaM ta emi tanvA purastAd vishve devA abhi mA yanti pashcAt |\\

8.100 (varga 4) verse 1c
yadA mahyaM dIdharo bhAgamindrAdin mayA kRNavo vIryANi ||\\

8.100 (varga 4) verse 2a
dadhAmi te madhuno bhakSamagre hitaste bhAgaH suto astu somaH |\\

8.100 (varga 4) verse 2c
asashca tvaM dakSiNataH sakhA me.adhA vRtrANijaN^ghanAva bhUri ||\\

8.100 (varga 4) verse 3a
pra su stomaM bharata vAjayanta indrAya satyaM yadi satyamasti |\\

8.100 (varga 4) verse 3c
nendro astIti nema u tva Aha ka IM dadarsha kamabhiSTavAma ||\\

8.100 (varga 4) verse 4a
ayamasmi jaritaH pashya meha vishvA jAtAnyabhyasmi mahnA |\\

8.100 (varga 4) verse 4c
Rtasya mA pradisho vardhayantyAdardiro bhuvanA dardarImi ||\\

8.100 (varga 4) verse 5a
A yan mA venA aruhannRtasyanekamAsInaM haryatasya pRSThe |\\

8.100 (varga 4) verse 5c
manashcin me hRda A pratyavocadacikradañchishumantaH sakhAyaH ||\\

8.100 (varga 4) verse 6a
vishvet tA te savaneSu pravAcyA yA cakartha maghavannindra sunvate |\\

8.100 (varga 4) verse 6c
pArAvataM yat purusambhRtaM vasvapAvRNoH sharabhAya RSibandhave ||\\

8.100 (varga 5) verse 7a
pra nUnaM dhAvatA pRthaM neha yo vo avAvarIt |\\

8.100 (varga 5) verse 7c
ni SIM vRtrasya marmaNi vajramindro apIpatat ||\\

8.100 (varga 5) verse 8a
manojavA ayamAna AyasImatarat puram |\\

8.100 (varga 5) verse 8c
divaM suparNo gatvAya somaM vajriNa Abharat ||\\

8.100 (varga 5) verse 9a
samudre antaH shayata udnA vajro abhIvRtaH |\\

8.100 (varga 5) verse 9c
bharantyasmaisaMyataH puraHprasravaNA balim ||\\

8.100 (varga 5) verse 10a
yad vAg vadantyavicetanAni rASTrI devAnAM niSasAdamandrA |\\

8.100 (varga 5) verse 10c
catasra UrjaM duduhe payAMsi kva svidasyAH paramaM jagAma ||\\

8.100 (varga 5) verse 11a
devIM vAcamajanayanta devAstAM vishvarUpAH pashavo vadanti |\\

8.100 (varga 5) verse 11c
sA no mandreSamUrjaM duhAnA dhenurvAgasmAnupa suSTutaitu ||\\

8.100 (varga 5) verse 12a
sakhe viSNo vitaraM vi kramasva dyaurdehi lokaM vajrAya viSkabhe |\\

8.100 (varga 5) verse 12c
hanAva vRtraM riNacAva sindhUnindrasya yantu prasave visRSTAH ||\\


8.101 (varga 6) verse 1a
RdhagitthA sa martyaH shashame devatAtaye |\\

8.101 (varga 6) verse 1c
yo nUnaM mitrAvaruNAvabhiSTaya Acakre havyadAtaye ||\\

8.101 (varga 6) verse 2a
varSiSThakSatrA urucakSasA narA rAjAnA dIrghashruttamA |\\

8.101 (varga 6) verse 2c
tA bAhutA na daMsanA ratharyataH sAkaM sUryasya rashmibhiH ||\\

8.101 (varga 6) verse 3a
pra yo vAM mitrAvaruNAjiro dUto adravat |\\

8.101 (varga 6) verse 3c
ayaHshIrSA maderaghuH ||\\

8.101 (varga 6) verse 4a
na yaH sampRche na punarhavItave nasaMvAdAya ramate |\\

8.101 (varga 6) verse 4c
tasmAn no adya samRteruruSyataM bAhubhyAM na uruSyatam ||\\

8.101 (varga 6) verse 5a
pra mitrAya prAryamNe sacathyaM RtAvaso |\\

8.101 (varga 6) verse 5c
varUthyaM varuNe chandyaM vaca stotraM rAjasu gAyata ||\\

8.101 (varga 7) verse 6a
te hinvire aruNaM jenyaM vasvekaM putraM tisR^INAm |\\

8.101 (varga 7) verse 6c
tedhAmAnyamRtA martyAnAmadabdhA abhi cakSate ||\\

8.101 (varga 7) verse 7a
A me vacAMsyudyatA dyumattamAni kartvA |\\

8.101 (varga 7) verse 7c
ubhA yAtaM nAsatyA sajoSasA prati havyAni vItaye ||\\

8.101 (varga 7) verse 8a
rAtiM yad vAmarakSasaM havAmahe yuvAbhyAM vAjinIvasU |\\

8.101 (varga 7) verse 8c
prAcIM hotrAM pratirantAvitaM narA gRNAnA jamadagninA ||\\

8.101 (varga 7) verse 9a
A no yajñaM divispRshaM vAyo yAhi sumanmabhiH |\\

8.101 (varga 7) verse 9c
antaH pavitra upari shrINAno.ayaM shukro ayAmi te ||\\

8.101 (varga 7) verse 10a
vetyadhvaryuH pathibhI rajiSThaiH prati havyAni vItaye |\\

8.101 (varga 7) verse 10c
adhA niyutva ubhayasya naH piba shuciM somaM gavAshiram ||\\

8.101 (varga 8) verse 11a
baN mahAnasi sUrya baL Aditya mahAnasi |\\

8.101 (varga 8) verse 11c
mahaste sato mahimA panasyate.addhA deva mahAnasi ||\\

8.101 (varga 8) verse 12a
baT surya shravasA mahAnasi satrA deva mahAnasi |\\

8.101 (varga 8) verse 12c
mahnAdevAnAmasuryaH purohito vibhu jyotiradAbhyam ||\\

8.101 (varga 8) verse 13a
iyaM yA nIcyarkiNI rUpA rohiNyA kRtA |\\

8.101 (varga 8) verse 13c
citreva pratyadarshyAyatyantardashasu bAhuSu ||\\

8.101 (varga 8) verse 14a
prajA ha tisro atyAyamIyurnyanyA arkamabhito vivishre |\\

8.101 (varga 8) verse 14c
bRhad dha tasthau bhuvaneSvantaH pavamAno harita A vivesha ||\\

8.101 (varga 8) verse 15a
mAtA rudrANAM duhitA vasUnAM svasAdityAnAmamRtasya nAbhiH |\\

8.101 (varga 8) verse 15c
pra nu vocaM cikituSe janAya mA gAmanAgAmaditiM vadhiSTa ||\\

8.101 (varga 8) verse 16a
vacovidaM vAcamudIrayantIM vishvAbhirdhIbhirupatiSThamAnAm |\\

8.101 (varga 8) verse 16c
devIM devebhyaH paryeyuSIM gAmA mAvRkta martyo dabhracetAH ||\\


8.102 (varga 9) verse 1a
tvamagne bRhad vayo dadhAsi deva dAshuSe |\\

8.102 (varga 9) verse 1c
kavirgRhapatiryuvA ||\\

8.102 (varga 9) verse 2a
sa na ILAnayA saha devAnagne duvasyuvA |\\

8.102 (varga 9) verse 2c
cikid vibhAnavA vaha ||\\

8.102 (varga 9) verse 3a
tvayA ha svid yujA vayaM codiSThena yaviSThya |\\

8.102 (varga 9) verse 3c
abhi SmovAjasAtaye ||\\

8.102 (varga 9) verse 4a
aurvabhRguvacchucimapnavAnavadA huve |\\

8.102 (varga 9) verse 4c
agniM samudravAsasam ||\\

8.102 (varga 9) verse 5a
huve vAtasvanaM kaviM parjanyakrandyaM sahaH |\\

8.102 (varga 9) verse 5c
agniM samudravAsasam ||\\

8.102 (varga 10) verse 6a
A savaM savituryathA bhagasyeva bhujiM huve |\\

8.102 (varga 10) verse 6c
agniM samudravAsasam ||\\

8.102 (varga 10) verse 7a
agniM vo vRdhantamadhvarANAM purUtamam |\\

8.102 (varga 10) verse 7c
achA naptre sahasvate ||\\

8.102 (varga 10) verse 8a
ayaM yathA na Abhuvat tvaSTA rUpeva takSyA |\\

8.102 (varga 10) verse 8c
asya kratvA yashasvataH ||\\

8.102 (varga 10) verse 9a
ayaM vishvA abhi shriyo.agnirdeveSu patyate |\\

8.102 (varga 10) verse 9c
A vAjairupa no gamat ||\\

8.102 (varga 10) verse 10a
vishveSAmiha stuhi hotR^INAM yashastamam |\\

8.102 (varga 10) verse 10c
agniM yajñeSupUrvyam ||\\

8.102 (varga 11) verse 11a
shIraM pAvakashociSaM jyeSTho yo dameSvA |\\

8.102 (varga 11) verse 11c
dIdAya dIrghashruttamaH ||\\

8.102 (varga 11) verse 12a
tamarvantaM na sAnasiM gRNIhi vipra shuSmiNam |\\

8.102 (varga 11) verse 12c
mitraMna yAtayajjanam ||\\

8.102 (varga 11) verse 13a
upa tvA jAmayo giro dedishatIrhaviSkRtaH |\\

8.102 (varga 11) verse 13c
vAyoranIkeasthiran ||\\

8.102 (varga 11) verse 14a
yasya tridhAtvavRtaM barhistasthAvasandinam |\\
8.102Ã@c"êi dadhA padaÃÅ`\\

8.102 (varga 11) verse 15a
padaM devasya mILhuSo.anAdhRSTAbhirUtibhiH |\\

8.102 (varga 11) verse 15c
bhadrAsUrya ivopadRk ||\\

8.102 (varga 12) verse 16a
agne ghRtasya dhItibhistepAno deva shociSA |\\

8.102 (varga 12) verse 16c
A devAn vakSi yakSi ca ||\\

8.102 (varga 12) verse 17a
taM tvAjananta mAtaraH kaviM devAso aN^giraH |\\

8.102 (varga 12) verse 17c
havyavAhamamartyam ||\\

8.102 (varga 12) verse 18a
pracetasaM tvA kave.agne dUtaM vareNyam |\\

8.102 (varga 12) verse 18c
havyavAhaM ni Sedire ||\\

8.102 (varga 12) verse 19a
nahi me astyaghnyA na svadhitirvananvati |\\

8.102 (varga 12) verse 19c
athaitAdRg bharAmi te ||\\

8.102 (varga 12) verse 20a
yadagne kAni kAni cidA te dArUNi dadhmasi |\\

8.102 (varga 12) verse 20c
tA juSasva yaviSThya ||\\

8.102 (varga 12) verse 21a
yadattyupajihvikA yad vamro atisarpati |\\

8.102 (varga 12) verse 21c
sarvaM tadastu te ghRtam ||\\

8.102 (varga 12) verse 22a
agnimindhAno manasA dhiyaM saceta martyaH |\\

8.102 (varga 12) verse 22c
agnimIdhe vivasvabhiH ||\\


8.103 (varga 13) verse 1a
adarshi gAtuvittamo yasmin vratAnyAdadhuH |\\

8.103 (varga 13) verse 1c
upo Su jAtamAryasya vardhanamagniM nakSanta no giraH ||\\

8.103 (varga 13) verse 2a
pra daivodAso agnirdevAnachA na majmanA |\\

8.103 (varga 13) verse 2c
anu mAtarampRthivIM vi vAvRte tasthau nAkasya sAnavi ||\\

8.103 (varga 13) verse 3a
yasmAd rejanta kRSTayashcarkRtyAni kRNvataH |\\

8.103 (varga 13) verse 3c
sahasrasAmmedhasAtAviva tmanAgniM dhIbhiH saparyata ||\\

8.103 (varga 13) verse 4a
pra yaM rAye ninISasi marto yaste vaso dAshat |\\

8.103 (varga 13) verse 4c
sa vIraM dhatte agna ukthashaMsinaM tmanA sahasrapoSiNam ||\\

8.103 (varga 13) verse 5a
sa dRLhe cidabhi tRNatti vAjamarvatA sa dhatte akSiti shravaH |\\

8.103 (varga 13) verse 5c
tve devatrA sadA purUvaso vishvA vAmAni dhImahi ||\\

8.103 (varga 14) verse 6a
yo vishvA dayate vasu hotA mandro janAnAm |\\

8.103 (varga 14) verse 6c
madhorna pAtrA prathamAnyasmai pra stomA yantyagnaye ||\\

8.103 (varga 14) verse 7a
ashvaM na gIrbhI rathyaM sudAnavo marmRjyante devayavaH |\\

8.103 (varga 14) verse 7c
ubhe toke tanaye dasma vishpate parSi rAdho maghonAm ||\\

8.103 (varga 14) verse 8a
pra maMhiSThAya gAyata RtAvne bRhate shukrashociSe |\\

8.103 (varga 14) verse 8c
upastutAso agnaye ||\\

8.103 (varga 14) verse 9a
A vaMsate maghavA vIravad yashaH samiddho dyumnyAhutaH |\\

8.103 (varga 14) verse 9c
kuvin no asya sumatirnavIyasyachA vAjebhirAgamat ||\\

8.103 (varga 14) verse 10a
preSThamu priyANAM stuhyAsAvAtithim |\\

8.103 (varga 14) verse 10c
agniM rathAnAM yamam ||\\

8.103 (varga 15) verse 11a
uditA yo niditA veditA vasvA yajñiyo vavartati |\\

8.103 (varga 15) verse 11c
duSTarA yasya pravaNe normayo dhiyA vAjaM siSAsataH ||\\

8.103 (varga 15) verse 12a
mA no hRNItAmatithirvasuragniH puruprashasta eSaH |\\

8.103 (varga 15) verse 12c
yaH suhotA svadhvaraH ||\\

8.103 (varga 15) verse 13a
mo te riSan ye achoktibhirvaso.agne kebhishcidevaiH |\\

8.103 (varga 15) verse 13c
kIrishcid dhi tvAmITTe dUtyAya rAtahavyaH svadhvaraH ||\\

8.103 (varga 15) verse 14a
Agne yAhi marutsakhA rudrebhiH somapItaye |\\

8.103 (varga 15) verse 14c
sobharyA upa suSTutiM mAdayasva svarNare ||\\