7.40 (varga 7) verse 1a
    o shruSTirvidathyA sametu prati stomaM dadhImahi turANAm |\\
7.40 (varga 7) verse 1c
    yadadya devaH savitA suvAti syAmAsya ratnino vibhAge ||\\
7.40 (varga 7) verse 2a
    mitrastan no varuNo rodasI ca dyubhaktamindro aryamA dadAtu |\\
7.40 (varga 7) verse 2c
    dideSTu devyaditI rekNo vAyushca yan niyuvaite bhagashca ||\\
7.40 (varga 7) verse 3a
    sedugro astu marutaH sa shuSmI yaM martyaM pRSadashvA avAtha |\\
7.40 (varga 7) verse 3c
    utemagniH sarasvatI junanti na tasya rAyaH paryetAsti ||\\
7.40 (varga 7) verse 4a
    ayaM hi netA varuNa Rtasya mitro rAjAno aryamApo dhuH |\\
7.40 (varga 7) verse 4c
    suhavA devyaditiranarvA te no aMho ati parSannariSTAn ||\\
7.40 (varga 7) verse 5a
    asya devasya mILhuSo vayA viSNoreSasya prabhRthe havirbhiH |\\
7.40 (varga 7) verse 5c
    vide hi rudro rudriyaM mahitvaM yAsiSTaM vartirashvinAvirAvat ||\\
7.40 (varga 7) verse 6a
    mAtra pUSannAghRNa irasyo varUtrI yad rAtiSAcashca rAsan |\\
7.40 (varga 7) verse 6c
    mayobhuvo no arvanto ni pAntu vRSTiM parijmA vAto dadAtu ||\\
7.40 (varga 7) verse 7a
    nU rodasI ... ||\\
7.41 (varga 8) verse 1a
    prAtaragniM prAtarindraM havAmahe prAtarmitrAvaruNAprAtarashvinA |\\
7.41 (varga 8) verse 1c
    prAtarbhagaM pUSaNaM brahmaNas patiM prAtaH somamuta rudraM huvema ||\\
7.41 (varga 8) verse 2a
    prAtarjitaM bhagamugraM huvema vayaM putramaditeryo vidhartA |\\
7.41 (varga 8) verse 2c
    Adhrashcid yaM manyamAnasturashcid rAjA cid yaM bhagaM bhakSItyAha ||\\
7.41 (varga 8) verse 3a
    bhaga praNetarbhaga satyarAdho bhagemAM dhiyamudavA dadan naH |\\
7.41 (varga 8) verse 3c
    bhaga pra No janaya gobhirashvairbhaga pra nRbhirnRvantaH syAma ||\\
7.41 (varga 8) verse 4a
    utedAnIM bhagavantaH syAmota prapitva uta madhye ahnAm |\\
7.41 (varga 8) verse 4c
    utoditA maghavan sUryasya vayaM devAnAM sumatau syAma ||\\
7.41 (varga 8) verse 5a
    bhaga eva bhagavAnastu devAstena vayaM bhagavantaH syAma |\\
7.41 (varga 8) verse 5c
    taM tvA bhaga sarva ijjohavIti sa no bhaga puraetA bhaveha ||\\
7.41 (varga 8) verse 6a
    samadhvarAyoSaso namanta dadhikrAveva shucaye padAya |\\
7.41 (varga 8) verse 6c
    arvAcInaM vasuvidaM bhagaM no rathamivAshvA vAjina A vahantu ||\\
7.41 (varga 8) verse 7a
    ashvAvatIrgomatIrna uSAso vIravatIH sadamuchantu bhadrAH |\\
7.41 (varga 8) verse 7c
     ghRtaM duhAnA vishvataH prapItA yUyaM pAta ... ||\\
View RV 7.41
7.42 (varga 9) verse 1a
    pra brahmaNo aN^giraso nakSanta pra krandanurnabhanyasya vetu |\\
7.42 (varga 9) verse 1c
    pra dhenava udapruto navanta yujyAtAmadrI adhvarasya peshaH ||\\
7.42 (varga 9) verse 2a
    sugaste agne sanavitto adhvA yukSvA sute harito rohitashca |\\
7.42 (varga 9) verse 2c
    ye vA sadmannaruSA vIravAho huve devAnAM janimAnisattaH ||\\
7.42 (varga 9) verse 3a
    samu vo yajñaM mahayan namobhiH pra hotA mandro ririca upAke |\\
7.42 (varga 9) verse 3c
    yajasva su purvaNIka devAnA yajñiyAmaramatiM vavRtyAH ||\\
7.42 (varga 9) verse 4a
    yadA vIrasya revato duroNe syonashIratithirAciketat |\\
7.42 (varga 9) verse 4c
    suprIto agniH sudhito dama A sa vishe dAti vAryamiyatyai ||\\
7.42 (varga 9) verse 5a
    imaM no agne adhvaraM juSasva marutsvindre yashasaM kRdhI naH |\\
7.42 (varga 9) verse 5c
    A naktA barhiH sadatAmuSAsoshantA mitrAvaruNAyajeha ||\\
7.42 (varga 9) verse 6a
    evAgniM sahasyaM vasiSTho rAyaskAmo vishvapsnyasya staut |\\
7.42 (varga 9) verse 6c
    iSaM rayiM paprathad vAjamasme yUyaM pAta ... ||\\
View RV 7.42
7.43 (varga 10) verse 1a
    pra vo yajñeSu devayanto arcan dyAvA namobhiH prithivI iSadhyai |\\
7.43 (varga 10) verse 1c
    yeSAM brahmANyasamAni viprA viSvag viyanti vanino na shAkhAH ||\\
7.43 (varga 10) verse 2a
    pra yajña etu hetvo na saptirud yachadhvaM samanaso ghRtAcIH |\\
7.43 (varga 10) verse 2c
    stRNIta barhiradhvarAya sAdhUrdhvA shocIMSi devayUnyasthuH ||\\
7.43 (varga 10) verse 3a
    A putrAso na mAtaraM vibhRtrAH sAnau devAso barhiSaHsadantu |\\
7.43 (varga 10) verse 3c
    A vishvAcI vidathyAmanaktvagne mA no devatAtA mRdhas kaH ||\\
7.43 (varga 10) verse 4a
    te sISapanta joSamA yajatrA Rtasya dhArAH sudughA duhAnAH |\\
7.43 (varga 10) verse 4c
    jyeSThaM vo adya maha A vasUnAmA gantana samanaso yati STha ||\\
7.43 (varga 10) verse 5a
    evA no agne vikSvA dashasya tvayA vayaM sahasAvannAskrAH |\\
7.43 (varga 10) verse 5c
    rAyA yujA sadhamAdo ariSTA yUyaM pAta ... ||\\
View RV 7.43
7.44 (varga 11) verse 1a
     dadhikrAM vaH prathamamashvinoSasamagniM samiddhaM bhagamUtaye huve |\\
7.44 (varga 11) verse 1c
    indraM viSNuM pUSaNaM brahmaNas patimAdityAn dyAvApRthivI apaH svaH ||\\
7.44 (varga 11) verse 2a
    dadhikrAmu namasA bodhayanta udIrANA yajñamupaprayantaH |\\
7.44 (varga 11) verse 2c
    iLAM devIM barhiSi sAdayanto.ashvinA viprA suhavAhuvema ||\\
7.44 (varga 11) verse 3a
    dadhikrAvANaM bubudhAno agnimupa bruva uSasaM sUryaM gAm |\\
7.44 (varga 11) verse 3c
    bradhnaM mA.nshcatorvaruNasya babhruM te vishvAsmad duritA yAvayantu ||\\
7.44 (varga 11) verse 4a
    dadhikrAvA prathamo vAjyarvAgre rathAnAM bhavati prajAnan |\\
7.44 (varga 11) verse 4c
    saMvidAna uSasA sUryeNAdityebhirvasubhiraN^girobhiH ||\\
7.44 (varga 11) verse 5a
    A no dadhikrAH pathyAmanaktv Rtasya panthAmanvetavA u |\\
7.44 (varga 11) verse 5c
    shRNotu no daivyaM shardho agniH shRNvantu vishve mahiSAamUrAH ||\\
View RV 7.44
7.45 (varga 12) verse 1a
    A devo yAtu savitA suratno.antarikSaprA vahamAno ashvaiH |\\
7.45 (varga 12) verse 1c
    haste dadhAno naryA purUNi niveshayañca prasuvañca bhUma ||\\
7.45 (varga 12) verse 2a
    udasya bAhU shithirA bRhantA hiraNyayA divo antAnanaSTAm |\\
7.45 (varga 12) verse 2c
    nUnaM so asya mahimA paniSTa sUrashcidasmA anu dAdapasyAm ||\\
7.45 (varga 12) verse 3a
    sa ghA no devaH savitA sahAvA sAviSad vasupatirvasUni |\\
7.45 (varga 12) verse 3c
    vishrayamANo amatimurUcIM martabhojanamadha rAsate naH ||\\
7.45 (varga 12) verse 4a
    imA giraH savitAraM sujihvaM pUrNagabhastimILate supANim |\\
7.45 (varga 12) verse 4c
    citraM vayo bRhadasme dadhAtu yUyaM pAta ... ||\\
7.46 (varga 13) verse 1a
    imA rudrAya sthiradhanvane giraH kSipreSave devAya svadhAvne |\\
7.46 (varga 13) verse 1c
    aSALhAya sahamAnAya vedhase tigmAyudhAya bharatA shRNotu naH ||\\
7.46 (varga 13) verse 2a
    sa hi kSayeNa kSamyasya janmanaH sAmrAjyena divyasya cetati |\\
7.46 (varga 13) verse 2c
    avannavantIrupa no durashcarAnamIvo rudra jAsu no bhava ||\\
7.46 (varga 13) verse 3a
    yA te didyudavasRSTA divas pari kSmayA carati pari sAvRNaktu naH |\\
7.46 (varga 13) verse 3c
    sahasraM te svapivAta bheSajA mA nastokeSutanayeSu rIriSah ||\\
7.46 (varga 13) verse 4a
    mA no vadhI rudra mA parA dA mA te bhUma prasitau hILitasya |\\
7.46 (varga 13) verse 4c
    A no bhaja barhiSi jIvashaMse yUyaM pAta ... ||\\
7.47 (varga 14) verse 1a
    Apo yaM vaH prathamaM devayanta indrapAnamUrmimakRNvateLaH |\\
7.47 (varga 14) verse 1c
    taM vo vayaM shucimaripramadya ghRtapruSaM madhumantaM vanema ||\\
7.47 (varga 14) verse 2a
    tamUrmimApo madhumattamaM vo.apAM napAdavatvAshuhemA |\\
7.47 (varga 14) verse 2c
    yasminnindro vasubhirmAdayAte tamashyAma devayanto vo adya ||\\
7.47 (varga 14) verse 3a
    shatapavitrAH svadhayA madantIrdevIrdevAnAmapi yanti pAthaH |\\
7.47 (varga 14) verse 3c
    tA indrasya na minanti vratAni sindhubhyo havyaM ghRtavajjuhota ||\\
7.47 (varga 14) verse 4a
    yAH sUryo rashmibhirAtatAna yAbhya indro aradad gAtumUrmim |\\
7.47 (varga 14) verse 4c
    te sindhavo varivo dhAtanA no yUyaM pAta ... ||\\
7.48 (varga 15) verse 1a
    RbhukSaNo vAjA mAdayadhvamasme naro maghavAnaH sutasya |\\
7.48 (varga 15) verse 1c
    A vo.arvAcaH kratavo na yAtAM vibhvo rathaM naryaM vartayantu ||\\
7.48 (varga 15) verse 2a
    RbhurRbhubhirabhi vaH syAma vibhvo vibhubhiH shavasA shavAMsi |\\
7.48 (varga 15) verse 2c
    vAjo asmAnavatu vAjasAtAvindreNa yujA taruSemavRtram ||\\
7.48 (varga 15) verse 3a
    te cid dhi pUrvIrabhi santi shAsA vishvAnarya uparatAti vanvan |\\
7.48 (varga 15) verse 3c
    indro vibhvAn RbhukSA vAjo aryaH shatrormithatyA kRNavan vi nRmNam ||\\
7.48 (varga 15) verse 4a
    nU devAso varivaH kartanA no bhUta no vishve.avase sajoSAH |\\
7.48 (varga 15) verse 4c
    samasme iSaM vasavo dadIran yUyaM pAta ... ||\\
7.49 (varga 16) verse 1a
    samudrajyeSThAH salilasya madhyAt punAnA yantyanivishamAnAH |\\
7.49 (varga 16) verse 1c
    indro yA vajrI vRSabho rarAda tA Apo devIrihamAmavantu ||\\
7.49 (varga 16) verse 2a
    yA Apo divyA uta vA sravanti khanitrimA uta vA yAH svayaMjAH |\\
7.49 (varga 16) verse 2c
    samudrArthA yAH shucayaH pAvakAstA Apo .. . ||\\
7.49 (varga 16) verse 3a
    yAsAM rAjA varuNo yAti madhye satyAnRte avapashyañ janAnAm |\\
7.49 (varga 16) verse 3c
    madhushcutaH shucayo yAH pAvakAstA Apo ... ||\\
7.49 (varga 16) verse 4a
    yAsu rAjA varuNo yAsu somo vishve devA yAsUrjaM madanti |\\
7.49 (varga 16) verse 4c
    vaishvAnaro yAsvagniH praviSTastA Apo ... ||\\
7.50 (varga 17) verse 1a
    A mAM mitrAvaruNeha rakSataM kulAyayad vishvayan mA na A gan |\\
7.50 (varga 17) verse 1c
    ajakAvaM durdRshIkaM tiro dadhe mA mAM padyena rapasA vidat tsaruH ||\\
7.50 (varga 17) verse 2a
    yad vijAman paruSi vandanaM bhuvadaSThIvantau pari kulphau ca dehat |\\
7.50 (varga 17) verse 2c
    agniS Tacchocannapa bAdhatAmito mA mAmpadyena ... ||\\
7.50 (varga 17) verse 3a
    yacchalmalau bhavati yan nadISu yadoSadhIbhyaH pari jAyate viSam |\\
7.50 (varga 17) verse 3c
    vishve devA niritastat suvantu mA mAM padyena ... ||\\
7.50 (varga 17) verse 4a
    yAH pravato nivata udvata udanvatIranudakAshca yAH |\\
7.50 (varga 17) verse 4c
    tA asmabhyaM payasA pinvamAnAH shivA devIrashipadA bhavantu sarvA nadyo ashimidA bhavantu ||\\
7.51 (varga 18) verse 1a
    AdityAnAmavasA nUtanena sakSImahi sharmaNA shantamena |\\
7.51 (varga 18) verse 1c
    anAgAstve adititve turAsa imaM yajñaM dadhatu shroSamANAH ||\\
7.51 (varga 18) verse 2a
    AdityAso aditirmAdayantAM mitro aryamA varuNo rajiSThAH |\\
7.51 (varga 18) verse 2c
    asmAkaM santu bhuvanasya gopAH pibantu somamavase no adya ||\\
7.51 (varga 18) verse 3a
    AdityA vishve marutashca vishve devAshca vishva Rbhavashca vishve |\\
7.51 (varga 18) verse 3c
    indro agnirashvinA tuSTuvAnA yUyaM pAta ... ||\\
7.52 (varga 19) verse 1a
    AdityAso aditayaH syAma pUrdevatrA vasavo martyatrA |\\
7.52 (varga 19) verse 1c
    sanema mitrAvaruNA sananto bhavema dyAvApRthivI bhavantaH ||\\
7.52 (varga 19) verse 2a
    mitrastan no varuNo mAmahanta sharma tokAya tanayAya gopAH |\\
7.52 (varga 19) verse 2c
    mA vo bhujemAnyajAtameno mA tat karma vasavo yaccayadhve ||\\
7.52 (varga 19) verse 3a
    turaNyavo.aN^giraso nakSanta ratnaM devasya savituriyAnAH |\\
7.52 (varga 19) verse 3c
    pitA ca tan no mahAn yajatro vishve devAH samanaso juSanta ||\\
View RV 7.52
7.53 (varga 20) verse 1a
    pra dyAvA yajñaiH pRthivI namobhiH sabAdha ILe bRhatIyajatre |\\
7.53 (varga 20) verse 1c
    te cid dhi pUrve kavayo gRNantaH puro mahI dadhire devaputre ||\\
7.53 (varga 20) verse 2a
    pra pUrvaje pitarA navyasIbhirgIrbhiH kRNudhvaM sadane Rtasya |\\
7.53 (varga 20) verse 2c
    A no dyAvApRthivI daivyena janena yAtaM mahi vAM varUtham ||\\
7.53 (varga 20) verse 3a
    uto hi vAM ratnadheyAni santi purUNi dyAvApRthivI sudAse |\\
7.53 (varga 20) verse 3c
    asme dhattaM yadasadaskRdhoyu yUyaM pAta ... ||\\
7.54 (varga 21) verse 1a
    vAstoS pate prati jAnIhyasmAn svAvesho anamIvo bhavA naH |\\
7.54 (varga 21) verse 1c
    yat tvemahe prati tan no juSasva shaM no bhava dvipade shaM catuSpade ||\\
7.54 (varga 21) verse 2a
    vAstoS pate prataraNo na edhi gayasphAno gobhirashvebhirindo |\\
7.54 (varga 21) verse 2c
    ajarAsaste sakhye syAma piteva putrAn prati no juSasva ||\\
7.54 (varga 21) verse 3a
    vAstoS pate shagmayA saMsadA te sakSImahi raNvayA gAtumatyA |\\
7.54 (varga 21) verse 3c
    pAhi kSema uta yoge varaM no yUyaM pAta ... ||\\
7.55 (varga 22) verse 1a
    amIvahA vAstoS pate vishvA rUpANyAvishan |\\
7.55 (varga 22) verse 1c
    sakhA susheva edhi naH ||\\
7.55 (varga 22) verse 2a
    yadarjuna sArameya dataH pishaN^ga yachase |\\
7.55 (varga 22) verse 2c
    vIva bhrAjanta RSTaya upa srakveSu bapsato ni Su svapa ||\\
7.55 (varga 22) verse 3a
    stenaM rAya sArameya taskaraM vA punaHsara |\\
7.55 (varga 22) verse 3c
    stotR^Inindrasya rAyasi kimasmAn duchunAyase ni Su svapa ||\\
7.55 (varga 22) verse 4a
    tvaM sUkarasya dardRhi tava dardartu sUkaraH |\\
7.55 (varga 22) verse 4c
    stotR^Inindrasya ... ||\\
7.55 (varga 22) verse 5a
    sastu mAtA sastu pitA sastu shvA sastu vishpatiH |\\
7.55 (varga 22) verse 5c
    sasantu sarve jñAtayaH sastvayamabhito janaH ||\\
7.55 (varga 22) verse 6a
    ya Aste yashca carati yashca pashyati no janaH |\\
7.55 (varga 22) verse 6c
    teSAMsaM hanmo akSANi yathedaM harmyaM tathA ||\\
7.55 (varga 22) verse 7a
    sahasrashRN^go vRSabho yaH samudrAdudAcarat |\\
7.55 (varga 22) verse 7c
    tenA sahasyenA vayaM ni janAn svApayAmasi ||\\
7.55 (varga 22) verse 8a
    proSThashayA vahyeshayA nArIryAstalpashIvarIH |\\
7.55 (varga 22) verse 8c
    striyo yAH puNyagandhAstAH sarvAH svApayAmasi ||\\
7.56 (varga 23) verse 1a
    ka IM vyaktA naraH sanILA rudrasya maryA adha svashvAH ||\\
7.56 (varga 23) verse 2a
    nakirhyeSAM janUMSi veda te aN^ga vidre mitho janitram ||\\
7.56 (varga 23) verse 3a
    abhi svapUbhirmitho vapanta vAtasvanasaH shyenA aspRdhran ||\\
7.56 (varga 23) verse 4a
    etAni dhIro niNyA ciketa pRshniryadUdho mahI jabhAra ||\\
7.56 (varga 23) verse 5a
    sA viT suvIrA marudbhirastu sanAt sahantI puSyantI nRmNam ||\\
7.56 (varga 23) verse 6a
    yAmaM yeSThAH shubhA shobhiSThAH shriyA sammishlA ojobhirugrAH ||\\
7.56 (varga 23) verse 7a
    ugraM va oja sthirA shavAMsyadhA marudbhirgaNastuviSmAn ||\\
7.56 (varga 23) verse 8a
    shubhro vaH shuSmaH krudhmI manAMsi dhunirmuniriva shardhasya dhRSNoH ||\\
7.56 (varga 23) verse 9a
    sanemyasmad yuyota didyuM mA vo durmatiriha praNaM naH ||\\
7.56 (varga 23) verse 10a
    priyA vo nAma huve turANAmA yat tRpan maruto vAvashAnAH ||\\
7.56 (varga 24) verse 11a
    svAyudhAsa iSmiNaH suniSkA uta svayaM tanvaH shumbhamAnAH ||\\
7.56 (varga 24) verse 12a
    shucI vo havyA marutaH shucInAM shuciM hinomyadhvaraM shucibhyaH |\\
7.56 (varga 24) verse 12c
    Rtena satyaM RtasApa AyañchucijanmAnaH shucayaH pAvakAH ||\\
View RV 7.56
7.56 (varga 24) verse 13a
    aMseSvA marutaH khAdayo vo vakSassu rukmA upashishriyANAH |\\ 
7.56 (varga 24) verse 13c
    vi vidyuto na vRSTibhI rucAnA anu svadhAmAyudhairyachamAnAH ||\\
7.56 (varga 24) verse 14a
    pra budhnyA va Irate mahAMsi pra nAmAni prayajyavastiradhvam |\\
7.56 (varga 24) verse 14c
    sahasriyaM damyaM bhAgametaM gRhamedhIyaM maruto juSadhvam ||\\
7.56 (varga 24) verse 15a
    yadi stutasya maruto adhIthetthA viprasya vAjino havIman |\\
7.56 (varga 24) verse 15c
    makSU rAyaH suvIryasya dAta nU cid yamanya AdabhadarAvA ||\\
7.56 (varga 25) verse 16a
    atyAso na ye marutaH svañco yakSadRsho na shubhayanta maryAH |\\
7.56 (varga 25) verse 16c
    te harmyeSThAH shishavo na shubhrA vatsAso na prakrILinaH payodhAH ||\\
7.56 (varga 25) verse 17a
    dashasyanto no maruto mRLantu varivasyanto rodasI sumeke |\\
7.56 (varga 25) verse 17c
    Are gohA nRhA vadho vo astu sumnebhirasme vasavo namadhvam ||\\
7.56 (varga 25) verse 18a
    A vo hotA johavIti sattaH satrAcIM rAtiM maruto gRNAnaH |\\
7.56 (varga 25) verse 18c
    ya Ivato vRSaNo asti gopAH so advayAvI havate va ukthaiH ||\\
7.56 (varga 25) verse 19a
    ime turaM maruto rAmayantIme sahaH sahasa A namanti |\\
7.56 (varga 25) verse 19c
    imeshaMsaM vanuSyato ni pAnti guru dveSo araruSe dadhanti ||\\
7.56 (varga 25) verse 20a
    ime radhraM cin maruto junanti bhRmiM cid yathA vasavo juSanta |\\
7.56 (varga 25) verse 20c
    apa bAdhadhvaM vRSaNastamAMsi dhatta vishvaM tanayaM tokamasme ||\\
7.56 (varga 26) verse 21a
    mA vo dAtrAn maruto nirarAma mA pashcAd daghma rathyo vibhAge |\\
7.56 (varga 26) verse 21c
    A na spArhe bhajatanA vasavye yadIM sujAtaM vRSaNo vo asti ||\\
7.56 (varga 26) verse 22a
    saM yad dhananta manyubhirjanAsaH shUrA yahvISvoSadhISu vikSu |\\
7.56 (varga 26) verse 22c
    adha smA no maruto rudriyAsastrAtAro bhUta pRtanAsvaryaH ||\\
7.56 (varga 26) verse 23a
    bhUri cakra marutaH pitryANyukthAni yA vaH shasyante purA cit |\\
7.56 (varga 26) verse 23c
    marudbhirugraH pRtanAsu sALhA marudbhirit sanitA vAjamarvA ||\\
7.56 (varga 26) verse 24a
    asme vIro marutaH shuSmyastu janAnAM yo asuro vidhartA |\\
7.56 (varga 26) verse 24c
    apo yena sukSitaye taremAdha svamoko abhi vaH syAma ||\\
7.56 (varga 26) verse 25a
    tan na indro varuNo mitro agnir... ||\\
7.57 (varga 27) verse 1a
    madhvo vo nAma mArutaM yajatrAH pra yajñeSu shavasA madanti |\\
7.57 (varga 27) verse 1c
    ye rejayanti rodasI cidurvI pinvantyutsaM yadayAsurugrAH ||\\
7.57 (varga 27) verse 2a
    nicetAro hi maruto gRNantaM praNetAro yajamAnasya manma |\\
7.57 (varga 27) verse 2c
    asmAkamadya vidatheSu barhirA vItaye sadata pipriyANAH ||\\
7.57 (varga 27) verse 3a
    naitAvadanye maruto yatheme bhrAjante rukmairAyudhaistanUbhiH |\\
7.57 (varga 27) verse 3c
    A rodasI vishvapishaH pishAnAH samAnamañjyañjate shubhe kam ||\\
7.57 (varga 27) verse 4a
    Rdhak sA vo maruto didyudastu yad va AgaH puruSatA karAma |\\
7.57 (varga 27) verse 4c
    mA vastasyAmapi bhUmA yajatrA asme vo astu sumatishcaniSThA ||\\
7.57 (varga 27) verse 5a
    kRte cidatra maruto raNantAnavadyAsaH shucayaH pAvakAH |\\
7.57 (varga 27) verse 5c
    pra No.avata sumatibhiryajatrAH pra vAjebhistirata puSyase naH ||\\
7.57 (varga 27) verse 6a
    uta stutAso maruto vyantu vishvebhirnAmabhirnaro havIMSi |\\
7.57 (varga 27) verse 6c
    dadAta no amRtasya prajAyai jigRta rAyaH sUnRtA maghAni ||\\
7.57 (varga 27) verse 7a
     A stutAso maruto vishva UtI achA sUrIn sarvatAtA jigAta |\\
7.57 (varga 27) verse 7c
    ye nastmanA shatino vardhayanti yUyaM pAta ... ||\\
View RV 7.57
7.58 (varga 28) verse 1a
    pra sAkamukSe arcatA gaNAya yo daivyasya dhAmnastuviSmAn |\\
7.58 (varga 28) verse 1c
    uta kSodanti rodasI mahitvA nakSante nAkaM nirRteravaMshAt ||\\
7.58 (varga 28) verse 2a
    janUshcid vo marutastveSyeNa bhImAsastuvimanyavo.ayAsaH |\\
7.58 (varga 28) verse 2c
    pra ye mahobhirojasota santi vishvo vo yAman bhayate svardRk ||\\
7.58 (varga 28) verse 3a
    bRhad vayo maghavadbhyo dadhAta jujoSannin marutaH suSTutiM naH |\\
7.58 (varga 28) verse 3c
    gato nAdhvA vi tirAti jantuM pra Na spArhAbhirUtibhistireta ||\\
7.58 (varga 28) verse 4a
    yuSmoto vipro marutaH shatasvI yuSmoto arvA sahuriH sahasrI |\\
7.58 (varga 28) verse 4c
    yuSmotaH samrAL uta hanti vRtraM pra tad vo astu dhUtayo deSNam ||\\
7.58 (varga 28) verse 5a
    tAnA rudrasya mILhuSo vivAse kuvin naMsante marutaH punarnaH |\\
7.58 (varga 28) verse 5c
    yat sasvartA jihILire yadAvirava tadena Imahe turANAm ||\\
7.58 (varga 28) verse 6a
    prA sA vAci suSTutirmaghonAmidaM sUktaM maruto juSanta |\\
7.58 (varga 28) verse 6c
    ArAccid dveSo vRSaNo yuyota yUyaM pAta ... ||\\
7.59 (varga 29) verse 1a
    yaM trAyadhva idam\-idaM devAso yaM ca nayatha |\\
7.59 (varga 29) verse 1c
    tasmA agne varuNa mitrAryaman marutaH sharma yachata ||\\
7.59 (varga 29) verse 2a
    yuSmAkaM devA avasAhani priya IjAnastarati dviSaH |\\
7.59 (varga 29) verse 2c
    pra sa kSayaM tirate vi mahIriSo yo vo varAya dAshati ||\\
7.59 (varga 29) verse 3a
    nahi vashcaramaM cana vasiSThaH parimaMsate |\\
7.59 (varga 29) verse 3c
    asmAkamadya marutaH sute sacA vishve pibata kAminaH ||\\
7.59 (varga 29) verse 4a
    nahi va UtiH pRtanAsu mardhati yasmA arAdhvaM naraH |\\
7.59 (varga 29) verse 4c
    abhi va Avart sumatirnavIyasI tUyaM yAta pipISavaH ||\\
7.59 (varga 29) verse 5a
    o Su ghRSvirAdhaso yAtanAndhAMsi pItaye |\\
7.59 (varga 29) verse 5c
    imA vo havyA maruto rare hi kaM mo Svanyatra gantana ||\\
7.59 (varga 29) verse 6a
    A ca no barhiH sadatAvitA ca na spArhANi dAtave vasu |\\
7.59 (varga 29) verse 6c
    asredhanto marutaH somye madhau svAheha mAdayAdhvai ||\\
7.59 (varga 30) verse 7a
    sasvashcid dhi tanvaH shumbhamAnA A haMsAso nIlapRSThA apaptan |\\
7.59 (varga 30) verse 7c
    vishvaM shardho abhito mA ni Seda naro na raNvAH savane madantaH ||\\
7.59 (varga 30) verse 8a
    yo no maruto abhi durhRNAyustirashcittAni vasavo jighAMsati |\\
View RV 7.59
7.59 (varga 30) verse 8c
    druhaH pAshAn prati sa mucISTa tapiSThena hanmanAhantanA tam ||\\
7.59 (varga 30) verse 9a
    sAntapanA idaM havirmarutastajjujuSTana |\\
7.59 (varga 30) verse 9c
    yuSmAkotIrishAdasaH ||\\
7.59 (varga 30) verse 10a
    gRhamedhAsa A gata maruto mApa bhUtana |\\
7.59 (varga 30) verse 10c
    yuSmAkotI sudAnavaH ||\\
7.59 (varga 30) verse 11a
    iheha vaH svatavasaH kavayaH sUryatvacaH |\\
7.59 (varga 30) verse 11c
    yajñaM maruta AvRNe ||\\
7.59 (varga 30) verse 12a
    tryambakaM yajAmahe sugandhiM puSTivardhanam |\\
7.59 (varga 30) verse 12c
    urvArukamivabandhanAn mRtyormukSIya mAmRtAt ||\\
7.60 (varga 1) verse 1a
    yadadya sUrya bravo.anAgA udyan mitrAya varuNAya satyam |\\
7.60 (varga 1) verse 1c
    vayaM devatrAdite syAma tava priyAso aryaman gRNantaH ||\\
7.60 (varga 1) verse 2a
    eSa sya mitrAvaruNA nRcakSA ubhe udeti sUryo abhi jman |\\
7.60 (varga 1) verse 2c
    vishvasya sthAturjagatashca gopA Rju marteSu vRjinA capashyan ||\\
7.60 (varga 1) verse 3a
    ayukta sapta haritaH sadhasthAd yA IM vahanti sUryaM ghRtAcIH |\\
7.60 (varga 1) verse 3c
    dhAmAni mitrAvaruNA yuvAkuH saM yo yUtheva janimAni caSTe ||\\
7.60 (varga 1) verse 4a
    ud vAM pRkSAso madhumanto asthurA sUryo aruhacchukramarNaH |\\
7.60 (varga 1) verse 4c
    yasmA AdityA adhvano radanti mitro aryamA varuNaHsajoSAH ||\\
7.60 (varga 1) verse 5a
    ime cetAro anRtasya bhUrermitro aryamA varuNo hi santi |\\
7.60 (varga 1) verse 5c
    ima Rtasya vAvRdhurduroNe shagmAsaH putrA aditeradabdhAH ||\\
7.60 (varga 1) verse 6a
    ime mitro varuNo dULabhAso.acetasaM ciccitayanti dakSaiH |\\
7.60 (varga 1) verse 6c
    api kratuM sucetasaM vatantastirashcidaMhaH supathAnayanti ||\\
7.60 (varga 2) verse 7a
    ime divo animiSA pRthivyAshcikitvAMso acetasaM nayanti |\\
7.60 (varga 2) verse 7c
    pravrAje cin nadyo gAdhamasti pAraM no asya viSpitasya parSan ||\\
7.60 (varga 2) verse 8a
    yad gopAvadaditiH sharma bhadraM mitro yachanti varuNaH sudAse |\\
7.60 (varga 2) verse 8c
    tasminnA tokaM tanayaM dadhAnA mA karma devaheLanaM turAsaH ||\\
7.60 (varga 2) verse 9a
    ava vediM hotrAbhiryajeta ripaH kAshcid varuNadhrutaH saH |\\
7.60 (varga 2) verse 9c
    pari dveSobhiraryamA vRNaktUruM sudAse vRSaNA u lokam ||\\
7.60 (varga 2) verse 10a
    sasvashcid dhi samRtistveSyeSAmapIcyena sahasA sahante |\\
7.60 (varga 2) verse 10c
    yuSmad bhiyA vRSaNo rejamAnA dakSasya cin mahinA mRLatA naH ||\\
7.60 (varga 2) verse 11a
    yo brahmaNe sumatimAyajAte vAjasya sAtau paramasya rAyaH |\\
7.60 (varga 2) verse 11c
    sIkSanta manyuM maghavAno arya uru kSayAya cakrire sudhAtu ||\\
7.60 (varga 2) verse 12a
    iyaM deva purohitiryuvabhyAM yajñeSu mitrAvaruNAvakAri |\\
7.60 (varga 2) verse 12c
    vishvAni durgA pipRtaM tiro no yUyaM pAta ... ||\\
View RV 7.60
7.61 (varga 3) verse 1a
    ud vAM cakSurvaruNa supratIkaM devayoreti sUryastatanvAn |\\
7.61 (varga 3) verse 1c
    abhi yo vishvA bhuvanAni caSTe sa manyuM martyeSvA ciketa ||\\
7.61 (varga 3) verse 2a
     pra vAM sa mitrAvaruNAv RtAvA vipro manmAni dIrghashrudiyarti |\\
7.61 (varga 3) verse 2c
    yasya brahmANi sukratU avAtha A yat kratvA na sharadaH pRNaithe ||\\
7.61 (varga 3) verse 3a
    prorormitrAvaruNA pRthivyAH pra diva RSvAd bRhataH sudAnU |\\
7.61 (varga 3) verse 3c
    spasho dadhAthe oSadhISu vikSv Rdhag yato animiSaMrakSamANA ||\\
7.61 (varga 3) verse 4a
    shaMsA mitrasya varuNasya dhAma shuSmo rodasI badbadhe mahitvA |\\
7.61 (varga 3) verse 4c
    ayan mAsA ayajvanAmavIrAH pra yajñamanmA vRjanaM tirAte ||\\
7.61 (varga 3) verse 5a
    amUrA vishvA vRSaNAvimA vAM na yAsu citraM dadRshena yakSam |\\
7.61 (varga 3) verse 5c
    druhaH sacante anRtA janAnAM na vAM niNyAnyacite abhUvan ||\\
7.61 (varga 3) verse 6a
     samu vAM yajñaM mahayaM namobhirhuve vAM mitrAvaruNA sabAdhaH |\\
7.61 (varga 3) verse 6c
    pra vAM manmAny Rcase navAni kRtAni brahma jujuSannimAni ||\\
7.61 (varga 3) verse 7a
    iyaM deva purohitir... ||\\
View RV 7.61
7.62 (varga 4) verse 1a
     ut sUryo bRhadarcIMSyashret puru vishvA janima mAnuSANAm |\\
7.62 (varga 4) verse 1c
    samo divA dadRshe rocamAnaH kratvA kRtaH sukRtaHkartRbhirbhUt ||\\
7.62 (varga 4) verse 2a
    sa sUrya prati puro na ud gA ebhiH stomebhiretashebhirevaiH |\\
7.62 (varga 4) verse 2c
    pra no mitrAya varuNAya voco.anAgaso aryamNe agnaye ca ||\\
7.62 (varga 4) verse 3a
    vi naH sahasraM shurudho radantv RtAvAno varuNo mitro agniH |\\
7.62 (varga 4) verse 3c
    yachantu candrA upamaM no arkamA naH kAmaM pUpurantustavAnAH ||\\
7.62 (varga 4) verse 4a
    dyAvAbhUmI adite trAsIthAM no ye vAM jajñuH sujanimAna RSve |\\
7.62 (varga 4) verse 4c
    mA heLe bhUma varuNasya vAyormA mitrasya priyatamasya nRNAm ||\\
7.62 (varga 4) verse 5a
    pra bAhavA sisRtaM jIvase na A no gavyUtimukSataM ghRtena |\\
7.62 (varga 4) verse 5c
    A no jane shravayataM yuvAnA shrutaM me mitrAvaruNA havemA ||\\
7.62 (varga 4) verse 6a
    nU mitro varuNo aryamA nastmane tokAya varivo dadhantu |\\
7.62 (varga 4) verse 6c
    sugA no vishvA supathAni santu yUyaM pAta ... ||\\
View RV 7.62
7.63 (varga 5) verse 1a
    ud veti subhago vishvacakSAH sAdhAraNaH sUryo mAnuSANAm |\\
7.63 (varga 5) verse 1c
    cakSurmitrasya varuNasya devashcarmeva yaH samavivyak tamAMsi ||\\
7.63 (varga 5) verse 2a
    ud veti prasavItA janAnAM mahAn keturarNavaH sUryasya |\\
7.63 (varga 5) verse 2c
    samAnaM cakraM paryAvivRtsan yadetasho vahati dhUrSu yuktaH ||\\
7.63 (varga 5) verse 3a
    vibhrAjamAna uSasAmupasthAd rebhairudetyanumadyamAnaH |\\
7.63 (varga 5) verse 3c
    eSa me devaH savitA cachanda yaH samAnaM na praminAtidhAma ||\\
7.63 (varga 5) verse 4a
    divo rukma urucakSA udeti dUrearthastaraNirbhrAjamAnaH |\\
7.63 (varga 5) verse 4c
    nUnaM janAH sUryeNa prasUtA ayannarthAni kRNavannapAMsi ||\\
7.63 (varga 5) verse 5a
    yatrA cakruramRtA gAtumasmai shyeno na dIyannanveti pAthaH |\\
7.63 (varga 5) verse 5c
    prati vAM sUra udite vidhema namobhirmitrAvaruNota havyaiH ||\\
7.63 (varga 5) verse 6a
    nU mitro varuNo aryamA ... ||\\
7.64 (varga 6) verse 1a
    divi kSayantA rajasaH pRthivyAM pra vAM ghRtasya nirNijodadIran |\\
7.64 (varga 6) verse 1c
    havyaM no mitro aryamA sujAto rAjA sukSatro varuNo juSanta ||\\
7.64 (varga 6) verse 2a
    A rAjAnA maha Rtasya gopA sindhupatI kSatriyA yAtamarvAk |\\
7.64 (varga 6) verse 2c
    iLAM no mitrAvaruNota vRSTimava diva invataM jIradAnU ||\\
7.64 (varga 6) verse 3a
    mitrastan no varuNo devo aryaH pra sAdhiSThebhiH pathibhirnayantu |\\
7.64 (varga 6) verse 3c
    bravad yathA na AdariH sudAsa iSA madema saha devagopAH ||\\
7.64 (varga 6) verse 4a
    yo vAM gartaM manasA takSadetamUrdhvAM dhItiM kRNavad dhArayacca |\\
7.64 (varga 6) verse 4c
    ukSethAM mitrAvaruNA ghRtena tA rAjAnAsukSitIstarpayethAm ||\\
7.64 (varga 6) verse 5a
    eSa stomo varuNa mitra tubhyaM somaH shukro na vAyave.ayAmi |\\
7.64 (varga 6) verse 5c
    aviSTaM dhiyo jigRtaM puramdhIryUyaM pAta ||\\
7.65 (varga 7) verse 1a
    prati vAM sUra udite sUktairmitraM huve varuNaM pUtadakSam |\\
7.65 (varga 7) verse 1c
    yayorasuryamakSitaM jyeSThaM vishvasya yAmannAcitA jigatnu ||\\
7.65 (varga 7) verse 2a
    tA hi devAnAmasurA tAvaryA tA naH kSitIH karatamUrjayantIH |\\
7.65 (varga 7) verse 2c
    ashyAma mitrAvaruNA vayaM vAM dyAvA ca yatra pIpayannahA ca ||\\
7.65 (varga 7) verse 3a
    tA bhUripAshAvanRtasya setU duratyetU ripave martyAya |\\
7.65 (varga 7) verse 3c
    Rtasya mitrAvaruNA pathA vAmapo na nAvA duritA tarema ||\\
7.65 (varga 7) verse 4a
    A no mitrAvaruNA havyajuSTiM ghRtairgavyUtimukSatamiLAbhiH |\\
7.65 (varga 7) verse 4c
    prati vAmatra varamA janAya pRNItamudno divyasya cAroH ||\\
7.65 (varga 7) verse 5a
    eSa stomo varuNa mitra ... ||\\
7.66 (varga 8) verse 1a
    pra mitrayorvaruNayoH stomo na etu shUSyaH |\\
7.66 (varga 8) verse 1c
    namasvAn tuvijAtayoH ||\\
7.66 (varga 8) verse 2a
    yA dhArayanta devAH sudakSA dakSapitarA |\\
7.66 (varga 8) verse 2c
     asuryAya pramahasA ||\\
7.66 (varga 8) verse 3a
    tA na stipA tanUpA varuNa jaritR^INAm |\\
7.66 (varga 8) verse 3c
    mitra sAdhayataM dhiyaH ||\\
7.66 (varga 8) verse 4a
    yadadya sUra udite.anAgA mitro aryamA |\\
7.66 (varga 8) verse 4c
    suvAti savitAbhagaH ||\\
View RV 7.66
7.66 (varga 8) verse 5a
    suprAvIrastu sa kSayaH pra nu yAman sudAnavaH |\\
7.66 (varga 8) verse 5c
    ye no aMho.atipiprati ||\\
7.66 (varga 9) verse 6a
    uta svarAjo aditiradabdhasya vratasya ye |\\
7.66 (varga 9) verse 6c
    maho rAjAna Ishate ||\\
7.66 (varga 9) verse 7a
    prati vAM sUra udite mitraM gRNISe varuNam |\\
7.66 (varga 9) verse 7c
    aryamaNaMrishAdasam ||\\
7.66 (varga 9) verse 8a
    rAyA hiraNyayA matiriyamavRkAya shavase |\\
7.66 (varga 9) verse 8c
    iyaM viprAmedhasAtaye ||\\
7.66 (varga 9) verse 9a
    te syAma deva varuNa te mitra sUribhiH saha |\\
7.66 (varga 9) verse 9c
    iSaM svashca dhImahi ||\\
7.66 (varga 9) verse 10a
    bahavaH sUracakSaso.agnijihvA RtAvRdhaH |\\
7.66 (varga 9) verse 10c
    trINi ye yemurvidathAni dhItibhirvishvAni paribhUtibhiH ||\\
7.66 (varga 10) verse 11a
    vi ye dadhuH sharadaM mAsamAdaharyajñamaktuM cAd Rcam |\\
7.66 (varga 10) verse 11c
    anApyaM varuNo mitro aryamA kSatraM rAjAna Ashata ||\\
7.66 (varga 10) verse 12a
    tad vo adya manAmahe sUktaiH sUra udite |\\
7.66 (varga 10) verse 12c
    yadohate varuNo mitro aryamA yUyaM Rtasya rathyaH ||\\
7.66 (varga 10) verse 13a
    RtAvAna RtajAtA RtAvRdho ghorAso anRtadviSaH |\\
7.66 (varga 10) verse 13c
    teSAMvaH sumne suchardiSTame naraH syAma ye ca sUrayaH ||\\
7.66 (varga 10) verse 14a
    udu tyad darshataM vapurdiva eti pratihvare |\\
7.66 (varga 10) verse 14c
    yadImAshurvahati deva etasho vishvasmai cakSase aram ||\\
7.66 (varga 10) verse 15a
    shIrSNaH\-shIrSNo jagatastasthuSas patiM samayA vishvamA rajaH |\\
7.66 (varga 10) verse 15c
    sapta svasAraH suvitAya sUryaM vahanti harito rathe ||\\
7.66 (varga 11) verse 16a
    taccakSurdevahitaM shukramuccarat |\\
7.66 (varga 11) verse 16c
    pashyema sharadaH shataM jIvema sharadaH shatam ||\\
7.66 (varga 11) verse 17a
    kAvyebhiradAbhyA yAtaM varuNa dyumat |\\
7.66 (varga 11) verse 17c
    mitrashca somapItaye ||\\
7.66 (varga 11) verse 18a
    divo dhAmabhirvaruNa mitrashcA yAtamadruhA |\\
7.66 (varga 11) verse 18c
    pibataM somamAtujI ||\\
7.66 (varga 11) verse 19a
    A yAtaM mitrAvaruNA juSANAvAhutiM narA |\\
7.66 (varga 11) verse 19c
    pAtaM somaM RtAvRdhA ||\\
7.67 (varga 12) verse 1a
    prati vAM rathaM nRpatI jaradhyai haviSmatA manasA yajñiyena |\\
7.67 (varga 12) verse 1c
    yo vAM dUto na dhiSNyAvajIgarachA sUnurna pitarA vivakmi ||\\
7.67 (varga 12) verse 2a
    ashocyagniH samidhAno asme upo adRshran tamasashcidantAH |\\
7.67 (varga 12) verse 2c
    aceti keturuSasaH purastAcchriye divo duhiturjAyamAnaH ||\\
7.67 (varga 12) verse 3a
    abhi vAM nUnamashvinA suhotA stomaiH siSakti nAsatyA vivakvAn |\\
7.67 (varga 12) verse 3c
    pUrvIbhiryAtaM pathyAbhirarvAk svarvidA vasumatA rathena ||\\
7.67 (varga 12) verse 4a
    avorvAM nUnamashvinA yuvAkurhuve yad vAM sute mAdhvIvasUyuH |\\
7.67 (varga 12) verse 4c
    A vAM vahantu sthavirAso ashvAH pibAtho asmesuSutA madhUni ||\\
7.67 (varga 12) verse 5a
    prAcImu devAshvinA dhiyaM me.amRdhrAM sAtaye kRtaM vasUyum |\\
7.67 (varga 12) verse 5c
    vishvA aviSTaM vAja A purandhIstA naH shaktaM shacIpatI shacIbhiH ||\\
7.67 (varga 13) verse 6a
    aviSTaM dhISvashvinA na Asu prajAvad reto ahrayaM no astu |\\
7.67 (varga 13) verse 6c
    A vAM toke tanaye tUtujAnAH suratnAso devavItiMgamema ||\\
7.67 (varga 13) verse 7a
    eSa sya vAM pUrvagatveva sakhye nidhirhito mAdhvI rAto asme |\\
7.67 (varga 13) verse 7c
    aheLatA manasA yAtamarvAgashnantA havyaM mAnuSISu vikSu ||\\
7.67 (varga 13) verse 8a
    ekasmin yoge bhuraNA samAne pari vAM sapta sravato ratho gAt |\\
7.67 (varga 13) verse 8c
    na vAyanti subhvo devayuktA ye vAM dhUrSu taraNayovahanti ||\\
7.67 (varga 13) verse 9a
    asashcatA maghavadbhyo hi bhUtaM ye rAyA maghadeyaM junanti |\\
7.67 (varga 13) verse 9c
    pra ye bandhuM sUnRtAbhistirante gavyA pRñcanto ashvyA maghAni ||\\
7.67 (varga 13) verse 10a
    nU me havamA shRNutaM yuvAnA yAsiSTaM vartirashvinAvirAvat |\\
7.67 (varga 13) verse 10c
    dhattaM ratnAni jarataM ca sUrIn yUyaM pAta .. . ||\\
7.68 (varga 14) verse 1a
    A shubhrA yAtamashvinA svashvA giro dasrA jujuSANA yuvAkoH |\\
7.68 (varga 14) verse 1c
    havyAni ca pratibhRtA vItaM naH ||\\
7.68 (varga 14) verse 2a
    pra vAmandhAMsi madyAnyasthuraraM gantaM haviSo vItaye me |\\
7.68 (varga 14) verse 2c
    tiro aryo havanAni shrutaM naH ||\\
7.68 (varga 14) verse 3a
    pra vAM ratho manojavA iyarti tiro rajAMsyashvinA shatotiH |\\
7.68 (varga 14) verse 3c
    asmabhyaM sUryAvasU iyAnaH ||\\
7.68 (varga 14) verse 4a
    ayaM ha yad vAM devayA u adrirUrdhvo vivakti somasud yuvabhyAm |\\
7.68 (varga 14) verse 4c
    A valgU vipro vavRtIta havyaiH ||\\
7.68 (varga 14) verse 5a
    citraM ha yad vAM bhojanaM nvasti nyatraye mahiSvantaM yuyotam |\\
7.68 (varga 14) verse 5c
    yo vAmomAnaM dadhate priyaH san ||\\
7.68 (varga 15) verse 6a
    uta tyad vAM jurate ashvinA bhUccyavAnAya pratItyaM havirde |\\
7.68 (varga 15) verse 6c
    adhi yad varpa itaUti dhatthaH ||\\
7.68 (varga 15) verse 7a
    uta tyaM bhujyumashvinA sakhAyo madhye jahurdurevAsaH samudre |\\
7.68 (varga 15) verse 7c
    nirIM parSadarAvA yo yuvAkuH ||\\
7.68 (varga 15) verse 8a
    vRkAya cijjasamAnAya shaktamuta shrutaM shayave hUyamAnA |\\
7.68 (varga 15) verse 8c
    yAvaghnyAmapinvatamapo na staryaM cicchaktyashvinAshacIbhiH ||\\
7.68 (varga 15) verse 9a
    eSa sya kArurjarate sUktairagre budhAna uSasAM sumanmA |\\
7.68 (varga 15) verse 9c
    iSA taM vardhadaghnyA payobhiryUyaM pAta ... ||\\
7.69 (varga 16) verse 1a
    A vAM ratho rodasI badbadhAno hiraNyayo vRSabhiryAtvashvaiH |\\
7.69 (varga 16) verse 1c
    ghRtavartaniH pavibhI rucAna iSAM voLhA nRpatirvAjinIvAn ||\\
7.69 (varga 16) verse 2a
    sa paprathAno abhi pañca bhUmA trivandhuro manasA yAtu yuktaH |\\
7.69 (varga 16) verse 2c
    visho yena gachatho devayantIH kutrA cid yAmamashvinA dadhAnA ||\\
7.69 (varga 16) verse 3a
    svashvA yashasA yAtamarvAg dasrA nidhiM madhumantaM pibAthaH |\\
7.69 (varga 16) verse 3c
    vi vAM ratho vadhvA yAdamAno.antAn divo bAdhate vartanibhyAm ||\\
7.69 (varga 16) verse 4a
    yuvoH shriyaM pari yoSAvRNIta sUro duhitA paritakmyAyAm |\\
7.69 (varga 16) verse 4c
    yad devayantamavathaH shacIbhiH pari ghraMsamomanA vAM vayo gAt ||\\
7.69 (varga 16) verse 5a
    yo ha sya vAM rathirA vasta usrA ratho yujAnaH pariyAtivartiH |\\
7.69 (varga 16) verse 5c
    tena naH shaM yoruSaso vyuSTau nyashvinA vahataM yajñe asmin ||\\
7.69 (varga 16) verse 6a
    narA gaureva vidyutaM tRSANAsmAkamadya savanopa yAtam |\\
7.69 (varga 16) verse 6c
    purutrA hi vAM matibhirhavante mA vAmanye ni yaman devayantaH ||\\
7.69 (varga 16) verse 7a
    yuvaM bhujyumavaviddhaM samudra udUhathurarNaso asridhAnaiH |\\
7.69 (varga 16) verse 7c
    patatribhirashramairavyathibhirdaMsanAbhirashvinA pArayantA ||\\
7.69 (varga 16) verse 8a
    nU me havamA shRNutaM yuvAnA ... ||\\
7.70 (varga 17) verse 1a
    A vishvavArAshvinA gataM naH pra tat sthAnamavAci vAM pRthivyAm |\\
7.70 (varga 17) verse 1c
    ashvo na vAjI shunapRSTho asthAdA yat sedathurdhruvase na yonim ||\\
7.70 (varga 17) verse 2a
    siSakti sA vAM sumatishcaniSThAtApi gharmo manuSo duroNe |\\
7.70 (varga 17) verse 2c
    yo vAM samudrAn saritaH pipartyetagvA cin na suyujA yujAnaH ||\\
7.70 (varga 17) verse 3a
    yAni sthAnAnyashvinA dadhAthe divo yahvISvoSadhISu vikSu |\\
7.70 (varga 17) verse 3c
    ni parvatasya mUrdhani sadanteSaM janAya dAshuSevahantA ||\\
7.70 (varga 17) verse 4a
    caniSTaM devA oSadhISvapsu yad yogyA ashnavaithe RSINAm |\\
7.70 (varga 17) verse 4c
     purUNi ratnA dadhatau nyasme anu pUrvANi cakhyathuryugAni ||\\
7.70 (varga 17) verse 5a
    shushruvAMsA cidashvinA purUNyabhi brahmANi cakSAthe RSINAm |\\
7.70 (varga 17) verse 5c
    prati pra yAtaM varamA janAyAsme vAmastu sumatishcaniSThA ||\\
7.70 (varga 17) verse 6a
    yo vAM yajño nAsatyA haviSmAn kRtabrahmA samaryo bhavAti |\\
7.70 (varga 17) verse 6c
    upa pra yAtaM varamA vasiSThamimA brahmANy Rcyante yuvabhyAm ||\\
7.70 (varga 17) verse 7a
    iyaM manISA iyamashvinA gIrimAM suvRktiM vRSaNA juSethAm |\\
7.70 (varga 17) verse 7c
    imA brahmANi yuvayUnyagman yUyaM pAta ... ||\\
View RV 7.70
7.71 (varga 18) verse 1a
    apa svasuruSaso nag jihIte riNakti kRSNIraruSAya panthAm |\\
7.71 (varga 18) verse 1c
    ashvAmaghA gomaghA vAM huvema divA naktaM sharumasmad yuyotam ||\\
7.71 (varga 18) verse 2a
    upAyAtaM dAshuSe martyAya rathena vAmamashvinA vahantA |\\
7.71 (varga 18) verse 2c
    yuyutamasmadanirAmamIvAM divA naktaM mAdhvI trAsithAM naH ||\\
7.71 (varga 18) verse 3a
    A vAM rathamavamasyAM vyuSTau sumnAyavo vRSaNo vartayantu |\\
7.71 (varga 18) verse 3c
    syUmagabhastiM RtayugbhirashvairAshvinA vasumantaM vahethAm ||\\
7.71 (varga 18) verse 4a
    yo vAM ratho nRpatI asti voLhA trivandhuro vasumAnusrayAmA |\\
7.71 (varga 18) verse 4c
    A na enA nAsatyopa yAtamabhi yad vAM vishvapsnyo jigAti ||\\
7.71 (varga 18) verse 5a
    yuvaM cyavAnaM jaraso.amumuktaM ni pedava UhathurAshumashvam |\\
7.71 (varga 18) verse 5c
    niraMhasastamasa spartamatriM ni jAhuSaM shithire dhAtamantaH ||\\
7.71 (varga 18) verse 6a
    iyaM manISA iyamashvinA gIr... ||\\
7.72 (varga 19) verse 1a
    A gomatA nAsatyA rathenAshvAvatA purushcandreNa yAtam |\\
7.72 (varga 19) verse 1c
    abhi vAM vishvA niyutaH sacante spArhayA shriyA tanvA shubhAnA ||\\
7.72 (varga 19) verse 2a
    A no devebhirupa yAtamarvAk sajoSasA nAsatyA rathena |\\
7.72 (varga 19) verse 2c
    yuvorhi naH sakhyA pitryANi samAno bandhuruta tasya vittam ||\\
7.72 (varga 19) verse 3a
    udu stomAso ashvinorabudhrañ jAmi brahmANyuSasashca devIH |\\
7.72 (varga 19) verse 3c
    AvivAsan rodasI dhiSNyeme achA vipro nAsatyA vivakti ||\\
7.72 (varga 19) verse 4a
    vi ceduchantyashvinA uSAsaH pra vAM brahmANi kAravo bharante |\\
7.72 (varga 19) verse 4c
    UrdhvaM bhAnuM savitA devo ashred bRhadagnayaH samidhA jarante ||\\
7.72 (varga 19) verse 5a
    A pashcAtAn nAsatyA purastAdAshvinA yAtamadharAdudaktAt |\\
7.72 (varga 19) verse 5c
    A vishvataH pAñcajanyena rAyA yUyaM pAta ... ||\\
View RV 7.72
7.73 (varga 20) verse 1a
    atAriSma tamasas pAramasya prati stomaM devayanto dadhAnAH |\\
7.73 (varga 20) verse 1c
    purudaMsA purutamA purAjAmartyA havate ashvinA gIH ||\\
7.73 (varga 20) verse 2a
    nyu priyo manuSaH sAdi hotA nAsatyA yo yajate vandate ca |\\
7.73 (varga 20) verse 2c
    ashnItaM madhvo ashvinA upAka A vAM voce vidatheSu prayasvAn ||\\
7.73 (varga 20) verse 3a
    ahema yajñaM pathAmurANA imAM suvRktiM vRSaNA juSethAm |\\
7.73 (varga 20) verse 3c
    shruSTIveva preSito vAmabodhi prati stomairjaramANo vasiSThaH ||\\
7.73 (varga 20) verse 4a
    upa tyA vahnI gamato vishaM no rakSohaNA sambhRtA vILupANI |\\
7.73 (varga 20) verse 4c
    samandhAMsyagmata matsarANi mA no mardhiSTamA gataM shivena ||\\
7.73 (varga 20) verse 5a
    A pashcAtAn nAsatyA purastAd ... ||\\
7.74 (varga 21) verse 1a
    imA u vAM diviSTaya usrA havante ashvinA |\\
7.74 (varga 21) verse 1c
    ayaM vAmahve.avase shacIvasU vishaM\-vishaM hi gachathaH ||\\
7.74 (varga 21) verse 2a
    yuvaM citraM dadathurbhojanaM narA codethAM sUnRtAvate |\\
7.74 (varga 21) verse 2c
    arvAg rathaM samanasA ni yachataM pibataM somyaM madhu ||\\
7.74 (varga 21) verse 3a
    A yAtamupa bhUSataM madhvaH pibatamashvinA |\\
7.74 (varga 21) verse 3c
    dugdhaM payovRSaNA jenyAvasU mA no mardhiSTamA gatam ||\\
7.74 (varga 21) verse 4a
    ashvAso ye vAmupa dAshuSo gRhaM yuvAM dIyanti bibhrataH |\\
7.74 (varga 21) verse 4c
    makSUyubhirnarA hayebhirashvinA devA yAtamasmayU ||\\
7.74 (varga 21) verse 5a
    adhA ha yanto ashvinA pRkSaH sacanta sUrayaH |\\
7.74 (varga 21) verse 5c
    tA yaMsato maghavadbhyo dhruvaM yashashchardirasmabhyaM nAsatyA ||\\
7.74 (varga 21) verse 6a
    pra ye yayuravRkAso rathA iva nRpAtAro janAnAm |\\
7.74 (varga 21) verse 6c
    uta svena shavasA shUshuvurnara uta kSiyanti sukSitim ||\\
7.75 (varga 22) verse 1a
    vyuSA Avo divijA RtenAviSkRNvAnA mahimAnamAgAt |\\
7.75 (varga 22) verse 1c
    apa druhastama AvarajuSTamaN^girastamA pathyA ajIgaH ||\\
7.75 (varga 22) verse 2a
    mahe no adya suvitAya bodhyuSo mahe saubhagAya pra yandhi |\\
7.75 (varga 22) verse 2c
    citraM rayiM yashasaM dhehyasme devi marteSu mAnuSi shravasyum ||\\
7.75 (varga 22) verse 3a
    ete tye bhAnavo darshatAyAshcitrA uSaso amRtAsa AguH |\\
7.75 (varga 22) verse 3c
    janayanto daivyAni vratAnyApRNanto antarikSA vyasthuH ||\\
7.75 (varga 22) verse 4a
    eSA syA yujAnA parAkAt pañca kSitIH pari sadyo jigAti |\\
7.75 (varga 22) verse 4c
    abhipashyantI vayunA janAnAM divo duhitA bhuvanasyapatnI ||\\
7.75 (varga 22) verse 5a
    vAjinIvatI sUryasya yoSA citrAmaghA rAya Ishe vasUnAm |\\
7.75 (varga 22) verse 5c
    RSiSTutA jarayantI maghonyuSA uchati vahnibhirgRNAnA ||\\
7.75 (varga 22) verse 6a
    prati dyutAnAmaruSAso ashvAshcitrA adRshrannuSasaM vahantaH |\\
7.75 (varga 22) verse 6c
    yAti shubhrA vishvapishA rathena dadhAti ratnaMvidhate janAya ||\\
7.75 (varga 22) verse 7a
    satyA satyebhirmahatI mahadbhirdevI devebhiryajatA yajatraiH |\\
7.75 (varga 22) verse 7c
    rujad dRLhAni dadadusriyANAM prati gAva uSasaM vAvashanta ||\\
7.75 (varga 22) verse 8a
    nU no gomad vIravad dhehi ratnamuSo ashvAvad purubhojo asme |\\
7.75 (varga 22) verse 8c
    mA no barhiH puruSatA nide karyUyaM pAta ... ||\\
7.76 (varga 23) verse 1a
    udu jyotiramRtaM vishvajanyaM vishvAnaraH savitA devo ashret |\\
7.76 (varga 23) verse 1c
    kratvA devAnAmajaniSTa cakSurAvirakarbhuvanaMvishvamuSAH ||\\
7.76 (varga 23) verse 2a
    pra me panthA devayAnA adRshrannamardhanto vasubhiriSkRtAsaH |\\
7.76 (varga 23) verse 2c
    abhUdu keturuSasaH purastAt pratIcyAgAdadhi harmyebhyaH ||\\
7.76 (varga 23) verse 3a
    tAnIdahAni bahulAnyAsan yA prAcInamuditA sUryasya |\\
7.76 (varga 23) verse 3c
    yataH pari jAra ivAcarantyuSo dadRkSe na punaryatIva ||\\
7.76 (varga 23) verse 4a
    ta id devAnAM sadhamAda AsannRtAvAnaH kavayaH pUrvyAsaH |\\
7.76 (varga 23) verse 4c
    gULhaM jyotiH pitaro anvavindan satyamantrA ajanayannuSAsam ||\\
7.76 (varga 23) verse 5a
    samAna Urve adhi saMgatAsaH saM jAnate na yatante mithaste |\\
7.76 (varga 23) verse 5c
    te devAnAM na minanti vratAnyamardhanto vasubhiryAdamAnAH ||\\
7.76 (varga 23) verse 6a
    prati tvA stomairILate vasiSThA uSarbudhaH subhage tuSTuvAMsaH |\\
7.76 (varga 23) verse 6c
    gavAM netrI vAjapatnI na uchoSaH sujAte prathamA jarasva ||\\
7.76 (varga 23) verse 7a
    eSA netrI rAdhasaH sUnRtAnAmuSA uchantI ribhyate vasiSThaiH |\\
7.76 (varga 23) verse 7c
    dIrghashrutaM rayimasme dadhAnA yUyaM pAta . .. ||\\
View RV 7.76
7.77 (varga 24) verse 1a
    upo ruruce yuvatirna yoSA vishvaM jIvaM prasuvantI carAyai |\\
7.77 (varga 24) verse 1c
    abhUdagniH samidhe mAnuSANAmakarjyotirbAdhamAnA tamAMsi ||\\
7.77 (varga 24) verse 2a
    vishvaM pratIcI saprathA udasthAd rushad vAso bibhratIshukramashvait |\\
7.77 (varga 24) verse 2c
    hiraNyavarNA sudRshIkasandRg gavAM mAtAnetryahnAmaroci ||\\
7.77 (varga 24) verse 3a
    devAnAM cakSuH subhagA vahantI shvetaM nayantI sudRshIkamashvam |\\
7.77 (varga 24) verse 3c
    uSA adarshi rashmibhirvyaktA citrAmaghA vishvamanu prabhUtA ||\\
7.77 (varga 24) verse 4a
    antivAmA dUre amitramuchorvIM gavyUtimabhayaM kRdhI naH |\\
7.77 (varga 24) verse 4c
    yAvaya dveSa A bharA vasUni codaya rAdho gRNate maghoni ||\\
7.77 (varga 24) verse 5a
    asme shreSThebhirbhAnubhirvi bhAhyuSo devi pratirantI na AyuH |\\
7.77 (varga 24) verse 5c
    iSaM ca no dadhatI vishvavAre gomadashvAvad rathavacca rAdhaH ||\\
7.77 (varga 24) verse 6a
    yAM tvA divo duhitarvardhayantyuSaH sujAte matibhirvasiSThAH |\\
7.77 (varga 24) verse 6c
    sAsmAsu dhA rayiM RSvaM bRhantaM yUyaM pAta .. . ||\\
View RV 7.77
7.78 (varga 25) verse 1a
    prati ketavaH prathamA adRshrannUrdhvA asyA añjayo vi shrayante |\\
7.78 (varga 25) verse 1c
    uSo arvAcA bRhatA rathena jyotiSmatA vAmamasmabhyaM vakSi ||\\
7.78 (varga 25) verse 2a
    prati SImagnirjarate samiddhaH prati viprAso matibhirgRNantaH |\\
7.78 (varga 25) verse 2c
    uSA yAti jyotiSA bAdhamAnA vishvA tamAMsi duritApa devI ||\\
7.78 (varga 25) verse 3a
    etA u tyAH pratyadRshran purastAjjyotiryachantIruSasovibhAtIH |\\
7.78 (varga 25) verse 3c
    ajIjanan sUryaM yajñamagnimapAcInaM tamo agAdajuSTam ||\\
7.78 (varga 25) verse 4a
    aceti divo duhitA maghonI vishve pashyantyuSasaM vibhAtIm |\\
7.78 (varga 25) verse 4c
    AsthAd rathaM svadhayA yujyamAnamA yamashvAsaH suyujo vahanti ||\\
7.78 (varga 25) verse 5a
    prati tvAdya sumanaso budhantAsmAkAso maghavAno vayaM ca |\\
7.78 (varga 25) verse 5c
    tilvilAyadhvamuSaso vibhAtIryUyaM pAta ... ||\\
7.79 (varga 26) verse 1a
    vyuSA AvaH pathyA janAnAM pañca kSitIrmAnuSIrbodhayantI |\\
7.79 (varga 26) verse 1c
    susandRgbhirukSabhirbhAnumashred vi sUryo rodasI cakSasAvaH ||\\
7.79 (varga 26) verse 2a
    vyañjate divo anteSvaktUn visho na yuktA uSaso yatante |\\
7.79 (varga 26) verse 2c
    saM te gAvastama A vartayanti jyotiryachanti saviteva bAhU ||\\
7.79 (varga 26) verse 3a
    abhUduSA indratamA maghonyajIjanat suvitAya shravAMsi |\\
7.79 (varga 26) verse 3c
    vi divo devI duhitA dadhAtyaN^girastamA sukRte vasUni ||\\
7.79 (varga 26) verse 4a
    tAvaduSo rAdho asmabhyaM rAsva yAvat stotRbhyo arado gRNAnA |\\
7.79 (varga 26) verse 4c
    yAM tvA jajñurvRSabhasyA raveNa vi dRLhasya duro adreraurNoH ||\\
7.79 (varga 26) verse 5a
    devaM\-devaM rAdhase codayantyasmadryak sUnRtA IrayantI |\\
7.79 (varga 26) verse 5c
    vyuchantI naH sanaye dhiyo dhA yUyaM pAta ... ||\\
7.80 (varga 27) verse 1a
    prati stomebhiruSasaM vasiSThA gIrbhirviprAsaH prathamA abudhran |\\
7.80 (varga 27) verse 1c
    vivartayantIM rajasI samante AviSkRNvatIM bhuvanAni vishvA ||\\
7.80 (varga 27) verse 2a
    eSA syA navyamAyurdadhAnA gUDhvI tamo jyotiSoSAabodhi |\\
7.80 (varga 27) verse 2c
    agra eti yuvatirahrayANA prAcikitat sUryaM yajñamagnim ||\\
7.80 (varga 27) verse 3a
    ashvAvatIrgomatIrna uSAso ... ||\\
View RV 7.80
7.81 (varga 1) verse 1a
    pratyu adarshyAyatyuchantI duhitA divaH |\\
7.81 (varga 1) verse 1c
    apo mahi vyayati cakSase tamo jyotiS kRNoti sUnarI ||\\
7.81 (varga 1) verse 2a
    udusriyAH sRjate sUryaH sacAnudyan nakSatramarcivat |\\
7.81 (varga 1) verse 2c
    taveduSo vyuSi sUryasya ca saM bhaktena gamemahi ||\\
7.81 (varga 1) verse 3a
    prati tvA duhitardiva uSo jIrA abhutsmahi |\\
7.81 (varga 1) verse 3c
    yA vahasi puruspArhaM vananvati ratnaM na dAshuSe mayaH ||\\
7.81 (varga 1) verse 4a
    uchantI yA kRNoSi maMhanA mahi prakhyai devi svardRshe |\\
7.81 (varga 1) verse 4c
    tasyAste ratnabhAja Imahe vayaM syAma mAturna sUnavaH ||\\
7.81 (varga 1) verse 5a
    taccitraM rAdha A bharoSo yad dIrghashruttamam |\\
7.81 (varga 1) verse 5c
    yat tedivo duhitarmartabhojanaM tad rAsva bhunajAmahai ||\\
7.81 (varga 1) verse 6a
    shravaH sUribhyo amRtaM vasutvanaM vAjAnasmabhyaM gomataH |\\
7.81 (varga 1) verse 6c
    codayitrI maghonaH sUnRtAvatyuSA uchadapa sridhaH ||\\
7.82 (varga 2) verse 1a
    indrAvaruNA yuvamadhvarAya no vishe janAya mahi sharma yachatam |\\
7.82 (varga 2) verse 1c
    dIrghaprayajyumati yo vanuSyati vayaM jayema pRtanAsu dUDhyaH ||\\
7.82 (varga 2) verse 2a
    samrAL anyaH svarAL anya ucyate vAM mahAntAvindrAvaruNA mahAvasU |\\
7.82 (varga 2) verse 2c
    vishve devAsaH parame vyomani saM vAmojovRSaNA saM balaM dadhuH ||\\
7.82 (varga 2) verse 3a
    anvapAM khAnyatRntamojasA sUryamairayataM divi prabhum |\\
7.82 (varga 2) verse 3c
    indrAvaruNA made asya mAyino.apinvatamapitaH pinvataM dhiyaH ||\\
7.82 (varga 2) verse 4a
    yuvAmid yutsu pRtanAsu vahnayo yuvAM kSemasya prasave mitajñavaH |\\
7.82 (varga 2) verse 4c
    IshAnA vasva ubhayasya kArava indrAvaruNA suhavA havAmahe ||\\
7.82 (varga 2) verse 5a
    indrAvaruNA yadimAni cakrathurvishvA jAtAni bhuvanasyamajmanA |\\
7.82 (varga 2) verse 5c
    kSemeNa mitro varuNaM duvasyati marudbhirugraH shubhamanya Iyate ||\\
7.82 (varga 3) verse 6a
    mahe shulkAya varuNasya nu tviSa ojo mimAte dhruvamasya yat svam |\\
7.82 (varga 3) verse 6c
    ajAmimanyaH shnathayantamAtirad dabhrebhiranyaH pra vRNoti bhUyasaH ||\\
7.82 (varga 3) verse 7a
    na tamaMho na duritAni martyamindrAvaruNA na tapaH kutashcana |\\
7.82 (varga 3) verse 7c
    yasya devA gachatho vItho adhvaraM na taM martasya nashate parihvRtiH ||\\
7.82 (varga 3) verse 8a
    arvAM narA daivyenAvasA gataM shRNutaM havaM yadi me jujoSathaH |\\
7.82 (varga 3) verse 8c
    yuvorhi sakhyamuta vA yadApyaM mArDIkamindrAvaruNA ni yachatam ||\\
7.82 (varga 3) verse 9a
    asmAkamindrAvaruNA bhare\-bhare puroyodhA bhavataM kRSTyojasA |\\
7.82 (varga 3) verse 9c
    yad vAM havanta ubhaye adha spRdhi narastokasya tanayasya sAtiSu ||\\
7.82 (varga 3) verse 10a
    asme indro varuNo mitro aryamA dyumnaM yachantu mahi sharmasaprathaH |\\
7.82 (varga 3) verse 10c
    avadhraM jyotiraditerRtAvRdho devasya shlokaM saviturmanAmahe ||\\
7.83 (varga 4) verse 1a
    yuvAM narA pashyamAnAsa ApyaM prAcA gavyantaH pRthuparshavo yayuH |\\
7.83 (varga 4) verse 1c
    dAsA ca vRtrA hatamAryANi ca sudAsamindrAvaruNAvasAvatam ||\\
7.83 (varga 4) verse 2a
    yatrA naraH samayante kRtadhvajo yasminnAjA bhavati kiMcana priyam |\\
7.83 (varga 4) verse 2c
    yatrA bhayante bhuvanA svardRshastatrA na indrAvaruNAdhi vocatam ||\\
7.83 (varga 4) verse 3a
    saM bhUmyA antA dhvasirA adRkSatendrAvaruNA divi ghoSaAruhat |\\
7.83 (varga 4) verse 3c
    asthurjanAnAmupa mAmarAtayo.arvAgavasA havanashrutA gatam ||\\
7.83 (varga 4) verse 4a
    indrAvaruNA vadhanAbhiraprati bhedaM vanvantA pra sudAsamAvatam |\\
7.83 (varga 4) verse 4c
    brahmANyeSAM shRNutaM havImani satyA tRtsUnAmabhavat purohitiH ||\\
7.83 (varga 4) verse 5a
    indrAvaruNAvabhyA tapanti mAghAnyaryo vanuSAmarAtayaH |\\
7.83 (varga 4) verse 5c
    yuvaM hi vasva ubhayasya rAjatho.adha smA no.avataM pArye divi ||\\
7.83 (varga 5) verse 6a
    yuvAM havanta ubhayAsa AjiSvindraM ca vasvo varuNaM casAtaye |\\
7.83 (varga 5) verse 6c
    yatra rAjabhirdashabhirnibAdhitaM pra sudAsamAvataM tRtsubhiH saha ||\\
7.83 (varga 5) verse 7a
    dasha rAjAnaH samitA ayajyavaH sudAsamindrAvaruNA na yuyudhuH |\\
7.83 (varga 5) verse 7c
    satyA nRNAmadmasadAmupastutirdevA eSAmabhavan devahUtiSu ||\\
7.83 (varga 5) verse 8a
    dAsharAjñe pariyattAya vishvataH sudAsa indrAvaruNAvashikSatam |\\
7.83 (varga 5) verse 8c
    shvityañco yatra namasA kapardino dhiyA dhIvanto asapanta tRtsavaH ||\\
7.83 (varga 5) verse 9a
    vRtrANyanyaH samitheSu jighnate vratAnyanyo abhi rakSate sadA |\\
7.83 (varga 5) verse 9c
    havAmahe vAM vRSaNA suvRktibhirasme indrAvaruNaA sharma yachatam ||\\
7.83 (varga 5) verse 10a
    asme indro varuNo mitro ... ||\\
View RV 7.83
7.84 (varga 6) verse 1a
    A vAM rAjAnAvadhvare vavRtyAM havyebhirindrAvaruNA namobhiH |\\
7.84 (varga 6) verse 1c
    pra vAM ghRtAcI bAhvordadhAnA pari tmanA viSurUpA jigAti ||\\
7.84 (varga 6) verse 2a
    yuvo rASTraM bRhadinvati dyauryau setRbhirarajjubhiH sinIthaH |\\
7.84 (varga 6) verse 2c
    pari no heLo varuNasya vRjyA uruM na indraH kRNavadu lokam ||\\
7.84 (varga 6) verse 3a
    kRtaM no yajñaM vidatheSu cAruM kRtaM brahmANi sUriSuprashastA |\\
7.84 (varga 6) verse 3c
    upo rayirdevajUto na etu pra NaH spArhAbhirUtibhistiretam ||\\
7.84 (varga 6) verse 4a
    asme indrAvaruNA vishvavAraM rayiM dhattaM vasumantaM purukSum |\\
7.84 (varga 6) verse 4c
    pra ya Adityo anRtA minAtyamitA shUro dayate vasUni ||\\
7.84 (varga 6) verse 5a
    iyamindraM varuNamaSTa me gIH prAvat toke tanaye tUtujAnA |\\
7.84 (varga 6) verse 5c
    suratnAso devavItiM gamema yUyaM pAta ... ||\\
View RV 7.84
7.85 (varga 7) verse 1a
    punISe vAmarakSasaM manISAM somamindrAya varuNAya juhvat |\\
7.85 (varga 7) verse 1c
    ghRtapratIkAmuSasaM na devIM tA no yAmannuruSyatAmabhIke ||\\
7.85 (varga 7) verse 2a
    spardhante vA u devahUye atra yeSu dhvajeSu didyavaH patanti |\\
7.85 (varga 7) verse 2c
    yuvaM tAnindrAvaruNAvamitrAn hataM parAcaH sharvA viSUcaH ||\\
7.85 (varga 7) verse 3a
    Apashcid dhi svayashasaH sadassu devIrindraM varuNaM devatA dhuH |\\
7.85 (varga 7) verse 3c
    kRSTIranyo dhArayati praviktA vRtrANyanyo apratIni hanti ||\\
7.85 (varga 7) verse 4a
    sa sukraturRtacidastu hotA ya Aditya shavasA vAM namasvAn |\\
7.85 (varga 7) verse 4c
    Avavartadavase vAM haviSmAnasadit sa suvitAya prayasvAn ||\\
7.85 (varga 7) verse 5a
    iyamindraM varuNamaSTa me gIH ... ||\\
View RV 7.85
7.86 (varga 8) verse 1a
    dhIrA tvasya mahinA janUMSi vi yastastambha rodasI cidurvI |\\
7.86 (varga 8) verse 1c
    pra nAkaM RSvaM nunude bRhantaM dvitA nakSatrampaprathacca bhUma ||\\
7.86 (varga 8) verse 2a
    uta svayA tanvA saM vade tat kadA nvantarvaruNe bhuvAni |\\
7.86 (varga 8) verse 2c
    kiM me havyamahRNAno juSeta kadA mRLIkaM sumanA abhi khyam ||\\
7.86 (varga 8) verse 3a
    pRche tadeno varuNa didRkSUpo emi cikituSo vipRcham |\\
7.86 (varga 8) verse 3c
    samAnamin me kavayashcidAhurayaM ha tubhyaM varuNo hRNIte ||\\
7.86 (varga 8) verse 4a
    kimAga Asa varuNa jyeSThaM yat stotAraM jighAMsasi sakhAyam |\\
7.86 (varga 8) verse 4c
    pra tan me voco dULabha svadhAvo.ava tvAnenA namasA tura iyAm ||\\
7.86 (varga 8) verse 5a
    ava drugdhAni pitryA sRjA no.ava yA vayaM cakRmA tanUbhiH |\\
7.86 (varga 8) verse 5c
    ava rAjan pashutRpaM na tAyuM sRjA vatsaM na dAmno vasiSTham ||\\
7.86 (varga 8) verse 6a
    na sa svo dakSo varuNa dhrutiH sA surA manyurvibhIdakoacittiH |\\
7.86 (varga 8) verse 6c
    asti jyAyAn kanIyasa upAre svapnashcanedanRtasya prayotA ||\\
7.86 (varga 8) verse 7a
    araM dAso na mILhuSe karANyahaM devAya bhUrNaye.anAgAH |\\
7.86 (varga 8) verse 7c
    acetayadacito devo aryo gRtsaM rAye kavitaro junAti ||\\
7.86 (varga 8) verse 8a
    ayaM su tubhyaM varuNa svadhAvo hRdi stoma upashritashcidastu |\\
7.86 (varga 8) verse 8c
    shaM naH kSeme shamu yoge no astu yUyaM pAta ... ||\\
View RV 7.86
7.87 (varga 9) verse 1a
    radat patho varuNaH sUryAya prArNAMsi samudriyA nadInAm |\\
7.87 (varga 9) verse 1c
    sargo na sRSTo arvatIrRtAyañcakAra mahIravanIrahabhyaH ||\\
7.87 (varga 9) verse 2a
    AtmA te vAto raja A navInot pashurna bhUrNiryavase sasavAn |\\
7.87 (varga 9) verse 2c
    antarmahI bRhatI rodasIme vishvA te dhAma varuNa priyANi ||\\
7.87 (varga 9) verse 3a
    pari spasho varuNasya smadiSTA ubhe pashyanti rodasI sumeke |\\
7.87 (varga 9) verse 3c
    RtAvAnaH kavayo yajñadhIrAH pracetaso ya iSayanta manma ||\\
7.87 (varga 9) verse 4a
    uvAca me varuNo medhirAya triH sapta nAmAghnyA bibharti |\\
7.87 (varga 9) verse 4c
    vidvAn padasya guhyA na vocad yugAya vipra uparAya shikSan ||\\
7.87 (varga 9) verse 5a
    tisro dyAvo nihitA antarasmin tisro bhUmIruparAH SaDvidhAnAH |\\
7.87 (varga 9) verse 5c
    gRtso rAjA varuNashcakra etaM divi preN^khaMhiraNyayaM shubhe kam ||\\
7.87 (varga 9) verse 6a
    ava sindhuM varuNo dyauriva sthAd drapso na shveto mRgastuviSmAn |\\
7.87 (varga 9) verse 6c
    gambhIrashaMso rajaso vimAnaH supArakSatraH sato asya rAjA ||\\
7.87 (varga 9) verse 7a
    yo mRLayAti cakruSe cidAgo vayaM syAma varuNe anAgAH |\\
7.87 (varga 9) verse 7c
    anu vratAnyaditerRdhanto yUyaM pAta svastibhiH sadA naH ||\\
View RV 7.87
7.88 (varga 10) verse 1a
    pra shundhyuvaM varuNAya preSThAM matiM vasiSTha mILhuSe bharasva |\\
7.88 (varga 10) verse 1c
    ya ImarvAñcaM karate yajatraM sahasrAmaghaM vRSaNaM bRhantam ||\\
7.88 (varga 10) verse 2a
    adhA nvasya sandRshaM jaganvAnagneranIkaM varuNasya maMsi |\\
7.88 (varga 10) verse 2c
    svaryadashmannadhipA u andho.abhi mA vapurdRshaye ninIyAt ||\\
7.88 (varga 10) verse 3a
    A yad ruhAva varuNashca nAvaM pra yat samudramIrayAvamadhyam |\\
7.88 (varga 10) verse 3c
    adhi yadapAM snubhishcarAva pra preN^kha IN^khayAvahai shubhe kam ||\\
7.88 (varga 10) verse 4a
    vasiSThaM ha varuNo nAvyAdhAd RSiM cakAra svapA mahobhiH |\\
7.88 (varga 10) verse 4c
    stotAraM vipraH sudinatve ahnAM yAn nu dyAvastatanan yAduSAsaH ||\\
7.88 (varga 10) verse 5a
    kva tyAni nau sakhyA babhUvuH sacAvahe yadavRkaM purA cit |\\
7.88 (varga 10) verse 5c
    bRhantaM mAnaM varuNa svadhAvaH sahasradvAraM jagamA gRhaM te ||\\
7.88 (varga 10) verse 6a
    ya Apirnityo varuNa priyaH san tvAmAgAMsi kRNavat sakhA te |\\
7.88 (varga 10) verse 6c
    mA ta enasvanto yakSin bhujema yandhi SmA vipra stuvate varUtham ||\\
7.88 (varga 10) verse 7a
    dhruvAsu tvAsu kSitiSu kSiyanto vyasmat pAshaM varuNomumocat |\\
7.88 (varga 10) verse 7c
    avo vanvAnA aditerupasthAd yUyaM pAta ||\\
7.89 (varga 11) verse 1a
    mo Su varuNa mRnmayaM gRhaM rAjannahaM gamam |\\
7.89 (varga 11) verse 1c
    mRLA sukSatra mRLaya ||\\
7.89 (varga 11) verse 2a
    yademi prasphuranniva dRtirna dhmAto adrivaH |\\
7.89 (varga 11) verse 2c
     mRLA s. m. ||\\
7.89 (varga 11) verse 3a
    kratvaH samaha dInatA pratIpaM jagamA shuce |\\
7.89 (varga 11) verse 3c
    mRLA s. m. ||\\
7.89 (varga 11) verse 4a
    apAM madhye tasthivAMsaM tRSNAvidajjaritAram |\\
7.89 (varga 11) verse 4c
    mRLA s. m. ||\\
7.89 (varga 11) verse 5a
    yat kiM cedaM varuNa daivye jane.abhidrohaM manuSyAshcarAmasi |\\
7.89 (varga 11) verse 5c
    acittI yat tava dharmA yuyopima mA nastasmAdenaso deva rIriSaH ||\\
View RV 7.89
7.90 (varga 12) verse 1a
    pra vIrayA shucayo dadrire vAmadhvaryubhirmadhumantaH sutAsaH |\\
7.90 (varga 12) verse 1c
    vaha vAyo niyuto yAhyachA pibA sutasyAndhaso madAya ||\\
7.90 (varga 12) verse 2a
    IshAnAya prahutiM yasta AnaT chuciM somaM shucipAstubhyaM vAyo |\\
7.90 (varga 12) verse 2c
    kRNoSi taM martyeSu prashastaM jAto\-jAto jAyate vAjyasya ||\\
7.90 (varga 12) verse 3a
    rAye nu yaM jajñatU rodasIme rAye devI dhiSaNA dhAti devam |\\
7.90 (varga 12) verse 3c
    adha vAyuM niyutaH sashcata svA uta shvetaM vasudhitiM nireke ||\\
7.90 (varga 12) verse 4a
    uchannuSasaH sudinA ariprA uru jyotirvividurdIdhyAnAH |\\
7.90 (varga 12) verse 4c
     gavyaM cidUrvamushijo vi vavrusteSAmanu pradivaH sasrurApaH ||\\
7.90 (varga 12) verse 5a
    te satyena manasA dIdhyAnAH svena yuktAsaH kratunA vahanti |\\
7.90 (varga 12) verse 5c
    indravAyU vIravAhaM rathaM vAmIshAnayorabhi pRkSaH sacante ||\\
7.90 (varga 12) verse 6a
     IshAnAso ye dadhate svarNo gobhirashvebhirvasubhirhiraNyaiH |\\
7.90 (varga 12) verse 6c
    indravAyU sUrayo vishvamAyurarvadbhirvIraiH pRtanAsu sahyuH ||\\
7.90 (varga 12) verse 7a
    arvanto na shravaso bhikSamANA indravAyU suSTutibhirvasiSThAH |\\
7.90 (varga 12) verse 7c
    vAjayantaH svavase huvema yUyaM pAta ... ||\\
View RV 7.90
7.91 (varga 13) verse 1a
    kuvidaN^ga namasA ye vRdhAsaH purA devA anavadyAsa Asan |\\
7.91 (varga 13) verse 1c
    te vAyave manave bAdhitAyAvAsayannuSasaM sUryeNa ||\\
7.91 (varga 13) verse 2a
    ushantA dUtA na dabhAya gopA mAsashca pAthaH sharadashca pUrvIH |\\
7.91 (varga 13) verse 2c
    indravAyU suSTutirvAmiyAnA mArDIkamITTe suvitaM ca navyam ||\\
7.91 (varga 13) verse 3a
    pIvoannAn rayivRdhaH sumedhAH shvetaH siSakti niyutAmabhishrIH |\\
7.91 (varga 13) verse 3c
    te vAyave samanaso vi tasthurvishven naraH svapatyAni cakruH ||\\
7.91 (varga 13) verse 4a
    yAvat tarastanvo yAvadojo yAvan narashcakSasA dIdhyAnAH |\\
7.91 (varga 13) verse 4c
    shuciM somaM shucipA pAtamasme indravAyU sadatambarhiredam ||\\
7.91 (varga 13) verse 5a
    niyuvAnA niyuta spArhavIrA indravAyU sarathaM yAtamarvAk |\\
7.91 (varga 13) verse 5c
    idaM hi vAM prabhRtaM madhvo agramadha prINAnA vimumuktamasme ||\\
7.91 (varga 13) verse 6a
    yA vAM shataM niyuto yAH sahasramindravAyU vishvavArAH sacante |\\
7.91 (varga 13) verse 6c
    AbhiryAtaM suvidatrAbhirarvAk pAtaM narApratibhRtasya madhvaH ||\\
7.91 (varga 13) verse 7a
    arvanto na shravaso ... ||\\
View RV 7.91
7.92 (varga 14) verse 1a
    A vAyo bhUSa shucipA upa naH sahasraM te niyuto vishvavAra |\\
7.92 (varga 14) verse 1c
    upo te andho madyamayAmi yasya deva dadhiSe pUrvapeyam ||\\
7.92 (varga 14) verse 2a
    pra sotA jIro adhvareSvasthAt somamindrAya vAyave pibadhyai |\\
7.92 (varga 14) verse 2c
    pra yad vAM madhvo agriyaM bharantyadhvaryavo devayantaH shacIbhiH ||\\
7.92 (varga 14) verse 3a
    pra yAbhiryAsi dAshvAMsamachA niyudbhirvAyaviSTayeduroNe |\\
7.92 (varga 14) verse 3c
    ni no rayiM subhojasaM yuvasva ni vIraM gavyamashvyaM ca rAdhaH ||\\
7.92 (varga 14) verse 4a
    ye vAyava indramAdanAsa AdevAso nitoshanAso aryaH |\\
7.92 (varga 14) verse 4c
    ghnanto vRtrANi sUribhiH SyAma sAsahvAMso yudhA nRbhiramitrAn ||\\
7.92 (varga 14) verse 5a
    A no niyudbhiH shatinIbhiradhvaraM sahasriNIbhirupa yAhi yajñam |\\
7.92 (varga 14) verse 5c
    vAyo asmin savane mAdayasva yUyaM pAta ... ||\\
7.93 (varga 15) verse 1a
    shuciM nu stomaM navajAtamadyendrAgnI vRtrahaNA juSethAm |\\
7.93 (varga 15) verse 1c
    ubhA hi vAM suhavA johavImi tA vAjaM sadya ushatedheSThA ||\\
7.93 (varga 15) verse 2a
    tA sAnasI shavasAnA hi bhUtaM sAkaMvRdhA shavasA shUshuvAMsA |\\
7.93 (varga 15) verse 2c
    kSayantau rAyo yavasasya bhUreH pRN^ktaM vAjasya sthavirasya ghRSveH ||\\
7.93 (varga 15) verse 3a
    upo ha yad vidathaM vAjino gurdhIbhirviprAH pramatimichamAnAH |\\
7.93 (varga 15) verse 3c
    arvanto na kASThAM nakSamANA indrAgnI johuvato naraste ||\\
7.93 (varga 15) verse 4a
    gIrbhirvipraH pramatimichamAna ITTe rayiM yashasaM pUrvabhAjam |\\
7.93 (varga 15) verse 4c
    indrAgnI vRtrahaNA suvajrA pra no navyebhistirataM deSNaiH ||\\
7.93 (varga 15) verse 5a
    saM yan mahI mithatI spardhamAne tanUrucA shUrasAtA yataite |\\
7.93 (varga 15) verse 5c
    adevayuM vidathe devayubhiH satrA hataM somasutA janena ||\\
7.93 (varga 16) verse 6a
    imAmu Su somasutimupa na endrAgnI saumanasAya yAtam |\\
7.93 (varga 16) verse 6c
    nU cid dhi parimamnAthe asmAnA vAM shashvadbhirvavRtIya vAjaiH ||\\
7.93 (varga 16) verse 7a
    so agna enA namasA samiddho.achA mitraM varuNamindraM voceH |\\
7.93 (varga 16) verse 7c
    yat sImAgashcakRmA tat su mRLa tadaryamAditiHshishrathantu ||\\
7.93 (varga 16) verse 8a
    etA agna AshuSANAsa iSTIryuvoH sacAbhyashyAma vAjAn |\\
7.93 (varga 16) verse 8c
    mendro no viSNurmarutaH pari khyan yUyaM pAta ... ||\\
View RV 7.93
7.94 (varga 17) verse 1a
    iyaM vAmasya manmana indrAgnI pUrvyastutiH |\\
7.94 (varga 17) verse 1c
    abhrAd vRSTirivAjani ||\\
7.94 (varga 17) verse 2a
    shRNutaM jariturhavamindrAgnI vanataM giraH |\\
7.94 (varga 17) verse 2c
    IshAnApipyataM dhiyaH ||\\
7.94 (varga 17) verse 3a
    mA pApatvAya no narendrAgnI mAbhishastaye |\\
7.94 (varga 17) verse 3c
    mA no rIradhataM nide ||\\
7.94 (varga 17) verse 4a
    indre agnA namo bRhat suvRktimerayAmahe |\\
7.94 (varga 17) verse 4c
    dhiyA dhenA avasyavaH ||\\
7.94 (varga 17) verse 5a
    tA hi shashvanta ILata itthA viprAsa Utaye |\\
7.94 (varga 17) verse 5c
    sabAdho vAjasAtaye ||\\
7.94 (varga 17) verse 6a
    tA vAM gIrbhirvipanyavaH prayasvanto havAmahe |\\
7.94 (varga 17) verse 6c
    medhasAtA saniSyavaH ||\\
7.94 (varga 18) verse 7a
    indrAgnI avasA gatamasmabhyaM carSaNIsahA |\\
7.94 (varga 18) verse 7c
    mA no duHshaMsa Ishata ||\\
7.94 (varga 18) verse 8a
    mA kasya no araruSo dhUrtiH praNaM martyasya |\\
7.94 (varga 18) verse 8c
    indrAgnIsharma yachatam ||\\
7.94 (varga 18) verse 9a
    gomad dhiraNyavad vasu yad vAmashvAvadImahe |\\
7.94 (varga 18) verse 9c
    indrAgnItad vanemahi ||\\
7.94 (varga 18) verse 10a
    yat soma A sute nara indrAgnI ajohavuH |\\
7.94 (varga 18) verse 10c
    saptIvantA saparyavaH ||\\
7.94 (varga 18) verse 11a
    ukthebhirvRtrahantamA yA mandAnA cidA girA |\\
7.94 (varga 18) verse 11c
    AN^gUSairAvivAsataH ||\\
7.94 (varga 18) verse 12a
    tAvid duHshaMsaM martyaM durvidvAMsaM rakSasvinam |\\
7.94 (varga 18) verse 12c
    AbhogaM hanmanA hatamudadhiM hanmanA hatam ||\\
7.95 (varga 19) verse 1a
    pra kSodasA dhAyasA sasra eSA sarasvatI dharuNamAyasI pUH |\\
7.95 (varga 19) verse 1c
    prabAbadhAnA rathyeva yAti vishvA apo mahinA sindhuranyAH ||\\
7.95 (varga 19) verse 2a
    ekAcetat sarasvatI nadInAM shuciryatI giribhya A samudrAt |\\
7.95 (varga 19) verse 2c
    rAyashcetantI bhuvanasya bhUrerghRtaM payo duduhe nAhuSAya ||\\
7.95 (varga 19) verse 3a
    sa vAvRdhe naryo yoSaNAsu vRSA shishurvRSabho yajñiyAsu |\\
7.95 (varga 19) verse 3c
    sa vAjinaM maghavadbhyo dadhAti vi sAtaye tanvaM mAmRjIta ||\\
7.95 (varga 19) verse 4a
    uta syA naH sarasvatI juSANopa shravat subhagA yajNe asmin |\\
7.95 (varga 19) verse 4c
    mitajñubhirnamasyairiyAnA rAyA yujA ciduttarA sakhibhyaH ||\\
7.95 (varga 19) verse 5a
    imA juhvAnA yuSmadA namobhiH prati stomaM sarasvati juSasva |\\
7.95 (varga 19) verse 5c
    tava sharman priyatame dadhAnA upa stheyAma sharaNaM na vRkSam ||\\
7.95 (varga 19) verse 6a
    ayamu te sarasvati vasiSTho dvArAv Rtasya subhage vyAvaH |\\
7.95 (varga 19) verse 6c
    vardha shubhre stuvate rAsi vAjAn yUyaM pAta ... ||\\
View RV 7.95
7.96 (varga 20) verse 1a
    bRhadu gAyiSe vaco.asuryA nadInAm |\\
7.96 (varga 20) verse 1c
    sarasvatImin mahayAsuvRktibhiH stomairvasiSTha rodasI ||\\
7.96 (varga 20) verse 2a
    ubhe yat te mahinA shubhre andhasI adhikSiyanti pUravaH |\\
7.96 (varga 20) verse 2c
    sA no bodhyavitrI marutsakhA coda rAdho maghonAm ||\\
7.96 (varga 20) verse 3a
    bhadramid bhadrA kRNavat sarasvatyakavArI cetati vAjinIvatI |\\
7.96 (varga 20) verse 3c
    gRNAnA jamadagnivat stuvAnA ca vasiSThavat ||\\
7.96 (varga 20) verse 4a
    janIyanto nvagravaH putrIyantaH sudAnavaH |\\
7.96 (varga 20) verse 4c
    sarasvantaM havAmahe ||\\
7.96 (varga 20) verse 5a
    ye te sarasva Urmayo madhumanto ghRtashcutaH |\\
7.96 (varga 20) verse 5c
    tebhirno.avitA bhava ||\\
7.96 (varga 20) verse 6a
    pIpivAMsaM sarasvata stanaM yo vishvadarSataH |\\
7.96 (varga 20) verse 6c
    bhakSImahi prajAmiSam ||\\ 
7.97 verse 1a
    yajñe divo nRSadane pRthivyA naro yatra devayavo madanti |
7.97 verse 1c
    indrAya yatra savanAni sunve gaman madAya prathamaM vayash ca ||
7.97 verse 2a
    A daivyA vRNImahe 'vAMsi bRhaspatir no maha A sakhAyaH |
7.97 verse 2c
     yathA bhavema mILhuSe anAgA yo no dAtA parAvataH piteva ||
7.97 verse 3a
    tam u jyeSThaM namasA havirbhiH sushevam brahmaNas patiM gRNISe |
7.97 verse 3c
    indraM shloko mahi daivyaH siSaktu yo brahmaNo devakRtasya rAjA ||
7.97 verse 4a
    sa A no yoniM sadatu preSTho bRhaspatir vishvavAro yo asti |
7.97 verse 4c
    kAmo rAyaH suvIryasya taM dAt parSan no ati sashcato ariSTAn ||
7.97 verse 5a
    tam A no arkam amRtAya juSTam ime dhAsur amRtAsaH purAjAH |
7.97 verse 5c
    shucikrandaM yajatam pastyRnAm bRhaspatim anarvANaM huvema ||
7.97 verse 6a
    taM shagmAso aruSAso ashvA bRhaspatiM sahavAho vahanti |
7.97 verse 6c
    sahash cid yasya nIlavat sadhasthaM nabho na rUpam aruSaM vasAnAH ||
7.97 verse 7a
    sa hi shuciH shatapatraH sa shundhyur hiraNyavAshIr iSiraH svarSAH |
7.97 verse 7c
    bRhaspatiH sa svAvesha RSvaH purU sakhibhya AsutiM kariSThaH ||
7.97 verse 8a
    devI devasya rodasI janitrI bRhaspatiM vAvRdhatur mahitvA |
7.97 verse 8c
    dakSAyyAya dakSatA sakhAyaH karad brahmaNe sutarA sugAdhA ||
7.97 verse 9a
    iyaM vAm brahmaNas pate suvRktir brahmendrAya vajriNe akAri |
7.97 verse 9c
    aviSTaM dhiyo jigRtam puraMdhIr jajastam aryo vanuSAm arAtIH ||
7.97 verse 10a
    bRhaspate yuvam indrash ca vasvo divyasyeshAthe uta pArthivasya |
7.97 verse 10c
    dhattaM rayiM stuvate kIraye cid yUyam pAta svastibhiH sadA naH ||
View RV 7.97
7.98 verse 1a
    adhvaryavo 'ruNaM dugdham aMshuM juhotana vRSabhAya kSitInAm |
7.98 verse 1c
    gaurAd vedIyAM avapAnam indro vishvAhed yAti sutasomam ichan ||
7.98 verse 2a
    yad dadhiSe pradivi cArv annaM dive-dive pItim id asya vakSi |
7.98 verse 2c
    uta hRdota manasA juSANa ushann indra prasthitAn pAhi somAn ||
7.98 verse 3a
    jajñAnaH somaM sahase papAtha pra te mAtA mahimAnam uvAca |
7.98 verse 3c
    endra paprAthorv antarikSaM yudhA devebhyo varivash cakartha ||
7.98 verse 4a
    yad yodhayA mahato manyamAnAn sAkSAma tAn bAhubhiH shAshadAnAn |
7.98 verse 4c
    yad vA nRbhir vRta indrAbhiyudhyAs taM tvayAjiM saushravasaM jayema ||
7.98 verse 5a
    prendrasya vocam prathamA kRtAni pra nUtanA maghavA yA cakAra |
7.98 verse 5c
    yaded adevIr asahiSTa mAyA athAbhavat kevalaH somo asya ||
7.98 verse 6a
    tavedaM vishvam abhitaH pashavyaM yat pashyasi cakSasA sUryasya |
7.98 verse 6c
    gavAm asi gopatir eka indra bhakSImahi te prayatasya vasvaH ||
7.98 verse 7a
    bRhaspate yuvam indrash ca vasvo divyasyeshAthe uta pArthivasya |
7.98 verse 7c
    dhattaM rayiM stuvate kIraye cid yUyam pAta svastibhiH sadA naH || 
7.99 verse 1a
    paro mAtrayA tanvR vRdhAna na te mahitvam anv ashnuvanti |
7.99 verse 1c
    ubhe te vidma rajasI pRthivyA viSNo deva tvam paramasya vitse ||
7.99 verse 2a
    na te viSNo jAyamAno na jAto deva mahimnaH param antam Apa |
7.99 verse 2c
    ud astabhnA nAkam RSvam bRhantaM dAdhartha prAcIM kakubham pRthivyAH ||
7.99 verse 3a
    irAvatI dhenumatI hi bhUtaM sUyavasinI manuSe dashasyA |
7.99 verse 3c
    vy astabhnA rodasI viSNav ete dAdhartha pRthivIm abhito mayUkhaiH ||
7.99 verse 4a
    uruM yajñAya cakrathur ulokaM janayantA sUryam uSAsam agnim |
7.99 verse 4c
    dAsasya cid vRSashiprasya mAyA jaghnathur narA pRtanAjyeSu ||
7.99 verse 5a
    indrAviSNU dRMhitAH shambarasya nava puro navatiM ca shnathiSTam |
7.99 verse 5c
    shataM varcinaH sahasraM ca sAkaM hatho apraty asurasya vIrAn ||
7.99 verse 6a
    iyam manISA bRhatI bRhantorukramA tavasA vardhayantI |
7.99 verse 6c
    rare vAM stomaM vidatheSu viSNo pinvatam iSo vRjaneSv indra ||
7.99 verse 7a
    vaSaT te viSNav Asa A kRNomi tan me juSasva shipiviSTa havyam |
7.99 verse 7c
    vardhantu tvA suSTutayo giro me yUyam pAta svastibhiH sadA naH ||
View RV 7.99
7.100 verse 1a
    nU marto dayate saniSyan yo viSNava urugAyAya dAshat |
7.100 verse 1c
    pra yaH satrAcA manasA yajAta etAvantaM naryam AvivAsAt ||
7.100 verse 2a
    tvaM viSNo sumatiM vishvajanyAm aprayutAm evayAvo matiM dAH |
7.100 verse 2c
    parco yathA naH suvitasya bhUrer ashvAvataH purushcandrasya rAyaH ||
7.100 verse 3a
    trir devaH pRthivIm eSa etAM vi cakrame shatarcasam mahitvA |
7.100 verse 3c
    pra viSNur astu tavasas tavIyAn tveSaM hy asya sthavirasya nAma ||
7.100 verse 4a
    vi cakrame pRthivIm eSa etAM kSetrAya viSNur manuSe dashasyan |
7.100 verse 4c
    dhruvAso asya kIrayo janAsa urukSitiM sujanimA cakAra ||
7.100 verse 5a
    pra tat te adya shipiviSTa nAmAryaH shaMsAmi vayunAni vidvAn |
7.100 verse 5c
    taM tvA gRNAmi tavasam atavyAn kSayantam asya rajasaH parAke ||
7.100 verse 6a
    kim it te viSNo paricakSyam bhUt pra yad vavakSe shipiviSTo asmi |
7.100 verse 6c
    mA varpo asmad apa gUha etad yad anyarUpaH samithe babhUtha ||
7.100 verse 7a
    vaSaT te viSNav Asa A kRNomi tan me juSasva shipiviSTa havyam |
7.100 verse 7c
    vardhantu tvA suSTutayo giro me yUyam pAta svastibhiH sadA naH || 
7.101 verse 1a
    tisro vAcaH pra vada jyotiragrA yA etad duhre madhudogham UdhaH |
7.101 verse 1c
    sa vatsaM kRNvan garbham oSadhInAM sadyo jAto vRSabho roravIti ||
7.101 verse 2a
    yo vardhana oSadhInAM yo apAM yo vishvasya jagato deva Ishe |
7.101 verse 2c
    sa tridhAtu sharaNaM sharma yaMsat trivartu jyotiH svabhiSTy asme ||
7.101 verse 3a
    starIr u tvad bhavati sUta u tvad yathAvashaM tanvaM cakra eSaH |
7.101 verse 3c
    pituH payaH prati gRbhNAti mAtA tena pitA vardhate tena putraH ||
7.101 verse 4a
    yasmin vishvAni bhuvanAni tasthus tisro dyAvas tredhA sasrur ApaH |
7.101 verse 4c
    trayaH koshAsa upasecanAso madhva shcotanty abhito virapsham ||
7.101 verse 5a
    idaM vacaH parjanyAya svarAje hRdo astv antaraM taj jujoSat |
7.101 verse 5c
     mayobhuvo vRSTayaH santv asme supippalA oSadhIr devagopAH ||
7.101 verse 6a
    sa retodhA vRSabhaH shashvatInAM tasminn AtmA jagatas tasthuSash ca |
7.101 verse 6c
    tan ma Rtam pAtu shatashAradAya yUyam pAta svastibhiH sadA naH ||
View RV 7.101
7.102 (varga 2) verse 1a
    parjanyAya pra gAyata divas putrAya mILhuSe |\\
7.102 (varga 2) verse 1c
    sa no yavasamichatu ||\\
7.102 (varga 2) verse 2a
    yo garbhamoSadhInAM gavAM kRNotyarvatAm |\\
7.102 (varga 2) verse 2c
    parjanyaHpuruSINAm ||\\
7.102 (varga 2) verse 3a
    tasmA idAsye havirjuhotA madhumattamam |\\
7.102 (varga 2) verse 3c
    iLAM naH saMyataM karat ||\\
7.103 (varga 3) verse 1a
    saMvatsaraM shashayAnA brAhmaNA vratacAriNaH |\\
7.103 (varga 3) verse 1c
    vAcaM parjanyajinvitAM pra maNDUkA avAdiSuH ||\\
7.103 (varga 3) verse 2a
    divyA Apo abhi yadenamAyan dRtiM na shuSkaM sarasI shayAnam |\\
7.103 (varga 3) verse 2c
    gavAmaha na mAyurvatsinInAM maNdUkAnAM vagnuratrA sameti ||\\
7.103 (varga 3) verse 3a
    yadImenAnushato abhyavarSIt tRSyAvataH prAvRSyAgatAyAm |\\
7.103 (varga 3) verse 3c
    akhkhalIkRtyA pitaraM na putro anyo anyamupa vadantameti ||\\
7.103 (varga 3) verse 4a
    anyo anyamanu gRbhNAtyenorapAM prasarge yadamandiSAtAm |\\
7.103 (varga 3) verse 4c
    maNDUko yadabhivRSTaH kaniSkan pRSniH sampRN^kte haritena vAcam ||\\
7.103 (varga 3) verse 5a
    yadeSAmanyo anyasya vAcaM shAktasyeva vadati shikSamANaH |\\
7.103 (varga 3) verse 5c
    sarvaM tadeSAM samRdheva parva yat suvAco vadathanAdhyapsu ||\\
7.103 (varga 4) verse 6a
    gomAyureko ajamAyurekaH pRshnireko harita eka eSAm |\\
7.103 (varga 4) verse 6c
    samAnaM nAma bibhrato virUpAH purutrA vAcaM pipishurvadantaH ||\\
7.103 (varga 4) verse 7a
    brAhmaNAso atirAtre na some saro na pUrNamabhito vadantaH |\\
7.103 (varga 4) verse 7c
    saMvatsarasya tadahaH pari STha yan maNDUkAH prAvRSINaM babhUva ||\\
7.103 (varga 4) verse 8a
    brAhmaNAsaH somino vAcamakrata brahma kRNvantaH parivatsarINam |\\
7.103 (varga 4) verse 8c
    adhvaryavo gharmiNaH siSvidAnA Avirbhavanti guhyA na ke cit ||\\
7.103 (varga 4) verse 9a
    devahitiM jugupurdvAdashasya RtuM naro na pra minantyete |\\
7.103 (varga 4) verse 9c
    saMvatsare prAvRSyAgatAyAM taptA gharmA ashnuvate visargam ||\\
7.103 (varga 4) verse 10a
    gomAyuradAdajamAyuradAt pRshniradAd dharito no vasUni |\\
7.103 (varga 4) verse 10c
    gavAM maNDUkA dadataH shatAni sahasrasAve pra tiranta AyuH ||\\
View RV 7.103
7.104 (varga 5) verse 1a
    indrAsomA tapataM rakSa ubjataM nyarpayataM vRSaNA tamovRdhaH |\\
7.104 (varga 5) verse 1c
    parA sRNItamacito nyoSataM hataM nudethAM ni shishItamatriNaH ||\\
7.104 (varga 5) verse 2a
    indrAsomA samaghashaMsamabhyaghaM tapuryayastu caruragnivAniva |\\
7.104 (varga 5) verse 2c
    brahmadviSe kravyAde ghoracakSase dveSo dhattamanavAyaM kimIdine ||\\
7.104 (varga 5) verse 3a
    indrAsomA duSkRto vavre antaranArambhaNe tamasi pra vidhyatam |\\
7.104 (varga 5) verse 3c
    yathA nAtaH punarekashcanodayat tad vAmastu sahase manyumacchavaH ||\\
7.104 (varga 5) verse 4a
    indrAsomA vartayataM divo vadhaM saM pRthivyA aghashaMsAya tarhaNam |\\
7.104 (varga 5) verse 4c
    ut takSataM svaryaM parvatebhyo yena rakSo vAvRdhAnaM nijUrvathaH ||\\
7.104 (varga 5) verse 5a
    indrAsomA vartayataM divas paryagnitaptebhiryuvamashmahanmabhiH |\\
7.104 (varga 5) verse 5c
    tapurvadhebhirajarebhiratriNo ni parshAne vidhyataM yantu nisvaram ||\\
7.104 (varga 6) verse 6a
    indrAsomA pari vAM bhUtu vishvata iyaM matiH kakSyAshvevavAjinA |\\
7.104 (varga 6) verse 6c
    yAM vAM hotrAM parihinomi medhayemA brahmANi nRpatIva jinvatam ||\\
7.104 (varga 6) verse 7a
    prati smarethAM tujayadbhirevairhataM druho rakSaso bhaN^gurAvataH |\\
7.104 (varga 6) verse 7c
    indrAsomA duSkRte mA sugaM bhUd yo naH kadAcidabhidAsati druhA ||\\
View RV 7.104
7.104 (varga 6) verse 8a
    yo mA pAkena manasA carantamabhicaSTe anRtebhirvacobhiH |\\
7.104 (varga 6) verse 8c
    Apa iva kAshinA saMgRbhItA asannastvAsata indra vaktA ||\\
7.104 (varga 6) verse 9a
    ye pAkashaMsaM viharanta evairye vA bhadraM dUSayanti svadhAbhiH |\\
7.104 (varga 6) verse 9c
    ahaye vA tAn pradadAtu soma A vA dadhAtu nirRterupasthe ||\\
7.104 (varga 6) verse 10a
    yo no rasaM dipsati pitvo agne yo ashvAnAM yo gavAM yastanUnAm |\\
7.104 (varga 6) verse 10c
    ripu stena steyakRd dabhrametu ni Sa hIyatAntanvA tanA ca ||\\
7.104 (varga 7) verse 11a
    paraH so astu tanvA tanA ca tisraH pRthivIradho astu vishvAH |\\
7.104 (varga 7) verse 11c
    prati shuSyatu yasho asya devA yo no divA dipsati yashca naktam ||\\
7.104 (varga 7) verse 12a
    suvijñAnaM cikituSe janAya saccAsacca vacasI paspRdhAte |\\
7.104 (varga 7) verse 12c
    tayoryat satyaM yatarad RjIyastadit somo.avati hantyAsat ||\\
7.104 (varga 7) verse 13a
    nA vA u somo vRjinaM hinoti na kSatriyaM mithuyA dhArayantam |\\
7.104 (varga 7) verse 13c
    hanti rakSo hantyAsad vadantamubhAvindrasya prasitau shayAte ||\\
7.104 (varga 7) verse 14a
    yadi vAhamanRtadeva Asa moghaM vA devAnapyUhe agne |\\
7.104 (varga 7) verse 14c
    kimasmabhyaM jAtavedo hRNISe droghavAcaste nirRthaM sacantAm ||\\
7.104 (varga 7) verse 15a
    adyA murIya yadi yAtudhAno asmi yadi vAyustatapa pUruSasya |\\
7.104 (varga 7) verse 15c
    adhA sa vIrairdashabhirvi yUyA yo mA moghaM yAtudhAnetyAha ||\\
7.104 (varga 8) verse 16a
    yo mAyAtuM yAtudhAnetyAha yo vA rakSAH shucirasmItyAha |\\
7.104 (varga 8) verse 16c
    indrastaM hantu mahatA vadhena vishvasya jantoradhamas padISTa ||\\
7.104 (varga 8) verse 17a
    pra yA jigAti khargaleva naktamapa druhA tanvaM gUhamAnA |\\
7.104 (varga 8) verse 17c
    vavrAnanantAnava sA padISTa grAvANo ghnantu rakSasa upabdaiH ||\\
7.104 (varga 8) verse 18a
    vi tiSThadhvaM maruto vikSvichata gRbhAyata rakSasaH saM pinaSTana |\\
View RV 7.104
7.104 (varga 8) verse 18c
    vayo ye bhUtvI patayanti naktabhirye vA ripo dadhire deve adhvare ||\\
7.104 (varga 8) verse 19a
    pra vartaya divo ashmAnamindra somashitaM maghavan saM shishAdhi |\\
7.104 (varga 8) verse 19c
    prAktAdapAktAdadharAdudaktAdabhi jahi rakSasaHparvatena ||\\
7.104 (varga 8) verse 20a
    eta u tye patayanti shvayAtava indraM dipsanti dipsavo.adAbhyam |\\
7.104 (varga 8) verse 20c
    shishIte shakraH pishunebhyo vadhaM nUnaM sRjadashaniM yAtumadbhyaH ||\\
7.104 (varga 9) verse 21a
    indro yAtUnAmabhavat parAsharo havirmathInAmabhyAvivAsatAm |\\
7.104 (varga 9) verse 21c
    abhIdu shakraH parashuryathA vanaM pAtreva bhindan sata eti rakSasaH ||\\
7.104 (varga 9) verse 22a
    ulUkayAtuM shushulUkayAtuM jahi shvayAtumuta kokayAtum |\\
7.104 (varga 9) verse 22c
    suparNayAtumuta gRdhrayAtuM dRSadeva pra mRNa rakSa indra ||\\
7.104 (varga 9) verse 23a
    mA no rakSo abhi naD yAtumAvatAmapochatu mithunA yA kimIdinA |\\
7.104 (varga 9) verse 23c
    pRthivI naH pArthivAt pAtvaMhaso.antarikSaM divyAt pAtvasmAn ||\\
7.104 (varga 9) verse 24a
    indra jahi pumAMsaM yAtudhAnamuta striyaM mAyayA shAshadAnAm |\\
7.104 (varga 9) verse 24c
    vigrIvAso mUradevA Rdantu mA te dRshaM sUryamuccarantam ||\\
7.104 (varga 9) verse 25a
    prati cakSva vi cakSvendrashca soma jAgRtam |\\
7.104 (varga 9) verse 25c
    rakSobhyo vadhamasyatamashaniM yAtumadbhyaH ||\\