5.46 verse 1a
hayo na vidvAM ayuji svayaM dhuri tAM vahAmi prataraNIm avasyuvam |

5.46 verse 1c
nAsyA vashmi vimucaM nAvRtam punar vidvAn pathaH puraeta Rju neSati ||

5.46 verse 2a
agna indra varuNa mitra devAH shardhaH pra yanta mArutota viSNo |

5.46 verse 2c
ubhA nAsatyA rudro adha gnAH pUSA bhagaH sarasvatI juSanta ||

5.46 verse 3a
indrAgnI mitrAvaruNAditiM svaH pRthivIM dyAm marutaH parvatAM apaH |

5.46 verse 3c
huve viSNum pUSaNam brahmaNas patim bhagaM nu shaMsaM savitAram Utaye ||

5.46 verse 4a
uta no viSNur uta vAto asridho draviNodA uta somo mayas karat |

5.46 verse 4c
uta Rbhava uta rAye no ashvinota tvaSTota vibhvAnu maMsate ||

5.46 verse 5a
uta tyan no mArutaM shardha A gamad divikSayaM yajatam barhir Asade |

5.46 verse 5c
bRhaspatiH sharma pUSota no yamad varUthyaM varuNo mitro aryamA ||

5.46 verse 6a
uta tye naH parvatAsaH sushastayaH sudItayo nadyas trAmaNe bhuvan |

5.46 verse 6c
bhago vibhaktA shavasAvasA gamad uruvyacA aditiH shrotu me havam ||

5.46 verse 7a
devAnAm patnIr ushatIr avantu naH prAvantu nas tujaye vAjasAtaye |

5.46 verse 7c
yAH pArthivAso yA apAm api vrate tA no devIH suhavAH sharma yachata ||

5.46 verse 8a
uta gnA vyantu devapatnIr indrANy agnAyy ashvinI rAT |

5.46 verse 8c
A rodasI varuNAnI shRNotu vyantu devIr ya Rtur janInAm ||

View RV 5.46


5.47 verse 1a
prayuñjatI diva eti bruvANA mahI mAtA duhitur bodhayantI |

5.47 verse 1c
AvivAsantI yuvatir manISA pitRbhya A sadane johuvAnA ||

5.47 verse 2a
ajirAsas tadapa IyamAnA AtasthivAMso amRtasya nAbhim |

5.47 verse 2c
anantAsa uravo vishvataH sIm pari dyAvApRthivI yanti panthAH ||

5.47 verse 3a
ukSA samudro aruSaH suparNaH pUrvasya yonim pitur A vivesha |

5.47 verse 3c
madhye divo nihitaH pRshnir ashmA vi cakrame rajasas pAty antau ||

5.47 verse 4a
catvAra Im bibhrati kSemayanto dasha garbhaM carase dhApayante |

5.47 verse 4c
tridhAtavaH paramA asya gAvo divash caranti pari sadyo antAn ||

5.47 verse 5a
idaM vapur nivacanaM janAsash caranti yan nadyas tasthur ApaH |

5.47 verse 5c
dve yad Im bibhRto mAtur anye iheha jAte yamyR sabandhU ||

5.47 verse 6a
vi tanvate dhiyo asmA apAMsi vastrA putrAya mAtaro vayanti |

5.47 verse 6c
upaprakSe vRSaNo modamAnA divas pathA vadhvo yanty acha ||

5.47 verse 7a
tad astu mitrAvaruNA tad agne shaM yor asmabhyam idam astu shastam |

5.47 verse 7c
ashImahi gAdham uta pratiSThAM namo dive bRhate sAdanAya ||

View RV 5.47


5.48 verse 1a
kad u priyAya dhAmne manAmahe svakSatrAya svayashase mahe vayam |

5.48 verse 1c
Amenyasya rajaso yad abhra AM apo vRNAnA vitanoti mAyinI ||

5.48 verse 2a
tA atnata vayunaM vIravakSaNaM samAnyA vRtayA vishvam A rajaH |

5.48 verse 2c
apo apAcIr aparA apejate pra pUrvAbhis tirate devayur janaH ||

5.48 verse 3a
A grAvabhir ahanyebhir aktubhir variSThaM vajram A jigharti mAyini |

5.48 verse 3c
shataM vA yasya pracaran sve dame saMvartayanto vi ca vartayann ahA ||

5.48 verse 4a
tAm asya rItim parashor iva praty anIkam akhyam bhuje asya varpasaH |

5.48 verse 4c
sacA yadi pitumantam iva kSayaM ratnaM dadhAti bharahUtaye vishe ||

5.48 verse 5a
sa jihvayA caturanIka Rñjate cAru vasAno varuNo yatann arim |

5.48 verse 5c
na tasya vidma puruSatvatA vayaM yato bhagaH savitA dAti vAryam ||


5.49 verse 1a
devaM vo adya savitAram eSe bhagaM ca ratnaM vibhajantam AyoH |

5.49 verse 1c
A vAM narA purubhujA vavRtyAM dive-dive cid ashvinA sakhIyan ||

5.49 verse 2a
prati prayANam asurasya vidvAn sUktair devaM savitAraM duvasya |

5.49 verse 2c
upa bruvIta namasA vijAnañ jyeSThaM ca ratnaM vibhajantam AyoH ||

5.49 verse 3a
adatrayA dayate vAryANi pUSA bhago aditir vasta usraH |

5.49 verse 3c
indro viSNur varuNo mitro agnir ahAni bhadrA janayanta dasmAH ||

5.49 verse 4a
tan no anarvA savitA varUthaM tat sindhava iSayanto anu gman |

5.49 verse 4c
upa yad voce adhvarasya hotA rAyaH syAma patayo vAjaratnAH ||

5.49 verse 5a
pra ye vasubhya Ivad A namo dur ye mitre varuNe sUktavAcaH |

5.49 verse 5c
avaitv abhvaM kRNutA varIyo divaspRthivyor avasA madema ||


5.50 verse 1a
vishvo devasya netur marto vurIta sakhyam |

5.50 verse 1c
vishvo rAya iSudhyati dyumnaM vRNIta puSyase ||

5.50 verse 2a
te te deva netar ye cemAM anushase |

5.50 verse 2c
te rAyA te hy RpRce sacemahi sacathyaìH ||

5.50 verse 3a
ato na A nñn atithIn ataH patnIr dashasyata |

5.50 verse 3c
Are vishvam patheSThAM dviSo yuyotu yUyuviH ||

5.50 verse 4a
yatra vahnir abhihito dudravad droNyaH pashuH |

5.50 verse 4c
nRmaNA vIrapastyo 'rNA dhIreva sanitA ||

5.50 verse 5a
eSa te deva netA rathaspatiH shaM rayiH |

5.50 verse 5c
shaM rAye shaM svastaya iSastuto manAmahe devastuto manAmahe ||


5.51 verse 1a
agne sutasya pItaye vishvair Umebhir A gahi |

5.51 verse 1c
devebhir havyadAtaye ||

5.51 verse 2a
RtadhItaya A gata satyadharmANo adhvaram |

5.51 verse 2c
agneH pibata jihvayA ||

5.51 verse 3a
viprebhir vipra santya prAtaryAvabhir A gahi |

5.51 verse 3c
devebhiH somapItaye ||

5.51 verse 4a
ayaM somash camU suto 'matre pari Sicyate |

5.51 verse 4c
priya indrAya vAyave ||

5.51 verse 5a
vAyav A yAhi vItaye juSANo havyadAtaye |

5.51 verse 5c
pibA sutasyAndhaso abhi prayaH ||

5.51 verse 6a
indrash ca vAyav eSAM sutAnAm pItim arhathaH |

5.51 verse 6c
tAñ juSethAm arepasAv abhi prayaH ||

5.51 verse 7a
sutA indrAya vAyave somAso dadhyAshiraH |

5.51 verse 7c
nimnaM na yanti sindhavo 'bhi prayaH ||

5.51 verse 8a
sajUr vishvebhir devebhir ashvibhyAm uSasA sajUH |

5.51 verse 8c
A yAhy agne atrivat sute raNa ||

5.51 verse 9a
sajUr mitrAvaruNAbhyAM sajUH somena viSNunA |

5.51 verse 9c
A yAhy agne atrivat sute raNa ||

5.51 verse 10a
sajUr Adityair vasubhiH sajUr indreNa vAyunA |

5.51 verse 10c
A yAhy agne atrivat sute raNa ||

5.51 verse 11a
svasti no mimItAm ashvinA bhagaH svasti devy aditir anarvaNaH |

5.51 verse 11c
svasti pUSA asuro dadhAtu naH svasti dyAvApRthivI sucetunA ||

5.51 verse 12a
svastaye vAyum upa bravAmahai somaM svasti bhuvanasya yas patiH |

5.51 verse 12c
bRhaspatiM sarvagaNaM svastaye svastaya AdityAso bhavantu naH ||

5.51 verse 13a
vishve devA no adyA svastaye vaishvAnaro vasur agniH svastaye |

5.51 verse 13c
devA avantv RbhavaH svastaye svasti no rudraH pAtv aMhasaH ||

5.51 verse 14a
svasti mitrAvaruNA svasti pathye revati |

5.51 verse 14c
svasti na indrash cAgnish ca svasti no adite kRdhi ||

5.51 verse 15a
svasti panthAm anu carema sUryAcandramasAv iva |

5.51 verse 15c
punar dadatAghnatA jAnatA saM gamemahi ||


5.52 verse 1a
pra shyAvAshva dhRSNuyArcA marudbhir RkvabhiH |

5.52 verse 1c
ye adrogham anuSvadhaM shravo madanti yajñiyAH ||

5.52 verse 2a
te hi sthirasya shavasaH sakhAyaH santi dhRSNuyA |

5.52 verse 2c
te yAmann A dhRSadvinas tmanA pAnti shashvataH ||

5.52 verse 3a
te syandrAso nokSaNo 'ti Skandanti sharvarIH |

5.52 verse 3c
marutAm adhA maho divi kSamA ca manmahe ||

5.52 verse 4a
marutsu vo dadhImahi stomaM yajñaM ca dhRSNuyA |

5.52 verse 4c
vishve ye mAnuSA yugA pAnti martyaM riSaH ||

5.52 verse 5a
arhanto ye sudAnavo naro asAmishavasaH |

5.52 verse 5c
pra yajñaM yajñiyebhyo divo arcA marudbhyaH ||

5.52 verse 6a
A rukmair A yudhA nara RSvA RSTIr asRkSata |

5.52 verse 6c
anv enAM aha vidyuto maruto jajjhatIr iva bhAnur arta tmanA divaH ||

5.52 verse 7a
ye vAvRdhanta pArthivA ya urAv antarikSa A |

5.52 verse 7c
vRjane vA nadInAM sadhasthe vA maho divaH ||

5.52 verse 8a
shardho mArutam uc chaMsa satyashavasam Rbhvasam |

5.52 verse 8c
uta sma te shubhe naraH pra syandrA yujata tmanA ||

5.52 verse 9a
uta sma te paruSNyAm UrNA vasata shundhyavaH |

5.52 verse 9c
uta pavyA rathAnAm adrim bhindanty ojasA ||

5.52 verse 10a
Apathayo vipathayo 'ntaspathA anupathAH |

View RV 5.52

5.5210c etebhir mahyaM nAmabhir yajñaM viSTAra ohate ||

5.52 verse 11a
adhA naro ny ohate 'dhA niyuta ohate |

5.52 verse 11c
adhA pArAvatA iti citrA rUpANi darshyA ||

5.52 verse 12a
chandastubhaH kubhanyava utsam A kIriNo nRtuH |

5.52 verse 12c
te me ke cin na tAyava UmA Asan dRshi tviSe ||

5.52 verse 13a
ya RSvA RSTividyutaH kavayaH santi vedhasaH |

5.52 verse 13c
tam RSe mArutaM gaNaM namasyA ramayA girA ||

5.52 verse 14a
acha RSe mArutaM gaNaM dAnA mitraM na yoSaNA |

5.52 verse 14c
divo vA dhRSNava ojasA stutA dhIbhir iSaNyata ||

5.52 verse 15a
nU manvAna eSAM devAM achA na vakSaNA |

5.52 verse 15c
dAnA saceta sUribhir yAmashrutebhir añjibhiH ||

5.52 verse 16a
pra ye me bandhveSe gAM vocanta sUrayaH pRshniM vocanta mAtaram |

5.52 verse 16c
adhA pitaram iSmiNaM rudraM vocanta shikvasaH ||

5.52 verse 17a
sapta me sapta shAkina ekam-ekA shatA daduH |

5.52 verse 17c
yamunAyAm adhi shrutam ud rAdho gavyam mRje ni rAdho ashvyam mRje ||


5.53 verse 1a
ko veda jAnam eSAM ko vA purA sumneSv Asa marutAm |

5.53 verse 1c
yad yuyujre kilAsyaH ||

5.53 verse 2a
aitAn ratheSu tasthuSaH kaH shushrAva kathA yayuH |

5.53 verse 2c
kasmai sasruH sudAse anv Apaya iLAbhir vRSTayaH saha ||

5.53 verse 3a
te ma Ahur ya Ayayur upa dyubhir vibhir made |

5.53 verse 3c
naro maryA arepasa imAn pashyann iti STuhi ||

5.53 verse 4a
ye añjiSu ye vAshISu svabhAnavaH srakSu rukmeSu khAdiSu |

5.53 verse 4c
shrAyA ratheSu dhanvasu ||

5.53 verse 5a
yuSmAkaM smA rathAM anu mude dadhe maruto jIradAnavaH |

5.53 verse 5c
vRSTI dyAvo yatIr iva ||

5.53 verse 6a
A yaM naraH sudAnavo dadAshuSe divaH kosham acucyavuH |

5.53 verse 6c
vi parjanyaM sRjanti rodasI anu dhanvanA yanti vRSTayaH ||

5.53 verse 7a
tatRdAnAH sindhavaH kSodasA rajaH pra sasrur dhenavo yathA |

5.53 verse 7c
syannA ashvA ivAdhvano vimocane vi yad vartanta enyaH ||

5.53 verse 8a
A yAta maruto diva AntarikSAd amAd uta |

5.53 verse 8c
mAva sthAta parAvataH ||

5.53 verse 9a
mA vo rasAnitabhA kubhA krumur mA vaH sindhur ni rIramat |

5.53 verse 9c
mA vaH pari SThAt sarayuH purISiNy asme It sumnam astu vaH ||

5.53 verse 10a
taM vaH shardhaM rathAnAM tveSaM gaNam mArutaM navyasInAm |

5.53 verse 10c
anu pra yanti vRSTayaH ||

5.53 verse 11a
shardhaM-shardhaM va eSAM vrAtaM-vrAtaM gaNaM-gaNaM sushastibhiH |

5.53 verse 11c
anu krAmema dhItibhiH ||

5.53 verse 12a
kasmA adya sujAtAya rAtahavyAya pra yayuH |

5.53 verse 12c
enA yAmena marutaH ||

5.53 verse 13a
yena tokAya tanayAya dhAnyam bIjaM vahadhve akSitam |

5.53 verse 13c
asmabhyaM tad dhattana yad va Imahe rAdho vishvAyu saubhagam ||

5.53 verse 14a
atIyAma nidas tiraH svastibhir hitvAvadyam arAtIH |

5.53 verse 14c
vRSTvI shaM yor Apa usri bheSajaM syAma marutaH saha ||

5.53 verse 15a
sudevaH samahAsati suvIro naro marutaH sa martyaH |

5.53 verse 15c
yaM trAyadhve syAma te ||

5.53 verse 16a
stuhi bhojAn stuvato asya yAmani raNan gAvo na yavase |

5.53 verse 16c
yataH pUrvAM iva sakhIMr anu hvaya girA gRNIhi kAminaH ||


5.54 verse 1a
pra shardhAya mArutAya svabhAnava imAM vAcam anajA parvatacyute |

5.54 verse 1c
gharmastubhe diva A pRSThayajvane dyumnashravase mahi nRmNam arcata ||

5.54 verse 2a
pra vo marutas taviSA udanyavo vayovRdho ashvayujaH parijrayaH |

5.54 verse 2c
saM vidyutA dadhati vAshati tritaH svaranty Apo 'vanA parijrayaH ||

5.54 verse 3a
vidyunmahaso naro ashmadidyavo vAtatviSo marutaH parvatacyutaH |

5.54 verse 3c
abdayA cin muhur A hrAdunIvRta stanayadamA rabhasA udojasaH ||

5.54 verse 4a
vy aktUn rudrA vy ahAni shikvaso vy antarikSaM vi rajAMsi dhUtayaH |

5.54 verse 4c
vi yad ajrAM ajatha nAva IM yathA vi durgANi maruto nAha riSyatha ||

5.54 verse 5a
tad vIryaM vo maruto mahitvanaM dIrghaM tatAna sUryo na yojanam |

5.54 verse 5c
etA na yAme agRbhItashociSo 'nashvadAM yan ny ayAtanA girim ||

5.54 verse 6a
abhrAji shardho maruto yad arNasam moSathA vRkSaM kapaneva vedhasaH |

5.54 verse 6c
adha smA no aramatiM sajoSasash cakSur iva yantam anu neSathA sugam ||

5.54 verse 7a
na sa jIyate maruto na hanyate na sredhati na vyathate na riSyati |

5.54 verse 7c
nAsya rAya upa dasyanti notaya RSiM vA yaM rAjAnaM vA suSUdatha ||

5.54 verse 8a
niyutvanto grAmajito yathA naro 'ryamaNo na marutaH kabandhinaH |

5.54 verse 8c
pinvanty utsaM yad inAso asvaran vy undanti pRthivIm madhvo andhasA ||

5.54 verse 9a
pravatvatIyam pRthivI marudbhyaH pravatvatI dyaur bhavati prayadbhyaH |

5.54 verse 9c
pravatvatIH pathyR antarikSyAH pravatvantaH parvatA jIradAnavaH ||

5.54 verse 10a
yan marutaH sabharasaH svarNaraH sUrya udite madathA divo naraH |

5.54 verse 10c
na vo 'shvAH shrathayantAha sisrataH sadyo asyAdhvanaH pAram ashnutha ||

5.54 verse 11a
aMseSu va RSTayaH patsu khAdayo vakSassu rukmA maruto rathe shubhaH |

5.54 verse 11c
agnibhrAjaso vidyuto gabhastyoH shiprAH shIrSasu vitatA hiraNyayIH ||

5.54 verse 12a
taM nAkam aryo agRbhItashociSaM rushat pippalam maruto vi dhUnutha |

5.54 verse 12c
sam acyanta vRjanAtitviSanta yat svaranti ghoSaM vitatam RtAyavaH ||

5.54 verse 13a
yuSmAdattasya maruto vicetaso rAyaH syAma rathyo vayasvataH |

5.54 verse 13c
na yo yuchati tiSyo yathA divo 'sme rAranta marutaH sahasriNam ||

5.54 verse 14a
yUyaM rayim maruta spArhavIraM yUyam RSim avatha sAmavipram |

5.54 verse 14c
yUyam arvantam bharatAya vAjaM yUyaM dhattha rAjAnaM shruSTimantam ||

5.54 verse 15a
tad vo yAmi draviNaM sadyaUtayo yenA svar Na tatanAma nR^IMr abhi |

5.54 verse 15c
idaM su me maruto haryatA vaco yasya tarema tarasA shataM himAH ||


5.55 verse 1a
prayajyavo maruto bhrAjadRSTayo bRhad vayo dadhire rukmavakSasaH |

5.55 verse 1c
Iyante ashvaiH suyamebhir AshubhiH shubhaM yAtAm anu rathA avRtsata ||

5.55 verse 2a
svayaM dadhidhve taviSIM yathA vida bRhan mahAnta urviyA vi rAjatha |

5.55 verse 2c
utAntarikSam mamire vy ojasA shubhaM yAtAm anu rathA avRtsata ||

5.55 verse 3a
sAkaM jAtAH subhvaH sAkam ukSitAH shriye cid A prataraM vAvRdhur naraH |

5.55 verse 3c
virokiNaH sUryasyeva rashmayaH shubhaM yAtAm anu rathA avRtsata ||

5.55 verse 4a
AbhUSeNyaM vo maruto mahitvanaM didRkSeNyaM sUryasyeva cakSaNam |

5.55 verse 4c
uto asmAM amRtatve dadhAtana shubhaM yAtAm anu rathA avRtsata ||

5.55 verse 5a
ud IrayathA marutaH samudrato yUyaM vRSTiM varSayathA purISiNaH |

5.55 verse 5c
na vo dasrA upa dasyanti dhenavaH shubhaM yAtAm anu rathA avRtsata ||

5.55 verse 6a
yad ashvAn dhUrSu pRSatIr ayugdhvaM hiraNyayAn praty atkAM amugdhvam |

5.55 verse 6c
vishvA it spRdho maruto vy asyatha shubhaM yAtAm anu rathA avRtsata ||

5.55 verse 7a
na parvatA na nadyo varanta vo yatrAcidhvam maruto gachathed u tat |

5.55 verse 7c
uta dyAvApRthivI yAthanA pari shubhaM yAtAm anu rathA avRtsata ||

5.55 verse 8a
yat pUrvyam maruto yac ca nUtanaM yad udyate vasavo yac ca shasyate |

5.55 verse 8c
vishvasya tasya bhavathA navedasaH shubhaM yAtAm anu rathA avRtsata ||

5.55 verse 9a
mRLata no maruto mA vadhiSTanAsmabhyaM sharma bahulaM vi yantana |

5.55 verse 9c
adhi stotrasya sakhyasya gAtana shubhaM yAtAm anu rathA avRtsata ||

5.55 verse 10a
yUyam asmAn nayata vasyo achA nir aMhatibhyo maruto gRNAnAH |

5.55 verse 10c
juSadhvaM no havyadAtiM yajatrA vayaM syAma patayo rayINAm ||


5.56 verse 1a
agne shardhantam A gaNam piSTaM rukmebhir añjibhiH |

5.56 verse 1c
visho adya marutAm ava hvaye divash cid rocanAd adhi ||

5.56 verse 2a
yathA cin manyase hRdA tad in me jagmur AshasaH |

5.56 verse 2c
ye te nediSThaM havanAny Agaman tAn vardha bhImasaMdRshaH ||

5.56 verse 3a
mILhuSmatIva pRthivI parAhatA madanty ety asmad A |

5.56 verse 3c
RkSo na vo marutaH shimIvAM amo dudhro gaur iva bhImayuH ||

5.56 verse 4a
ni ye riNanty ojasA vRthA gAvo na durdhuraH |

5.56 verse 4c
ashmAnaM cit svaryam parvataM girim pra cyAvayanti yAmabhiH ||

5.56 verse 5a
ut tiSTha nUnam eSAM stomaiH samukSitAnAm |

5.56 verse 5c
marutAm purutamam apUrvyaM gavAM sargam iva hvaye ||

5.56 verse 6a
yuN^gdhvaM hy aruSI rathe yuN^gdhvaM ratheSu rohitaH |

5.56 verse 6c
yuN^gdhvaM harI ajirA dhuri voLhave vahiSThA dhuri voLhave ||

5.56 verse 7a
uta sya vAjy aruSas tuviSvaNir iha sma dhAyi darshataH |

5.56 verse 7c
mA vo yAmeSu marutash ciraM karat pra taM ratheSu codata ||

5.56 verse 8a
rathaM nu mArutaM vayaM shravasyum A huvAmahe |

5.56 verse 8c
A yasmin tasthau suraNAni bibhratI sacA marutsu rodasI ||

5.56 verse 9a
taM vaH shardhaM ratheshubhaM tveSam panasyum A huve |

5.56 verse 9c
yasmin sujAtA subhagA mahIyate sacA marutsu mILhuSI ||


5.57 verse 1a
A rudrAsa indravantaH sajoSaso hiraNyarathAH suvitAya gantana |

5.57 verse 1c
iyaM vo asmat prati haryate matis tRSNaje na diva utsA udanyave ||

5.57 verse 2a
vAshImanta RSTimanto manISiNaH sudhanvAna iSumanto niSaN^giNaH |

5.57 verse 2c
svashvA stha surathAH pRshnimAtaraH svAyudhA maruto yAthanA shubham ||

5.57 verse 3a
dhUnutha dyAm parvatAn dAshuSe vasu ni vo vanA jihate yAmano bhiyA |

5.57 verse 3c
kopayatha pRthivIm pRshnimAtaraH shubhe yad ugrAH pRSatIr ayugdhvam ||

5.57 verse 4a
vAtatviSo maruto varSanirNijo yamA iva susadRshaH supeshasaH |

5.57 verse 4c
pishaN^gAshvA aruNAshvA arepasaH pratvakSaso mahinA dyaur ivoravaH ||

5.57 verse 5a
purudrapsA añjimantaH sudAnavas tveSasaMdRsho anavabhrarAdhasaH |

5.57 verse 5c
sujAtAso januSA rukmavakSaso divo arkA amRtaM nAma bhejire ||

5.57 verse 6a
RSTayo vo maruto aMsayor adhi saha ojo bAhvor vo balaM hitam |

5.57 verse 6c
nRmNA shIrSasv AyudhA ratheSu vo vishvA vaH shrIr adhi tanUSu pipishe ||

5.57 verse 7a
gomad ashvAvad rathavat suvIraM candravad rAdho maruto dadA naH |

5.57 verse 7c
prashastiM naH kRNuta rudriyAso bhakSIya vo 'vaso daivyasya ||

5.57 verse 8a
haye naro maruto mRLatA nas tuvImaghAso amRtA RtajñAH |

5.57 verse 8c
satyashrutaH kavayo yuvAno bRhadgirayo bRhad ukSamANAH ||

View RV 5.57


5.58 verse 1a
tam u nUnaM taviSImantam eSAM stuSe gaNam mArutaM navyasInAm |

5.58 verse 1c
ya AshvashvA amavad vahanta uteshire amRtasya svarAjaH ||

5.58 verse 2a
tveSaM gaNaM tavasaM khAdihastaM dhunivratam mAyinaM dAtivAram |

5.58 verse 2c
mayobhuvo ye amitA mahitvA vandasva vipra tuvirAdhaso nR^In ||

5.58 verse 3a
A vo yantUdavAhAso adya vRSTiM ye vishve maruto junanti |

5.58 verse 3c
ayaM yo agnir marutaH samiddha etaM juSadhvaM kavayo yuvAnaH ||

5.58 verse 4a
yUyaM rAjAnam iryaM janAya vibhvataSTaM janayathA yajatrAH |

5.58 verse 4c
yuSmad eti muSTihA bAhujUto yuSmad sadashvo marutaH suvIraH ||

5.58 verse 5a
arA ived acaramA aheva pra-pra jAyante akavA mahobhiH |

5.58 verse 5c
pRshneH putrA upamAso rabhiSThAH svayA matyA marutaH sam mimikSuH ||

5.58 verse 6a
yat prAyAsiSTa pRSatIbhir ashvair vILupavibhir maruto rathebhiH |

5.58 verse 6c
kSodanta Apo riNate vanAny avosriyo vRSabhaH krandatu dyauH ||

5.58 verse 7a
prathiSTa yAman pRthivI cid eSAm bharteva garbhaM svam ic chavo dhuH |

5.58 verse 7c
vAtAn hy ashvAn dhury Ryuyujre varSaM svedaM cakrire rudriyAsaH ||

5.58 verse 8a
haye naro maruto mRLatA nas tuvImaghAso amRtA RtajñAH |

5.58 verse 8c
satyashrutaH kavayo yuvAno bRhadgirayo bRhad ukSamANAH ||


5.59 verse 1a
pra va spaL akran suvitAya dAvane 'rcA dive pra pRthivyA Rtam bhare |

5.59 verse 1c
ukSante ashvAn taruSanta A rajo 'nu svam bhAnuM shrathayante arNavaiH ||

5.59 verse 2a
amAd eSAm bhiyasA bhUmir ejati naur na pUrNA kSarati vyathir yatI |

5.59 verse 2c
dUredRsho ye citayanta emabhir antar mahe vidathe yetire naraH ||

5.59 verse 3a
gavAm iva shriyase shRN^gam uttamaM sUryo na cakSU rajaso visarjane |

5.59 verse 3c
atyA iva subhvash cArava sthana maryA iva shriyase cetathA naraH ||

5.59 verse 4a
ko vo mahAnti mahatAm ud ashnavat kas kAvyA marutaH ko ha pauMsyA |

5.59 verse 4c
yUyaM ha bhUmiM kiraNaM na rejatha pra yad bharadhve suvitAya dAvane ||

5.59 verse 5a
ashvA ived aruSAsaH sabandhavaH shUrA iva prayudhaH prota yuyudhuH |

5.59 verse 5c
maryA iva suvRdho vAvRdhur naraH sUryasya cakSuH pra minanti vRSTibhiH ||

5.59 verse 6a
te ajyeSThA akaniSThAsa udbhido 'madhyamAso mahasA vi vAvRdhuH |

5.59 verse 6c
sujAtAso januSA pRshnimAtaro divo maryA A no achA jigAtana ||

5.59 verse 7a
vayo na ye shreNIH paptur ojasAntAn divo bRhataH sAnunas pari |

5.59 verse 7c
ashvAsa eSAm ubhaye yathA viduH pra parvatasya nabhanUMr acucyavuH ||

5.59 verse 8a
mimAtu dyaur aditir vItaye naH saM dAnucitrA uSaso yatantAm |

5.59 verse 8c
Acucyavur divyaM kosham eta RSe rudrasya maruto gRNAnAH ||


5.60 verse 1a
ILe agniM svavasaM namobhir iha prasatto vi cayat kRtaM naH |

5.60 verse 1c
rathair iva pra bhare vAjayadbhiH pradakSiNin marutAM stomam RdhyAm ||

5.60 verse 2a
A ye tasthuH pRSatISu shrutAsu sukheSu rudrA maruto ratheSu |

5.60 verse 2c
vanA cid ugrA jihate ni vo bhiyA pRthivI cid rejate parvatash cit ||

5.60 verse 3a
parvatash cin mahi vRddho bibhAya divash cit sAnu rejata svane vaH |

5.60 verse 3c
yat krILatha maruta RSTimanta Apa iva sadhryañco dhavadhve ||

5.60 verse 4a
varA ived raivatAso hiraNyair abhi svadhAbhis tanvaH pipishre |

5.60 verse 4c
shriye shreyAMsas tavaso ratheSu satrA mahAMsi cakrire tanUSu ||

5.60 verse 5a
ajyeSThAso akaniSThAsa ete sam bhrAtaro vAvRdhuH saubhagAya |

5.60 verse 5c
yuvA pitA svapA rudra eSAM sudughA pRshniH sudinA marudbhyaH ||

5.60 verse 6a
yad uttame maruto madhyame vA yad vAvame subhagAso divi STha |

5.60 verse 6c
ato no rudrA uta vA nv asyAgne vittAd dhaviSo yad yajAma ||

5.60 verse 7a
agnish ca yan maruto vishvavedaso divo vahadhva uttarAd adhi SNubhiH |

5.60 verse 7c
te mandasAnA dhunayo rishAdaso vAmaM dhatta yajamAnAya sunvate ||

5.60 verse 8a
agne marudbhiH shubhayadbhir RkvabhiH somam piba mandasAno gaNashribhiH |

5.60 verse 8c
pAvakebhir vishvaminvebhir Ayubhir vaishvAnara pradivA ketunA sajUH ||

View RV 5.60


5.61 verse 1a
ke SThA naraH shreSThatamA ya eka-eka Ayaya |

5.61 verse 1c
paramasyAH parAvataH ||

5.61 verse 2a
kva vo 'shvAH kvRbhIshavaH kathaM sheka kathA yaya |

5.61 verse 2c
pRSThe sado nasor yamaH ||

5.61 verse 3a
jaghane coda eSAM vi sakthAni naro yamuH |

5.61 verse 3c
putrakRthe na janayaH ||

5.61 verse 4a
parA vIrAsa etana maryAso bhadrajAnayaH |

5.61 verse 4c
agnitapo yathAsatha ||

5.61 verse 5a
sanat sAshvyam pashum uta gavyaM shatAvayam |

5.61 verse 5c
shyAvAshvastutAya yA dor vIrAyopabarbRhat ||

5.61 verse 6a
uta tvA strI shashIyasI puMso bhavati vasyasI |

5.61 verse 6c
adevatrAd arAdhasaH ||

5.61 verse 7a
vi yA jAnAti jasuriM vi tRSyantaM vi kAminam |

5.61 verse 7c
devatrA kRNute manaH ||

5.61 verse 8a
uta ghA nemo astutaH pumAM iti bruve paNiH |

5.61 verse 8c
sa vairadeya it samaH ||

5.61 verse 9a
uta me 'rapad yuvatir mamanduSI prati shyAvAya vartanim |

5.61 verse 9c
vi rohitA purumILhAya yematur viprAya dIrghayashase ||

5.61 verse 10a
yo me dhenUnAM shataM vaidadashvir yathA dadat |

5.61 verse 10c
taranta iva maMhanA ||

5.61 verse 11a
ya IM vahanta AshubhiH pibanto madiram madhu |

5.61 verse 11c
atra shravAMsi dadhire ||

5.61 verse 12a
yeSAM shriyAdhi rodasI vibhrAjante ratheSv A |

5.61 verse 12c
divi rukma ivopari ||

5.61 verse 13a
yuvA sa mAruto gaNas tveSaratho anedyaH |

5.61 verse 13c
shubhaMyAvApratiSkutaH ||

5.61 verse 14a
ko veda nUnam eSAM yatrA madanti dhUtayaH |

5.61 verse 14c
RtajAtA arepasaH ||

5.61 verse 15a
yUyam martaM vipanyavaH praNetAra itthA dhiyA |

5.61 verse 15c
shrotAro yAmahUtiSu ||

5.61 verse 16a
te no vasUni kAmyA purushcandrA rishAdasaH |

5.61 verse 16c
A yajñiyAso vavRttana ||

5.61 verse 17a
etam me stomam Urmye dArbhyAya parA vaha |

5.61 verse 17c
giro devi rathIr iva ||

5.61 verse 18a
uta me vocatAd iti sutasome rathavItau |

5.61 verse 18c
na kAmo apa veti me ||

5.61 verse 19a
eSa kSeti rathavItir maghavA gomatIr anu |

5.61 verse 19c
parvateSv apashritaH ||


5.62 verse 1a
Rtena Rtam apihitaM dhruvaM vAM sUryasya yatra vimucanty ashvAn |

5.62 verse 1c
dasha shatA saha tasthus tad ekaM devAnAM shreSThaM vapuSAm apashyam ||

5.62 verse 2a
tat su vAm mitrAvaruNA mahitvam IrmA tasthuSIr ahabhir duduhre |

5.62 verse 2c
vishvAH pinvathaH svasarasya dhenA anu vAm ekaH pavir A vavarta ||

5.62 verse 3a
adhArayatam pRthivIm uta dyAm mitrarAjAnA varuNA mahobhiH |

5.62 verse 3c
vardhayatam oSadhIH pinvataM gA ava vRSTiM sRjataM jIradAnU ||

5.62 verse 4a
A vAm ashvAsaH suyujo vahantu yatarashmaya upa yantv arvAk |

5.62 verse 4c
ghRtasya nirNig anu vartate vAm upa sindhavaH pradivi kSaranti ||

5.62 verse 5a
anu shrutAm amatiM vardhad urvIm barhir iva yajuSA rakSamANA |

5.62 verse 5c
namasvantA dhRtadakSAdhi garte mitrAsAthe varuNeLAsv antaH ||

5.62 verse 6a
akravihastA sukRte paraspA yaM trAsAthe varuNeLAsv antaH |

5.62 verse 6c
rAjAnA kSatram ahRNIyamAnA sahasrasthUNam bibhRthaH saha dvau ||

5.62 verse 7a
hiraNyanirNig ayo asya sthUNA vi bhrAjate divy ashvAjanIva |

5.62 verse 7c
bhadre kSetre nimitA tilvile vA sanema madhvo adhigartyasya ||

5.62 verse 8a
hiraNyarUpam uSaso vyuSTAv ayasthUNam uditA sUryasya |

5.62 verse 8c
A rohatho varuNa mitra gartam atash cakSAthe aditiM ditiM ca ||

5.62 verse 9a
yad baMhiSThaM nAtividhe sudAnU achidraM sharma bhuvanasya gopA |

5.62 verse 9c
tena no mitrAvaruNAv aviSTaM siSAsanto jigIvAMsaH syAma ||


5.63 verse 1a
Rtasya gopAv adhi tiSThatho rathaM satyadharmANA parame vyomani |

5.63 verse 1c
yam atra mitrAvaruNAvatho yuvaM tasmai vRSTir madhumat pinvate divaH ||

5.63 verse 2a
samrAjAv asya bhuvanasya rAjatho mitrAvaruNA vidathe svardRshA |

5.63 verse 2c
vRSTiM vAM rAdho amRtatvam Imahe dyAvApRthivI vi caranti tanyavaH ||

5.63 verse 3a
samrAjA ugrA vRSabhA divas patI pRthivyA mitrAvaruNA vicarSaNI |

5.63 verse 3c
citrebhir abhrair upa tiSThatho ravaM dyAM varSayatho asurasya mAyayA ||

5.63 verse 4a
mAyA vAm mitrAvaruNA divi shritA sUryo jyotish carati citram Ayudham |

5.63 verse 4c
tam abhreNa vRSTyA gUhatho divi parjanya drapsA madhumanta Irate ||

5.63 verse 5a
rathaM yuñjate marutaH shubhe sukhaM shUro na mitrAvaruNA gaviSTiSu |

5.63 verse 5c
rajAMsi citrA vi caranti tanyavo divaH samrAjA payasA na ukSatam ||

5.63 verse 6a
vAcaM su mitrAvaruNAv irAvatIm parjanyash citrAM vadati tviSImatIm |

5.63 verse 6c
abhrA vasata marutaH su mAyayA dyAM varSayatam aruNAm arepasam ||

5.63 verse 7a
dharmaNA mitrAvaruNA vipashcitA vratA rakSethe asurasya mAyayA |

5.63 verse 7c
Rtena vishvam bhuvanaM vi rAjathaH sUryam A dhattho divi citryaM ratham ||

View RV 5.63


5.64 verse 1a
varuNaM vo rishAdasam RcA mitraM havAmahe |

5.64 verse 1c
pari vrajeva bAhvor jaganvAMsA svarNaram ||

5.64 verse 2a
tA bAhavA sucetunA pra yantam asmA arcate |

5.64 verse 2c
shevaM hi jAryaM vAM vishvAsu kSAsu joguve ||

5.64 verse 3a
yan nUnam ashyAM gatim mitrasya yAyAm pathA |

5.64 verse 3c
asya priyasya sharmaNy ahiMsAnasya sashcire ||

5.64 verse 4a
yuvAbhyAm mitrAvaruNopamaM dheyAm RcA |

5.64 verse 4c
yad dha kSaye maghonAM stotNAM ca spUrdhase ||

5.64 verse 5a
A no mitra sudItibhir varuNash ca sadhastha A |

5.64 verse 5c
sve kSaye maghonAM sakhInAM ca vRdhase ||

5.64 verse 6a
yuvaM no yeSu varuNa kSatram bRhac ca bibhRthaH |

5.64 verse 6c
uru No vAjasAtaye kRtaM rAye svastaye ||

5.64 verse 7a
uchantyAm me yajatA devakSatre rushadgavi |

5.64 verse 7c
sutaM somaM na hastibhir A paDbhir dhAvataM narA bibhratAv arcanAnasam ||


5.65 verse 1a
yash ciketa sa sukratur devatrA sa bravItu naH |

5.65 verse 1c
varuNo yasya darshato mitro vA vanate giraH ||

5.65 verse 2a
tA hi shreSThavarcasA rAjAnA dIrghashruttamA |

5.65 verse 2c
tA satpatI RtAvRdha RtAvAnA jane-jane ||

5.65 verse 3a
tA vAm iyAno 'vase pUrvA upa bruve sacA |

5.65 verse 3c
svashvAsaH su cetunA vAjAM abhi pra dAvane ||

5.65 verse 4a
mitro aMhosh cid Ad uru kSayAya gAtuM vanate |

5.65 verse 4c
mitrasya hi pratUrvataH sumatir asti vidhataH ||

5.65 verse 5a
vayam mitrasyAvasi syAma saprathastame |

5.65 verse 5c
anehasas tvotayaH satrA varuNasheSasaH ||

5.65 verse 6a
yuvam mitremaM janaM yatathaH saM ca nayathaH |

5.65 verse 6c
mA maghonaH pari khyatam mo asmAkam RSINAM gopIthe na uruSyatam ||

View RV 5.65


5.66 verse 1a
A cikitAna sukratU devau marta rishAdasA |

5.66 verse 1c
varuNAya Rtapeshase dadhIta prayase mahe ||

5.66 verse 2a
tA hi kSatram avihrutaM samyag asuryam AshAte |

5.66 verse 2c
adha vrateva mAnuSaM svar Na dhAyi darshatam ||

5.66 verse 3a
tA vAm eSe rathAnAm urvIM gavyUtim eSAm |

5.66 verse 3c
rAtahavyasya suSTutiM dadhRk stomair manAmahe ||

5.66 verse 4a
adhA hi kAvyA yuvaM dakSasya pUrbhir adbhutA |

5.66 verse 4c
ni ketunA janAnAM cikethe pUtadakSasA ||

5.66 verse 5a
tad Rtam pRthivi bRhac chravaeSa RSINAm |

5.66 verse 5c
jrayasAnAv aram pRthv ati kSaranti yAmabhiH ||

5.66 verse 6a
A yad vAm IyacakSasA mitra vayaM ca sUrayaH |

5.66 verse 6c
vyaciSThe bahupAyye yatemahi svarAjye ||


5.67 verse 1a
baL itthA deva niSkRtam AdityA yajatam bRhat |

5.67 verse 1c
varuNa mitrAryaman varSiSThaM kSatram AshAthe ||

5.67 verse 2a
A yad yoniM hiraNyayaM varuNa mitra sadathaH |

5.67 verse 2c
dhartArA carSaNInAM yantaM sumnaM rishAdasA ||

5.67 verse 3a
vishve hi vishvavedaso varuNo mitro aryamA |

5.67 verse 3c
vratA padeva sashcire pAnti martyaM riSaH ||

5.67 verse 4a
te hi satyA RtaspRsha RtAvAno jane-jane |

5.67 verse 4c
sunIthAsaH sudAnavo 'Mhosh cid urucakrayaH ||

5.67 verse 5a
ko nu vAm mitrAstuto varuNo vA tanUnAm |

5.67 verse 5c
tat su vAm eSate matir atribhya eSate matiH ||

View RV 5.67


5.68 verse 1a
pra vo mitrAya gAyata varuNAya vipA girA |

5.68 verse 1c
mahikSatrAv Rtam bRhat ||

5.68 verse 2a
samrAjA yA ghRtayonI mitrash cobhA varuNash ca |

5.68 verse 2c
devA deveSu prashastA ||

5.68 verse 3a
tA naH shaktam pArthivasya maho rAyo divyasya |

5.68 verse 3c
mahi vAM kSatraM deveSu ||

5.68 verse 4a
Rtam Rtena sapanteSiraM dakSam AshAte |

5.68 verse 4c
adruhA devau vardhete ||

5.68 verse 5a
vRSTidyAvA rItyRpeSas patI dAnumatyAH |

5.68 verse 5c
bRhantaM gartam AshAte ||


5.69 verse 1a
trI rocanA varuNa trIMr uta dyUn trINi mitra dhArayatho rajAMsi |

5.69 verse 1c
vAvRdhAnAv amatiM kSatriyasyAnu vrataM rakSamANAv ajuryam ||

5.69 verse 2a
irAvatIr varuNa dhenavo vAm madhumad vAM sindhavo mitra duhre |

5.69 verse 2c
trayas tasthur vRSabhAsas tisRNAM dhiSaNAnAM retodhA vi dyumantaH ||

5.69 verse 3a
prAtar devIm aditiM johavImi madhyaMdina uditA sUryasya |

5.69 verse 3c
rAye mitrAvaruNA sarvatAteLe tokAya tanayAya shaM yoH ||

5.69 verse 4a
yA dhartArA rajaso rocanasyotAdityA divyA pArthivasya |

5.69 verse 4c
na vAM devA amRtA A minanti vratAni mitrAvaruNA dhruvANi ||


5.70 verse 1a
purUruNA cid dhy asty avo nUnaM vAM varuNa |

5.70 verse 1c
mitra vaMsi vAM sumatim ||

5.70 verse 2a
tA vAM samyag adruhvANeSam ashyAma dhAyase |

5.70 verse 2c
vayaM te rudrA syAma ||

5.70 verse 3a
pAtaM no rudrA pAyubhir uta trAyethAM sutrAtrA |

5.70 verse 3c
turyAma dasyUn tanUbhiH ||

5.70 verse 4a
mA kasyAdbhutakratU yakSam bhujemA tanUbhiH |

5.70 verse 4c
mA sheSasA mA tanasA ||

View RV 5.70


5.71 verse 1a
A no gantaM rishAdasA varuNa mitra barhaNA |

5.71 verse 1c
upemaM cArum adhvaram ||

5.71 verse 2a
vishvasya hi pracetasA varuNa mitra rAjathaH |

5.71 verse 2c
IshAnA pipyataM dhiyaH ||

5.71 verse 3a
upa naH sutam A gataM varuNa mitra dAshuSaH |

5.71 verse 3c
asya somasya pItaye ||


5.72 verse 1a
A mitre varuNe vayaM gIrbhir juhumo atrivat |

5.72 verse 1c
ni barhiSi sadataM somapItaye ||

5.72 verse 2a
vratena stho dhruvakSemA dharmaNA yAtayajjanA |

5.72 verse 2c
ni barhiSi sadataM somapItaye ||

5.72 verse 3a
mitrash ca no varuNash ca juSetAM yajñam iSTaye |

5.72 verse 3c
ni barhiSi sadatAM somapItaye ||

View RV 5.72


5.73 verse 1a
yad adya sthaH parAvati yad arvAvaty ashvinA |

5.73 verse 1c
yad vA purU purubhujA yad antarikSa A gatam ||

5.73 verse 2a
iha tyA purubhUtamA purU daMsAMsi bibhratA |

5.73 verse 2c
varasyA yAmy adhrigU huve tuviSTamA bhuje ||

5.73 verse 3a
IrmAnyad vapuSe vapush cakraM rathasya yemathuH |

5.73 verse 3c
pary anyA nAhuSA yugA mahnA rajAMsi dIyathaH ||

5.73 verse 4a
tad U Su vAm enA kRtaM vishvA yad vAm anu STave |

5.73 verse 4c
nAnA jAtAv arepasA sam asme bandhum eyathuH ||

5.73 verse 5a
A yad vAM sUryA rathaM tiSThad raghuSyadaM sadA |

5.73 verse 5c
pari vAm aruSA vayo ghRNA varanta AtapaH ||

5.73 verse 6a
yuvor atrish ciketati narA sumnena cetasA |

5.73 verse 6c
gharmaM yad vAm arepasaM nAsatyAsnA bhuraNyati ||

5.73 verse 7a
ugro vAM kakuho yayiH shRNve yAmeSu saMtaniH |

5.73 verse 7c
yad vAM daMsobhir ashvinAtrir narAvavartati ||

5.73 verse 8a
madhva U Su madhUyuvA rudrA siSakti pipyuSI |

5.73 verse 8c
yat samudrAti parSathaH pakvAH pRkSo bharanta vAm ||

5.73 verse 9a
satyam id vA u ashvinA yuvAm Ahur mayobhuvA |

5.73 verse 9c
tA yAman yAmahUtamA yAmann A mRLayattamA ||

5.73 verse 10a
imA brahmANi vardhanAshvibhyAM santu shaMtamA |

5.73 verse 10c
yA takSAma rathAM ivAvocAma bRhan namaH ||

View RV 5.73


5.74 verse 1a
kUSTho devAv ashvinAdyA divo manAvasU |

5.74 verse 1c
tac chravatho vRSaNvasU atrir vAm A vivAsati ||

5.74 verse 2a
kuha tyA kuha nu shrutA divi devA nAsatyA |

5.74 verse 2c
kasminn A yatatho jane ko vAM nadInAM sacA ||

5.74 verse 3a
kaM yAthaH kaM ha gachathaH kam achA yuñjAthe ratham |

5.74 verse 3c
kasya brahmANi raNyatho vayaM vAm ushmasISTaye ||

5.74 verse 4a
pauraM cid dhy udaprutam paura paurAya jinvathaH |

5.74 verse 4c
yad IM gRbhItatAtaye siMham iva druhas pade ||

5.74 verse 5a
pra cyavAnAj jujuruSo vavrim atkaM na muñcathaH |

5.74 verse 5c
yuvA yadI kRthaH punar A kAmam RNve vadhvaH ||

5.74 verse 6a
asti hi vAm iha stotA smasi vAM saMdRshi shriye |

5.74 verse 6c
nU shrutam ma A gatam avobhir vAjinIvasU ||

5.74 verse 7a
ko vAm adya purUNAm A vavne martyAnAm |

5.74 verse 7c
ko vipro vipravAhasA ko yajñair vAjinIvasU ||

5.74 verse 8a
A vAM ratho rathAnAM yeSTho yAtv ashvinA |

5.74 verse 8c
purU cid asmayus tira AN^gUSo martyeSv A ||

5.74 verse 9a
sham U Su vAm madhUyuvAsmAkam astu carkRtiH |

5.74 verse 9c
arvAcInA vicetasA vibhiH shyeneva dIyatam ||

5.74 verse 10a
ashvinA yad dha karhi cic chushrUyAtam imaM havam |

5.74 verse 10c
vasvIr U Su vAm bhujaH pRñcanti su vAm pRcaH ||

View RV 5.74


5.75 verse 1a
prati priyatamaM rathaM vRSaNaM vasuvAhanam |

5.75 verse 1c
stotA vAm ashvinAv RSi stomena prati bhUSati mAdhvI mama shrutaM havam ||

5.75 verse 2a
atyAyAtam ashvinA tiro vishvA ahaM sanA |

5.75 verse 2c
dasrA hiraNyavartanI suSumnA sindhuvAhasA mAdhvI mama shrutaM havam ||

5.75 verse 3a
A no ratnAni bibhratAv ashvinA gachataM yuvam |

5.75 verse 3c
rudrA hiraNyavartanI juSANA vAjinIvasU mAdhvI mama shrutaM havam ||

5.75 verse 4a
suSTubho vAM vRSaNvasU rathe vANIcy AhitA |

View RV 5.75

5.75.4c uta vAM kakuho mRgaH pRkSaH kRNoti vApuSo mAdhvI mama shrutaM havam ||

5.75 verse 5a
bodhinmanasA rathyeSirA havanashrutA |

5.75 verse 5c
vibhish cyavAnam ashvinA ni yAtho advayAvinam mAdhvI mama shrutaM havam ||

5.75 verse 6a
A vAM narA manoyujo 'shvAsaH pruSitapsavaH |

5.75 verse 6c
vayo vahantu pItaye saha sumnebhir ashvinA mAdhvI mama shrutaM havam ||

5.75 verse 7a
ashvinAv eha gachataM nAsatyA mA vi venatam |

5.75 verse 7c
tirash cid aryayA pari vartir yAtam adAbhyA mAdhvI mama shrutaM havam ||

5.75 verse 8a
asmin yajñe adAbhyA jaritAraM shubhas patI |

5.75 verse 8c
avasyum ashvinA yuvaM gRNantam upa bhUSatho mAdhvI mama shrutaM havam ||

5.75 verse 9a
abhUd uSA rushatpashur Agnir adhAyy RtviyaH |

5.75 verse 9c
ayoji vAM vRSaNvasU ratho dasrAv amartyo mAdhvI mama shrutaM havam ||


5.76 verse 1a
A bhAty agnir uSasAm anIkam ud viprANAM devayA vAco asthuH |

5.76 verse 1c
arvAñcA nUnaM rathyeha yAtam pIpivAMsam ashvinA gharmam acha ||

5.76 verse 2a
na saMskRtam pra mimIto gamiSThAnti nUnam ashvinopastuteha |

5.76 verse 2c
divAbhipitve 'vasAgamiSThA praty avartiM dAshuSe shambhaviSThA ||

5.76 verse 3a
utA yAtaM saMgave prAtar ahno madhyaMdina uditA sUryasya |

5.76 verse 3c
divA naktam avasA shaMtamena nedAnIm pItir ashvinA tatAna ||

5.76 verse 4a
idaM hi vAm pradivi sthAnam oka ime gRhA ashvinedaM duroNam |

5.76 verse 4c
A no divo bRhataH parvatAd Adbhyo yAtam iSam UrjaM vahantA ||

5.76 verse 5a
sam ashvinor avasA nUtanena mayobhuvA supraNItI gamema |

5.76 verse 5c
A no rayiM vahatam ota vIrAn A vishvAny amRtA saubhagAni ||


5.77 verse 1a
prAtaryAvANA prathamA yajadhvam purA gRdhrAd araruSaH pibAtaH |

5.77 verse 1c
prAtar hi yajñam ashvinA dadhAte pra shaMsanti kavayaH pUrvabhAjaH ||

5.77 verse 2a
prAtar yajadhvam ashvinA hinota na sAyam asti devayA ajuSTam |

5.77 verse 2c
utAnyo asmad yajate vi cAvaH pUrvaH-pUrvo yajamAno vanIyAn ||

5.77 verse 3a
hiraNyatvaN^ madhuvarNo ghRtasnuH pRkSo vahann A ratho vartate vAm |

5.77 verse 3c
manojavA ashvinA vAtaraMhA yenAtiyAtho duritAni vishvA ||

5.77 verse 4a
yo bhUyiSThaM nAsatyAbhyAM viveSa caniSTham pitvo rarate vibhAge |

5.77 verse 4c
sa tokam asya pIparac chamIbhir anUrdhvabhAsaH sadam it tuturyAt ||

5.77 verse 5a
sam ashvinor avasA nUtanena mayobhuvA supraNItI gamema |

5.77 verse 5c
A no rayiM vahatam ota vIrAn A vishvAny amRtA saubhagAni ||


5.78 verse 1a
ashvinAv eha gachataM nAsatyA mA vi venatam |

5.78 verse 1c
haMsAv iva patatam A sutAM upa ||

5.78 verse 2a
ashvinA hariNAv iva gaurAv ivAnu yavasam |

5.78 verse 2c
haMsAv iva patatam A sutAM upa ||

5.78 verse 3a
ashvinA vAjinIvasU juSethAM yajñam iSTaye |

5.78 verse 3c
haMsAv iva patatam A sutAM upa ||

5.78 verse 4a
atrir yad vAm avarohann RbIsam ajohavIn nAdhamAneva yoSA |

5.78 verse 4c
shyenasya cij javasA nUtanenAgachatam ashvinA shaMtamena ||

5.78 verse 5a
vi jihISva vanaspate yoniH sUSyantyA iva |

5.78 verse 5c
shrutam me ashvinA havaM saptavadhriM ca muñcatam ||

5.78 verse 6a
bhItAya nAdhamAnAya RSaye saptavadhraye |

5.78 verse 6c
mAyAbhir ashvinA yuvaM vRkSaM saM ca vi cAcathaH ||

5.78 verse 7a
yathA vAtaH puSkariNIM samiN^gayati sarvataH |

5.78 verse 7c
evA te garbha ejatu niraitu dashamAsyaH ||

5.78 verse 8a
yathA vAto yathA vanaM yathA samudra ejati |

5.78 verse 8c
evA tvaM dashamAsya sahAvehi jarAyuNA ||

5.78 verse 9a
dasha mAsAñ chashayAnaH kumAro adhi mAtari |

5.78 verse 9c
niraitu jIvo akSato jIvo jIvantyA adhi ||


5.79 verse 1a
mahe no adya bodhayoSo rAye divitmatI |

5.79 verse 1c
yathA cin no abodhayaH satyashravasi vAyye sujAte ashvasUnRte ||

5.79 verse 2a
yA sunIthe shaucadrathe vy aucho duhitar divaH |

5.79 verse 2c
sA vy ucha sahIyasi satyashravasi vAyye sujAte ashvasUnRte ||

5.79 verse 3a
sA no adyAbharadvasur vy uchA duhitar divaH |

5.79 verse 3c
yo vy auchaH sahIyasi satyashravasi vAyye sujAte ashvasUnRte ||

5.79 verse 4a
abhi ye tvA vibhAvari stomair gRNanti vahnayaH |

5.79 verse 4c
maghair maghoni sushriyo dAmanvantaH surAtayaH sujAte ashvasUnRte ||

5.79 verse 5a
yac cid dhi te gaNA ime chadayanti maghattaye |

5.79 verse 5c
pari cid vaSTayo dadhur dadato rAdho ahrayaM sujAte ashvasUnRte ||

5.79 verse 6a
aiSu dhA vIravad yasha uSo maghoni sUriSu |

5.79 verse 6c
ye no rAdhAMsy ahrayA maghavAno arAsata sujAte ashvasUnRte ||

5.79 verse 7a
tebhyo dyumnam bRhad yasha uSo maghony A vaha |

5.79 verse 7c
ye no rAdhAMsy ashvyA gavyA bhajanta sUrayaH sujAte ashvasUnRte ||

5.79 verse 8a
uta no gomatIr iSa A vahA duhitar divaH |

5.79 verse 8c
sAkaM sUryasya rashmibhiH shukraiH shocadbhir arcibhiH sujAte ashvasUnRte ||

5.79 verse 9a
vy uchA duhitar divo mA ciraM tanuthA apaH |

5.79 verse 9c
net tvA stenaM yathA ripuM tapAti sUro arciSA sujAte ashvasUnRte ||

5.79 verse 10a
etAvad ved uSas tvam bhUyo vA dAtum arhasi |

5.79 verse 10c
yA stotRbhyo vibhAvary uchantI na pramIyase sujAte ashvasUnRte ||

View RV 5.79


5.80 verse 1a
dyutadyAmAnam bRhatIm Rtena RtAvarIm aruNapsuM vibhAtIm |

5.80 verse 1c
devIm uSasaM svar AvahantIm prati viprAso matibhir jarante ||

5.80 verse 2a
eSA janaM darshatA bodhayantI sugAn pathaH kRNvatI yAty agre |

5.80 verse 2c
bRhadrathA bRhatI vishvaminvoSA jyotir yachaty agre ahnAm ||

5.80 verse 3a
eSA gobhir aruNebhir yujAnAsredhantI rayim aprAyu cakre |

5.80 verse 3c
patho radantI suvitAya devI puruSTutA vishvavArA vi bhAti ||

5.80 verse 4a
eSA vyenI bhavati dvibarhA AviSkRNvAnA tanvam purastAt |

5.80 verse 4c
Rtasya panthAm anv eti sAdhu prajAnatIva na disho minAti ||

5.80 verse 5a
eSA shubhrA na tanvo vidAnordhveva snAtI dRshaye no asthAt |

5.80 verse 5c
apa dveSo bAdhamAnA tamAMsy uSA divo duhitA jyotiSAgAt ||

5.80 verse 6a
eSA pratIcI duhitA divo nR^In yoSeva bhadrA ni riNIte apsaH |

5.80 verse 6c
vyUrNvatI dAshuSe vAryANi punar jyotir yuvatiH pUrvathAkaH ||

View RV 5.80


5.81 verse 1a
yuñjate mana uta yuñjate dhiyo viprA viprasya bRhato vipashcitaH |

5.81 verse 1c
vi hotrA dadhe vayunAvid eka in mahI devasya savituH pariSTutiH ||

5.81 verse 2a
vishvA rUpANi prati muñcate kaviH prAsAvId bhadraM dvipade catuSpade |

5.81 verse 2c
vi nAkam akhyat savitA vareNyo 'nu prayANam uSaso vi rAjati ||

5.81 verse 3a
yasya prayANam anv anya id yayur devA devasya mahimAnam ojasA |

5.81 verse 3c
yaH pArthivAni vimame sa etasho rajAMsi devaH savitA mahitvanA ||

5.81 verse 4a
uta yAsi savitas trINi rocanota sUryasya rashmibhiH sam ucyasi |

5.81 verse 4c
uta rAtrIm ubhayataH parIyasa uta mitro bhavasi deva dharmabhiH ||

5.81 verse 4a
uteshiSe prasavasya tvam eka id uta pUSA bhavasi deva yAmabhiH |

5.81 verse 4c
utedaM vishvam bhuvanaM vi rAjasi shyAvAshvas te savita stomam Anashe ||

View RV 5.81


5.82 verse 1a
tat savitur vRNImahe vayaM devasya bhojanam |

5.82 verse 1c
shreSThaM sarvadhAtamaM turam bhagasya dhImahi ||

5.82 verse 2a
asya hi svayashastaraM savituH kac cana priyam |

5.82 verse 2c
na minanti svarAjyam ||

5.82 verse 3a
sa hi ratnAni dAshuSe suvAti savitA bhagaH |

5.82 verse 3c
tam bhAgaM citram Imahe ||

5.82 verse 4a
adyA no deva savitaH prajAvat sAvIH saubhagam |

5.82 verse 4c
parA duSvapnyaM suva ||

5.82 verse 5a
vishvAni deva savitar duritAni parA suva |

5.82 verse 5c
yad bhadraM tan na A suva ||

5.82 verse 6a
anAgaso aditaye devasya savituH save |

5.82 verse 6c
vishvA vAmAni dhImahi ||

5.82 verse 7a
A vishvadevaM satpatiM sUktair adyA vRNImahe |

5.82 verse 7c
satyasavaM savitAram ||

5.82 verse 8a
ya ime ubhe ahanI pura ety aprayuchan |

5.82 verse 8c
svAdhIr devaH savitA ||

5.82 verse 9a
ya imA vishvA jAtAny AshrAvayati shlokena |

5.82 verse 9c
pra ca suvAti savitA ||


5.83 verse 1a
achA vada tavasaM gIrbhir Abhi stuhi parjanyaM namasA vivAsa |

5.83 verse 1c
kanikradad vRSabho jIradAnU reto dadhAty oSadhISu garbham ||

5.83 verse 2a
vi vRkSAn hanty uta hanti rakSaso vishvam bibhAya bhuvanam mahAvadhAt |

5.83 verse 2c
utAnAgA ISate vRSNyAvato yat parjanya stanayan hanti duSkRtaH ||

5.83 verse 3a
rathIva kashayAshvAM abhikSipann Avir dUtAn kRNute varSyRM aha |

5.83 verse 3c
dUrAt siMhasya stanathA ud Irate yat parjanyaH kRNute varSyaM nabhaH ||

5.83 verse 4a
pra vAtA vAnti patayanti vidyuta ud oSadhIr jihate pinvate svaH |

5.83 verse 4c
irA vishvasmai bhuvanAya jAyate yat parjanyaH pRthivIM retasAvati ||

5.83 verse 5a
yasya vrate pRthivI nannamIti yasya vrate shaphavaj jarbhurIti |

5.83 verse 5c
yasya vrata oSadhIr vishvarUpAH sa naH parjanya mahi sharma yacha ||

5.83 verse 6a
divo no vRSTim maruto rarIdhvam pra pinvata vRSNo ashvasya dhArAH |

5.83 verse 6c
arvAN^ etena stanayitnunehy apo niSiñcann asuraH pitA naH ||

5.83 verse 7a
abhi kranda stanaya garbham A dhA udanvatA pari dIyA rathena |

5.83 verse 7c
dRtiM su karSa viSitaM nyañcaM samA bhavantUdvato nipAdAH ||

5.83 verse 8a
mahAntaM kosham ud acA ni Siñca syandantAM kulyA viSitAH purastAt |

5.83 verse 8c
ghRtena dyAvApRthivI vy undhi suprapANam bhavatv aghnyAbhyaH ||

5.83 verse 9a
yat parjanya kanikradat stanayan haMsi duSkRtaH |

5.83 verse 9c
pratIdaM vishvam modate yat kiM ca pRthivyAm adhi ||

5.83 verse 10a
avarSIr varSam ud u SU gRbhAyAkar dhanvAny atyetavA u |

5.83 verse 10c
ajIjana oSadhIr bhojanAya kam uta prajAbhyo 'vido manISAm ||


5.84 verse 1a
baL itthA parvatAnAM khidram bibharSi pRthivi |

5.84 verse 1c
pra yA bhUmim pravatvati mahnA jinoSi mahini ||

5.84 verse 2a
stomAsas tvA vicAriNi prati STobhanty aktubhiH |

5.84 verse 2c
pra yA vAjaM na heSantam perum asyasy arjuni ||

5.84 verse 3a
dRLhA cid yA vanaspatIn kSmayA dardharSy ojasA |

5.84 verse 3c
yat te abhrasya vidyuto divo varSanti vRSTayaH ||


5.85 verse 1a
pra samrAje bRhad arcA gabhIram brahma priyaM varuNAya shrutAya |

5.85 verse 1c
vi yo jaghAna shamiteva carmopastire pRthivIM sUryAya ||

5.85 verse 2a
vaneSu vy antarikSaM tatAna vAjam arvatsu paya usriyAsu |

5.85 verse 2c
hRtsu kratuM varuNo apsv agniM divi sUryam adadhAt somam adrau ||

5.85 verse 3a
nIcInabAraM varuNaH kavandham pra sasarja rodasI antarikSam |

5.85 verse 3c
tena vishvasya bhuvanasya rAjA yavaM na vRSTir vy unatti bhUma ||

5.85 verse 4a
unatti bhUmim pRthivIm uta dyAM yadA dugdhaM varuNo vaSTy Ad it |

5.85 verse 4c
sam abhreNa vasata parvatAsas taviSIyantaH shrathayanta vIrAH ||

5.85 verse 5a
imAm U Sv Rsurasya shrutasya mahIm mAyAM varuNasya pra vocam |

5.85 verse 5c
mAneneva tasthivAM antarikSe vi yo mame pRthivIM sUryeNa ||

5.85 verse 6a
imAm U nu kavitamasya mAyAm mahIM devasya nakir A dadharSa |

5.85 verse 6c
ekaM yad udnA na pRNanty enIr AsiñcantIr avanayaH samudram ||

5.85 verse 7a
aryamyaM varuNa mitryaM vA sakhAyaM vA sadam id bhrAtaraM vA |

5.85 verse 7c
veshaM vA nityaM varuNAraNaM vA yat sIm Agash cakRmA shishrathas tat ||

5.85 verse 8a
kitavAso yad riripur na dIvi yad vA ghA satyam uta yan na vidma |

5.85 verse 8c
sarvA tA vi Sya shithireva devAdhA te syAma varuNa priyAsaH ||

View RV 5.85


5.86 verse 1a
indrAgnI yam avatha ubhA vAjeSu martyam |

5.86 verse 1c
dRLhA cit sa pra bhedati dyumnA vANIr iva tritaH ||

5.86 verse 2a
yA pRtanAsu duSTarA yA vAjeSu shravAyyA |

5.86 verse 2c
yA pañca carSaNIr abhR^IndrAgnI tA havAmahe ||

5.86 verse 3a
tayor id amavac chavas tigmA didyun maghonoH |

5.86 verse 3c
prati druNA gabhastyor gavAM vRtraghna eSate ||

5.86 verse 4a
tA vAm eSe rathAnAm indrAgnI havAmahe |

5.86 verse 4c
patI turasya rAdhaso vidvAMsA girvaNastamA ||

5.86 verse 5a
tA vRdhantAv anu dyUn martAya devAv adabhA |

5.86 verse 5c
arhantA cit puro dadhe 'Msheva devAv arvate ||

5.86 verse 6a
evendrAgnibhyAm ahAvi havyaM shUSyaM ghRtaM na pUtam adribhiH |

5.86 verse 6c
tA sUriSu shravo bRhad rayiM gRNatsu didhRtam iSaM gRNatsu didhRtam ||


5.87 verse 1a
pra vo mahe matayo yantu viSNave marutvate girijA evayAmarut |

5.87 verse 1c
pra shardhAya prayajyave sukhAdaye tavase bhandadiSTaye dhunivratAya shavase ||

5.87 verse 2a
pra ye jAtA mahinA ye ca nu svayam pra vidmanA bruvata evayAmarut |

5.87 verse 2c
kratvA tad vo maruto nAdhRSe shavo dAnA mahnA tad eSAm adhRSTAso nAdrayaH ||

5.87 verse 3a
pra ye divo bRhataH shRNvire girA sushukvAnaH subhva evayAmarut |

5.87 verse 3c
na yeSAm irI sadhastha ISTa AM agnayo na svavidyutaH pra syandrAso dhunInAm ||

5.87 verse 4a
sa cakrame mahato nir urukramaH samAnasmAt sadasa evayAmarut |

5.87 verse 4c
yadAyukta tmanA svAd adhi SNubhir viSpardhaso vimahaso jigAti shevRdho nRbhiH ||

5.87 verse 5a
svano na vo 'mavAn rejayad vRSA tveSo yayis taviSa evayAmarut |

View RV 5.87

5.8705c yenA sahanta Rñjata svarociSa sthArashmAno hiraNyayAH svAyudhAsa iSmiNaH ||

5.87 verse 6a
apAro vo mahimA vRddhashavasas tveSaM shavo 'vatv evayAmarut |

5.87 verse 6c
sthAtAro hi prasitau saMdRshi sthana te na uruSyatA nidaH shushukvAMso nAgnayaH ||

5.87 verse 7a
te rudrAsaH sumakhA agnayo yathA tuvidyumnA avantv evayAmarut |

5.87 verse 7c
dIrgham pRthu paprathe sadma pArthivaM yeSAm ajmeSv A mahaH shardhAMsy adbhutainasAm ||

5.87 verse 8a
adveSo no maruto gAtum etana shrotA havaM jaritur evayAmarut |

5.87 verse 8c
viSNor mahaH samanyavo yuyotana smad rathyo na daMsanApa dveSAMsi sanutaH ||

5.87 verse 9a
gantA no yajñaM yajñiyAH sushami shrotA havam arakSa evayAmarut |

5.87 verse 9c
jyeSThAso na parvatAso vyomani yUyaM tasya pracetasaH syAta durdhartavo nidaH ||