1.113 (varga 1) verse 1a
idaM shreSThaM jyotiSAM jyotirAgAccitraH praketo ajaniSTa vibhvA |\\

1.113 (varga 1) verse 1c
yathA prasUtA savituH savayamevA rAtryuSase yonimAraik ||\\

1.113 (varga 1) verse 2a
rushadvatsA rushatI shvetyAgAdAraigu kRSNA sadanAnyasyAH |\\

1.113 (varga 1) verse 2c
samAnabandhU amRte anucI dyAvA varNaM carata AminAne ||\\

1.113 (varga 1) verse 3a
samAno adhvA svasroranantastamanyAnyA carato devashiSTe |\\

1.113 (varga 1) verse 3c
na methete na tasthatuH sumeke naktoSAsA samanasA virUpe ||\\

1.113 (varga 1) verse 4a
bhAsvatI netrI sUnRtAnAmaceti citrA vi duro na AvaH |\\

1.113 (varga 1) verse 4c
prArpyA jagad vyu no rAyo akhyaduSA ajIgarbhuvanAni vishvA ||\\

1.113 (varga 1) verse 5a
jihmashye caritave maghonyAbhogaya iSTaye rAya u tvam |\\

1.113 (varga 1) verse 5c
dabhraM pashyadbhya urviyA vicakSa uSA ||\\

1.113 (varga 2) verse 6a
kSatrAya tvaM shravase tvaM mahIyA iSTaye tvamarthamivatvamityai |\\

1.113 (varga 2) verse 6c
visadRshA jIvitAbhipracakSa uSA ... ||\\

1.113 (varga 2) verse 7a
eSA divo duhitA pratyadarshi vyuchantI yuvatiH shukravAsAH |\\

1.113 (varga 2) verse 7c
vishvasyeshAnA pArthivasya vasva uSo adyeha subhagevyucha ||\\

1.113 (varga 2) verse 8a
parAyatInAmanveti pAtha AyatInAM prathamA shashvatInAm |\\

1.113 (varga 2) verse 8c
vyuchantI jIvamudIrayantyuSA mRtaM kaM cana bodhayantI ||\\

1.113 (varga 2) verse 9a
uSo yadagniM samidhe cakartha vi yadAvashcakSasA sUryasya |\\

1.113 (varga 2) verse 9c
yan mAnuSAn yakSyamANAnajIgastad deveSu cakRSe bhadramapnaH ||\\

1.113 (varga 2) verse 10a
kiyAtyA yat samayA bhavAti yA vyUSuryAshca nUnaMvyuchAn |\\

1.113 (varga 2) verse 10c
anu pUrvAH kRpate vAvashAnA pradIdhyAnA joSamanyAbhireti ||\\

1.113 (varga 3) verse 11a
IyuS Te ye pUrvatarAmapashyan vyuchantImuSasaM martyAsaH |\\

1.113 (varga 3) verse 11c
asmAbhirU nu praticakSyAbhUdo te yanti ye aparISu pashyAn ||\\

1.113 (varga 3) verse 12a
yAvayaddveSA RtapA RtejAH sumnAvarI sUnRtA IrayantI |\\

1.113 (varga 3) verse 12c
sumaN^galIrbibhratI devavItimihAdyoSaH shreSThatamAvyucha ||\\

1.113 (varga 3) verse 13a
shashvat puroSA vyuvAsa devyatho adyedaM vyAvo maghonI |\\

1.113 (varga 3) verse 13c
atho vyuchAduttarAnanu dyUnajarAmRtA carati svadhAbhiH ||\\

1.113 (varga 3) verse 14a
vyañjibhirdiva AtAsvadyaudapa kRSNAM nirNijaM devyAvaH |\\

1.113 (varga 3) verse 14c
prabodhayantyaruNebhirashvairoSA yAti suyujA rathena ||\\

1.113 (varga 3) verse 15a
AvahantI poSyA vAryANi citraM ketuM kRNute cekitAnA |\\

1.113 (varga 3) verse 15c
IyuSINAmupamA shashvatInAM vibhAtInAM prathamoSA vyashvait ||\\

1.113 (varga 4) verse 16a
udIrdhvaM jIvo asurna AgAdapa prAgAt tama A jyotireti |\\

1.113 (varga 4) verse 16c
Araik panthAM yAtave sUryAyAganma yatra pratiranta AyuH ||\\

1.113 (varga 4) verse 17a
syUmanA vAca udiyarti vahni stavAno rebha uSaso vibhAtIH |\\

1.113 (varga 4) verse 17c
adyA taducha gRNate maghonyasme Ayurni didIhi prajAvat ||\\

1.113 (varga 4) verse 18a
yA gomatIruSasaH sarvavIrA vyuchanti dAshuSe martyAya |\\

1.113 (varga 4) verse 18c
vAyoriva sUnRtAnAmudarke tA ashvadA ashnavat somasutvA ||\\

1.113 (varga 4) verse 19a
mAtA devAnAmaditeranIkaM yajñasya keturbRhatI vi bhAhi |\\

1.113 (varga 4) verse 19c
prashastikRd brahmaNe no vyuchA no jane janaya vishvavAre ||\\

1.113 (varga 4) verse 20a
yaccitramapna uSaso vahantIjAnAya shashamAnAya bhadram |\\

1.113 (varga 4) verse 20c
tan no ... ||\\


1.114 (varga 5) verse 1a
imA rudrAya tavase kapardine kSayadvIrAya pra bharAmahe matIH |\\

1.114 (varga 5) verse 1c
yathA shamasad dvipade catuSpade vishvaM puSTaMgrAme asminnanAturam ||\\

1.114 (varga 5) verse 2a
mRLA no rudrota no mayas kRdhi kSayadvIrAya namasA vidhemate |\\

1.114 (varga 5) verse 2c
yacchaM ca yoshca manurAyeje pitA tadashyAma tavarudra praNItiSu ||\\

1.114 (varga 5) verse 3a
ashyAma te sumatiM devayajyayA kSayadvIrasya tava rudra mIDhvaH |\\

1.114 (varga 5) verse 3c
sumnAyannid visho asmAkamA carAriSTavIrA juhavAma te haviH ||\\

1.114 (varga 5) verse 4a
tveSaM vayaM rudraM yajñasAdhaM vaN^kuM kavimavase nihvayAmahe |\\

1.114 (varga 5) verse 4c
Are asmad daivyaM heLo asyatu sumatimid vayamasyA vRNImahe ||\\

1.114 (varga 5) verse 5a
divo varAhamaruSaM kapardinaM tveSaM rUpaM namasA nihvayAmahe |\\

1.114 (varga 5) verse 5c
haste bibhrad bheSajA vAryANi sharma varma chardirasmabhyaM yaMsat ||\\

1.114 (varga 6) verse 6a
idaM pitre marutAmucyate vacaH svAdoH svAdIyo rudrAya vardhanam |\\

1.114 (varga 6) verse 6c
rAsvA ca no amRta martabhojanaM tmane tokA<ya tanayAya mRLa ||\\

1.114 (varga 6) verse 7a
mA no mahAntamuta mA no arbhakaM mA na ukSantamuta mAna ukSitam |\\

1.114 (varga 6) verse 7c
mA no vadhIH pitaraM mota mAtaraM mA naH priyAstanvo rudra rIriSaH ||\\

1.114 (varga 6) verse 8a
mA nastoke tanaye mA na Ayau mA no goSu mA no ashveSurIriSaH |\\

1.114 (varga 6) verse 8c
vIrAn mA no rudra bhAmito vadhIrhaviSmantaHsadamit tvA havAmahe ||\\

1.114 (varga 6) verse 9a
upa te stomAn pashupA ivAkaraM rAsvA pitarmarutAM sumnamasme |\\

1.114 (varga 6) verse 9c
bhadrA hi te sumatirmRLayattamAthA vayamava itte vRNImahe ||\\

1.114 (varga 6) verse 10a
Are te goghnamuta pUruSaghnaM kSayadvIra sumnamasme teastu |\\

1.114 (varga 6) verse 10c
mRLA ca no adhi ca brUhi devAdhA ca naH sharma yachadvibarhAH ||\\

1.114 (varga 6) verse 11a
avocAma namo asmA avasyavaH shRNotu no havaM rudro marutvAn |\\

1.114 (varga 6) verse 11c
tan no ... ||\\


1.115 (varga 7) verse 1a
citraM devAnAmudagAdanIkaM cakSurmitrasya varuNasyAgneH |\\

1.115 (varga 7) verse 1c
AprA dyAvApRthivI antarikSaM sUrya AtmA jagatastasthuSashca ||\\ Shatapatha BrahmaNa

1.115 (varga 7) verse 2a
sUryo devImuSasaM rocamAnAM maryo na yoSAmabhyeti pashcAt |\\

1.115 (varga 7) verse 2c
yatrA naro devayanto yugAni vitanvate prati bhadrAya bhadram ||\\

1.115 (varga 7) verse 3a
bhadrA ashvA haritaH sUryasya citrA etagvA anumAdyAsaH |\\

1.115 (varga 7) verse 3c
namasyanto diva A pRSThamasthuH pari dyAvApRthivI yanti sadyaH ||\\

1.115 (varga 7) verse 4a
tat sUryasya devatvaM tan mahitvaM madhyA kartorvitataM saM jabhAra |\\

1.115 (varga 7) verse 4c
yadedayukta haritaH sadhasthAdAd rAtrI vAsastanute simasmai ||\\

1.115 (varga 7) verse 5a
tan mitrasya varuNasyAbhicakSe sUryo rUpaM kRNute dyorupasthe |\\

1.115 (varga 7) verse 5c
anantamanyad rushadasya pAjaH kRSNamanyad dharitaH saM bharanti ||\\

1.115 (varga 7) verse 6a
adyA devA uditA sUryasya niraMhasaH pipRtA naravadyAt |\\

1.115 (varga 7) verse 6c
tan no ... ||\\


1.116 (varga 8) verse 1a
nAsatyAbhyAM barhiriva pra vRñje stomAniyarmyabhriyeva vAtaH |\\

1.116 (varga 8) verse 1c
yAvarbhagAya vimadAya jAyAM senAjuvA nyUhatUrathena ||\\

1.116 (varga 8) verse 2a
vILupatmabhirAshuhemabhirvA devAnAM vA jUtibhiH shAshadAnA |\\

1.116 (varga 8) verse 2c
tad rAsabho nAsatyA sahasramAjA yamasya pradhane jigAya ||\\

1.116 (varga 8) verse 3a
tugro ha bhujyumashvinodameghe rayiM na kashcin mamRvAnavAhAH |\\

1.116 (varga 8) verse 3c
tamUhathurnaubhirAtmanvatIbhirantarikSaprudbhirapodakAbhiH ||\\

1.116 (varga 8) verse 4a
tisraH kSapastrirahAtivrajadbhirnAsatyA bhujyumUhathuH pataMgaiH |\\

1.116 (varga 8) verse 4c
samudrasya dhanvannArdrasya pAre tribhI rathaiH shatapadbhiH SaLashvaiH ||\\

1.116 (varga 8) verse 5a
anArambhaNe tadavIrayethAmanAsthAne agrabhaNe samudre |\\

1.116 (varga 8) verse 5c
yadashvinA UhathurbhujyumastaM shatAritrAM nAvamAtasthivAMsam ||\\

1.116 (varga 9) verse 6a
yamashvinA dadathuH shvetamashvamaghAshvAya shashvaditsvasti |\\

1.116 (varga 9) verse 6c
tad vAM dAtraM mahi kIrtenyaM bhUt paidvo vAjIsadamid dhavyo aryaH ||\\

1.116 (varga 9) verse 7a
yuvaM narA stuvate pajriyAya kakSIvate aradataM purandhim |\\

1.116 (varga 9) verse 7c
kArotarAcchaphAdashvasya vRSNaH shataM kumbhAnasiñcataM surAyAH ||\\

1.116 (varga 9) verse 8a
himenAgniM ghraMsamavArayethAM pitumatImUrjamasmA adhattam |\\

1.116 (varga 9) verse 8c
RbIse atrimashvinAvanItamun ninyathuH sarvagaNaM svasti ||\\

1.116 (varga 9) verse 9a
parAvataM nAsatyAnudethAmuccAbudhnaM cakrathurjihmabAram |\\

1.116 (varga 9) verse 9c
kSarannApo na pAyanAya rAye sahasrAya tRSyate gotamasya ||\\

1.116 (varga 9) verse 10a
jujuruSo nAsatyota vavriM prAmuñcataM drApimiva cyavAnAt |\\

1.116 (varga 9) verse 10c
prAtirataM jahitasyAyurdasrAdit patimakRNutaM kanInAm ||\\

1.116 (varga 10) verse 11a
tad vAM narA shaMsyaM rAdhyaM cAbhiSTiman nAsatyA varUtham |\\

1.116 (varga 10) verse 11c
yad vidvAMsA nidhimivApagULhamud darshatAdUpathurvandanAya ||\\

1.116 (varga 10) verse 12a
tad vAM narA sanaye daMsa ugramAviS kRNomi tanyaturnavRSTim |\\

1.116 (varga 10) verse 12c
dadhyaM ha yan madhvAtharvaNo vAmashvasya shIrSNA pra yadImuvAca ||\\

1.116 (varga 10) verse 13a
ajohavIn nAsatyA karA vAM mahe yAman purubhujA purandhiH |\\

1.116 (varga 10) verse 13c
shrutaM tacchAsuriva vadhrimatyA hiraNyahastamashvinAvadattam ||\\

1.116 (varga 10) verse 14a
Asno vRkasya vartikAmabhIke yuvaM narA nAsatyAmumuktam |\\

1.116 (varga 10) verse 14c
uto kaviM purubhujA yuvaM ha kRpamANamakRNutaM vicakSe ||\\

1.116 (varga 10) verse 15a
caritraM hi verivAchedi parNamAjA khelasya paritakmyAyAm |\\

1.116 (varga 10) verse 15c
sadyo jaN^ghAmAyasIM vishpalAyai dhane hite sartavepratyadhattam ||\\

1.116 (varga 11) verse 16a
shataM meSAn vRkye cakSadAnaM RjrAshvaM taM pitAndhaMcakAra |\\

1.116 (varga 11) verse 16c
tasmA akSI nAsatyA vicakSa AdhattaM dasrA bhiSajAvanarvan ||\\

1.116 (varga 11) verse 17a
A vAM rathaM duhitA sUryasya kArSmevAtiSThadarvatAjayantI |\\

1.116 (varga 11) verse 17c
vishve devA anvamanyata hRdbhiH samu shriyA nAsatyA sacethe ||\\

1.116 (varga 11) verse 18a
yadayAtaM divodAsAya vartirbharadvAjAyAshvinA hayantA |\\

1.116 (varga 11) verse 18c
revaduvAha sacano ratho vAM vRSabhashca shiMshumArashca yuktA ||\\

1.116 (varga 11) verse 19a
rayiM sukSatraM svapatyamAyuH suvIryaM nAsatyA vahantA |\\

1.116 (varga 11) verse 19c
A jahnAvIM samanasopa vAjaistrirahno bhAgaM dadhatImayAtam ||\\

1.116 (varga 11) verse 20a
pariviSTaM jAhuSaM vishvataH sIM sugebhirnaktamUhathU rajobhiH |\\

1.116 (varga 11) verse 20c
vibhindunA nAsatyA rathena vi parvatAnajarayU ayAtam ||\\

1.116 (varga 12) verse 21a
ekasyA vastorAvataM raNAya vashamashvinA sanaye sahasrA |\\

1.116 (varga 12) verse 21c
nirahataM duchunA indravantA pRthushravaso vRSaNAvarAtIH ||\\

1.116 (varga 12) verse 22a
sharasya cidArcatkasyAvatAdA nIcAduccA cakrathuH pAtave vAH |\\

1.116 (varga 12) verse 22c
shayave cin nAsatyA shacIbhirjasuraye staryaM pipyathurgAm ||\\

1.116 (varga 12) verse 23a
avasyate stuvate kRSNiyAya RjUyate nAsatyA shacIbhiH |\\

1.116 (varga 12) verse 23c
pashuM na naSTamiva darshanAya viSNApvaM dadathurvishvakAya ||\\

1.116 (varga 12) verse 24a
dasha rAtrIrashivenA nava dyUnavanaddhaM shnathitamapsvantaH |\\

1.116 (varga 12) verse 24c
viprutaM rebhamudani pravRktamun ninyathuH somamiva sruveNa ||\\

1.116 (varga 12) verse 25a
pra vAM daMsAMsyashvinAvavocamasya patiH syAM sugavaH suvIraH |\\

1.116 (varga 12) verse 25c
uta pashyannashnuvan dIrghamAyurastamivejjarimANaM jagamyAm ||\\


1.117 (varga 13) verse 1a
madhvaH somasyAshvinA madAya pratno hotA vivAsate vAm |\\

1.117 (varga 13) verse 1c
barhiSmatI rAtirvishritA gIriSA yAtaM nAsatyopa vAjaiH ||\\

1.117 (varga 13) verse 2a
yo vAmashvinA manaso javIyAn rathaH svashvo visha AjigAti |\\

1.117 (varga 13) verse 2c
yena gachathaH sukRto duroNaM tena narA vartirasmabhyaM yAtam ||\\

1.117 (varga 13) verse 3a
RSiM narAvaMhasaH pAñcajanyaM RbIsAdatriM muñcatho gaNena |\\

1.117 (varga 13) verse 3c
minantA dasyorashivasya mAyA anupUrvaM vRSaNA codayantA ||\\

1.117 (varga 13) verse 4a
ashvaM na gULhamashvinA durevairRSiM narA vRSaNA rebhamapsu |\\

1.117 (varga 13) verse 4c
saM taM riNItho viprutaM daMsobhirna vAM jUryanti pUrvyA kRtAni ||\\

1.117 (varga 13) verse 5a
suSupvAMsaM na nirRterupasthe sUryaM na dasrA tamasi kSiyantam |\\

1.117 (varga 13) verse 5c
shubhe rukmaM na darshataM nikhAtamudUpathurashvinA vandanAya ||\\

1.117 (varga 14) verse 6a
tad vAM narA shaMsyaM pajriyeNa kakSIvatA nAsatyA parijman |\\

1.117 (varga 14) verse 6c
shaphAdashvasya vAjino janAya shataM kumbhAnasiñcataM madhUnAm ||\\

1.117 (varga 14) verse 7a
yuvaM narA stuvate kRSNiyAya viSNApvaM dadathurvishvakAya |\\

1.117 (varga 14) verse 7c
ghoSAyai cit pitRSade durone patiM jUryantyA ashvinAvadattam ||\\

1.117 (varga 14) verse 8a
yuvaM shyAvAya rushatImadattaM mahaH kSoNasyAshvinA kaNvAya |\\

1.117 (varga 14) verse 8c
pravAcyaM tad vRSaNA kRtaM vAM yan nArSadAyashravo adhyadhattam ||\\

1.117 (varga 14) verse 9a
purU varpAMsyashvinA dadhAnA ni pedava UhathurAshumashvam |\\

1.117 (varga 14) verse 9c
sahasrasAM vAjinamapratItamahihanaM shravasyaM tarutram ||\\

1.117 (varga 14) verse 10a
etAni vAM shravasyA sudAnU brahmAN^gUSaM sadanaM rodasyoH |\\

1.117 (varga 14) verse 10c
yad vAM pajrAso ashvinA havante yAtamiSA ca viduSe ca vAjam ||\\

1.117 (varga 15) verse 11a
sUnormAnenAshvinA gRNAnA vAjaM viprAya bhuraNA radantA |\\

1.117 (varga 15) verse 11c
agastye brahmaNA vAvRdhAnA saM vishpalAM nAsatyAriNItam ||\\

1.117 (varga 15) verse 12a
kuha yAntA suSTutiM kAvyasya divo napAtA vRSaNA shayutrA |\\

1.117 (varga 15) verse 12c
hiraNyasyeva kalashaM nikhAtamudUpathurdashame ashvinAhan ||\\

1.117 (varga 15) verse 13a
yuvaM cyavAnamashvinA jarantaM punaryuvAnaM cakrathuH shacIbhiH |\\

1.117 (varga 15) verse 13c
yuvo rathaM duhitA sUryasya saha shriyA nAsatyAvRNIta ||\\

1.117 (varga 15) verse 14a
yuvaM tugrAya pUrvyebhirevaiH punarmanyAvabhavataM yuvAnA |\\

1.117 (varga 15) verse 14c
yuvaM bhujyumarNaso niH samudrAd vibhirUhathurRjrebhirashvaiH ||\\

1.117 (varga 15) verse 15a
ajohavIdashvinA taugryo vAM proLhaH samudramavyathirjaganvAn |\\

1.117 (varga 15) verse 15c
niS TamUhathuH suyujA rathena manojavasA vRSaNAsvasti ||\\

1.117 (varga 16) verse 16a
ajohavIdashvinA vartikA vAmAsno yat sImamuñcataM vRkasya |\\

1.117 (varga 16) verse 16c
vi jayuSA yayathuH sAnvadrerjAtaM viSvAco ahataM viSeNa ||\\

1.117 (varga 16) verse 17a
shataM meSAn vRkye mAmahAnaM tamaH praNItamashivena pitrA |\\

1.117 (varga 16) verse 17c
AkSI RjrAshve ashvinAvadhattaM jyotirandhAya cakrathurvicakSe ||\\

1.117 (varga 16) verse 18a
shunamandhAya bharamahvayat sA vRkIrashvinA vRSaNA nareti |\\

1.117 (varga 16) verse 18c
jAraH kanIna iva cakSadAna RjrAshvaH shatamekaMca meSAn ||\\

1.117 (varga 16) verse 19a
mahI vAmUtirashvinA mayobhUruta srAmaM dhiSNyA saMriNIthaH |\\

1.117 (varga 16) verse 19c
athA yuvAmidahvayat purandhirAgachataM sIM vRSaNAvavobhiH ||\\

1.117 (varga 16) verse 20a
adhenuM dasrA staryaM viSakTAmapinvataM shayave ashvinAgAm |\\

1.117 (varga 16) verse 20c
yuvaM shacIbhirvimadAya jAyAM nyUhathuH purumitrasya yoSAm ||\\

1.117 (varga 17) verse 21a
yavaM vRkeNAshvinA vapanteSaM duhantA manuSAya dasrA |\\

1.117 (varga 17) verse 21c
abhi dasyuM bakureNA dhamantoru jyotishcakrathurAryAya ||\\

1.117 (varga 17) verse 22a
AtharvaNAyAshvinA dadhIce.ashvyaM shiraH pratyairayatam |\\

1.117 (varga 17) verse 22c
sa vAM madhu pra vocad RtAyan tvASTraM yad dasrAvapikakSyaM vAm ||\\

1.117 (varga 17) verse 23a
sadA kavI sumatimA cake vAM vishvA dhiyo ashvinA prAvataM me |\\

1.117 (varga 17) verse 23c
asme rayiM nAsatyA bRhantamapatyasAcaM shrutyaM rarAthAm ||\\

1.117 (varga 17) verse 24a
hiraNyahastamashvinA rarANA putraM narA vadhrimatyA adattam |\\

1.117 (varga 17) verse 24c
tridhA ha shyAvamashvinA vikastamujjIvasa airayataMsudAnU ||\\

1.117 (varga 17) verse 25a
etAni vAmashvinA vIryANi pra pUrvyANyAyavo.avocan |\\

1.117 (varga 17) verse 25c
brahmakRNvanto vRSaNA yuvabhyAM suvIrAso vidathamA vadema ||\\


1.118 (varga 18) verse 1a
A vAM ratho ashvinA shyenapatvA sumRLIkaH svavAn yAtvarvAM |\\

1.118 (varga 18) verse 1c
yo martyasya manaso javIyAn trivandhuro vRSaNA vAtaraMhAH ||\\

1.118 (varga 18) verse 2a
trivandhureNa trivRtA rathena tricakreNa suvRtA yAtamarvAk |\\

1.118 (varga 18) verse 2c
pinvataM gA jinvatamarvato no vardhayatamashvinA vIramasme ||\\

1.118 (varga 18) verse 3a
pravadyAmanA suvRtA rathena dasrAvimaM shRNutaM shlokamadreH |\\

1.118 (varga 18) verse 3c
kimaN^ga vAM pratyavartiM gamiSThAhurviprAsoashvinA purAjAH ||\\

1.118 (varga 18) verse 4a
A vAM shyenAso ashvinA vahantu rathe yuktAsa AshavaH pataMgAH |\\

1.118 (varga 18) verse 4c
ye apturo divyAso na gRdhrA abhi prayo nAsatyA vahanti ||\\

1.118 (varga 18) verse 5a
A vAM rathaM yuvatistiSThadatra juSTvI narA duhitAsUryasya |\\

1.118 (varga 18) verse 5c
pari vAmashvA vapuSaH pataMgA vayo vahantvaruSA abhIke ||\\

1.118 (varga 19) verse 6a
ud vandanamairataM daMsanAbhirud rebhaM dasrA vRSaNA shacIbhiH |\\

1.118 (varga 19) verse 6c
niS TaugryaM pArayathaH samudrAt punashcyavAnaM cakrathuryuvAnam ||\\

1.118 (varga 19) verse 7a
yuvamatraye.avanItAya taptamUrjamomAnamashvinAvadhattam |\\

1.118 (varga 19) verse 7c
yuvaM kaNvAyApiriptAya cakSuH pratyadhattaM suSTutiM jujuSANA ||\\

1.118 (varga 19) verse 8a
yuvaM dhenuM shayave nAdhitAyApinvatamashvinA pUrvyAya |\\

1.118 (varga 19) verse 8c
amuñcataM vartikAmaMhaso niH prati jaN^ghAM vishpalAyA adhattam ||\\

1.118 (varga 19) verse 9a
yuvaM shvetaM pedava indrajUtamahihanamashvinAdattamashvam |\\

1.118 (varga 19) verse 9c
johUtramaryo abhibhUtimugraM sahasrasAM vRSaNaM vIDvaN^gam ||\\

1.118 (varga 19) verse 10a
tA vAM narA svavase sujAtA havAmahe ashvinA nAdhamAnAH |\\

1.118 (varga 19) verse 10c
A na upa vasumatA rathena giro jusAnA suvitAya yAtam ||\\

1.118 (varga 19) verse 11a
A shyenasya javasA nUtanenAsme yAtaM nAsatyA sajoSAH |\\

1.118 (varga 19) verse 11c
have hi vAmashvinA rAtahavyaH shashvattamAyA uSaso vyuSTau ||\\


1.119 (varga 20) verse 1a
A vAM rathaM purumAyaM manojuvaM jIrAshvaM yajñiyaM jIvase huve |\\

1.119 (varga 20) verse 1c
sahasraketuM vaninaM shatadvasuM shruSTIvAnaM varivodhAmabhi prayaH ||\\

1.119 (varga 20) verse 2a
UrdhvA dhItiH pratyasya prayAmanyadhAyi shasman samayanta A dishaH |\\

1.119 (varga 20) verse 2c
svadAmi gharmaM prati yantyUtaya A vAmUrjAnI rathamashvinAruhat ||\\

1.119 (varga 20) verse 3a
saM yan mithaH paspRdhAnAso agmata shubhe makhA amitA jAyavo raNe |\\

1.119 (varga 20) verse 3c
yuvoraha pravaNe cekite ratho yadashvinA vahathaH sUrimA varam ||\\

1.119 (varga 20) verse 4a
yuvaM bhujyuM bhuramANaM vibhirgataM svayuktibhirnivahantA pitRbhya A |\\

1.119 (varga 20) verse 4c
yAsiSTaM vartirvRSaNA vijenyaM divodAsAya mahi ceti vAmavaH ||\\

1.119 (varga 20) verse 5a
yuvorashvinA vapuSe yuvAyujaM rathaM vANI yematurasya shardhyam |\\

1.119 (varga 20) verse 5c
A vAM patitvaM sakhyAya jagmuSI yoSAvRNItajenyA yuvAM patI ||\\

1.119 (varga 21) verse 6a
yuvaM rebhaM pariSUteruruSyatho himena gharmaM paritaptamatraye |\\

1.119 (varga 21) verse 6c
yuvaM shayoravasaM pipyathurgavi pra dIrgheNa vandanastAryAyuSA ||\\

1.119 (varga 21) verse 7a
yuvaM vandanaM nirRtaM jaraNyayA rathaM na dasrA karaNA saminvathaH |\\

1.119 (varga 21) verse 7c
kSetrAdA vipraM janatho vipanyayA pra vAmatra vidhate daMsanA bhuvat ||\\

1.119 (varga 21) verse 8a
agachataM kRpamANaM parAvati pituH svasya tyajasA nibAdhitam |\\

1.119 (varga 21) verse 8c
svarvatIrita UtIryuvoraha citrA abhIke abhavannabhiSTayaH ||\\

1.119 (varga 21) verse 9a
uta syA vAM madhuman makSikArapan made somasyaushijo huvanyati |\\

1.119 (varga 21) verse 9c
yuvaM dadhIco mana A vivAsatho.athA shiraH prati vAmashvyaM vadat ||\\

1.119 (varga 21) verse 10a
yuvaM pedave puruvAramashvinA spRdhAM shvetaM tarutAranduvasyathaH |\\

1.119 (varga 21) verse 10c
sharyairabhidyuM pRtanAsu duSTaraM carkRtyamindramiva carSaNIsaham ||\\


1.120 (varga 22) verse 1a
kA rAdhad dhotrAshvinA vAM ko vAM joSa ubhayoH |\\

1.120 (varga 22) verse 1c
kathA vidhAtyapracetAH ||\\

1.120 (varga 22) verse 2a
vidvAMsAvid duraH pRchedavidvAnitthAparo acetAH |\\

1.120 (varga 22) verse 2c
nU cin nu marte akrau ||\\

1.120 (varga 22) verse 3a
tA vidvAMsA havAmahe vAM tA no vidvAMsA manma vocetamadya |\\

1.120 (varga 22) verse 3c
prArcad dayamAno yuvAkuH ||\\

1.120 (varga 22) verse 4a
vi pRchAmi pAkyA na devAn vaSaTkRtasyAdbhutasya dasrA |\\

1.120 (varga 22) verse 4c
pAtaM ca sahyaso yuvaM ca rabhyaso naH ||\\

1.120 (varga 22) verse 5a
pra yA ghoSe bhRgavANe na shobhe yayA vAcA yajati pajriyo vAm |\\

1.120 (varga 22) verse 5c
praiSayurna vidvAn ||\\

1.120 (varga 23) verse 6a
shrutaM gAyatraM takavAnasyAhaM cid dhi rirebhAshvinA vAm |\\

1.120 (varga 23) verse 6c
AkSI shubhas patI dan ||\\

1.120 (varga 23) verse 7a
yuvaM hyAstaM maho ran yuvaM vA yan niratataMsatam |\\

1.120 (varga 23) verse 7c
tAno vasU sugopA syAtaM pAtaM no vRkAdaghAyoH ||\\

1.120 (varga 23) verse 8a
mA kasmai dhAtamabhyamitriNe no mAkutrA no gRhebhyo dhenavo guH |\\

1.120 (varga 23) verse 8c
stanAbhujo ashishvIH ||\\

1.120 (varga 23) verse 9a
duhIyan mitradhitaye yuvAku rAye ca no mimItaM vAjavatyai |\\

1.120 (varga 23) verse 9c
iSe ca no mimItaM dhenumatyai ||\\

1.120 (varga 23) verse 10a
ashvinorasanaM rathamanashvaM vAjinAvatoH |\\

1.120 (varga 23) verse 10c
tenAhaM bhUri cAkana ||\\

1.120 (varga 23) verse 11a
ayaM samaha mA tanUhyAte janAnanu |\\

1.120 (varga 23) verse 11c
somapeyaM sukho rathaH ||\\

1.120 (varga 23) verse 12a
adha svapnasya nirvide.abhuñjatashca revataH |\\

1.120 (varga 23) verse 12c
ubhA tA basri nashyataH ||\\


1.121 (varga 24) verse 1a
kaditthA nR^InH pAtraM devayatAM shravad giro aN^girasAM turaNyan |\\

1.121 (varga 24) verse 1c
pra yadAnaD visha A harmyasyoru kraMsate adhvare yajatraH ||\\

1.121 (varga 24) verse 2a
stambhId dha dyAM sa dharuNaM pruSAyad RbhurvAjAya draviNaM naro goH |\\

1.121 (varga 24) verse 2c
anu svAjAM mahiSashcakSata vrAM menAmashvasya pari mAtaraM goH ||\\

1.121 (varga 24) verse 3a
nakSad dhavamaruNIH pUrvyaM rAT turo vishAmaN^girasAmanu dyUn |\\

1.121 (varga 24) verse 3c
takSad vajraM niyutaM tastambhad dyAM catuSpade naryAya dvipAde ||\\

1.121 (varga 24) verse 4a
asya made svaryaM dA RtAyApIvRtamusriyANAmanIkam |\\

1.121 (varga 24) verse 4c
yad dha prasarge trikakuM nivartadapa druho mAnuSasya duro vaH ||\\

1.121 (varga 24) verse 5a
tubhyaM payo yat pitarAvanItAM rAdhaH suretasturaNe bhuraNyU |\\

1.121 (varga 24) verse 5c
shuci yat te rekNa Ayajanta sabardughAyAH payausriyAyAH ||\\

1.121 (varga 25) verse 6a
adha pra jajñe taraNirmamattu pra rocyasyA uSaso na sUraH |\\

1.121 (varga 25) verse 6c
induryebhirASTa sveduhavyaiH sruveNa siñcañ jaraNAbhi dhAma ||\\

1.121 (varga 25) verse 7a
svidhmA yad vanadhitirapasyAt sUro adhvare pari rodhanA goH |\\

1.121 (varga 25) verse 7c
yad dha prabhAsi kRtvyAnanu dyUnanarvishe pashviSeturAya ||\\

1.121 (varga 25) verse 8a
aSTA maho diva Ado harI iha dyumnAsAhamabhi yodhAnautsam |\\

1.121 (varga 25) verse 8c
hariM yat te mandinaM dukSan vRdhe gorabhasamadribhirvAtApyam ||\\

1.121 (varga 25) verse 9a
tvamAyasaM prati vartayo gordivo ashmAnamupanItaM RbhvA |\\

1.121 (varga 25) verse 9c
kutsAya yatra puruhUta vanvañchuSNamanantaiH pariyAsi vadhaiH ||\\

1.121 (varga 25) verse 10a
purA yat sUrastamaso apItestamadrivaH phaligaM hetimasya |\\

1.121 (varga 25) verse 10c
shuSNasya cit parihitaM yadojo divas pari sugrathitaM tadAdaH ||\\

1.121 (varga 26) verse 11a
anu tvA mahI pAjasI acakre dyAvAkSAmA madatAmindra karman |\\

1.121 (varga 26) verse 11c
tvaM vRtramAshayAnaM sirAsu maho vajreNa siSvapovarAhum ||\\

1.121 (varga 26) verse 12a
tvamindra naryo yAnavo nR^In tiSThA vAtasya suyujo vahiSThAn |\\

1.121 (varga 26) verse 12c
yaM te kAvya ushanA mandinaM dAd vRtrahaNaM pAryaM tatakSa vajram ||\\

1.121 (varga 26) verse 13a
tvaM sUro harito rAmayo nR^In bharaccakrametasho nAyamindra |\\

1.121 (varga 26) verse 13c
prAsya pAraM navatiM nAvyAnAmapi kartamavartayo'yajyUn ||\\

1.121 (varga 26) verse 14a
tvaM no asyA indra durhaNAyAH pAhi vajrivo duritAdabhIke |\\

1.121 (varga 26) verse 14c
pra no vAjAn rathyo ashvabudhyAniSe yandhi shravase sUnRtAyai ||\\

1.121 (varga 26) verse 15a
mA sA te asmat sumatirvi dasad vAjapramahaH samiSo varanta |\\

1.121 (varga 26) verse 15c
A no bhaja maghavan goSvaryo maMhiSThAste sadhamAdaH syAma ||\\


1.122 (varga 1) verse 1a
pra vaH pAntaM raghumanyavo.andho yajñaM rudrAya mILhuSe bharadvam |\\

1.122 (varga 1) verse 1c
divo astoSyasurasya vIrairiSudhye=va maruto rodasyoH ||\\

1.122 (varga 1) verse 2a
patnIva pUrvahUtiM vAvRdhadhyA uSAsAnaktA purudhA vidAne |\\

1.122 (varga 1) verse 2c
starIr nAtkaM vyutaM vasAnA sUryasya shriyA sudRshI hiraNyaiH ||\\

1.122 (varga 1) verse 3a
mamattu naH parijmA vasarhA mamattu vAto apAM vRSaNvAn |\\

1.122 (varga 1) verse 3c
shishItamindrAparvatA yuvaM nastan no vishve varivasyantudevAH ||\\

1.122 (varga 1) verse 4a
uta tyA me yashasA shvetanAyai vyantA pAntaushijo huvadhyai |\\

1.122 (varga 1) verse 4c
pra vo napAtamapA%M kRNudhvaM pra mAtarA rAspinasyAyoH ||\\

1.122 (varga 1) verse 5a
A vo ruvaNyumaushijo huvadhyai ghoSeva shaMsamarjunasya naMshe |\\

1.122 (varga 1) verse 5c
pra vaH pUSNe dAvana AnachA voceya vasutAtimagneH ||\\

1.122 (varga 2) verse 6a
shrutaM me mitrAvaruNA havemota shrutaM sadane vishvataH sIm |\\

1.122 (varga 2) verse 6c
shrotu naH shroturAtiH sushrotuH sukSetrA sindhuradbhiH ||\\

1.122 (varga 2) verse 7a
stuSe sA vAM varuNa mitra rAtirgavAM shatA pRkSayAmeSu pajre |\\

1.122 (varga 2) verse 7c
shrutarathe priyarathe dadhAnAH sadyaH puSTiMnirundhAnAso agman ||\\

1.122 (varga 2) verse 8a
asya stuSe mahimaghasya rAdhaH sacA sanema nahuSaH suvIrAH |\\

1.122 (varga 2) verse 8c
jano yaH pajrebhyo vAjinIvAnashvAvato rathino mahyaM sUriH ||\\

1.122 (varga 2) verse 9a
jano yo mitrAvaruNAvabhidhrugapo na vAM sunotyakSNayAdhruk |\\

1.122 (varga 2) verse 9c
svayaM sa yakSmaM hRdaye ni dhatta Apa yadIM hotrAbhirRtAvA ||\\

1.122 (varga 2) verse 10a
sa vrAdhato nahuSo daMsujUtaH shardhastaro narAM gUrtashravAH |\\

1.122 (varga 2) verse 10c
visRSTarAtiryAti bALhasRtvA vishvAsu pRtsu sadamicchUraH ||\\

1.122 (varga 3) verse 11a
adha gmantA nahuSo havaM sUreH shrotA rAjAno amRtasya mandrAH |\\

1.122 (varga 3) verse 11c
nabhojuvo yan niravasya rAdhaH prashastaye mahinArathavate ||\\

1.122 (varga 3) verse 12a
etaM shardhaM dhAma yasya sUrerityavocan dashatayasya naMshe |\\

1.122 (varga 3) verse 12c
dyumnAni yeSu vasutAtI rAran vishve sanvantu prabhRtheSu vAjam ||\\

1.122 (varga 3) verse 13a
mandAmahe dashatayasya dhAserdviryat pañca bibhrato yantyannA |\\

1.122 (varga 3) verse 13c
kimiSTAshva iSTarashmireta IshAnAsastaruSaRñjate nR^In ||\\

1.122 (varga 3) verse 14a
hiraNyakarNaM maNigrIvamarNastan no vishve varivasyantu devAH |\\

1.122 (varga 3) verse 14c
aryo giraH sadya A jagmuSIrosrAshcAkantUbhayeSvasme ||\\

1.122 (varga 3) verse 15a
catvAro mA masharshArasya shishvastrayo rAjña AyavasasyajiSNoH |\\

1.122 (varga 3) verse 15c
ratho vAM mitrAvaruNA dIrghA]psAH syUmagabhastiH sUro nAdyaut ||\\


1.123 (varga 4) verse 1a
pRthU ratho dakSiNAyA ayojyainaM devAso amRtAso asthuH |\\

1.123 (varga 4) verse 1c
kRSNAdudasthAdaryA vihAyAshcikitsantI mAnuSAyakSayAya ||\\

1.123 (varga 4) verse 2a
pUrvA vishvasmAd bhuvanAdabodhi jayantI vAjaM bRhatI sanutrI |\\

1.123 (varga 4) verse 2c
uccA vyakhyad yuvatiH punarbhUroSA agan prathamA pUrvahUtau ||\\

1.123 (varga 4) verse 3a
yadadya bhAgaM vibhajAsi nRbhya uSo devi martyatrA sujAte |\\

1.123 (varga 4) verse 3c
devo no atra savitA damUnA anAgaso vocati sUryAya ||\\

1.123 (varga 4) verse 4a
gRhaM\-gRhamahanA yAtyachA dive\-dive adhi nAmA dadhAnA |\\

1.123 (varga 4) verse 4c
siSAsantI dyotanA shashvadAgAdagram\-agramid bhajatevasUnAm ||\\

1.123 (varga 4) verse 5a
bhagasya svasA varuNasya jAmiruSaH sUnRte prathamA jarasva |\\

1.123 (varga 4) verse 5c
pashcA sa daghyA yo aghasya dhAtA jayema taM dakSiNayA rathena ||\\

1.123 (varga 5) verse 6a
udIratAM sUnRtA ut purandhIrudagnayaH shushucAnAsoasthuH |\\

1.123 (varga 5) verse 6c
spArhA vasUni tamasApagULhAviS kRNvantyuSaso vibhAtIH ||\\

1.123 (varga 5) verse 7a
apAnyadetyabhyanyadeti viSurUpe ahanI saM carete |\\

1.123 (varga 5) verse 7c
parikSitostamo anyA guhAkaradyauduSAH shoshucatA rathena ||\\

1.123 (varga 5) verse 8a
sadRshIradya sadRshIridu shvo dIrghaM sacante varuNasyadhAma |\\

1.123 (varga 5) verse 8c
anavadyAstriMshataM yojanAnyekaikA kratuM pariyanti sadyaH ||\\

1.123 (varga 5) verse 9a
jAnatyahnaH prathamasya nAma shukrA kRSNAdajaniSTa shvitIcI |\\

1.123 (varga 5) verse 9c
Rtasya yoSA na minAti dhAmAhar\ aharniSkRtamAcarantI ||\\

1.123 (varga 5) verse 10a
kanyeva tanvA shAshadAnAneSi devi devamiyakSamANam |\\

1.123 (varga 5) verse 10c
saMsmayamAnA yuvatiH purastAdAvirvakSAMsi kRNuSe vibhAtI ||\\

1.123 (varga 6) verse 11a
susaMkAshA mAtRmRSTeva yoSAvistanvaM kRNuSe dRshe kam |\\

1.123 (varga 6) verse 11c
bhadrA tvamuSo vitaraM vyucha na tat te anyA uSasonashanta ||\\

1.123 (varga 6) verse 12a
ashvAvatIrgomatIrvishvavArA yatamAnA rashmibhiH sUryasya |\\

1.123 (varga 6) verse 12c
parA ca yanti punarA ca yanti bhadrA nAma vahamAnAuSAsaH ||\\

1.123 (varga 6) verse 13a
Rtasya rashmimanuyachamAnA bhadram\-bhadraM kratumasmAsu dhehi |\\

1.123 (varga 6) verse 13c
uSo no adya suhavA vyuchAsmAsu rAyo maghavatsu ca syuH ||\\


1.124 (varga 7) verse 1a
uSA uchantI samidhAne agnA udyan sUrya urviyA jyotirashret |\\

1.124 (varga 7) verse 1c
devo no atra savitA nvarthaM prAsAvId dvipat pra catuSpadityai ||\\

1.124 (varga 7) verse 2a
aminatI daivyAni vratAni praminatI manuSyA yugAni |\\

1.124 (varga 7) verse 2c
IyuSINAmupamA shashvatInAmAyatInAM prathamoSA vyadyaut ||\\

1.124 (varga 7) verse 3a
eSA divo duhitA pratyadarshi jyotirvasAnA samanA purastAt |\\

1.124 (varga 7) verse 3c
Rtasya panthAmanveti sAdhu prajAnatIva na disho minAti ||\\

1.124 (varga 7) verse 4a
upo adarshi shundhyuvo na vakSo nodhA ivAvirakRta priyANi |\\

1.124 (varga 7) verse 4c
admasan na sasato bodhayantI shashvattamAgAt punareyuSINAm ||\\

1.124 (varga 7) verse 5a
pUrve ardhe rajaso aptyasya gavAM janitryakRta pra ketum |\\

1.124 (varga 7) verse 5c
vyu prathate vitaraM varIya obhA pRNantI pitrorupasthA ||\\

1.124 (varga 8) verse 6a
evedeSA purutamA dRshe kaM nAjAmiM na pari vRNakti jAmim |\\

1.124 (varge 8) verse 6c
arepasA tanvA shAshadAnA nArbhAdISate na mahovibhAtI ||\\

1.124 (varga 8) verse 7a
abhrAteva puMsa eti pratIcI gartArugiva sanaye dhanAnAm |\\

1.124 (varga 8) verse 7c
jAyeya patya ushatI suvAsA uSA hasreva ni riNIte apsaH ||\\

1.124 (varga 8) verse 8a
svasA svasre jyAyasyai yonimAraigapaityasyAH praticakSyeva |\\

1.124 (varga 8) verse 8c
vyuchantI rashmibhiH sUryasyAñjyaN^kte samanagA ivavrAH ||\\

1.124 (varga 8) verse 9a
AsAM pUrvAsAmahasu svasR^INAmaparA pUrvAmabhyeti pashcAt |\\

1.124 (varga 8) verse 9c
tAH pratnavan navyasIrnUnamasme revaduchantu sudinA uSAsaH ||\\

1.124 (varga 8) verse 10a
pra bodhayoSaH pRNato maghonyabudhyamAnAH paNayaH sasantu |\\

1.124 (varga 8) verse 10c
revaducha maghavadbhyo maghoni revat stotre sUnRte jArayantI ||\\

1.124 (varga 9) verse 11a
aveyamashvaid yuvatiH purastAd yuN^kte gavAmaruNAnAmanIkam |\\

1.124 (varga 9) verse 11c
vi nUnamuchAdasati pra keturgRhaM\-gRhamupa tiSThAte agniH ||\\

1.124 (varga 9) verse 12a
ut te vayashcid vasaterapaptan narashca ye pitubhAjo vyuSTau |\\

1.124 (varga 9) verse 12c
amA sate vahasi bhUri vAmamuSo devi dAshuSe martyAya ||\\

1.124 (varga 9) verse 13a
astoDhvaM stomyA brahmaNA me.avIvRdhadhvamushatIruSAsaH |\\

1.124 (varga 9) verse 13c
yuSmAkaM devIravasA sanema sahasriNaM ca shatinaM cavAjam ||\\


1.125 (varga 10) verse 1a
prAtA ratnaM prAtaritvA dadhAti taM cikitvAn pratigRhyAni dhatte |\\

1.125 (varga 10) verse 1c
tena prajAM vardhayamAna AyU rAyas poSeNa sacate suvIraH ||\\

1.125 (varga 10) verse 2a
sugurasat suhiraNyaH svashvo bRhadasmai vaya indro dadhAti |\\

1.125 (varga 10) verse 2c
yastvAyantaM vasunA prAtaritvo mukSIjayeva padimutsinAti ||\\

1.125 (varga 10) verse 3a
Ayamadya sukRtaM prAtarichanniSTeH putraM vasumatA rathena |\\

1.125 (varga 10) verse 3c
aMshoH sutaM pAyaya matsarasya kSayadvIraM vardhaya sUnRtAbhiH ||\\

1.125 (varga 10) verse 4a
upa kSaranti sindhavo mayobhuva IjAnaM ca yakSyamANaM cadhenavaH |\\

1.125 (varga 10) verse 4c
pRNantaM ca papuriM ca shravasyavo ghRtasya dhArA upa yanti vishvataH ||\\

1.125 (varga 10) verse 5a
nAkasya pRSThe adhi tiSThati shrito yaH pRNAti sa ha deveSu gachati |\\

1.125 (varga 10) verse 5c
tasmA Apo ghRtamarSanti sindhavastasmA iyaM dakSiNA pinvate sadA ||\\

1.125 (varga 10) verse 6a
dakSiNAvatAmidimAni citrA dakSiNAvatAM divi sUryAsaH |\\

1.125 (varga 10) verse 6c
dakSiNAvanto amRtaM bhajante dakSiNAvantaH pra tiranta AyuH ||\\

1.125 (varga 10) verse 7a
mA pRNanto duritamena Aran mA jAriSuH sUrayaH suvratAsaH |\\

1.125 (varga 10) verse 7c
anyasteSAM paridhirastu kashcidapRNantamabhi saM yantu shokAH ||\\


1.126 (varga 11) verse 1a
amandAn stomAn pra bhare manISA sindhAvadhi kSiyato bhAvyasya |\\

1.126 (varga 11) verse 1c
yo me sahasramamimIta savAnatUrto rAjA shravaichamAnaH ||\\

1.126 (varga 11) verse 2a
shataM rAjño nAdhamAnasya niSkAñchatamashvAn prayatAn sadya Adam |\\

1.126 (varga 11) verse 2c
shataM kakSIvAnasurasya gonAM divi shravo.ajaramA tatAna ||\\

1.126 (varga 11) verse 3a
upa mA shyAvAH svanayena dattA vadhUmanto dasha rathAsoasthuH |\\

1.126 (varga 11) verse 3c
SaSTiH sahasramanu gavyamAgAt sanat kakSIvAnabhipitve ahnAm ||\\

1.126 (varga 11) verse 4a
catvAriMshad dasharathasya shoNAH sahasrasyAgre shreNiMnayanti |\\

1.126 (varga 11) verse 4c
madacyutaH kRshanAvato atyAn kakSIvanta udamRkSanta pajrAH ||\\

1.126 (varga 11) verse 5a
pUrvAmanu prayatimA dade vastrIn yuktAnaSTAvaridhAyaso gAH |\\

1.126 (varga 11) verse 5c
subandhavo ye vishyA iva vrA anasvantaH shrava aiSanta pajrAH ||\\

1.126 (varga 11) verse 6a
AgadhitA parigadhitA yA kashIkeva jaN^gahe |\\

1.126 (varga 11) verse 6c
dadAti mahyaM yAduri yAshUnAM bhojyA shatA ||\\

1.126 (varga 1) verse 7a
upopa me parA mRsha mA me dabhrANi manyathAH |\\

1.126 (varga 1) verse 7c
sarvAhamasmi romashA gandhArINAmivAvikA ||\\


1.127 (varga 12) verse 1a
agniM hotAraM manye dAsvantaM vasuM sUnuM sahaso jAtavedasaM vipraM na jAtavedasam | ya UrdhvayA svadhvaro devo devAcyA kRpA |\\

1.127 (varga 12) verse 1c
ghRtasya vibhrASTimanu vaSTi shociSAjuhvAnasya sarpiSaH ||\\

1.127 (varga 12) verse 2a
yajiSThaM tvA yajamAnA huvema jyeSThamaN^girasAM vipramanmabhirviprebhiH shukra manmabhiH | parijmAnamiva dyAM hotAraM carSaNInAm |\\

1.127 (varga 12) verse 2c
shociSkeshaM vRSaNaM yamimA vishaH prAvantu jUtaye vishaH ||\\

1.127 (varga 12) verse 3a
sa hi purU cidojasA virukmatA dIdyAno bhavati druhantaraH parashurna druhantaraH | vILu cid yasya samRtau shruvad vaneva yat sthiram |\\

1.127 (varga 12) verse 3c
niHSahamANo yamate nAyate dhanvAsahA nAyate ||\\

1.127 (varga 12) verse 4a
dRlHA cidasmA anu duryathA vide tejiSThAbhiraraNibhirdASTyavase.agnaye dASTyavase | pra yaH purUNi gAhate takSad vaneva shociSA |\\

1.127 (varga 12) verse 4c
sthirA cidannA ni riNAtyojasA ni sthirANi cidojasA ||\\

1.127 (varga 12) verse 5a
tamasya pRkSamuparAsu dhImahi naktaM yaH sudarshataro divAtarAdaprAyuSe divAtarAt | AdasyAyurgrabhaNavad vILu sharma na sUnave |\\

1.127 (varga 12) verse 5c
bhaktamabhaktamavo vyanto ajarA agnayo vyanto ajarAH ||\\

1.127 (varga 13) verse 6a
sa hi shardho na mArutaM tuviSvaNirapnasvatISUrvarAsviSTanirArtanAsviSTaniH | Adad dhavyAnyAdadiryajñasya keturarhaNA |\\

1.127 (varga 13) verse 6c
adha smAsya harSato hRSIvato vishve juSanta panthAM naraH shubhe na panthAm ||\\

1.127 (varga 13) verse 7a
dvitA yadIM kIstAso abhidyavo namasyanta upavocanta bhRgavo mathnanto dAsA bhRgavaH | agnirIshe vasUnAM shuciryo dharNireSAm |\\

1.127 (varga 13) verse 7c
priyAnapidhInrvaniSISTa medhira A vaniSISTa medhirah ||\\

1.127 (varga 13) verse 8a
vishvAsAM tvA vishAM patiM havAmahe sarvAsAM samAnandampatiM bhuje satyagirvAhasaM bhuje | atithiM mAnuSANAM piturna yasyAsayA |\\

1.127 (varga 13) verse 8c
amI ca vishve amRtAsa A vayo havyAdeveSvA vayaH ||\\

1.127 (varga 13) verse 9a
tvamagne sahasA sahantamaH shuSmintamo jAyase devatAtaye rayirna devatAtaye | shuSmintamo hi te mado dyumnintama uta kratuH |\\

1.127 (varga 13) verse 9c
adha smA te pari carantyajara shruSTIvAno nAjara ||\\

1.127 (varga 13) verse 10a
pra vo mahe sahasA sahasvata uSarbudhe pashuSe nAgnaye stomo babhUtvagnaye | prati yadIM haviSmAn vishvAsu kSAsu joguve |\\

1.127 (varga 13) verse 10c
agre rebho na jarata RSUNAM jUrNirhota RSUNAm ||\\

1.127 (varga 13) verse 11a
sa no nediSThaM dadRshAna A bharAgne devebhiH sacanAHsucetunA maho rAyAH sucetunA | mahi shaviSTha nas kRdhi saMcakSe bhuje asyai |\\

1.127 (varga 13) verse 11c
mahi stotRbhyo maghavan suvIryaM mathIrugro na shavasA ||\\


1.128 (varga 14) verse 1a
ayaM jAyata manuSo dharImaNi hotA yajiSTha ushijAmanuvratamagniH svamanu vratam | vishvashruSTiH sakhIyate rayiriva shravasyate |\\

1.128 (varga 14) verse 1c
adabdho hotA ni SadadiLas pade parivIta iLas pade ||\\

1.128 (varga 14) verse 2a
taM yajñasAdhamapi vAtayAmasy Rtasya pathA namasA haviSmatA devatAtA haviSmatA | sa na UrjAmupAbhRtyayA kRpA na jUryati |\\

1.128 (varga 14) verse 2c
yaM mAtarishvA manave parAvato devaM bhAH parAvataH ||\\

1.128 (varga 14) verse 3a
evena sadyaH paryeti pArthivaM muhurgI reto vRSabhaH kanikradad dadhad retah kanikradat | shataM cakSANo akSabhirdevo vaneSu turvaNiH |\\

1.128 (varga 14) verse 3c
sado dadhAna upareSu sAnuSvagniH pareSu sAnuSu ||\\

1.128 (varga 14) verse 4a
sa sukratuH purohito dame\ dame.agniryajñasyAdhvarasya cetati kratvA yajñasya cetati | kratvA vedhA iSUyate vishvA jAtAni paspashe |\\

1.128 (varga 14) verse 4c
yato ghRtashrIratithirajAyata vahnirvedhA ajAyata ||\\

1.128 (varga 14) verse 5a
kratvA yadasya taviSISu pRñcate.agneraveNa marutAM na bhojyeSirAya na bhojyA | sa hi SmA dAnaminvati vasUnAM ca majmanA |\\

1.128 (varga 14) verse 5c
sa nastrAsate duritAdabhihrutaH shaMsAdaghAdabhihrutaH ||\\

1.128 (varga 15) verse 6a
vishvo vihAyA aratirvasurdadhe haste dakSiNe taraNirnashishrathacchravasyayA na shishrathat | vishvasmA idiSudhyate devatrA havyamohiSe |\\

1.128 (varga 15) verse 6c
vishvasmA it sukRte vAraM RNvatyagnirdvArA vy RNvati ||\\

1.128 (varga 15) verse 7a
sa mAnuSe vRjane shantamo hito.agniryajñeSu jenyo na vishpatiH priyo yajñeSu vishpatiH | sa havyA mAnuSANAmiLA kRtAni patyate |\\

1.128 (varga 15) verse 7c
sa nastrAsate varuNasya dhUrtermahodevasya dhUrteH ||\\

1.128 (varga 15) verse 8a
agniM hotAramILate vasudhitiM priyaM cetiSThamaratiM nyerire havyavAhaM nyerire | vishvAyuM vishvavedasaM hotAraM yajataM kavim |\\

1.128 (varga 15) verse 8c
devAso raNvamavase vasUyavo gIrbhIraNvaM vasUyavaH ||\\


1.129 (varga 16) verse 1a
yaM tvaM rathamindra medhasAtaye.apAkA santamiSira praNayasi prAnavadya nayasi | sadyashcit tamabhiSTaye karo vashashca vAjinam |\\

1.129 (varga 16) verse 1c
sAsmAkamanavadya tUtujAna vedhasAmimAM vAcaM na vedhasAm ||\\

1.129 (varga 16) verse 2a
sa shrudhi yaH smA pRtanAsu kAsu cid dakSAyya indra bharahUtaye nRbhirasi pratUrtaye nRbhiH | yaH shUraiH svaH sanitA yo viprairvAjaM tarutA |\\

1.129 (varga 16) verse 2c
tamIshAnAsa iradhanta vAjinaM pRkSamatyaM na vAjinam ||\\

1.129 (varga 16) verse 3a
dasmo hi SmA vRSaNaM pinvasi tvacaM kaM cid yAvIrararuM shUra martyaM parivRNakSi martyam | indrota tubhyaM taddive tad rudrAya svayashase |\\

1.129 (varga 16) verse 3c
mitrAya vocaM varuNAya saprathaH sumRLIkAya saprathaH ||\\

1.129 (varga 16) verse 4a
asmAkaM va indramushmasISTaye sakhAyaM vishvAyuM prAsahaM yujaM vAjeSu prAsahaM yujam | asmAkaMbrahmotye.avA pRtsuSu kAsu cit |\\

1.129 (varga 16) verse 4c
nahi tvA shatru starate stRNoSi yaMvishvaM shatruM stRNoSi yam ||\\

1.129 (varga 16) verse 5a
ni SU namAtimatiM kayasya cit tejiSThAbhiraraNibhirnotibhirugrAbhirugrotibhiH | neSi No yathA purAnenAH shUra manyase |\\

1.129 (varga 16) verse 5c
vishvAni pUrorapa parSi vahnirAsA vahnirno acha ||\\

1.129 (varga 17) verse 6a
pra tad voceyaM bhavyAyendave havyo na ya iSavAn manma rejati rakSohA manma rejati | svayaM so asmadA nido vadhairajeta durmatim |\\

1.129 (varga 17) verse 6c
ava sravedaghashaMso.avataramava kSudramiva sravet ||\\

1.129 (varga 17) verse 7a
vanema tad dhotrayA citantyA vanema rayiM rayivaH suvIryaM raNvaM santaM suvIryam | durmanmAnaM sumantubhiremiSA pRcImahi |\\

1.129 (varga 17) verse 7c
A satyAbhirindraM dyumnahUtibhiryajatraM dyumnahUtibhiH ||\\

1.129 (varga 17) verse 8a
pra\-prA vo asme svayashobhirUtI parivarga indro durmatInAM darIman durmatInAm | svayaM sA riSayadhyai yA na upeSe atraiH |\\

1.129 (varga 17) verse 8c
hatemasan na vakSati kSiptA jUrNirna vakSati ||\\

1.129 (varga 17) verse 9a
tvaM na indra rAyA parINasA yAhi patha"nanehasA puro yAhyarakSasA | sacasva naH parAka A sacasvAstamIka A |\\

1.129 (varga 17) verse 9c
pAhi no dUrAdArAdabhiSTibhiH sadA pAhyabhiSTibhiH ||\\

1.129 (varga 17) verse 10a
tvaM na indra rAyA tarUSasograM cit tvA mahimA sakSadavase mahe mitraM nAvase | ojiSTha trAtaravitA rathaM kaM cidamartya |\\

1.129 (varga 17) verse 10c
anyamasmad ririSeH kaM cidadrivo ririkSantaM cidadrivaH ||\\

1.129 (varga 17) verse 11a
pAhi na indra suSTuta sridho.avayAtA sadamid durmatInAndevaH san durmatInAm | hantA pApasya rakSasastrAtA viprasya mAvataH |\\

1.129 (varga 17) verse 11c
adhA hi tvA janitA jIjanad vaso rakSohaNaM tvA jIjanad vaso ||\\


1.130 (varga 18) verse 1a
endra yAhyupa naH parAvato nAyamachA vidathAnIva satpatirastaM rAjeva satpatiH | havAmahe tvA vayaM prayasvantaH sute sacA |\\

1.130 (varga 18) verse 1c
putrAso na pitaraM vAjasAtaye maMhiSThaM vAjasAtaye ||\\

1.130 (varga 18) verse 2a
pibA somamindra suvAnamadribhiH koshena siktamavataM navaMsagastAtRSANo na vaMsagaH | madAya haryataya te tuviSTamAya dhAyase |\\

1.130 (varga 18) verse 2c
A tvA yachantu harito na sUryamahAvishveva sUryam ||\\

1.130 (varga 18) verse 3a
avindad divo nihitaM guhA nidhiM verna garbhaM parivItamashmanyanante antarashmani | vrajaM vajri": gavAmiva siSAsannaN^girastamaH |\\

1.130 (varga 18) verse 3c
apAvRNodiSa indraH parIvRtA dvAra iSaH parIvRtAH ||\\

1.130 (varga 18) verse 4a
dAdRhANo vajramindro gabhastyoH kSadmeva tigmamasanAyasaM shyadahihatyAya saM shyat | saMvivyAna ojasA shavobhirindra majmanA |\\

1.130 (varga 18) verse 4c
taSTeva vRkSaM vanino ni vRshcasi parashveva ni vRshcasi ||\\

1.130 (varga 18) verse 5a
tvaM vRthA nadya indra sartave.achA samudramasRjo rathAniva vAjayato rathAniva | ita UtIrayuñjata samAnamarthamakSitam |\\

1.130 (varga 18) verse 5c
dhenUriva manave vishvadohaso janAya vishvadohasaH ||\\

1.130 (varga 19) verse 6a
imAM te vAcaM vasUyanta Ayavo rathaM na dhIraH svapAatakSiSuH sumnAya tvAmatakSiSuH | shumbhanto jenyaM yathA vAjeSu vipra vAjinam |\\

1.130 (varga 19) verse 6c
atyamiva shavase sAtaye dhanA vishvA dhanAni sAtaye ||\\

1.130 (varga 19) verse 7a
bhinat puro navatimindra pUrave divodAsAya mahi dAshuSe nRto vajreNa dAshuSe nRto | atithigvAya shambaraM girerugroavAbharat |\\

1.130 (varga 19) verse 7c
maho dhanAni dayamAna ojasA vishvA dhanAnyojasA ||\\

1.130 (varga 19) verse 8a
indraH samatsu yajamAnamAryaM prAvad vishveSu shatamUtirAjiSu svarmILheSvAjiSu | manave shAsadavratAn tvacaM kRSNAmarandhayat |\\

1.130 (varga 19) verse 8c
dakSan na vishvaM tatRSANamoSatinyarshasAnamoSati ||\\

1.130 (varga 19) verse 9a
sUrashcakraM pra vRhajjAta ojasA prapitve vAcamaruNo muSAyatIshAna A muSAyati | ushanA yat parAvato.ajagannUtaye kave |\\

1.130 (varga 19) verse 9c
sumnAni vishvA manuSeva turvaNirahA vishvevaturvaNiH ||\\

1.130 (varga 19) verse 10a
sa no navyebhirvRSakarmannukthaiH purAM dartaH pAyubhiHpAhi shagmaiH |\\

1.130 (varga 19) verse 10c
divodAsebhirindra stavAno vAvRdhIthA ahobhiriva dyauH ||\\


1.131 (varga 20) verse 1a
indrAya hi dyaurasuro anamnatendrAya mahI pRthivI varImabhirdyumnasAtA varImabhiH | indraM vishve sajoSaso devAso dadhire puraH |\\

1.131 (varga 20) verse 1c
indrAya vishvA savanAni mAnuSA rAtAni santu mAnuSA ||\\

1.131 (varga 20) verse 2a
vishveSu hi tvA savaneSu tuñjate samAnamekaM vRSamaNyavaH pRthak svaH saniSyavaH pRthak | taM tvA nAvaM na parSaNiM shUSasya dhuri dhImahi |\\

1.131 (varga 20) verse 2c
indraM na yajñaishcitayanta Ayava stomebhirindramAyavaH ||\\

1.131 (varga 20) verse 3a
vi tvA tatasre mithunA avasyavo vrajasya sAtA gavyasya niHsRjaH sakSanta indra niHsRjaH | yad gavyantA dvA janA svaryantA samUhasi |\\

1.131 (varga 20) verse 3c
AviS karikrad vRSaNaM sacAbhuvaM vajramindra sacAbhuvam ||\\

1.131 (varga 20) verse 4a
viduS Te asya vIryasya pUravaH puro yadindra shAradIravAtiraH sAsahAno avAtiraH | shAsastamindra martyamayajyuM shavasas pate |\\

1.131 (varga 20) verse 4c
mahImamuSNAH pRthivImimA apo mandasAna imA apaH ||\\

1.131 (varga 20) verse 5a
Adit te asya vIryasya carkiran madeSu vRSannushijo yadAvitha sakhIyato yadAvitha | cakartha kAramebhyaH pRtanAsu pravantava |\\

1.131 (varga 20) verse 5c
te anyAm\-anyAM nadyaM saniSNata shravasyantaH saniSNata ||\\

1.131 (varga 20) verse 6a
uto no asyA uSaso juSeta hyarkasya bodhi haviSo havImabhiH svarSAtA havImabhiH | yadindra hantave mRdho vRSA vajriñciketasi |\\

1.131 (varga 20) verse 6c
A me asya vedhaso navIyaso manma shrudhi navIyasaH ||\\

1.131 (varga 20) verse 7a
tvaM tamindra vAvRdhAno asmayuramitrayantaM tuvijAta martyaM vajreNa shUra martyam | jahi yo no aghAyati shRNuSva sushravastamaH |\\

1.131 (varga 20) verse 7c
riSTaM na yAmannapa bhUtu durmatirvishvApa bhUtu durmatiH ||\\


1.132 (varga 21) verse 1a
tvayA vayaM maghavan pUrvye dhana indratvotAH sAsahyAma pRtanyato vanuyAma vanuSyataH | nediSThe asminnahanyadhi vocA nu sunvate |\\

1.132 (varga 21) verse 1c
asmin yajñe vi cayemA bhare kRtaM vAjayanto bhare kRtam ||\\

1.132 (varga 21) verse 2a
svarjeSe bhara Aprasya vakmanyuSarbudhaH svasminnañjasikrANasya svasminnañjasi | ahannindro yathA vide shIrSNA\-shIrSNopavAcyaH |\\

1.132 (varga 21) verse 2c
asmatrA te sadhryak santu rAtayo bhadrA bhadrasya rAtayaH ||\\

1.132 (varga 21) verse 3a
tat tu prayaH pratnathA te shushukvanaM yasmin yajñe vAramakRNvata kSayaM Rtasya vArasi kSayam | vi tad voceradha dvitAntaH pashyanti rashmibhiH |\\

1.132 (varga 21) verse 3c
sa ghA vide anvindro gaveSaNo bandhukSidbhyo gaveSaNaH ||\\

1.132 (varga 21) verse 4a
nU itthA te pUrvathA ca pravAcyaM yadaN^girobhyo.avRNorapa vrajamindra shikSannapa vrajam | aibhyaH samAnyA dishAsmabhyaM jeSi yotsi ca |\\

1.132 (varga 21) verse 4c
sunvadbhyo randhayA kaM cidavrataM hRNAyantaM cidavratam ||\\

1.132 (varga 21) verse 5a
saM yajjanAn kratubhiH shUra IkSayad dhane hite taruSanta shravasyavaH pra yakSanta shravasyavaH | tasmA AyuH prajAvadid bAdhe arcantyojasA |\\

1.132 (varga 21) verse 5c
indra okyaM didhiSanta dhItayo devAnachA na dhItayaH ||\\

1.132 (varga 21) verse 6a
yuvaM tamindrAparvatA puroyudhA yo naH pRtanyAdapa taM\-tamid dhataM vajre?a taM\-tamid dhatam | dUre cattAya chantsad gahanaM yadinakSat |\\

1.132 (varga 21) verse 6c
asmAkaM shatrUn pari shUra vishvato darmA darSISTa vishvataH ||\\


1.133 (varga 22) verse 1a
ubhe punAmi rodasI Rtena druho dahAmi saM mahIranindrAH |\\

1.133 (varga 22) verse 1c
abhivlagya yatra hatA amitrA vailasthAnaM pari tRLhA asheran ||\\

1.133 (varga 22) verse 2a
abhivlagyA cidadrivaH shIrSA yAtumatInAm |\\

1.133 (varga 22) verse 2c
chindhi vaTUriNA padA mahAvaTUriNA padA ||\\

1.133 (varga 22) verse 3a
avAsAM maghavañ jahi shardho yAtumatInAm |\\

1.133 (varga 22) verse 3c
vailasthAnake armake mahAvailasthe armake ||\\

1.133 (varga 22) verse 4a
yAsAM tisraH pañcAshato.abhivlaN^gairapAvapaH |\\

1.133 (varga 22) verse 4c
tat sute manAyati takat su te manAyati ||\\

1.133 (varga 22) verse 5a
pishaN^gabhRSTimambhRNaM pishAcimindra saM mRNa |\\

1.133 (varga 22) verse 5c
sarvaMrakSo ni barhaya ||\\

1.133 (varga 22) verse 6a
avarmaha indra dAdRhi shrudhI naH shushoca hi dyauH kSAna bhISAnadrivo ghRNAn na bhISAnadrivaH | shuSmintamo hi shuSmibhirvadhairugrebhirIyase |\\

1.133 (varga 22) verse 6c
apUruSaghno apratIta shUra satvabhistrisaptaiH shUra satvabhiH ||\\

1.133 (varga 22) verse 7a
vanoti hi sunvan kSayaM parINasaH sunvAno hi SmA yajatyava dviSo devAnAmava dviSaH | sunvAna it siSAsati sahasrA vAjyavRtaH |\\

1.133 (varga 22) verse 7c
sunvAnAyendro dadAtyAbhuvaM rayiM dadAtyAbhuvam ||\\


1.134 (varga 23) verse 1a
A tvA juvo rArahANA abhi prayo vAyo vahantviha pUrvapItaye somasya pUrvapItaye | UrdhvA te anu sUnRtA manastiSThatu jAnatI |\\

1.134 (varga 23) verse 1c
niyutvatA rathenA yAhi dAvane vAyo makhasya dAvane ||\\

1.134 (varga 23) verse 2a
mandantu tvA mandino vAyavindavo.asmat krANAsaH sukRtA abhidyavo gobhiH krANA abhidyavaH | yad dha krANA] iradhyai dakSaM sacanta UtayaH |\\

1.134 (varga 23) verse 2c
sadhrIcInA niyuto dAvane dhiya upa bruvata IM dhiyaH ||\\

1.134 (varga 23) verse 3a
vAyuryuN^kte rohitA vAyuraruNA vAyU rathe ajirA dhuri voLhave vahiSThA dhuri voLhave | pra bodhayA purandhiMjAra A sasatImiva |\\

1.134 (varga 23) verse 3c
pra cakSaya rodasI vAsayoSasaH shravase vAsayoSasaH ||\\

1.134 (varga 23) verse 4a
tubhyamuSAsaH shucayaH parAvati bhadrA vastrA tanvate daMsu rashmiSu citrA navyeSu rashmiSu | tubhyaM dhenuH sabardughA vishvA vasUni dohate |\\

1.134 (varga 23) verse 4c
ajanayo maruto vakSaNAbhyodiva A vakSaNAbhyaH ||\\

1.134 (varga 23) verse 5a
tubhyaM shukrAsaH shucayasturaNyavo madeSUgrA iSaNantabhurvaNyapAmiSanta bhurvaNi | tvAM tsArI dasamAno bhagamITTe takvavIye |\\

1.134 (varga 23) verse 5c
tvAM vishvasmAd bhuvanAt pAsi dharmaNAsuryAt pAsi dharmaNa ||\\

1.134 (varga 23) verse 6a
tvaM no vAyaveSAmapUrvyaH somAnAM prathamaH pItimarhasi sutAnAM pItimarhasi | uto vihutmatInAM vishAM vavarjuSINAm |\\

1.134 (varga 23) verse 6c
vishvA it te dhenavo duhra AshiraM ghRtaM duhrata Ashiram ||\\


1.135 (varga 24) verse 1a
stIrNaM barhirupa no yAhi vItaye sahasreNa niyu=tA niyutvate shatinIbhirniyutvate | tubhyaM hi pUrvapItaye devA devAya yemire |\\

1.135 (varga 24) verse 1c
pra te sutAso madhumanto asthiran madAya kratve asthiran ||\\

1.135 (varga 24) verse 2a
tubhyAyaM somaH paripUto adribhi spArhA vasAnaH pari koshamarSati shukrA vasAno arSati | tavAyaM bhAga AyuSusomo deveSu hUyate |\\

1.135 (varga 24) verse 2c
vaha vAyo niyuto yAhyasmayurjuSANo yAhyasmayuH ||\\

1.135 (varga 24) verse 3a
A no niyudbhiH shatinIbhiradhvaraM sahasriNIbhirupa yAhi vItaye vAyo havyAni vItaye | tavAyaM bhAga RtviyaH sarashmiH sUrye sacA |\\

1.135 (varga 24) verse 3c
adhvaryubhirbharamANA ayaMsata vAyo shukrA ayaMsata ||\\

1.135 (varga 24) verse 4a
A vAM ratho niyutvAn vakSadavase.abhi prayAMsi sudhitAni vItaye vAyo havyAni vItaye | pibataM madhvo andhasaH pUrvapeyaM hi vAM hitam |\\

1.135 (varga 24) verse 4c
vAyavA candreNa rAdhasA gatamindrashca rAdhasA gatam ||\\

1.135 (varga 24) verse 5a
A vAM dhiyo vavRtyuradhvarAnupemaminduM marmRjanta vAjinamAshumatyaM na vAjinam | teSAM pibatamasmayU A no gantamihotyA |\\

1.135 (varga 24) verse 5c
indravAyU sutAnAmadribhiryuvaM madAya vAjadA yuvam ||\\

1.135 (varga 25) verse 6a
ime vAM somA apsvA sutA ihAdhvaryubhirbharamANA ayaMsata vAyo shukrA ayaMsata | ete vAmabhyasRkSata tiraH pavitramAshavaH |\\

1.135 (varga 25) verse 6c
yuvAyavo.ati romANyavyayA somAso atyavyayA ||\\

1.135 (varga 25) verse 7a
ati vAyo sasato yAhi shashvato yatra grAvA vadati tatra gachataM gRhamindrashca gachatam |\\

1.135 (varga 25) verse 7c
vi sUnRtA dadRshe rIyate ghRtamA pUrNayA niyutA yAtho adhvaramindrashca yAtho adhvaram ||\\

1.135 (varga 25) verse 8a
atrAha tad vahethe madhva AhutiM yamashvatthamupatiSThanta jAyavo.asme te santu jAyavaH |\\

1.135 (varga 25) verse 8c
sAkaM gAvaH suvate pacyate yavo na te vAya upa dasyanti dhenavo nApa dasyanti dhenavaH ||\\

1.135 (varga 25) verse 9a
ime ye te su vAyo bAhvojaso.antarnadI te patayantyukSaNo mahi vrAdhanta ukSaNaH | dhanvañcid ye anAshavo jIrAshcidagiraukasaH |\\

1.135 (varga 25) verse 9c
sUryasyeva rashmayo durniyantavo hastayordurniyantavaH ||\\


1.136 (varga 26) verse 1a
pra su jyeSThaM nicirAbhyAM bRhan namo havyaM matiM bharatA mRLayadbhyAM svAdiSThaM mRLayadbhyAm | tA samrAjAghRtAsutI yajñe\-yajña upastutA |\\

1.136 (varga 26) verse 1c
athainoH kSatraM na kutashcanAdhRSe devatvaM nU cidAdhRSe ||\\

1.136 (varga 26) verse 2a
adrashi gAtururave varIyasI panthA Rtasya samayaMsta rashmibhishcakSurbhagasya rashmibhiH | dyukSaM mitrasya sAdanamaryamNo varuNasya ca |\\

1.136 (varga 26) verse 2c
athA dadhAte bRhaduktyhaM vayaupastutyaM bRhad vayaH ||\\

1.136 (varga 26) verse 3a
jyotiSmatImaditiM dhArayatkSitiM svarvatImA sacete dive\-dive jAgRvAMsA dive\-dive | jyotiSmat kSatramAshAte AdityA dAnunas patI |\\

1.136 (varga 26) verse 3c
mitrastayorvaruNo yAtayajjano.aryamA yAtayajjanaH ||\\

1.136 (varga 26) verse 4a
ayaM mitrAya varuNAya shantamaH somo bhUtvavapAneSvAbhago devo deveSvAbhagaH | taM devAso juSerata vishve adya sajoSasaH |\\

1.136 (varga 26) verse 4c
tathA rAjAnA karatho yadimaha RtAvAnA yadImahe ||\\

1.136 (varga 26) verse 5a
yo mitrAya varuNAyAvidhajjano.anarvANaM taM pari pAtoaMhaso dAshvAMsaM martamaMhasaH | tamaryamAbhi rakSaty RjUyantamanu vratam |\\

1.136 (varga 26) verse 5c
ukthairya enoH paribhUSati vrataM stomairAbhUSati vratam ||\\

1.136 (varga 26) verse 6a
namo dive bRhate rodasIbhyAM mitrAya vocaM varuNAya mILhuSe sumRLIkAya mILhuSe | indramagnimupa stuhi dyukSamaryamaNaM bhagam |\\

1.136 (varga 26) verse 6c
jyog jIvantaH prajayA sacemahi somasyotI sacemahi ||\\

1.136 (varga 26) verse 7a
UtI devAnAM vayamindravanto maMsImahi svayashaso marudbhiH |\\

1.136 (varga 26) verse 7c
agnirmitro varuNaH sharma yaMsan tadashyAma maghavAno vayaM ca ||\\


1.137 (varga 1) verse 1a
suSumA yAtamadribhirgoshrItA matsarA ime somAso matsarA ime | A rAjAnA divispRshAsmatrA gantamupa naH |\\

1.137 (varga 1) verse 1c
ime vAM mitrAvaruNA gavAshiraH somAH shukrA gavAshiraH ||\\

1.137 (varga xx) verse 02a
ima A yAtam indavaH somAso dadhyAshiraH sutAso dadhyAshiraH |

1.137 (varga xx) verse 02c

uta vAm uSaso budhi sAkaM sUryasya rashmibhiH |

1.137 (varga xx) verse 2f
suto mitrAya varuNAya pItaye cArur RtAya pItaye ||

1.137 (varga xx) verse 03a
tAM vAM dhenuM na vAsarIm aMshuM duhanty adribhiH somaM duhanty adribhiH |

1.137 (varga xx) verse 03c
asmatrA gantam upa no 'rvAñcA somapItaye |

1.137 (varga xx) verse 03f
ayaM vAm mitrAvaruNA nRbhiH sutaH soma A pItaye sutaH ||


1.138 (varga xx) verse 1a
pra-pra pUSNas tuvijAtasya shasyate mahitvam asya tavaso na tandate
stotram asya na tandate |

1.138 (varga xx) verse 01c
arcAmi sumnayann aham antyUtim mayobhuvam |

1.138 (varga xx) verse 1f
vishvasya yo mana Ayuyuve makho deva Ayuyuve makhaH ||

1.138 (varga xx) verse 02a
pra hi tvA pUSann ajiraM na yAmani stomebhiH kRNva RNavo yathA mRdha
uSTro na pIparo mRdhaH |

1.138 (varga xx) verse 02c
huve yat tvA mayobhuvaM devaM sakhyAya martyaH |

1.138 (varga xx) verse 2f
asmAkam AN^gUSAn dyumninas kRdhi vAjeSu dyumninas kRdhi ||

1.138 (varga xx) verse 03a
yasya te pUSan sakhye vipanyavaH kratvA cit santo 'vasA bubhujrira iti
kratvA bubhujrire |

1.138 (varga xx) verse 03c
tAm anu tvA navIyasIM niyutaM rAya Imahe |

1.138 (varga xx) verse 3f
aheLamAna urushaMsa sarI bhava vAje-vAje sarI bhava ||

1.138 (varga xx) verse 04a
asyA U Su Na upa sAtaye bhuvo 'heLamAno rarivAM ajAshva shravasyatAm ajAshva |

1.138 (varga xx) verse 04c
o Su tvA vavRtImahi stomebhir dasma sAdhubhiH |

1.138 (varga xx) verse 4f
nahi tvA pUSann atimanya AghRNe na te sakhyam apahnuve ||


1.139 (varga xx) verse 1a
astu shrauSaT puro agnIM dhiyA dadha A nu tac chardho divyaM vRNImaha
indravAyU vRNImahe |

1.139 (varga xx) verse 01c
yad dha krANA vivasvati nAbhA saMdAyi navyasI |

1.139 (varga xx) verse 1f
adha pra sU na upa yantu dhItayo devAM achA na dhItayaH ||

1.139 (varga xx) verse 02a
yad dha tyan mitrAvaruNAv RtAd adhy AdadAthe anRtaM svena manyunA
dakSasya svena manyunA |

1.139 (varga xx) verse 02c
yuvor itthAdhi sadmasv apashyAma hiraNyayam ||

1.139 (varga xx) verse 2f
dhIbhish cana manasA svebhir akSabhiH somasya svebhir akSabhiH ||

1.139 (varga xx) verse 03a
yuvAM stomebhir devayanto ashvinAshrAvayanta iva shlokam Ayavo yuvAM
havyAbhy AyavaH |

1.139 (varga xx) verse 03c
yuvor vishvA adhi shriyaH pRkSash ca vishvavedasA |

1.139 (varga xx) verse 3f
pruSAyante vAm pavayo hiraNyaye rathe dasrA hiraNyaye ||

1.139 (varga xx) verse 04a
aceti dasrA vy ó nAkam RNvatho yuñjate vAM rathayujo diviSTiSv adhvasmAno diviSTiSu |

1.139 (varga xx) verse 04c
adhi vAM sthAma vandhure rathe dasrA hiraNyaye |

1.139 (varga xx) verse 4f
patheva yantAv anushAsatA rajo 'ñjasA shAsatA rajaH ||

1.139 (varga xx) verse 05a
shacIbhir naH shacIvasU divA naktaM dashasyatam |

1.139 (varga xx) verse 05c
mA vAM rAtir upa dasat kadA canAsmad rAtiH kadA cana ||

1.139 (varga xx) verse 06a
vRSann indra vRSapANAsa indava ime sutA adriSutAsa udbhidas tubhyaM
sutAsa udbhidaH |

1.139 (varga xx) verse 06c
te tvA mandantu dAvane mahe citrAya rAdhase |

1.139 (varga xx) 6f
gIrbhir girvAha stavamAna A gahi sumRLIko na A gahi ||

1.139 (varga xx) verse 07a
o SU No agne shRNuhi tvam ILito devebhyo bravasi yajñiyebhyo rAjabhyo
yajñiyebhyaH |

1.139 (varga xx) verse 07c
yad dha tyAm aN^girobhyo dhenuM devA adattana |

1.139 (varga xx) verse 7f
vi tAM duhre aryamA kartarI sacAM eSa tAM veda me sacA ||

1.139 (varga xx) verse 08a
mo Su vo asmad abhi tAni pauMsyA sanA bhUvan dyumnAni mota jAriSur asmat purota jAriSuH |

1.139 (varga xx) verse 08c
yad vash citraM yuge-yuge navyaM ghoSAd amartyam |

1.139 (varga xx) verse 8f
asmAsu tan maruto yac ca duSTaraM didhRtA yac ca duSTaram ||

1.139 (varga xx) verse 09a
dadhyaN^ ha me januSam pUrvo aN^girAH priyamedhaH kaNvo atrir manur vidus te me pUrve manur viduH |

1.139 (varga xx) verse 09c
teSAM deveSv Ayatir asmAkaM teSu nAbhayaH |

1.139 (varga xx) verse 9f
teSAm padena mahy A name girendrAgnI A name girA ||

1.139 (varga xx) verse 10a
hotA yakSad vanino vanta vAryam bRhaspatir yajati vena ukSabhiH
puruvArebhir ukSabhiH |

1.139 (varga xx) verse 10c
jagRbhmA dUraAdishaM shlokam adrer adha tmanA |

1.139 (varga xx) verse 10f
adhArayad ararindAni sukratuH purU sadmAni sukratuH ||

1.139 (varga xx) verse 11a
ye devAso divy ekAdasha stha pRthivyAm adhy ekAdasha stha |

1.139 (varga xx) verse 11c
apsukSito mahinaikAdasha stha te devAso yajñam imaM juSadhvam ||


1.140 (varga xx) verse 01a
vediSade priyadhAmAya sudyute dhAsim iva pra bharA yonim agnaye |

1.140 (varga xx) verse 01c
vastreNeva vAsayA manmanA shuciM jyotIrathaM shukravarNaM tamohanam ||

1.140 (varga 5) verse 2a
abhi dvijanmA trivRdannaM Rjyate saMvatsare vAvRdhe jagdhamI punaH |\\

1.140 (varga 5) verse 2c
anyasyAsA jihvaya jenyo vRSA nyanyena vaninomRSTa varaNaH ||\\

1.140 (varga 5) verse 3a
kRSNaprutau vevije asya sakSitA ubhA tarete abhi matarA shishum |\\

1.140 (varga 5) verse 3c
prAcajihvaM dhvasayantaM tRSucyutamA sAcyaM kupayaM vardhanaM pituH ||\\

1.140 (varga 5) verse 4a
mumukSvo manave manavasyate raghudruvaH kRSNasItAsa U juvaH |\\

1.140 (varga 5) verse 4c
asamanA ajirAso raghuSyado vAtajUtA upa yujyanta AshavaH ||\\

1.140 (varga 5) verse 5a
Adasya te dhvasayanto vRtherate kRSNamabhvaM mahi varpaHkarikrataH |\\

1.140 (varga 5) verse 5c
yat sIM mahImavaniM prAbhi marmRshadabhishvasan stanayanneti nAnadat ||\\

1.140 (varga 6) verse 6a
bhUSan na yo.adhi babhrUSu namnate vRSeva patnIrabhyeti roruvat |\\

1.140 (varga 6) verse 6c
ojAyamAnastanvashca shumbhate bhImo na shRngAdavidhava durgRbhiH ||\\

1.140 (varga 6) verse 7a
sa saMstiro viSTiraH saM gRbhayati jananneva jAnatIrnitya A shaye |\\

1.140 (varga 6) verse 7c
punarvardhante api yanti devyamanyad varpaH pitroH kRNvate sacA ||\\

1.140 (varga 6) verse 8a
tamagruvaH keshinIH saM hi rebhira UrdhvAstasthurmamruSIH prAyave punaH |\\

1.140 (varga 6) verse 8c
tAsAM jarAM pramuñcanneti nAnadadasuM paraM janayañ jIvamastRtam ||\\

1.140 (varga 6) verse 9a
adhIvasaM pari matu rihannaha tuvigrebhiH satvabhiryAti vi jrayaH |\\

1.140 (varga 6) verse 9c
vayo dadhat padvate rerihat sadAnu shyenI sacatevartanIraha ||\\

1.140 (varga 6) verse 10a
asmAkamagne maghavatsu dIdihyadha shvasIvAn vRSabho damUnAH |\\

1.140 (varga 6) verse 10c
avAsyA shishumatIradIdervarmeva yutsu parijarbhurANaH ||\\

1.140 (varga 7) verse 11a
idamagne sudhitaM durdhitAdadhi priyAdu cin manmanaH preyo astu te |\\

1.140 (varga 7) verse 11c
yat te shukraM tanvo rocate shuci tenAsmabhyaMvanase ratnamA tvam ||\\

1.140 (varga 7) verse 12a
rathAya nAvamuta no gRhAya nityAritrAM padvatIM rAsyagne |\\

1.140 (varga 7) verse 12c
asmAkaM vIrAnuta no maghono janAMshca yA] pArayAccharma yA ca ||\\

1.140 (varga 7) verse 13a
abhI no agna ukthamijjuguryA dyAvAkSAmA sindhavashca svagUrtAH |\\

1.140 (varga 7) verse 13c
gavyaM yavyaM yanto dIrghAheSaM varamaruNyo varanta ||\\


1.141 (varga 8) verse 1a
baL itthA tad vapuSe dhAyi darshataM devasya bhargaH sahaso yato jani |\\

1.141 (varga 8) verse 1c
yadImupa hvarate sAdhate matirRtasya dhena anayanta sasrutaH ||\\

1.141 (varga 8) verse 2a
pRkSo vapuH pitumAn nitya A shaye dvitIyamA saptashivAsu mAtRSu |\\

1.141 (varga 8) verse 2c
tRtIyamasya vRSabhasya dohase dashapramatiM janayanta yoSaNaH ||\\

1.141 (varga 8) verse 3a
niryadIM budhnAn mahiSasya varpasa IshAnAsaH shavasAkranta sUrayaH |\\

1.141 (varga 8) verse 3c
yadImanu pradivo madhva Adhave guhA santaM mAtarishvA mathAyati ||\\

1.141 (varga 8) verse 4a
pra yat pituH paramAn nIyate paryA pRkSudho vIrudho daMsu rohati |\\

1.141 (varga 8) verse 4c
ubhA yadasya januSaM yadinvata Adid yaviSTho abhavad ghRNA shuciH ||\\

1.141 (varga 8) verse 5a
Adin mAtR^IrAvishad yAsvA shucirahiMsyamAna urviyAvi vAvRdhe |\\

1.141 (varga 8) verse 5c
anu yat pUrvA aruhat sanAjuvo ni navyasISvavarAsu dhAvate ||\\

1.141 (varga 9) verse 6a
Adid dhotAraM vRNate diviSTiSu bhagamiva papRcAnAsa Rñjate |\\

1.141 (varga 9) verse 6c
devAn yat kratvA majmanA puruSTuto martaM saMsaM vishvadhA veti dhAyase ||\\

1.141 (varga 9) verse 7a
vi yadasthAd yajato vAtacodito hvAro na vakvA jaraNA anAkRtaH |\\

1.141 (varga 9) verse 7c
tasya patman dakSuSaH kRSNajaMhasaH shucijanmano raja A vyadhvanaH ||\\

1.141 (varga 9) verse 8a
ratho na yAtaH shikvabhiH kRto dyAmaN^gebhiraruSebhirIyate |\\

1.141 (varga 9) verse 8c
Adasya te kRSNAso dakSi sUrayaH shUrasyeva tveSathAdISate vayaH ||\\

1.141 (varga 9) verse 9a
tvayA hyagne varuNo dhRtavrato mitraH shAshadre aryamA sudAnavaH |\\

1.141 (varga 9) verse 9c
yat sImanu kratunA vishvathA vibhurarAn na nemiH paribhUrajAyathAH ||\\

1.141 (varga 9) verse 10a
tvamagne shashamAnAya sunvate ratnaM yaviSTha devatAtiminvasi |\\

1.141 (varga 9) verse 10c
taM tvA nu navyaM sahaso yuvan vayaM bhagaM na kAremahiratna dhImahi ||\\

1.141 (varga 9) verse 11a
asme rayiM na svarthaM damUnasaM bhagaM dakSaM na papRcAsi dharNasim |\\

1.141 (varga 9) verse 11c
rashmInriva yo yamati janmanI ubhe devAnAM shaMsaM Rta A ca sukratuH ||\\

1.141 (varga 9) verse 12a
uta naH sudyotmA jIrAshvo hotA mandraH shRNavaccandrarathaH |\\

1.141 (varga 9) verse 12c
sa no neSan neSatamairamUro.agnirvAmaM suvitaM vasyo acha ||\\

1.141 (varga 9) verse 13a
astAvyagniH shimIvadbhirarkaiH sAmrAjyAya prataraM dadhAnaH |\\

1.141 (varga 9) verse 13c
amI ca ye maghavAno vayaM ca mihaM na sUro atiniS TatanyuH ||\\


1.142 (varga 10) verse 1a
samiddho agna A vaha devAnadya yatasruce |\\

1.142 (varga 10) verse 1c
tantuM tanuSva pUrvyaM sutasomAya dAshuSe ||\\

1.142 (varga 10) verse 2a
ghRtavantamupa mAsi madhumantaM tanUnapAt |\\

1.142 (varga 10) verse 2c
yajñaM viprasya mAvataH shashamAnasya dAshuSaH ||\\

1.142 (varga 10) verse 3a
shuciH pAvako adbhuto madhvA yajñaM mimikSati |\\

1.142 (varga 10) verse 3c
narAshaMsaH trirA divo devo deveSu yajñiyaH ||\\

1.142 (varga 10) verse 4a
ILito agna A vahendraM citramiha priyam |\\

1.142 (varga 10) verse 4c
iyaM hi tvA matirmamAchA sujihva vacyate ||\\

1.142 (varga 10) verse 5a
stRNAnAso yatasruco barhiryajñe svadhvare |\\

1.142 (varga 10) verse 5c
vRñje devavyacastamamindrAya sharma saprathaH ||\\

1.142 (varga 10) verse 6a
vi shrayantAM RtAvRdhaH prayai devebhyo mahIH |\\

1.142 (varga 10) verse 6c
pAvakAsaH puruspRho dvAro devIrasashcataH ||\\

1.142 (varga 11) verse 7a
A bhandamAne upAke naktoSAsA supeshasA |\\

1.142 (varga 11) verse 7c
yahvI RtashyamAtarA sIdatAM barhirA sumat ||\\

1.142 (varga 11) verse 8a
mandrajihvA jugurvaNI hotArA daivyA kavI |\\

1.142 (varga 11) verse 8c
yajñaM no yakSatAmimaM sidhramadya divispRsham ||\\

1.142 (varga 11) verse 9a
shucirdeveSvarpitA hotrA marutsu bhAratI |\\

1.142 (varga 11) verse 9c
iLA sarasvatI mahI barhiH sIdantu yajñiyAH ||\\

1.142 (varga 11) verse 10a
tan nasturIpamadbhutaM puru vAraM puru tmanA |\\

1.142 (varga 11) verse 10c
tvaSTApoSAya vi Syatu rAye nAbhA no asmayuH ||\\

1.142 (varga 11) verse 11a
avasRjannupa tmanA devAn yakSi vanaspate |\\

1.142 (varga 11) verse 11c
agnirhavyA suSUdati devo deveSu medhiraH ||\\

1.142 (varga 11) verse 12a
pUSaNvate marutvate vishvadevAya vAyave |\\

1.142 (varga 11) verse 12c
svAhA gAyatravepase havyamindrAya kartana ||\\

1.142 (varga 11) verse 13a
svAhAkRtAnyA gahyupa havyAni vItaye |\\

1.142 (varga 11) verse 13c
indrA gahi shrudhI havaM tvAM havante adhvare ||\\


1.143 (varga 12) verse 1a
pra tavyasIM navyasIM dhItimagnaye vAco matiM sahasaHsUnave bhare |\\

1.143 (varga 12) verse 1c
apAM napAd yo vasubhiH saha priyo hotA pRthivyAM nyasIdad RtviyaH ||\\

1.143 (varga 12) verse 2a
sa jAyamAnaH parame vyomanyAviragnirabhavan mAtarishvane |\\

1.143 (varga 12) verse 2c
asya kratvA samidhAnasya majmanA pra dyAvA shociH pRthivI arocayat ||\\

1.143 (varga 12) verse 3a
asya tveSA ajarA asya bhAnavaH susandRshaH supratIkasyasudyutaH |\\

1.143 (varga 12) verse 3c
bhAtvakSaso atyakturna sindhavo.agne rejante asasanto ajarAH ||\\

1.143 (varga 12) verse 4a
yamerire bhRgavo vishvavedasaM nAbhA pRthivyA bhuvanasya majmanA |\\

1.143 (varga 12) verse 4c
agniM taM gIrbhirhinuhi sva A dame ya eko vasvo varuNo na rAjati ||\\

1.143 (varga 12) verse 5a
na yo varAya marutAmiva svanaH seneva sRSTA divyA yathAshaniH |\\

1.143 (varga 12) verse 5c
agnirjambhaistigitairatti bharvati yodho na shatrUn sa vanA ny Rñjate ||\\

1.143 (varga 12) verse 6a
kuvin no agnirucathasya vIrasad vasuS kuvid vasubhiH kAmamAvarat |\\

1.143 (varga 12) verse 6c
codaH kuvit tutujyAt sAtaye dhiyaH shucipratIkaM tamayA dhiyA gRNe ||\\

1.143 (varga 12) verse 7a
ghRtapratIkaM va Rtasya dhUrSadamagniM mitraM na samidhAna Rñjate |\\

1.143 (varga 12) verse 7c
indhAno akro vidatheSu dIdyacchukravarNAmudu no yaMsate dhiyam ||\\

1.143 (varga 12) verse 8a
aprayuchannaprayuchadbhiragne shivebhirnaH pAyubhiH pAhi shagmaiH |\\

1.143 (varga 12) verse 8c
adabdhebhiradRpitebhiriSTe.animiSadbhiH pari pAhi no jAH ||\\


1.144 (varga 13) verse 1a
eti pra hotA vratamasya mAyayordhvAM dadhAnaH shucipeshasaM dhiyam |\\

1.144 (varga 13) verse 1c
abhi srucaH kramate dakSiNAvRto yA asya dhAma prathamaM ha niMsate ||\\

1.144 (varga 13) verse 2a
abhIM Rtasya dohanA anUSata yonau devasya sadane parIvRtAH |\\

1.144 (varga 13) verse 2c
apAmupasthe vibhRto yadAvasadadha svadhA adhayad yAbhirIyate ||\\

1.144 (varga 13) verse 3a
yuyUSataH savayasA tadid vapuH samAnamarthaM vitaritratA mithaH |\\

1.144 (varga 13) verse 3c
AdIM bhago na havyaH samasmadA voLhurna rashmIn samayaMsta sArathiH ||\\

1.144 (varga 13) verse 4a
yamIM dvA savayasA saparyataH samAne yonA mithunA samokasA |\\

1.144 (varga 13) verse 4c
divA na naktaM palito yuvAjani purU carannajaro mAnuSA yugA ||\\

1.144 (varga 13) verse 5a
tamIM hinvanti dhItayo dasha vrisho devaM martAsa Utaye havAmahe |\\

1.144 (varga 13) verse 5c
dhanoradhi pravata A sa RNvatyabhivrajadbhirvayunA navAdhita ||\\

1.144 (varga 13) verse 6a
tvaM hyagne divyasya rAjasi tvaM pArthivasya pashupA iva tmanA |\\

1.144 (varga 13) verse 6c
enI ta ete bRhatI abhishriyA hiraNyayI vakvarI barhirAshAte ||\\

1.144 (varga 13) verse 7a
agne juSasva prati harya tad vaco mandra svadhAva RtajAta sukrato |\\

1.144 (varga 13) verse 7c
yo vishvataH partyaMM asi darshato raNvaH sandRSTau pitumAniva kSayaH ||\\


1.145 (varga 14) verse 1a
taM pRchatA sa jagAmA sa veda sa cikitvAnIyate sA nvIyate |\\

1.145 (varga 14) verse 1c
tasmin santi prashiSastasminniSTayaH sa vAjasya shavasaH shuSmiNas patiH ||\\

1.145 (varga 14) verse 2a
tamit pRchanti na simo vi pRchati sveneva dhIro manasA yadagrabhIt |\\

1.145 (varga 14) verse 2c
na mRSyate prathamaM nAparaM vaco.asya kratvasacate apradRpitaH ||\\

1.145 (varga 14) verse 3a
tamid gachanti juhvastamarvatIrvishvAnyekaH shRNavad vacAMsi me |\\

1.145 (varga 14) verse 3c
purupraiSastaturiryajñasAdhano.achidrotiH shishurAdatta saM rabhaH ||\\

1.145 (varga 14) verse 4a
upasthAyaM carati yat samArata sadyo jAtastatsAra yujyebhiH |\\

1.145 (varga 14) verse 4c
abhi shvAntaM mRshate nAndye mude yadIM gachantyushatIrapiSThitam ||\\

1.145 (varga 14) verse 5a
sa IM mRgo apyo vanargurupa tvacyupamasyAM ni dhAyi |\\

1.145 (varga 14) verse 5c
vyabravId vayunA martyebhyo.agnirvidvAn Rtacid dhi satyaH ||\\


1.146 (varga 15) verse 1a
trimUrdhAnaM saptarashmiM gRNISe.anUnamagniM pitrorupasthe |\\

1.146 (varga 15) verse 1c
niSattamasya carato dhruvasya vishvA divo rocanApaprivAMsam ||\\

1.146 (varga 15) verse 2a
ukSA mahAnabhi vavakSa ene ajarastasthAvitaUtirRSvaH |\\

1.146 (varga 15) verse 2c
urvyAH pado ni dadhAti sAnau rihantyUdho aruSAso asya ||\\

1.146 (varga 15) verse 3a
samAnaM vatsamabhi saMcarantI viSvag dhenU vi carataH sumeke |\\

1.146 (varga 15) verse 3c
anapavRjyAnadhvano mimAne vishvAn ketAnadhi mahodadhAne ||\\

1.146 (varga 15) verse 4a
dhIrAsaH padaM kavayo nayanti nAnA hRdA rakSamANA ajuryam |\\

1.146 (varga 15) verse 4c
siSAsantaH paryapashyanta sindhumAvirebhyo abhavatsUryo nR^In ||\\

1.146 (varga 15) verse 5a
didRkSeNyaH pari kASThAsu jenya ILenyo maho arbhAya jIvase |\\

1.146 (varga 15) verse 5c
purutrA yadabhavat sUrahaibhyo garbhebhyo maghavA vishvadarshataH ||\\


1.147 (varga 16) verse 1a
kathA te agne shucayanta AyordadAshurvAjebhirAshuSANAH |\\

1.147 (varga 16) verse 1c
ubhe yat toke tanaye dadhAnA Rtasya sAman raNayantadevAH ||\\

1.147 (varga 16) verse 2a
bodhA me asya vacaso yaviSTha maMhiSThasya prabhRtasya svadhAvaH |\\

1.147 (varga 16) verse 2c
pIyati tvo anu tvo gRNAti vandAruste tanvaM vandeagne ||\\

1.147 (varga 16) verse 3a
ye pAyavo mAmateyaM te agne pashyanto andhaM duritAdarakSan |\\

1.147 (varga 16) verse 3c
rarakSa tAn sukRto vishvavedA dipsanta id ripavo nAha debhuH ||\\

1.147 (varga 16) verse 4a
yo no agne ararivAnaghAyurarAtIvA marcayati dvayena |\\

1.147 (varga 16) verse 4c
mantro guruH punarastu so asmA anu mRkSISTa tanvaM duruktaiH ||\\

1.147 (varga 16) verse 5a
uta vA yaH sahasya pravidvAn marto martaM marcayati dvayena |\\

1.147 (varga 16) verse 5c
ataH pAhi stavamAna stuvantamagne mAkirno duritAya dhAyIH ||\\


1.148 (varga 17) verse 1a
mathId yadIM viSTo mAtarishvA hotAraM vishvApsuM vishvadevyam |\\

1.148 (varga 17) verse 1c
ni yaM dadhurmanuSyAsu vikSu svarNa citraM vapuSe vibhAvam ||\\

1.148 (varga 17) verse 2a
dadAnamin na dadabhanta manmAgnirvarUthaM mama tasya cAkan |\\

1.148 (varga 17) verse 2c
juSanta vishvanyasya karmopastutiM bharamANasya kAroH ||\\

1.148 (varga 17) verse 3a
nitye cin nu yaM sadane jagRbhre prashastibhirdadhire yajñiyasaH |\\

1.148 (varga 17) verse 3c
pra sU nayanta gRbhayanta iSTAvashvAso na rathyorarahaNAH ||\\

1.148 (varga 17) verse 4a
purUNi dasmo ni riNAti jambhairAd rocate vana A vibhAvA |\\

1.148 (varga 17) verse 4c
Adasya vAto anu vAti shocirasturna sharyAmasanAmanu dyUn ||\\

1.148 (varga 17) verse 5a
na yaM ripavo na riSaNyavo garbhe santaM reSaNA reSayanti |\\

1.148 (varga 17) verse 5c
andhA apashyA na dabhannabhikhyA nityAsa IM pretAro arakSan ||\\


1.149 (varga 18) verse 1a
mahaH sa rAya eSate patirdannina inasya vasunaH pada A |\\

1.149 (varga 18) verse 1c
upa dhrajantamadrayo vidhannit ||\\

1.149 (varga 18) verse 2a
sa yo vRSA narAM na rodasyoH shravobhirasti jIvapItasargaH |\\

1.149 (varga 18) verse 2c
pra yaH sasrANaH shishrIta yonau ||\\

1.149 (varga 18) verse 3a
A yaH puraM nArmiNImadIdedatyaH kavirnabhanyo nArva |\\

1.149 (varga 18) verse 3c
sUro na rurukvAñchatAtmA ||\\

1.149 (varga 18) verse 4a
abhi dvijanmA trI rocanAni vishva rajAMsi shushucano asthAt |\\

1.149 (varga 18) verse 4c
hotA yajiSTho apAM sadhasthe ||\\

1.149 (varga 18) verse 5a
ayaM sa hota yo dvijanmA vishvA dadhe vAryANi shravasyA |\\

1.149 (varga 18) verse 5c
marto yo asmai sutuko dadAsha ||\\