10.120 (varga 1) verse 1a
tadidAsa bhuvaneSu jyeSThaM yato jajña ugrastveSanRmNaH |\\

10.120 (varga 1) verse 1c
sadyo jajñAno ni riNAti shatrUnanu yaMvishve madantyUmAH ||\\

10.120 (varga 1) verse 2a
vAvRdhAnaH shavasA bhUryojAH shatrurdAsAya bhiyasandadhAti |\\

10.120 (varga 1) verse 2c
avyanacca vyanacca sasni saM te navanta prabhRtAmadeSu ||\\

10.120 (varga 1) verse 3a
tve kratumapi vRñjanti vishve dviryadete trirbhavantyUmAH |\\

10.120 (varga 1) verse 3c
svAdoH svAdIyaH svAdunA s\]RjA samadaH sumadhu madhunAbhi yodhIH ||\\

10.120 (varga 1) verse 4a
iti cid dhi tvA dhanA jayantaM made\-made anumadanti viprAH |\\

10.120 (varga 1) verse 4c
ojIyo dhRSNo sthiramA tanuSva mA tvA dabhanyAtudhAnA durevAH ||\\

10.120 (varga 1) verse 5a
tvayA vayaM shAshadmahe raNeSu prapashyanto yudhenyAnibhUri |\\

10.120 (varga 1) verse 5c
codayAmi ta AyudhA vacobhiH saM te shishAmibrahmaNA vayAMsi ||\\

10.120 (varga 2) verse 6a
stuSeyyaM puruvarpasaM RbhvaminatamamAptyamAptyAnAm |\\

10.120 (varga 2) verse 6c
A darSate shavasA sapta dAnUn pra sAkSate pratimAnAnibhUri ||\\

10.120 (varga 2) verse 7a
ni tad dadhiSe.avaraM paraM ca yasminnAvithAvasA duroNe |\\

10.120 (varga 2) verse 7c
A mAtarA sthApayase jigatnU ata inoSi karvarA purUNi ||\\

10.120 (varga 2) verse 8a
imA brahma bRhaddivo vivaktIndrAya shUSamagriyaHsvarSAH |\\

10.120 (varga 2) verse 8c
maho gotrasya kSayati svarAjo durashca vishvAavRNodapa svAH ||\\

10.120 (varga 2) verse 9a
evA mahAn bRhaddivo atharvAvocat svAM tanvamindrameva |\\

10.120 (varga 2) verse 9c
svasAro mAtaribhvarIrariprA hinvanti ca shavasAvardhayanti ca ||\\


10.121 (varga 3) verse 1a
hiraNyagarbhaH samavartatAgre bhUtasya jAtaH patirekaAsIt |\\

10.121 (varga 3) verse 1c
sa dAdhAra pRthivIM dyAmutemAM kasmai devAyahaviSA vidhema ||\\

10.121 (varga 3) verse 2a
ya AtmadA baladA yasya vishva upAsate prashiSaM yasyadevAH |\\

10.121 (varga 3) verse 2c
yasya chAyAmRtaM yasya mRtyuH kasmai devAyahaviSA vidhema ||\\

10.121 (varga 3) verse 3a
yaH prANato nimiSato mahitvaika id rAjA jagato babhUva |\\

10.121 (varga 3) verse 3c
ya Ishe asya dvipadashcatuSpadaH kasmai devAya haviSAvidhema ||\\

10.121 (varga 3) verse 4a
yasyeme himavanto mahitvA yasya samudraM rasayA sahAhuH |\\

10.121 (varga 3) verse 4c
yasyemAH pradisho yasya bAhU kasmai devAya haviSAvidhema ||\\

10.121 (varga 3) verse 5a
yena dyaurugrA pRthivI ca dRLhA yena sva stabhitaM yenanAkaH |\\

10.121 (varga 3) verse 5c
yo antarikSe rajaso vimAnaH kasmai devAyahaviSA vidhema ||\\

10.121 (varga 4) verse 6a
yaM krandasI avasA tastabhAne abhyaikSetAM manasArejamAne |\\

10.121 (varga 4) verse 6c
yatrAdhi sUra udito vibhAti kasmai devAyahaviSA vidhema ||\\

10.121 (varga 4) verse 7a
Apo ha yad bRhatIrvishvamAyan garbhaM dadhAnAjanayantIragnim |\\

10.121 (varga 4) verse 7c
tato devAnAM samavartatAsurekaHkasmai devAya haviSA vidhema ||\\

10.121 (varga 4) verse 8a
yashcidApo mahinA paryapashyad dakSaM dadhAnAjanayantIryajñam |\\

10.121 (varga 4) verse 8c
yo deveSvadhi deva eka AsIt kasmaidevAya haviSA vidhema ||\\

10.121 (varga 4) verse 9a
mA no hiMsIjjanitA yaH pRthivyA yo vA divaMsatyadharmA jajAna |\\

10.121 (varga 4) verse 9c
yashcApashcandrA bRhatIrjajAnakasmai devAya haviSA vidhema ||\\

10.121 (varga 4) verse 10a
prajApate na tvadetAnyanyo vishvA jAtAni pari tAbabhUva |\\

10.121 (varga 4) verse 10c
yatkAmAste juhumastan no astu vayaM syAma patayorayINAm ||\\


10.122 (varga 5) verse 1a
vasuM na citramahasaM gRNISe vAmaM shevamatithimadviSeNyam |\\

10.122 (varga 5) verse 1c
sa rAsate shurudho vishvadhAyaso.agnirhotAgRhapatiH suvIryam ||\\

10.122 (varga 5) verse 2a
juSANo agne prati harya me vaco vishvAni vidvAn vayunAnisukrato |\\

10.122 (varga 5) verse 2c
ghRtanirNig brahmaNe gAtumeraya tava devAajanayannanu vratam ||\\

10.122 (varga 5) verse 3a
sapta dhAmAni pariyannamartyo dAshad dAshuSe sukRtemAmahasva |\\

10.122 (varga 5) verse 3c
suvIreNa rayiNAgne svAbhuvA yasta AnaTsamidhA taM juSasva ||\\

10.122 (varga 5) verse 4a
yajñasya ketuM prathamaM purohitaM haviSmanta ILate saptavAjinam |\\

10.122 (varga 5) verse 4c
shRNvantamagniM ghRtapRSThamukSaNampRNantaM devaM pRNate suvIryam ||\\

10.122 (varga 5) verse 5a
TvaM dUtaH prathamo vareNyaH sa hUyamAno amRtAyamatsva |\\

10.122 (varga 5) verse 5c
tvAM marjayan maruto dAshuSo gRhe tvAM stomebhirbhRgavo vi rurucuH ||\\

10.122 (varga 6) verse 6a
iSaM duhan sudughAM vishvadhAyasaM yajñapriyeyajamAnAya sukrato |\\

10.122 (varga 6) verse 6c
agne ghRtasnustrir{R}tAni dIdyadvartiryajñaM pariyan sukratUyase ||\\

10.122 (varga 6) verse 7a
tvAmidasyA uSaso vyuSTiSu dUtaM kRNvAnA ayajantamAnuSAH |\\

10.122 (varga 6) verse 7c
tvAM devA mahayAyyAya vAvRdhurAjyamagnenimRjanto adhvare ||\\

10.122 (varga 6) verse 8a
ni tvA vasiSThA ahvanta vAjinaM gRNanto agne vidatheSuvedhasaH |\\

10.122 (varga 6) verse 8c
rAyas poSaM yajamAneSu dhAraya yUyaM pAtasvastibhiH sadA naH ||\\


10.123 (varga 7) verse 1a
ayaM venashcodayat pRshnigarbhA jyotirjarAyU rajasovimAne |\\

10.123 (varga 7) verse 1c
imamapAM saMgame sUryasya shishuM na viprAmatibhI rihanti ||\\

10.123 (varga 7) verse 2a
samudrAdUrmimudiyarti veno nabhojAH pRSThaMharyatasya darshi |\\

10.123 (varga 7) verse 2c
Rtasya sAnAvadhi viSTapi bhrATsamAnaM yonimabhyanUSata vrAH ||\\

10.123 (varga 7) verse 3a
samAnaM pUrvIrabhi vAvashAnAstiSThan vatsasyamAtaraH sanILAH |\\

10.123 (varga 7) verse 3c
Rtasya sAnAvadhi cakramANArihanti madhvo amRtasya vANIH ||\\

10.123 (varga 7) verse 4a
jAnanto rUpamakRpanta viprA mRgasya ghoSaM mahiSasya higman |\\

10.123 (varga 7) verse 4c
Rtena yanto adhi sindhumasthurvidad gandharvoamRtAni nAma ||\\

10.123 (varga 7) verse 5a
apsarA jAramupasiSmiyANA yoSA bibharti parame vyoman |\\

10.123 (varga 7) verse 5c
carat priyasya yoniSu priyaH san sIdat pakSe hiraNyayesa venaH ||\\

10.123 (varga 8) verse 6a
nAke suparNamupa yat patantaM hRdA venanto abhyacakSatatvA |\\

10.123 (varga 8) verse 6c
hiraNyapakSaM varuNasya dUtaM yamasya yonaushakunaM bhuraNyum ||\\

10.123 (varga 8) verse 7a
Urdhvo gandharvo adhi nAke asthAt pratyaM citrA bibhradasyAyudhAni |\\

10.123 (varga 8) verse 7c
vasAno atkaM surabhiM dRshe kaM svarNanAma janata priyANi ||\\

10.123 (varga 8) verse 8a
drapsaH samudramabhi yajjigAti pashyan gRdhrasya cakSasAvidharman |\\

10.123 (varga 8) verse 8c
bhAnuH shukreNa shociSA cakAnastRtIye cakrerajasi priyANi ||\\


10.124 (varga 9) verse 1a
imaM no agna upa yajñamehi pañcayAmaM trivRtaMsaptatantum |\\

10.124 (varga 9) verse 1c
aso havyavAL uta naH purogA jyogevadIrghaM tama AshayiSThAH ||\\

10.124 (varga 9) verse 2a
adevAd devaH pracatA guhA yan prapashyamAno amRtatvamemi |\\

10.124 (varga 9) verse 2c
shivaM yat santamashivo jahAmi svAt sakhyAdaraNIMnAbhimemi ||\\

10.124 (varga 9) verse 3a
pashyannanyasyA atithiM vayAyA Rtasya dhAma vi mimepurUNi |\\

10.124 (varga 9) verse 3c
shaMsAmi pitre asurAya shevamayajñiyAdyajñiyaM bhAgamemi ||\\

10.124 (varga 9) verse 4a
bahvIH samA akaramantarasminnindraM vRNAnaH pitaraMjahAmi |\\

10.124 (varga 9) verse 4c
agniH somo varuNaste cyavante paryAvardrASTraM tadavAmyAyan ||\\

10.124 (varga 9) verse 5a
nirmAyA u tye asurA abhUvan tvaM ca mA varuNa kAmayAse |\\

10.124 (varga 9) verse 5c
Rtena rAjannanRtaM viviñcan mama rASTrasyAdhipatyamehi ||\\

10.124 (varga 10) verse 6a
idaM svaridamidAsa vAmamayaM prakAsha urvantarikSam |\\

10.124 (varga 10) verse 6c
hanAva vRtraM nirehi soma haviS TvA santaM haviSAyajAma ||\\

10.124 (varga 10) verse 7a
kaviH kavitvA divi rUpamAsajadaprabhUtI varuNo nirapaH sRjat |\\

10.124 (varga 10) verse 7c
kSemaM kRNvAnA janayo na sindhavash tA asyavarNaM shucayo bharibhrati ||\\

10.124 (varga 10) verse 8a
tA asya jyeSThamindriyaM sacante tA ImA kSetisvadhayA madantIH |\\

10.124 (varga 10) verse 8c
tA iM visho na rAjAnaM vRNAnAbIbhatsuvo apa vRtrAdatiSThan ||\\

10.124 (varga 10) verse 9a
bIbhatsUnAM sayujaM haMsamAhurapAM divyAnAMsakhye carantam |\\

10.124 (varga 10) verse 9c
anuSTubhamanu carcUryamANamindraM nicikyuH kavayo manISA ||\\


10.125 (varga 11) verse 1a
ahaM****** rudrebhirvasubhishcarAmyahamAdityairutavishvadevaiH |\\

10.125 (varga 11) verse 1c
ahaM mitrAvaruNobhA bibharmyahamindrAgnIahamashvinobhA ||\\

10.125 (varga 11) verse 2a
ahaM somamAhanasaM bibharmyahaM tvaSTAramutapUSaNaM bhagam |\\

10.125 (varga 11) verse 2c
ahaM dadhAmi draviNaM haviSmatesuprAvye yajamAnAya sunvate ||\\

10.125 (varga 11) verse 3a
ahaM rASTrI saMgamanI vasUnAM cikituSI prathamAyajñiyAnAm |\\

10.125 (varga 11) verse 3c
tAM mA devA vyadadhuH purutrAbhUristhAtrAM bhUryAveshayantIm ||\\

10.125 (varga 11) verse 4a
mayA so annamatti yo vipashyati yaH prANiti ya IMshRNotyuktam |\\

10.125 (varga 11) verse 4c
amantavo mAM ta upa kSiyanti shrudhishruta shraddhivaM te vadAmi ||\\

10.125 (varga 11) verse 5a
ahameva svayamidaM vadAmi juSTaM devebhirutamAnuSebhiH |\\

10.125 (varga 11) verse 5c
yaM kAmaye taM\-tamugraM kRNomi tambrahmANaM taM RSiM taM sumedhAm ||\\

10.125 (varga 12) verse 6a
ahaM rudrAya dhanurA tanomi brahmadviSe sharave hantavAu |\\

10.125 (varga 12) verse 6c
ahaM janAya samadaM kRNomyahaM dyAvApRthivI Avivesha ||\\

10.125 (varga 12) verse 7a
ahaM suve pitaramasya mUrdhan mama yonirapsvantaH samudre |\\

10.125 (varga 12) verse 7c
tato vi tiSThe bhuvanAnu vishvotAmUM dyAMvarSmaNopa spRshAmi ||\\

10.125 (varga 12) verse 8a
ahameva vAta iva pra vAmyArabhamANA bhuvanAni vishvA |\\

10.125 (varga 12) verse 8c
paro divA para enA pRthivyaitAvatI mahinA saM babhUva ||\\


10.126 (varga 13) verse 1a
na tamaMho na duritaM devAso aSTa martyam |\\

10.126 (varga 13) verse 1c
sajoSasoyamaryamA mitro nayanti varuNo ati dviSaH ||\\

10.126 (varga 13) verse 2a
tad dhi vayaM vRNImahe varuNa mitrAryaman |\\

10.126 (varga 13) verse 2c
yenA niraMhaso yUyaM pAtha nethA ca martyamati dviSaH ||\\

10.126 (varga 13) verse 3a
te nUnaM no.ayamUtaye varuNo mitro aryamA |\\

10.126 (varga 13) verse 3c
nayiSthA uno neSaNi parSiSThA u naH parSaNyati dviSaH ||\\

10.126 (varga 13) verse 4a
yUyaM vishvaM pari pAtha varuNo mitro aryamA |\\

10.126 (varga 13) verse 4c
yuSmAkaMsharmaNi priye syAma supraNItayo.ati dviSaH ||\\

10.126 (varga 13) verse 5a
AdityAso ati sridho varuNo mitro aryamA |\\

10.126 (varga 13) verse 5c
ugraM marudbhIrudraM huvemendramagniM svastaye.ati dviSaH ||\\

10.126 (varga 13) verse 6a
netAra U Su Nastiro varuNo mitro aryamA |\\

10.126 (varga 13) verse 6c
ati vishvAniduritA rAjAnashcarSaNInAmati dviSaH ||\\

10.126 (varga 13) verse 7a
shunamasmabhyamUtaye varuNo mitro aryamA |\\

10.126 (varga 13) verse 7c
sharma yachantusapratha AdityAso yadImahe ati dviSaH ||\\

10.126 (varga 13) verse 8a
yathA ha tyad vasavo gauryaM cit padi SitAmamuñcatAyajatrAH |\\

10.126 (varga 13) verse 8c
evo Svasman muñcatA vyaMhaH pra tAryagneprataraM na AyuH ||\\


10.127 (varga 14) verse 1a
rAtrI vyakhyadAyatI purutrA devyakSabhiH |\\

10.127 (varga 14) verse 1c
vishvAadhi shriyo.adhita ||\\

10.127 (varga 14) verse 2a
orvaprA amartyA nivato devyudvataH |\\

10.127 (varga 14) verse 2c
jyotiSA bAdhatetamaH ||\\

10.127 (varga 14) verse 3a
niru svasAramaskRtoSasaM devyAyatI |\\

10.127 (varga 14) verse 3c
apedu hAsatetamaH ||\\

10.127 (varga 14) verse 4a
sA no adya yasyA vayaM ni te yAmannnavikSmahi |\\

10.127 (varga 14) verse 4c
vRkSena vasatiM vayaH ||\\

10.127 (varga 14) verse 5a
ni grAmAso avikSata ni padvanto ni pakSiNaH |\\

10.127 (varga 14) verse 5c
nishyenAsashcidarthinaH ||\\

10.127 (varga 14) verse 6a
yAvayA vRkyaM vRkaM yavaya stenamUrmye |\\

10.127 (varga 14) verse 6c
athA naHsutarA bhava ||\\

10.127 (varga 14) verse 7a
upa mA pepishat tamaH kRSNaM vyaktamasthita |\\

10.127 (varga 14) verse 7c
uSa RNevayAtaya ||\\

10.127 (varga 14) verse 8a
upa te gA ivAkaraM vRNISva duhitardivaH |\\

10.127 (varga 14) verse 8c
rAtri stomaMna jigyuSe ||\\


10.128 (varga 15) verse 1a
mamAgne varco vihaveSvastu vayaM tvendhAnAstanvampuSema |\\

10.128 (varga 15) verse 1c
mahyaM namantAM pradishashcatasrastvayAdhyakSeNapRtanA jayema ||\\

10.128 (varga 15) verse 2a
mama devA vihave santu sarva indravanto maruto viSNuragniH |\\

10.128 (varga 15) verse 2c
mamAntarikSamurulokamastu mahyaM vAtaH pavatAMkAme asmin ||\\

10.128 (varga 15) verse 3a
mayi devA draviNamA yajantAM mayyAshIrastu mayidevahUtiH |\\

10.128 (varga 15) verse 3c
daivyA hotAro vanuSanta pUrve.ariSTAHsyAma tanvA suvIrAH ||\\

10.128 (varga 15) verse 4a
mahyaM yajantu mama yAni havyAkUtiH satyA manaso me astu |\\

10.128 (varga 15) verse 4c
eno mA ni gAM katamaccanAhaM vishve devAso adhivocatA naH ||\\

10.128 (varga 15) verse 5a
devIH SaL urvIruru naH kRNota vishve devAsa ihavIrayadhvam |\\

10.128 (varga 15) verse 5c
mA hAsmahi prajayA mA tanUbhirmA radhAmadviSate soma rAjan ||\\

10.128 (varga 16) verse 6a
agne manyuM pratinudan pareSAmadabdho gopAH pari pAhi nastvam |\\

10.128 (varga 16) verse 6c
pratyañco yantu nigutaH punaste.amaiSAM cittamprabudhAM vi neshat ||\\

10.128 (varga 16) verse 7a
dhAtA dhAtR^INAM bhuvanasya yas patirdevaM trAtAramabhimAtiSAham |\\

10.128 (varga 16) verse 7c
imaM yajñamashvinobhA bRhaspatirdevAH pAntu yajamAnaM nyarthAt ||\\

10.128 (varga 16) verse 8a
uruvyacA no mahiSaH sharma yaMsadasmin have puruhUtaHpurukSuH |\\

10.128 (varga 16) verse 8c
sa naH prajAyai haryashva mRLayendra mA norIriSo mA parA dAH ||\\

10.128 (varga 16) verse 9a
ye naH sapatnA apa te bhavantvindrAgnibhyAmava bAdhAmahetAn |\\

10.128 (varga 16) verse 9c
vasavo rudrA AdityA uparispRshaM mograM cettAramadhirAjamakran ||\\


10.129 (varga 17) verse 1a
nAsadAsIn no sadAsIt tadAnIM nAsId rajo no vyomAparo yat |\\

10.129 (varga 17) verse 1c
kimAvarIvaH kuha kasya sharmannambhaH kimAsId gahanaM gabhIram ||\\

10.129 (varga 17) verse 2a
na mRtyurAsIdamRtaM na tarhi na rAtryA ahna AsItpraketaH |\\

10.129 (varga 17) verse 2c
AnIdavAtaM svadhayA tadekaM tasmAddhAnyan na paraH kiM canAsa ||\\

10.129 (varga 17) verse 3a
tama AsIt tamasA gULamagre.apraketaM salilaM sarvamAidam |\\

10.129 (varga 17) verse 3c
tuchyenAbhvapihitaM yadAsIt tapasastanmahinAjAyataikam ||\\

10.129 (varga 17) verse 4a
kAmastadagre samavartatAdhi manaso retaH prathamaM yadAsIt |\\

10.129 (varga 17) verse 4c
sato bandhumasati niravindan hRdi pratISyAkavayo manISA ||\\

10.129 (varga 17) verse 5a
tirashcIno vitato rashmireSAmadhaH svidAsI.a.a.at |\\

10.129 (varga 17) verse 5c
retodhAAsan mahimAna Asan svadhA avastAt prayatiH parastAt ||\\

10.129 (varga 17) verse 6a
ko addhA veda ka iha pra vocat kuta AjAtA kuta iyaMvisRSTiH |\\

10.129 (varga 17) verse 6c
arvAg devA asya visarjanenAthA ko veda yataAbabhUva ||\\

10.129 (varga 17) verse 7a
iyaM visRSTiryata AbabhUva yadi vA dadhe yadi vA na |\\

10.129 (varga 17) verse 7c
yo asyAdhyakSaH parame vyoman so aN^ga veda yadi vA naveda ||\\


10.130 (varga 18) verse 1a
yo yajño vishvatastantubhistata ekashataM devakarmebhirAyataH |\\

10.130 (varga 18) verse 1c
ime vayanti pitaro ya AyayuH pra vayApa vayetyAsate tate ||\\

10.130 (varga 18) verse 2a
pumAnenaM tanuta ut kRNatti pumAn vi tatne adhi nAkeasmin |\\

10.130 (varga 18) verse 2c
ime mayUkhA upa sedurU sadaH sAmAni cakrustasarANyotave ||\\

10.130 (varga 18) verse 3a
kAsIt pramA pratimA kiM nidAnamAjyaM kimAsItparidhiH ka AsIt |\\

10.130 (varga 18) verse 3c
chandaH kimAsIt praugaM kimukthaMyad devA devamayajanta vishve ||\\

10.130 (varga 18) verse 4a
agnergAyatryabhavat sayugvoSNihayA savitA saM babhUva |\\

10.130 (varga 18) verse 4c
anuSTubhA soma ukthairmahasvAn bRhaspaterbRhatI vAcamAvat ||\\

10.130 (varga 18) verse 5a
virAN mitrAvaruNayorabhishrIrindrasya triSTub ihabhAgo ahnaH |\\

10.130 (varga 18) verse 5c
vishvAn devAñ jagatyA vivesha tenacAkLipra RSayo manuSyAH ||\\

10.130 (varga 18) verse 6a
cAkLipre tena RSayo manuSyA yajñe jAte pitaro naHpurANe |\\

10.130 (varga 18) verse 6c
pashyan manye manasA cakSasA tAn ya imaMyajñamayajanta pUrve ||\\

10.130 (varga 18) verse 7a
sahastomAH sahachandasa AvRtaH sahapramA RSayaH saptadaivyAH |\\

10.130 (varga 18) verse 7c
pUrveSAM panthAmanudRshya dhIrA anvAlebhirerathyo na rashmIn ||\\


10.131 (varga 19) verse 1a
apa prAca indra vishvAnamitrAnapApAco abhibhUte nudasva |\\

10.131 (varga 19) verse 1c
apodIco apa shUrAdharAca urau yathA tava sharmanmadema ||\\

10.131 (varga 19) verse 2a
kuvidaN^ga yavamanto yavaM cid yathA dAntyanupUrvaMviyUya |\\

10.131 (varga 19) verse 2c
ihehaiSAM kRNuhi bhojanAni ye barhiSonamovRktiM na jagmuH ||\\

10.131 (varga 19) verse 3a
nahi sthUry RtuthA yAtamasti nota shravo vividesaMgameSu |\\

10.131 (varga 19) verse 3c
gavyanta indraM sakhyAya viprA ashvAyantovRSaNaM vAjayantaH ||\\

10.131 (varga 19) verse 4a
yuvaM surAmamashvinA namucAvAsure sacA |\\

10.131 (varga 19) verse 4c
vipipAnAshubhas patI indraM karmasvAvatam ||\\

10.131 (varga 19) verse 5a
putramiva pitarAvashvinobhendrAvathuH kAvyairdaMsanAbhiH |\\

10.131 (varga 19) verse 5c
yat surAmaM vyapibaH shacIbhiH sarasvatItvA maghavannabhiSNak ||\\

10.131 (varga 19) verse 6a
indraH sutrAmA svavAnavobhiH sumRLIko bhavatuvishvavedAH |\\

10.131 (varga 19) verse 6c
bAdhatAM dveSo abhayaM kRNotu suvIryasyapatayaH syAma ||\\

10.131 (varga 19) verse 7a
tasya vayaM sumatau yajñiyasyApi bhadre saumanase syAma |\\

10.131 (varga 19) verse 7c
sa sutrAmA svavAnindro asme ArAccid dveSaH sanutaryuyotu ||\\


10.132 (varga 20) verse 1a
IjAnamid dyaurgUrtAvasurIjAnaM bhUmirabhiprabhUSaNi |\\

10.132 (varga 20) verse 1c
IjAnaM devAvashvinAvabhi sumnairavardhatAm ||\\

10.132 (varga 20) verse 2a
tA vAM mitrAvaruNA dhArayatkSitI suSumneSitatvatAyajAmasi |\\

10.132 (varga 20) verse 2c
yuvoH krANAya sakhyairabhi SyAma rakSasaH ||\\

10.132 (varga 20) verse 3a
adhA cin nu yad didhiSAmahe vAmabhi priyaM rekNaHpatyamAnAH |\\

10.132 (varga 20) verse 3c
dadvAn vA yat puSyati rekNaH saM vArannakirasya maghAni ||\\

10.132 (varga 20) verse 4a
asAvanyo asura sUyata dyaustvaM vishveSAM varuNAsirAjA |\\

10.132 (varga 20) verse 4c
mUrdhA rathasya cAkan naitAvatainasAntakadhruk ||\\

10.132 (varga 20) verse 5a
asmin svetacchakapUta eno hite mitre nigatAn hanti vIrAn |\\

10.132 (varga 20) verse 5c
avorvA yad dhAt tanUSvavaH priyAsu yajñiyAsvarvA ||\\

10.132 (varga 20) verse 6a
yuvorhi mAtAditirvicetasA dyaurna bhUmiH payasApupUtani |\\

10.132 (varga 20) verse 6c
ava priyA didiSTana sUro ninikta rashmibhiH ||\\

10.132 (varga 20) verse 7a
yuvaM hyapnarAjAvasIdataM tiSThad rathaM nadhUrSadaM vanarSadam |\\

10.132 (varga 20) verse 7c
tA naH kaNUkayantIrnRmedhastatre aMhasaH sumedhastatre aMhasaH ||\\


10.133 (varga 21) verse 1a
pro Svasmai purorathamindrAya shUSamarcata |\\

10.133 (varga 21) verse 1c
abhIke cidulokakRt saMge samatsu vRtrahAsmAkaM bodhi coditAnabhantAmanyakeSAM jyAkA adhi dhanvasu ||\\

10.133 (varga 21) verse 2a
tvaM sindhUnravAsRjo.adharAco ahannahim |\\

10.133 (varga 21) verse 2c
ashatrurindrajajñiSe vishvaM puSyasi vAryaM taM tvA pari SvajAmahenabhantAmanyakeSAM jyAkA adhi dhanvasu ||\\

10.133 (varga 21) verse 3a
vi Su vishvA arAtayo.aryo nashanta no dhiyaH |\\

10.133 (varga 21) verse 3c
astAsishatrave vadhaM yo na indra jighAMsati yA te rAtirdadirvasu nabhantAmanyakeSAM jyAkA adhi dhanvasu ||\\

10.133 (varga 21) verse 4a
yo na indrAbhito jano vRkAyurAdideshati |\\

10.133 (varga 21) verse 4c
adhaspadaM tamIM kRdhi vibAdho asi sAsahirnabhantAmanyakeSAM jyAkAadhi dhanvasu ||\\

10.133 (varga 21) verse 5a
yo na indrAbhidAsati sanAbhiryashca niSTyaH |\\

10.133 (varga 21) verse 5c
ava tasyabalaM tira mahIva dyauradha tmanA nabhantAmanyakeSAMjyAkA adhi dhanvasu ||\\

10.133 (varga 21) verse 6a
vayamindra tvAyavaH sakhitvamA rabhAmahe |\\

10.133 (varga 21) verse 6c
Rtasya naHpathA nayAti vishvAni duritA nabhantAmanyakeSAMjyAkA adhi dhanvasu ||\\

10.133 (varga 21) verse 7a
asmabhyaM su tvamindra tAM shikSa yA dohate prati varaMjaritre |\\

10.133 (varga 21) verse 7c
achidrodhnI pIpayad yathA naH sahasradhArApayasA mahI gauH ||\\


10.134 (varga 22) verse 1a
ubhe yadindra rodasI ApaprAthoSA iva |\\

10.134 (varga 22) verse 1c
mahAntaM tvAmahInAM samrAjaM carSaNInAM devI janitryajIjanadbhadrA janitryajIjanat ||\\

10.134 (varga 22) verse 2a
ava sma durhaNAyato martasya tanuhi sthiram |\\

10.134 (varga 22) verse 2c
adhaspadaM tamIM kRdhi yo asmAnAdideshati devI janitryajIjanad bhadrAjanitryajIjanat ||\\

10.134 (varga 22) verse 3a
ava tyA bRhatIriSo vishvashcandrA amitrahan |\\

10.134 (varga 22) verse 3c
shacIbhiHshakra dhUnuhIndra vishvAbhirUtibhirdevI janitry ... ||\\

10.134 (varga 22) verse 4a
ava yat tvaM shatakratavindra vishvAni dhUnuSe |\\

10.134 (varga 22) verse 4c
rayiMna sunvate sacA sahasriNIbhirUtibhirdevI janitry ... ||\\

10.134 (varga 22) verse 5a
ava svedA ivAbhito viSvak patantu didyavaH |\\

10.134 (varga 22) verse 5c
dUrvAyA ivatantavo vyasmadetu durmatirdevI janItry ... ||\\

10.134 (varga 22) verse 6a
dIrghaM hyaN^kushaM yathA shaktiM bibharSi mantumaH |\\

10.134 (varga 22) verse 6c
pUrveNa maghavan padAjo vayAM yathA yamo devI janitry... ||\\

10.134 (varga 22) verse 7a
nakirdevA minImasi nakirA yopayAmasi mantrashrutyaMcarAmasi |\\

10.134 (varga 22) verse 7c
pakSebhirapikakSebhiratrAbhi saM rabhAmahe ||\\


10.135 (varga 23) verse 1a
yasmin vRkSe supalAshe devaiH sampibate yamaH |\\

10.135 (varga 23) verse 1c
atrA novishpatiH pitA purANAnanu venati ||\\

10.135 (varga 23) verse 2a
purANAnanuvenantaM carantaM pApayAmuyA |\\

10.135 (varga 23) verse 2c
asUyannabhyacAkSaM tasmA aspRhayaM punaH ||\\

10.135 (varga 23) verse 3a
yaM kumAra navaM rathamacakraM manasAkRNoH |\\

10.135 (varga 23) verse 3c
ekeSaMvishvataH prAñcamapashyannadhi tiSThasi ||\\

10.135 (varga 23) verse 4a
yaM kumAra prAvartayo rathaM viprebhyas pari |\\

10.135 (varga 23) verse 4c
taMsAmAnu prAvartata samito nAvyAhitam ||\\

10.135 (varga 23) verse 5a
kaH kumAramajanayad rathaM ko niravartayat |\\

10.135 (varga 23) verse 5c
kaH svit tadadya no brUyAdanudeyI yathAbhavat ||\\

10.135 (varga 23) verse 6a
yathAbhavadanudeyI tato agramajAyata |\\

10.135 (varga 23) verse 6c
purastAd budhnaAtataH pashcAn nirayaNaM kRtam ||\\

10.135 (varga 23) verse 7a
idaM yamasya sAdanaM devamAnaM yaducyate |\\

10.135 (varga 23) verse 7c
iyamasyadhamyate nALIrayaM gIrbhiH pariSkRtaH ||\\


10.136 (varga 24) verse 1a
keshyagniM keshI viSaM keshI bibharti rodasI |\\

10.136 (varga 24) verse 1c
keshIvishvaM svardRshe keshIdaM jyotirucyate ||\\

10.136 (varga 24) verse 2a
munayo vAtarashanAH pishaN^gA vasate malA |\\

10.136 (varga 24) verse 2c
vAtasyAnudhrAjiM yanti yad devAso avikSata ||\\

10.136 (varga 24) verse 3a
unmaditA mauneyana vAtAnA tasthimA vayam |\\

10.136 (varga 24) verse 3c
sharIredasmAkaM yUyaM martAso abhi pashyatha ||\\

10.136 (varga 24) verse 4a
antarikSeNa patati vishvA rUpAvacAkashat |\\

10.136 (varga 24) verse 4c
munirdevasya\-devasya saukRtyAya sakhA hitaH ||\\

10.136 (varga 24) verse 5a
vAtasyAshvo vAyoH sakhAtho deveSito muniH |\\

10.136 (varga 24) verse 5c
ubhausamudrAvA kSeti yashca pUrva utAparaH ||\\

10.136 (varga 24) verse 6a
apsarasAM gandharvANAM mRgANAM caraNe caran |\\

10.136 (varga 24) verse 6c
keshIketasya vidvAn sakhA svAdurmadintamaH ||\\

10.136 (varga 24) verse 7a
vAyurasmA upAmanthat pinaSTi smA kunannamA |\\

10.136 (varga 24) verse 7c
keshIviSasya pAtreNa yad rudreNApibat saha ||\\


10.137 (varga 25) verse 1a
uta devA avahitaM devA un nayathA punaH |\\

10.137 (varga 25) verse 1c
utAgashcakruSaM devA devA jIvayathA punaH ||\\

10.137 (varga 25) verse 2a
dvAvimau vAtau vAta A sindhorA parAvataH |\\

10.137 (varga 25) verse 2c
dakSante anya A vAtu parAnyo vAtu yad rapaH ||\\

10.137 (varga 25) verse 3a
A vAta vAhi bheSajaM vi vAta vAhi yad rapaH |\\

10.137 (varga 25) verse 3c
tvaM hivishvabheSajo devAnAM dUta Iyase ||\\

10.137 (varga 25) verse 4a
A tvAgamaM shantAtibhiratho ariSTatAtibhiH |\\

10.137 (varga 25) verse 4c
dakSante bhadramAbhArSaM parA yakSmaM suvAmi te ||\\

10.137 (varga 25) verse 5a
trAyantAmiha devAstrAyatAM marutAM gaNaH |\\

10.137 (varga 25) verse 5c
trAyantAM vishvA bhUtAni yathAyamarapA asat ||\\

10.137 (varga 25) verse 6a
Apa id vA u bheSajIrApo amIvacAtanIH |\\

10.137 (varga 25) verse 6c
ApaHsarvasya bheSajIstAste kRNvantu bheSajam ||\\

10.137 (varga 25) verse 7a
hastAbhyAM dashashAkhA bhyAM jihvA vAcaH purogavI |\\

10.137 (varga 25) verse 7c
anAmayitnubhyAM tvA tabhyAM tvopa spRshAmasi ||\\


10.138 (varga 26) verse 1a
tava tya indra sakhyeSu vahnaya RtaM manvAnA vyadardirurvalam |\\

10.138 (varga 26) verse 1c
yatrA dashasyannuSaso riNannapaH kutsAyamanmannahyashca daMsayaH ||\\

10.138 (varga 26) verse 2a
avAsRjaH prasvaH shvañcayo girinudAja usrA apibomadhu priyam |\\

10.138 (varga 26) verse 2c
avardhayo vanino asya daMsasA shushocasUrya RtajAtayA girA ||\\

10.138 (varga 26) verse 3a
vi sUryo madhye amucad rathaM divo vidad dAsaya pratimAnamAryaH |\\

10.138 (varga 26) verse 3c
dRLAni piprorasurasya mAyina indro vyAsyaccakRvAn RjishvanA ||\\

10.138 (varga 26) verse 4a
anAdhRSTAni dhRSito vyAsyan nidhInradevAnamRNadayAsyaH |\\

10.138 (varga 26) verse 4c
mAseva sUryo vasu puryamA dade gRNAnaHshatrUnrashRNAd virukmatA ||\\

10.138 (varga 26) verse 5a
ayuddhaseno vibhvA vibhindatA dAshad vRtrahA tujyAni tejate |\\

10.138 (varga 26) verse 5c
indrasya vajrAdabibhedabhishnathaH prAkrAmacchundhyurajahaduSa anaH ||\\

10.138 (varga 26) verse 6a
etA tyA te shrutyAni kevalA yadeka ekamakRNorayajñam |\\

10.138 (varga 26) verse 6c
mAsAM vidhAnamadadhA adhi dyavi tvayA vibhinnambharati pradhiM pitA ||\\


10.139 (varga 27) verse 1a
sUryarashmirharikeshaH purastAt savitA jyotirudayAnajasram |\\

10.139 (varga 27) verse 1c
tasya pUSA prasave yAti vidvAn sampashyanvishvA bhuvanAni gopAH ||\\

10.139 (varga 27) verse 2a
nRcakSA eSa divo madhya Asta ApaprivAn rodasIantarikSam |\\

10.139 (varga 27) verse 2c
sa vishvAcIrabhi caSTe ghRtAcIrantarApUrvamaparaM ca ketum ||\\

10.139 (varga 27) verse 3a
rAyo budhnaH saMgamano vasUnAM vishvA rUpAbhi caSTeshacIbhiH |\\

10.139 (varga 27) verse 3c
deva iva savitA satyadharmendro na tasthausamare dhanAnAm ||\\

10.139 (varga 27) verse 4a
vishvAvasuM soma gandharvamApo dadRshuSIstad RtenA vyAyan |\\

10.139 (varga 27) verse 4c
tadanvavaidindro rArahANa AsAM pari suryasyaparidhinrapashyat ||\\

10.139 (varga 27) verse 5a
vishvAvasurabhi tan no gRNAtu divyo gandharvo rajasovimAnaH |\\

10.139 (varga 27) verse 5c
yad vA ghA satyamuta yan na vidma dhiyohinvAno dhiya in no avyAH ||\\

10.139 (varga 27) verse 6a
sasnimavindaccaraNe nadInAmapAvRNod duro ashmavrajAnAm |\\

10.139 (varga 27) verse 6c
prAsAM gandharvo amRtAni vocadindro dakSaM pari jAnAdahInAm ||\\


10.140 (varga 28) verse 1a
agne tava shravo vayo mahi bhrAjante arcayo vibhAvaso |\\

10.140 (varga 28) verse 1c
bRhadbhAno shavasA vAjamukthyaM dadhAsi dAshuSe kave ||\\

10.140 (varga 28) verse 2a
pAvakavarcAH shukravarcA anUnavarcA udiyarSi bhAnunA |\\

10.140 (varga 28) verse 2c
putro mAtarA vicarannupAvasi pRNakSi rodasI ubhe ||\\

10.140 (varga 28) verse 3a
Urjo napAjjAtavedaH sushastibhirmandasva dhItibhirhitaH |\\

10.140 (varga 28) verse 3c
tve iSaH saM dadhurbhUrivarpasashcitrotayo vAmajAtAH ||\\

10.140 (varga 28) verse 4a
irajyannagne prathayasva jantubhirasme rAyo amartya |\\

10.140 (varga 28) verse 4c
sadarshatasya vapuSo vi rAjasi pRNakSi sAnasiM kratum ||\\

10.140 (varga 28) verse 5a
iSkartAramadhvarasya pracetasaM kSayantaM rAdhaso mahaH |\\

10.140 (varga 28) verse 5c
rAtiM vAmasya subhagAM mahImiSaM dadhAsi sAnasiMrayim ||\\

10.140 (varga 28) verse 6a
RtAvAnaM mahiSaM vishvadarshatamagniM sumnAya dadhirepuro janAH |\\

10.140 (varga 28) verse 6c
shrutkarNaM saprathastamaM tvA girA daivyammAnuSA yugA ||\\


10.141 (varga 29) verse 1a
agne achA vadeha naH pratyaM naH sumanA bhava |\\

10.141 (varga 29) verse 1c
pra noyacha vishas pate dhanadA asi nastvam ||\\

10.141 (varga 29) verse 2a
pra no yachatvaryamA pra bhagaH pra bRhaspatiH |\\

10.141 (varga 29) verse 2c
pradevAH prota sUnRtA rAyo devI dadAtu naH ||\\

10.141 (varga 29) verse 3a
somaM rAjAnamavase.agniM gIrbhirhavAmahe |\\

10.141 (varga 29) verse 3c
AdityAnviSNuM sUryaM brahmANaM ca bRhaspatim ||\\

10.141 (varga 29) verse 4a
indravAyU bRhaspatiM suhaveha havAmahe |\\

10.141 (varga 29) verse 4c
yathA naH sarvaijjanaH saMgatyAM sumanA asat ||\\

10.141 (varga 29) verse 5a
aryamaNaM bRhaspatimindraM dAnAya codaya |\\

10.141 (varga 29) verse 5c
vAtaMviSNuM sarasvatIM savitAraM ca vAjinam ||\\

10.141 (varga 29) verse 6a
tvaM no agne agnibhirbrahma yajñaM ca vardhaya |\\

10.141 (varga 29) verse 6c
tvaM nodevatAtaye rAyo dAnAya codaya ||\\


10.142 (varga 30) verse 1a
ayamagne jaritA tve abhUdapi sahasaH sUno nahyanyadastyApyam |\\

10.142 (varga 30) verse 1c
bhadraM hi sharma trivarUthamasti ta ArehiMsAnAmapa didyumA kRdhi ||\\

10.142 (varga 30) verse 2a
pravat te agne janimA pitUyataH sAcIva vishvA bhuvanA nyRñjase |\\

10.142 (varga 30) verse 2c
pra saptayaH pra saniSanta no dhiyaH purashcarantipashupA iva tmanA ||\\

10.142 (varga 30) verse 3a
uta vA u pari vRNakSi bapsad bahoragna ulapasya svadhAvaH |\\

10.142 (varga 30) verse 3c
uta khilyA urvarANAM bhavanti mA te hetiM taviSIMcukrudhAma ||\\

10.142 (varga 30) verse 4a
yadudvato nivato yAsi bapsat pRthageSi pragardhinIvasenA |\\

10.142 (varga 30) verse 4c
yadA te vAto anuvAti shocirvapteva shmashru vapasipra bhUma ||\\

10.142 (varga 30) verse 5a
pratyasya shreNayo dadRshra ekaM niyAnaM bahavo rathAsaH |\\

10.142 (varga 30) verse 5c
bAhU yadagne anumarmRjAno nyaMM uttAnAmanveSibhUmim ||\\

10.142 (varga 30) verse 6a
ut te shuSmA jihatAmut te arcirut te agne shashamAnasyavAjAH |\\

10.142 (varga 30) verse 6c
ucchvañcasva ni nama vardhamAna A tvAdya vishvevasavaH sadantu ||\\

10.142 (varga 30) verse 7a
apAmidaM nyayanaM samudrasya niveshanam |\\

10.142 (varga 30) verse 7c
anyaMkRNuSvetaH panthAM tena yAhi vashAnanu ||\\

10.142 (varga 30) verse 8a
Ayane te parAyaNe dUrvA rohantu puSpiNiH |\\

10.142 (varga 30) verse 8c
hradAshcapuNDarIkANi samudrasya gRhA ime ||\\


10.143 (varga 1) verse 1a
tyaM cidatriM RtajuramarthamashvaM na yAtave |\\

10.143 (varga 1) verse 1c
kakSivantaM yadI punA rathaM na kRNutho navam ||\\

10.143 (varga 1) verse 2a
tyaM cidashvaM na vAjinamareNavo yamatnata |\\

10.143 (varga 1) verse 2c
dRLaMgranthiM na vi SyatamatriM yaviSThamA rajaH ||\\

10.143 (varga 1) verse 3a
narA daMsiSThavatraye shubhrA siSAsataM dhiyaH |\\

10.143 (varga 1) verse 3c
athA hi vAM divo narA puna stomo na vishase ||\\

10.143 (varga 1) verse 4a
cite tad vAM surAdhasA rAtiH sumatirashvinA |\\

10.143 (varga 1) verse 4c
A yannaH sadane pRthau samane parSatho narA ||\\

10.143 (varga 1) verse 5a
yuvaM bhujyuM samudra A rajasaH pAra IN^khitam |\\

10.143 (varga 1) verse 5c
yAtamachA patatribhirnAsatyA sAtaye kRtam ||\\

10.143 (varga 1) verse 6a
A vAM sumnaiH shamyU iva maMhiSThA vishvavedasA |\\

10.143 (varga 1) verse 6c
samasme bhUSataM narotsaM na pipyuSIriSaH ||\\


10.144 (varga 2) verse 1a
ayaM hi te amartya induratyo na patyate |\\

10.144 (varga 2) verse 1c
dakSo vishvAyurvedhase ||\\

10.144 (varga 2) verse 2a
ayamasmAsu kAvya Rbhurvajro dAsvate |\\

10.144 (varga 2) verse 2c
ayaM bibhartyUrdhvakRshanaM madaM Rbhurna kRtvyaM madam ||\\

10.144 (varga 2) verse 3a
ghRSuH shyenAya kRtvana Asu svAsu vaMsagaH |\\

10.144 (varga 2) verse 3c
ava dIdhedahIshuvaH ||\\

10.144 (varga 2) verse 4a
yaM suparNaH parAvataH shyenasya putra Abharat |\\

10.144 (varga 2) verse 4c
shatacakraM yo.ahyo vartaniH ||\\

10.144 (varga 2) verse 5a
yaM te shyenashcArumavRkaM padAbharadaruNaM mAnamandhasaH |\\

10.144 (varga 2) verse 5c
enA vayo vi tAryAyurjIvasa enA jAgArabandhutA ||\\

10.144 (varga 2) verse 6a
evA tadindra indunA deveSu cid dhArayAte mahi tyajaH |\\

10.144 (varga 2) verse 6c
kratvA vayo vi tAryAyuH sukrato kratvAyamasmadAsutaH ||\\


10.145 (varga 3) verse 1a
imAM khanAmyoSadhiM vIrudhaM balavattamAm |\\

10.145 (varga 3) verse 1c
yayAsapatnIM bAdhate yayA saMvindate patim ||\\
\EN{01450302a uttAnaparNe subhage devajUte sahasvati |\\

10.145 (varga 3) verse 2c
sapatnIM me parAdhama patiM me kevalaM kuru ||\\

10.145 (varga 3) verse 3a
uttarAhamuttara uttareduttarAbhyaH |\\

10.145 (varga 3) verse 3c
athA sapatnI yAmamAdharA sAdharAbhyaH ||\\

10.145 (varga 3) verse 4a
nahyasyA nAma gRbhNAmi no asmin ramate jane |\\

10.145 (varga 3) verse 4c
parAmevaparAvataM sapatnIM gamayAmasi ||\\

10.145 (varga 3) verse 5a
ahamasmi sahamAnAtha tvamasi sAsahiH |\\

10.145 (varga 3) verse 5c
ubhe sahasvatIbhUtvI sapatnIM me sahAvahai ||\\

10.145 (varga 3) verse 6a
upa te.adhAM sahamAnAmabhi tvAdhAM sahIyasA |\\

10.145 (varga 3) verse 6c
mAmanupra te mano vatsaM gauriva dhAvatu pathA vAriva dhAvatu ||\\


10.146 (varga 4) verse 1a
araNyAnyaraNyAnyasau yA preva nashyasi |\\

10.146 (varga 4) verse 1c
kathAgrAmaM na pRchasi na tvA bhIriva vindatI.a.a.an ||\\

10.146 (varga 4) verse 2a
vRSAravAya vadate yadupAvati ciccikaH |\\

10.146 (varga 4) verse 2c
AghATibhirivadhAvayannaraNyAnirmahIyate ||\\

10.146 (varga 4) verse 3a
uta gAva ivAdantyuta veshmeva dRshyate |\\

10.146 (varga 4) verse 3c
uto araNyAniHsAyaM shakaTIriva sarjati ||\\

10.146 (varga 4) verse 4a
gAmaN^gaiSa A hvayati dArvaN^gaiSo apAvadhIt |\\

10.146 (varga 4) verse 4c
vasannaraNyAnyAM sAyamakrukSaditi manyate ||\\

10.146 (varga 4) verse 5a
na vA araNyAnirhantyanyashcen nAbhigachati |\\

10.146 (varga 4) verse 5c
svAdoHphalasya jagdhvAya yathAkAmaM ni padyate ||\\

10.146 (varga 4) verse 6a
AñjanagandhiM surabhiM bahvannAmakRSIvalAm |\\

10.146 (varga 4) verse 6c
prAhammRgANAM mAtaramaraNyAnimashaMsiSam ||\\


10.147 (varga 5) verse 1a
shrat te dadhAmi prathamAya manyave.ahan yad vRtraM naryaMviverapaH |\\

10.147 (varga 5) verse 1c
ubhe yat tvA bhavato rodasI anu rejateshuSmAt pRthivI cidadrivaH ||\\

10.147 (varga 5) verse 2a
tvaM mAyAbhiranavadya mAyinaM shravasyatA manasA vRtramardayaH |\\

10.147 (varga 5) verse 2c
tvamin naro vRNate gaviSTiSu tvAM vishvAsuhavyAsviSTiSu ||\\

10.147 (varga 5) verse 3a
aiSu cAkandhi puruhUta sUriSu vRdhAso ye maghavannAnashurmagham |\\

10.147 (varga 5) verse 3c
arcanti toke tanaye pariSTiSu medhasAtA vAjinamahraye dhane ||\\

10.147 (varga 5) verse 4a
sa in nu rAyaH subhRtasya cAkanan madaM yo asya raMhyaMciketati |\\

10.147 (varga 5) verse 4c
tvAvRdho maghavan dAshvadhvaro makSU sa vAjambharate dhanA nRbhiH ||\\

10.147 (varga 5) verse 5a
tvaM shardhAya mahinA gRNAna uru kRdhi maghavañchagdhirAyaH |\\

10.147 (varga 5) verse 5c
tvaM no mitro varuNo na mAyI pitvo na dasmadayase vibhaktA ||\\


10.148 (varga 6) verse 1a
suSvANAsa indra stumasi tvA sasavAMsashca tuvinRmNavAjam |\\

10.148 (varga 6) verse 1c
A no bhara suvitaM yasya cAkan tmanA tanAsanuyAma tvotAH ||\\

10.148 (varga 6) verse 2a
RSvastvamindra shUra jAto dAsIrvishaH sUryeNasahyAH |\\

10.148 (varga 6) verse 2c
guhA hitaM guhyaM gULamapsu bibhRmasiprasravaNe na somam ||\\

10.148 (varga 6) verse 3a
aryo vA giro abhyarca vidvAn RSINAM vipraH sumatiMcakAnaH |\\

10.148 (varga 6) verse 3c
te syAma ye raNayanta somairenota tubhyaMrathoLa bhakSaiH ||\\

10.148 (varga 6) verse 4a
imA brahmendra tubhyaM shaMsi dA nRbhyo nRNAM shUrashavaH |\\

10.148 (varga 6) verse 4c
tebhirbhava sakraturyeSu cAkannuta trAyasvagRNata uta stIn ||\\

10.148 (varga 6) verse 5a
shrudhI havamindra shUra pRthyA uta stavase venyasyArkaiH |\\

10.148 (varga 6) verse 5c
A yaste yoniM ghRtavantamasvArUrmirna nimnairdravayanta vakvAH ||\\


10.149 (varga 7) verse 1a
savitA yantraiH pRthivImaramNAdaskambhane savitA dyAmadRMhat |\\

10.149 (varga 7) verse 1c
ashvamivAdhukSad dhunimantarikSamatUrtebaddhaM savitA samudram ||\\

10.149 (varga 7) verse 2a
yatrA samudra skabhito vyaunadapAM napAt savitA tasyaveda |\\

10.149 (varga 7) verse 2c
ato bhUrata A utthitaM rajo.ato dyAvApRthivIaprathetAm ||\\

10.149 (varga 7) verse 3a
pashcedamanyadabhavad yajatramamartyasya bhuvanasya bhUnA |\\

10.149 (varga 7) verse 3c
suparNo aN^ga saviturgarutmAn pUrvo jAtaH sa u asyAnudharma ||\\

10.149 (varga 7) verse 4a
gAva iva grAmaM yUyudhirivAshvAn vAshreva vatsaMsumanA duhAnA |\\

10.149 (varga 7) verse 4c
patiriva jAyAmabhi no nyetu dhartAdivaH savitA vishvavAraH ||\\

10.149 (varga 7) verse 5a
hiraNyastUpaH savitaryathA tvAN^giraso juhve vAje asmin |\\

10.149 (varga 7) verse 5c
evA tvArcannavase vandamAnaH somasyevANshuM pratijAgarAham ||\\


10.150 (varga 8) verse 1a
samiddhashcit samidhyase devebhyo havyavAhana |\\

10.150 (varga 8) verse 1c
Adityairudrairvasubhirna A gahi mRLIkAya na A gahi ||\\

10.150 (varga 8) verse 2a
imaM yajñamidaM vaco jujuSANa upAgahi |\\

10.150 (varga 8) verse 2c
martAsastvAsamidhAna havAmahe mRLIkAya havAmahe ||\\

10.150 (varga 8) verse 3a
tvAmu jAtavedasaM vishvavAraM gRNe dhiyA |\\

10.150 (varga 8) verse 3c
agne devAnA vaha naH priyavratAn mRLIkAya priyavratAn ||\\

10.150 (varga 8) verse 4a
agnirdevo devAnAmabhavat purohito.agniM manuSyA RSayaHsamIdhire |\\

10.150 (varga 8) verse 4c
agniM maho dhanasAtAvahaM huve mRLIkandhanasAtaye ||\\

10.150 (varga 8) verse 5a
agniratriM bharadvAjaM gaviSThiraM prAvan naH kaNvantrasadasyumAhave |\\

10.150 (varga 8) verse 5c
agniM vasiSTho havate purohitomRLIkAya purohitaH ||\\


10.151 (varga 9) verse 1a
shraddhayAgniH samidhyate shraddhaya huyate haviH |\\

10.151 (varga 9) verse 1c
shraddhAM bhagasya mUrdhani vacasA vedayamasi ||\\

10.151 (varga 9) verse 2a
priyaM shraddhe dadataH priyaM shraddte didAsataH |\\

10.151 (varga 9) verse 2c
priyambhojeSu yajvasvidaM ma uditaM kRdhi ||\\

10.151 (varga 9) verse 3a
yathA deva asureSu shraddhAmugreSu cakrire |\\

10.151 (varga 9) verse 3c
evambhojeSu yajvasvasmAkamuditaM kRdhi ||\\

10.151 (varga 9) verse 4a
shraddhAM devA yajamAnA vAyugopA upAsate |\\

10.151 (varga 9) verse 4c
shraddhAMhRdayyayAkUtyA shraddhayA vindate vasu ||\\

10.151 (varga 9) verse 5a
shraddhAM prAtai havAmahe shraddhAM madhyandinaM pari |\\

10.151 (varga 9) verse 5c
shraddhAM sUryasya nimruci shraddhe shrad dhApayeha naH ||\\


10.152 (varga 10) verse 1a
shAsa itthA mahAnasyamitrakhAdo adbhutaH |\\

10.152 (varga 10) verse 1c
na yasyahanyate sakhA na jIyate kadA cana ||\\

10.152 (varga 10) verse 2a
svastida vishas patirvRtrahA vimRdho vashI |\\

10.152 (varga 10) verse 2c
vRSendraHpura etu naH somapa abhayaMkaraH ||\\

10.152 (varga 10) verse 3a
vi rakSo vi mRdho jahi vi vRtrasya hanU ruja |\\

10.152 (varga 10) verse 3c
vi manyumindra vRtrahannamitrasyAbhidasataH ||\\

10.152 (varga 10) verse 4a
vi na indra mRdho jahi nIcA yacha pRtanyataH |\\

10.152 (varga 10) verse 4c
yo asmAnabhidAsatyadharaM gamayA tamaH ||\\

10.152 (varga 10) verse 5a
apendra dviSato mano.apa jijyAsato vadham |\\

10.152 (varga 10) verse 5c
vi manyoHsharma yacha varIyo yavayA vadham ||\\


10.153 (varga 11) verse 1a
IN^khayantIrapasyuva indraM jAtamupAsate |\\

10.153 (varga 11) verse 1c
bhejAnasaHsuvIryam ||\\

10.153 (varga 11) verse 2a
tvamindra balAdadhi sahaso jAta ojasaH |\\

10.153 (varga 11) verse 2c
tvaM vRSanvRSedasi ||\\

10.153 (varga 11) verse 3a
tvamindrAsi vRtrahA vyantarikSamatiraH |\\

10.153 (varga 11) verse 3c
ud dyAmastabhnA ojasA ||\\

10.153 (varga 11) verse 4a
tvamindra sajoSasamarkaM bibharSi bAhvoH |\\

10.153 (varga 11) verse 4c
vajraMshishAna ojasA ||\\

10.153 (varga 11) verse 5a
tvamindrAbhibhUrasi vishvA jAtAnyojasA |\\

10.153 (varga 11) verse 5c
sa vishvAbhuva AbhavaH ||\\


10.154 (varga 12) verse 1a
soma ekebhyaH pavate ghRtameka upAsate |\\

10.154 (varga 12) verse 1c
yebhyo madhupradhAvati tAMshcidevApi gachatAt ||\\

10.154 (varga 12) verse 2a
tapasA ye anAdhRSyAstapasA ye svaryayuH |\\

10.154 (varga 12) verse 2c
tapo yecakrire mahastAMshcidevApi gachatAt ||\\

10.154 (varga 12) verse 3a
ye yudhyante pradhaneSu shUrAso yetanUtyajaH |\\

10.154 (varga 12) verse 3c
ye vAsahasradakSiNAstAMshcidevApi gachatAt ||\\

10.154 (varga 12) verse 4a
ye cit pUrva RtasApa RtAvAna RtAvRdhaH |\\

10.154 (varga 12) verse 4c
pitR^In tapasvatoyama tAMshcidevApi gachatAt ||\\

10.154 (varga 12) verse 5a
sahasraNIthAH kavayo ye gopAyanti sUryam |\\

10.154 (varga 12) verse 5c
RSIntapasvato yama tapojAnapi gachatAt ||\\


10.155 (varga 13) verse 1a
arAyi kANe vikaTe giriM gacha sadAnve |\\

10.155 (varga 13) verse 1c
shirimbiThasyasatvabhistebhiS TvA cAtayAmasi ||\\

10.155 (varga 13) verse 2a
catto itashcattAmutaH sarvA bhrUNAnyAruSI |\\

10.155 (varga 13) verse 2c
arAyyaM brahmaNas pate tIkSNashRNgodRSannihi ||\\

10.155 (varga 13) verse 3a
ado yad dAru plavate sindhoH pAre apUruSam |\\

10.155 (varga 13) verse 3c
tadArabhasva durhaNo tena gacha parastaram ||\\

10.155 (varga 13) verse 4a
yad dha prAcIrajagantoro maNDUradhANikIH |\\

10.155 (varga 13) verse 4c
hatAindrasya shatravaH sarve budbudayAshavaH ||\\

10.155 (varga 13) verse 5a
parIme gAmaneSata paryagnimahRSata |\\

10.155 (varga 13) verse 5c
deveSvakratashravaH ka imAnA dadharSati ||\\



10.156 (varga 14) verse 1a
agniM hinvantu no dhiyaH saptimAshumivAjiSu |\\

10.156 (varga 14) verse 1c
tena jeSmadhanaM\-dhanam ||\\

10.156 (varga 14) verse 2a
yayA gA AkarAmahe senayAgne tavotyA |\\

10.156 (varga 14) verse 2c
tAM no hinvamaghattaye ||\\

10.156 (varga 14) verse 3a
Agne sthUraM rayiM bhara pRthuM gomantamashvinam |\\

10.156 (varga 14) verse 3c
aMdhikhaM vartayA paNim ||\\

10.156 (varga 14) verse 4a
agne nakSatramajaramA sUryaM rohayo divi |\\

10.156 (varga 14) verse 4c
dadhajjyotirjanebhyaH ||\\

10.156 (varga 14) verse 5a
agne keturvishAmasi preSThaH shreSTha upasthasat |\\

10.156 (varga 14) verse 5c
bodhA stotre vayo dadhat ||\\


10.157 (varga 15) verse 1a
imA nu kaM bhuvanA sISadhAmendrashca vishve ca devAH ||\\

10.157 (varga 15) verse 2a
yajñaM ca nastanvaM ca prajAM cAdityairindraH sahacIkLipAti ||\\

10.157 (varga 15) verse 3a
AdityairindraH sagaNo marudbhirasmAkaM bhUtvavitAtanUnAm ||\\

10.157 (varga 15) verse 4a
hatvAya devA asurAn yadAyan devA devatvamabhirakSamANAH ||\\

10.157 (varga 15) verse 5a
pratyañcamarkamanayañchacIbhirAdit svadhAmiSirAmparyapashyan ||\\


10.158 (varga 16) verse 1a
sUryo no divas pAtu vAto antarikSAt |\\

10.158 (varga 16) verse 1c
agnirnaHpArthivebhyaH ||\\

10.158 (varga 16) verse 2a
joSA savitaryasya te haraH shataM savAnarhati |\\

10.158 (varga 16) verse 2c
pAhino didyutaH patantyAH ||\\

10.158 (varga 16) verse 3a
cakSurno devaH savitA cakSurna uta parvataH |\\

10.158 (varga 16) verse 3c
cakSurdhAtA dadhAtu naH ||\\

10.158 (varga 16) verse 4a
cakSurno dhehi cakSuSe cakSurvikhyai tanUbhyaH |\\

10.158 (varga 16) verse 4c
saMcedaM vi ca pashyema ||\\

10.158 (varga 16) verse 5a
susandRshaM tvA vayaM prati pashyema sUrya |\\

10.158 (varga 16) verse 5c
vi pashyemanRcakSasaH ||\\


10.159 (varga 17) verse 1a
udasau sUryo agAdudayaM mAmako bhagaH |\\

10.159 (varga 17) verse 1c
ahaM tadvidvalA patimabhyasAkSi viSAsahiH ||\\

10.159 (varga 17) verse 2a
ahaM keturahaM mUrdhAhamugrA vivAcanI |\\

10.159 (varga 17) verse 2c
mamedanukratuM patiH sehAnAyA upAcaret ||\\

10.159 (varga 17) verse 3a
mama putrAH shatruhaNo.atho me duhitA virAT |\\

10.159 (varga 17) verse 3c
utAhamasmi saMjayA patyau me shloka uttamaH ||\\

10.159 (varga 17) verse 4a
yenendro haviSA kRtvyabhavad dyumnyuttamaH |\\

10.159 (varga 17) verse 4c
idaM tadakri devA asapatnA kilAbhuvam ||\\

10.159 (varga 17) verse 5a
asapatnA sapatnaghnI jayantyabhibhUvarI |\\

10.159 (varga 17) verse 5c
AvRkSamanyAsAM varco rAdho astheyasAmiva ||\\

10.159 (varga 17) verse 6a
samajaiSamimA ahaM sapatnIrabhibhUvarI |\\

10.159 (varga 17) verse 6c
yathAhamasya vIrasya virAjAni janasya ca ||\\


10.160 (varga 18) verse 1a
tIvrasyAbhivayaso asya pAhi sarvarathA vi harI iha muñca |\\

10.160 (varga 18) verse 1c
indra mA tvA yajamAnAso anye ni rIraman tubhyamimesutAsaH ||\\

10.160 (varga 18) verse 2a
tubhyaM sutAstubhyamu sotvAsastvAM giraH shvAtryAA hvayanti |\\

10.160 (varga 18) verse 2c
indredamadya savanaM juSANo vishvasyavidvAniha pAhi somam ||\\

10.160 (varga 18) verse 3a
ya ushatA manasA somamasmai sarvahRdA devakAmaH sunoti |\\

10.160 (varga 18) verse 3c
na gA indrastasya parA dadAti prashastamiccArumasmaikRNoti ||\\

10.160 (varga 18) verse 4a
anuspaSTo bhavatyeSo asya yo asmai revAn na sunoti somam |\\

10.160 (varga 18) verse 4c
niraratnau maghavA taM dadhAti brahmadviSo hantyanAnudiSTaH ||\\

10.160 (varga 18) verse 5a
ashvAyanto gavyanto vAjayanto havAmahe tvopagantavA u |\\

10.160 (varga 18) verse 5c
AbhUSantaste sumatau navAyAM vayamindra tvA shunaMhuvema ||\\


10.161 (varga 19) verse 1a
muñcAmi tvA haviSA jIvanAya kamajñAtayakSmAdutarAjayakSmAt |\\

10.161 (varga 19) verse 1c
grAhirjagrAha yadi vaitadenaM tasyAindrAgnI pra mumuktamenam ||\\

10.161 (varga 19) verse 2a
yadi kSitAyuryadi vA pareto yadi mRtyorantikaM nItaeva |\\

10.161 (varga 19) verse 2c
tamA harAmi nir{R}terupasthAdaspArSamenaMshatashAradAya ||\\

10.161 (varga 19) verse 3a
sahasrAkSeNa shatashAradena shatAyuSA haviSAhArSamenam |\\

10.161 (varga 19) verse 3c
shataM yathemaM sharado nayAtIndro vishvasyaduritasya pAram ||\\

10.161 (varga 19) verse 4a
shataM jIva sharado vardhamAnaH shataM hemantAñchatamuvasantAn |\\

10.161 (varga 19) verse 4c
shatamindrAgnI savitA bRhaspatiH shatAyuSAhaviSemaM punarduH ||\\

10.161 (varga 19) verse 5a
AhArSaM tvAvidaM tvA punarAgAH punarnava |\\

10.161 (varga 19) verse 5c
sarvAN^gasarvaM te cakSuH sarvamAyushca te.avidam ||\\


10.162 (varga 20) verse 1a
brahmaNAgniH saMvidAno rakSohA bAdhatAmitaH |\\

10.162 (varga 20) verse 1c
amIvAyaste garbhaM durNAmA yonimAshaye ||\\

10.162 (varga 20) verse 2a
yaste garbhamamIvA durNAmA yonimAshaye |\\

10.162 (varga 20) verse 2c
agniS TambrahmaNA saha niS kravyAdamanInashat ||\\

10.162 (varga 20) verse 3a
yaste hanti patayantaM niSatsnuM yaH sarIsRpam |\\

10.162 (varga 20) verse 3c
jAtaMyaste jighAMsati tamito nAshayAmasi ||\\

10.162 (varga 20) verse 4a
yasta UrU viharatyantarA dampatI shaye |\\

10.162 (varga 20) verse 4c
yoniM yoantarAreLi tamito nAshayAmasi ||\\

10.162 (varga 20) verse 5a
yastvA bhrAtA patirbhUtvA jAro bhUtvA nipadyate |\\

10.162 (varga 20) verse 5c
prajAM yaste jighAMsati tamito nAshayAmasi ||\\

10.162 (varga 20) verse 6a
yastvA svapnena tamasA mohayitvA nipadyate |\\

10.162 (varga 20) verse 6c
prajAM yaste jighAMsati tamito nAshayAmasi ||\\


10.163 (varga 21) verse 1a
akSIbhyAM te nAsikAbhyAM karNAbhyAM chubukAdadhi |\\

10.163 (varga 21) verse 1c
yakSmaM shIrSaNyaM mastiSkAjjihvAyA vi vRhAmi te ||\\

10.163 (varga 21) verse 2a
grIvAbhyasta uSNihAbhyaH kIkasAbhyo anUkyAt |\\

10.163 (varga 21) verse 2c
yakSmaM doSaNyamaMsAbhyAM bAhubhyAM vi vRhAmi te ||\\

10.163 (varga 21) verse 3a
Antrebhyaste gudAbhyo vaniSThorhRdayAdadhi |\\

10.163 (varga 21) verse 3c
yakSmammatasnAbhyAM yaknaH plAshibhyo vi vRhAmi te ||\\

10.163 (varga 21) verse 4a
UrubhyAM te aSThIvadbhyAM pArSNibhyAM prapadAbhyAm |\\

10.163 (varga 21) verse 4c
yakSmaM shroNibhyAM bhAsadAd bhaMsaso vi vRhAmi te ||\\

10.163 (varga 21) verse 5a
mehanAd vanaMkaraNAl lomabhyaste nakhebhyaH |\\

10.163 (varga 21) verse 5c
yakSmaMsarvasmAdAtmanastamidaM vi vRhAmi te ||\\

10.163 (varga 21) verse 6a
aN^gAd\-aN^gAl lomno\-lomno jAtaM parvaNi\-parvaNi |\\

10.163 (varga 21) verse 6c
yakSmaMsarvasmAdAtmanastamidaM vi vRhAmi te ||\\


10.164 (varga 22) verse 1a
apehi manasas pate.apa krAma parashcara |\\

10.164 (varga 22) verse 1c
paro nir{R}tyA AcakSva bahudhA jIvato manaH ||\\

10.164 (varga 22) verse 2a
bhadraM vai varaM vRNate bhadraM yuñjanti dakSiNam |\\

10.164 (varga 22) verse 2c
bhadraM vaivasvate cakSurbahutrA jIvato manaH ||\\

10.164 (varga 22) verse 3a
yadAshasA niHshasAbhishasopArima jAgrato yat svapantaH |\\

10.164 (varga 22) verse 3c
agnirvishvAnyapa duSkRtAnyajuSTAnyAre asmaddadhAtu ||\\

10.164 (varga 22) verse 4a
yadindra brahmaNas pate.abhidrohaM carAmasi |\\

10.164 (varga 22) verse 4c
pracetA naAN^giraso dviSatAM pAtyaMhasaH ||\\

10.164 (varga 22) verse 5a
ajaiSmAdyAsanAma cAbhUmAnAgaso vayam |\\

10.164 (varga 22) verse 5c
jAgratsvapnaHsaMkalpaH pApo yaM dviSmastaM sa Rchatu yo no dveSTitaM Rchatu ||\\


10.165 (varga 23) verse 1a
devAH kapota iSito yadichan dUto nir{R}tyA idamAjagAma |\\

10.165 (varga 23) verse 1c
tasmA arcAma kRNavAma niSkRtiM shaM no astu dvipadeshaM catuSpade ||\\

10.165 (varga 23) verse 2a
shivaH kapota iSito no astvanAgA devAH shakuno gRheSu |\\

10.165 (varga 23) verse 2c
agnirhi vipro juSatAM havirnaH pari hetiH pakSiNI novRNaktu ||\\

10.165 (varga 23) verse 3a
hetiH pakSiNI na dabhAtyasmAnASTryAM padaM kRNuteagnidhAne |\\

10.165 (varga 23) verse 3c
shaM no gobhyashca puruSebhyashcAstu mA nohiMsIdiha devAH kapotaH ||\\

10.165 (varga 23) verse 4a
yadulUko vadati moghametad yat kapotaH padamagnaukRNoti |\\

10.165 (varga 23) verse 4c
yasya dUtaH prahita eSa etat tasmai yamAya namoastu mrityave ||\\

10.165 (varga 23) verse 5a
RcA kapotaM nudata praNodamiSaM madantaH pari gAMnayadhvam |\\

10.165 (varga 23) verse 5c
saMyopayanto duritAni vishvA hitvA na UrjaM prapatAt patiSthaH ||\\


10.166 (varga 24) verse 1a
RSabhaM mA samAnAnAM sapatnAnAM viSAsahim |\\

10.166 (varga 24) verse 1c
hantAraMshatrUNAM kRdhi virAjaM gopatiM gavAm ||\\

10.166 (varga 24) verse 2a
ahamasmi sapatnahendra ivAriSTo akSataH |\\

10.166 (varga 24) verse 2c
adhaH sapatnAme padorime sarve abhiSThitAH ||\\

10.166 (varga 24) verse 3a
atraiva vo.api nahyAmyubhe ArtnI iva jyayA |\\

10.166 (varga 24) verse 3c
vAcas pateni SedhemAn yathA madadharaM vadAn ||\\

10.166 (varga 24) verse 4a
abhibhUrahamAgamaM vishvakarmeNa dhAmnA |\\

10.166 (varga 24) verse 4c
A vashcittamA vo vratamA vo.ahaM samitiM dade ||\\

10.166 (varga 24) verse 5a
yogakSemaM va AdAyAhaM bhUyAsamuttama A vo mUrdhAnamakramIm |\\

10.166 (varga 24) verse 5c
adhaspadAn ma ud vadata maNDUkA ivodakAnmaNDUkA udakAdiva ||\\


10.167 (varga 25) verse 1a
tubhyedamindra pari Sicyate madhu tvaM sutasya kalashasyarAjasi |\\

10.167 (varga 25) verse 1c
tvaM rayiM puruvIrAmu nas kRdhi tvaM tapaHparitapyAjayaH svaH ||\\

10.167 (varga 25) verse 2a
svarjitaM mahi mandAnamandhaso havAmahe pari shakraMsutAnupa |\\

10.167 (varga 25) verse 2c
imaM no yajñamiha bodhyA gahi spRdhojayantaM maghavAnamImahe ||\\

10.167 (varga 25) verse 3a
somasya rAjño varuNasya dharmaNi bRhaspateranumatyA usharmaNi |\\

10.167 (varga 25) verse 3c
tavAhamadya maghavannupastutau dhAtarvidhAtaH kalashAnabhakSayam ||\\

10.167 (varga 25) verse 4a
prasUto bhakSamakaraM carAvapi stomaM cemaM prathamaHsUrirun mRje |\\

10.167 (varga 25) verse 4c
sute sAtena yadyAgamaM vAM prativishvAmitrajamadagnI dame ||\\


10.168 (varga 26) verse 1a
vAtasya nu mahimAnaM rathasya rujanneti stanayannasyaghoSaH |\\

10.168 (varga 26) verse 1c
divispRg yAtyaruNAni kRNvannuto eti pRthivyAreNumasyan ||\\

10.168 (varga 26) verse 2a
saM prerate anu vAtasy viSThA ainaM gachanti samanaM nayoSAH |\\

10.168 (varga 26) verse 2c
tAbhiH sayuk sarathaM deva Iyate.asya vishvasyabhuvanasya rAjA ||\\

10.168 (varga 26) verse 3a
antarikSe pathibhirIyamAno na ni vishate katamaccanAhaH |\\

10.168 (varga 26) verse 3c
apAM sakhA prathamajA RtAvA kva svijjAtaH kuta AbabhUva ||\\

10.168 (varga 26) verse 4a
AtmA devAnAM bhuvanasya garbho yathAvashaM carati devaeSaH |\\

10.168 (varga 26) verse 4c
ghoSA idasya shRNvire na rUpaM tasmai vAtAyahaviSA vidhema ||\\


10.169 (varga 27) verse 1a
mayobhUrvAto abhi vAtUsrA UrjasvatIroSadhIrArishantAm |\\

10.169 (varga 27) verse 1c
pIvasvatIrjIvadhanyAH pibantvavasAya padvaterudra mRLa ||\\

10.169 (varga 27) verse 2a
yAH sarUpA virUpA ekarUpA yAsAmagniriSTyAnAmAni veda |\\

10.169 (varga 27) verse 2c
yA aN^girasastapaseha cakrustAbhyaHparjanya mahi sharma yacha ||\\

10.169 (varga 27) verse 3a
yA deveSu tanvamairayanta yAsAM somo vishvA rUpANiveda |\\

10.169 (varga 27) verse 3c
tA asmabhyaM payasA pinvamAnAH prajAvatIrindragoSThe rirIhi ||\\

10.169 (varga 27) verse 4a
prajApatirmahyametA rarANo vishvairdevaiH pitRbhiHsaMvidAnaH |\\

10.169 (varga 27) verse 4c
shivAH satIrupa no goSThamAkastAsAMvayaM prajayA saM sadema ||\\


10.170 (varga 28) verse 1a
vibhrAD bRhat pibatu somyaM madhvAyurdadhad yajñapatAvavihrutam |\\

10.170 (varga 28) verse 1c
vAtajUto yo abhirakSati tmanA prajAH pupoSapurudhA vi rAjati ||\\

10.170 (varga 28) verse 2a
vibhrAD bRhat subhRtaM vAjasAtamaM dharman divo dharuNesatyamarpitam |\\

10.170 (varga 28) verse 2c
amitrahA vRtrahA dasyuhantamaM jyotirjajñeasurahA sapatnahA ||\\

10.170 (varga 28) verse 3a
idaM shreSThaM jyotiSAM jyotiruttamaM vishvajiddhanajiducyate bRhat |\\

10.170 (varga 28) verse 3c
vishvabhrAD bhrAjo mahi sUryo dRshauru paprathe saha ojo acyutam ||\\

10.170 (varga 28) verse 4a
vibhrAjañ jyotiSA svaragacho rocanaM divaH |\\

10.170 (varga 28) verse 4c
yenemAvishvA bhuvanAnyAbhRtA vishvakarmaNA vishvadevyAvatA ||\\


10.171 (varga 29) verse 1a
tvaM tyamiTato rathamindra prAvaH sutAvataH |\\

10.171 (varga 29) verse 1c
ashRNoH somino havam ||\\

10.171 (varga 29) verse 2a
tvaM makhasya dodhataH shiro.ava tvaco bharaH |\\

10.171 (varga 29) verse 2c
agachaHsomino gRham ||\\

10.171 (varga 29) verse 3a
tvaM tyamindra martyamAstrabudhnAya venyam |\\

10.171 (varga 29) verse 3c
muhuHshrathnA manasyave ||\\

10.171 (varga 29) verse 4a
tvaM tyamindra sUryaM pashcA santaM puras kRdhi |\\

10.171 (varga 29) verse 4c
devAnAM cit tiro vasham ||\\


10.172 (varga 30) verse 1a
A yAhi vanasA saha gAvaH sacanta vartaniM yadUdhabhiH ||\\

10.172 (varga 30) verse 2a
A yAhi vasvyA dhiyA maMhiSTho jArayanmakhaHsudAnubhiH ||\\

10.172 (varga 30) verse 3a
pitubhRto na tantumit sudAnavaH prati dadhmo yajAmasi ||\\

10.172 (varga 30) verse 4a
uSA apa svasustamaH saM vartayati vartaniM sujAtatA ||\\


10.173 (varga 31) verse 1a
A tvAhArSamantaredhi dhruvastiSThAvicAcaliH |\\

10.173 (varga 31) verse 1c
vishastvA sarvA vAñchantu mA tvad rASTramadhi bhrashat ||\\

10.173 (varga 31) verse 2a
ihaivaidhi mApa cyoSThAH parvata ivAvicAcaliH |\\

10.173 (varga 31) verse 2c
indraiveha dhruvastiSTheha rASTramu dhAraya ||\\

10.173 (varga 31) verse 3a
imamindro adIdharad dhruvaM dhruveNa haviSA |\\

10.173 (varga 31) verse 3c
tasmai somoadhi bravat tasmA u brahmaNas patiH ||\\

10.173 (varga 31) verse 4a
dhruvA dyaurdhruvA pRthivI dhruvAsaH parvatA ime |\\

10.173 (varga 31) verse 4c
dhruvaM vishvamidaM jagad dhruvo rAjA vishAmayam ||\\

10.173 (varga 31) verse 5a
dhruvaM te rAjA varuNo dhruvaM devo bRhaspatiH |\\

10.173 (varga 31) verse 5c
dhruvaM ta indrashcAgnishca rASTraM dhArayatAM dhruvam ||\\

10.173 (varga 31) verse 6a
dhruvaM dhruveNa haviSAbhi somaM mRshAmasi |\\

10.173 (varga 31) verse 6c
atho taindraH kevalIrvisho balihRtas karat ||\\


10.174 (varga 32) verse 1a
abhIvartena haviSA yenendro abhivAvRte |\\

10.174 (varga 32) verse 1c
tenAsmAnbrahmaNas pate.abhi rASTrAya vartaya ||\\

10.174 (varga 32) verse 2a
abhivRtya sapatnAnabhi yA no arAtayaH |\\

10.174 (varga 32) verse 2c
abhi pRtanyantantiSThAbhi yo na irasyati ||\\

10.174 (varga 32) verse 3a
abhi tvA devaH savitAbhi somo avIvRtat |\\

10.174 (varga 32) verse 3c
abhi tvA vishvAbhUtAnyabhIvarto yathAsasi ||\\

10.174 (varga 32) verse 4a
yenendro haviSA kRtvyabhavad dyumnyuttamaH |\\

10.174 (varga 32) verse 4c
idaM tadakri devA asapatnaH kilAbhuvam ||\\

10.174 (varga 32) verse 5a
asapatnaH sapatnahAbhirASTro viSAsahiH |\\

10.174 (varga 32) verse 5c
yathAhameSAM bhUtAnAM virAjAni janasya ca ||\\


10.175 (varga 33) verse 1a
pra vo grAvANaH savitA devaH suvatu dharmaNA |\\

10.175 (varga 33) verse 1c
dhUrSuyujyadhvaM sunuta ||\\

10.175 (varga 33) verse 2a
grAvANo apa duchunAmapa sedhata durmatim |\\

10.175 (varga 33) verse 2c
usrAH kartanabheSajam ||\\

10.175 (varga 33) verse 3a
grAvANa upareSvA mahIyante sajoSasaH |\\

10.175 (varga 33) verse 3c
vRSNedadhato vRSNyam ||\\

10.175 (varga 33) verse 4a
grAvANaH savitA nu vo devaH suvatu dharmaNA |\\

10.175 (varga 33) verse 4c
yajamAnAya sunvate ||\\


10.176 (varga 34) verse 1a
pra sUnava RbhUNAM bRhan navanta vRjanA |\\

10.176 (varga 34) verse 1c
kSAmA yevishvadhAyaso.ashnan dhenuM na mAtaram ||\\

10.176 (varga 34) verse 2a
pra devaM devyA dhiyA bharatA jAtavedasam |\\

10.176 (varga 34) verse 2c
havyA novakSadAnuSak ||\\

10.176 (varga 34) verse 3a
ayamu Sya pra devayurhotA yajñAya nIyate |\\

10.176 (varga 34) verse 3c
ratho nayorabhIvRto ghRNIvAñcetati tmanA ||\\

10.176 (varga 34) verse 4a
ayamagniruruSyatyamRtAdiva janmanaH |\\

10.176 (varga 34) verse 4c
sahasashcidsahIyAn devo jIvAtave kRtaH ||\\


10.177 (varga 35) verse 1a
pataMgamaktamasurasya mAyayA hRdA pashyanti manasAvipashcitaH |\\

10.177 (varga 35) verse 1c
samudre antaH kavayo vi cakSate marIcInAmpadamichanti vedhasaH ||\\

10.177 (varga 35) verse 2a
pataMgo vAcaM manasA bibharti tAM gandharvo.avadad garbheantaH |\\

10.177 (varga 35) verse 2c
tAM dyotamAnAM svaryaM manISAM Rtasya padekavayo ni pAnti ||\\

10.177 (varga 35) verse 3a
apashyaM gopAmanipadyamAnamA ca parA ca pathibhishcarantam |\\

10.177 (varga 35) verse 3c
sa sadhrIcIH sa viSUcIrvasAna A varIvartibhuvaneSvantaH ||\\


10.178 (varga 36) verse 1a
tyamU Su vAjinaM devajUtaM sahAvAnaM tarutAraMrathAnAm |\\

10.178 (varga 36) verse 1c
ariSTanemiM pRtanAjamAshuM svastayetArkSyamihA huvema ||\\

10.178 (varga 36) verse 2a
indrasyeva rAtimAjohuvAnAH svastaye nAvamivA ruhema |\\

10.178 (varga 36) verse 2c
urvI na pRthvI bahule gabhIre mA vAmetau mA paretauriSAma ||\\

10.178 (varga 36) verse 3a
sadyashcid yaH shavasA pañca kRSTIH sUrya ivajyotiSApastatAna |\\

10.178 (varga 36) verse 3c
sahasrasAH shatasA asya raMhirnasmA varante yuvatiM na sharyAm ||\\


10.179 (varga 37) verse 1a
ut tiSThatAva pashyatendrasya bhAgaM Rtviyam |\\

10.179 (varga 37) verse 1c
yadi shrAtojuhotana yadyashrAto mamattana ||\\

10.179 (varga 37) verse 2a
shrAtaM haviro Svindra pra yAhi jagAma sUro adhvanovimadhyam |\\

10.179 (varga 37) verse 2c
pari tvAsate nidhibhiH sakhAyaH kulapA navrAjapatiM carantam ||\\

10.179 (varga 37) verse 3a
shrAtaM manya Udhani shrAtamagnau sushrAtaM manye tadRtaM navIyaH |\\

10.179 (varga 37) verse 3c
mAdhyandinasya savanasya dadhnaH pibendravajrin purukRjjuSANaH ||\\


10.180 (varga 38) verse 1a
pra sasAhiSe puruhUta shatrUñ jyeSThaste shuSma iharAtirastu |\\

10.180 (varga 38) verse 1c
indrA bhara dakSiNenA vasUni patiHsindhUnAmasi revatInAm ||\\

10.180 (varga 38) verse 2a
mRgo na bhImaH kucaro giriSThAH parAvata A jaganthAparasyAH |\\

10.180 (varga 38) verse 2c
sRkaM saMshAya pavimindra tigmaM vi shatrUntALi vi mRdho nudasva ||\\

10.180 (varga 38) verse 3a
indra kSatramabhi vAmamojo.ajAyathA vRSabhacarSaNInAm |\\

10.180 (varga 38) verse 3c
apAnudo janamamitrayantamuruM devebhyoakRNoru lokam ||\\


10.181 (varga 39) verse 1a
prathashca yasya saprathashca namAnuSTubhasya haviSohaviryat |\\

10.181 (varga 39) verse 1c
dhAturdyutAnAt savitushca viSNo rathantaramA jabhArA vasiSThaH ||\\

10.181 (varga 39) verse 2a
avindan te atihitaM yadAsId yajñasya dhAma paramaMguhA yat |\\

10.181 (varga 39) verse 2c
dhAturdyutAnAt savitushca viSNorbharadvAjo bRhadA cakre agneH ||\\

10.181 (varga 39) verse 3a
te.avindan manasA dIdhyAnA yaju SkannaM prathamandevayAnam |\\

10.181 (varga 39) verse 3c
dhAturdyutAnAt savitushca viSNorAsUryAdabharan gharmamete ||\\


10.182 (varga 40) verse 1a
bRhaspatirnayatu durgahA tiraH punarneSadaghashaMsAyamanma |\\

10.182 (varga 40) verse 1c
kSipadashastimapa durmatiM hannathA karadyajamAnAya shaM yoH ||\\

10.182 (varga 40) verse 2a
narAshaMso no.avatu prayAje shaM no astvanuyAjo haveSu |\\

10.182 (varga 40) verse 2c
kSipadashastimapa durmatiM hannathA karad yajamAnAyashaM yoH ||\\

10.182 (varga 40) verse 3a
tapurmUrdhA tapatu rakSaso ye brahmadviSaH sharavehantavA u |\\

10.182 (varga 40) verse 3c
kSipadashastimapa durmatiM hannathA karadyajamAnAya shaM yoH ||\\


10.183 (varga 41) verse 1a
apashyaM tvA manasA cekitAnaM tapaso jAtaM tapasovibhUtam |\\

10.183 (varga 41) verse 1c
iha prajAmiha rayiM rarANaH pra jAyasvaprajayA putrakAma ||\\

10.183 (varga 41) verse 2a
apashyaM tvA manasA dIdhyAnAM svAyAM tanU RtvyenAdhamAnAm |\\

10.183 (varga 41) verse 2c
upa mAmuccA yuvatirbabhUyAH pra jAyasvaprajayA putrakAme ||\\

10.183 (varga 41) verse 3a
ahaM garbhamadadhAmoSadhISvahaM vishveSu bhuvaneSvantaH ahaM prajA ajanayaM pRthivyAmahaM janibhyo aparISuputrAn ||\\


10.184 (varga 42) verse 1a
viSNuryoniM kalpayatu tvaSTA rUpANi piMshatu |\\

10.184 (varga 42) verse 1c
Asiñcatu prajApatirdhAtA garbhaM dadhAtu te ||\\

10.184 (varga 42) verse 2a
garbhaM dhehi sinIvAli garbhaM dhehi sarasvati |\\

10.184 (varga 42) verse 2c
garbhaM teashvinau devAvA dhattAM puSkarasrajA ||\\

10.184 (varga 42) verse 3a
hiraNyayI araNI yaM nirmanthato ashvinA |\\

10.184 (varga 42) verse 3c
taM tegarbhaM havAmahe dashame mAsi sUtave ||\\


10.185 (varga 43) verse 1a
mahi trINAmavo.astu dyukSaM mitrasyAryamNaH |\\

10.185 (varga 43) verse 1c
durAdharSaM varuNasya ||\\

10.185 (varga 43) verse 2a
nahi teSAmamA cana nAdhvasu vAraNeSu |\\

10.185 (varga 43) verse 2c
Ishe ripuraghashaMsaH ||\\

10.185 (varga 43) verse 3a
yasmai putrAso aditeH pra jIvase martyAya |\\

10.185 (varga 43) verse 3c
jyotiryachantyajasram ||\\


10.186 (varga 44) verse 1a
vAta A vAtu bheSajaM shambhu mayobhu no hRde |\\

10.186 (varga 44) verse 1c
pra NaAyUMSi tAriSat ||\\

10.186 (varga 44) verse 2a
uta vAta pitAsi na uta bhrAtota naH sakhA |\\

10.186 (varga 44) verse 2c
sa nojIvAtave kRdhi ||\\

10.186 (varga 44) verse 3a
yadado vAta te gRhe.amRtasya nidhirhitaH |\\

10.186 (varga 44) verse 3c
tato no dehijIvase ||\\


10.187 (varga 45) verse 1a
prAgnaye vAcamIraya vRSabhAya kSitInAm |\\

10.187 (varga 45) verse 1c
sa naHparSadati dviSaH ||\\

10.187 (varga 45) verse 2a
yaH parasyAH parAvatastiro dhanvAtirocate |\\

10.187 (varga 45) verse 2c
sa naHparSadati dviSaH ||\\

10.187 (varga 45) verse 3a
yo rakSAMsi nijUrvati vRSA shukreNa shociSA |\\

10.187 (varga 45) verse 3c
sa naHparSadati dviSaH ||\\

10.187 (varga 45) verse 4a
yo vishvAbhi vipashyati bhuvanA saM ca pashyati |\\

10.187 (varga 45) verse 4c
sa naHparSadati dviSaH ||\\

10.187 (varga 45) verse 5a
yo asya pAre rajasaH shukro agnirajAyata |\\

10.187 (varga 45) verse 5c
sa naH parSadati dviSaH ||\\


10.188 (varga 46) verse 1a
pra nUnaM jAtavedasamashvaM hinota vAjinam |\\

10.188 (varga 46) verse 1c
idaM nobarhirAsade ||\\

10.188 (varga 46) verse 2a
asya pra jAtavedaso vipravIrasya mILuSaH |\\

10.188 (varga 46) verse 2c
mahImiyarmisuSTutim ||\\

10.188 (varga 46) verse 3a
yA ruco jAtavedaso devatrA havyavAhanIH |\\

10.188 (varga 46) verse 3c
tAbhirnoyajñaminvatu ||\\


10.189 (varga 47) verse 1a
AyaM gauH pRshnirakramIdasadan mAtaraM puraH |\\

10.189 (varga 47) verse 1c
pitaraM ca prayan svaH ||\\

10.189 (varga 47) verse 2a
antashcarati rocanAsya prANAdapAnatI |\\

10.189 (varga 47) verse 2c
vyakhyanmahiSo divam ||\\

10.189 (varga 47) verse 3a
triMshad dhAma vi rAjati vAk pataMgAya dhIyate |\\

10.189 (varga 47) verse 3c
prativastoraha dyubhiH ||\\


10.190 (varga 48) verse 1a
RtaM ca satyaM cAbhIddhAt tapaso.adhyajAyata |\\

10.190 (varga 48) verse 1c
tatorAtryajAyata tataH samudro arNavaH ||\\

10.190 (varga 48) verse 2a
samudrAdarNavAdadhi saMvatsaro ajAyata |\\

10.190 (varga 48) verse 2c
ahorAtrANividadhad vishvasya miSato vashI ||\\

10.190 (varga 48) verse 3a
sUryAcandramasau dhAtA yathApUrvamakalpayat |\\

10.190 (varga 48) verse 3c
divaM capRthivIM cAntarikSamatho svaH ||\\


10.191 (varga 49) verse 1a
saM\-samid yuvase vRSannagne vishvAnyarya A |\\

10.191 (varga 49) verse 1c
iLas padesamidhyase sa no vasUnyA bhara ||\\

10.191 (varga 49) verse 2a
saM gachadhvaM saM vadadhvaM saM vo manAMsi jAnatAm |\\

10.191 (varga 49) verse 2c
devA bhAgaM yathA pUrve saMjAnAnA upAsate ||\\

10.191 (varga 49) verse 3a
samAno mantraH samitiH samAnI samAnaM manaH saha cittameSAm |\\

10.191 (varga 49) verse 3c
samAnaM mantramabhi maNtraye vaH samAnena vohaviSA juhomi ||\\

10.191 (varga 49) verse 4a
samAnI va AkUtiH samAnA hRdayAni vaH |\\

10.191 (varga 49) verse 4c
samAnamastu vomano yathA vaH susahAsati ||\\