8.1.1.1
praaNabhR!ta úpadadhaati | praaNaa vaí praaNabhR!tah- praaNaánevaitadúpadadhaati taáh- prathamaáyaaM cítaa úpadadhaati pUrvaardhá eSo& 'gneryátprathamaa cítih- purástaattátpraaNaándadhaati tásmaadimé purástaatpraaNaáh-

8.1.1.2
taa dásha-dashópadadhaati | dásha vaí praaNaa yádu vaa ápi bahu kR!tvo dásha dasha dáshaiva tRtpáñca kR!tvo dásha-dashópadadhaati páñca vaá etaánpashUnúpadadhaati dásha-dasha vaa ékaikasminpashaú praaNaastadeSu sárveSu praaNaándadhaatyánantarhitaah- pashúbhya úpadadhaatyánantarhitaaMstátpashúbhyah- praaNaándadhaati sarváta úpadadhaati sarváta evai&SvetátpraaNaándadhaati

8.1.1.3
yádvevá praaNabhR!ta upadádhaati | prajaápatervísrastaatpraaNaa údakraamandevátaa bhUtvaa taánabraviidúpa méta práti ma etáddhatta yéna me yUyámudákramiSTéti sa vai tadánnaM sRjasva yátte vayam páshyanta upavásaaméti te vaá ubháye sRjaamahaa íti tathéti té praaNaáshca prajaápatishcaitadánnamasRjantaitaáh- praaNabhR!tah-

8.1.1.4
sá purástaadúpadadhaati | ayám puro bhúva ítyagnirvaí purastadyattamaáha pura íti praáñcaM hya&gnímuddháranti praáñcamupacárantyátha yadbhúva ityaáhaagnirvai bhúvo 'gnerhii&daM sárvam bhávati praaNó haagnírbhUtvaá purástaattasthau tádeva tádrUpamúpadadhaati

8.1.1.5
tásya praaNó bhauvaayana íti | praaNaM tásmaadrUpaádagnerníramimiita vasantáh- praaNaayana íti vasantámRtúm praaNaanníramimiita gaayatrií vaasantiíti gaayatriiM chándo vasantaádRtorníramimiita gaayatryaí gaayatramíti gaayatryai chándaso gaayatraM saáma níramimiita gaayatraádupaaMshuríti gaayatraatsaámna upaaMshuM gráhaM níramimiitopaaMshóstrivRdítyupaaMshorgráhaattrivR!taM stómaM níramimiita trivR!to rathantaramíti trivR!ta stómaadrathantarám pRSThaM níramimiita

8.1.1.6
vásiSTha R!Siríti | praaNo vai vásiSTha R!Siryadvai nu shréSThasténa vásiSThó 'tho yadvástRtamo vásati téno eva vásiSThah- prajaápatigRhiitayaa tvayéti prajaápatisRSTayaa tvayétyetátpraaNáM gRhNaami prajaábhya íti praaNám purástaatpraápaadayata naanópadadhaati yé naanaakaamaáh- praaNe taaMstáddadhaati sakR!tsaadayatyékaM tátpraaNáM karotyátha yannaánaa saadáyetpraaNaM ha víchindyaatsai&Saá trivRdíSTakaa yájuh- saádanaM suúdadohaastáttrivR!ttrivR!dagniryaávaanagniryaávatyasya maátraa taávattátkRtvópadadhaati

8.1.1.7
átha dakSiNata&h- | ayáM dakSiNaá vishvákarmétyayaM vaí vaayúrvishvákarmaa yo& 'yam pávata eSa hii&daM sárvaM karóti tadyattamaáha dakSiNéti tásmaadeSá dakSiNai&va bhuúyiSThaM vaati máno ha vaayúrbhUtvaá dakSiNatástasthau tádeva tádrUpamúpadadhaati

8.1.1.8
tásya máno vaishvakarmaNamíti | mánastásmaadrUpaádvaayorníramimiita griiSmó maanasa íti griiSmámRtum mánaso níramimiita triSTubgraiSmiíti triSTúbhaM chándo griiSmaádRtorníramimiita triSTúbhah- svaaramíti triSTúbhashchándasah- svaaraM saáma níramimiita svaaraádantaryaama íti svaaraatsaámno 'ntaryaamaM gráhaM níramimiitaantaryaamaátpañcadasha ítyantaryaamaadgráhaatpañcadashaM stómaM níramimiita pañcadashaádbRhadíti pañcadashaatstómaadbRhátpRSThaM níramimiita
8.1.1.9
bharádvaaja R!Siríti | máno vaí bharádvaaja R!SiránnaM vaajo yo vai máno bibhárti só 'nnaM vaájam bharati tásmaanmáno bharádvaaja R!Sih- prajaápatigRhiitayaa tvayéti prajaápatisRSTayaa tvayétyetanmáno gRhNaami prajaábhya íti máno dakSiNatah- praápaadayata naanópadadhaati yé naanaakaamaa mánasi taaMstáddadhaati sakR!tsaadayatyékaM tanmánah- karotyátha yannaánaa saadáyenmáno ha víchindyaatsai&Saá trivRdíSTakaa tásyokto bándhuh-


8.1.2.1
átha pashcaát | ayám pashcaádvishvávyacaa ítyasau vaá aadityó vishvávyacaa yadaa hye&vaiSá udetyáthedaM sárvaM vyáco bhavati tadyattamaáha pashcaadíti tásmaadetám pratyáñcameva yántam pashyanti cákSurhaadityó bhUtvaá pashcaáttasthau tádeva tádrUpamúpadadhaati

8.1.2.2
tásya cákSurvaishvavyacasamíti | cákSustásmaadrUpaádaadityaanníramimiita varSaáshcaakSuSya& íti varSaá RtuM cákSuSo níramimiita jágatii vaarSiíti jágatiiM chándo varSaábhya Rtorníramimiita jágatyaa R!ksamamíti jágatyai chándasa R!ksamaM saáma níramimiitá 'rksamaachukra ityR!ksamaatsaámnah- shukraM gráhaM níramimiita shukraátsaptadasha íti shukraadgráhaatsaptadashaM stómaM níramimiita saptadashaádvairUpamíti saptadashaatstómaadvairu:pám pRSThaM níramimiita

8.1.2.3
jamádagnirR!Siríti | cákSurvaí jamádagnirR!Siryádenena jágatpáshyatyátho manute tásmaaccákSurjamádagnirR!Sih- prajaápatigRhiitayaa tvayéti prajaápatisRSTayaa tvayétyetaccákSurgRhNaami prajaábhya íti cákSuh- pashcaatpraápaadayata naanópadadhaati yé naanaakaamaashcákSuSi taaMstáddadhaati sakR!tsaadayatyékaM taccákSuh- karotyátha yannaánaa saadáyeccákSurha víchindyaatsai&Saa trivRdíSTakaa tásyokto bándhuh-

8.1.2.4
áthottaratáh- | idámuttaraatsva&ríti dísho vaá uttaraattadyattaa aáhottaraadityúttaraa hya&smaatsárvasmaaddishó 'tha yatsva&rityaáha svargo hí loko díshah- shrótraM ha dísho bhUtvo&ttaratástasthau tádeva tádrUpamúpadadhaati

8.1.2.5
tásya shrótraM sauvamíti | shrótraM tásmaadrUpaáddigbhyo níramimiita sharáchrautriíti sharádamRtuM shrótraanníramimiitaanuSTúpshaaradiítyanuSTúbhaM chándah- sharáda RtorníramimiitaanuSTúbha aiDamítyanuSTúbhashchándasa aiDaM saáma níramimiitaiDaánmanthiítyaiDaatsaámno manthínaM gráhaM níramimiita manthína ekaviMsha íti manthíno gráhaadekaviMshaM stómaM níramimiitaikaviMshaádvairaajamítyekaviMshaatstómaadvairaajám pRSThaM níramimiita

8.1.2.6
vishvaámitra R!Siríti | shrótraM vaí vishvaámitra R!Siryádenena sarvátah- shRNotyátho yádasmai sarváto mitram bhávati tásmaachrótraM vishvaámitra R!Sih- prajaápatigRhiitayaa tvayéti prajaápatisRSTayaa tvayétyetachrótraM gRhNaami prajaábhya íti shrótramuttaratah- praápaadayata naanópadadhaati yé naanaakaamaah- shrótre taaMstáddadhaati sakR!tsaadayatyékaM tachrótraM karotyátha yannaánaa saadáyechrótraM ha víchindyaatsai&Saa trivRdíSTaka: tásyokto bándhuh-

8.1.2.7
átha mádhye | iyámupári matiríti candrámaa vaá upári tadyattamaáhoparótyupári hí candrámaa átha yánmatirityaáha vaagvaí matírvaacaa hii&daM sárvam manute vaággha candrámaa bhUtvo&páriSTaattasthau tádeva tádrUpamúpadadhaati

8.1.2.8
tásyai vaáN^naatyéti | vaácaM tásmaadrUpaáccandrámaso níramimiita hemantó vaacya íti hemantámRtúM vaaco níramimiita paN^ktírhaimantiíti paN^ktiM chándo hemantaádRtorníramimiita paN^ktyaí nidhánavadíti paN^ktyai chándaso nidhánavatsaáma níramimiita nidhánavata aagrayaNa íti nidhánavatah- saámna aagrayaNaM gráhaM níramimiitaagrayaNaáttriNavatrayastriMshaavítyaagrayaNaadgráhaattriNavatrayastriMshau stómau níramimiita triNavatrayastriMsha:!bhyaaM shaakvararaivate íti triNavatrayastriMshaábhyaaM stómaabhyaaM shaakvararaivaté pRSThe níramimiita

8.1.2.9
vishvákarma R!Siríti | vaagvaí vishvákarmá 'rSirvaacaa hii&daM sárvaM kRtaM tásmaadvaágvishvákarmá 'rSih- prajaápatigRhiitayaa tvayéti prajaápatisRSTayaa tvayétyetadvaácaM gRhNaami prajaábhya íti vaácamupáriSTaatpraápaadayata naanópadadhaati yé naanaakaamaá vaaci taaMstáddadhaati sakR!tsaadayatyékaaM tadvaácaM karotyátha yannaánaa saadáyedvaácaM ha víchindyaátsaiSaá trivRdíSTakaa tásyokto bándhuh-

8.1.2.10
etadvai tadánnam | yattátpraaNaáshca prajaápatishcaásRjantaitaávaanvai sárvo yajñó yajñá u devaánaamánnam

8.1.2.11
taa dásha-dshópadadhaati | dáshaakSaraa viraáDviraáDu kRtsnamánnaM sárvamevaa&sminnetátkRtsnamánnaM dadhaati sarváta úpadadhaati sarváta evaa&sminnetátkRtsnamánnaM dadhaati taá haitaá viraája etaánpraaNaánbibhrati yátpraaNaanbíbhrati tásmaatpraaNabhR!tah-


8.1.3.1
tádaahuh- | kím praaNaah- kím praaNabhR!ta íti praaNaá evá praaNaa áN^gaani praaNabhRntyáN^gaani hí praaNaanbíbhrati praaNaastve&vá praaNaa ánnam praaNabhRdánnaM hí praaNaánbibhárti

8.1.3.2
tádaahuh- | kathámasyaitaah- sárvaah- praajaapatyaá bhavantiíti yádeva sárvaasvaáha prajaápatigRhiitayaa tvayétyevámu haasyaitaah- sárvaah- praajaapatyaá bhavanti

8.1.3.3
tádaahuh- | yadgráhaaya gRhiitaáya stuvaté 'tha sháMsatyátha kásmaatpurástaadgráhaaNaamR!cashca saámaani cópadadhaatiíti saMsthaa vai kármaNo 'nviikSitávya 'rcaa vaí pratipádaa gráho gRhyata Rci saáma giiyate tádasyaitadyátpurástaadgráhaaNaamR!cashca saámaani copadádhaatyátha yádupáriSTaadgráhaaNaaM stutashastre bhávatastádvasyaitadyádupáriSTaadgráhaaNaaM stómaaMshca pRSThaáni copadádhaati

8.1.3.4
tádaahuh- | yádetáttrayaM sahá kriyáte gráha stotráM shastramathaátra gráhaM caivá stotráM copadádhaati kathámasyaatraápi shasramúpahitaM yadvaavá stotraM táchastraM yaásu hyevá stuváte taá u evaánushaMsatyevámu haasyaatraápi shastramúpahitam bhavati

8.1.3.5
tádaahuh- | yadyáthaa pitúh- putrámevaM triíNi prathamaanyaahaátha kásmaadRksaamáyoh- sáMkraamatiíti saáma vaá Rcah- pátistadyattatraápi yáthaa pitúh- putrámevám brUyaadyáthaa pátiM sántam putrám brUyaáttaadRktattásmaadRksaamáyoh- sáMkraamati kásmaadu trih- sáMtanotiíti pitáram putram paútraM taaMstatsáMtanoti tásmaadu tébhya éka evá dadaati

8.1.3.6
tadyaáh- purástaadupadádhaati | taáh- praaNabhRtó 'tha yaáh- pashcaattaáshcakSurbhR!tastaá apaanabhRtó 'tha yaá dakSiNatastaá manobhR!tastaá u vyaanabhRtó 'tha yaa uttaratastaáh- shrotrabhR!tastaá udaanabhRtó 'tha yaa mádhye taá vaagbhR!tastaá u samaanabhR!tah-

8.1.3.7
tádu ha cárakaadhvaryavah- | anyaá evaa&paanabhR!to vyaanabhR!ta udaanabhR!tah- samaanabhR!tashcakSurbhR!to manobhR!tah- shrotrabhR!to vaagbhR!ta ityúpadadhati na táthaa kuryaadatyáhaivá rocáyantyátro evai&taáni sárvaaNi rUpaaNyúpadhiiyante

8.1.3.8
sa vaí purástaadupadhaáya pashcaadúpadadhaati | praaNó haapaanó bhUtvaa&N^gulyagrébhya íti sáMcaratyapaaná u ha praaNó bhUtvaa&N^gulyagrébhya íti sáMcarati tadyátpurástaadupadhaáya pashcaádupadádhaatyenaávevai&tátpraaNau sáMtanoti sáMdadhaati tásmaadetaú praaNau sáMtatau sáMhitau

8.1.3.9
átha dakSiNatá upadhaáyottarata úpadadhaati | vyaanó hodaanó bhUtvaa&N^gulyagrébhya íti sáMcaratyudaaná u ha vyaanó bhUtvaa&N^gulyagrébhya íti sáMcarati tadyáddakSiNatá upadhaáyottaratá upadádhaatyetaávevai&tátpraaNau sáMtanoti sáMdadhaati tásmaadetaú praaNau sáMtatau sáMhitau

8.1.3.10
átha yaa mádhya upadádhaati | sá praaNastaá retah-sícorvélayópadadhaati pRSTáyo vaí retah-sícau mádhyamu pRSTáyo madhyatá evaa&sminnetátpraaNáM dadhaati sarváta úpadadhaati sarváta evaa&sminnetátpraaNáM dadhaatyátho eváM haiSá gudáh- praaNáh- samantaM naábhim páryakno nuúciishca tirashciishcópadadhaati tásmaadime& 'nváñcashca tiryáñcashcaatmánpraaNaah- sáMspRSTaa úpadadhaati praaNaánevai&tatsáMtanoti sáMdadhaati tásmaadimé praaNaah- sáMtataah- sáMhitaah-


8.1.4.1
taa haíke púruSamupaarpyópadadhati | eSa vaí praaNastámetaá bibhrati yátpraaNam bíbhrati tásmaatpraaNabhR!ta íti na táthaa kuryaadeSó 'haivá praaNo yá eSá hiraNmáyah- púruSastásya tva&yámaatmaa yaávadidámabhya&yámagnirvíhitastadyáddhaasyaitaa áN^ga naa&bhipraapnuyúh- praaNó haasya tadáN^gaM naa&bhipraápnuyaadyádu vaí praaNó 'N^gaM naa&bhipraapnóti shúSyati vaa vai tanmlaáyati vaa tásmaadenaah- parishrítsvevo&paarpyópadadhyaadátha ya: mádhya upadádhaati taábhirasyaiSá aatmaá pUrNastaá u evai&tásmaadánantarhitaah-

8.1.4.2
tádaahuh- | yádayám puro bhúvo 'yáM dakSiNaá vishvákarmaayám pashcaádvishvávyacaa idámuttaraatsvariyámupári matiríti samprati dísho 'bhyanUcyanté 'tha kásmaadenaa akSNayaadesheSuúpadadhaatiíti praaNaa vaí praaNabhR!tastaa yátsamprati dísha upadadhyaátpraagapáM haivaa&yám praaNah- sáMcaredátha yádenaa evamabhyanUktaáh- satiírakSNayaadeshéSUpadádhaati tásmaadayám praagapám praaNah- sánnakSNayaa sárvaaNyaN^gaani sárvamaatmaánamanusáMcarati

8.1.4.3
sá eSá pashuryádagníh- | só 'traiva sárvah- kRtsnah- sáMskRtastásya yaáh- purástaadupadádhaati taú baahU átha yaáh- pashcaatté sakthay:!vatha yaa mádhya upadádhaati sá aatmaa taá retah-sícorvélayópadadhaati pRSTáyo vaí retah-sícau mádhyamu pRSTáyo madhyato hya&yámaatmaá sarváta úpadadhaati sarváto hyayámaatmaá

8.1.4.4
tádaahuh- | yatpuúrveSu gaNeSvékaikaM stómamékaikam pRSThámupadádhaatyátha kásmaadátra dvau stómau dvé pRSThe úpadadhaatiítyaatmaa vaá asyaiSá aatmaánaM tadáN^gaanaaM jyéSThaM váriSThaM viirya&vattamaM karoti tásmaadayámaatmaáN^gaanaaM jyeSTho váriSTho viirya&vattamah-

8.1.4.5
tádaahuh- | kathámasyaiSo& 'gnih- sárvah- kRtsna íSTakaayaamiSTakaayaaM sáMskRto bhavatiíti majjaa yájurasthiíSTakaa maaMsaM saádanaM tvaksuúdadohaa lóma púriiSasya yájuránnam púriiSamevámu haasyaiSo& 'gnih- sárvah- kRtsna íSTakaayaamiSTakaayaaM sáMskRto bhavati

8.1.4.6
sá eSá saarvaayuSo& 'gníh- | sa yó haitámevaM saarvaayuSámagniM véda sárvaM haivaáyureti

8.1.4.7
athaátah- samañcanaprasaaraNásyaivá | sáMcitaM haíke samañcanaprasaaraNenétyabhímRshanti pashúreSa yádagníryadaa vai pashuráN^gaani saM caáñcati prá ca saaráyatyátha sa tairvii&ryaM karoti

8.1.4.8
saMvatsaro& 'si parivatsaro& 'si | idaavatsaro& 'siidvatsaro& 'si vatsaro& 'si uSásaste kalpantaamahoraatraáste kalpantaamardhamaasaáste kalpantaam maásaaste kalpantaamRtávaste kalpantaaM saMvatsaráste kalpataam prétyaa étyai saM caáñca prá ca saaraya suparNaacídasi táyaa devatáyaaN^girasváddhruváh- siidéti

8.1.4.9
ápi ha smaaha shaáTyaayanih- | sphóTatorhaíkah- pakSáyorúpashushraavaiténaabhímRSTasya tásmaadenameténaabhye&vá mRshedíti

8.1.4.10
átha ha smaaha svarhínnaagnajitáh- | nagnajídvaa gaándhaarah- praaNo vaí samañcanaprasaaraNaM yásminvaa áN^ge praaNo bhávati tatsaM caañcati prá ca saarayati sáMcitamevai&nam bahíSTaadabhya&nyaattádasminpraaNáM samañcanaprasaaraNáM dadhaati táthaa saM caáñcati prá ca saaráyatiíti tadáhaivá samañcanaprasaaraNaM yatsa táduvaáca raajanya&bandhuriva tve&va táduvaaca yannú shataM kRtvó 'tho sahásram bahíSTaadabhyanyurna vaí tásmiMsté praaNáM dadhyuryo vaá aatmánpraaNah- sá evá praaNastadyátpraaNabhR!ta upadádhaati tádasminpraaNáM samañcanaprasaaraNáM dadhaati táthaa saM caáñcati prá ca saarayatyátha lokampRNe úpadadhaatyasyaáM sraktyaaM táyorupári bándhuh- púriiSaM nívapati tásyopári bándhuh-


8.2.1.1
dvitiíyaaM cítimúpadadhaati | etadvaí devaáh- prathamaaM cítiM citvaá samaárohannayaM vaí lokáh- prathamaa cítirimámeva tállokáM saMskR!tya samaárohan

8.2.1.2
te 'bruvan | cetáyadhvamíti cítimichatéti vaava tádabruvannitá Urdhvámichatéti té cetáyamaanaa etaáM dvitiíyaaM cítimapashyanyádUrdhvám pRthivyaá arvaaciínamantárikSaattéSaameSá lokó 'dhruva ivaápratiSThita iva mánasyaasiit

8.2.1.3
te 'shvínaavabruvan | yuvaM vaí brahmaáNau bhiSájau stho yuváM na imaáM dvitiíyaaM cítimúpadhattamíti kíM nau táto bhaviSyatiíti yuvámevá no 'syaá agnicityaáyaa adhvaryuú bhaviSyatha íti tathéti tébhya etaámashvínau dvitiíyaaM cítimúpaadhattaaM tásmaadaahurashvínaavevá devaánaamadhvaryU íti

8.2.1.4
sa úpadadhaati | dhruvákSitirdhruváyonirdhruvaa&siíti yadvaí sthiraM yatprátiSThitaM táddhruvamátha vaá eSaameSá lokó 'dhruva ivaápratiSThita iva mánasyaasiittámevai&tátsthiráM dhruváM kRtvaa prátyadhattaaM dhruvaM yónimaásiida saadhuyéti sthiraM yónimaásiida saadhuyetyetadúkhyasya ketúm prathamáM juSaaNétyayaM vaá agnirúkhyastásyaiSá prathamáh- keturyátprathamaa cítistáM juSaaNétyetádashvínaadhvaryuú saadayataamiha tvétyashvínau hya&dhvaryuú upaádhattaam

8.2.1.5
kulaayínii ghRtávatii púraMdhiríti | kulaáyamiva vaí dvitiíyaa cítih- syoné siida sádane pRthivyaa íti pRthivii vaí prathamaa cítistásyai shivé syoné siida sádana ítyetádabhí tvaa rudraa vásavo gRNantvítyetaástvaaM devátaa abhígRNantvítyetádimaa bráhma piipihi saúbhagaayétiimaa bráhmaava saúbhagaayétyetádashvínaadhváryU saadayataamiha tvétyashvínau hya&dhvaryuú upaádhattaam

8.2.1.6
svairdákSairdákSapitehá siidéti | svéna viirye&Nehá siidétyetáddevaánaaM samné bRhate ráNaayeti devaánaaM sumnaáya mahate ráNaayétyetátpite&vaidhi sUnáva aá sushevéti yáthaa pitaá putraáya syonáh- sushéva eváM sushévaidhiítyetátsvaaveshaá tanvaa& sáMvishaasvétyaatmaa vaí tanuúh- svaaveshénaatmánaa sáMvishasvétyetádashvínaadhvaryuú saadayataamiha tvétyashvínau hya&dhvaryuú upaádhattaam

8.2.1.7
pRthivyaah- púriiSamasiíti | pRthivii vaí prathamaa cítistásyaa etatpúriiSamiva yáddvitiiyaápso naaméti ráso naamétyetattaáM tvaa víshve abhígRNantu devaa íti taáM tvaa sárve 'bhígRNantu devaa ítyetatstómapRSThaa ghRtávatiihá siidéti yaantstómaanasyaaM taMsyámaano bhávati taíreSaa stómapRSThaa prajaávadasme dráviNaáyajasvéti prajaávadasme dráviNamaáyajasvétyetádashvínaadhvaryuú saadayataamiha tvétyashvínau hya&dhvaryuú upaádhattaam

8.2.1.8
taá etaa díshah- | taá retah-sícorvélayópadadhaatiime vaí retah sícaavanáyostaddísho dadhaati tásmaadanáyordíshah- sarváta úpadadhaati sarvátastaddísho dadhaati tásmaatsarváto díshah- sarvátah- samiíciih- sarvátastátsamiíciirdísho dadhaati tásmaatsarvátah- samiícyo díshastaa naánopadádhaati naánaa saadayati naánaa suúdadohasaá 'dhivadati naánaa hi díshah-

8.2.1.9
átha pañcamiiM díshyaamúpadadhaati | Urdhvaá ha saa diksaa yaa so&rdhvaa dígasau sá aadityo& 'múmevai&tádaadityamúpadadhaati taamántareNa dakSiNaaM díshyaamúpadadhaatyamuM tádaadityamántareNa dákSiNaaM díshaM dadhaati tásmaadeSó 'ntareNa dákSiNaaM díshameti

8.2.1.10
ádityaastvaa pRSThe saadayaamiíti | iyaM vaa áditirasyaámevai&nametátpratiSThaáyaam prátiSThaapayatyantárikSasya dhartriíM viSTámbhaniiM dishaamádhipatniim bhúvanaanaamítyantárikSasya hye&Sá dhartaá viSTámbhano dishaamádhipatirbhúvanaanaamUrmírdrapsó apaámasiíti ráso vaá Urmírvishvákarmaa ta R!Siríti prajaápatirvaí vishvákarmaa prajaápatisRSTaasiítyetádashvínaadhvaryuú saadayataamiha tvétyashvínau hya&dhvaryuú upaádhattaam

8.2.1.11
yádvevai&taá aashviniírupadádhaati | prajaápatiM vísrastaM devátaa aadaáya vyúdakraamaMstásya yádUrdhvám pratiSThaáyaa avaaciínam mádhyaattádasyaashvínaavaadaáyotkrámyaatiSThataam

8.2.1.12
taávabraviit | úpa métam práti ma etáddhattaM yéna me yuvámuda !kramiSTamíti kíM nau táto bhaviSyatiíti yuvaddevátyamevá ma etádaatmáno bhaviSyatiíti tathéti tádasminnetádashvínau prátyadhattaam

8.2.1.13
tadyaá etaah- páñcaashvinya&h- | etádasya tádaatmánastadyádetaa átropadádhaati yádevaa&syaitaá aatmánastadasminnetatprátidadhaati tásmaadetaa atrópadadhaati

8.2.1.14
dhruvákSitirdhruváyonirdhruvaa&siíti | yadvaí sthiraM yatprátiSThitaM táddhruvamátha vaá asyaitadásthiramivaádhruvamivaatmána aasiittádevai&tátsthiráM dhruváM kRtvaa prátyadhattaam

8.2.1.15
kulaayínii ghRtávatii púraMdhiríti | kulaáyamiva vaá asyaitádaatmánah- svairdákSairdákSapitehá siidetyádakSayataamevaa&syaitádaatmánah- pRthivyaah- púriiSamasiíti púriiSasaMhitamiva vaá asyaitádaatmáno retah-sícorvélayaa pRSTáyo vaí retah-sícau pRSTisaacayámiva vaá asyaitádaatmánah- sarváta úpadadhaati sarváto hyasyaitádashvínaavaatmánah- pratyádhattaam

8.2.1.16
átha 'rtavye& úpadadhaati | Rtáva ete yádRtavye& Rtuúnevai&tadúpadadhaati shukráshca shúcishca graíSmaavRtU íti naámanii enayorete naámabhyaamevai&ne etadúpadadhaati dve iSTake bhavato dvau hi maásaavRtuh- sakR!tsaadayatyékaM tádRtúM karoti

8.2.1.17
tadyádete átropadádhaati | saMvatsará eSo& 'gnírimá u lokaáh- saMvatsarastásya yádUrdhvám pRthivyaa arvaaciínamantárikSaattádasyaiSaá dvitiíyaaM cítistádvasya griiSmá Rtustadyádete átropadádhaati

8.2.1.18
yádvevai&te átropadádhaati | prajaápatireSo& 'gníh- saMvatsará u prajaápatistásya yádUrdhvám pratiSThaáyaa avaaciínam mádhyaattádasyaiSaá dvitiíyaa cítistádvasya griiSmá Rtustadyádete átropadádhaati yádevaa&syaité aatmánastádasminnetatprátidadhaati tásmaadete atrópadadhaati


8.2.2.1
átha vaishvadeviirúpadadhaati | eSaa vai saá dviitiíyaa cítiryaámebhyastádashvínaa upaádhattaaM taámupadhaáyedaM sárvamabhavataaM yádidaM kíM ca

8.2.2.2
té devaá abruvan | ashvínau vaá idaM sárvamabhUtaamúpa tájjaaniita yáthaa vyámihaa&pyásaaméti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstádichata yáthaa vayámihaa&pyásaaméti té cetáyamaanaa etaa íSTakaa apashyanvaishvadeviih-

8.2.2.3
te 'bruvan | ashvínau vaá idaM sarvamabhUtaamashvíbhyaamevaa&shvínoshcitimanuúpadadhaamahaa íti te& 'shvíbhyaamevaa&shvínoshcítimanuúpaadadhata tásmaadetaámaashvinii cítirityaácakSate tásmaadyáthaiva puúrvaasaamudarká evámetaásaamishvíbhyaaM hye&vaa&shvínoshcítimanUpaádadhata

8.2.2.4
yádvevá vaishvadeviírupadádhaati | ye vai te víshve devaá etaáM dvitiíyaaM cítimápashyanye tá eténa rásenopaáyaMstá ete taánevai&tadúpadadhaati taá etaah- sárvaah- prajaastaá retah-sícorvélayópadadhaatiime vaí retah-sicaávanáyostátprajaá dadhaati tásmaadanáyoh- prajaáh- sarváta úpadadhaati sarvátastátprajaá dadhaati tásmaatsarvátah- prajaa díshyaa anuúpadadhaati dikSu tátprajaá dadhaati tásmaatsárvaasu dikSú prajaáh-

8.2.2.5
yádvevá vaishvadeviírupadádhaati | prajaápatervísrastaatsárvaah- prajaá madhyata údakraamannetásyaa ádhi yónestaá enametásminn:tmánah- prátihite praápadyanta

8.2.2.6
sa yah- sá prajaápatirvyásraMsata | ayámeva sa yo& 'yámagníshciiyaté 'tha yaá asmaattaáh- prajaá madhyáta udákraamannetaastaá vaishvadevya& íSTakaastadyádetaá upadádhaati yaá evaa&smaattaáh- prajaá madhyatá udákraamaMstaá asminnetatprápaadayati retah-sícorvélayaa pRSTáyo vaí retah sícau mádhyamu pRSTáyo madhyatá evaa&sminnetaáh- prajaah- prápaadayati sarváta úpadadhaati sarváta evaa&sminnetaáh- prajaah- prápaadayati

8.2.2.7
yádvevá vaishvadeviírupadádhaati | etadvaí prajaápatiretásminnaatmánah- prátihite 'kaamayata prajaáh- sRjeya prájaayeyéti sá Rtúbhiradbhíh- praaNaíh- saMvatsaréNaashvíbhyaaM sayúgbhUtvai&taáh- prajaah- praájanayattáthaivai&tadyájamaana etaábhirdevátaabhih- sayúgbhUtvai&taáh- prajaah- prájanayati tásmaadu sárvaasvéva sajuúh--sajUrityánuvartate

8.2.2.8
sajuúrRtúbhiríti | tádRtUnpraájanayadRtúbhirvaí sayúgbhUtvaa praájanayatsajuúrvidhaábhirityaápo vaí vidhaá adbhirhii&daM sárvaM víhitamadbhirvaí sayúgbhUtvaa praájanayatsajuúrdevairíti táddevaanpraájanayadyáddevaa ítyaacákSate sajuúrdevaírvayonaadhairíti praaNaa vaí devaá vayonaadhaáh- praaNairhii&daM sárvaM vayúnaM naddhamátho chándaaMsi vaí devaá vayonaadhaashchándobhirhii&daM sárvaM vayúnaM naddhám praaNairvaí sayúgbhUtvaa praájanayadagnáye tvaa vaishvaanaraayéti saMvatsaro vaá agnírvaishvaanaráh- saMvatsaréNa vaí sayúgbhUtvaa praájanayadashvínaadhvaryuú saadayataamiha tvétyashvíbhyaaM vaí sayúgbhUtvaa praájanayat

8.2.2.9
sajUrvásubhiríti dakSiNatáh- | tadvásUnpraájanayatsajuú rudrairíti pashcaattádrudraanpraájanayatsajuúraadityairítyuttaratastádaadityaanpraájanayatsajUrvíshvairdevairítyupariSTaattadvíshvaandevaanpraájanayattaa vaí samaanáprabhRtayah- samaanódarkaa naánaa madhyatastaa yátsamaanáprabhRtayah- samaaniíbhirhí devátaabhih- purástaaccopariSTaacca sayúgbhUtvaa praájanayadátha yannaánaa madhyato& 'nyaá-anyaa hí prajaá madhyatah- praájanayat


8.2.3.1
átha praaNabhR!ta úpadadhaati | etadvaí devaá abruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMsté cetáyamaanaa vaayúmeva cítimapashyaMstaámasminnadadhustáthaivaa&sminnayámetáddadhaati

8.2.3.2
praaNabhR!ta úpadadhaati | praaNo vaí vaayúrvaayúmevaa&sminnetáddadhaati retah-sícorvélayeme vaí retah-sícaavanayóstádvaayúM dadhaati tásmaadanáyorvaayúh- sarvata úpadadhaati sarvátastádvaayúM dadhaati tásmaatsarváto vaayúh- sarvátah- samiíciih- sarvátastátsamyáñcaM vaayúM dadhaati tásmaatsarvátah- samyáN^bhUtvaa sárvaabhyo digbhyó vaati díshyaa anuúpadadhaati dikSu tádvaayúM dadhaati tásmaatsárvaasu dikSú vaayúh-

8.2.3.3
yádvevá praaNabhR!ta upadádhaati | aasve&vai&tátprajaásu praaNaándadhaati taa ánantarhitaa vaishvadeviíbhya úpadadhaatyánantarhitaaMstátprajaábhyah- praaNaándadhaati praaNám me paahyapaanám mé paahi vyaanám me paahi cákSurma urvyaa bíbhaahi shrótram me shlokayétyetaánevaa&svetátkLptaánpraaNaándadhaati

8.2.3.4
áthaapasyaa& úpadadhaati | etadvaí devaá abruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMsté cetáyamaanaa vR!STimeva cítimapashyaMstaámasminnadadhustáthaivaa&sminnayámetáddadhaati

8.2.3.5
apasyaa& úpadadhaati | aápo vai vR!STirvR!STimevaa&sminnetáddadhaati retah sícorvélayeme vaí retah-sícaavanáyostadvR!STiM dadhaati tásmaadanáyorvarSati sarváta úpadadhaati sarvátastadvR!STiM dadhaati tásmaatsarváto varSati sarvátah- samiíciih- sarvátastámiíciiM vR!STiM dadhaati tásmaatsarvátah- samyáN^bhUtvaa sárvaabhyo digbhyó varSati vaayavyaa& anuúpadadhaati vaayau tadvR!STiM dadhaati tásmaadyaaM díshaM vaayuréti taáM dishaM vR!STiránveti

8.2.3.6
yádvevaa&pasyaa& upadádhaati | eSve&vai&tátpraaNéSvapó dadhaati taa ántarhitaah- praaNabhR!dbhya úpadadhaatyánantarhitaastátpraaNébhyo 'pó dadhaatyátho ánnaM vaa aapó 'nantarhitaM tátpraaNebhyó 'nnaM dadhaatyapáh- pinvaúSadhiirjinva dvipaádava cátuSpaatpaahi divo vR!STimérayétyetaá evai&SvetátkLptaá apó dadhaati

8.2.3.7
átha chandasyaa& úpadadhaati | etadvaí devaá abruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMsté cetáyamaanaah- pashuúneva cítimapashyaMstaámasminnadadhustáthaivaa&sminnayámetáddadhaati

8.2.3.8
chandasyaa& úpadadhaati | pashávo vai chándaaMsi pashuúnevaa&sminnetáddadhaati sarváta úpadadhaati sarvátastátpashuúndadhaati tásmaatsarvátah- pashávo 'pasyaa& anuúpadadhaatyapsu tátpashUnprátiSThaapayati tásmaadyadaa várSatyátha pashávah- prátitiSThanti

8.2.3.9
yádvevá chandasyaa& upadádhaati | prajaápatervísrastaatpasháva údakraamaMshchándaaMsi bhUtvaa taángaayatrii chándo bhUtvaa váyasaapnottadyádgaayatryaápnodetaddhi chánda aáshiSThaM saa tádbhUtvaá prajaápatiretaánpashUnváyasaapnot

8.2.3.10
mUrdhaa váya íti | prajaápatirvaí mUrdhaa sa váyo 'bhavatprajaápatishchánda íti prajaápatireva chándo 'bhavat

8.2.3.11
kSatraM váya íti | prajaápatirvaí kSatraM sa váyo 'bhavanmáyaMdaM chánda íti yadvaa ániruktaM tanmáyaMdamánirukto vaí prajaápatih- prajaápatireva chándo 'bhavat

8.2.3.12
viSTambho váya íti | prajaápatirvaí viSTambhah- sa váyo 'bhavadádhipatishchánda íti prajaápatirvaa ádhipatih- prajaápatireva chándo 'bhavat

8.2.3.13
vishvákarmaa váya íti | prajaáparirvaí vishvákarmaa sa váyo 'bhavatparameSThii chánda ityaápo vaí prajaápatih- parameSThii taa hí parame sthaáne tíSThanti prajaápatirevá parameSThii chándo 'bhavat

8.2.3.14
taáni vaá etaáni | cátvaari váyaaMsi cátvaari chándaaMsi tádaSTaávaSTaákSaraa gaayatrye&Saa vai saá gaayatrii yaa tádbhUtvaá prajaápatiretaánpashUnváyasaápnottásmaajjiirNám pashuM váyasaapta ityaácakSate tásmaadu sárvaasveva váyo váya ityámuvartaté 'tha ye& 'smaatté pasháva udákraamannete te páñcadashóttare vájro vaí pashávo vájrah- pañcadashastásmaadyásya pashávo bhávantyápaiva sá paapmaánaM hate vájro haiva tásya paapmaánamápahanti tásmaadyaaM kaáM ca dísham pashumaanéti vájravihitaaM haiva taamánveti


8.2.4.1
basto váya íti bastaM váyasaapnodvivalaM chánda ityékapadaa vaí vivalaM chánda ékapadaa ha bhUtvaa&jaa úccakramuh-

8.2.4.2
vR!SNirváya íti | vR!SNiM váyasaapnodvishaalaM chanda íti dvípadaa vaí vishaalaM cándo dvípadaa ha bhUtvaávaya úccakramuh-

8.2.4.3
púruSo váya íti | púruSaM váyasaapnottandraM chánda íti paN^ktirvaí tandraM chándah- paN^ktírha bhUtvaa púruSaa úccakramuh-

8.2.4.4
vyaaghro váya íti | vyaaghraM váyasaapnodánaadhRSTaM chánda íti viraaDvaa ánaadhRSTaM chandó 'nnaM vaí viraaDánnamánaadhRSTaM viraáDR bhUtvaá vyaaghraa úccakramuh-

8.2.4.5
siMho váya íti | siMhaM váyasaapnocchadishchánda ityátichandaa vaí chadishchándah- saa hi sárvaaNi chándaaMsi chaadáyatyátichandaa ha bhUtvaá siMhaa úccakramurathaáto níruktaanevá pashUnníruktaani chándaaMsyúpadadhaati

8.2.4.6
paSThavaaDváya íti | paSThavaáhaM váyasaapnodbRhatii chánda íti bRhatií ha bhUtvaá paSThavaáha úccakramuh-

8.2.4.7
ukSaa váya íti | ukSaáNaM váyasaapnotkakupchánda íti kakúbbha bhUtvo&kSaáNa úccakramuh-

8.2.4.8
RSabho váya íti | RSabhaM váyasaapnotsatóbRhatii chánda íti satóbRhatii ha bhUtva& 'rSabhaa úccakramuh-

8.2.4.9
anaDvaanváya íti | anaDvaáhaM váyasaapnotpaN^ktishchánda íti paN^ktírha bhUtvaa&naDvaáha uccakramuh-

8.2.4.10
dhenurváya íti | dhenuM váyasaapnojjágatii chánda íti jágatii ha bhUtvaá dhenáva úccakramuh-

8.2.4.11
tryávirváya íti | tryáviM váyasaapnottriSTupchánda íti triSTúbbha bhUtvaa tryávaya úccakramuh-

8.2.4.12
divyavaaDváya íti | dityavaáhaM váyasaapnodviraaT chánda íti viraáDa bhUtvaá dityavaáha úccakramuh-

8.2.4.13
páñcaavirváya íti | páñcaaviM váyasaapnodgaayatrii chánda íti gaayatrií ha bhUtvaa páñcaavaya úccakramuh-

8.2.4.14
trivatso váya íti | trivatsaM váyasaapnoduSNikchánda ítyuSNíggha bhUtvaá trivatsaa úccakramuh-

8.2.4.15
turyavaaDváya íti | turyavaáhaM váyasaaptodanuSTupchánda ítyanuSTubbha bhUtvaá turyavaáha úccakramuh-

8.2.4.16
ete vai té pashávah- | yaaMstátprajaápatirváyasaápnotsa vai pashúm prathamámaahaátha vayó 'tha chándo váyasaa ca hye&naaMshchándasaa ca parigátyaatmánnadhattaatmánnakuruta táthaivai&naanayámetadváyasaa caiva chándasaa ca parigátyaatmándhatta aatmánkurute

8.2.4.17
sá eSá pashuryádagníh- | só 'traiva sárvah- kRtsnah- sáMskRtastásya yaáh- purástaadupadádhaati shíro 'sya taa átha yaá dakSiNatáshcottaratáshca sá aatmaátha yaáh- pashcaattatpúcham

8.2.4.18
sa vaí purástaadevaágra úpadadhaati | shíro hí prathamaM jaáyamaanasya jaáyaté 'tha dakSiNatá upadhaáyottarata úpadadhaati saardhámayámaatmaá jaayaataa ityátha pashcaatpúchaM hya&ntato jaáyamaanasya jaáyate

8.2.4.19
tadyaáni várSiSThaani chándaaMsi | ye stháviSThaah- pashávastaanmádhya úpadadhaati mádhyaM tatpráti pashuM váriSThaM karoti tásmaanmádhyam práti pashurváriSThó 'tha yé viirya&vattamaah- pashávastaándakSiNata úpadadhaati dákSiNaM tadárdham pashórviirya&vattaraM karoti tásmaaddákSiNó 'rdhah- pashórviiya&ttarah-

8.2.4.20
pUrvaardháM ca jaghanaardhaM caáNiSThau karoti | yadáhaamUshcátasrasténainaa áNiSThaa átha yádiha hrásiSThaanpashuúnupadádhaati téno etaa áNiSThaah- pUrvaardháM ca tájjaghanaardháM ca pashoráNiSThau karoti tásmaatpUrvaardháshca jaghanaardháshca pashoráNiSThau tásmaatpUrvaardhéna ca jaghanaardhéna ca pashurúcca tíSThati sáM ca vishatyátha lokampRNe úpadadhaatyasyaáM sraktyaaM táyorupári bándhuh- púriiSaM nívapati tásyopári bándhuh-


8.3.1.1
tRtiíyaaM cítimúpadadhaati | etadvaí devaá dvitiíyaaM cítiM citvaá samaárohanyádUrdhvám pRthivyaá arvaaciínamantárikSaattádeva tátsaMskR!tya samaárohan

8.3.1.2
te 'bruvan | cetáyadhvamíti cítimichatéti vaava tádabruvannitá Urdhvámichatéti té cetáyamaanaa antárikSamevá bRhatiíM tRtiíyaaM cítimapashyaMstébhya eSá loko& 'chandayat

8.3.1.3
tá indraagnií abruvan | yuváM na imaáM tRtiíyaaM cítimúpadhattamíti kíM nau táto bhaviSyatiíti yuvámevá nah- shréSThau bhaviSyatha íti tathéti tébhya etaámindraagnií tRtiíyaaM cítimúpaadhattaaM tásmaadaahurindraagnií evá devaánaaM shréSThaavíti

8.3.1.4
sa vaá indraagníbhyaamupadádhaati | vishvákarmaNaa saadayatiindraagnií ca vaí vishvákarmaa caitaáM tRtiíyaaM cítimapashyaMstásmaadindraagníbhyaamúpadadhaati vishvákarmaNaa saadayati

8.3.1.5
yádveve&ndraagníbhyaamupadádhaati | vishvákarmaNaa saadáyati prajaápatiM vísrastaM devátaa aadaáya vyúdakraamaMstasyendraagnií ca vishvákarmaa ca mádhyamaadaáyotkámyaatiSThan

8.3.1.6
taánabraviit | úpa méta práti ma etáddhatta yéna me yUyámudákramiSTéti kíM nastáto bhaviSyatiíti yuSmaddevátyamevá ma etádaatmáno bhaviSyatiíti tathéti tádasminnetádindraagnii ca vishvákarmaa ca prátyadadhuh-

8.3.1.7
tadyai&Saá madhyamaá svayamaatR!Naa | etádasya tádaatmánastadyádetaamátropadádhaati yádevaa&syaiSaa&tmánastádasminnetatprátidadhaati tásmaadetaamatrópadadhaati

8.3.1.8
indraagnii ávyathamaanaam | íSTakaaM dRMhataM yuvamíti yáthaiva yájustáthaa bándhuh- pRSThéna dyaávaapRthivií antárikSaM ca víbaadhasa íti pRSThéna hye&Saa dyaávaapRthivií antárikSaM ca vibaádhate

8.3.1.9
vishvákarmaa tvaa saadayatvíti | vishvákarmaa hye&taáM tRtiíyaaM cítimápashyadantárikSasya pRSThe vyácasvatiim práthasva tiimítyantárikSasya hye&tátpRSThaM vyacasvatpráthasvadantárikSaM yachaantárikSaM dRMhaantárikSam maá hiMsiirítyaatmaánaM yachaatmaánaM dRMhaatmaánam maá hiMsiirítyetát

8.3.1.10
víshvasmai praaNaáyaapaanaáya | vyaanaáyodaanaayéti praaNo vai svayamaatRNaa sárvasmaa u vaá etásmai praaNáh- pratiSThaáyai carítraayétiime vaí lokaáh- svayamaatRNaá imá u lokaáh- pratiSThaá carítraM vaayúSTvaabhípaatvíti vaayúSTvaabhígopaayatvítyetánmahyaá svastyéti mahatyaa svastyétyetácchardíSaa sháMtamenéti yácchardih- sháMtamaM tenétyetátsaadayitvaa suúdadohasaádhivadati tásyokto bándhurátha saáma gaayati tásyopári bándhuh-

8.3.1.11
átha díshyaa úpadadhaati | dísho vai díshyaa dísha evai&tadúpadadhaati tadyaábhiradó vaayúrdigbhiránantarhitaabhirupaittaá etaastaá evai&tadúpadadhaati taá u evaa&muúh- purástaaddarbhastambáM ca logeSTakaashcópadadhaatyasau vaá aadityá etaá amuM tádaadityáM dikSva&dhyuúhati dikSú cinoti taa yattátraiva syúrbahirdhaa tátsyurbahirdho& vaá etadyóneragnikarma yátpuraá puSkaraparNaattaa yádihaa&hR!tyopadádhaati tádenaa yónau puSkaraparNe prátiSThaapayati tátho haitaa ábahirdhaa bhavanti taa ánantarhitaah- svayamaatRNaáyaa úpadadhaatyantárikSaM vaí madhyamaá svayamaatRNaánantarhitaastádantárikSaaddísho dadhaatyúttaraa úttaraastádantárikSaaddísho dadhaati retah-sícorvélayeme vaí retah sícaavanáyostaddísho dadhaati tásmaadanáyordíshah- sarváta úpadadhaati sarvátastaddísho dadhaati tásmaatsarváto díshah- samiíciih- sarvátastátsamiíciirdísho dadhaati tásmaatsarvátah- samiícyo díshah-

8.3.1.12
yádveva díshyaa upadádhaati | chándaaMsi vai dísho gaayatrii vai praácii díktraSTubdákSiNaa jágatii pratiícyanuSTubúdiicii paN^ktírUrdhvaá pashávo vai chándaaMsyantárikSam madhyamaa cítirantárikSe tátpashuúndadhaati tásmaadantárikSaayatanaah- pashávah-

8.3.1.13
yádveva díshyaa upadádhaati | chándaaMsi vai díshah- pashávo vai chándaaMsyánnam pashávo mádhyam madhyamaa cítirmadhyatastadánnaM dadhaati taa ánantarhitaah- svayamaatRNaáyaa úpadadhaati praaNo vaí svayamaatRNaánantarhitaM tátpraaNaadánnaM dadhaatyúttaraa úttaraM tátpraaNaadánnaM dadhaati retah-sícorvélayaa pRSTáyo vaí retah-sícau mádhyamu pRSTáyo madhyatá evaa&sminnetadánnaM dadhaati sarváta úpadadhaati sarváta evaa&sminnatadánnaM dadhaati

8.3.1.14
raáñyasi praácii dík | viraáDasi dákSiNaa díksamraáDasi pratiícii díksvaraáDasyúdiicii digádhipatnyasi bRhatii digíti naámaanyaasaametaáni naamagraáhamevai&naa etadúpadadhaati taa naánopadádhaati naánaa saadayati naánaa suúdadohasaádhivadati naánaa hi díshah-


8.3.2.1
átha vishvájyotiSamúpadadhaati | vaayurvaí madhyamaá vishvájyotirvaayurhye&vaa&ntarikSaloke víshvaM jyótirvaayúmevai&tadúpadadhaati taamánantarhitaaM díshyaabhya úpadadhaati dikSu tádvaayúM dadhaati tásmaatsárvaasu dikSú vaayúh-

8.3.2.2
yádvevá vishvájyotiSamupadádhaati | prajaa vaí vishvájyotih- prajaa hye&va víshvaM jyótih- prajánanamevai&tádupadadhaati taamánantarhitaaM díshyaabhyaa úpadadhaati dikSu tátprajaá dadhaati tásmaatsárvaasu dikSú prajaáh-

8.3.2.3
vishvákarmaa tvaa saadayatvíti | vishvákarmaa hye&taáM tRtiíyaaM cítimápashyadantárikSasya pRSThe jyótiSmatiimítyantárikSasya hya&yám pRSThe jyótiSmaanvaayúh-

8.3.2.4
víshvasmai praaNaáyaapaanaáya | vyaanaayéti praaNo vaí vishvájyotih- sárvasmaa u vaa etásmai praaNo víshvaM jyótiryachéti sárvaM jyótiryachétyetádvaayuSTé 'dhipatiríti vaayúmavaa&syaa ádhipatiM karoti saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

8.3.2.5
átha 'rtavyaa& úpadadhaati | Rtáva ete yádRtavyaa& Rtuúnevai&tadúpadadhaati nábhashca nabhasya&shca vaárSikaavRtU íti naámanii enayorete naámabhyaamevai&ne etadúpadadhaati dve íSTake bhavato dvau hi maásaavRtúh- sakR!tsaadayatyékaM tádRtúM karotyávakaasuúpadadhaatyávakaabhih- práchaadayatyaápo vaa ávakaa apastádetásminnRtaú dadhaati tásmaadetásminnRtau bhuúyiSThaM varSati

8.3.2.6
athóttare | iSáshcorjáshca shaaradaávRtU íti naámanii enayorete naámabhyaamevai&ne etadúpadadhaati dve íSTake bhavato dvau hi maásaavRtúh- sakR!tsaadayatyékaM tádRtúM karotyávakaasuúpadadhaatyaápo vaa ávakaa apastádetásya 'rtóh- purástaaddadhaati tásmaadetásya 'rtóh- purástaadvarSati no&páriSTaatpráchaadayati tásmaanna táthevopáriSTaadvarSati

8.3.2.7
tadyádetaa | átropadádhaati saMvatsará eSo& 'gnírimá u lokaáh- saMvatsarastásyaantárikSamevá madhyamaa cítirantárikSamasya varSaasharádaavRt tadyádetaa átropadádhaati yádevaa&syaitaá aatmánastádasminnetatprátidadhaati tásmaadetaa atrópadadhaati

8.3.2.8
yádvevai&taa átropadádhaati | prajaápatireSo& 'gníh- saMvatsará u prajaápatistásya mádhyamevá madhyamaa cítirmádhyamasya varSaasharádaavRtU tadyádetaa átropadádhaati yádevaa&syaitaá aatmánastádasminnetatprátidadhaati tásmaadetaa atrópadadhaati

8.3.2.9
taa vaá etaáh- | cátasra Rtavyaa& madhyamaáyaaM cítaa úpadadhaati dvé-dve ítaraasu cítiSu cátuSpaadaa vaí pashávo 'ntárikSam madhyamaa cítirantárikSe tátpashuúndadhaati tásmaadantárikSaayatanaah- pashávah-

8.3.2.10
yádveva cátasrah- cátuSpaadaa vaí pashavó 'nnam pashávo mádhyam madhyamaa cítirmadhyatastadánnaM dadhaati

8.3.2.11
yádveva cátasrah- | cáturakSaraM vaá antárikSaM dvya&kSaraa ítaraashcítayastadyaávadantárikSaM taávattátkRtvópadadhaati

8.3.2.12
yádveva catasrah- | pashúreSa yádagnirmádhyaM tatpráti pashuM váriSThaM karoti tásmaanmádhyam práti pashurváriSThah-

8.3.2.13
taa vaá etaáh- | cátasra Rtavyaa&staásaaM vishvájyotih- pañcamii páñca díshyaastaddásha dáshaakSaraa viraaDánnaM viraaNmádhyam madhyamaa cítirmadhyatastadánnaM dadhaati taa ánantarhitaah- svayamaatRNaáyaa úpadadhaati praaNo vaí svayamaatRNaánantarhitaM tátpraaNaadánnaM dadhaatyúttaraa úttaraM tátpraaNaadánnaM dadhaati

8.3.2.14
átha praaNabhR!ta úpadadhaati | praaNaa vaí praaNabhR!tah- praaNaánevai&tadúpadadhaati taa dásha bhavanti dásha vaí praaNaáh- pUrvaardha úpadadhaati purástaaddhii&me praaNaa aáyurme paahi jyótirme yachéti praaNo vai jyótih- praaNám me yachétyevai&tádaaha taa ánantarhitaa Rtavyaa&bhya úpadadhaati praaNo vaí vaayúrRtúSu tádvaayum prátiSThaapayati


8.3.3.1
átha chandasyaa& úpadadhaati | pashávo vai chándaaMsyantárikSam madhyamaa cítirantárikSe tátpashúM dadhaati tásmaadantárikSaayatanaah- pashávah-

8.3.3.2
yádvevá chandasyaa& upadádhaati | pashávo vai chándaaMsyánnm pashávo mádhyam madhyamaa cítirmadhyatastadánnaM dadhaati

8.3.3.3
taa dvaádasha-dvaadashópadadhaati | dvaádashaakSaraa vai jágatii pashávo jágatyantárikSam madhyamaa cítirantárikSe tátpashuúndadhaati tásmaadantárikSaayatanaah- pashávah-

8.3.3.4
yádveva dvaádasha-dvaadasha | dvaádashaakSaraa vai jágatii pashávo vai jágatyánnam pashávo mádhyam madhyamaa cítirmadhyatastadánna dadhaati taa ánantarhitaah- praaNabhR!dbhya úpadadhaatyánantarhitaM tátpraaNebhyó 'nnaM dadhaatyúttaraa úttaraM tátpraaNebhyó 'nnaM dadhaati

8.3.3.5
maa chánda íti | ayaM vaí loko maa&yaM hí lokó mitá iva pramaa chánda ítyantarikSaloko vaí pramaa&ntarikSaloko& hyasmaállokaatprámita iva pratimaa chánda ítyasau vaí lokáh- pratimai&Sa hya&ntarikSaloke prátimita ivaasriiváyashchánda ityánnamasriiváyastadyádeSú lokeSvánnaM tádasriivayó 'tho yádebhyó lokebhyó 'nnaM srávati tádasriivayo 'thaáto níruktaanyeva chándaaMsyúpadadhaati

8.3.3.6
paN^ktishchándah- | uSNikchándo bRhatii chándo 'nuSTupchándo viraaT chándo gaayatrii chándastriSTupchándo jágatii chánda ítyetaáni níruktaani viraáDaSTamaani chándaaMsyúpadadhaati pRthivii chándo 'ntárikSaM chánda íti yaányetaddevátyaani chándaaMsi taányevai&tadúpadadhaatyagnirdevátaa vaáto devatétyetaa vaí devátaashchándaaMsi taányevai&tadúpadadhaati

8.3.3.7
sa vai níruktaani caániruktaani cópadadhaati | sa yatsárvaaNi níruktaanyupaádhaasyadántavaddhaánnamabhaviSyadákSeSyata haátha yatsárvaaNyániruktaani paró 'kSaM haánnamabhaviSyanná hainadádrakSyaMshcana níruktaani caániruktaani cópadadhaati tásmaanníruktamánnamadyámaanaM ná kSiiyate

8.3.3.8
taáni vaá etaáni | triíNi dvaadashaanyúpadadhaati tatSáTtriMshatSáTtriMshadakSaraa bRhatye&Saa vai saa bRhatii yaaM táddevaá antárikSam bRhatiíM tRtiíyaaM cítimapashyaMstásyaa etásyai devaá uttamaáh-

8.3.3.9
yádvevai&taa íSTakaa upadádhaati | prajaápatervisrastaatsárvaaNi bhUtaáni sárvaa dishó 'nu vyúdakraaman

8.3.3.10
sa yah- sá prajaápatirvyásraMsata | ayámeva sa yo& 'yámagníshciiyaté 'tha yaányasmaattaáni bhUtaáni vyudákraamannetaastaa íSTakaastadyádetaá upadádhaati yaányevaa&smaattaáni bhUtaáni vyudákraamaMstaányasminnetatprátidadhaati

8.3.3.11
tadyaa dásha prathamaá upadádhaati | sá candrámaastaa dásha bhavanti dáshaakSaraa viraaDánnaM viraaDánnamu candrámaa átha yaa úttaraah- SáTtriMshadardhamaasaáshca te maásaashca cáturviMshatirardhamaasaa dvaádasha maásaashcandrámaa vaí saMvatsarah- sárvaaNi bhUtaáni

8.3.3.12
taM yátra devaáh- samáskurvan | tádasminnetaáni sárvaaNi bhUtaáni madhyato& 'dadhustáthaivaa&sminnayámetáddadhaati taa ánantarhitaa Rtavyaa&bhya úpadadhaatyRtúSu tatsárvaaNi bhUtaáni prátiSThaapayati


8.3.4.1
átha vaálakhilyaa úpadadhaati | praaNaa vai vaálakhilyaah- praaNaánevai&tadúpadadhaati taa yadvaálakhilyaa naama yadvaá urvárayorásambhinnam bhávati khila íti vai tadaácakSate vaalamaatraádu hemé praaNaa ásambhinnaaste yádvaalasaatraadásambhinnaastásmaadvaálakhilyaah-

8.3.4.2
sa vaí saptá purástaadupadádhaati | saptá pashcaattadyaáh- saptá purástaadupadádhaati yá eve&mé saptá purástaatpraaNaastaánasminnetáddadhaati

8.3.4.3
átha yaáh- saptá pashcaát | eSaámevai&tátpraaNaánaametaánpraaNaánpratiínkaroti tásmaadyádebhiránnamátti tádetairátyeti

8.3.4.4
yádvevá saptá purástaadupadádhaati | sapta vaá imé purástaatpraaNaáshcatvaári dorbaahavaáNi shíro griivaa yádUrdhvaM naábhestátsaptamamáN^ge 'N^ge hí praaNá ete vaí saptá purástaatpraaNaastaánasminnetáddadhaati

8.3.4.5
átha yaáh- saptá pashcaát | sapta vaá imé pashcaátpraaNaáshcatvaáryUrvaSThiivaáni dvaí pratiSThe yadávaaN^naábhestátsaptamamáN^ge 'N^ge hí praaNa ete vaí saptá pashcaátpraaNaastaánasminnetáddadhaati

8.3.4.6
mUrdhaa&si raáT | dhruvaa&si dharúNaa dhartrya&si dháraNii yántrii raáDyantrya&si yámanii dhruvaa&si dháritriítyetaánevaa&sminnetáddhruvaánpraaNaányachati

8.3.4.7
yádveva vaálakhilyaa upadádhaati | etadvaí devaa vaálakhilyaabhireve&maáMlokaantsámayuritáshcordhvaánamútashcaarvaácastáthaivai&tadyájamaano vaálakhilyaabhireve&maáMlokaantsáMyaatiitáshcordhvaánamútashcaarvaácah-

8.3.4.8
mUrdhaa&si raaDítiimaM lokámarohan | dhruvaa&si dharuNétyantarikSalokáM dhartrya&si dháraNiítyamúM dháraNiítyamúM lokamaáyuSe tvaa várcase tvaa kRSyaí tvaa kSémaaya tvéti catvaárashcatuSpaadaah- pashavó 'nnam pashávastá etaíshcatúrbhishcátuSpaadaih- pashúbhiretenaánnenaamúSmiMloke prátyatiSThaMstáthaivai&tadyájamaana etaíshcatúrbhishcátuSpaadaih- pashúbhiretenaánnenaamúSmiMloke prátitiSThati

8.3.4.9
sa sa páraaN^iva róhah- | iyámu vaí pratiSThaa té devaá imaám pratiSThaámabhipratyaáyaMstáthaívaitadyájamaana imaám prati Shaámabhipratyaíti

8.3.4.10
yántri raaDítyamúM lokámarohan | yantrya&si yámaniítyantarikSalokáM dhruvaa&si dháritriítiimáM lokámiSé tvorjé tvaa rayyaí tvaa póSaaya tvéti catvaárashcátuSpaadaah- pashavó 'nnam pashavastá etaíshcatúrbhishcátuSpaadaih- pashúbhiretenaánnenaasmíMloke prátyatiSThaMstáthaivai&tadyájamaana etaíshcatúrbhishcátuSpaadaih- pashúbhiretenaánnenaasmíMloke prátitiSThati

8.3.4.11
athaátah- sáMskRtirevá | yaa amUrékaadashéSTakaa upadádhaati yo& 'saú prathamo& 'nuvaakastádantárikSaM sá aatmaa tadyattaa ékaadasha bhávantyékaadashaakSaraa vaí triSTuptraíSTubhamantárikSamátha yaa úttaraah- SaSTih- sá vaayuh- sá prajaápatih- so& 'gnih- sa yájamaanah-

8.3.4.12
tadyaáh- purástaadupadádhaati | shíro 'sya taastaa dásha bhavanti dásha vaí praaNaáh- praaNaá u vai shírah- pUrvaardha úpadadhaati purástaaddhii&daM shírah-

8.3.4.13
átha yaá dakSiNatáh- | yádUrdhvam mádhyaadavaaciínaM shiirSNastádasya taa átha yaáh- pashcaadyádUrdhvám pratiSThaáyaa avaaciínam mádhyaattádasya taáh- pratiSThai&vo&ttaratáh-

8.3.4.14
tadyaáh- saptá purástaadvaálakhilyaa upadádhaati | yá eve&mé saptá purástaatpraaNaastaánasminnetáddadhaati taa ánantarhitaa etaábhyo dashábhya úpadadhaatyánantarhitaaMstáchiirSNáh- praaNaándadhaati

8.3.4.15
átha yaáh- saptá pashcaát | yá eve&mé saptá pashcaátpraaNaastaánasminnetáddadhaati taa ánantarhitaa etaábhyo dvaadashábhya úpadadhaatyánantarhitaaMstádaatmánah- praaNaándadhaati sá eSá vaayúh- prajaápatirasmiMstraíSTubhe 'ntárikSe samantam páryaknastadyáttRtiíyaaM cítimupadádhaati vaayúM caiva tádantárikSaM ca saMkkRtyópadhatté 'tha lokampRNe úpadadhaatyasyaáM sraktyaaM táyorupári bándhuh- púriiSaM nívapati tásyopári bándhuh-


8.4.1.1
caturthiiM cítimúpadadhaati | etadvaí devaastRtiíyaaM cítiM citvaá samaárohannantárikSaM vaí tRtiíyaa cítirantárikSameva tátsaMskR!tya samaárohan

8.4.1.2
te 'bruvan | cetáyadhvamíti cítimichatéti vaava tádabruvannita Urdhvámichatéti té cetáyamaanaa etaáM caturthiiM cítimapashyanyádUrdhvámantárikSaadarvaaciínaM divastéSaameSaá lokó 'dhruva ivaápratiSThita ivamánasyaasiit

8.4.1.3
te bráhmaabruvan | tvaámihópadadhaamahaa íti kím me táto bhaviSyatiíti tvámevá nah- shréSTham bhaviSyasiíti tathéti té 'tra brahmópaadadhata tásmaadaahurbráhmaivá devaánaaM shréSThamíti tádetáyaa vaí caturthyaa cítyeme dyaávaapRthivii víSTabdhe bráhma vai cáturthii cítistásmaadaahurbráhmaNaa dyaávaapRthivii víSTabdhe íti stómaanúpadadhaati praaNaa vai stómaah- praaNaá u vai bráhma bráhmaivai&tadúpadadhaati

8.4.1.4
yádveva stómaanupadádhaati | etadvaí devaáh- prajaápatimabruvaMstvaámihópadadhaamahaa íti tathéti sa vai naa&braviitkím me táto bhaviSyatiíti yádu ha kíM ca prajaápatirdevéSviiSe kímasmaákaM táto bhaviSyatiítyevo&custásmaadu haitadyátpitaa putréSvicháte kímasmaákaM táto bhaviSyatiítyevaa&hurátha yátputraáh- pitári tathétyevaa&haivaM hi tadágre prajaápatishca devaáshca samávadanta stómaanúpadadhaati praaNaa vai stómaah- praaNaá u vaí prajaápatih- prajaápatimevai&tadúpadadhaati

8.4.1.6
yádveva stómaanupadádhaati | ye vai té praaNaa R!Saya etaáM caturthiiM cítimápashyanye tá eténa rásenopaáyaMstá ete taánevai&tadúpadadhaati stómaanúpadadhaati praaNaa vai stómaah- praaNaá u vaa R!Saya R!Siinevai&tadúpadadhaati

8.4.1.7
yádveva stómaanupadádhaati | prajaápatiM vísrastaM devátaa aadaáya vyúdakraamaMstásya yúdUrdhvam mádhyaadavaaciínaM shiirSNastádasya vaayúraadaáyotkrámyaatiSThaddevátaashca bhUtvaá saMvatsararUdaáNi ca

8.4.1.8
támabraviit | úpa méhi práti ma etáddhehi yéna me tvámudákramiiríti kím me táto bhaviSyatiíti tvaddevátyamevá ma etádaatmáno bhaviSyatiíti tathéti tádasminnetádvaayuh- prátyapadhaat

8.4.1.9
tadyaá etaá aSTaádasha prathamaáh- | etádasya tádaatmánastadyádetaa átropadádhaati yádevaa&syaitaá aatmánastádasminnetatprátidadhaati tásmaadetaa atrópadadhaati stómaanúpadadhaati praaNaa vai stómaah- praaNaáu vaí vaayúrvaayúmevai&tadúpadadhaati

8.4.1.10
sá purástaadúpadadhaati | aashústrivRdíti yá evá trivRtstómastaM tadúpadadhaati tadyattamaáhaashurítyeSa hi stómaanaamaáshiSThó 'tho vaayurvaá aashústrivRtsá eSú triSú lokéSu vartate tadyattamaáhaashurítyeSa hi sárveSaam bhUtaánaamaáshiSTho vaayúrha bhUtvaa purástaattasthau tádeva tádrUpamúpadadhaati

8.4.1.11
bhaantáh- pañcadasha íti | yá evá pañcadasha stómastaM tadúpadadhaati tadyattamaáha bhaanta íti vájro vaí bhaanto vájrah- pañcadashó 'tho candrámaa vaí bhaantáh- pañcadashah- sá ca páñcadashaáhaanyaapUryáte páñcadashaapakSiiyate tadyattamaáha bhaanta íti bhaáti hí candrámaashcandrámaa ha bhUtvaá dakSiNatástasthau tádeva tádrUpamúpadadhaati

8.4.1.12
vyomaa saptadasha íti | yá evá saptadasha stómastaM tadúpadadhaati tadyatamaáha vyométi prajaápatirvai vyo&maa prajaápatih- saptadashó 'tho saMvatsaro vaava vyo&maa saptadashastásya dvaádasha maásaah- páñca 'rtávastadyattamaáha vyo&méti vyo&maa hí saMvatsaráh- saMvatsaró ha bhUtvo&ttaratástasthau tádeva tádrUpamúpadadhaati

8.4.1.13
dharúNa ekaviMsha íti | yá evai&kaviMsha stómastaM tadúpadadhaati tadyattamaáha dharúNa íti pratiSThaa vaí dharúNah- pratiSThai&kaviMshó 'tho asau vaá aadityó dharúNa ekaviMshastásya dvaádasha maásaah- páñca 'rtávastráya imé lokaá asaávevaa&dityó dharúNa ekaviMshastadyattamaáha dharúNa íti yadaa hye&vai&So& 'stametyáthedaM sárvaM dhriyata aadityó ha bhUtvaá pashcaáttasthau tádeva tádrUpamúpadadhaatyátha saMvatsararUpaaNyúpadadhaati

8.4.1.14
prátUrtiraSTaadasha íti | yá evaa&STaadasha stómastaM tadúpadadhaatyátho sáMvatsaro vaava prátUrtiraSTaadashastásya dvaádasha maásaah- páñca 'rtávah- saMvatsará eva prátUrtiraSTaadashastadyattamaáha prátUrtiríti saMvatsaro hi sárvaaNi bhUtaáni pratiráti tádeva tádrUpamúpadadhaati

8.4.1.15
tápo navadasha íti | yá evá navadasha stómastaM tadúpadadhaatyátho saMvatsaro tápo navadashastásya dvaádasha maásaah- SáDRtávah- saMvatsará eva tápo navadashastadyattamaáha tápa íti saMvatsaro hi sárvaaNi bhUtaáni tápati tádeva tádrUpamúpadadhaati

8.4.1.16
abhiivartáh- saviMsha íti | yá evá saviMsha stómastaM tadúpadadhaatyátho saMvatsaro vaá abhiivartáh- saviMshastásya dvaádasha maásaah- sapta& 'rtávah- saMvatsará evaa&bhiivartáh- saviMshastadyattamaáhaabhiivarta íti saMvatsaro hi sárvaaNi bhUtaányabhivártate tádeva tádrUpamúpadadhaati

8.4.1.17
várco dvaaviMsha íti | yá evá dvaaviMsha stómastaM tadúpadadhaatyátho saMvatsaro vaava várco dvaaviMshastásya dvaádasha maásaah- sapta& 'rtávo dvé ahoraatré saMvatsará eva várco dvaaviMshastadyattamaáha várca íti saMvatsaro hi sárveSaam bhUtaánaaM varcasvítamastádeva tádrUpamúpadadhaati

8.4.1.18
sambháraNastrayoviMsha íti yá evá trayoviMsha stómastaM tadúpadadhaatyátho saMvatsaro vaavá sambháraNastrayoviMsastásya tráyodasha maásaa sapta& 'rtávo dvé ahoraatré saMvatsará evá sambháraNastrayoviMshastadyattamaáha sambháraNa íti saMvatsaro hi sárvaaNi bhUtaáni sámbhRtastádeva tádrUpamúpadadhaati

8.4.1.19
yónishcaturviMsha íti | yá evá caturviMsha stómastaM tadúpadadhaatyátho saMvatsaro vaava yónishcaturviMshastásya cáturviMshatirardhamaasaastadyattamaáha yóniríti saMvatsaro hi sárveSaam bhUtaánaaM yónistádeva tádrUpamúpadadhaati

8.4.1.20
gárbhaah- pañcaviMsha íti | yá evá pañcaviMsha stómastaM tadúpadadhaatyátho saMvatsaro vaava gárbhaah- pañcaviMshastásya cáturviMshatirardhamaasaáh- saMvatsará eva gárbhaah- pañcaviMshastadyattamaaha gárbhaa íti saMvatsaró ha trayodasho maáso gárbho bhUtva& 'rtUnprávishati tádeva tádrUpamúpadadhaati

8.4.1.21
ójastriNava íti | yá evá triNava stómastaM tadúpadadhaati tadyattamaahaúja íti v!jro vaa ójo vájrastriNavó 'tho saMvatsaro vaa ójastriNavastásya cáturviMshatirardhamaasaa dvé ahoraatré saMvatsará evaújastriNavastadyattamaahaúja íti saMvatsaro hi sárveSaam bhUtaánaamojasvítamastádeva tádrUpamúpadadhaati

8.4.1.22
kráturekatriMsha íti | yá evai&katriMsha stómastaM tadúpadadhaatyátho saMvatsaro vaava kráturekatriMshastásya cáturviMshatirardhamaasaah- SádRtávah- saMvatsará eva kráturekatriMshastadyattamaáha kráturíti saMvatsaro hi sárvaaNi bhUtaáni karóti tádeva tádrUpamúpadadhaati

8.4.1.23
pratiSThaá trayastriMsha íti | yá evá trayastriMsha stómastaM tadúpadadhaati tadyattamaáha pratiSThéti pratiSThaa hí trayastriMshó 'tho saMvatsaro vaavá pratiSThaá trayastriMshastásya cáturviMshatirardhamaasaah- SádRtávo dvé ahoraatré saMvatsará evá pratiSThaá trayastriMshastadyattamaáha pratiSThéti saMvatsaro hi sárveSaam bhUtaánaam pratiSThaa tádeva tádrUpamúpadadhaati

8.4.1.24
bradhnásya viSTápaM catustriMsha íti | yá etá catustriMsha stómastaM tadúpadadhaatyátho saMvatsaro vaavá bradhnásya viSTápaM catustriMshastásya cáturviMshatirardhamaasaáh- sapta& 'rtávo dvé ahoraatré saMvatsará evá bradhnásya viSTápaM catustriMshastadyattamaáha bradhnásya viSTápamíti svaáraajyaM vaí bradhnásya viSTápaM svaáraajya catustriMshastádeva tádrUpamúpadadhaati

8.4.1.25
naákah- SaTtriMsha íti | yá evá SaTtriMsha stómastaM tadúpadadhaatyátho saMvatsaro vaava naákah- SaTtriMshastásya cáturviMshatirardhamaasaa dvaádasha maásaastadyattamaáha naáka íti na hi tátra gataáya kásmai canaákam bhávatyátho saMvatsaro vaava naákah- saMvatsaráh- svargó lokastádeva tádrUpamúpadadhaati

8.4.1.26
vivarto& 'STaacatvaariMsha íti | yá evaa&STaacatvariMsha stómastaM tadúpadadhaatyátho saMvatsaro vaavá vivarto& 'STaacatvaariMshastásya SáDviMshatirardhamaasaastráyodasha maásaah- sapta& 'rtávo dvé ahoraatre tadyattamaáha vivarta íti saMvatsaraaddhi sárvaaNi bhUtaáni vivártante tádeva tádrUpamúpadadhaati

8.4.1.27
dhartráM catuSToma íti | yá evá catuSToma stómastaM tadúpadadhaati tadyattamaáha dhartramíti pratiSThaa vaí dhartrám pratiSThaá catuSTomó 'tho vaayurvaavá dhartráM catuSTomah- sa aabhíshcatasR!bhirdigbhí stute tadyattamaáha dhartramíti pratiSThaa vaí dhartráM vaayúru sárveSaam bhUtaánaam pratiSThaa tádeva tádrUpamúpadadhaati sa vaí vaayúmevá prathamámupadádhaati vaayúmuttamáM vaayúnaiva tádetaáni sárvaaNi bhUtaányubhayátah- párigRhNaati

8.4.1.28
taa vaá etaáh- | aSTaádashéSTakaa úpadadhaati tau dvaú trivR!tau praaNo vaí trivR!dvaayúru praaNó vaayúreSaa cítih-

8.4.1.29
yádvevaa&STaádasha | aSTaadasho vaí saMvatsaro dvaádasha maásaah- páñca 'rtávah- saMvatsará evá prajaápatiraSTaadasháh- prjaápatiragniryaávaanagniryaávatyasya maátraa taávattátkRtvópadadhaati


8.4.2.1
átha spR!ta úpadadhaati | etadvaí prajaápatiretásminnaatmánah- prátihite sárvaaNi bhUtaáni garbhya&bhavattaányasya gárbha eva sánti paapmaá mRtyúragRhNaat

8.4.2.2
sá devaánabraviit | yuSmaábhih- sahe&maáni sárvaaNi bhUtaáni paapmáno mR!tyó spRNavaaniíti kíM nastáto bhaviSyatiíti vRNiidhvamítyabraviittám bhaagó no 'stvityeké 'bruvannaádhipatyaM no 'stvityéke sá bhaagamékebhyah- kRtvaadhipatyamékebhyah- sárvaaN i bhUtaáni paapmáno mRtyóraspRNodyadáspRNottásmaatspR!tastáthaivai&tadyájamaano bhaagamékebhyah- kRtvaádhipatyamekebhyah- sárvaaNi bhUtaáni paapmáno mRtyó spRNoti tásmaadu sárvaasvevá spRtáM-spRtamityánuvartate

8.4.2.3
agnírbhaago& 'si | diikSaáyaa aádhipatyamíti vaagvaí diikSaa&gnáye bhaagáM kRtvaá vaaca aádhipatyamakaródbráhma spRtáM trivRtstóma íti bráhma prajaánaaM trivR!taa stómena paapmánaa mRtyóraspRNot

8.4.2.4
índrasya bhaago& 'si | víSNoraádhipatyamitiíndraaya bhaagáM kRtvaa víSNava aádhipatyamakarotkSatráM spRtám pañcadasha stóma íti kSatrám prajaánaam pañcadashéna stómena paapmáno mRtyóraspRNot

8.4.2.5
nRcákSasaam bhaago& 'si | dhaaturaádhipatyamíti devaa vaí nRcákSaso devébhyo bhaagáM kRtvaá dhaatra aádhipatyamakarojjanítraM spRtáM saptadasha stóma íti viDvaí janítraM vísham prajaánaaM saptadashéna stómena paapmáno mRtyóraspRNot

8.4.2.6
mitrásya bhaago& 'si | váruNasyaádhipatyamíti praaNo vaí mitro& 'paano váruNah- praaNaáya bhaagáM kRtvaa&paanaayaádhipatyamakaroddivo vR!STirvaáta spRtá ekaviMsha stóma íti vR!STiM ca vaátaM ca prajaánaamekaviMshéna stómena paapmáno mRtyóraspRNot

8.4.2.7
vásUnaam bhaago& 'si | rudraáNaamaádhipatyamíti praaNo vaí mitro& 'paano váruNah- praaNaáya bhaagáM kRtvaa&paanaayaádhipatyamakaroddivo vR!STirvaáta spRtá ekaviMsha stóma íti vR!STiM ca vaátaM ca prajaánaamekaviMshéna stómena paapmáno mRtyóraspRNot

8.4.2.8
aadityaánaam bhaago& 'si | marútaamaádhipatyamítyaadityébhyo bhaagáM kRtvaá marúdbhya aádhipatyamakarodgárbhaa spRtaáh- pañcaviMsha stóma íti gárbhaanprajaánaam pañcaviMshéna stómena paapmáno mRtyóraspRNot

8.4.2.9
ádityai bhaago& 'si | pUSNaM aádhipatyamítiiyaM vaa áditirasyaí bhaagáM kRtvaá pUSNa aádhipatyamakarodója spRtáM triNava stóma ityójah- prajaánaaM triNavéna stómena papmáno mRtyóraspRNot

8.4.2.10
devásya savitúrbhaago& 'si | bR!haspáteraádhipatyamíti devaáya savitré bhaagáM kRtvaa bR!haspátaya aádhipatyamakarotsamiíciirdísha spRtaáshcatuSToma stóma íti sárvaa díshah- prajaánaaM catuSToména stómena paapmáno mRtyóraspRNot

8.4.2.11
yávaanaam bhaago& 'si | áyavaanaamaádhipatyamíti pUrvapakSaa vai yávaa aparapakSaa áyavaaste hii&daM sárvaM yuváte caayuváte ca pUrvapakSébhyo bhaagáM kRtvaa&parapakSébhya aádhipatyamakarotprajaá spRtaáshcatushcatvaariMsha stóma íti sárvaah- prajaáshcatushcatvaariMshéna stómena paapmáno mRtyóraspRNot

8.4.2.12
RbhUNaám bhaago& 'si | víSveSaaM devaánaamaádhipatyamítyRbhúbhyo bhaagáM kRtvaa víshvebhyo devébhya aádhipatyamakarodbhUtáM spRtáM trayastriMsha stóma íti sárvaaNi bhUtaáni trayastriMshéna stómena paapmáno mRtyóraspRNottáthaivai&tadyájamaanah- sárvaaNi bhUtaáni trayastriMshéna stómena paapmáno mRtyó spRNoti

8.4.2.13
taa vaá etaa dashéSTakaa úpadadhaati | dáshaakSaraa viraáDviraáDagnirdásha dísho dísho 'gnirdásha praaNaáh- praaNaá agniryaávaanagniryaávatyasya maátraa taávataiva tádetaáni sárvaaNi bhUtaáni paapmáno mRtyó spRNoti

8.4.2.14
átha 'rtavye& úpadadhaati | Rtáva ete yádRtavye& Rtuúnevai&tadúpadadhaati sáhashca sahasya&shca haímantikaavRtU íti naámanii enayorete naámabhyaamevai&ne etadúpadadhaati dve íSTake bhavato dvau hi maásaavRtúh- sakR!tsaadayatyékaM tádRtúM karoti

8.4.2.15
tadyádete átropadádhaati | saMvatsará eSo& 'gnírimá u lokaáh- saMvatsarastásya yádUrdhvámantárikSaadarvaaciínaM divastádasyaiSaá caturthii cítistádvasya hemantá Rtustadyádete átropadádhaati yádevaa&syaité aatmánastádasminnetatprátidadhaati tásmaadete atrópadadhaati

8.4.2.16
yádvevai&te átropadádhaati | prajaápatireSo& 'gníh- saMvatsará u prajaápatistásya yádUrdhvam mádhyaadavaaciínaM shiirSNastádasyaiSaá caturthii cítistádvasya hemantá Rtustadyádete átropadádhaati yádevaa&syaité aatmánastádasminnetatprátidadhaati tásmaadete atrópadadhaati