7.3.2.1
aapyaánavatiibhyaamabhimR!shya | pratyétyaatithyéna prácaratyaatithyéna pracárya pravargyopasádbhyaam prácarati pravargyopasádbhyaam pracaryaáthaitaaM cármaNi cítiM samávashamayanti tadyaccármaNi cárma vaí rUpáM rUpaáNaamúpaaptyai lomato lóma vaí rUpáM rUpaáNaamúpaaptyai róhite róhite ha sárvaaNi rUpaáNi sárveSaaM rUpaáNaamúpaaptyaa aánaDuhe 'gnireSa yádanaDvaánagnirUpaáNaamúpaaptyai praaciínagniive taddhí devatraá

7.3.2.2
tadágreNa gaárhapatyam | antarvedyúttaraloma praaciínagniivamúpastRNaati tádetaaM cítiM samavashamayantyátha prókSati tadyátprokSáti shuddhámevai&tanmédhyaM karotyaájyena taddhí shuddham médhyamátho ánabhyaarohaaya na hi kíM cánaanyáddhaviraájyena prokSánti tUSNiimániruktaM vai tadyáttUSNiiM sárvaM vaa ániruktaM sárveNaivai&táchuddham médhyaM karotyátho ánabhyaarohaaya na hi kíM canaa&nyáddhavístUSNiím prokSánti

7.3.2.3
yádvevá prokSáti | havirvaá etattádetádabhíghaarayati yadvaí havírabhya&ktaM yádabhíghaaritaM tajjúSTaM tanmédhyamaájyenaájyena hí havirabhighaaráyanti tUSNiíM tUSNiiM hí havírabhighaaráyanti darbhaiste hí shuddhaa médhyaa ágrairágraM hí devaánaam

7.3.2.4
tádaahuh- | yátprathamaámeva cítim prokSáti kathámasyaiSa sárvo 'gnih- prókSito bhávati kathaM cármaNi práNiitah- kathamáshvapraNiita íti yádevaátra sárvaasaaM cítiinaamíSTakaah- prokSátyevámu haasyaiSa sárvo 'gnih- prókSito bhávatyevaM cármaNi práNiita evamáshvapraNiita údyachantyetaaM cítim

7.3.2.5
áthaahaagníbhyah- prahriyámaaNebhyó 'nubrUhiíti | etadvaí devaánupapraiSyatá etáM yajñáM taMsyámaanaanrákSaaMsi naaSTraá ajighaaMsanná yakSyadhve ná yajñaM taMsyadhva íti tébhya etaánagniínetaa íSTakaa vájraankSurápaviinkRtvaa praáharaMstaírenaanastRNvata taántstRtvaábhaye 'naaSTraá etá yajñámatanvata

7.3.2.6
tadvaá etátkriyate | yáddevaa ákurvannidaM nu taáni rákSaaMsi devaírevópahataani yattve&tátkaróti yáddevaa ákurvaMstátkaravaaNiityátho yádeva rákSo yáh- paapmaa tébhya etaánagniínetaa íSTakaa vájraankSurápaviinkRtvaa práharati taírenaantstRNute taántstRtvaábhaye 'naaSTraá etáM yajñáM tanute

7.3.2.7
tadyádagníbhya íti | bahávo hye&te 'gnáyo yádetaashcítayó 'tha yátprahriyámaaNebhya íti pra hi hárati

7.3.2.8
This passage is a compendium of RV citations, as follows below
taddhaiké 'nvaahuh- |
This next, via VS 12.50, is to be replaced, but is from RV 3.22.4
puriiSyaa&so agnáyah- praavaNábhih- sajóSasa íti praayaNarUpaM na táthaa kuryaadaagneyiírevá gaayatriih- kaámavatiiránubrUyaad
Directs instead recitation of RV 8.11.7
aá te vatso máno yamat
Further recitations from RV 8.43.18
túbhyaM taá aN^girastamaagníh- priyéSu dhaámasvíti

7.3.2.9
aagneyiiránvaaha | agnirUpaáNaamúpaaptya kaámavatiih- kaámaanaamúpaaptyai gaayatriírgaayatro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadréto bhUtáM siñcati tisrásrivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametadréto bhUtáM siñcati taáh- sapta sámpadyante sahá triranUktaábhyaaM saptácitiko 'gníh- sapta& 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavatyupaaMshvánvaaha réto vaa átra yajñá upaaMshu vai rétah- sicyate pashcaádanubruvannánveti chándobhirevai&tádyajñám pashcaádabhirákSanneti

7.3.2.10
athaáshvaM shuklám purástaannayanti | etadvaí devaá abibhayuryadvaí na iha rákSaaMsi naaSTraa ná hanyuríti tá etaM vájramapashyannamúmevaa&dityámasau vaá aadityá eSó 'shvastá eténa vájreNa purástaadrákSaaMsi naaSTraá apahatyaábhaye 'naaSTré svasti sámaashnuvata táthaivai&tadyájamaana eténa vájreNa purástaadrákSaaMsi naaSTraá apahatyaábhaye 'naaSTré svasti sámashnuta aágaghantyagníM dakSiNatah- púchasya cítimupanídadhatyuttarató 'shvamaákramayanti

7.3.2.11
támuttaraadhénaagnéh- | ántareNa parishrítah- praáñcaM nayanti tatpraácyai disháh- paapmaánamápahanti táM dakSiNaa taddákSiNaayai disháh- paapmaánamápahanti tám pratyáñcaM tátpratiícyai disháh- paapmaánamápahanti tamúdañcaM tadúdiicyai disháh- paapmaánamápahanti sárvaabhya evai&táddigbhyo rákSaaMsi naaSTraá apahatyaáthainamúdañcam praáñcam prásRjati tásyokto bándhuh-

7.3.2.12
tám pratyáñcaM yántam | etaaM cítimávaghraapayatyasaú vaá aadityá eSó 'shva imaá u sárvaah- prajaa yaá imaa íSTakaastadyádavaghraadáyatyasaáveva tádaadityá imaáh- prajaá abhíjighrati tásmaadu haitatsárvo 'smiíti manyate prajaápaterviirye&Na tadyátpratyáñcaM yántamavaghraapáyati pratyaN^ hyevai&Sa yánnimaah- sárvaah- prajaá abhijíghrati

7.3.2.13
yádvevaa&vaghraapáyati | asau vaá aadityá eSó 'shva imá u lokaá etaáh- svayamaatRNaastadyádavaghraapáyatyasaáveva tádaadityá imaáMlokaantsuútre samaávayate tadyattatsuútramupári tásya bándhuh-
7.3.2.14
yádvevaa&ghraapáyati | agnírdevébhya údakraamatso& 'pah- praávishatté devaáh- prajaápatimabruvaMstvámimamánvicha sa túbhyaM svaáya pitrá aavírbhaviSyatiíti tamáshvah- shukló bhUtvaánvaichattámadbhyá upodaásRptam puSkaraparNe viveda támabhyavekSaáM cakre sá hainamúduvoSa tásmaaduvoSa tásmaadáshvah- shukla úduSTamukha ivaáthaa ha durakSo bhaávukastámu vaá Rtve&va hiMsitve&va mete táM hovaaca váraM te dadaamiíti

7.3.2.15
sá hovaaca | yástvaanéna rUpéNaanvichaádvindaádevá tvaa sa íti sa yó hainameténa rUpéNaanvicháti vindáti hainaM vittvaá haivai&naM cinute

7.3.2.16
sá shukláh- syaat | taddhyetásya rUpaM yá eSa tápati yádi shuklaM na vindedapyáshuklah- syaadáshvastve&vá syaadyadyáshvaM ná vindedápyanaDvaánevá syaadaagneyo vaá anaDvaánagníru sárveSaam paapmánaamapahantaá

7.3.2.17
athaáto 'dhiróhaNasyaivá | taM haíke purástaatpratyáñcamádhirohanti pashcaádvaa praáñcaM na táthaa kuryaatpashúreSa yádagniryo vaí pashúm purástaatpratyáñcamadhiróhati viSaáNaabhyaaM táM hantyátha yáh- pashcaatpraáñcam padbhyaaM támaatmánevai&namaárohedyaM vaá aatmánaa pashúmaaróhanti sá paarayati sa ná hinastyuttarato yaM hi káM ca pashúmaarohántyuttaratá evai&nammaárohantyaarúhyaagnimaúttaravedikaM kárma kRtvaa&tmánnagníM gRhNiita aatmannagníM gRhiitvaá satyaM saáma gaayati puSkaraparNamúpadadhaati tasyaátah-

7.3.2.18
áthaitáM saayé bhUté 'shvam páriNayanti | etadvá devaá abibhayuryadvaí na imámiha rákSaaMsi naaSTraa ná hanyuríti tásmaa etaM vájramabhigoptaáramakurvannamúmevaa&dityámasau vaá aadítya eSó 'shvastáthaivaa&smaa ayámetaM vájramabhigoptaáraM karoti

7.3.2.19
taM vaa úpaastamayamaadityásya páriNayati | eSa vaá asya pratyákSaM dívaa goptaá bhavati raatrisaacayaányu vai rákSaaMsi raátryaa evaa&smaa etaM vájramabhigoptaáraM karoti sarvátah- páriNayati sarváta evaa&smaa etaM vájramabhigoptaáraM karoti triSkR!tvah- páriNayati trivR!tamevaa&smaa etaM vájramabhigoptaáraM karotyáthainamúdañcam praáñcam prásRjati tásyokto bándhurátha sa púnarvipályayate tásyopári bándhuh-


7.4.1.1
aatmánnagníM gRhNiite ceSyán | aatmáno vaá etamádhijanayati yaadR!shaadva jaáyate taadR!N^N^evá bhavati sa yádaatmannágRhiitvaagníM cinuyaánmanúSyaadevá manuSyaM janáyenmártyaanmártyamanapahatapaapmanó 'napahatapaapmaanamátha yádaatmánnagníM gRhiitvaá cinóti tádagnérevaádhyagníM janáyatyamR!taadamR!tamápahatapaapmanó 'pahatapaapmaanam

7.4.1.2
sá gRhNaati | máyi gRhNaamyágre agnimíti tádaatmánnevaágre 'gníM gRhNaati raayaspóSaaya suprajaastvaáya suviíryaayéti tádu sárvaa aashíSa aatmángRhNiite maámu devátaah- sacantaamíti tádu sárvaandevaánaatmángRhNiite tadyatkíM caatmanó 'dhi janayiSyanbhávati tatsárvamaatmángRhNiite sa vai tíSThannaatmánnagníM gRhiitvaa&nUpavíshya cinoti pashúreSa yádagnistásmaatpashustíSThangárbhaM dhitvaa&nUpavíshya víjaayate

7.4.1.3
átha satyaM saáma gaayati | etadvaí devaá abruvantsatyámasya múkhaM karavaama té satyám bhaviSyaámah- satyaM nó 'nuvartsyati satyó nah- sa kaámo bhaviSyati yátkaamaa etátkariSyaámaha íti

7.4.1.4
tá etátsatyaM saáma purástaadagaayan | tádasya satyam múkhamakurvaMsté satyámabhavantsatyámenaanánvavartata satyá eSaaM sa kaamo 'bhavadyátkaamaa etadákurvata

7.4.1.5
táthaivai&tadyájamaanah- | yátsatyaM saáma purástaadgaáyati tádasya satyam múkhaM karoti sá satyám bhavati satyámenamánuvartate satyo& 'sya sa kaámo bhavati yátkaama etátkurute

7.4.1.6
tadyattátsatyám | aápa eva tadaápo hi vaí satyaM tásmaadyenaápo yánti tátsatyásya rUpamítyaahurapá eva tásya sárvasyaágramakurvaMstásmaadya&daivaápo yantyáthedaM sárvaM jaayate yádidaM kíM ca

7.4.1.7
átha puSkaraparNamúpadadhaati | yónirvaí puSkaraparNaM yónimevai&tadúpadadhaati

7.4.1.8
yádvevá puSkaraparNámupadádhaati | aápo vai púSkaraM taásaamiyám parNaM yáthaa ha vaá idám puSkaraparNámapsvadhyaáhitamevámiyámapsva&dhyaáhitaa se&yaM yóniragnériyaM hya&gnírasyai hi sárvo 'gníshciiyáta imaámevai&tadúpadadhaati taamánantarhitaaM satyaadúpadadhaatiimaaM tátsatye prátiSThaapayati tásmaadiyáM satye prátiSThitaa tásmaadviyámevá satyámiyaM hyevai&SaáM lokaánaamaddhaatamaám

7.4.1.9
apaám pRSThámasi yóniragneríti | apaaM hii&yám pRSThaM yónirhii&yámagnéh- samudrámabhítah- pínvamaanamíti samudro ho&maámabhítah- pínvate várdhamaano mahaaM aá ca púSkara íti várdhamaano mahiiyasva púSkara ítyetáddivo maátrayaa varimNaá prathasvétyanuvímaarSTyasau vaá aadityá eSo& 'gnírno haitámanyó divó varimaa yántumarhati dyaúrbhUtvai&naM yachétyevai&tádaaha svaraajópaddhaati svaáraajyaM hya&paáM saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

7.4.1.10
átha rukbhamúpadadhaati | asau vaá aadityá eSá rukbhá eSa hiimaah- sárvaah- prajaá atirócate rocó ha vai táM rukbha ityaácakSate paró 'kSam paró 'kSakaamaa hí devaá amúmevai&tádaadityamúpadadhaati sá hiraNmáyo bhavati parimaNDala ékaviMshatinirbaadhastásyokto bándhuradhástaannirbaadhamúpadadhaati rashmáyo vaá etásya nirbaadhaá avástaadu vaá etásya rashmáyah-

7.4.1.11
tám puSkaraparNa úpadadhaati | yónirvaí puSkaraparNaM yónaavevai&nametatprátiSThaapayati

7.4.1.12
yádvevá puSkaraparNá upadádhaati | pratiSThaa vaí puSkaraparNámiyaM vaí puSkaraparNámiyámu vaí pratiSThaa yo vaá asyaamápratiSThitó 'pi dUre sannápratiSThita eva sá rashmíbhirvaá eSo& 'syaam prátiSThito 'syaámevai&nametátpratiSThaáyaam prátiSThaapayati

7.4.1.13
yádvevá puSkaraparNá upadádhaati | índro vRtráM hatvaa naastRSiíti mányamaano 'pah- praávishattaá abraviidbibhémi vai púram me kurutéti sa yo& 'paaM rása aásiittámUrdhváM samúdauhaMstaámasmai púramakurvaMstadyádasmai púramákurvaMstásmaatpuúSkaram puúSkaraM ha vai tatpúSkaramityaácakSate paró 'kSam paró 'kSakaamaa hí devaastadyátpuSkaraparNá upadádhaati yámevaa&syaitamaápo rásaM samudaúhanyaámasmai púramákurvaMstásminnevai&nametatprátiSThaapayati

7.4.1.14
bráhma jajñaanám prathamám purástaadíti | asau vaá aadityo brahmaáharahah- purástaajjaayate ví siimatáh- surúco vená aavaríti mádhyaM vaí siime&mé lokaáh- surúco 'saávaadityó veno yadvaí prajíjaniSamaaNó 'venattásmaadvenastaáneSá siimató madhyató vivRSvannúdeti sá budhnyaa& upamaá asya viSThaa íti dísho vaá asya budhnyaa& upamaá viSThaastaa hye&Sá upavitíSThate satáshca yónimásatashca vívarítiime vaí lokaáh- satáshca yónirásatashca yácca hyásti yácca na tádebhyá evá lokébhyo jaayate triSTubhópadadhaati traíSTabho hye&Sá saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

7.4.1.15
átha púruSamúpadadhaati | sá prajaápatih- so& 'gnih- sa yájamaanah- sá hiraNmáyo bhavati jyótirvai híraNyaM jyótiragníramR!taM híraNyamamR!tamagnih- púruSo bhavati púruSo hí prajaápatih-

7.4.1.16
yádveva púruSamupadádhaati | prajaápatervísrastaadramyaa& tanuúrmadhyata údakraamattásyaamenamútkaantaayaaM devaá ajahustaM yátra devaáh- samáskurvaMstádasminnetaáM ramyaa&M tanuúm madhyato& 'dadhustásyaamasya devaá aramanta tadyádasyaitásyaaM ramyaa&yaaM tanvaa&M devaa áramanta tásmaaddhíramyaM híramyaM ha vai taddhíraNyamityaácakSate paró 'kSam paró 'kSakaamaa hí devaastáthaivaa&sminnayámetaáM ramyaa&M tanuúm madhyató dadhaati tásya:masya devaá ramante praaNo vaá asya saá ramyaa& tanuúh- praaNámevaa&sminnetám madhyató dadhaati

7.4.1.17
táM rukbha úpadadhaati | asau vaá aadityá eSá rukbhó 'tha yá eSá etásminmáNDale púruSah- sá eSa támevai&tadúpadadhaati

7.4.1.18
uttaanamúpadadhaati | etadvaí devaá abruvanyádi vaá imaávarvaáñcaa upadhaasyaámah- sárvameve&dam prádhakSyato yádyu páraañcau páraañcaavevá tapsyato yádyu samyáñcaavantarai&vai&taávetajjyótirbhaviSyatyátho anyo& 'nyáM hiMsiSyata íti te& 'rvaáñcamanyámupaádadhuh- páraañcamanyaM sá eSá rashmíbhirarvaáN^ tapati rukbháh- praaNaíreSá Urdhvah- púruSah- praáñcamúpadadhaati praaN^ hyeSo& 'gníshciiyáte

7.4.1.19
Recites RV 10.121.1
hiraNyagarbhah- sámavartataágra íti | hiraNyagarbho hye&Sá samávartataágre bhUtásya jaatah- pátiréka aasiidítyeSa hya&sya sárvasya bhUtásya jaatah- pátiréka aasiitsá daadhaara pRthiviiM dyaámute&maamítyeSa vai dívaM ca pRthiviíM ca daadhaara kásmai devaáya havíSa vidheméti prajaá patirvai kastásmai havíSaa vidhemétyetát

7.4.1.20
Recites RV 10.17.11
drapsáshcaskanda pRthiviimánu dyaamíti | asau vaá aadityó drapsah- sa dívaM ca pRthiviíM ca skandatiítyamUmítiimaámimáM ca yónimánu yáshca puúrva ítiimáM ca lokámamuM cétyetadátho yáccedámetárhi ciiyáte yáccaadah- puúrvamáciiyatéti samaanaM yónimánu saMcárantamiti samaanaM hye&pá etaM yónimánu saMcárati drapsáM juhomyánu sapta hótraa ítyasau vaa aadityó drapso díshah- sapta hótraa amuM tádaadityaM dikSu prátiSThaapayati

7.4.1.21
dvaábhyaamúpadadhaati | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadúpadadhaati triSTúbbhyaaM traíSTúbho hye&Sá saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

7.4.1.22
átha saáma gaayati | etadvaí devaá etam púruSamupadhaáya támetaadR!shamevaa&pashyanyáthaitachúSkaM phálakam

7.4.1.23
te 'bruvan | úpa tájjaaniita yáthaasminpúruSe viirya&M dádhaaméti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstádichata yáthaasminpúruSe viirya&M dádhaaméti

7.4.1.24
té cetáyamaanaah- | etatsaámaapashyaMstádagaayaMstádasminviirya&madadhustáthaivaa&sminnayámetáddadhaati púruSe gaayati púruSe tádviirya&M dadhaati citré gaayati sárvaaNi hí citraáNyagnistámupadhaáya ná purástaatpáriiyaannénmaayámagnírhinásadíti

7.4.1.25
átha sarpanaamairúpatiSThata | ime vaí lokaáh- sarpaasté haanéna sárveNa sarpanti yádidaM kíM ca sárveSaámu haiSá devaánaamaatmaa yádagnisté devaá etámaatmaánamupadhaáyaabibhayuryadvaí na imé lokaá anénaatmánaa na súrpeyuríti

7.4.1.26
tá etaáni sarpanaamaányapashyan | tairúpaatiSThanta taírasmaa imaáMlokaánasthaapayaMstaíranamayanyadánamayaMstásmaatsarpanaamaáni táthaivai&tadyájamaano yátsarpanaamaírupatíSThata imaánevaasmaa etállokaántsthaapáyatiimaáMlokaánnamayati tátho haasyaitá eténaatmánaa ná sarpanti

7.4.1.27
yádvevá sarpanaamaírupatíSThata | ime vaí lokaáh- sarpaa yaddhi kíM ca sárpatyeSve&va tállokéSu sarpati tadyátsarpanaamaírupatíSThate yai&vai&Sú lokéSu naaSTraa yó vyadvaro yaa shímidaa tádevai&tatsárvaM shamayati

7.4.1.28
námo 'stu sarpébhyo ye ké ca pRthiviimánu | yé antárikSe yé divi tébhyah- sarpébhyo náma íti yá evai&Sú triSú lokéSu sarpaastébhya etannámaskaroti

7.4.1.29
yaa íSavo yaatudhaánaanaamíti | yaatudhaánapreSitaa haíke dashanti yé vaa vánaspátiimránu yé vaavaTéSu shérate tébhyah- sarpébhyo náma iti ye caiva vánaspátiSu sarpaa yé caavaTéSu shérate tébhya etannámaskaroti

7.4.1.30
yé vaamií rocané divo | yé vaa suúryasya rashmíSu yéSaamapsu sádaskRtaM tébhyah- sarpébhyo náma íti yátra yatraite tádevai&bhya etannámaskaroti námo náma íti yajño vai námo yajñénaivai&naanetánnamaskaaréNa namasyati tásmaadu ha naa&yajñiyá brUyaannámasta íti yáthaa hainam brUyaádyajñásta íti taadRktát

7.4.1.31
tribhirúpatiSThate | tráya imé lokaa átho trivR!dagniryaávaanagniryaávatyasya maátraa taávataivaa&smaa etádimaáMlokaántsthaapáyatyátho taávataivai&tádidam márvaM shamayati tíSThannúpatiSThate tíSThantiiva vaá imé lokaa átho tíSThanvaí viirya&vattarah-

7.4.1.32
áthainamupavíshyaabhíjuhoti | aájyena pañcagRhiiténa tásyokto bándhuh- sarvátah- parisárpaM sárvaabhya evai&nametáddigbhyó 'nnena priiNaati

7.4.1.33
For explication, a citation of RV 4.4.1-5
yádvevai&namabhijuhóti | etadvaí devaá etámaatmaánamupadhaáyaabibhayuryadvaí na imámiha rákSaaMsi naaSTraa ná hanyuríti tá etaánraakSoghnaánpratisaraánapashyankRNuSva paájah- prásitiM ná pRthviimíti raakSoghnaa vaí pratisaraastá etaíh- pratisaraih- sárvaabhyo digbhyo rákSaaMsi naaSTraá apahatyaábhaye 'naaSTrá etámaatmaánaM sámaskurvata táthaivai&tadyájamaana etaíh- pratisaraih- sárvaabhyo digbhyo rákSaaMsi naaSTraá apahatyaábhaye 'naaSTrá etámaatmaánaM sáM skurute

7.4.1.34
aájyena juhoti | vájro vaa aájyaM vájreNaivai&taprákSaaMsi naaSTraa ápahanti pañcagRhiiténa páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&tadrákSaaMsi naaSTraa ápahantyaagneyiíbhiragnirvai jyótii rakSohaa&gnínaivai&tadrákSaaMsi naaSTraa ápahanti triSTúbbhirvájró vaí triSTubvájreNaivai&tadrákSaaMsi naaSTraa ápahanti sarvátah- parisárpaM sárvaabhya evai&táddigbhyo rákSaaMsi naaSTraa ápahanti

7.4.1.35
pashcaadágneh- praaN^aásiino | 'thottarató dakSiNaátha purástaatpratyaN^N^átha jaghánena pariítya dakSiNata údaN^N^aásiinastáddakSiNaavRttaddhí devatraáthaanupariítya pashcaatpraaN^aásiinastátho haasyaitatpraágeva kárma kRtám bhavati

7.4.1.36
átha srúcaa úpadadhaati | baahU vai srúcau baahuú evaa&sminnetatprátidadhaati te yatsrúcau bhávatah- srúcau hí baahuú idámevá kapúchalamayáM daNdo dvé bhavato dvau hii&maú baahuú paashvata úpadadhaati paarshvato hii&maú baahuú

7.4.1.37
kaarSmaryamáyiiM dakSiNata úpadadhaati | etadvaí devaá abibhayuryadvaí no yajñáM dakSiNato rákSaaMsi naaSTraa ná hanyuríti tá etáM rakSoháNaM vánaspátimapashyankaarSmáryaM tá eténa vánaspátinaa dakSiNato rákSaaMsi naaSTraá apahatyaábhaye 'naaSTrá etáM yajñámatanvata táthaivai&tadyájamaana eténa vánaspátinaa dakSiNato rákSaaMsi naaSTraá apahatyaábhaye 'naaSTrá etáM yajñáM tanuta aájyena pUrNaá bhavati vájro vaa aájyaM vájreNaivai&táddakSiNato rákSaaMsi naaSTraa ápahanti

7.4.1.38
athaúdumbariimuttarata úpadadhaati | Urgvai rása udumbára uúrjamevaa&sminnetadrásaM dadhaati dadhnaá pUrNaá bhavati ráso vai dádhi rásamevaa&sminnetáddadhaati

7.4.1.39
yádveva srúcaa upadádhaati | prajaápatervísrastasyaagnistéja aadaáya dakSiNaa&karSatso 'tródaramadyátkRSTvo&dáramattásmaatkaarSmaryó 'thaasyéndra ója aadaayódaN^N^ádakraamatsá udumbáro 'bhavat

7.4.1.40
taávabraviit | úpa métam práti ma etáddhattaM yéna me yuvámudákramiSTamíti taábhyaaM vaí nau sárvamánnam práyachéti tau vaí maa baahuú bhUtvaa prápadyethaamíti tathéti taábhyaaM vai sárvamánnam praáyachattaávenam baahuú bhUtvaa praápadyetaaM tásmaadbaahúbhyaamevaánnaM kriyáte baahúbhyaamadyate baahúbhyaaM hi sa sárvamánnam praáyachat

7.4.1.41
sá kaarSmaryamáyiiM dakSiNata úpadadhaati | agnéSTvaa téjasaa saadayaamiíti yádevaa&sya tádagnistéja aadaáya dakSiNaákarSattádasminnetatprátidadhaatyagnírmUrdhaá diváh- kakudítyeSá u so& 'gnírgaayatryaá gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&naametadúpadadhaati ghRténa pUrNaá bhavatyaagneyaM vaí ghRtaM svénaivai&nametádbhaagéna svéna rámena priiNaati

7.4.1.42
athaúdumbariimuttarata úpadadhaati | índrasya tvaújasaa saadayaamiíti yádevaa&sya tadíndra ója aadaayódaN^N^udákraamattádasminnetatprátidadhaati
Recites RV 10.8.6
bhúvo yajñásya rájasashca netétyeSá u sa índrah- saa yádaagneyya&gnikarma hyátha yáttriSTuptraíSTubho hiíndra aindraagno 'gniryaávaanagniryaávatyasya maátraa taávataivai&naametadúpadadhaatiindraagnii vai sárve devaáh- sarvadevátyo 'gniryaávaanagniryaávatyasya maátraa taávataivai&naametadúpadadhaati dadhnaá pUrNaá bhavatyaindraM vai dádhi svénaivai&nametádbhaagéna svéna rásena priiNaati

7.4.1.43
taávasyaitaávindraagnií evá baahuú | taávenaM téjasaa ca viirye&Na ca saha prápadyete sá sampratyúrah- púruSamaakaáshya yátraabhyaapnóti tádaalíkhyaine úpadadhaatyeSá haitáyorlokáh-

7.4.1.44
te haíke tiráshcyaa úpadadhati | tiryáñcau vaá imaú baahU íti na táthaa kuryaatpraácyaavevópadadhyaatpraaN^ hye&So& 'gníshciiyaté 'tho evaM vaí baahuú viirya&vattarau te naánopadádhaati naánaa saadayati naánaa suúdadohasaádhivadati naánaa hii&maú baahuú

7.4.1.45
tádaahuh- | naitásya púruSasya baahuú kuryaadetau vaá asya baahU yé ete srúcau nédatirecáyaaniíti sa vaí kuryaádevai&tau vaá asya baahU ánvete srúcaavátho etaú pakSaavátho yaányetásminnagnaú rUpaáNyupadhaasyanbhávati yaantstómaanyaáni pRSThaáni yaáni chándaaMsyetáyoreva saa sáMskRtiretáyorvR!ddhistásmaadu kuryaádevai&tásya púruSasya baahuú


7.4.2.1
svayamaatRNaamúpadadhaati | iyaM vaí svayamaatRNe&maámevai&tadúpadadhaati taamánantarhitaam púruSaadúpadadhaatyánnaM vai svayamaatRNe&yaM vai svayamaatRNe&yámu vaa ánnamasyaaM hi sárvamánnam pacyaté 'nantarhitamevaa&smaadetadánna dadhaatyúttaraamúttaramevaasmaadetadánnaM dadhaati

7.4.2.2
yádvevá svayamaatRNaámupadádhaati | praaNo vaí svayamaatRNaá praaNo hye&vai&tátsvayámaatmana aatRntté praaNámevaitadúpadadhaati taamánantarhitaam púruSaadúpadadhaati praaNo vaí svayamaatRNe&yaM vai svayamaatRNe&yámu vaí praaNo yaddhi kíM ca praaNii&yaM tatsárvam bibhartyánantarhitamevaa&smaadetátpraaNáM dadhaatyuttaraámúttaramevaa&smaadetátpraaNáM dadhaati

7.4.2.3
yádvevá svayamaatRNaámupadádhaati | prajaápatiM vísrastaM devátaa aadaáya vyúdakraamaMstaásu vyutkraámantiiSu pratiSThaámabhipadyópaavishat

7.4.2.4
sa yah- sá prajaápatirvyásraMsata | ayámeva sa yo& 'yámagníshciiyaté 'tha yaa saá pratiSThai&Saa saá prathamaá svayamaatRNaa tadyádetaamátropádadhaati yádevaa&syaiSaa&tmánastádasminnetatprátidadhaati tásmaadetaámatrópadadhaati

7.4.2.5
taaM vaí prajaápatinópadadhaati | prajaápatirhye&vai&tátsvayámaatmánah- pratyádhatta dhruvaa&siíti sthiraa&siítyetadátho prátiSThitaasiíti dharuNéti pratiSThaa vaí dharúNamaástRtaa vishvákarmaNéti prajaápatirvaí vishvákarmaa tenaástRtaasiítyetanmaá tvaa samudra údvadhiinmaá suparNa íti rukbho vaí samudrah- púruSah- suparNastaú tvaa módvadhiSTaamítyetadávyathamaanaa pRthiviíM dRMhéti yáthaiva yájustáthaa bándhuh-

7.4.2.6
prajaápatiSTvaa saadayatvíti | prajaápatirhye&taám prathamaaM cítimápashyadapaám pRSThé samudrasyémannítyapaaM hii&yám pRSTháM samudrásya hii&yaméma vyácasvatiim práthasvatiimíti vyácasvatii ca hii&yam práthasvatii ca práthasva pRthivya&siíti práthasva pRthivií caasiítyetat

7.4.2.7
bhuúrasiíti | bhUrhii&yam bhuúmirasiíti bhuúmirhii&yamáditirasiítiiyaM vaa áditiriyaM hii&daM sárvaM dádate vishvádhaayaa ítyasyaaM hii&daM sárvaM hitaM víshvasya bhúvanasya dhartriíti sárvasya bhúvanasya dhartriítyetátpRthiviíM yacha pRthiviíM dRMha pRthiviim maá hiMsiirítyaatmaánaM yachaatmaánaM dRMhaatmaánam maá hiMsiirítyetat

7.4.2.8
víshvasmai praaNaáyaapaanaáya | vyaanaáyodaanaayéti praaNo vaí svayamaatRNaa sárvasmaa u vaá etásmai praaNáh- pratiSThaáyai carítraayétiime vaí lokaáh- svayamaatRNaa imá u lokaáh- pratiSThaá carítramagníSTvaabhípaatvítyagníSTvaabhígopaayatvítyetánmahyaá svastyéti mahatyaá svastyétyetácchardíSaa sháMtamenéti yácchardih- sháMtamaM tenétyetátsaadayitvaa suúdadohasaádhivadati tásyokto bándhurátha saáma gaayati tásyopári bándhuh-

7.4.2.9
tádaahuh- | kathamepa púruSah- svayamaatRNayaánabhinihito bhavatiityánnaM vaí svayamaatRNaá praaNáh- svayamaatRNaanabhinihito v ai púruSó 'nnena ca praaNéna ca

7.4.2.10
átha dUrveSTakaamúpadadhaati | pashávo vaí dUrveSTakaá pashuúnevai&tadúpadadhaati tadyaírado& 'gniránantarhitaih- pashúbhirupaittá ete taánevai&tadúpadadhaati taámanantarhitaaM svayamaatRNaáyaa úpadadhaatiiyaM vaí svayamaatRNaánantarhitaaMstádasyaí pashuúndadhaatyúttaraamúttaraaMstádasyaí pashuúndadhaati

7.4.2.11
yádvevá dUrveSTakaamúpadadhaati | prajaápatervísrastasya yaáni lómaanyáshiiyanta taá imaa óSadhayo 'bhavannáthaasmaatpraaNó madhyata údakraamattásminnútkraante 'padyata

7.4.2.12
so 'braviit | ayaM vaavá maadhUrviidíti yadábraviidádhUrviinméti tásmaaddhuúrvaa dhuúrvaa ha vai taaM dUrvetyaácakSate paró 'kSam paró 'kSakaamaa hí devaastádetátkSatrám praaNo hye&Sa ráso lómaanyanyaa óSadhaya etaámupadádhatsárvaa óSadhiirúpadadhaati

7.4.2.13
taM yátra devaáh- samáskurvam | stádasminnetám praaNaM rásam madhyato& 'dadhustáthaivaa&sminnayámetáddadhaati taamánantarhitaaM svayamaatRNaáya úpadadhaatiiyaM vaí svayamaatRNaánannarhitaastádasyaa óSadhiirdadhaatyúttaraamúttaraastádasyaa óSadhiirdadhaati saá syaatsámUlaa saágraa kRtsnátaayai yáthaa svayamaatRNaáyaamúpahitaa bhuúmim praapnuyaádevamúpadadhyaadasyaaM hye&vai&taa jaáyanta imaamánu praróhanti

7.4.2.14
kaáNDaatkaaNDaatpraróhantii | páruSah--paruSaspariíti kaáNDaatkaaNDaaddhye&Saa párvaNah--parvaNah- praróhatyevaá no pUrve prátanu sahásreNa shaténa céti yáthaiva yájustáthaa bándhuh-

7.4.2.15
yaá shaténa pratanóSi | sahásreNa viróhasiíti shaténa hye&Saá pratanóti sahásreNa viróhati tásyaaste deviiSTake vidhéma havíSaa vayamíti yáthaiva yájustáthaa bándhurdvaábhyaamúpadadhaati tásyokto bándhuh- saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

7.4.2.16
átha dvíyajuSamúpadadhaati | indraagnií akaamayetaaM svargáM lokámiyaavéti taávetaamíSTakaamapashyataaM dvíyajuSamimaámeva taamúpaadadhaataaM taámupadhaáyaasyai pra&tiSThaáyai svargáM lokámaitaaM táthaivai&tadyájamaano yaddvíyajuSamupadádhaati yéna rUpéNa yatkárma kRtve&ndraagnií svargáM lokamaítaaM téna rUpéNa tatkárma kRtvaá svargáM lokámayaaniíti saa yaddvíyajurnaáma dve hye&taáM deváte ápashyataaM yádveva dvíyajuSamupadádhaati yájamaano vai dvíyajuh-

7.4.2.17
tádaahuh- | yádasaáveva yájamaano yo& 'saú hiraNmáyah- púruSó 'tha katamádasyedáM rUpamíti daívo vaá asya sá aatmaá manuSo& 'yaM tadyatsá hiraNmáyo bhávatyamR!taM vaá asya tádrUpáM devarUpámamR!taM híraNyamátha yádiyám mRdáh- kRtaa bhávati maanuSáM hyasyedáM rUpám

7.4.2.18
sa yádamuúmevo&padadhyaat | nemaámapashiMSyaátkSipré haasmaállokaadyájamaanah- préyaadatha yádimaámapashináSTi yádevaa&syedám maanuSáM rUpaM tádasyaitadápashinaSTi tátho haanénaatmánaa sárvamaáyureti

7.4.2.19
sa yannaa&nUpadadhyaát | ná haitaM daívamaatmaánamanuprájaaniiyaadátha yádanUpadádhaati tátho haitaM daívamaatmaánamanuprájaanaati taamánantarhitaaM dUrveSTakaáyaa úpadadhaati pashávo vaí dUrveSTakaa yájamaanaM tátpashúSu prátiSThaapayati

7.4.2.20
tádaahuh- | kathámasyaitaávaatmaánau praaNéna sáMtataavávyavachinnau bhávata íti praaNo vaí svayamaatRNaá praaNó dUrveSTakaa yájamaano dvíyajuh- sa yadánantarhitaaM svayamaatRNaáyai dUrveSTakaámupadádhaati praaNéNaiva tátpraaNaM sáMtanoti sáMdadhaatyátha yadánantarhitaaM dUrveSTakaáyai dvíyajuSamupadádhaati praaNo vaí dUrveSTakaa yájamaano dvíyajurevámu haasyaitaávaatmaánau praaNéna sáMtataavávyavachinnau bhavatah-

7.4.2.21
yaáste agne suúrye rúco | yaá vo devaah- suúrye rúca íti rúcaM rúcamítyamRtatvaM vai rúgamRtatvámevaa&sminnetáddadhaati dvaábhyaamúpadadhaati tásyokto bándhurátho dvayaM hye&vai&tádrUpam mRccaápashca saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

7.4.2.22
átha retah-sícaa úpadadhaati | imau vaí lokaú retah-sícaavimau hye&vá lokau rétah- siñcáta ito vaá ayámUrdhvaM rétah- siñcati dhUmaM saa&mútra vR!STirbhavati taámasaávamúto vR!STiM tádimaa ántareNa prájaayante tásmaadimaú lokaú retah-sícau

7.4.2.23
viraaDjyótiradhaarayadíti | ayaM vaí lokó viraaT sá imámagniM jyótirdhaarayati svaraaDjyótiradhaarayadítyasau vaí lokáh- svaraaT so múmaadityaM jyótirdhaarayati viraaDváhemaú lokaú svaraáTca naanópadadhaati naánaa hii&maú lokaú sakR!tsaadayati samaanaM tátkaroti tásmaadu haanáyorlokáyorántaah- samaáyanti

7.4.2.24
yádvevá retah-sícaa upadádhaati | aaNDau vaí retah-sícau yásya hyaa&NDau bhávatah- sá eva rétah- siñcati viraaDjyótiradhaarayatsvaraaDjyótiradhaarayadíti viraaDváhemaávaaNDaú svaraáTca taávetajjyótirdhaarayato réta evá prajaápatimeva naanópadadhaati naánaa ho&maávaaNDaú sakR!tsaadayati samaanaM tátkaroti tásmaatsamaanásambandhanau te ánantarhite dvíyajuSa úpadadhaati yájamaano vai dvíyajuránantarhitau tadyájamaanaadaaNDaú dadhaati

7.4.2.25
átha vishvájyotiSamúpadadhaati | agnirvaí prathamaa vishvájyotiragnirhye&vaa&smíMloke víshvaM jyótiragnímevai&tadúpadadhaati taamánantarhitaaM retah-sígbhyaamúpadadhaatiimau vai lokaú retah sícaavánantarhitaM tádaabhyaáM lokaábhyaamagníM dadhaatyantárevópadadhaatyantáreva hii&maú lokaávagníh-

7.4.2.26
yádvevá vishvájyotiSamupadádhaati | prajaa vaí vishvájyotih- prajaa hye&va víshvaM jyótih- prajánanamevai&tadúpadadhaati taamánantarhitaaM retah sígbhyaamúpadadhaatyaaNDau vaí retah-sícaavánantarhitaaM tádaaNDaábhyaam prájaatiM dadhaatyantarevópadadhaatyantáreva hyaa&NDaú prajaáh- prajaáyante

7.4.2.27
prajaápatiSTvaa saadayatvíti | prajaápatirhye&taám prathamaaM cítimápashyatpRSThé pRthivyaa jyótiSmatiimíti pRSThe hya&yám pRthivyai jyótiSmaanagníh-

7.4.2.28
víshvasmai praaNaáyaapaanaáya | vyaanaayéti praaNo vaí vishvájyotih- sárvasmaa u etásmai praaNo víshvaM jyótiryachéti sárvaM jyótiryachétyetádagniSTé 'dhipatirítyagnímevaa&syaa ádhipatiM karoti saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

7.4.2.29
átha 'rtavye& úpadadhaati | Rtáva ete yádRtavye& Rtuúnevai&tadúpadadhaati mádhushca maádhavashca vaásantikaavRtU íti naámanii enayorete naámabhyaamevai&ne etadúpadadhaati dve íSTake bhavato dvau hi maásaavRtúh- sakR!tsaadayatyékaM tádRtúM karoti

7.4.2.30
tadyádete átropadádhaati | saMvatsará eSo& 'gnírimá u lokaáh- saMvatsarastásyaayámevá lokáh- prathamaa cítirayámasya lokó vasantá Rtustadyádete átropadádhaati yádevaa&syaité aatmánastádasminnetatprátidadhaati tásmaadete atrópadadhaati

7.4.2.31
yádvevai&te átropadádhaati | prajaápatireSo& 'gníh-saMvatsará u prajaápatistásya pratiSThai&vá prathamaa cítih- pratiSTho& asya vasantá Rtustadyádete átropadádhaati yádevaa&syaité aatmánastádasminnetatprátidadhaati tásmaadete atrópadadhaati te ánantarhite vishvájyotiSa úpadadhaati prajaa vaí vishvájyotiránantarhitaastátprajaá Rtúbhyo dadhaati tásmaatprajaá Rtuúnevaa&nuprájaayanta Rtúbhirhye&va gárbhe sántaM sampáshyantyutúbhirjaatám

7.4.2.32
athaáSaaDhaamúpadadhaati | iyaM vaa áSaaDhemaámevai&tadúpadadhaati taám pUrvaardha úpadadhaati prathamaa hii&yamásRjyata

7.4.2.33
saa yadáSaaDhaa naáma | devaashcaásuraashcobháye praajaapatyaá aspardhanta té devaá etaamíSTakaamapashyannáSaaDhaamimaámeva taamúpaadadhata taámupadhaayaásuraantsapátnaanbhraátRvyaanasmaatsárvasmaadasahanta yadásahanta tásmaadáSaaDhaa táthaivai&tadyájamaana etaámupadhaáya diSántam bhraátRvyamasmaatsárvasmaatsahate

7.4.2.34
yádvevaáSaaDhaamupadádhaati | vaagvaa áSaaDhaa vaacai&va táddaivaa ásuraantsapátnaanbhraátRvyaanasmaatsárvasmaadasahanta táthaivai&tadyájamaano vaacai&vá dviSántam bhraátRvyamasmaatsárvasmaatsahate vaácameva táddevaa úpaadadhata táthaivai&tadyájamaano vaácamevópadhatte

7.4.2.35
seyáM vaamabhR!t | praaNaa vaí vaamaM yaddhi kíM ca praaNii&yaM tatsárvam bibharti téneyáM vaamabhRdvaággha tve&vá vaabhR!tpraaNaa vaí vaamáM vaaci vaí praaNebhyó 'nnaM dhiiyate tásmaadvaágvaamabhR!t

7.4.2.36
tá ete sárve praaNaa yadáSaaDhaa | taám pUrvaardha úpadadhaati purástaattátpraaNaándadhaati tásmaadimé purástaatpraaNaastaannaa&nyáyaa yájuSmatyéSTakayaa purástaatpratyúpadadhyaadetásyaaM cítau nétpraaNaánapidádhaaniiti

7.4.2.37
yádvapasyaa&h- páñca purástaadúpadadhaati | ánnaM vaa aapó 'napihitaa vaa ánnena praaNaastaamánantarhitaamRtavyaa&bhyaamúpadadhaatyRtúSu tadvaácam prátiSThaapayati se&yaM vaágRtúSu prátiSThitaa vadati

7.4.2.38
tádaahuh- | yátprajaa vishvájyotirvaagáSaaDhaáya kásmaadántareNa 'rtavye úpadadhaatiíti saMvatsaro vaá Rtávye saMvatsaréNa tátprajaábhyo vaácamantárdadhaati tásmaatsaMvatsaravelaáyaam prajaa vaácam právadanti

7.4.2.39
áSaaDhaasi sáhamaanéti | ásahanta hyetáyaa devaa ásuraantsáhasvaáraatiih- sáhasva pRtanaayata íti yáthaiva yájustáthaa bándhuh- sahásraviiryaa&si saá maa jinvéti sárvaM vaí sahásraM sárvaviiryaasi saa maa jinvétyetátsaadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

7.4.2.40
tádaahuh- | kásmaadabhisvayamaatRNámanyaa íSTakaa upadhiiyánte praácya etaa íti dve vai yónii íti brUyaaddevayoníranyó manuSyayoníranyáh- praaciínaprajananaa vaí devaáh- pratiiciínaprajananaa manuSyaa&stadyádetaah- praáciirupadádhaati devayonérevai&tadyájamaanam prájanayati


7.5.1.1
kUrmamúpadadhaati | ráso vaí kUrmo rásamevai&tadúpadadhaati yo vai sá eSaáM lokaánaamapsu práviddhaanaam páraaN^ráso 'tyákSaratsá eSá kUrmastámevai&tadúpadadhaati yaávaanu vai rásastaávaanaatmaa sá eSá imá evá lokaáh-

7.5.1.2
tásya yadádharaM kapaálam | ayaM sá lokastatprátiSThitamiva bhavati prátiSThita iva hya&yáM lokó 'tha yadúttaraM saa dyaustadbyavagRhiitaantamiva bhavati vyávagRhiitaanteva hi dyaurátha yádantaraa tádantárikSaM sá eSá imá evá lokaa imaánevai&tállokaanúpadadhaati

7.5.1.3
támabhya&nakti | dadhnaa mádhunaa ghRténa dádhi haivaa&syá lokásya rUpáM ghRtámantárikSasya mádhvamúSya svénaivai&nametádrUpéNa sámardhayatyátho dádhi haivaa&syá lokásya ráso ghRtámantárikSasya mádhvamúSya svénaivai&nametadrásena sámardhayati

7.5.1.4
Recites RV 1.90.6-8
mádhu vaátaa Rtaayata íti | yaaM vaí devátaamR!gabhyánUktaa yaaM yájuh- sai&vá devátaa sa 'kso& devátaa tadyájustáddhaitanmádhvevai&Sá trico ráso vai mádhu rásamevaa&sminnetáddadhaati gaayatriíbhistisR!bhistásyokto bándhuh-

7.5.1.5
sa yátkUrmo naáma | etadvaí rUpáM kRtvaá prajaápatih- prajaá asRjata yadásRjataákarottadyadákarottásmaatkUrmáh- kashyápo vaí kUrmastásmaadaahuh- sárvaah- prajaah- kaáshyapya íti

7.5.1.6
sa yah- kUrmo& 'sau sá aadityo& | 'múmevai&tádaadityamúpadadhaati táM purástaatpratyáñcamúpadadhaatyamuM tádaadityám purástaatpratyáñcaM dadhaati tásmaadasaávaadityáh- purástaatpratyáN^ dhiiyate dakSiNató 'SaaDhaayai vR!Saa vaí kUrmo yoSaáSaaDhaa dakSiNato vai vR!Saa yóSaamúpashete 'ratnimaatre& 'ratnimaatraaddhi vR!Saa yóSaamupashéte sai&Saa sárvaasaamíSTakaanaam máhiSii yadáSaaDhaitásyai dakSiNatah- santsárvaasaamíSTakaana:M dakSiNató bhavati

7.5.1.7
yádvevá kUrmámupadádhaati | praaNo vaí kUrmáh- praaNo hii&maah- sárvaah- prajaáh- karóti praaNámevai&tadúpadadhaati tám purástaatpratyáñcamúpadadhaati purástaattátpratyáñcam praaNáM dadhaati tásmaatpurástaatpratyáN^ praaNó dhiiyate púruSamabhyaávRttaM yájamaane tátpraaNáM dadhaati dakSiNató 'SaaDhaayai praaNo vaí kUrmo vaagáSaaDhaa praaNo vaí vaaco vR!Saa praaNó mithunám

7.5.1.8
Via VS 13.30, from RV 1.22.13
apaaM gámbhantstiidéti | etáddhaapaaM gámbhiSThaM yátraiSá etattápati maá tvaa suúryo 'bhítaapsiinmaa&gnírvaishvaanara íti mai&vá tvaa suúryo hiMsiinmo& agnírvaishvaanara ítyetadáchinnapatraah- prajaá anuvii&kSasvétiimaa vai sárvaah- prajaa yaá imaa íSTakaastaa áriSTaa ánaartaa anuvii&kSasvétyetadánu tvaa divyaa vR!STih- sacataamíti yáthaivai&naM divyaa vR!STiranusácetaivámetádaaha

7.5.1.9
áthainamejayati | triíntsamudraantsámasRpatsvargaanítiime vai tráyah- samudraáh- svargaá lokaastaáneSá kUrmó bhUtvaa&nusáMsasarpaapaam pátirvRSabha íSTakaanaamítyapaaM hye&Sa pátirvRSabha íSTakaanaam púriiSaM vásaanah- sukRtásya loka íti pashávo vai púriiSam pashUnvásaanah- sukRtásya loka ítyetattátra gacha yátra puúrve páretaa íti tátra gacha yátraiténa puúrve kármaNeyurítyetát

7.5.1.10
mahii dyaúh- pRthivií ca na íti | mahatii dyaúh- pRthivií ca na ítyetádimáM yajñám mimikSataamítiimáM yajñámavataamítyetátpipRtaáM no bháriimabhiríti bibhRtaáM no bháriimabhirítyetáddyaavaapRthivya&yóttamayópadadhaati dyaavaapRthivyo& hí kUrmáh-

7.5.1.11
tribhirúpadadhaati | tráya ime lokaa átho trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametadúpadadhaati tribhírabhya&nakti tatSaTtásyokto bándhurávakaa adhástaadbhávantyávakaa upáriSTaadaápo vaa ávakaa apaámevai&nametánmadhyató dadhaati saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

7.5.1.12
átholUkhalamusale úpadadhaati | víSNurakaamayataannaadáh- syaamíti sá ete íSTake apashyadulUkhalamusale te úpaadhatta té upadhaáyaannaado& 'bhavattáthaivai&tadyájamaano yádulUkhalamusalé upadádhaati yéna rUpéNa yatkárma kRtvaa víSNurannaadó 'bhavatténa rUpéNa tatkárma kRtvaa&nnaado& 'saaniíti tádetatsárvamánnaM yádulUkhalamusalé ulUkhalamusalaábhyaaM hye&vaánnaM kriyáta ulUkhalamusalaábhyaamadyate

7.5.1.13
té retah-sícorvélayópadadhaati | pRSTáyo vaí retah-sícau mádhyamu pRSTáyo madhyatá evaa&sminnetadánnaM dadhaatyúttare úttaramevaa&smaadetadánnaM dadhaatyaratnimaatre& 'ratnimaatraaddhyánnamadyáte

7.5.1.14
praadeshamaatré bhavatah- | praadeshamaatro vai gárbho víSNuránnametádaatmásammitamevaa&sminnetadánnaM dadhaati yádu vaá aatmásammitamánnaM tádavati tanná hinasti yadbhuúyo hinásti tadyatkániiyo na tádavati

7.5.1.15
aúdumbare bhavatah- | Urgvai rása udumbára uúrjamevaa&sminnetadrásaM dadhaatyátho sárva ete vánaspátayo yádudumbára eté upadádhatsárvaanvánaspátiinúpadadhaati retah-sícorvélayeme vaí retah sícaavanáyostadvánaspátiindadhaati tásmaadanáyorvánaspátayashcátuh-srakti bhavati cátasro vai díshah- sárvaasu táddikSu vánaspátiindadhaati tásmaatsárvaasu dikSu vánaspátayo mádhye sáMgRhiitam bhavatyulUkhalarUpátaayai

7.5.1.16
yádvevo&lUkhalamusalé upadádhaati | prajaápatervísrastaatpraaNó madhyata údacikramiSattamánnenaagRhNaattásmaatpraaNó 'nnena gRhiito yo hye&vaánnamátti sa praáNiti

7.5.1.17
praaNé gRhiite& 'smaa&dánnamúdacikramiSattátpraaNénaagRhNaattasmaatpraaNenaánnaM gRhiitaM yo hye&va praáNiti só 'nnamatti

7.5.1.18
etáyorubháyorgRhiitáyoh- | asmaadUrgúdacikramiSattaámetaábhyaamubhaábhyaamagRhNaattásmaadetaábhyaamubhaábhyaamuúrggRhiitaa yo hye&vaánnamátti sa praáNiti támUrjayati

7.5.1.19
Urjí gRhiitaáyaam | asmaadeté ubhe údacikramiSataaM té Urjaa&gRhNaattásmaadeté ubhé Urjaá yaM hye&vo&rjáyati sa praáNiti só 'nnamatti

7.5.1.20
taányetaányanyo& 'nyéna gRhiitaáni | taányanyo& 'nyéna gRhiitvaa&tmanpraápaadayata tádetadánnam prapádyamaanaM sárve devaá anupraápadyantaánnajiivanáM hiidaM sárvam

7.5.1.21
tádeSa shlóko 'bhyu&ktah- | tadvai sá praaNo& 'bhavadíti taddhi sá praaNó 'bhavanmahaá bhUtvaá prajaápatiríti mahaanhi sa tadábhavadyádenameté devaah- praápadyanta bhújo bhujíSyaa vittvéti praaNaa vai bhujó 'nnam bhujíSyaa etatsárvaM vittvétye tadyátpraaNaanpraáNayatpuriítyaatmaa vai pUryadvaí praaNaanpraáNayattásmaatpraaNaá devaa átha yátprajaápatih- praáNayattásmaadu prajaápatih- praaNo yo vai sá praaNá eSaa saá gaayatryátha yattadánnameSa sa víSNurdevataátha yaa só 'rgeSa sá udumbárah-

7.5.1.22
so 'braviit | ayaM vaavá maa sárvasmaatpaapmána údabhaarSiidíti yadábraviidúdabhaarSiinméti tásmaadupumbhára udumbháro ha vai támudumbára ityaácakSate paró 'kSam paró 'kSakaamaa hí devaá urú me karadíti tásmaadurúkaramurúkaraM ha vai táduluúkhalamityaácakSate paró 'kSam paró 'kSakaamaa hí devaah- sai&Saa sárveSaam praaNaánaaM yóniryáduluúkhalaM shíro vaí praaNaánaaM yónih-

7.5.1.23
tátpraadeshamaatrám bhavati | praadeshamaatrámiva hi shírashcátuh-srakti bhavati cátuh-sraktiiva hi shíro mádhye saMgRhiitám bhavati mádhye saMgRhiitámiva hi shírah-

7.5.1.24
taM yátra devaáh- samáskurvan | tádasminnetatsárvam madhyato& 'dadhuh- praaNamánnamuúrjaM táthaivaa&sminnayámetáddadhaati retah-sícorvélayaa pRSTáyo vai retah-sícau mádhyamu pRSTáyo madhyatá evaa&sminnetatsárvaM dadhaati

7.5.1.25
Recites RV 1.22.19
víSNoh- kármaaNi pashyatéti | viirya&M vai kárma víSNorviiryaa&Ni pashyatétyetadyáto vrataáni paspasha ityánnaM vaí vrataM yató 'nnaM spaashayaáM cakra ítyetadíndrasya yújyah- sakhetiíndrasya hye&Sa yújyah- sákhaa dvidevátyayópadadhaati dvehyu&lUkhalamumalé sakR!tsaadayati samaanaM tátkaroti samaanaM hye&tadánnamevá saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

7.5.1.26
áthokhaamúpadadhaati yónirvaa ukhaa yónimevai&tadúpadadhaati taámuluúkhala úpadadhaatyantárikSaM vaá uluúkhalaM yadvai kíM caasyaá UrdhvámantárikSameva tanmádhyaM vaá antárikSam madhyatastadyóniM dadhaati tásmaatsárveSaam bhUtaánaam madhyato yónirápi vánaspátiinaam

7.5.1.27
yádvevo&khaámupadádhaati | yo vai sá prajaápatirvyásraMsasataiSaa so&khe&me vaí lokaa ukhe&mé lokaáh- prajaápatistaámuluúkhala úpadadhaati tádenametásmintsárvasminprátiSThaapayati praaNé 'nna Urjyátho etásmaadevai&nametatsárvasmaadánantarhitaM dadhaati

7.5.1.28
áthopashayaám piSTvaá | lokabhaájamukhaáM kRtvaá purástaadukhaáyaa upanívapatyeSá haitásyai lokastátho haasyaiSaánantaritaa bhavati

7.5.1.29
tádaahuh- | kathámasyaiSaá pakvaá shRtópahitaa bhavatiítiM yádeva yájuSkRtaa tenaátho yadvai kíM caitámagníM vaishvaanarámupanigáchati táta eva tátpakváM shRtamúpahitam bhavati

7.5.1.30
dhruvaa&si dharuNéti | tásyokto bándhuritó jajñe prathamámebhyo yónibhyo ádhi jaatávedaa ítyetébhyo hi yónibhyah- prathamáM jaatávedaa ájaayata sá gaayatryaá triSTúbhaanuSTúbhaa ca devébhyo havyáM vahatu prajaanannítyetairvaá eSa chándobhirdevébhyo havyáM vahati prajaanán

7.5.1.31
iSé raayé ramasva | sáhase dyumná Urje ápatyaayétyetásmai sárvasmai ramasvétyetátsamraáDasi svaraáDasiíti samraáTca hye&Sá svaraáTca saarasvatau tvótsau praápavataamíti máno vai sárasvaanvaaksárasvatyetaú saarasvataa útsau taú tvaa praávataamítyetaddvaábhyaamúpadadhaati tásyokto bándhurátho dvayaM hye&vai&tádrUpam mRccaá pashca saadayitvaa suúdadohasaádhivadati tásyokto bándhuh-

7.5.1.32
áthainaamabhíjuhoti | etadvaá asyaametatpuúrvaM rétah- siktám bhavati síkataastádetádabhíkaroti tásmaadyónau rétah- siktámabhíkriyata aájyena juhoti sruvéNa svaahaakaaréNa dvaábhyaamaagneyiíbhyaaM gaayatriíbhyaaM tásyokto bándhuh-

7.5.1.33
Recites from RV 6.16.43
ágne yukSvaa hi ye táva |
Recites from RV 8.75.1
yukSvaa hí devahuútamaaníti yuktávatiibhyaamidámevai&tadyónau réto yunakti tásmaadyónau réto yuktaM na níSpadyate

7.5.1.34
sa yádi saMvatsarábhRtah- syaát | áthaabhíjuhuyaatsárvaM vai t adyátsaMvatsarabhRtah- sárvaM tadyádabhijuhiityátha yadyásaMvatsarabhRtah- syaadúpaivá tiSThetaásarvaM vai tadyadásaMvatsarabhRtó 'sarvaM tadyádupatíSThate 'bhi tve&vá juhuyaat

7.5.1.35
pashúreSa yádagníh- | só 'traiva sárvah- kRtsnah- sáMskRtastasyaávaaN^ praaNáh- svayamaatRNaa shróNii dvíyajuh- pRSTáyo retah-sícau kiíkasaa vishvájyotih- kákudamRtavye& griivaa áSaaDhaa shírah- kUrmo yé kUrmé praaNaa yé shiirSánpraaNaaste te

7.5.1.36
taM vaa etám | itá Urdhvam praáñcaM cinotyasau vaá aadityá eSo& 'gníramu tádaadityámita Urdhvam praáñcaM dadhaati tásmaadasaavaadityá itá Urdhvah- praáN^ dhiiyate

7.5.1.37
áthainam prasalavyaávartayati | amuM tádaadityá prasalavyaávartayati tásmaadasaávaadityá imaáMlokaánprasalavya&nuparyaíti

7.5.1.38
udáramukhaá | yóniruluúkhalamúttarokhaa bhávatyadharamuluúkhalamúttaraM hyu&dáramádharaa yónih- shishnam músalaM tádvRttámiva bhavati vRttámiva hí shishnaM táddakSiNata úpadadhaati dakSiNato vai vR!Saa yóSaamúpashete yádu pashoh- sáMskRtasyaánnaM táddUrveSTakaa tásya vaá etasyóttaró 'rdha udaáhitataro bhavati pashúreSa yádagnistásmaatpashoh- súhitasyóttarah- kukSirúnnatataro bhavati


7.5.2.1
pashushiirSaaNyúpadadhaati | pashávo vaí pashushiirSaáNi pashuúnevai&tadúpadadhaati taányukhaáyaamúpadadhaatiime vaí lokaá ukhaá pashávah- pashushiirSaáNyeSu tállokéSu pashuúndadhaati tásmaadimá eSú lokéSu pashávah-

7.5.2.2
yádvevo&khaáyaam | yónirvaá ukhaá pashávah- pashushiirSaáNi yónau tátpashUnprátiSThaapayati tásmaadadyámaanaah- pacyámaanaah- pashávo ná kSiiyante yónau hye&naanpratiSThaapáyati

7.5.2.3
yádvevá pashushiirSaáNyupadádhaati | yaa vai taah- shríya etaáni taáni pashushiirSaaNyátha yaáni taáni kúsindhaanyetaastaah- páñca cítayastadyaastaah- páñca cítaya ime té lokaastadye tá imé lokaá eSaa so&khaá tadyádukhaáyaam pashushiirSaáNyupadádhaatyetaíreva táchiirSábhiretaáni kúsindhaani sáMdadhaati

7.5.2.4
taánpurástaatpratiíca úpadadhaati | etadvai yátraitaánprajaápatih- pashUnaálipsata tá aalipsyámaanaa údacikramiSaMstaánpraaNéSu sámagRhNaattaánpraaNéSu saMgR!hya purástaatpratiíca aatmánnadhatta

7.5.2.5
tadvaá etátkriyate | yáddevaa ákurvannidaM nva&smaatté pashávo nóccikramiSanti yattve&tátkaróti yáddevaa ákurvaMstátkaravaaNiityátho praaNéSvevai&naanetátsaMgR!hya purástaatpratiíca aatmándhatte

7.5.2.6
yádvevá pashushiirSaáNyupadádhaati | prajaápatirvaá idamágra aasiidéka eva so& 'kaamayataánnaM sRjeya prájaayeyéti sá praaNébhya evaádhi pashUnníramimiita mánasah- púruSa cákSuSó 'shvam praaNaadgaaM shrótraadáviM vaaco& 'jaM tadyádenaanpraaNebhyó 'dhi nirámimiita tásmaadaahuh- praaNaáh- pasháva íti máno vai praaNaánaam prathamaM tadyatmánasah- púruSaM nirámimiita tásmaadaahuh- púruSah- prathamáh- pashUnaáM viirya&vattama íti máno vai sárve ghraaNaa mánasi hi sárve praaNaah- prátiSThitaastadyanmánasah- púruSaM nirámimiita tásmaadaahuh- púruSah- sárve pasháva íti púruSasya hye&vai&te sárve bhávanti

7.5.2.7
tádetadánnaM sRSTvaá | purástaatpratyágaatmánnadhatta tásmaadyah- kashcaánnaM sRjáte purástaadevai&natpratyágaatmándhatte tadvaá ukhaáyaamudáraM vaá ukho&dáre tadánnaM dadhaati

7.5.2.8
áthaiSu hiraNyashakalaanprátyasyati | praaNo vai híraNyamátha vaá etébhyah- pashúbhyah- saMjñapyámaanebhya evá praaNaa útkaamanti tadyáddhiraNyashakalaánpratyásyati praaNaánevai&Svetáddadhaati

7.5.2.9
sapta prátyasyati | sapta vaí shiirSánpraaNaastaánasminnetáddadhaatyátha yádi páñca pashávah- syuh- páñcaiva kR!tvah- saptá-sapta prátyasyetpáñca vaá etaánpashUnúpadadhaati saptá-sapta vaa ékaikasminpashaú praaNaastádeSu sárveSu praaNaándadhaati

7.5.2.10
taddhaiké 'pi | yadyékah- pashurbhávati páñcaiva kR!tvah- sapta-sapta prátyasyanti páñca vaá etaánpashUnúpadadhaati saptá-sapta vaa ékaikasminpashaú praaNaastádeSu sárveSu praaNaándadhma íti na táthaa kuryaadetásminvaí pashau sárveSaam pashUnaáM rUpaM tadyádetásminpratyásyati tádevai&Su sárveSu praaNaándadhaati

7.5.2.11
Recites RV 4.58.6,5
múkhe prathamam prátyasyati | samyáksravanti saríto na dhénaa ityánnaM vai dhénaastádidáM samyaN^múkhamabhisáMsravatyantárhRdaa mánasaa pUyámaanaa ítyantarvai hR!dayena mánasaa sataánnam pUtaM yá Rjustásya ghRtásya dhaáraa abhícaakashiimiíti yaá evai&tasminnagnaavaáhutiirhoSyanbhávati taá etádaaha hiraNyáyo vetaso mádhye agneríti yá evai&Sá hiraNmáyah- púruSastámetádaaha

7.5.2.12
Rce tvétiihá | praaNo vaa R!kpraaNéna hyárcati ruce tvétiihá praaNo vai rúkpraaNéna hi rócaté 'tho praaNaáya hii&daM sárvaM rócate bhaase tvétiiha jyótiSe tvétiiha bhaásvatii hii&me jyótiSmatii cákSuSii ábhUdidaM víshvasya bhúvanasya vaájinamagnérvaishvaanarásya cétiihaa&gnirjyótiSaa jyótiSmaanrukbho várcasaa várcasvaanítiiha víshvaavatiibhyaaM víshvaM hi shrótram

7.5.2.13
átha puruSashiirSamúdgRhNaati | maháyatyevai&nadetátsahasradaá asi sahásraaya tvéti sárvaM vaí sahásraM sárvasya daataa&si sárvasmai tvétyetát

7.5.2.14
áthainaanúpadadhaati | púruSam prathamam púruSaM tádviirye&Naaptvaá dadhaati mádhye púruSamabhíta ítaraanpashUnpúruSaM tátpashUnaám madhyato& 'ttaáraM dadhaati tásmaatpúruSa evá pashUnaám madhyato& 'ttaá

7.5.2.15
áshvaM caáviM cottaratá | etásyaaM táddishye&taú pashU dadhaati tásmaadetásyaaM dishye&taú pashU bhuúyiSThau

7.5.2.16
gaáM caajáM ca dakSiNatá | etásyaaM táddishye&taú pashuú dadhaati tásmaadetasyaaM dishye&taú pashU bhuúyiSThau

7.5.2.17
páyasi púruSamúpadadhaati | pashávo vai páyo yájamaanaM tátpashúSu prátiSThaapayatyaadityaM gárbham páyasaa sámaN^gdhiítyaadityo vaá eSa gárbho yatpúruSastam páyasaa sámaN^gdhiítyetátsahásrasya pratimaáM vishvárUpamíti púruSo vaí sahásrasya pratimaa púruSasya hye&vá sahásram bhávati párivRN^gdhi hárasaa maa&bhímaMsthaa íti páryenaM vRN^gdhyarcíSaa mai&naM hiMsiirítyetáchataáyuSaM kRNuhi ciiyámaana íti púruSaM tátpashUna:!M shataáyuM karoti tásmaatpúruSa evá pashUnaáM shataáyuh-

7.5.2.18
áthottarató 'shvam | vaátasya jUtimíti vaátasya vaá eSá jUtiryadáshvo váruNasya naábhimíti vaaruNo hyashvó 'shvaM jajñaanáM sarirásya mádhya ityaápo vaí sarirámapsujaá u vaa áshvah- shíshuM nadiínaaM harimádribudhnamíti girirvaa ádrirgiríbudhnaa u vaa aapó 'gne maá hiMsiih- parame vyo&mannítiime vaí lokaáh- paramaM vyo&maiSú lokéSvenam maá hiMsiirítyetát

7.5.2.19
átha dakSiNato gaám | ájasramíndumaruSamíti sómo vaa índuh- sá haiSa somó 'jasro yadgaúrbhuraNyumíti bhartaáramityetádagnímiiDe pUrvácittiM námobhirítyaagneyo vai gaúh- pUrvácittimítimíti praáñcaM hya&gnímuddháranti praáñcamupacáranti sa párvabhirRtushah- kálpamaana íti yadvaá eSá ciiyáte tádeSa párvabhirRtusháh- kalpate gaam maá hiMsiiráditiM viraájamíti viraaDvai gauránnaM vaí viraaDánnamu gaúh-

7.5.2.20
áthottarató 'vim | várUtriiM tváSTurváruNasya naábhimíti vaaruNií ca hí tvaaSTrii caáviráviM jajñaanaaM rájasah- párasmaadíti shrótraM vai páraM rájo dísho vai shrótram páraM rájo mahiíM saahasriimásurasya maayaamíti mahatiíM saahasriimásurasya maayaamítyetadágne maá hiMsiih- parame vyo&mannítiime vaí lokaáh- paramaM vyo&maiSú lokéSvenam maá hiMsiirítyetát

7.5.2.21
átha dakSiNato& 'jám | yó agníragneradhyájaayatétyagnirvaá eSo& 'gnerádhyajaayata shókaatpRthivyaá u tá vaa divaspariíti yadvaí prajaápateh- shókaadájaayata táddiváshca pRthivyaí ca shókaadajaayata yéna prajaá vishvákarmaa jajaanéti vaagvaá ajó vaaco& vaí prajaá vishvákarmaa jajaana támagne héDah- pári te vRNaktvíti yáthaiva yájustáthaa bándhuh-

7.5.2.22
tá eté pashávah- | taannaánopadádhaati naánaa saadayati naánaa suúdadohasaádhivadati naánaa hye&té pashávah-

7.5.2.23
átha puruSashiirSámabhíjuhoti | aáhutirvaí yajñah- púruSaM tátpashUnaáM yajñíyaM karoti tásmaatpúruSa evá pashUnaáM yajate

7.5.2.24
yádvevai&nadabhijuhóti | shiirSaMstádviirya&M dadhaatyaájyena juhoti vájro vaa aájyaM viirya&M vai vájro viirya&mevaa&sminnetáddadhaati svaahaakaaréNa vR!Saa vaí svaahaakaaró viirya&M vai vR!Saa viirya&mevaa&sminnetáddadhaati priSTúbhaa vájro vaí triSTúbviirya&M vai vájro viirya&M triSTúbviirye&Naivaa&sminnetádviirya&M dadhaati

7.5.2.25
sa vaá ardharcámanudrútya svaáhaakaroti | ásthi vaa R!gidaM táchiirSakapaaláM vihaápya yádidámantaratáh- shiirSNó viirya&M tádasmindadhaati

7.5.2.26
athóttaramardharcámanudrútya svaáhaakaroti | idaM táchiirSakapaaláM saMdhaáya yádidámupáriSTaachiirSNó viirya&M tádasmindadhaati

7.5.2.27
Recites RV 1.115.1
citráM devaánaamúdagaadániikamíti | asau vaá aadityá eSa púruSastádetáccitráM devaánaamúdetyániikaM cákSurmitrásya váruNasyaagnerítyubháyeSaaM haitáddevamanuSyaáNaaM cákSuraápraa dyaávaapRthivií antárikSamítyúdyanvaá eSá imaáMlokaanaápUrayati suúrya aatmaa jágatastasthúSashcétyeSa hya&sya sárvasyaatmaa yácca jágadyácca tíSThati

7.5.2.28
áthotsargairúpatiSThata | etadvaí yátraitaánprajaápatih- pashUnaálipsata tá aalipsyámaanaa ashocaMstéSaametaírutsargaih- shúcam paapmaánamápaahaMstáthaivai&Saamayámetádetaírutsargaih- shúcam paapmaánamápahanti

7.5.2.29
taddhaíke | yáM-yamevá pashúmupadádhati | tásyaatasya shúcamutsRjanti nechúcam paapmaánamabhyupadádhaamahaa íti té ha te shúcam paapmaánamabhyúpadadhati yaaM hi puúrvasya shúcamutsRjánti taamúttareNa sahópadadhati

7.5.2.30
viparikraámamu haíka úpatiSThante | UrdhvaaM shúcamútsRjaama íti té ha te shúcam paapmaánamanuúdyantyUrdhvo hye&téna kármaNaityUrdhvaámu shúcamútsRjanti

7.5.2.31
baáhyenaivaa&gnimútsRjet | ime vaí lokaá eSo& 'gnírebhyastállokébhyo bahirdhaa shúcaM dadhaati bahirvedii&yaM vai védirasyai tádbahirdhaa shúcaM dadhaatyúdaN^ tíSThannetásyaaM ha dishye&té pashávastadyátraité pashávastádevai&SvetachúcaM dadhaati

7.5.2.32
púruSasya prathamamútsRjati | taM hí prathamámupadádhaatiimam maa hiMsiirdvipaádam pashumíti dvipaadvaá eSá pashuryatpúruSastam maá hiMsiirítyetátsahasraakSo médhaaya ciiyámaana íti hiraNyashakalairvaá eSá sahasraakSo médhaayetyánnaayétyetánmayúm pashum médhamagne juSasvéti kimpuruSo vaí mayúh- kimpuruSámagne juSasvétyetatténa cinvaanástanvo& níSiidétyaatmaa vaí tanUsténa cinvaaná aatmaánaM sáMskuruSvétyetánmayúM te shúgRchatu yáM dviSmastáM te shúgRchatvíti tánmayaú ca shúcaM dádhaati yáM ca dvéSTi tásmiMshca

7.5.2.33
athaáshvasya | imam maa hiMsiirékashapham pashumityékashapho vaá eSá pashuryadáshvastam maa hiMsiirítyetátkanikradáM vaajínaM vaájineSvíti kanikrado vaá eSá vaajyu& vaájineSu gaurámaaraNyamánu te dishaamiíti tádasmai gaurámaaraNyamánudishati téna cinvaanastanvo& níSiidéti téna cinvaaná aatmaánaM sáMskuruSvétyetádgauráM te shúgRchatu yáM dviSamastáM te shúgRchatvíti tádgauré ca shúcaM dádhaati yáM ca dvéSTi tásmiMshca

7.5.2.34
átha góh- | imáM saahasráM shatádhaaramútmamíti saahasro vaá eSá shatádhaara utso yadgaúrvyacyámaanaM sarirásya mádhya ítiime vaí lokaáh- sarirámupajiivyámaanameSú lokeSvítyetádvRtaM dúhaanaamáditiM jánaayéti ghRtaM vaá eSaáditirjánaaya duhé 'gne maá hiMsiih- parame vyomannítiime vaí lokaáh- paramaM vyo&maiSú lokéSvenam maá hiMsiirítyetádgavayámaaraNyamánu te dishaamiíti tádasmai gavayámaaraNyamánudishati téna cinvaanástanvo& níSiidéti téna cinvaána aatmaánaM sáMskuruSvétyetádgavayáM te shúgRchatu yáM dviSaastáM te shúgRchatvíti tádgavayé ca shúcaM dádhaati yáM ca dvéSTi tásmiMshca

7.5.2.35
athaáveh- | imámUrNaayumítyUrNaavalimítyetadváruNasya naábhimíti vaaruNo hyávistvácam pashUnaáM dvipádaaM cátuSpadaamítyubháyeSaaM haiSá pashUnaaM tvágdvipádaaM ca cátuSpadaaM ca tváSTuh- prajaánaam prathamáM janítramítyetáddha tváSTaa prathamáM rUpaM vícakaaraágne maá hiMsiih- parame vyo&mannítiime vaí lokaáh- paramaM vyo&maiSú lokéSvenam maá hiMsiirítyetadúSTramaaraNyamánu te dishaamiíti tádasmaa úSTramaaran\yamánudishati téna cinvaanástanvo& níSiidéti téna cinvaaná aatmaánaM sáMskuraSvétyetadúSTraM te shúgRchatu yáM dviSmastáM te shúgRchatvíti tadúSTre ca shúcaM dádhaati yáM ca dvéSTi tásmiMshca

7.5.2.36
áthaajásya | ajo hya&gnerájaniSTa sho kaadíti yadvaí prajaápateh- shókaadájaayata tádagneh- shókaadajaayata só apashyajjanitaáramágra íti prajaápatirvai janitaa so& pashyatprajaápatimágra ítyetatténa devaá devátaamágra aayanníti vaagvaá ajó vaaco& vaí devaá devátaamágramaayaMsténa róhamaayannúpa médhyaasa íti svargo vaí loko róhasténa svargáM lokámaayunnúpa médhyaasa ítyetácharabhámaaraNyamánu te dishaamiíti tádasmai sharabhámaaraNyamánudishati téna cinvaanástanvo& níSiidéti téna cinvaána aatmaánaM sáMskuruSvétyetácharabháM te shúgRchatu yáM dviSmastáM te shúgRchatvíti tácharabhé ca shúcaM dádhaati yáM ca dvéSTi tásmiMshca

7.5.2.37
tádaahuh- | yaaM vai tátprajaápatiretéSaam pashUnaaM shúcam paapmaánamapaáhaMstá ete páñca pashávo 'bhavaMstá eta útkraantamedhaa amedhyaá ayajñiyaastéSaam braahmaNo naa&shniiyaattaánetásyaaM dishí dadhaati tásmaadetásyaaM dishí parjányo na várSuko yátraite bhávanti

7.5.2.38
pratyétyaagnimúpatiSThate | etadvaá etadáyathaayathaM karoti yádagnaú saamícite bahirvedyéti tásmaa evai&tanníhnuté 'hiMsaayaa aagneyyaa&gnáya evai&tanníhnute gaayatryaá gaayatryo& 'gniryaávaanagniryaávatyasya maátraa taávataivaa&smaa etanníhnute 'niruktayaa sárvaM vaa ániruktaM sárveNaivaa&smaa etanníhnute yáviSTavatyaitáddhaasya priyaM dhaáma yadyáviSTha íti yadvaí jaatá idaM sárvamáyuvata tásmaadyáviSThah-

7.5.2.39
Via VS 13.52, recites RV 8.84.3
tváM yaviSTha daashúSa íti | yájamaano vaí daashvaannR!h- paahiíti manuSyaa& vai nárah- shRNudhii gíra íti shRNú na imaaM stútimítyetadrákSaa tokámuta tmanéti prajaa vaí tokaM rákSa prajaáM caatmaánaM cetyetát

7.5.2.40
aaruhyaa&gníM jaghánena svayamaatRNaám pariítyaapasyaa& úpadadhaati | aápa etaa yádapasyaa& átha vaá etébhyah- pashúbhya aápa útkraantaa bhavanti tadyádapasyaa& upadádhaatyéSvevai&tátpashúSvapó dadhaatyánantarhitaah- pashúbhya úpadadhaatyánantarhitaastátpashúbhyo 'pó dadhaati páñca pañcópadadhaati páñca hye&té pashávah- sarváta úpadadhaati sarváta evai&Svetádapó dadhaati

7.5.2.41
tadyaah- páñcadasha puúrvaah- | taá apasyaa& vájro vaa aápo vájrah- pañcadashastásmaaMdyenaápo yantyápaiva tátra paapmaánaM ghnanti vájro haiva tasyaárdhasya paapmaánamápahanti tásmaadvárSatyápraavRto vrajedayám me vájrah- paapmaánamápahanadíti

7.5.2.42
átha yaah- pañcóttaraah- | taáshchandasyaa&h- pashávo vai chándaaMsyánnam pashavó 'nnamu pashórmaaMsamátha vaá etébhyah- pashúbhyo maaMsaanyútkraantaani bhavanti tadyácchandasyaa& upadádhaatyeSve&vai&tátpashúSu maaMsaáni dadhaatyánantarhitaah- pashúbhya úpadadhaatyánantarhitaani tátpashúbhyo maaMsaáni dadhaatyántaraa apasyaa& bhávanti baáhyaashchandasyaa& ántaraa hyaápo baáhyaani maaMsaáni

7.5.2.43
tádaahuh- | yádimaa aápa etaáni maaMsaanyátha kva& tvakvva& lometyánnaM vaavá pashostvagánnaM lóma tadyácchandasyaa& upadádhaati sai&vá pashostvaktallomaátho yaányamuúnyukhaáyaamajalomaáni taáni lómaani baáhyokhaa bhávatyántaraaNi pashushiirSaáNi baáhyaani hi lómaanyántara aatmaa yadiítareNa yadiítareNéti ha smaaha shaáNDilyah- sárvaanevá vayáM kRtsnaánpashUntsáMskurma íti

7.5.2.44
yádvevaa&pásyaa apadádhaati | prajaápatervísrastaadaápa aayaMstaásvitaásvavishadyadávishattásmaadviMshatistaá asyaaN^gúlibhyó 'dhyasravannánto vaá aN^gulayo 'ntatá evaa&smaattaa aápa aayan

7.5.2.45
sa yah- sá prajaápatirvyásraMsata | ayámeva sa yo& 'yámagníshciiyaté 'tha yaá asmaattaa aápa aáyannetaastaá apasyaa&stadyádetaá upadádhaati yaá evaa&smaattaa aápa aáyaMstaá asminnetatprátidadhaati tásmaadetaá atrópadadhaati

7.5.2.46
apaaM tvémantsaadayaamiíti | vaayurvaá apaaméma yadaá hyevai&Sá itáshcetáshca vaatyathaápo yanti vaayau taáM saadayati

7.5.2.47
apaaM tvódmantsaadayaamiíti | óSadhayo vaá apaamódma yátra hyaápa undántyastíSThanti tadóSadhayo jaayanta óSadhiSu taáM saadayati

7.5.2.48
apaáM tvaa bhásmantsaadayaamiíti | abhraM vaá apaam bhásmaabhre taáM saadayati

7.5.2.49
apaáM tvaa jyótiSi saadayaamiíti | vidyudvaá apaaM jyótirvidyúti taáM saadayati

7.5.2.50
apaaM tvaáyane saadayaamiíti | iyaM vaá apaamáyanamasyaaM hyaápo yántyasyaaM taáM saadayati tadyaá asyaitébhyo rUpébhya aápa aáyaMstaá asminnetatprátidadhaatyátho etaányevaa&sminnetádrUpaáNi dadhaati

7.5.2.51
arNavé tvaa sádane saadayaamiíti | praaNo vaá arNaváh- praaNe taáM saadayati

7.5.2.52
samudré tvaa sádane saadayaamiíti | máno vaí samudraa mánaso vaí samudraádvaacaábhryaa devaástriyiiM vidyaaM nírakhanaMstádeSa shlóko 'bhyu&kto yé samudraánnirákhanandevaástiikSNaábhirábhribhih- sudevó adya tádvidyaadyátra nirvápaNaM dadhuríti mánah- samudro vaáktiikSNaábhristrayií vidyaá nirvápaNametádeSa shlóko 'bhyu&kto mánasi taáM saadayati

7.5.2.53
sariré tvaa sádane saadayaamiíti | vaagvaí sariráM vaaci taáM saadayati
7.5.2.54
apaáM tvaa kSáye saadayaamiíti | cákSurvaá apaaM kSáyastátra hí sarvadai&vaápah- kSiyánti cákSuSi taáM saadayati

7.5.2.55
apaáM tvaa sádhiSi saadayaamiíti | ótraM vaá apaaM sádhih- shrótre taáM saadayati tadyaá asyaitebhyo rUpébhyo aápa aáyaMstaá asminnetatprátidadhaatyátho etaányevaa&sminnetádrUpaáNi dadhaati

7.5.2.56
apaáM tvaa sádane saadayaamiíti | dyaurvaá apaaM sádanaM divi hyaápah- sannaá divi taáM saadayati

7.5.2.57
apaáM tvaa sadhásthe saadayaamiíti antárikSaM vaá apaáM sadhásthamantárikSe taáM saadayati

7.5.2.58
apaáM tvaa yónau saadayaamiíti | samudro vaá apaaM yónih- samudre taáM saadayati

7.5.2.59
apaáM tvaa púriiSe saadayaamiíti | síkataa vaá apaam púriiSaM síkataasu taáM saadayati

7.5.2.60
apaáM tvaa paáthasi saadayaamiíti | ánnaM vaá apaam paathó 'nne taáM saadayati tadyaá asyaitébhyo rUpébhya aapa aáyaMstaá asminnetatprátidadhaatyátho etaányevaa&sminnetádrUpaáNi dadhaati

7.5.2.61
gaayatréNa tvaa chándasaa saadayaami | traíSTubhena tvaa chándasaa saadayaami jaágatena tvaa chándasaa saadayaamyaánuSTubhena tvaa chándasaa saadayaami paáN^ktena tvaa chándamaa saadayaamiíti tadyaá asyaitébhyashchándobhya aápa aáyaMstaá asminnetatprátidadhaatyátho etaányevaa&sminnetacchándaaMsi dadhaati

7.5.2.62
taá etaá aN^gúlayah- | taáh- | sarváta úpadadhaati sarváto hii&maá aN^gúlayó 'nteSuúpadadhaatyánteSu hii&maá aN^gúlayashcaturdhópadadhaati caturdhaa hii&maá aN^gúlayah- páñca-pañcópadadhaati páñca-pañca hii&maá aN^gúlayo naanópadadhaati naánaa hii&maá aN^gúlayah- sakR!tsakRtsaadayati samaanaM tátkaroti tásmaatsamaanásambandhanaah-