6.1.1.1
ásadvaá idamágra aasiit | tádaahuh- kiM tadásadaasiidityR!Sayo vaava te gré sadaasiíttádaahuh- ke ta R!Saya íti praaNaa vaa R!Sayaste yátpuraa&smaatsárvasmaadidámichántah- shrámeNa tápasaáriSaMstásmaadR!Sayah- dhyatá indriyéNainddha yadaínddha tásmaadíndha índho ha vai tam

6.1.1.2
sa yo& yam mádhye praaNáh- | eSá evéndrastaáneSá praaNaánmaíndra ityaácakSate paró 'kSam paró 'kSakaamaa hí devaastá iddhaáh- sapta naánaa púruSaanasRjantá

6.1.1.3
te 'bruvan | na vaá itthaM sántah- shakSyaamah- prájanayitumimaántsapta púruSaanékam púruSaM karavaaméti tá etaántsapta púruSaanékam púruSamakurvanyádUrdhvaM naábhestau dvaú samaúbjanyadávaaN^naábhestau dvaú pakSah- púruSah- pakSah- púruSah- pratiSThaíka aasiit

6.1.1.4
átha yai&téSaaM saptaánaam púruSaaNaaM shriíh- | yo rása aásiittámUrdhváM samúdauhastádasya shíro 'bhavadyachríyaM samudaúhaMstásmaachírastásminnetásminpraaNaá ashrayanta tásmaadvevai&tachiró 'tha yátpraaNaa áshrayanta tásmaadu praaNaah- shriyaú 'tha yatsárvasminnáshrayanta tásmaadu sháriiram

6.1.1.5
sá eva púruSah- prajaápatirabhavat | sa yah- sa púruSah- prajaápatirábhavadayámeva sa yo& 'yámagníshciiyáte

6.1.1.6
sa vaí saptapuruSó bhavati | saptapuruSo hya&yam púruSo yácctvaára aatmaa tráyah- pakSapuchaáni catvaáro hi tásya púruSasyaatmaa tráyah- pakSapuchaanyátha yadékena púruSeNaatmaánaM vardháyati téna viirye&Naayámaatmaá pakSapuchaanyúdyachati

6.1.1.7
átha yáshcite& 'gnírnidhiiyáte | yai&vai&téSaaM saptaanaam púruSaaNaaM shriiryo rásastámetádUrdhváM samúdUhanti tádasyaitachírastásmintsárve devaáh- shritaa átra hi sárvebhyo devébhyo júhvati tásmaadvevai&tachírah-

6.1.1.8
so 'yam púruSah- prajaápatirakaamayata bhUyaantsyaam prajaayeyéti so 'shraamyatsa tápo 'tapyata sá shraantástepaano bráhmaivá prathamámasRjata trayómevá vidyaaM sai&vaa&smai pratiSThaabhavattásmaadaahurbráhmaasya sárvasya pratiSThéti tásmaadanuúcya prátitiSThati pratiSThaa hye&Saa yadbráhma tásyaam pratiSThaáyaam prátiSThito 'tapyata

6.1.1.9
so 'po& 'sRjata | vaacá evá lokaadvaágevaa&sya saa&sRjyata se&daM sárvamaapnodyádidaM kíM ca yadaápnottásmaadaápo yadávRNottásmaadvaah-

6.1.1.10
so 'kaamayata | aabhyo& 'dbhyó 'dhi prájaayeyéti so& 'náyaa trayyaá vidyáyaa sahaa&pah- praávishattáta aaNDaM sámavartata tádabhya&mRshadastvityástu bhuúyo 'stvítyeva tádabraviittáto bráhmaivá prathamámasRjyata trayye&vá vidyaa tásmaadaahurbráhmaasya sárvasya prathamajamityápi hi tásmaatpúruSaadbráhmaiva puúrvamásRjyata tádasya tanmúkhamevaa&sRjyata tásmaadanUcaanámaahuragníkalpa íti múkhaM hye&tádagneryadbráhma

6.1.1.11
átha yo gárbho 'ntaraasiit | so 'grírasRjyata sa yádasya sárvasyaágramásRjyata tásmaadagríragrírha vai támagnirityaácachate paró 'kSam paró 'kSakaamaa hí devaa átha yadáshru sáMkSaritamaásiitsó 'shrurabhavadáshrurha vai tamáshva ityaácakSate paró 'kSam paró 'kSakaamaa hí devaa átha yadárasadiva sa raásabho 'bhavadátha yáh- kapaále ráso lipta aásiitso& 'jo& 'bhavadátha yátkapaálamaásiitsaá pRthivya&bhavat

6.1.1.12
so 'kaamayata | aabhyo 'dyó 'dhiimaam prájanayeyamíti taáM saMkL!shyaapsu praávidhyattásyai yah- páraaN^ ráso 'tyákSaratsá kUrmo& 'bhavadátha yádUrdhvámudaúkSyatedaM tadyádidámUrdhvámadbhyó 'dhi jaáyate se&yaM sárvaapá evaa&nuvyai&ttádidamékamevá rUpaM sámadRshyataápa eva

6.1.1.13
so 'kaamayata | bhuúya evá syaatprájaayetéti so& 'shraamyatsa tápo 'tapyata sá shraantástepaanah- phénamasRjata so& 'vedanyadvaá etádrUpam bhuúyo vaí bhavati shraámyaaNyevéti sá shraantástepaano mR!daM shúSkaapamUSasikataM shárkaraamáshmaanamáyo híraNyamoSadhivanaspatya&sRjata ténemaám pRthiviim praáchaadayat
6.1.1.14
taa vaá etaa náva sR!STayah- | iyámasRjyata tásmaadaahustrivR!dagnirítiiyaM hya&gnírasyai hi sárvo 'gníshciiyáte

6.1.1.15
ábhUdvaá iyám pratiSThéti | tadbhuúmirabhavattaámaprathayatsaá pRthivya&bhavatse&yaM sárvaa kRtsnaa mányamaanaagaayadyadágaayattásmaadiyáM gaayatryátho aahuragnírevaa&syai pRSThe sárvah- kRtsno mányamaano 'gaayadyadágaayattásmaadagnírgaayatra íti tásmaadu haitadyah- sárvah- kRtsno mányate gaáyati vaivá giité vaa ramate


6.1.2.1
so 'kaamayata prajaápatih- | bhuúya evá syaatprájaayetéti so& 'gnínaa pRthiviím mithunaM sámabhavattáta aaNDaM sámavartata tádabhya&mRshatpúSyatvíti púSyatu bhuúyo 'stvítyeva tádabraviit

6.1.2.2
sa yo gárbho 'ntaraásiit | sá vaayúrasRjyataátha yadáshru sáMkSaritamaásiittaáni váyaaMsyabhavannátha yáh- kapaále ráso lipta aásiittaa máriicayo 'bhavannátha yátkapaálamaásiittádantárikSamabhavat

6.1.2.3
so 'kaamayata | bhuúya evá syaatprájaayetéti sá vaayúnaantárikSam mithunaM sámabhavattáta aáNDaM sámavartata tádabhya&mRshadyásho bibhRhiíti táto 'saávaadityo& 'sRjyataiSa vai yashó 'tha yadáshru sáMkSaritamaásiitsó 'shmaa pR!shnirabhavadáshrurha vai tamashmetyaácakSate paró 'kSam paró 'kSakaamaa hí devaa átha yáh- kapaále ráso lipta aásiitté rashmáyo 'bhavannátha yátkapaálamaásiitsaa dyaúrabhavat

6.1.2.4
so 'kaamayata | bhuúya evá syaatprájaayetéti sá aadityéna dívam mithunaM sámabhavattáta aáNDaM sámavartata tádabhya&mRshadréto bibhRhiíti tátashcandrámaa asRjyataiSa vai retó 'tha yádashru sáMkSaritamaásiittaáni nákSatraaNyabhavannátha yáh- kapaále ráso lipta aásiittaá avaantaradísho 'bhavannátha yátkapaálamaásiittaa dísho 'bhavan

6.1.2.5
sá imaáMlokaántsRSTvaa&kaamayata | taáh- prajaáh- sRjeya yaá ma eSu lokéSu syuríti

6.1.2.6
sa mánasaa vaácam mithunaM sámabhavat | so 'STaú drapsaángarbhya&bhavatte& 'STau vásavo 'sRjyanta taánasyaamupaadadhaat

6.1.2.7
sa mánasaivá | vaácam mithunaM sámabhavatsa ékaadasha drapsaángarbhya&bhavatta ékaadasha rudraá asRjyanta taánantárikSa úpaadadhaat

6.1.2.8
sa mánasaivá | vaácam mithunaM sámabhavatsa dvaádasha drapsaángarbhya&bhavatte dvaádashaadityaá asRjyanta taándivyúpaadadhaat

6.1.2.9
sa manasaivá | vaácam mithunaM sámabhavatsá garbhya&bhavatsa víshvaandevaánasRjata taándikSuúpaadadhaat

6.1.2.10
átho aahuh- | agnímevá sRSTaM vásavó 'nvasRjyanta taánasyaamúpaadadhaadvaayúM rudraastaánantárikSa aadityámaadityaastaándivi víshve devaáshcandrámasaM taándikSuúpaadadhaadíti

6.1.2.11
átho aahuh- | prajaápatireve&maáMlokaántsRSTvaá pRthivyaam prátyatiSThattásmaa imaa óSadhayó 'nnamapacyanta tádaashnaatsá garbhya&bhavatsa Urdhvébhya evá praaNébhyo devaanásRjata yé vaañcah- praaNaastébhyo mártyaah- prajaa ityáto yatamathaásRjata táthaasRjata prajaápatistve&ve&daM sárvamasRjata yádidaM kíM ca

6.1.2.12
sá prajaáh- sRSTvaá | sárvamaajímitvaa vya&sraMsata tásmaadu haitadyah- sárvamaajiméti vye&vá sraMsate tásmaadvísrastaatpraaNó madhyata údakraamattásminnenamutkraante devaá ajahuh-

6.1.2.13
so 'gnímabraviit | tvám maa sáMdhehiíti kí me táto bhaviSyatiíti tváyaa maácakSaantai yo vaí putraáNaaM raádhyate téna pitáram pitaamahám putram paútramaácakSate tváyaa maácakSaantaa átha maa sáMdhehiíti tathéti támagnih- sámadadhaattásmaadetám prajaápatiM sántamagnirityaácakSata aá ha vaá enena pitáram pitaamahám putram paútraM cakSate yá evaM véda

6.1.2.14
támabraviit | kasmistvópadhaasyaamiíti hitá evétyabraviitpraaNo vaí hitám praaNo hi sárvebhyo bhUtébhyo hitastadyádenaM hitá upaádadhaattásmaadaahópadhaasyaamyúpadadhaamíti

6.1.2.15
tádaahuh- | kíM hitaM kimupa&hitamíti praaNá evá hitaM vaagúpahitam praaNe hii&yaM vaagúpeva hitaá praaNastve&vá hitamáN^gaanyúpahitam praaNe hii&maanyáN^gaanyúpeva hitaáni

6.1.2.16
so >syaiSa cítya aasiit | cetávyo hya&syaásiittásmaaccítyashcítya u evaa&yaM yájamaanasya bhavati cetávyo hya&sya bhávati tásmaadveva cítyah-

6.1.2.17
tádetaa vaá asya taáh- | páñca tanvo& vya&sraMsanta lóma tváN^naaMsamásthi majjaa taá evai&taah- páñca cítayastadyatpáñca cítiishcinótyetaábhire&vainaM táttanuúbhishcinoti yáccinóti tásmaaccítayah-

6.1.2.18
sa yah- sá prajaápatirvyásraMsata | saMvatsarah- só 'tha yaá asyaitaah- páñca tánvo vyáshraMsanta 'rtávaste páñca vaá Rtávah- páñcaitaashcítayastadyatpáñca cítiishcinótyRtúbhirevainaM táccinoti yáccinóti tásmaaccítayah-

6.1.2.19
sa yah- sá saMvatsaráh- prajaápatirvyásraMsata | ayámeva sá vaayuryo& 'yam pávaté 'tha yaá asya taá Rtávah- páñca tanvo& vyásraMsanta díshastR:h- páñca vai díshah- páñcaitaashcítayastadyatpáñca cítiishcinóti digbhírevai&naM táccinoti yáccinóti tásmaaccítayah-

6.1.2.20
átha yáshcite& 'gnírnidhiiyáte | asau sá aadityah- sá eSá evai&So& 'gnishcíta etaávannu tadyádenamagníh- samádadhaat

6.1.2.21
átho aahuh- | prajaápatireva vísrasto devaánabraviitsám maa dhattéti té devaá agnímabruvaMstváyiimám pitáram prajaápatim bhiSajyaaméti sa vaá ahámetásmintsárvasminnevá vishaaniíti tathéti tásmaadetám prajaápatiM sántamagnirityaácakSate

6.1.2.22
taM devaá agnaavaáhutibhirabhiSajyan | te yaáM yaamaáhutimájuhavuh- saá sainam pakvéSTakaa bhUtvaapyapadyata tadyádiSTaátsamábhavaMstásmaadíSTakaastásmaadagninéSTakaah- pacantyaáhutiirevai&naastátkurvanti

6.1.2.23
so 'braviit | yaávadyaavadvaí juhutha taávattaavanma kám bhavatiíti tadyádasmaa iSTe kamábhavattásmaadvevéSTakaah-

6.1.2.24
táddha smaahaáktaakSyah- | yá eva yájuSmatiirbhuúvasiiríSTakaa vidyaatso& 'gníM cinuyaadbhuúya eva tátpitáram prajaápatim bhiSajyatiíti

6.1.2.25
átha ha smaaha taáNDyah- | kSatraM vai yájuSmatya íSTakaa vísho lokampRNaá attaa vaí kSatriyó 'nnaM viDyátra vaá atturánna bhuúyo bhávati tádraaSTraM sámRddham bhavati tádedhate tásmaallokampRNaá eva bhuúyasiirúpadadhyaadítyetadáha táyorváco 'nyaa tve&vaáta sthítih-

6.1.2.26
sá eSá pitaá putráh- | yádeSo& 'gnimásRjata ténaiSo& 'gnéh- pitaa yádetámagníh- samádadhaatténaitásyaagníh- pitaa yádeSá devaanásRjata ténaiSá devaánaam pitaa yadetaM devaáh- samádadhusténaitásya devaáh- pitárah-

6.1.2.27
ubháyaM haitádbhavati | pitaá ca putráshca prajaápatishcaagníshcaagníshca prajaápatishca prajaápatishca devaáshca prajaápatishca yá evaM véda

6.1.2.28
sa úpadadhaati | táyaa devátayéti vaagvai saá devátaaN^girasvadíti praaNo vaa áN^giraa dhruvaá siidéti sthiraá siidétyetadátho prátiSThitaa siidéti vaacaá caivai&nametátpraaNéna ca cinoti vaagvaá agníh- praaNa índra aindraagno& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametáccinotiindraagnii vai sárve devaáh- sarvadevátyo 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametáccinoti

6.1.2.29
tádaahuh- | kásmaadasyaá agníshciiyata íti yátra vai saá devátaa vyásraMsata tádimaámeva rásenaánu vya&kSarattaM yátra devaáh- samáskurvaMstádenamasyaá evaádhi sámabharantsai&SaíkaivéSTakeyámeve&yaM hya&gnírasyai hi sárvo 'gníshciiyáte se&yaM cátuh-sraktirdísho hya&syaí sraktáyastásmaaccátuh-kraktaya íSTakaa bhavantiimaaM hyánu sárvaa íSTakaah-

6.1.2.30
tádaahuh- | yádevamékeSTakó 'tha katham páñceSTaka ítiiyaM nve&vá prathamaá mRnmayiíSTakaa tadyatkiM caátra mRnmáyamupadádhaatyékaiva séSTakaátha yátpashushiirSaáNyupadádhaati saá pashviSTakaátha yádrukbhapuruSaá upadádhaati yáddhiraNyashakalaíh- prokSáti saá hiraNyeSTakaátha yatsrúcaa upadádhaati yádulUkhalamusale yaáh- samídha aadádhaati saá vaanaspatyéSTakaátha yátpuSkaraparNámupadádhaati yátkUrmaM yaddádhi mádhu ghRtaM yatkiM caatraánnamupadádhaati saivaánnaM pañcamiíSTakaivámu páñceSTakah-

6.1.2.31
tádaahuh- | kataráta íSTakaayaah- shíra íti yáta upaspR!shya yájurvádatiítyu haíka aahuh- sá svayamaatRNaáyaa evaárdhaadupaspR!shya yajurvadettátho haasyaitaah- sárvaah- svayamaatRNaámabhyaávRttaa bhavantiíti na táthaa kuryaadáN^gaani vaá asyaitaáni párUMSi yadíSTakaa yáthaa vaa áN^ge 'N^ge párvanparvañchírah- kuryaáttaadRtkadyo vaavá cite& 'gnírnidhiiyáte tádevai&taásaaM sárvaasaaM shírah-

6.1.2.32
tádaahuh- | káti pashávo 'gnaa úpadhiiyanta íti pañcéti nve&vá brUyaatpáñca hye&taánpashuúnupadádhaati

6.1.2.33
átho éka íti brUyaat | ávirítiiyaM vaa áviriyaM hii&maah- sárvaah- prajaa ávatiiyámu vaá agnírasyai hi sárvo 'gníshciiyáte tásmaadéka íti brUyaat

6.1.2.34
átho dvaavíti brUyaat | ávii ítiiyáM caasaú ceme hii&maah- sárvaah- prajaa ávato yanmR!diyaM tadyadaápo 'sau tanmRccaápashceSTakaa bhavanti tásmaaddaavíti brUyaat

6.1.2.35
átho gauríti brUyaat | ime vaí lokaa gauryaddhi kíM ca gáchatiimaaMstállokaángachatiimá u lokaá eSo& 'gníshcitastásmaadgauríti brUyaat

6.1.2.36
tádaahuh- | kásmai kaámaayaagníshciiyata íti suparNó maa bhUtvaa dívaM vahaadítyu haíka aahurna táthaa vidyaadetadvaí rUpáM kRtvaá praaNaáh- prajaápatirabhavannetádrUpáM kRtvaá prajaápatirdevaánasRjataitádrUpáM kRtvaá devaá amR!taa abhavaMstadyádevai&téna praaNaa ábhavanyátprajaápatiryáddevaastádevai&téna bhavati


6.1.3.1
prajaápatirvaá idamágra aasiit | éka eva so& 'kaamayata syaam prájaayeyéti so& 'shraamyatsa tápo 'tapyata tásmaachraantaáttepaanaadaápo 'sRjyanta tásmaatpúruSaattaptaadaápo jaayante

6.1.3.2
aápo 'bruván | kva vayám bhavaaméti tápyadhvamítyabraviittaá atapyanta taah- phénamasRjanta tásmaadapaáM taptaánaam phéno jaayate

6.1.3.3
phéno 'braviit | kvaahám bhavaaniíti tápyasvétyabraviitso& 'tapyata sa mR!damasRjataitadvai phénastapyate yádapsvaa&véSTamaanah- plávate sá yado&pahanyáte mR!devá bhavati

6.1.3.4
mR!dabraviit | kvaahám bhavaaniíti tápyasvétyabraviitsaa&tapyata saa síkataa asRjataitadvai mR!ttapyate yádenaaM vikRSánti tásmaadyadyápi súmaartsnaM vikRSánti saikatámivaivá bhavatyetaávannu tadyatkvaa&hám bhavaani kvaa&há bhavaaniíti

6.1.3.5
síkataabhyah- shárkaraamasRjata | tásmaatsíkataah- shárkaraivaa&ntató bhavati shárkaraayaa áshmaanaM tásmaachárkaraáshmaivaa&ntató bhavatyáshmanó 'yastásmaadáshmanó 'yo dhamantyáyaso híraNyaM tásmaadáyo bahudhmaataM híraNyasaMkaashamivaivá bhavati

6.1.3.6
tadyádasRjyataákSarat tadyadákSarattásmaadakSáraM yádaSTau kRtvó 'kSaratsai&vaa&STaákSaraa gaayatrya& bhavat

6.1.3.7
ábhUdvaá iyám pratiSThéti | tadbhR!mirabhavattaámaprathayatsaá pRthivya&bhavattásyaamasyaám pratiSThaáyaam bhUtaáni ca bhUtaánaaM ca prátih- saMvatsaraáyaadiikSanta bhUtaánaam prátirgRhápatiraásiiduSaah- pátnii

6.1.3.8
tadyaáni taáni bhUtaáni | Rtávasté 'tha yah- sá bhUtaánaam pátih- saMvatsarah- só 'tha yaa so&Saah- pátnyauSasii saa taániimaáni bhUtaáni ca bhUtaánaaM ca pátih- saMvatsará uSási réto 'siñcantsá saMvatsaré kumaaro& 'jaayata so& 'rodiit

6.1.3.9
tám prajaápatirabraviit | kúmaara kíM rodiSi yachrámaattápasó 'dhi jaato 'siíti so& 'braviidánapahatapaapmaa vaá asmyáhitanaamaa naama ma dhehiíti tásmaatputrásya jaatásya naáma kuryaatpaapmaánamevaa&sya tadápahantyápi dvitiíyamápi tRtiíyamabhipUrvámevaa&sya tátpaapmaánamápahanti

6.1.3.10
támabraviidrudro& 'siíti | tadyádasya tannaamaákarodagnistádrUpamabhavadagnivá rudro yadárodiittásmaadrudrah- so& 'braviijjyaáyaanvaa áto 'smi dhehye&vá me naaméti

6.1.3.11
támabraviitsarvo& 'siíti | tadyádasya tannaamaákarodaápastádrUpamabhavannaápo vaí sarvo& 'dbhyo hii&daM sárvaM jaáyate so& 'braviijjyaáyaanvaa áto 'smi dhéhyevá me naaméti

6.1.3.12
támabraviitpashupátirasiíti | tadyádasya tannaamaákarodóSadhayastádrUpámabhavannóSadhayo vaí pashupátistásmaadyadaá pasháva óSadhiirlábhante 'tha& patiiyanti so& 'braviijjyaáyaanvaa áto 'smi dhehye&vá me naaméti

6.1.3.13
támabraviidugro& 'siíti | tadyádasya tannaamaákarodvaayustádrUpámbhavadvaayurvaá ugrastásmaadyadaa bálavadvaáyugró vaatótyaahuh- so& 'braviijjyaáyaanvaa áto 'smi dhehye&vá me naaméti

6.1.3.14
támabraviidashánirasiíti | tadyádasya tannaamaákarodvidyuttádrUpámabhavadvidyudvaá ashánistásmaadyáM vidyuddhántyashánirabadhiidítyaahuh- so& 'braviijjyaáyaanvaa áto 'smi dhehye&vá me naaméti

6.1.3.15
támabraviidbhavo& 'siíti | tadyádasya tannaamaákarotparjányastádrUpámabhavatparjányo vaí bhaváh- parjányaaddhii&daM sárvam bhávati so& 'braviijjyaáyaanvaa áto 'smi dhehye&vá me naaméti

6.1.3.16
támabraviinmahaándevo& 'siíti | tadyádasya tannaamaákaroccandrámaastádrUpámabhavatprajaápatirvaí candrámaah- prajaápatirvaí mahaándevah- so& 'braviijjyaáyaanvaa ato 'smi dhehye&vá me naaméti

6.1.3.17
támabraviidiíshaano 'siíti | tadyádasya tannaamaákarodaadityastádrUpámabhavadaadityo vaa iíshaana aadityo hya&sya sárvasyéSTe so& 'braviidetaávaanvaá asmi maa métah- paro naáma dhaa íti

6.1.3.18
taányetaányaSTaávagnirUpaáNi | kumaaró navama&h- saivaa&gnístrivR!ttaa

6.1.3.19
yádvevaa&STaávagnirUpaáNi | aSTaákSaraa gaayatrii tásmaadaahurgaayatro& 'gniríti so& 'yáM kumaaró rUpaáNyanupraávishanna vaá agníM kumaarámiva pashyantyetaányevaa&sya rUpaáNi pashyantyetaáni hí rUpaáNyanupraávishat

6.1.3.20
támetáM saMvatsará evá cinuyaát | saMvatsaré 'nubrUyaadduúyorityu haíka aahuh- saMvatsare vai tadréto 'siñcantsá saMvatsaré kumaaro& 'jaayata tásmaadduúyorevá cinuyaadvuúyoránubrUyaadíti saMvatsare tve&vá cinuyaátsaMvatsaré 'nubrUyaadyadvaava rétah- siktaM tádevá jaayate tattáto vikriyámaaNameva várdhamaanaM shete tásmaatsaMvatsará evá cinuyaátsaMvatsaré 'nubrUyaattásya citásya naáma karoti paapmaáname&vaasya tadápahanti citránaamaanaM karoti citro& 'siíti sárvaaNi hí citraáNyagníh-


6.2.1.1
prajaápatiragnirUpaáNyabhya&dhyaayat | sa yo& 'yáM kumaaró rUpaáNyanupráviSTa aásiittamánvaichatso& 'gníravedánu vaí maa pitaá prajaápatirichati hánta tádrUpamásaani yánma eSa na vedéti

6.2.1.2
sá etaanpáñca pashuúnapashyat | puruSamáshvaM gaamávimajaM yadápashyattásmaadeté pashávah-

6.2.1.3
sá etaanpáñca pashUnpraávishat | sá ete páñca pashávo 'bhavattámu vaí prajaápatiránvevai&chat

6.2.1.4
sá etaanpáñca pashuúnapashyat | yadápashyattásmaadeté pashávastéSvetámapashyattásmaadvevai&té pashávah-

6.2.1.5
sá aikSata | ime vaá agnírimaánevaa&tmaánamabhisáMskaravai yáthaa vaá agnih- sámiddho diípyata evámeSaaM cákSurdiipyate yáthaagnérdhUmá udáyata evámeSaamUSmódayate yáthaagnirabhyáhitaM dáhatyevám bapsati yáthaagnerbhásma siídatyevámeSaam púriiSaM siidatiime vaá agnírimaánevaa&tmaánamabhisáMskaravaa íti taannaánaa devátaabhya aálipsata vaishvakarmaNam púruSaM vaaruNamáshvamaindrámRSabháM tvaaSTramávimaagneyámajám

6.2.1.6
sá aikSata | naánaa vaá idáM devátaabhya aálipse 'gnérvaháM rUpaáNi kaamaye hántainaanagníbhyah- kaámaayaalábhaa íti taánagníbhyah- kaámaayaálabhata tadyádagníbhya íti bahuúni hya&gnirUpaáNyabhyádhyaayadátha yatkaámaayéti kaámena hyaálabhata taanaápriitaanpáryagnikRtaanúdaaco niitvaa sámajñapayat

6.2.1.7
sá aikSata | yaa vai shriírabhyádhaasiSamimaastaáh- shiirSásu hánta shiirSaáNyevo&padádhaa íti sá shiirSaáNyevo&tkRtyópaadhattaathétaraaNi kúsindhaanyapsu praáplaavayadajéna yajñaM sámasthaapayannénme yajño víkRSTó 'sadítyaatmaa vaí yajño nénme 'yámaatmaa víkRSTó 'sadítyeténa pashúneSTvaa tátprajaápatirapashyadyáthaitásyaagnerántaM na paryaít

6.2.1.8
sá aikSata | yámimámaatmaánamapsu praápiplavaM tamánvichaaniíti tamánvaichattadyádeSaamapsu práviddhaanaam pratyatiSThattaá apah- sámabharadátha yádasyaaM taam mR!daM tádubháyaM sambhR!tya mR!daM caapashcéSTakaamakarokSásmaadetádubháyamíSTakaa bhavati mRccaápashca

6.2.1.9
sá aikSata | yádi vaá idámitthámeva sádaatmaánamabhisaMskaris pácaaniíti tádagnínaapacattádenadamR!tamakarodetadvaí havíramR\ye mártya kuNapó 'napahatapaapmaa bhaviSyaami hántaitádagnínaátam bhavati yádagnínaa pácanti tásmaadagninéSTakaah- pacantyamR!taa evai&naastátkurvanti

6.2.1.10
tadyádiSTvaá pashunaápashyat | tásmaadíSTakaastásmaadiSTvai&vá pashunéSTakaah- kuryaadániSTakaa ha taá bhavanti yaáh- puraá pashóh- kurvantyátho ha tádanyádevá

6.2.1.11
tadyaastaah- shríyah- | etaáni taáni pashushiirSaaNyátha yaáni taáni kúsindhaanyetaastaah- páñca cítayastadyátpashushiirSaáNyupadhaáya cítiishcinótyetaíreva táchiirSábhiretaáni kúsindhaani sáMdadhaati

6.2.1.12
tá ete sárve pashávo yádagnih- | tásmaadagnaú pashávo ramante p!sminnagniraádhiiyate 'gnirhye&Sa yátpashávastáto vaí prajaápatashúbhireva tátpashávo ramante tásmaadyásya pashávo bhávanti tairagnírabhavat etairátra sárvaih- prajaápatiráyakSyata tádevaa&gnerántam pár

6.2.1.13
taddhaíke aahuh- | átraivai&taih- sárvaih- pashúbhiryajeta yadvaáyaiSyattadyádetairátra sárvairyájeta tádevaa&gnerántam páriiyaadíti na táthaa kuryaaddevaánaaM táditaádiyaadátho pathastádiyaadátho kiM tátah- sámbharedetaáni vaá etatkúsindhaanyetaashcítiih- sámbharati tásmaattáthaa ná kuryaat

6.2.1.14
yádvevai&taánpashuúnaalábhate | aayátanamevai&tádagnáye karoti ná hyanaayatane káshcana rámaté 'nnaM vaá aayátanaM tádetátpurástaannídadhaati tádenam páshyannagnírupaávartate

6.2.1.15
púruSó 'shvo gaurávirajó bhavanti | etaávanto vai sárve pashavó 'nnam pashávastadyaávadánnaM tádetátpurástaannídadhaati tádenam páshyannagnírupaávartate

6.2.1.16
páñca bhavanti | páñca hye&te 'gnáyaa yádetaashcítayastébhya etatpáñcaayátanaani nídadhaati tádenam páshyannagnírupaávartate

6.2.1.17
tadyádagníbhya íti | bahávo hye&te& 'gnáyo yádetaashcítayó 'tha yatkaámaayéti yáthaa taM kaámamaapnuyaadyájamaano yátkaama etatkárma kurute

6.2.1.18
púruSam prathamamaálabhate | púruSo hí prathamáh- pashUnaamathaáshvam púruSaM hyanvashvó 'tha gaamáshvaM hyánu gaurathaáviM gaaM hyanváviráthaajamáviM hyánvajastádenaanyathaapUrváM yathaashreSThamaálabhate

6.2.1.19
téSaaM víSamaa rashanaáh- syuh- | púruSasya várSiSThaátha hrásiiyasyátha hrásiiyasii tádyathaarUpám pashUnaáM rashanaáh- karotyápapavasyasaaya sárvaastve&vá samaáh- syuh- sárvaah- sadR!shyah- sárve hye&té samaah- sárve sadR!shaa agnáyo hyu&cyanté 'nnaM hyu&cyánte téna samaasténa sadR!shaah-

6.2.1.20
tádaahuh- | kathámasyaiSo& 'gnih- páñceSTakah- sarvah- pashuSvaárabdhaa bhavatiíti puroDaashakapaáleSu nve&vaápyata iyam prathamaá mRnmayiíSTakaátha yátpashúmaalábhate téna pashviSTakaa&pyaté 'tha yádvapaámabhíto hiraNyashakalau bhávatasténa hiraNyeSTakaa&pyaté 'tha yádidhmo yuúpah- paridháyasténa vaanaspatyéSTakaapyaté 'tha yadaájyam prókSaNyah- puroDaashastenaánnam pañcamiíSTakaapyata evámu haasyaiSo& 'gnih- páñceSTakah- sárvah- pashushvaárabdho bhavati

6.2.1.21
téSaaM cáturviMshatih- saamidhényah- | cáturviMshatyardhamaaso vai saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametatsáminddhe

6.2.1.22
yádveva cáturviMshatih- | cáturviMshatyakSaraa vaí gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametatsáminddhe

6.2.1.23
yádveva cáturviMshatih- | caturviMsho vai púrusho dásha hástyaa aN^gúlayo dásha paádyaashcatvaaryáN^gaani púruSah- prajaápatih- prajaápatiragniryaávaanagniryaávatyasya maátraa taávataivai&nametatsáminddhe

6.2.1.24
ubháyiirgaayatriíshca triSTubhashcaánvaaha | praaNó gaayatryaa&tmaá trishTúppraaNámévaasya gaayatriíbhih- sáminddha aatmaánaM triSTúbbhirmádhye triSTúbho bhávantyabhíto gaayatryo& mádhye hya&yámaatmaa&bhítah- praaNaa bhuúyasiih- purástaadgaayatriíranvaáha kániiyasiirupáriSTaadbhuúyaaMso hii&mé purástaatpraaNaah- kániiyaaMsa upáriSTaat

6.2.1.25
só 'nvaaha | sámaastvaagna Rtávo vardhayantvíti prajaápatiM vísrastaM yátraagníh- samádadhaattámabraviidyaa mátsaMmitaah- saamidhenya&staábhirmaa sámintsvéti

6.2.1.26
sá etaá apashyat | sámaastvaagna Rtávo vardhayantvíti sámaashca tvaagna Rtávashca vardhayantvítyetatsaMvatsaraa R!Sayo yaáni satyéti saMvatsaraáshca tuá 'rSayashca satyaáni ca vardhayantvítyetatsáM divyéna diidihi rocanenétyasau vaá aadityó divyáM rocanaM téna sáMdiidihiítyetadvíshvaa aábhaahi pradíshashcátasra íti sárvaa aábhaahi pradíshashcátasra ítyetát

6.2.1.27
taá etaa ékavyaakhyaanaah- | etámevaa&bhi yáthaitámevá saMskuryaádetáM saMdadhyaádetáM janáyettaá aagneyya&h- praajaapatyaa yádagnirápashyatténaagneyyo& yátprajaápatiM sataínddha téna praajaapatyaáh-

6.2.1.28
dvaádashaápriyah- | dvaádasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadaápriiNaati

6.2.1.29
yádveva dvaádasha | dvaádashaakSaraa vai jágatiiyaM vai jágatyasyaaM hii&daM sárvaM jágadiyámu vaá agnírasyai hi sárvo 'gníshciiyáte yaávaanagniryaávatyasya maátraa taávataivai&nametadaápriiNaati

6.2.1.30
yádveva dvaádasha | dvaádashaakSaraa vai jágatii jágatii sárvaaNi chándaaMsi sárvaaNi chándaaMsi prajaápatih- prajaápatiragniryaávaanagniryaávatyasya maátraa taávataivai&nametadaápriiNaati

6.2.1.31
taá etaá Urdhvaá asya samídho bhavantiíti | prajaapatiM vísrastaM yátraagnáh- samádadhaattámabraviidyaa mátsammitaa aápriyastaábhirmaápriiNiihiíti

6.2.1.32
sá etaá aSashyat | Urdhvaá asya samídho bhavantiítyUrdhvaa hye&tásya sámiddhasya samídho bhávantyUrdhvaá shukraá shociíMSyagnerítyUrdhvaáni hye&tásya shukraáNi shociíMSyarciíMSi bhávanti dyumáttaméti viirya&vattamétyetátsuprátiikasyéti sarváto vaá agníh- suprátiikah- sUnoríti yádenaM janáyati ténaasyaiSá sUnúh-

6.2.1.33
taá etaa ékavyaakhyaanaah- | etámevaa&bhi yáthaitámevá saMskuryaádetáM saMdadhyaádetáM janáyettaá aagneyya&h- praajaapatyaa yádagnirápashyatténaagneyyo& yátprajaápatimaápriiNaatténa praajaapatyaáh-

6.2.1.34
taa víSamaa víSamapadaah- | víSamaakSaraa víSamaaNi hi chándaaMsyátho yaányasyaadhyaatmamáN^gaani víSamaaNi taányasyaitaábhiraápriiNaati

6.2.1.35
vaishvaanaráh- pashupuroDaasháh- | vaishvaanaro vai sárve 'gnáyah- sárveSaamagniínaamúpaaptyai

6.2.1.36
yádvevá vaishvaanaráh- | Rtávo haite yádetaashcítayo 'gnáyo vaá Rtáva Rtávah- saMvatsaráh- saMvatsaró vaishvaanaro yádagnáya íti syaadáti tadrecayeddvaádashakapaalo dvaádasha maásaah- saMvatsaráh- saMvatsaró vaishvaanará aagneyyo& yaajyaanuvaakyaa& agnirUpaáNaamúpaatyai kaámavatyah- kaámaanaamupaatyai

6.2.1.37
taddhaíke | ítyevai&taáni pashuSiirSaáNi vittvópadadhatyubháyenaité pasháva íti té ha te mártyaah- kuNápaah- sámbhavantyánaapriitaani hi taáni táddha tathaáSaaDheh- saushromateyasyópadadhuh- sá ha kSiprá eva táto mamaara

6.2.1.38
hiraNmáyaanyu haíke kurvanti | amRteSTakaa íti vádantastaá ha taá anRteSTakaa na hi taáni pashushiirSaáNi

6.2.1.39
mRnmáyaanyu haíke kurvanti | útsannaa vaá eté pashávo yadvai kiMcótsannamiyaM tásya sárvasya pratiSThaa tadyatraité pashávo gataastáta enaanádhi sámbharaama íti na táthaa kuryaadyo vaá etéSaamaavR!taM ca braáhmaNaM ca ná vidyaattásyaita útsannaah- syuh- sá etaáneva páñca pashUnaálabheta yaávadasya váshah- syaattaánhaitaánprajaápatih- prathamá aalebhe shyaáparNah- saayakaayano& 'ntamó 'tha ha smaitaánevaántareNaálabhanté 'thaitárhiimau dvaávevaálabhyete praajaapatyáshca vaayavya&shca táyoráto braáhmaNamudyate