5.4.1.1
keshavásya púruSasya | lohaayasámaasya& aávidhyatyáveSTaa dandashuúkaa íti sárvaanvaá eSá mRtyUnátimucyate sárvaanbadhaanyó raajasuúyena yájate tásya jarai&vá mRtyúrbhavati tadyó mRtyuryó badhastámevai&tadátinayati yáddandashuúkaan

5.4.1.2
átha yátkeshavásya púruSasya | na vaá eSa strii na púmaanyátkeshavah- púruSo yadáha púmaasténa na strii yádu keshavasténo na púmaannai&tadáyo na híraNyaM yállohaayasaM nai&te krímayo naákrimayo yáddandashuúkaa átha yállohaayasam bhávati lóhitaa iva hí dandashuúkaastásmaatkeshavásya púruSasya

5.4.1.3
áthainaM díshah- samaárohayati | praáciimaároha gaayatrií tvaavatu rathantaraM saáma trivRtstómo vasantá Rturbráhma dráviNam

5.4.1.4
dákSiNaamaároha | triSTúptvaavatu bRhatsaáma pañcadasha stómo griiSmá Rtúh- kSatraM dráviNam

5.4.1.5
pratiíciimaároha | jágatii tvaavatu vairUpaM saáma saptadasha stómo varSaá RturviD dráviNam

5.4.1.6
údiiciimaároha | anuSTúptvaavatu vairaajaM saámaikaviMsha stómah- sharadRtuh- phálaM dráviNaam

5.4.1.7
Urdhvaamaároha | paN^ktistvaavatu shaakvararaivate saamanii triNavatrayastriMshau stómau hemantashishiraávRtU várco dráviNamíti

5.4.1.8
tadyádenaM díshah- samaaroháyati | RtUnaámevai&tádrUpámRtuúnevai&nametátsaMvatsaráM samaárohayati sá RtuúntsaMvatsaráM samaarúhya sárvameve&dámuparyupari bhavatyarvaágaivaa&smaadidaM sárvam bhavati

5.4.1.9
shaardUlacarmáNo jaghanaardhé | siísaM níhitam bhavati tátpadaa prátyasyati prátyastaM námuceh- shíra íti námucirha vai naámaasurá aasa tamíndro nívivyaadha tásya padaa shíro 'bhítaSThau sa yádabhíSThita udábaadhata sá uchvaN^kastásya padaa shírah- prácicheda táto rákSah- sámabhavattáddha smainamánubhaaSate kva& gamiSyasi kva& me mokSyasa íti

5.4.1.10
tatsiísenaápajaghaana | tásmaatsiísam mRdú sRtájavaM hi sárveNa hí viirye&Naapajaghaána tásmaaddhíraNyarUpaM sanna kíyaccanaa&rhati sRtájavaM hi sárveNa hí viirye&Naapajaghaána tadvai sa tánnaaSTraa rákSaaMsyápajaghaana tátho evai&Sá etánnaaSTraa rákSaaMsyató 'pahanti

5.4.1.11
áthainaM shaardUlacarmaárohayati | sómasya tvíSirasiíti yátra vai sóma índramatyápavata sa yattátah- shaardUláh- samábhavatténa sómasya tvíSistásmaadaaha sómasya tvíSirasiíti táveva me tvíSirbhUyaadíti shaardUlatviSímevaa&sminnetáddadhaati tásmaadaaha táveva me tvíSirbhUyaadíti

5.4.1.12
átha rukmámadhástaadúpaasyati | mRtyóh- paahiítyamR!tamaáyurhíraNyaM tádamR!ta aáyuSi prátitiSThati

5.4.1.13
átha rukmáh- shatávitRNo vaa bhávati | návavitRNo vaa sa yádi shatávitRNah- shataáyurvaá ayam púruSah- shatátejaah- shatáviiryastásmaachatávitRNo yádyu návavitRNo náveme púruSe praaNaastásmaannávavitRNah-

5.4.1.14
támupáriSTaachiirSNo nídadhaati | ójo 'si sáho syamR!tamasiítyamR!tamaáyurhíraNyaM tádasminnamR!tamaáyurdadhaati tadyádrukmaá ubhayáto bhávato 'mR!tamaáyurhíraNyaM tádamR!tenaivai&nametadaáyuSobhayátah- páribRMhati tásmaadrukmaá ubhayáto bhavatah-

5.4.1.15
Via VS 10.16, with variations, from RV 5.62.8
átha baahU údgRhNaati | híraNyarUpaa uSáso viroká ubhaávindro údithah- suúryashca aárohataM varuNa mitra gártaM tátashcakSaathaamáditiM dítiM céti baahU vaí mitraaváruNau gártastásmaadaahaárohataM varuNa mitra gártamíti tátashcakSaathaamáditiM dítiM céti tátah- pashyataM svaM caáraNaM cétyevai&tádaaha

5.4.1.16
naitenódgRhNiiyaat | mitro& 'si váruNo 'siítyevódgRhNiiyaadbaahU vaí mitraaváruNau baahúbhyaaM vaí raajanyo& maitraavaruNastásmaanmitro& 'si váruNo 'siítyevódgRhNiiyaat

5.4.1.17
tadyádenamUrdhvábaahumabhiSiñcáti | viirya&M vaá etádraajanya&sya yádbaahuú viirya&M vaá etádapaaM rásah- sámbhRto bhavati yénainametádabhíSiñcati nénma idáM viirya&M viirya&mapaaM rásah- sámbhRto baahuúvlinaadíti tásmaadenamUrdhvábaahumabhíSiñcati


5.4.2.1
taM vai praáñcaM tíSThantamabhíSiñcati | purástaadbraahmaNo& 'bhíSiñcatyadhvaryúrvaa yó vaasya puróhito bhávati pashcaadítare

5.4.2.2
sómasya tvaa dyumnenaabhíSiñcaamiíti | viirye&Naitádaahaagnerbhraájaséti viirye&Naivai&tádaaha suúryasya várcaséti viirye&Naivai&tádaahéndrasyendriyeNéti viirye&Naivai&tádaaha kSatraáNaaM kSatrápatiredhiíti raájñaamadhiraajá edhiítyevai&tádaahaáti didyuúnpaahiitiíSavo vaí didyáva iSubadhámevai&nametadátinayati tasmaadaahaáti didyuúnpaahiíti

5.4.2.3
imáM devaah- | asapatnáM suvadhvamítiimáM devaa abhraatRvyáM suvadhvamítyevai&tádaaha mahaté kSatraáya mahate jyaíSThyaayéti naátra tiróhitamivaasti mahate jaánaraajyaayéti mahate jánaanaam raajyaayétyevai&tádaahendrasyendriyaayéti viiryaa&yétyevai&tádaaha yadaahéndrasyendriyaayétiimámamúSya putrámamúSyai putramíti tadyádevaa&sya jánma táta evai&tádaahaasyaí visha íti yásyai visho raájaa bhávatyeSá vo 'mii raájaa sómo 'smaákam braahman\aánaaM raajéti tádasmaa idaM sárvamaadya& karoti braahmaNámevaapóddharati tásmaadbraahmaNo& 'naadyah- sómaraajaa hi bhávati

5.4.2.4
áthaitámabhiSekám | kRSNaviSaaNáyaanuvímRSTe viirya&M vaá etádapaaM rásah- sámbhRto bhavati yénainametádabhiSiñcátiidám me viirya&M sárvamaatmaánamúpaspRshaadíti tásmaadvaá anuvímRSTe

5.4.2.5
so 'nuvímRSTe | pra párvatasya vRSabhásya pRSThaadíti yáthaayam párvato 'tiSThaávaa yátharSabháh- pashuúnatiSThaávaivaM vaá eSá idaM sárvamátitiSThatyarvaágevaa&smaadidaM sárvam bhavati yó raajasuúyena yájate tásmaadaaha pra párvatasya vRSabhasya pRSThaannaávashcaranti svasíca iyaanaáh- taa aávavRtrannadharaagúdaktaa áhim budhnya&manu riíyamaaNaa iti

5.4.2.6
áthainamantárevá shaardUlacarmáNi viSNukramaánkramayati | viSNorvikrámaNamasi víSNorvíkraantamasi víSNoh- kraantámasiítiime vaí lokaa víSNorvikrámaNaM víSNorvíkraantaM víSNoh- kraantaM tádimaánevá lokaántsamaarúhya sárvameve&dámupáryupari bhavatyarvaágevaa&smaadidaM sárvam bhavati

5.4.2.7
átha braahmaNásya paátre | saMsravaántsamávanayati tádbraahmaNaM raájaanamánu yashah- karoti tásmaadbraahmaNo raájaanamánu yáshah-

5.4.2.8
tadyo& 'sya putráh- priyátamo bhávati | tásmaa etatpaátram práyachatiidám me 'yáM viirya&m putro& 'nusáMtanavadíti

5.4.2.9
With some additions, taken from RV 10.121.10
átha pratiparétya gaárhapatyamanvaárabdhe juhoti | prájaapate na tvádetaányanyo víshvaa rUpaáNi pári taá babhUva yátkaamaaste juhumastánno astvayámamúSya pitéti tadyáh- putrastám pitáraM karóti yáh- pitaa tám putraM tádenayorviirye& vyátiSajatyasaávasyá pitéti tadyáh- pitaa tám pitáraM karóti yáh- putrastám putraM tádenayorviirye& vyátiSajya púnarevá yathaayatháM karoti vayáM syaama pátayo rayiiNaaM svaahétyaashiírevai&Sai&tásya kármaNa aashíSamevai&tadaáshaaste

5.4.2.10
átha ya eSá saMsravó 'tirikto bhávati támaagniidhriíye juhotyátirikto vaá eSá saMsravó bhavatyátirikta aagniidhriíyo gaárhapatye haviíMSi shrapáyantyaahavaniiye juhvatyáthaiSó 'tiriktaMtadátirikta evai&tadátiriktaM dadhaatyuttaraardhé juhotyeSa hye&tásya devásya diktásmaaduttaraardhé juhoti sá juhoti rúdra yátte krívi páraM naáma tásminhutámasyameSTámasi svaahéti


5.4.3.1
tadyo& 'sya svo bhávati | tásya shatáM vaa parah-shataá vaa gaa úttareNaahavaniíyaM sthaapayati tadyádeváM karóti

5.4.3.2
váruNaaddha vaá abhiSiSicaanaát | indriyáM viirya&mápacakraama sháshvadyá eSo& 'paaM rásah- sámbhRto bhávati yénainametádabhiSiñcati so& 'syendriyáM viirya&M nírjaghaana tátpashuSvánvavindattásmaatpashávo yásho yádeSvanvávindattátpashúSvanuvídyendriyáM viirya&m púnaraatmánnadhatta tátho evai&Sá etannaáhaivaa&smaannvindriyáM viirya&mapakraámati varuNasavo vaá eSa yádraajasuúyamiti váruNo karodíti tvevai&Sá etátkaroti

5.4.3.3
átha ráthamupaávaharati | yadvaí raajanyaa&tpáraagbhávati ráthena vai tadánuyuN^kte tásmaadráthamupaávaharati

5.4.3.4
sa upaávaharati | índrasya vájro 'siíti vájro vai rátha índro vai yájamaano dvayéna vaá eSa índro bhavati yácca kSatríyo yádu ca yájamaanastasmaadaahéndrasya vájro 'siíti

5.4.3.5
támantarvedya&bhyavavártya yunakti | mitraaváruNayostvaa prashaastróh- prashíSaa yunajmiíti baahU vaí mitraaváruNau baahúbhyaaM vaí raajanyo& maitraavaruNastásmaadaaha mitraaváruNayostvaa prashaastróh- prashíSaa yunajmiíti

5.4.3.6
táM caturyújaM yunakti | sá jaghánena sadó 'greNa shaálaaM yénaiva dákSiNaa yánti téna prátipadyate táM jaghánena caátvaalamagreNaágniidhramúdyachati

5.4.3.7
tamaátiSThati | ávyathaayai tvaa svadhaáyai tvetyánaartyai tvétyevai&tádaaha yadaahaávyathaayai tvéti svadhaáyai tvéti rásaaya tvétyevai&tádaahaáriSTho árjuna ityárjuno ha vai naaméndro yádasya gahyaM naáma dvayéna vaá eSa índro bhavati yácca kSatríyo yádu ca yájamaanastásmaadaahaáriSTo árjuna íti

5.4.3.8
átha dakSiNaayugyamúpaarSati | marútaam prasavéna jayéti vísho vaí marúto vishaa vai tátkSatríyo jayati yajjígiiSati tásmaadaaha marútaam prasavéna jayéti

5.4.3.9
átha mádhye gávaamúdyachati | aápaama mánaséti mánasaa vaá idaM sárvamaaptaM tanmánasaivai&tatsárvamaapnoti tásmaadaahaápaama mánaséti

5.4.3.10
átha dhanuraartnyaa gaamúpaspRshati | sámindriyeNétiindriyaM vaí viirya&M gaáva indriyámevai&tádviirya&maatmándhatté 'thaaha jinaámiimaáh- kurvá imaa íti

5.4.3.11
tadyatsvásya góSUdyáchati | yadvai púruSaatpáraagbhávati yásho vaa kíMcidvaa sváM haivaasya tátpratamaámivaabhyápakraamati tatsvaádevai&tádindriyáM viirya&m púnaraatmándhatte tásmaatsvásya goSuúdyachati

5.4.3.12
tásmai taavanmaatriírvaa bhuúyasiirvaa prátidadaati | na vaá eSá krUrakarmáNe bhavati yadyájamaanah- krUrámiva vaá etátkaroti yadaáha jinaámiimaáh- kurvá imaa íti tátho haasyaitadákrUraM kRtám bhavati tásmaattaavanmaatriírvaa bhuúyasiirvaa prátidadaati

5.4.3.13
átha dakSiNaanaáyachati | só 'greNa yuúpaM dákSiNena védiM yénaiva dákSiNaa yánti téna prátipadyate táM jaghánena sadó 'greNa shaálaamúdyachati

5.4.3.14
With some variations, mostly taken from RV 5.33.3
maá na indra te vayáM turaaSaaT | áyuktaaso abrahmátaa vídasaama tíSThaa ráthamádhi yáM vajrahastaá rashmiíndeva yamase sváshvaanityúdyachatyevai&táyaabhiishavo vaí rashmáyastásmaadaahaá rashmiíndeva yamase sváshvaanityátha rathavimocaniíyaani juhoti priito rátho vímucyaataa íti tásmaadrathavimocaniíyaani juhoti

5.4.3.15
sá juhoti | agnáye gRhápataye svaahéti sa yádevaa&gneyaM ráthasya tádevai&téna priiNaati váhaa vaá aagneyaa ráthasya váhaanevai&téna priiNaati shriirvaí gaarhapataM yaávato-yaavata iíSTe tachríyamevaa&syaitádgaarhapatáM raajyámabhivímucyate

5.4.3.16
sómaaya vánaspátaye svaahéti | dvayaáni vaí vaanaspatyaáni cakraáNi ráthyaani caanasaáni ca tébhyo nve&vai&tádubháyebhyó 'riSTiM kurute sómo vai vánaspátih- sa yádevá vaanaspatyaM ráthasya tádevai&téna priiNaati daárUNi vaí vaanaspatyaáni ráthasya daárUNyevai&téna priiNaati kSatraM vai sómah- kSatrámevaa&syaitádraajyamabhivímucyate

5.4.3.17
marútaamójase svaahéti | sa yádevá maarutaM ráthasya tádevai&téna priiNaati catvaaró 'shvaa ráthah- pañcamo dvaú savyaSThRsaarathii te saptá saptá-sapta vá maarutó gaNah- sárvamevai&téna rátham priiNaati vísho vai marúto víshamevaa&syaitádraajyámabhivímucyate

5.4.3.18
índrasyendriyaáya svaahéti | sa yádevai&ndraM ráthasya tádevai&téna priiNaati savyaSThaa vaá aindro ráthasya savyaSThaáramevai&téna priiNaatiindriyaM vaí viirya&míndra indriyámevaa&syaitádviirya&M raajyámabhivímucyate

5.4.3.19
átha vaáraahyaa upaanáhaa úpamuñcate | agnaú ha vaí devaá ghRtakumbhám praveshayaáM cakrustáto varaahah- sámbabhUva tásmaadvaraahó meduró ghRtaaddhi sámbhUtastásmaadvaraahe gaávah- sáMjaanate svámevai&tadrásamabhisáMjaanate tátpashUnaámevai&tadráse prátitiSThati tásmaadvaáraahyaa upaanáhaa úpamuñcate

5.4.3.20
áthemaám pratyavékSamaaNo japati | pR!thivi maatarmaá maa hiMsiirmo& ahaM tvaamíti váruNaaddha vaá abhiSiSicaanaátpRthivií bibhayaáM cakaara mahadvaá ayámabhUdyo& 'bhyáSeci yadvaí maayaM naavadRNiiyaadíti váruNa u ha pRthivyaí bibhayaáM cakaara yadvaí meya&M naavadhUnviitéti tádanáyaivai&tánmitradhéyamakuruta na hí maataá putráM hinásti ná putró maatáram

5.4.3.21
varuNasavo vaá eSa yádraajasuúyam | pRthivyu& haitásmaadbibheti mahadvaá ayámabhUdyo& 'bhyáSeci yadvaí maayaM naa&vadRNiiyaadítyeSá u haasyaí bibheti yadvaí meyaM naa&vadhUnviitéti tádanáyaivai&tánmitradhéyaM kurute na hí maataá putráM hinásti ná putró maatáraM tásmaadeváM japati

5.4.3.22
Recites RV 4.40.5
só 'vatiSThati | haMsáh- shuciSadvásurantarikSasaddhótaa vediSadátithirduroNasát | nRSádvarasádRtasádvyomasádabjaá gojaá Rtajaá adrijaá Rtám bRhadityetaamátichandasaM jápanneSaa vai sárvaaNi chándaaMsi yadátichandaastáthainam paapmaa naa&nvávatiSThati

5.4.3.23
taM ná saMgrahiitaa&nvávatiSThet | nettáM lokámanvavatíSThaadyáM suSuvaaNo& 'nvavaásthaadíti taM sárathamevá rathavaáhana aádadhati táto 'vaaN^ápapravate táthaa táM lokaM naa&nvávatiSThati yáM suSuvaaNo& 'nvavaásthaat

5.4.3.24
úttareNaahavaniíyam pUrvaagnirúdvRto bhavati | sá rathavaáhanasya dákSiNamánvanuSyandáM shatámaanau pravRttaavaábadhnaati

5.4.3.25
aúdumbariiM shaákhaamúpagUhati | táyoranyataramúpaspRshatiíyadasyaáyurasyaáyurmáyi dhehi yúN^N^asi várco máyi dhehiíti tadaáyurvárca aatmándhatte

5.4.3.26
athaúdumbariiM shaákhaamúpaspRshati | uúrgasyuúrjam máyi dhehiíti taduúrjamaatmándhatte tásyaitásya kármaNa etaávevá shatámaanau pravRttau dákSiNaa taú brahmáNe dadaati brahmaa hí yajñáM dakSiNáto 'bhigopaayáti tásmaattaú brahmáNe dadaati

5.4.3.27
ágreNa maitraavaruNásya dhíSNyam | maitraavaruNií payasyaa& níhitaa bhavati taámasya baahuú abhyupaávaharatiíndrasya vaaM viiryakR!to baahuú abhyupaávaharaamiíti pashUnaaM vaá eSa ráso yátpayasyaa& tátpashUnaámevaa&syaitadrásam baahuú abhyupaávaharati tadyánmaitraavaruNii bhávati mitraaváruNaa u hí baahU tasmaanmaitraavaruNií bhavati


5.4.4.1
maitraavaruNyaá payasya&yaa prácarati | tásyaa ániSTa evá sviSTakR!dbhavatyáthaasmaa aasandiimaáharantyuparisádyaM vaá eSá jayati yo jáyatyantarikSasádyaM tádenamuparyaasiinamadhástaadimaáh- prajaa úpaasate tásmaadasmaa aasandiimaáharanti sai&Saá khaadirii vítRNaa bhavati ye&yaM várdhravyutaa bharataánaam

5.4.4.2
taamágreNa | maitraavaruNásya dhíSNyaM nídadhaati syonaa&si suSádaasiíti shivaámevai&táchagmaáM karoti

5.4.4.3
áthaadhiivaasamaástRNaati | kSatrásya yónirasiíti tadyai&vá kSatrásya yónistaámevai&tátkaroti

5.4.4.4
áthainamaásaadayati | syonaamaásiida suSádaamaásiidéti shivaáM shagmaamaásiidétyevai&tádaaha kSatrásya yónimaásiidéti tadyai&vá kSatrásya yónistásyaamevai&nametáddadhaati

5.4.4.5
Recites RV 1.25.10
áthaantaraaMse& 'bhimR!shya japati | níSasaada ghRtávrata íti ghRtávrato vai raajaa na vaá eSa sárvasmaa iva vádanaaya na sárvasmaa iva kármaNe yádevá saadhu vádedyátsaadhú kuryaattásmai vaá eSá ca shrótriyashcaitaú ha vai dvaú manuSyeSu ghRtávratau tásmaadaaha níSasaada ghRtávrata íti váruNah- pastyaa&svéti vísho vaí pastyaa& vikSvétyevai&tádaaha saámraajyaaya sukráturíti raajyaayétyevai&tádaaha yadaáha saámraajyaaya sukráturíti

5.4.4.6
áthaasmai páñcaakSaánpaaNaavaávapati abhibhuúrasyetaáste páñca díshah- kalpantaamítyeSa vaa áyaanabhibhUryatkálireSa hi sárvaanáyaanabhibhávati tásmaadaahaabhibhuúrasiítyetaásta páñca díshah- kalpantaamíti páñca vai díshastádasmai sárvaa eva díshah- kalpayati

5.4.4.7
áthainam pRSThatástUSNiímevá daNDaírghnanti | taM daNDairghnánto daNDabadhamátinayanti tásmaadraájaádaNDyo yádenaM daNDabadhámatináyanti

5.4.4.8
átha váraM vRNiite | yáM ha vai káM ca suSuvaaNo váraM vRNiite so& 'smai sárvah- sámRdhyate tásmaadváraM vRNiite

5.4.4.9
sa bráhmannítyevá prathamamaámantrayate | bráhma prathamámabhivyaáharaaNi bráhmaprasUtaaM vaácaM vadaaniíti tásmaadbráhmannítyeva prathamamaámantrayate tvám brahmaa&siitiítarah- prátyaaha savitaási satyáprasava íti viíryamevaa&sminnetáddadhaati savitaáramevá satyáprasavaM karoti

5.4.4.10
bráhmannítyevá dvitiíyamaámantrayate | tvám brahmaa&siitiítarah- prátyaaha váruNo 'si satyaújaa íti viirya&mevaa&sminnetáddadhaati váruNamevá satyaújasaM karoti

5.4.4.11
bráhmannítyevá tRtiíyamaámantrayate | tvám brahmaa&siitiítarah- prátyaahéndro 'si víshaujaa íti viirya&mevaa&sminnetáddadhaatiíndrameva víshaujasaM karoti

5.4.4.12
bráhmannítyevá caturthamaámantrayate | tvám brahmaa&siitiítarah- prátyaaha rudró 'si sushéva íti tádviiryaa&Nyevaa&sminnetatpuúrvaaNi dadhaatyáthainametáchamáyatyeva tásmaadeSa sárvasyéshaano mRDayati yádenaM shamáyati

5.4.4.13
bráhmannítyevá pañcamamaámantrayate | tvám brahmaa&siitiítaró 'niruktam prátyaaha párimitaM vai níruktaM tatpárimitamevaa&sminnetatpuúrvaM viirya&M dadhaatyathaatraániruktam prátyaahaáparimitaM vaa ániruktaM tadáparimitamevaa&sminnetatsárvaM viirya&M dadhaati tásmaadatraániruktam prátyaaha

5.4.4.14
átha sumaN^gálanaamaanaM hvayati | báhukaara shréyaskara bhuúyaskareti yá eváMnaamaa bhávati kalyaáNamevai&tánmaanuSyaí vaacó vadati

5.4.4.15
áthaasmai braahmaNa sphyam práyachati | adhvaryúrvaa yó vaasya puróhito bhavatiíndrasya vájro 'si téna me radhyéti vájro vai sphyah- sá eténa vájreNa braahmaNo raájaanamaatmanó 'baliiyaaMsaM kurute yo vai raájaa braahmaNaadábaliiyaanamítrebhyo vai sa báliiyaanbhavati tádamítrebhya evai&nametadbáliiyaaMsaM karoti

5.4.4.16
taM raajaa raajabhraatre práyachati | índrasya vájro 'si téna me radhyéti téna raajaá raajabhraatáramaatmanó 'baliiyaaMsaM kurute

5.4.4.17
táM raajabhraataá sUtaáya vaa sthapátaye vaa prayachati | índrasya vájro 'si téna me radhyéti téna raajabhraataá sUtáM vaa sthapátiM vaatmanó 'baliiyaaMsaM kurute

5.4.4.18
táM sUtó vaa sthapátirvaa graamaNye& práyachati | índrasya vájro 'si téna me radhyéti téna sUtó vaa sthapátirvaa graamaNya&maatmanó 'baliiyaaMsaM kurute

5.4.4.19
táM graamaNiíh- sajaataáya prayachati | indrasya vajro 'si téna me radhyéti téna graamaNiíh- sajaatámaatmanó 'baliiyaaMsaM kurute tadyádeváM samprayáchante nétpaapavasyasamásadyathaapUrvámasadíti tásmaadeváM sampráyachante

5.4.4.20
átha sajaatáshca pratiprasthaataá ca | eténa saphyéna pUrvaagnaú shukrásya purorúcaadhidévanaM kuruto 'ttaa vaí shukro& 'ttaáramevai&tátkurutah-

5.4.4.21
átha manthínah- purorúcaa vímitaM víminutah- | aadyo& vaí manthii tádattaáramevai&tátkRtvaáthaasmaa etádaadya&M janayatastásmaanmanthínah- purorúcaa vímitaM víminutah-

5.4.4.22
áthaadhvaryúh- | caturgRhiitamaájyaM gRhiitvaa&dhidévane híraNyaM nidhaáya juhotyagníh- pRthurdhármaNaspátirjuSaaNó agníh- pRthurdhármaNaspátiraájyasya vetu svaahéti

5.4.4.23
áthaakSaannívapati | svaáhaakRtaah- suúryasya rashmíbhiryatadhvaM sajaataánaam madhyaméSThyaayétyeSa vaá agníh- pRthuryádadhidévanaM tásyaité 'N^gaaraa yádakSaastámevai&téna priiNaati tásya ha vaá eSaánumataa gRhéSu hanyate yó vaa raajasuúyena yájate yó vaitádevaM védaitéSvakSeSvaaha gaáM diivyadhvamíti pUrvaagnivaáhau dákSiNaa

5.4.4.24
áthaahaagnáye sviSTakRté 'nubrUhiíti | tadyadántareNaáhutii etatkárma kriyáta eSa vaí prajaápatiryá eSá yajñástaayáte yásmaadimaáh- prajaah- prájaataa etámvevaápyetarhyánu prájaayante tádenam madhyatá evai&tásya prajaápaterdádhaati madhyatáh- suvati tásmaadántareNaáhutii etatkárma kriyata aashraávyaahaagníM sviSTakR!taM yajéti váSaTkRte juhoti

5.4.4.25
athéDaamaádadhaati | úpahUtaayaamíDaayaamapá upaspR!shya maahendraM gráhaM gRhNaati maahendraM gráhaM gRhiitvaá stotrámupaákaroti táM stotraáya prámiivati sá upaávarohati só 'nte stotrásya bhávatyánte shastrásya


5.4.5.1
váruNaaddha vaá abhiSiSicaanaadbhargó 'pacakraama | viirya&M vai bhárga eSa víSNuryajñah- so& 'smaadápacakraama sháshvadyá eSo& 'paaM rásah- sámbhRto bhávati yénainametádabhiSiñcáti so& 'sya bhárgaM nírjaghaana

5.4.5.2
támetaábhirdevátaabhiranusámasarpat | savitraá prasavitraa sárasvatyaa vaacaa tváSTraa rUpaíh- pUSNáh- pashúbhirindreNaasme bR!haspátinaa bráhmaNaa varuNenaújasaagnínaa téjasaa sómena raájñaa víSNunaivá dashamyaá devátayaánvavindat

5.4.5.3
tadyádenametaábhirdevátaabhiranusamásarpat | tásmaatsaMsR!po naamaátha yáddashamé 'hanprásuto bhávati tásmaaddashapeyó 'tho yaddásha dashaíkaikaM camasámanuprásRptaa bhávanti tásmaadvevá dashapéyah-

5.4.5.4
tádaahuh- | dásha pitaamahaántsomapaántsakhyaáya prásarpettátho haasya somapiithámashnute dashapéyo hiíti tadvai jyaa dvau triinítyevá pitaamahaántsomapaánvindanti tásmaadetaá evá devátaah- saMkhyaáya prásarpet

5.4.5.5
etaábhirvaí devátaabhirváruNa etásya somapiithámaashnuta | tátho evai&Sá etaábhirevá devátaabhiretásya somapiithámashnute tásmaadetaá evá devátaah- saMkhyaáya prásarpedátha yadai&vai&SodavasaaniiyéSTih- saMtíSThata etásyaabhiSecaniíyasya

5.4.5.6
áthaitaáni haviíMSi nírvapati | saavitraM dvaádashakapaalaM vaaSTaákapaalaM vaa puroDaáshaM savitaa vaí devaánaam prasavitaá savitR!prasUta eva tadváruNo 'nusámasarpattátho evai&Sá etátsavitR!prasUta evaa&nusáMsarpati tatraíkam puNDáriikam práyachati

5.4.5.7
átha saarasvatáM caruM nírvapati | vaagvai sárasvatii vaacai&va tadváruNo 'nusámasarpattátho evai&Sá etádvaacai&vaa&nusáMsarpati tatraíkam puNDáriikam práyachati

5.4.5.8
átha tvaaSTraM dáshakapaalam puroDaáshaM nírvapati | tváSTaa vaí rUpaáNaamiiSTe tváSTraiva tádrUpairváruNo 'nusámasarpattátho evai&Sá etattváSTraivá rUpaíranusáMsarpati tatraíkam puNDáriikam práyachati

5.4.5.9
átha pauSNáM caruM nírvapati | pashávo vaí pUSaá pashúbhireva tadváruNo 'nusámasarpattátho evai&Sá etátpashúbhirevaa&nusáMsarpati tatraíkam puNDáriikam práyachati

5.4.5.10
áthaindramékaadashakapaalam puroDaáshaM nírvapati | indriyaM vaí viirya&míndra indriyéNaiva tádviirye&Na váruNo 'nusámasarpattátho evai&Sá etádindriyéNaivá viirye&NaanusáMsarpati tatraíkam puNDáriikam práyachati

5.4.5.11
átha baarhaspatyáM caruM nírvapati | bráhma vai bR!haspátirbráhmaNaiva tadváruNo 'nusámasarpattátho evai&Sá etadbráhmaNaivaa&nusáMsarpati tatraíkam puNDáriikam práyachati

5.4.5.12
átha vaaruNáM yavamáyaM caruM nírvapati | sa yénaivaújasemaáh- prajaa váruNó 'gRhNaatténaiva tadójasaa váruNo 'nusámasarpatténo evai&Sa tadójasaanusáMsarpati tatraíkam puNDáriikam práyachati

5.4.5.13
upasádo dashamyo& devátaah- | tátra páñca puNDáriikaaNyupapráyachati taaM dvaádashapuNDariikaaM srája prátimuñcate saá diikSaa táyaa diikSáyaa diikSate

5.4.5.14
átha yaddvaádasha bhávanti | dvaádasha vai maásaah- saMvatsarásya sárvaM vaí saMvatsarah- sárveNaivai&nametáddiikSayati yaáni puNDáriikaaNi taáni divó rUpaM taáni nákSatraaNaaM rUpaM ye vádhakaaste& 'ntárikSasya rUpaM yaáni bísaani taányasyai tádenameSú lokeSvádhi diikSayati

5.4.5.15
átha raájaanaM kriitvaá | dvedho&panáhya párivahanti táto 'rdhámaasandyaámaasaádya prácaratyátha yá eSo& 'rdhó brahmáNo gRhe níhito bhávati támaasandyaámaasaádyaatithyéna prácarati yadaa&tithyéna pracáratyáthopasádbhih- prácarati yado&pasadbhih- pracárati

5.4.5.16
áthaitaáni haviíMSi nírvapati | aagneyámaSTaákapaalam puroDaáshaM saumyáM carúM vaiSNavaM tríkapaalaM vaa puroDaáshaM carúM vaa téna yathéSTyaiváM yajate

5.4.5.17
tádu táthaa ná kuryaat | hválati vaá eSa yó yajñapathaadetyéti vaa eSá yajñapathaadyá upasatpathaadéti tásmaadupasatpathaádeva ne&yaat

5.4.5.18
sa yádagniM yájati | agnínaivai&tattéjasaanusáMsarpatyátha yatsómaM yájati sómenaivai&tadraájñaanusáMsarpatyátha yadvíSNuM yájati yajño vai víSNustádyajñám pratyákSamaapnoti tám pratyákSamaaptvaa&tmánkurute

5.4.5.19
sá eSá saptadasho& 'gniSTomó bhavati | saptadasho vaí prajaápatih- prajaápatiryajñastádyajñám pratyákSamaapnoti tám pratyákSamaaptvaa&tmánkurute

5.4.5.20
tásya dvaádasha prathamágarbhaah- paSThauhyo& dákSiNaa | dvaádasha vai maásaah- saMvatsarásya saMvatsaráh- prajaápatih- prajaápatiryajñastadyajñám pratyákSamaapnoti tám pratyákSamaaptvaa&tmánkurute

5.4.5.21
taásaaM dvaádasha gárbhaah- | taashcáturviMshatishcáturviMshatirvaí saMvatsarásyaardhamaasaáh- saMvatsaráh- prajaápatih- prajaápatiryajñastádyajñám pratyákSamaapnoti tám pratyákSamaaptvaa&tmánkurute

5.4.5.22
taá brahmáNe dadaati | brahmaa hí yajñáM dakSiNato& 'bhigopaayáti tásmaattaá brahmáNe dadaati hiraNmáyiiM srájamudgaatré rukmaM hótre hiraNmayau praakaashaávadhvaryúbhyaamáshvam prastotré vashaám maitraavaruNaáyarSabhám braahmaNaachaMsíne vaásasii neSTaapotR!bhyaamanyatarátoyuktaM yavaacitámachaavaakaáya gaámagniídhe

5.4.5.23
taa vaá etaáh- | dvaádasha vaa tráyodasha vaa dákSiNaa bhavanti dvaádasha vaa vai tráyodasha vaa saMvatsarásya maásaah- saMvatsaráh- prajaápatih- prajaápatiryajñastádyajñám pratyákSamaapnoti tám pratyákSamaaptvaa&tmánkurute


5.5.1.1
aagneyo& 'STaákapaalah- puroDaásho bhavati | tám pUrvaardha aásaadayatyaindra ékaadashakapaalah- puroDaásho bhavati saumyó vaa carustáM dakSiNaardha aásaadayati vaishvadeváshcarúrbhavati tám pashcaardha aásaadayati maitraavaruNií payasyaa& bhavati taámuttaraardha aásaadayati baarhaspatyáshcarúrbhavati tam mádhya aásaadayatyeSá caruh- páñcabilastadyatpáñca haviíMSi bhávanti téSaam páñca bílaani tásmaaccaruh- páñcabilo naáma

5.5.1.2
tadyádeténa raajasUyayaajii yájate | yádevai&naM díshah- samaaroháyati yádRtUnyatstómaanyacchándaaMsi tásmaadevai&nameténa níSkriiNaati sa yáddhaiténa raajasUyayaajii na yájetódvaa ha maádyetprá vaa patettásmaadvaá eténa raajasUyayaajií yajate

5.5.1.3
sa yádaagneyénaaSTaákapaalena puroDaáshena pracárati | yádevai&nam praáciiM díshaM samaaroháyati yádRtUnyatstómaanyacchándaaMsi tásmaadevai&nameténa níSkriiNaati saMsravám baarhaspatyé caraavávanayati

5.5.1.4
átha yádaindreNaíkaadashakapaalena puroDaáshena pracárati | saumyéna vaa carúNaa yádevai&naM dákSiNaaM díshaM samaaroháyati yádRtUnyatstómaanyacchándaaMsi tásmaadevai&nameténa níSkriiNaati saMsravám baarhaspatyé caraavávanayati

5.5.1.5
átha yádvaishvadevéna carúNaa pracárati | yádevai&nam pratiíciiM díshaM samaaroháyati yádRtUnyatstómaanyacchándaaMsi tásmaadevai&nameténa níSkriiNaati saMsravám baarhaspatyé caraavávanayati

5.5.1.6
átha yánmaitraavaruNyaá payasyaa&yaa pracárati | yádevai&namúdiiciiM díshaM samaaroháyati yádRtUnyatstómaanyacchándaaMsi tásmaadevai&nameténa níSkriiNaati saMsravam baarhaspatyé caraavávanayati tadyátsaMsravaánbaarhaspatyé caraávavanáyati sarváta evaa&sminnetádannaádyaM dadhaati tásmaadu dishó-disha eva raájñe 'nnaádyamabhíhriyate

5.5.1.7
átha yádbaarhaspatyéna carúNaa pracárati | yádevai&namUrdhvaaM díshaM samaaroháyati yádRtUnyatstómaanyacchándaaMsi tásmaadevai&nameténa níSkriiNaati

5.5.1.8
sa yá eSá aagneyo& 'STaákapaalah- pUroDaásho bhávati | tásya híraNyaM dákSiNaagneyo vaá eSá yajñó bhavatyagne réto híraNyaM tásmaaddhíraNyaM dákSiNaa tádagniídhe dadaatyagnirvaá eSá nidaánena yadaágniidhrastásmaattádagniídhe dadaati

5.5.1.9
átha yá eSá aindra ékaadashakapaalah- puroDaásho bhávati | tásyarSabho dákSiNaa sá haindro yádRSabho yádyu saumyáshcarurbhávati tásya babhrurgaurdákSiNaa sa hí saumyo yádbabhrustám brahmáNe dadaati brahmaa hí yajñáM dakSiNato& 'bhigopaayáti tásmaattám brahmáNe dadaati

5.5.1.10
átha yá eSá vaishvadeváshcarurbhávati | tásya pR!SangaurdákSiNaa bhUmaa vaá etádrUpaáNaaM yatpR!Sato gorvísho vai víshve devaá bhUmaa vai viTtásmaatpR!SangaurdákSiNaa taM hótre dadaati hótaa hí bhUmaa tásmaattaM hótre dadaati

5.5.1.11
átha yai&Saá maitraavaruNii payasyaa& bhávati | tásyai vashaa dákSiNaa saa hí maitraavaruNii yádvashaa yádi vashaaM ná vindedápi yai&va kaa caapraviitaa syaatsárvaa hye&vá vashaápraviitaa taámadhvaryúbhyaaM dadaati praaNodaanau vaá adhvaryuú praaNodaanaú mitraaváruNau tásmaattaámadhvaryúbhyaaM dadaati

5.5.1.12
átha yá eSá baarhaspatyáshcarurbhávati | tásya shitipRSTho gaurdákSiNaiSaa vaá Urdhvaa bR!haspáterdiktádeSá upáriSTaadaryamNah- pánthaastásmaachitipRSThó baarhaspatyásya dákSiNaa tám brahmáNe dadaati bR!haspátirvaí devaánaam brahmai&Sa vaá etásya brahmaá bhavati tásmaattám brahmáNe dadaati sá haitenaápi viSThaavraajya&nnaádyakaamo yajeta tádasmintsarváto 'nnaádyaM dadhaati sá haannaadá evá bhavati


5.5.2.1
sa vaí prayújaaM havírbhiryajate | tadyátprayújaaM havírbhiryájata RtUnvaá etátsuSuvaaNó yuN^kte tá enamRtávo yuktaá vahantyRtuúnvaa práyuktaanánucarati tásmaatprayújaaM havírbhiryajate

5.5.2.2
taáni vai dvaádasha bhavanti | dvaádasha vai maásaah- saMvatsarásya tásmaaddvaádasha bhavanti maasí-maasi yajetétyaahuh- kó veda manuSya&sya tásmaanná maasí-maasi yajeta shamyaaparaavyaadhé shamyaaparaavyaadha evá SaDbhíryajate praaN^ yaanátha púnaraávRttah- shamyaaparaavyaadhé shamyaaparaavyaadha evá SaDbhíryajate

5.5.2.3
tádu táthaa ná kuryaat | SáDevaitaáni puúrvaaNi haviíMSi nírvapati samaanábarhiiMSi taásaaM devátaanaaM rUpaM yáthaa shíshire yuktvaa praáñca aapraavRSáM yaayustatSáDRtuúnyUN^kte tá enaM SáDRtávo yuktaah- praáñca aapravRSáM vahanti SaDvártUnpráyuktaanaapraavRSamánucarati pUrvaagnivaáhaaM dvau dákSiNaa

5.5.2.4
SáDevóttaraaNi haviíMSi nírvapati | samaanabárhiiMSi taásaaM devátaanaaM rUpaM yáthaa púnaraavárteranvaárSikamabhi tatSáDRtuúnyuN^kte tá enaM SáDRtávo yuktaa vaárSikamabhí vahanti SáDvartUnpráyuktaanvaárSikamánucarati pUrvaagnivaáhaaM dvau dákSiNaa tadyátpUrvaagnivaáho dákSiNa 'rtUnvaá etátsuSavaaNó yuN^kte váhanti vaá anaDvaáhastásmaatpUrvaagnivaáho dákSiNaa

5.5.2.5
táddha smaitátpuraá kurupañcaalaá aahuh- | Rtávo vaá asmaányuktaá vahantyRtuúnvaa práyuktaanánucaraama íti yádeSaaM raájaano raajasUyayaajína aasustáddha sma tádabhyaahuh-

5.5.2.6
aagneyo& 'STaákapaalah- puroDaásho bhavati | saumyáshcarúh- saavitro dvaádashakapaalo vaaSTaákapaalo vaa puroDaásho baarhaspatyáshcarústvaaSTro dáshakapaalah- puroDaásho vaishvaanaro dvaádashakapaala etaáni SaT puúrvaaNi haviíMSi bhavanti

5.5.2.7
SáDevóttare carávah- | saarasvatáshcarúh- pauSNáshcarúrmaitráshcarúh- kSaitrapatyáshcarúrvaarúNashcarúraadityáshcarúretá u SaDúttare carávah-

5.5.2.8
átha shyéniiM vícitragarbhaamádityaa aálabhate | tásyaa eSai&vaa&vRdyaa&STaápadyai vashaáyaa iyaM vaa áditirasyaá evai&nametadgárbhaM karoti tásyaa etaadR!shyeva shyénii vícitragarbhaa dákSiNaa

5.5.2.9
átha pR!SatiiM vícitracarbhaam marúdbhya aálabhate | tásyaa eSai&vaa&vRdvísho vaí marúto vishaámevai&nametadgárbhaM karoti tásyaaM etaadR!shyeva pR!Satii vícitragarbhaa dákSiNaa

5.5.2.10
etaú pashubandhaú | tádetaáveva sántaavanyáthevaálabhante yaamádityaa aalábhanta aadityébhyastaamaálabhante sárvaM vaá aadityaah- sárvasyaivai&nametadgárbhaM karoti yaám marúdbhya aalábhante víshvebhyastaáM devébhya aálabhante sárvaM vai víshve devaah- sárvasyaivai&nametadgárbhaM karoti


5.5.3.1
abhiSecaniíyeneSTvaá | késhaanná vapate tadyatkéshaanna vápate viirya&M vaá etádapaaM rásah- sámbhRto bhavati yénainametádabhiSiñcáti tásyaabhíSiktasya késhaanprathamaanpraápnoti sa yatkéshaanvápetaitaaM shríyam jihmaaM vínaashayedvyuduhyaattásmaatkéshaanná vapate

5.5.3.2
saMvatsaraM ná vapate | saMvatsarásammitaa vaí vratacaryaa tásmaatsaMvatsaraM ná vapate sá eSá vratavisarjaniíyopayogo naáma stómo bhavati keshavapaniíyah-

5.5.3.3
tásyaikaviMshám praatah-savanám | saptadasham maádhyandinaM sávanam pañcadasháM tRtiiyasavanáM saho&kthaíh- sahá SoDashinaá saha raátryaa

5.5.3.4
trivRdraáthantarah- saMdhírbhavati | eSá evai&kaviMsho yá eSa tápati sá etásmaadekaviMshaadápayuN^kte sá saptadashámabhipratyávaiti saptadashaátpañcadashám pañcadashaádasyaámevá trivR!ti pratiSThaáyaam prátitiSThati

5.5.3.5
tásya rathantarám pRSThám bhavati | iyaM vaí rathantarámasyaámevai&tátpratiSThaáyaam prátitiSThatyatiraatró bhavati pratiSThaa vaá atiraatrastásmaadatiraatró bhavati

5.5.3.6
sa vai nye&vá vartayate késhaanná vapate viirya&M vaá etádapaaM rásah- sámbhRto bhavati yénainametádabhiSiñcáti tásyaabhíSiktasya késhaanprathamaanpraápnoti sa yatkéshaanvápetaitaaM shríyaM jihmaaM vínaashayedvyuhyaadátha yánnivartáyate tádaatmányevai&taaM shríyaM níyunakti tásmaannye&vá vartayate késhaanna vápate tásyaiSai&vá vratacaryaá bhavati yaavajjiívaM naa&syaam prátitiSThati

5.5.3.7
aasandyaá upaanáhaa úpamuñcate | upaanáDbhyaamádhi yádasya yaánam bhávati rátho vaa kíMcidvaa sárvaM vaá eSá idámupáryupari bhavatyarvaágevaa&smaadidaM sárvam bhavati yó raajasuúyena yájate tásmaadásyaiSai&vá vratacaryaá bhavati yaavajjiívaM naasyaam prátitiSThati


5.5.4.1
shyéta aashvinó bhavati | shyétaaviva hya&shvínaavávirmalhaá saarasvatií bhavatyRSabhamíndraaya sRtraámNa aálabhate durvédaa eváMsamRddhaah- pashávo yádyeváMsamRddhaanná vindedápyajaánevaálabheraMste hí sushrápataraa bhávanti sa yádyajaánaalábheraMlóhita aashvinó bhavati tadyádetáyaa yájate

5.5.4.2
tváSTurha vaí putráh- | tríSiirSaa SaDakSá aasa tásya triiNyeva múkhaanyaasustadyádeváMrUpa aása tásmaadvishvárUpo naáma

5.5.4.3
tásya somapaánamevaíkam múkhamaása | suraapaáNamékamanyásmaa áshanaayaíkaM tamíndro didveSa tásya taáni shiirSaáNi prácicheda

5.5.4.4
sa yátsomapaánamaása | tátah- kapíñjalah- sámabhavattásmaatsá babhruká iva babhrúriva hi sómo raájaa

5.5.4.5
átha yátsuraapaáNamaása | tátah- kalavíN^kah- sámabhavattásmaatso& 'bhimaadyatká iva vadatyabhimaádyanniva hi súraam piitvaa vádati

5.5.4.6
átha yádatyásmaa áshanaayaása | tátastittírih- sámabhavattásmaatsá vishvárUpatama iva sántyevá ghRtastokaá iva tvanmadhustokaá iva tvatparNeSvaáshcutitaa eváMrUpamiva hi sa tenaáshanamaávayat

5.5.4.7
sa tváSTaa cukrodha | kuvínme putramábadhiidíti só 'pendrameva sómamaájahre sa yáthaayaM sómah- prásuta evamápendra evaa&sa

5.5.4.8
índro ha vaá iikSaáM cakre | idaM vaí maa sómaadantáryantiíti sa yáthaa báliiyaanábaliiyasa evamánupahUta eva yó droNakalashe shukra aása tám bhakSayaáM cakaara sá hainaM jihiMsa so& 'sya víSvaN^N^evá praaNébhyo dudraava múkhaaddhaivaa&sya ná dudraava tásmaatpraáyashcittiraasa sa yaddhaápi múkhaadádroSyanná haiva praáyashcittirabhaviSyat

5.5.4.9
catvaáro vai várNaah- | braahmaNó raajanyo& vaíshyah- shUdro ná haitéSaamékashcaná bhavati yah- sómaM vámati sa yáddhaitéSaamékashcitsyaa tasyaáddhaiva praáyashcittih-

5.5.4.10
sa yánnasto 'dravat | tátah- siMhah- sámabhavadátha yatkárNaabhyaamádravattáto kR!kah- sámabhavadátha yadávaacah- praaNaadadrávattátah- shaardUlájyeSThaah- shvaápadaah- sámabhavannátha yadúttaraatpraaNaadádravatsaá parisrudátha trirníraSThiivattátah- kúvalaM karkándhu bádaramíti sámabhavatsa sárveNaiva vyaa&rdhyata sárvaM hi sómah-

5.5.4.11
sa sómaatipUto maN^kúriva cacaara | támetáyaashvínaavabhiSajyataaM taM sárveNaiva sámaardhayataaM sárvaM hi sómah- sa vásiiyaaneve&STvaa&bhavat

5.5.4.12
té devaá abruvan | sútraatam batainamatraasataamíti tásmaatsautraamaNii naáma

5.5.4.13
sá haitayaápi sómaatipUtam bhiSajyet | sárveNa vaá eSa vyR&dhyate yaM sómo 'tipávate sarvaM hi sómastaM sárveNaiva sámardhayati sárvaM hi sómah- sa vásiiyaaneve&STvaá bhavati tásmaadu haitayaápi sómaatipUtam bhiSajyeta

5.5.4.14
tadyádetáyaa raajasUyayaajii yájate | sávaanvaá eSá yajñakratUnávarunddhe sárvaa íSTiirápi darvihomaanyó raajasuúyena yájate devásRSTaa vaá eSéSTiryátsautraamaNya&náyaa mé 'piiSTámasadanayaápi sUyaa íti tásmaadvaá etáyaa raajasUyayaajií yajate

5.5.4.15
átha yádaashvino bhávati | ashvínau vaá enamabhiSajyataaM tátho evai&nameSá etádashvíbhyaamevá bhiSajyati tásmaadaashvinó bhavati

5.5.4.16
átha yátsaarasvato bhávati | vaagvai sárasvatii vaacaa vaá enamashvínaavabhiSajyataaM tátho evai&nameSá etádvaacai&vá bhiSajyati tásmaatsaarasvato bhavati

5.5.4.17
átha yádaindro bhávati índro vaí yajñásya devátaa táyaivai&nametádbhiSajyati tásmaadaindró bhavati

5.5.4.18
etéSu pashúSu | siMhalomaáni vRkalomaáni shaardUlalomaaniityaávapatyetadvai tátah- sámabhavadyádenaM sómo 'tyápavata ténaivai&nametatsámardhayati kRtsnáM karoti tásmaadetaanyaávapati

5.5.4.19
tádu táthaa ná kuryaat | ulkáyaa ha sá nakhínyaa pashUnánuSuvati yá etaáni pashúSvaavápati tásmaadu parisrútyevaávapettáthaa holkáyaa nakhínyaa pashUnnaa&nuSuváti tátho evai&naM sámardhayati kRtsnáM karoti tásmaadu parisrútyevaávapeta

5.5.4.20
átha pUrvedyúh- | parisrútaM sáMdadhaatyaashvíbhyaam pacyasva sárasvatyai pacyasvéndraaya sutraamNe pacyasvéti saá yadaá parisrudbhávatyáthainayaa prácarati

5.5.4.21
dvaávagnii úddharanti | uttaravedaávevóttaramúddhate dákSiNaM nétsomaahutiíshca suraahutiíshca sahá juhávaaméti tásmaaddvaávagnii úddharantyuttaravedaávevóttaramúddhate dákSiNamátha yadaá vapaábhih- pracáratyáthaitáyaa parisrútaa prácarati

5.5.4.22
taáM darbhaíh- paavayati | pUtaa&sadíti vaayúh- pUtáh- pavítreNa pratyaN^ sómo átisrutah- índrasya yújyah- sakhéti tátkuvalasaktuúnkarkandhusaktuúnbadarasaktUnityaávapatyetadvai tátah- sámabhavadyattrírniráSThiivatténaivai&nametatsámardhayati kRtsnáM karoti tásmaadetaanaávapati

5.5.4.23
átha gráhaangRhNaati | ékaM vaa triinvaíkastve&vá grahiitávya ékaa hí purorugbhávatyékaanuvaakyaíkaa yaajyaa& tásmaadékaa evá grahiitávyah-

5.5.4.24
sá gRhNaati | kuvídaN^ga yávamanto yávaM cidyáthaa daántyanupUrváM viyuúya ihéhaiSaaM kRNuhi bhójanaani yé barhíSo námauktiM yájanti upayaamágRhiito 'syashvíbhyaaM tvaa sárasvatyai tvéndraaya tvaa sutraámNa íti yádyu triíngRhNiiyaádetáyaivá gRhNiiyaadupayaamaistu tárhi naánaa gRhNiiyaadáthaahaashvíbhyaam sárasvatyaa índraaya sutraamNé 'nubrUhiíti

5.5.4.25
Recites here and below in .26 from RV 10.131.4
só 'nvaaha | yuváM suraámamashvinaa námucaavaasure sácaa vipipaanaá subhaspatii índraM kármasvaavatamítyaashraávyaahaashvínau sárasvatiimíndraM sutraámaaNaM yajéti

5.5.4.26
sá yajati | putrámiva pítaraavashvínobhéndraaváthuh- kaávyairdaMsánaabhih- yátsuraámaM vyápibah- sháciibhih- sárasvatii tvaa maghavannabhiSNagíti dvirhótaa vaSaTkaróti dvíradhvaryúrjuhotyaáharati bhakSaM yádyu triíngRhNiiyaádetásyaivaánu hómamítarau hUyete

5.5.4.27
átha kumbháh- | shatávitRNo vaa bhávati návavitRNo vaa sa yádi shatávitRNah- shataáyurvaá ayam púruSah- shatátejaah- shatáviiryastásmaachatávitRNo yádyu návavitRNo náveme púruSe praaNaastásmaannávavitRNah-

5.5.4.28
táM shikyo&dutam | upáryuparyaahavaniíyaM dhaarayanti saa yaa párishiSTaa parisrudbhávati taamaásiñcati taáM vikSárantiimúpatiSThate pitR:NaaM sómavataaM tisR!bhirRgbhíh- pitR:Naám barhiSádaaM tisR!bhirRgbhíh- pitR:NaámagniSvaattaánaaM tisRbhirRgbhistadyádevámupatíSThate yátra vai sóma índramatyápavata sa yátpitR:nágachattrayaa vaí pitárasténaivai&nametatsámardhayati kRtsnáM karoti tásmaadevamúpatiSThate

5.5.4.29
áthaitaáni haviíMSi nírvapati | saavitraM dvaádashakapaalaM vaaSTaákapaalaM vaa puroDaáshaM vaaruNáM yavamáyaM carúmaindramékaadashakapaalam puroDaásham

5.5.4.30
sa yátsaavitro bhávati | savitaa vaí devaánaam prasavitaá savitR!prasUta evai&tádbhiSajyati tásmaatsaavitró bhavati

5.5.4.31
átha yádvaaruNo bhávati | váruNo vaá aarpayitaa tadyá evaa&rpayitaa ténaivai&tádbhiSajyati tásmaadvaaruNó bhavati

5.5.4.32
átha yádaindro bhávati | índro vaí yajñásya devátaa saa yai&vá yajñásya devátaa táyaivai&tádbhiSajyati tásmaadaindró bhavati

5.5.4.33
sa yádi haitayaápi sómaatipUtam bhiSajyét | iSTaá anuyaajaa bhávantyávyUDhe srúcaaváthaitaírhavírbhih- prácarati pashcaadvai somó 'tipavate pashcaádevai&nameténa médhenaápidadhaatyaashvinámu tárhi dvíkapaalam puroDaáshaM nírvapedátha yadaá vapaábhih- pracáratyáthaiténaashvinéna dvíkapaalena puroDaáshena prácarati

5.5.4.34
tádu táthaa ná kuryaat | hválati vaá eSa yó yajñapathaadetyéti vaá eSá yajñapathaadyá eváM karoti tásmaadyátraivai&téSaam pashUnaáM vapaábhih- pracáranti tádevai&taírhavírbhih- prácareyurno& tárhyaashvinaM dvíkapaalam puroDaáshaM nírvapet

5.5.4.35
tásya nápuMsako gaurdákSiNaa | na vaá eSa strii na púmaanyannápuMsako gauryadáha púmaaMsténa na strii yádu strii téno na púmaaMstásmaannápuMsako gaurdákSiNaáshvaa vaa rathavaahii saa hi na strii na púmaanyadáshvaa rathavaahii yadáha ráthaM váhati téna na strii yádu strii téno na púmaaMstásmaadáshvaa rathavaahii dákSiNaa


5.5.5.1
aindravaiSNavaM dvaádashakapaalam puroDaáshaM nírvapati | tadyádetáyaa yájate vRtré ha vaá idamágre sárvanaama yadR!co yadyájUMSi yatsaámaani tásmaa índro vájram praájihiirSat

5.5.5.2
sá ha víSNumuvaaca | vRtraáya vai vajram práhariSyaamyánu maa tiSThasvéti tathéti ha víSNuruvaacaánu tvaa sthaasye práharéti tásmaa índro vájramúdyayaama sa údyataadvájraadvRtró bibhayaáM cakaara

5.5.5.3
sá hovaaca | ásti vaá idáM viirya&M tannú te práyachaani maa tú me práhaarSiiríti tásmai yájUMSi praáyachattásmai dvitiíyamúdyayaama

5.5.5.4
sá hovaaca | ásti vaá idáM viirya&M tannú te práyachaani maa tú me práhaarSiiríti tásmaa R!cah- praáyachattásmai tRtiíyamúdyayaama

5.5.5.5
ásti vaá idáM viirya&M tannú te práyachaani maa tú me práhaaSiiríti tásmai saámaani praáyachattásmaadápyetárhyevámevai&rvédairyajñáM tanvate yájurbhirevaagré 'thargbhirátha saámabhireváM hyasmaa etatpraáyachat

5.5.5.6
tásya yo yóniraashaya aása | támanuparaamR!shya saMlúpyaachinatsai&SéSTirabhavattadyádetásminnaashaye trídhaaturivaiSaá vidyaásheta tásmaattraidhaatavii naáma

5.5.5.7
átha yádaindraavaiSNaváM havirbhávati | índro hi vájramudáyachadvíSNuranvátiSThata

5.5.5.8
átha yaddvaádashakapaalo bhávati | dvaádasha vai maásaah- saMvatsarasya saMvatsarásammitaiSéSTistásmaaddvaádashakapaalo bhavati

5.5.5.9
támubháyeSaaM vriihiyavaáNaaM gRhNaati | vriihimáyamevaágre píNDamádhishrayati tadyájuSaaM rUpamátha yavamáyaM tádRcaáM rUpamátha vriihimáyaM tatsaámnaaM rUpa tádetáttrayyaí vidyaáyai rUpáM kriyate sai&Saá raajasUyayaajína udavasaaniiyéSTirbhavati

5.5.5.10
sárvaanvaá eSá yajñakratUnávarunddhe | sárvaa íSTiirápi darvihomaanyó raajasuúyena yájate tásya yaatáyaameva yajñó bhavati so& 'smaatpáraaN^iva bhavatyetaávaanvai sárvo yajño yaávaaneSá trayo védastásyaitádrUpáM kriyata eSa yóniraashayastádeténa trayéNa védena púnaryajñamaárabhate táthaasyaáyaatayaamaa yajño bhávati tátho asmaanna páraaN^ bhavati

5.5.5.11
sárvaanvaá eSá yajñakratUnávarunddhe | sárvaa íSTiirápi darvihomaanyó raajasuúyena yájate devásRSTo vaá eSéSTiryáttraidhaatavya&náyaa mé 'piiSTámasadanayaápi sUyaa íti tásmaadvaá eSaá raajasUyayaajína udavasaaniiyéSThirbhavati

5.5.5.12
átho yáh- sahásraM vaa bhuúyo vaa dadyaát | tásya haápyudavasaaniíyaa syaadriricaaná iva vaá eSá bhavati yáh- sahásraM vaa bhuúyo vaa dádaatyetadvaí sahásraM vaacah- prájaataM yádeSá trayo védastátsahásreNa riricaanam púnaraápyaayayati tásmaadu ha tasyaápyudavasaaniíyaa syaat

5.5.5.13
átho yé diirghasattramaásiiran | saMvatsaráM vaa bhuúyo vaa téSaaM haápyudavasaaniíya syaatsárvaM vai téSaamaaptám bhavati sárvaM jitaM yé diirghasattramaasate saMvatsaráM vaa bhUyo vaa sárvameSaa tásmaadu ha téSaamápyudavasaaniíyaa syaat

5.5.5.14
átho hainayaápyabhícaret | etáyaa vaí bhadrasenámaajaatashatravamaáruNirabhícacaara kSipraM kílaastRNutéti ha smaaha yaájñavalkyó 'pi ha vaá enayéndro vRtrásyaasthaánamachinadápi ha vaá enayaasthaánaM chinatti yá enayaabhicárati tásmaadu hainayaápyabhícaret

5.5.5.15
átho hainayaápi bhiSajyet | yaM nve&vaíkayarcaá bhiSájyedékena yájuSaíkena saámnaa taM nve&vaa&gadáM kuryaatkímu yáM trayéNa védena tásmaadu hainayaápi bhiSajyet

5.5.5.16
tásyai triíNi shatámaanaani híraNyaani dákSiNaa | taáni brahmáNe dadaati na vaí brahmaa prácarati ná stute ná shaMsatyátha sa yásho na vai híraNyena kíM caná kurvantyátha tadyáshastásmaattriíNi shatámaanaani brahmáNe dadaati

5.5.5.17
tisró dhenUrhótre | bhUmaa vaí tisró dhenávo bhUmaa hótaa tásmaattisró dhenUrhótre

5.5.5.18
triíNi vaásaaMsyadhvaryáve | tanute vaá adhvaryúryajñaM tanvate vaásaaMsi tásmaattriíNi vaásaaMsyadhvaryáve gaámagniídhe

5.5.5.19
taa vaá etaáh- | dvaádasha vaa tráyodasha vaa dákSiNaa bhavanti dvaádasha vaa vai tráyodasha vaa saMvatsarásya maasaah- saMvatsarásammitaiSéSTistásmaaddvaádasha vaa tráyodasha vaa dákSiNaa bhavanti