5.3.1.1
araNyoragnií samaaróhya | senaanyo& gRhaánparétyaagnayé 'niikavate 'SThaákapaalam puroDaáshaM nírvapatyagnirvaí devátaanaamániikaM sénaayaa vaí senaaniirániikaM tásmaadagnayé 'niikavata etadvaá asyaíkaM rátnaM yátsenaaniistásmaa evai&téna sUyáte taM svamánapakramiNaM kurute tásya híraNyaM dákSiNaagneyo vaá eSá yajñó bhavatyagne réto híraNyaM tásmaaddhiraNyaM dákSiNaa

5.3.1.2
átha shvó bhUté | puróhitasya gRhaánparétya baarhaspatyáM caruM nírvapati bR!haspátirvaí devaánaaM puróhita eSa vaá etásya purohito bhavati tásmaadbaarhaspatyó bhavatyetadvaá asyaíkaM rátnaM yátpuróhitastásmaa evai&téna sUyáte taM svamanápakramiNaM kurute tásya shitipRSTho gaurdákSiNaiSaa vaá Urdhvaa bR!haspáterdiktádeSá upáriSTaadaryamNah- pánthaastásmaachitipRSThó baarhaspátyasya dákSiNaa

5.3.1.3
átha shvó bhUté | sUyámaanasya gRhá aindramékaadashakapaalam puroDaáshaM nírvapati kSatraM vaa índrah- kSatráM sUyámaanastásmaadaindró bhavati tásyarSabho dákSiNaa sa hyai&ndro yádRSabháh-

5.3.1.4
átha shvó bhUté | máhiSyai gRhaánparétya aadityáM caruM nírvapatiiyaM vaí pRthivyáditih- se&yáM devaánaam pátnyeSaa vaá etásya pátnii bhavati tásmaadaadityó bhavatyetadvaá asyaíkaM rátnaM yanmáhiSii tásyaa evai&téna sUyáte taaM svaamánapakramiNiiM kurute tásyai dhenurdákSiNaa dhenúriva vaá iyám manuSye&bhyah- sárvaankaámaanduhe maataá dhenúrmaate&va vaá iyám manuSyaa&nbibharti tásmaaddhenurdákSiNaa

5.3.1.5
átha shvó bhUté | sUtásya gRhaánparétya vaaruNáM yavamáyaM caruM nírvapati savo vaí sUtáh- savo vaí devaánaaM váruNastásmaadvaaruNó bhavatyetadvaá asyaika&M rátnaM yátsUtastásmaa evai&téna sUyáte taM svamánapakramiNaM kurute tasyaáshvo dákSiNaa sa hí vaaruNo yadáshvah-

5.3.1.6
átha shvó bhUté | graamaNyo& gRhaánparétya maarutáM saptákapaalam puroDaáshaM nírvapati visho vaí marúto vaíshyo vaí graamaNiistásmaanmaarutó bhavatyetadvaá asyaíkaM rátnaM yádgraamaNiistásmaa evai&téna sUyáte taM svamánapakramiNaM kurute tásya pRSangaurdákSiNaa bhUmaa vaá etádrUpaáNaaM yatpR!Sato gorvísho vaí marúto bhuúmo vai viTtásmaatpR!SangaurdákSiNaa

5.3.1.7
átha shvó bhUté | kSattúrgRhaánparétya saavitraM dvaádashakapaalaM vaaSTaakapaalaM vaa puroDaáshaM nírvapati savitaa vaí devaánaam prasavitaá prasavitaa vaí kSattaa tásmaatsaavitró bhavatyetadvaá asyaíkaM rátnaM yátkSattaa tásmaa evai&téna sUyáte taM svamánapakramiNaM kurute tásya shyéto 'naDvaandákSiNaiSa vaí savitaa yá eSa tápatyéti vaá eSa étyanaDvaányuktastadyachyéto bhavati shyéta iva hye&Sá udyaMshcaástaM ca yanbhavati tásmaachyéto 'naDvaandákSiNaa

5.3.1.8
átha shvó bhUté | saMgrahiitúrgRhaánparétyaashvinaM dvíkapaalam puroDaáshaM nírvapati sáyonii vaá ashvínau sáyonii savyaSThRsaarathií samaanaM hi ráthamadhitíSThatastásmaadaashvinó bhavatyetadvaá asyaíkaM rátnaM yátsaMgrahiitaa tásmaa evai&téna sUyáte taM svamánapakramiNaM kurute tásya yamau gaávau dákSiNaa tau hi sáyonii yádyamau yádi yamau na vindedápyanUciinagarbhaáveva gaávau dákSiNaa syaataaM taá u hyápi samaanáyonii

5.3.1.9
átha shvó bhUté | bhaagadughásya gRhaánparétya pauSNáM caruM nírvapati pUSaa vaí devaánaam bhaagadughá eSa vaá etásya bhaagadughó bhavati tásmaatpauSNó bhavatyetadvaá asyaíkaM rátnaM yadbhaagadughastásmaa évaiténa sUyáte taM svamánapakramiNaM kurute tásya shyaamo gaurdákSiNaa tásyaasaáveva bándhuryo& 'saú triSaMyuktéSu

5.3.1.10
átha shvó bhUte& | akSaavaapásya ca gRhébhyo govikartásya ca gavédhukaah- sambhR!tya sUyámaanasya gRhé raudráM gaavedhukh!M caruM nírvapati te vaá ete dvé satii rátne ékaM karóti sampádah- kaámaaya tadyádeténa yájate yaaM vaá imaáM sabhaáyaaM ghnánti rudró haitaámabhímanyate 'gnirvaí rudro& 'dhidévanaM vaá agnistásyaité 'N^gaaraa yádakSaastámevai&téna priiNaati tásya ha vaá eSaánumataa gRhéSu hanyate yó vaa raajasuúyena yájate yó vaitádevaM védaitadvaá asyaíkaM rátnaM yádakSaavaapáshca govikartáshca taábhyaamevai&téna sUyáte tau svaavánapakramiNau kurute tásya dvírUpo gaurdákSiNaa shitibaáhurvaa shitivaálo vaasírnakharó vaaladaámnaakSaavápanam prábaddhametádu hi táyorbhávati

5.3.1.11
átha shvó bhUté | paalaagalásya gRhaánparétya caturgRhiitamaájyaM gRhiitvaádhvana aájyaM juhoti juSaaNo 'dhvaájyasya vetu svaahéti prahéyo vaí paalaagaló 'dhvaanaM vai práhita eti tásmaadádhvana aájyaM juhotyetadvaá asyaíkaM rátnaM yátpaalaagalastásmaa evai&téna sUyáte taM svamánapakramiNaM kurute tásya dákSiNaa pyúkSNaveSTitaM dhánushcarmamáyaa vaáNavanto lóhita uSNiíSa etádu hi tásya bhávati

5.3.1.12
taáni vaá etaáni | ékaadasha rátnaani sámpaadayatyékaadashaakSaraa vaí triSTúbviirya&M triSTúbviirya&mevaitadrátnaanyabhisámpaadayati tadyádratnínaaM havírbhiryájata etéSaaM vai raájaa bhavati tébhya evai&téna sUyáte taantsvaanánapakramiNah- kurute

5.3.1.13
átha shvó bhUté | párivRtyai gRhaánparétya nairRtáM caruM nírvapati yaa vaá apútraa pátnii saa párivRttii sá kRSNaánaaM vriihiiNaáM nakhaírnirbhídya taNDulaánnairRtáM carúM shrapayati sa juhotyeSá te nirRte bhaagastáM juSasva svaaheti yaa vaá apútraa pátnii saa nírRtigRhiitaa tadyádevaa&sya átra nairRtáM rUpaM tádevai&táchamayati tátho hainaM sUyámaanaM nírRtirná gRhNaati tásya dákSiNaa kRSNaa gaúh- parimUrNií paryaaríNii saa hyápi nírRtigRhiitaa taámaaha maá me 'dye&shaáyaaM vaatsiidíti tátpaapmaánamapaádatte


5.3.2.1
upáriSTaadrátnaanaaM saumaaraudréNa yajate | sá shvetaáyai shvetávatsaayai páyasi shRtó bhavati tadyádupáriSTaadrátnaanaaM saumaaraudréNa yájate

5.3.2.2
svarbhaanurha vaá aasuráh- | suúryaM támasaa vivyaadha sa támasaa viddho na vya&rocata tásya somaarudraávevai&tattamó 'paahataaM sá eSó 'pahatapaapmaa tapati tátho evai&Sá etattámah- právishatyetáM vaa támah- právishati yádayajñiyaányajñéna prasájatyayajñiyaanvaá etádyajñéna prásajati shUdraáMstvadyaáMstvattásya somaarudraávevai&tattamó 'pahatah- só 'pahatapaapmaivá diikSate tadyáchvetaáyai shvetávatsaayai páyasi shRto bhávati kRSNaM vai támastattamó 'pahanti tásyaiSai&vá shvetaá shvetávatsaa dákSiNaa

5.3.2.3
sá haitenaápi yajeta | yó 'laM yáshase sanna yásho bhávati yo vaá anUcaanah- só 'laM yáshase sanna yásho bhavati yo na yásho bhávati sa támasaa vai sa tatpraávRto bhavati tásya somaarudraávevai&tattamó 'pahatah- só 'pahatapaapmaa jyótireva shriyaa yáshasaa bhavati

5.3.2.4
átha maitraabaarhaspatyáM caruM nírvapati | hválati vaá eSa yó yajñapathaadetyéti vaá eSá yajñapathaadyádayajñiyaányajñéna prasájatyayajñiyaanvaá etádyajñéna prásajati shUdraáMstvadyaáMstvanmitraabR!haspátii vaí yajñapatho bráhma hí mitro bráhma hí yajño bráhma hi bR!haspátirbráhma hí yajñastatpúnaryajñapathamápipadyate so& 'pipádyaivá yajñapatháM diikSate tásmaanmaitraabaarhaspatyáM caruM nírvapati

5.3.2.5
tásyaavR!t | yaá svayamprashiirNaáshvatthii shaákhaa praácii vódiicii vaa bhávati tásyai maitram paátraM karoti varuNyaa& vaá eSaa yaá parashúvRkNaáthaiSaá maitrii yaá svayamprashiirNaa tásmaatsvayamprashiirNaáyai shaákhaayai maitram paátraM karoti

5.3.2.6
áthaatácya dádhi | vínaaTa aasícya ráthaM yuktvaa&bádhya dédiiyitavaá aaha tadyátsvayamuditaM návaniitaM tadaájyam bhavati varuNya&M vaá etadyánmathitamáthaitánmaitraM yátsvayamuditaM tásmaatsvayamuditamaájyam bhávati

5.3.2.7
dvedhaá taNDulaánkurvanti | sa yé 'NiiyaaMsah- páribhinnaasté baarhaspatyaa átha ye stháviiyaaMsó 'paribhinnaasté maitraa na vaí mitrah- káM caná hinasti ná mitraM káshcaná hinasti nai&naM kusho na káNTako víbhinatti naa&sya vráNashcanaa&sti sárvasya hye&vá mitró mitrám

5.3.2.8
átha baarhaspatyáM carumádhishrayati | tám maitréNa paátreNaápidadhaati tadaájyamaánayati táttaNDulaanaávapati sá eSá USmáNaivá shrapyate varuNyo& vaá eSa yo& 'gnínaa shRtó 'thaiSá maitro yá USmáNaa shRtastásmaadUSmáNaa shRtó bhavati táyorubháyoravadyánnaaha mitraabR!haspátibhyaamánubrUhiítyaashraávyaaha mitraabR!haspátii yajéti váSaTkRte juhoti


5.3.3.1
sa vaí diikSate | sá upavasathe& 'gniiSomiíyam pashumaálabhate tásya vapáyaa pracáryaagniisomiíyamékaadashakapaalam puroDaásham nírvapati tadánu devasvaa&M haviíMSi nírupyante

5.3.3.2
savitré satyáprasavaaya | dvaádashakapaalaM vaaSTaákapaalaM vaa puroDaáshaM nírvapati plaáshukaanaaM vriíhiiNaáM savitaa vaá devaánaam prasavitaá savitR!prasUtah- sUyaa ityátha yatplaáshukaanaaM vriihiiNaáM kSipré maa prásuvaaníti

5.3.3.3
áthaagnáye gRhápataye | aSTaákapaalam puroDaáshaM nírvapatyaashUnaaM shriirvaí gaarhapataM yaávato-yaavata iíSTe tádenamagnírevá gRhápatirgaarhapatámabhi páriNayatyátha yádaashUnaáM kSipre maa páriNayaaníti

5.3.3.4
átha sómaaya vánaspátaye | shyaamaakáM carum nírvapati tádenaM sóma eva vánaspátiróSadhibhyah- suvatyátha yáchyaamaako bhávatyete vai sómasyaúSadhiinaaM pratyakSatamaaM yáchyaamaakaastásmaachyaamaakó bhavati

5.3.3.5
átha bR!haspátaye vaacé | naivaaráM caruM nírvapati tádenam bR!haspátirevá vaacé suvatyátha yánnaivaaro bhávati bráhma vai bR!haspátirete vai bráhmaNaa pacyante yánniivaáraastásmaannaivaaró bhavati

5.3.3.6
athéndraaya jyeSThaáya | haayanaánaaM caruM nírvapati tádenamíndra eva jyéSTho jyaíSThyamabhi páriNayatyátha yáddhaayanaanaam bhávatyatiSThaa vaá etaa óSadhayo yáddhaayanaá atiSTho& vaa índrastásmaaddhaayanaánaam bhavati

5.3.3.7
átha rudraáya pashupátaye | raudráM gaavedhukáM caruM nírvapati tádenaM rudrá evá pashupátih- pashúbhyah- suvatyátha yádgaavedhuko bhávati vaastavyo& vaá eSá devó vaastavyaa& gavédhukaastásmaadgaavedhukó bhavati

5.3.3.8
átha mitraáya satyaáya | naambaánaaM caruM nírvapati tádenam mitrá evá satyo bráhmaNe suvatyátha yánnaambaánaam bhávati varuNyaa& vaá etaa óSadhayo yaáh- kRSTe jaáyanté 'thaité maitraa yánnaambaastásmaannaambaánaam bhavati

5.3.3.9
átha váruNaaya dhármapataye | vaaruNáM yavamáyaM caruM nírvapati tádenaM váruNa eva dhármapatirdhármasya pátiM karoti paramátaa vai saa yo dhármasya pátirásadyo hí paramátaaM gáchati taM hi dhárma upayánti tásmaadváruNaaya dhármapataye

5.3.3.10
áthaagniiSomiíyena puroDaáshena prácarati | tasyaániSTa evá sviSTakRdbhávatyáthaitaírhavírbhih- prácarati yadai&taírhavírbhih- pracárati

5.3.3.11
áthainaM dakSiNé baahaávabhipádya japati | savitaá tvaa savaánaaM suvataamagnírgRhápatiinaaM sómo vánaspátiinaam bR!haspátirvaaca índro jyaíSThyaaya rudrah- pashúbhyo mitráh- satyo váruNo dhármapatiinaam

5.3.3.12
imaM devaah- | asapatnáM suvadhvamítiimáM devaa abhraatRvyáM suvadhvamítyevai&tádaaha mahaté kSatraáya mahate jyaíSThyaayéti naátra tiróhitamivaasti mahate jaánaraajyaayéti mahate jánaanaaM raajyaayétyevai&tádaahéndrasyendriyaayéti viiryaa&yétyevai&tádaaha yadaahéndrasyendriyaayétiimámamúSyai putrámamúSyai putramíti tadyádevaa&sya jánma táta evai&tádaahaasyaí visha íti yásyai visho raájaa bhávatyeSá vo 'mii raájaa sómo 'smaákam braahmaNaánaaM raajéti tádasmaa idaM sárvamaadya&M karoti braahmaNámevaa&póddharati tásmaadbraahmaNo& 'naadyah- sómaraajaa hi bhávati

5.3.3.13
etaá ha vaí devaáh- savásyeshate | tásmaaddevasvo& naáma tádenametaá evá devátaah- suvate taábhih- sUtah- shváh- sUyate

5.3.3.14
taa vai dvínaamnyo bhavanti | dvandvaM vaí viirya&M viirya&vatyah- suvaantaa íti tásmaaddvínaamnyo bhavanti

5.3.3.15
áthaahaagnáye sviSTakRté 'nubrUhiíti | tadyadántareNaáhutii etatkárma kriyáta eSa vaí prajaápatiryá eSá yajñástaayáte yásmaadimaáh- prajaah- prájaataa etámvevaápyetarhyánu prájaayantetádenam madhyatá evai&tásya prajaápaterdádhaati madhyatáh- suvati tásmaadántareNaáhutii etatkárma kriyata aashraávyaahaagnáye sviSTakR!te preSyéti váSaTkRte juhoti


5.3.4.1
sa vaá apah- sámbharati | tadyádapáh- sambhárati viirya&M vaa aápo viirya&mevai&tadrásamapaaM sámbharati

5.3.4.2
aúdumbare paátre | ánnaM vaá Urgudumbára Urjo& 'nnaádyasyaávaruddhyai tásmaadaúdumbare paátre

5.3.4.3
sá saarasvatiírevá prathamaá gRhNaati | apó devaa mádhumatiiragRbhNannítyapó devaa rásavatiiragRhNannítyevai&tádaahórjasvatii raajasva&shcítaanaa íti rásavatiirítyevai&tádaaha yadaahórjasvatiíríti raajasva&shcítaanaa íti yaah- prájñaataa raajásva ítyevai&tádaaha yaábhirmitraaváruNaavabhyáSiñcannítyetaábhirhí mitraaváruNaavabhyáSiñcanyaábhiríndramánayannatyáraatiirítyetaábhirhiíndraM naaSTraa rákSaaMsyatyánayaMstaábhirabhíSin=cati vaagvai sárasvatii vaácaivai&nametádabhíSiñcatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.4
áthaadhvaryúh- | caturgRhiitamaájyaM gRhiitvaa&po& 'bhyávaiti tadyaá Urmii vyárdatah- pashau vaa púruSe vaabhyávete taú gRhNaati

5.3.4.5
sa yah- praaN^gudárdati | táM gRhNaati vR!SNa Urmírasi raaSTradaá me dehi svaáhaa vRSNá Urmírasi raaSTradaá raaSTrámamúSmai dehiíti

5.3.4.6
átha yáh- pratyáN^N^udárdati | táM gRhNaati vRSaseno& 'si raaSTradaá raaSTrám me dehi svaáhaa vRSaseno& 'si raaSTradaá raaSTrámamúSmai dehiíti taábhirabhíSiñcati viirya&M vaá etádapaamúdardati pashaú vaa púruSe vaabhyávete viirye&Naivai&nametádabhíSiñcatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.7
átha syándamaanaa gRhNaati | arthéta stha raaSTradaá raaSTrám me datta svaáhaarthéta stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcati viíryeNa vaá etaáh- syandante tásmaadenaah- syándamaanaa na kíMcana prátidhaarayate viirye&Naivai&nametádabhíSiñcatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.8
átha yaah- syándamaanaanaam pratiipaM syándante | taá gRhNaatyójasvatii stha raaSTradaá raaSTrám me datta svaahaújasvatii stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcati viirye&Na vaá etaah- syándamaanaanaam pratiipáM syandante viirye&Naivai&nametádabhíSiñcatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.9
áthaapayatiírgRhNaati | aápah- parivaahíNii stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcatyetásyai vaá eSaa&pachídyaiSai&va púnarbhávatyápi ha vaá asyaanyaraaSTriíyo raaSTré bhavatyápyanyaraaSTriíyamávaharate táthaasminbhUmaánaM dadhaati bhuúmnaivai&nametádabhíSiñcatyetaa vaa ékaa aápastaa evai&tatsámbharati

5.3.4.10
átha nadiipatíM gRhNaati | apaam pátirasi raaSTradaá raaSTrám me dehi svaáhaapaam pátirasi raaSTradaá raaSTrámamúSmai dehiíti taábhirabhíSiñcatyapaaM vaá eSa pátiryánnadiipatírvishaámevai&nametatpátiM karotyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.11
átha niveSyáM gRhNaati | apaaM gárbho 'si raaSTradaá raaSTrám me dehi svaáhaapaaM gárbho 'si raaSTradaá raaSTrámamúSmai dehiíti taábhirabhíSiñcati gárbhaM vaá etadaápa upaníveSTante vishaámevai&nametadgárbhaM karotyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.12
átha yah- syándamaanaanaaM sthaavaró hrado bhávati | pratyaataape taá gRhNaati suúryatvacasa stha raaSTradaá raaSTrám me datta svaahaa suúryatvacasa stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcati várcasaivai&namétadabhíSiñcati suúryatvacasamévainametátkaroti varuNyaa& vaá etaa aápo bhavanti yaah- syándamaanaanaaM na syándante varuNasavo vaá eSa yádraajasuúyaM tásmaadetaábhirabhíSiñcatyetaa vaa ékaa aápastaa evai&tatsámbharati

5.3.4.13
átha yaá aatápati várSanti | taá gRhNaati suúryavarcasa stha raaSTradaá raaSTrám me datta svaáhaa suúryavarcasa stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcati várcasaivai&nametádabhíSiñcati suúryavarcasamevai&nametátkaroti médhyaa vaá etaa aápo bhavanti yaá aatápati várSantyápraaptaa hii&maam bhávantyáthainaa gRhNaáti médhyamevainametátkarotyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.14
átha vaishantiírgRhNaati | maándaa stha raaSTradaá raaSTrám me datta svaáhaa maándaa stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcati víshamevaa&smaa etátsthaavaraamánapakramiNiiM karotyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.15
átha kuúpyaa gRhNaati | vrajakSíta stha raaSTradaá raaSTrám me datta svaáhaa vrajakSíta stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcati tadyaá imaam páreNaápastaá evai&tatsámbharatyapaámu caivá sarvatvaáya tásmaadetaábhirabhíshcatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.16
átha prúSvaa gRhNaati | vaáshaa stha raaSTradaá raaSTrám me datta svaáhaa vaáshaa stha raaSTradaá raaSTrámamúSmai datteti taábhirabhíSiñcatyannaádyenaivai&nametádabhíSiñcatyannaádyamevaa&sminnetáddadhaatiidaM vaá asaávaadityá udyánneva yáthaayámagnírnirdáhedevamóSadhiirannaádyaM nírdahati tádetaa aápo 'bhyavayátyah- shamayanti ná ha vaá ihaa&nnaádyaM párishiSyate yádetaa aápo naa&bhyaveyúrannaádyenaivai&nametádabhíSiñcatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.17
átha mádhu gRhNaati | sháviSTaa stha raaSTradaá raaSTrám me datta svaáhaa sháviSThaa stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcatyapaáM caivai&nametadóSadhiinaaM ca rásenaabhíSiñcatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.18
átha górvijaáyamaanaayaa úlbyaa gRhNaati | shákvaro stha raaSTradaá raaSTrám me datta svaáhaa shákvarii stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcati pashúbhirevai&nametádabhíSiñcatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.19
átha páyo gRhNaati | janabhR!ta stha raaSTradaá raaSTrám me datta svaáhaa janabhR!ta stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcati pashúbhirevai&nametádabhíSiñcatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.20
átha ghRtáM gRhNaati | vishvabhR!ta stha raaSTradaá raaSTrám me datta svaáhaa vishvabhR!ta stha raaSTradaá raaSTrámamúSmai dattéti taábhirabhíSiñcati pashUnaámevai&nametadrásenaabhíSiñcatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.21
átha máriiciih- | añjalínaa saMgRhyaápisRjatyaápah- svaraája stha raaSTradaá raaSTrámamúSmai dattétyetaa vaa aápah- svaraájo yanmáriicayastaa yatsyándanta ivaanyo& 'nyásyaa evai&táchriyaa átiSThamaanaa uttaraadharaá iva bhávantyo yanti svaáraajyamevaa&sminnetáddadhaatyetaa vaa ékaa aápastaá evai&tatsámbharati

5.3.4.22
taa vaá etaáh- | saptádashaapah- sámbharati saptadasho vaí prajaápatih- prajaápatiryajñastásmaatsaptádashaapah- sámbharati

5.3.4.23
SóDasha taa aápo yaá abhijuhóti | SóDashaáhutiirjuhoti taa dvaátriMshaddvayiíSu ná juhoti saarasvatiíSu ca máriiciSu ca taashcátustriMshattráyastriMshadvaí devaáh- prajaápatishcatustriMshastádenam prajaápatiM karoti

5.3.4.24
átha yáddhutvaá-hutvaa gRhNaáti | vájro vaa aájyaM vájreNaivai&tadaájyena spRtvaá-spRtvaa sviikR!tya gRhNaati

5.3.4.25
átha yátsaarasvatiíSu ná juhóti | vaagvai sárasvatii vájra aájyaM nédvájreNaájyena vaácaM hinásaaniíti tásmaatsaarasvatiíSu ná juhoti

5.3.4.26
átha yanmáriiciSu ná juhóti | nedánaddhevaitaamaáhutiM juhávaaniíti tásmaanmáriiciSu ná juhoti

5.3.4.27
taáh- saardhamaúdumbare paatre samávanayati | mádhumatiirmádhumatiibhih- pRcyantaamíti rásavatii rásavatiibhih- pRcyantaamítyevai&tádaaha máhi kSatráM kSatríyaaya vanvaanaa íti tátparó 'kSaM yájamaanaayaashíSamaáshaaste yadaáha máhi kSatráM kSatríyaaya vanvaanaa íti

5.3.4.28
taa ágreNa maitraavaruNásya dhíSNyaM saadayati | ánaadhRSTaah- siidata sahaújasa ityánaadhRSTaah- siidata rákSobhirítyevai&tádaaha sahaújasa íti sáviiryaa ítyevai&tádaaha máhi kSatráM kSatríyaaya dádhatiiríti tátpratyákSaM kSatraM yájamaanaayaashíSamaáshaaste yadaáha máhi kSatráM kSatríyaaya dádhatiiríti


5.3.5.1
taM vai maádhyadine sávane 'bhíSiñcati | eSa vaí prajaápatiryá eSá yajñástaayáte yásmaadimaáh- prajaah- prájaataa etámvevaápyetarhyánu prájaayante tádenam madhyatá evai&tásya prajaápaterdádhaati madhyatáh- suvati

5.3.5.2
ágRhiite maahendré | eSa vaa índrasya níSkevalyo gráho yánmaahendró 'pyasyaitanníSkevalyamevá stotraM níSkevalyaM shastramíndro vai yájamaanastádenaM svá evaa&yátane 'bhíSiñcati tásmaadágRhiite maahendré

5.3.5.3
ágreNa maitraavaruNásya dhíSNyam | shaardUlacarmópastRNaati sómasya tvíSirasiíti yátra vai sóma índramatyápavata sa yattátah- shaardUláh- samábhavatténa sómasya tvíSistásmaadaaha sómasya tvíSirasiíti táveva me tvíSirbhUyaadíti shaardUlatviSí
mevaa&sminnetáddadhaati tásmaadaaha táveva me tvíSirbhUyaadíti

5.3.5.4
átha paarthaáni juhoti | pR!thaa ha vaí vainyó manuSyaa&Naam prathamo& 'bhíSiSice so& 'kaamayata sárvamannaádyamávarundhiiyéti tásmaa etaányajuhavuh- sá idaM sárvamannaádyamávarurudhé 'pi ha smaasmaa aaraNyaánpashuúnabhíhvayantyasaavéhi raájaa tvaa pakSyata íti táthedaM tárvamannaádyamávarurudhe sárvaM ha vaá annaádyamávarunddhe yásyaiváM vidúSa etaáni hUyánte

5.3.5.5
taáni vai dvaádasha bhavanti | dvaádasha vai maásaah- saMvatsarásya tásmaaddvaádasha bhavanti

5.3.5.6
SáT purástaadabhiSekásya juhóti | SáDupariSTaattádenam madhyatá evai&tásya prajaápaterdádhaati madhyatáh- suvati

5.3.5.7
sa yaáni purástaadabhiSekásya juhóti | bR!haspátistéSaamuttamó bhavatyátha yaányupáriSTaadabhiSekásya juhotiíndrastéSaam prathamó bhavati bráhma vai bR!haspátirindriyáM viirya&míndra etaabhyaamévainametádviiryaa&bhyaamubhayátah- páribRMhati

5.3.5.8
sá juhoti | yaáni purástaadabhiSekásya juhótyagnáye svaahéti téjo vaá agnistéjasaivai&nametádabhíSiñcati sómaaya svaáheti kSatraM vai sómah- kSátreNaivai&nametádabhíSiñcati savitre svaahéti savitaa vaí devaánaam prasavitaá savitR!prasUta evai&nametádabhíSiñcati sárasvatyai svaahéti vaagvai sárasvatii vaácaivai&nametádabhíSiñcati pUSNe svaahéti pashávo vaí pUSaá pashúbhirevai&nametádabhíSiñcati bR!haspataye svaahéti bráhma vai bR!haspátirbráhmaNaivai&nametádabhíSiñcatyetaáni purástaadabhiSekásya juhoti taányetaányagninaamaaniityaácakSate

5.3.5.9
átha juhoti | yaányupáriSTaadabhiSekásya juhotiíndraaya svaahéti viirya& vaa índro viirye&Naivai&nametádabhíSiñcati ghóSaaya svaahéti viirya&M vai ghóSo viirye&Naivai&nametádabhíSiñcati shlókaaya svaahéti viirya&M vai shlóko viirye&Naivai&nametádabhíSiñcatyáMshaaya svaahéti viirya&M vaa áMsho viirye&Naivaina&metádabhíSiñcati bhágaaya svaahéti viirya&M vai bhaágo viirye&Naivai&nametádabhíSiñcatyaryamNe svaahéti tádenamasya sárvasyaaryamáNaM karotyetaányupáriSTaadabhiSekásya juhoti taányetaányaadityanaamaaniityaácakSate

5.3.5.10
ágreNa maitraavaruNásya dhíSNyam | abhiSecaniíyaani paátraaNi bhavanti yátraitaa aápo 'bhiSecaniíyaa bhávanti

5.3.5.11
paálaasham bhavati | téna braahmaNo& 'bhíSiñcati bráhma vaí palaasho bráhmaNaivai&nametádabhíSiñcati

5.3.5.12
aúdumbaram bhavati | téna svo& 'bhíSiñcatyánnaM vaa uúrgudumbára Urgvai svaM yaávadvai púruSasya svam bhávati nai&va taávadashanaayati ténorksvaM tásmaadaúdumbareNa svo& 'bhíSiñcati

5.3.5.13
naíyagrodhapaadam bhavati | téna mitryo& raajanyo& 'bhíSiñcati padbhirvaí nyagródhah- prátiSThito mitréNa vaí raajanya&h- prátiSThitastásmaannaíyagrodhapaadena mitryo& raajanyo& 'bhíSiñcati

5.3.5.14
aáshvattham bhavati | téna vaíshyo 'bhíSiñcati sa yádevaa&do& 'shvatthe tíSThata índro marúta upaámantrayata tásmaadaáshvatthena vaíshyo 'bhíSiñcatyetaányabhiSecaniíyaani paátraaNi bhavanti

5.3.5.15
átha pavítre karoti | pavítre stho vaiSNavyaa&víti so& 'saáveva bándhustáyorhíraNyam právayati taábhyaametaá abhiSecaniíyaa apa útpunaati tadyaddhíraNyam praváyatyamR!tamaáyurhíraNyaM tádaa svamR!tamaáyurdadhaati tásmaaddhíraNyam právayati

5.3.5.16
sa útpunaati | savitúrvah- prasava útpunaamyáchidreNa pavítreNa suúryasya rashmíbhiríti so& 'saáveva bándhuránibhRSTamasi vaaco bándhustapojaa ityánaadhRSTaa stha rákSobhirítyevai&tádaaha yadaahaánibhRSTamasiíti vaaco bándhuríti yaávadvaí praaNeSvaápo bhávanti taávadvaacaá vadati tásmaadaaha vaaco bándhuríti

5.3.5.17
tapojaa íti | agnirvaí dhUmó jaayate dhUmaádabhrámabhraadvR!STiragnervaá etaá jaayante tásmaadaaha tapojaa íti

5.3.5.18
sómasya daatrámasiíti | yadaa vaá enametaábhirabhiSuNvantyathaáhutirbhavati tásmaadaaha sómasya daatrámasiíti svaáhaa raajasva& íti tádenaah- svaahaakaaréNaivótpunaati

5.3.5.19
taá etéSu paátreSu vyaánayati | sadhamaádo dyumníniiraápa etaa ityánatimaaninya ítyevai&tádaaha yadaáha sadhamaáda íti dyumníniiraápa etaa íti viirya&vatya ítyevai&tádaahaánaadhRSTaa apasyo& vásaanaa ityánaadhRSTaa stha rákSobhirítyevai&tádaaha yadaahaánaadhRSTaa apasyo& vásaanaa íti pastyaa&su cakre váruNah- sadhásthamíti vísho vaí pastyaa& vikSú cakre váruNah- pratiSThaamítyevai&tádaahaapaaM shíshurmaatR!tamaasvantaríti

5.3.5.20
áthainaM vaásaaMsi páridhaapayati | táttaarpyamíti vaáso bhavati tásmintsárvaaNi yajñarUpaáNi níSyUtaani bhavanti tádenam páridhaapayati kSatrasyólbamasiíti tadyádevá kSatrasyólbaM táta evai&nametájjanayati

5.3.5.21
áthainam paáNDvam páridhaapayati | kSatrásya jaraáyvasiíti tadyádevá kSatrásya jaraáyu táta evai&nametájjanayati

5.3.5.22
áthaadhiivaasam prátimuñcati | kSatrásya yónirasiíti tadyai&vá kSatrásya yónistásyaa evai&nametájjanayati

5.3.5.23
áthoSNiíSaM saMhR!tya | purástaadávagUhati kSatrásya naábhirasiíti tadyai&vá kSatrásya naábhistaámevaa&sminnetáddadhaati

5.3.5.24
taddhaíke | samantam páriveSTayanti naábhirvaá asyaiSaá samantaM vaá iyaM naábhih- páryetiíti vádantastádu táthaaná kuryaatpurástaadevaávagUhetpurástaaddhii&yaM naábhistadyádenaM vaásaaMsi paridhaapáyati janáyatyevai&nametájjaatámabhíSiñcaaniíti tásmaadenaM vaásaaMsi páridhaapayati

5.3.5.25
taddhaike | nídadhatyetaáni vaásaaMsyáthainam púnardiikSitavásanam páridhaapayanti tádu táthaa ná kuryaadáN^gaani vaá asya janUrvaásaaMsyáN^gairhainaM sajanvaa& tanvaa& vyardhayanti varuNya&M diikSitavásanaM sá etéSaamevaíkaM vaásasaam páridadhiita tádenamáN^gairjanvaa& tanvaa& sámardhayati varuNya&M diikSitavásanaM tádenaM varuNyaa&ddiikSitavásanaatprámuñcati

5.3.5.26
sa yátraavabhRthámabhyavaíti | tádetádabhyávaharanti tatsáloma kriyate sá etéSaamevaíkaM vaásasaam paridhaáyodaíti taáni vashaáyai vaa vapaáyaaM hutaáyaaM dadyaádudavasaaniíyaayaaM véSTau

5.3.5.27
átha dhánurádhitanoti | índrasya vaártraghnamasiíti vaártraghnaM vai dhánuríndro vai yájamaano dvayéna vaá eSa índro bhavati yácca kSatríyo yádu ca yájamaanastásmaadaahéndrasya vaártraghnamasiiti

5.3.5.28
átha baahU vímaarSTi | mitrásyaasi váruNasyaasiíti baahvorvai dhánurbaahúbhyaaM vaí raajanyo& maitraavaruNastásmaadaaha mitrásyaasi váruNasyaasiíti tádasmai práyachati tváyaayáM vRtrám badhedíti tváyaayáM dviSántam bhraátRvyam badhedítyevai&tádaaha

5.3.5.29
áthaasmai tisra íSUh- práyachati | sa yáyaa prathamáyaa samárpaNena paraabhinátti saíkaa se&yám pRthivii sai&Saá dRbaa naamaátha yáyaa viddháh- shayitvaa jiívati vaa mriyáte vaa saá dvitiíyaa tádidámantárikSaM sai&Saá rujaa naamaátha yayaápaivá raadhnóti saá tRtiíyaa saa&sau dyauh- sai&Saá kSumaa naámaitaa hi vaí tisra íSavastásmaadasmai tisra íSUh- práyachati

5.3.5.30
taah- práyachati | paatai&nam praáñcam paatai&nam pratyáñcam paatai&naM tiryáñcaM digbhyáh- paatéti tádasmai sárvaa eva dísho 'sharavyaáh- karoti tadyádasmai dhánuh- prayáchati viirya&M vaá etádraajanya&sya yaddhánurviirya&vantamabhíSiñcaaniíti tásmaadvaá asmaa aáyudham práyachati

5.3.5.31
áthainamaavído vaacayati | aavírmaryaa ityániruktam prajaápatirvaa ániruktastádenam prajaápataya aávedayati so& 'smai savamánumanyate tenaánumatah- sUyate

5.3.5.32
aávitto agnírgRhápatiríti | bráhma agnistádenam bráhmaNa aávedayati tádasmai savamánumanyate tenaánumatah- sUyate

5.3.5.33
aávitto índro vRddháshravaa íti | kSatraM vaa índrastádenaM kSatraayaávedayati tádasmai savamánumanyate tenaánumatah- sUyate

5.3.5.34
aávittau mitraaváruNau dhRtávrataavíti | praaNodaanau vaí mitraaváruNau tádenam praaNodaanaábhyaamaávedayati taávasmai savamánumanyete taábhyaamánumatah- sUyate

5.3.5.35
aávittah- pUSaá vishvávedaa íti | pashávo vaí pUSaa tádenam pashúbhya aávedayati te& 'smai savamánumanyante tairánumatah- sU

5.3.5.36
aávitte dyaávaapRthivií vishváshambhuvaavíti | tádenamaabhyaaM dyaávaapRthiviíbhyaamaávedayati té asmai savamánumanyete taábhyaamánumatah- sUyate

5.3.5.37
aávittaáditirúrusharméti | iyaM vaí pRthivyáditistádenamasmaí pRthivyaa aávedayati saa&smai savamánumanyate tayaánumatah- sUyate tadyaábhya évainametáddevataábhya aavedáyati taá asmai savamánumanyante taábhiránumatah- sUyate