5.1.1.1
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- paspRdhire tató 'suraa atimaanénaiva kásminnú vayáM juhuyaaméti svéSvevaa&sye&Su júhvatashceruste& 'timaanénaiva páraababhUvustásmaannaátimanyeta paraabhavásya haitanmúkhaM yádatimaanáh-

5.1.1.2
átha devaáh- | anyo& 'nyásminneva júhvatashcerustébhyah- prajaápatiraatmaánam prádadau yajñó haiSaamaasa yajño hí devaánaamánnam

5.1.1.3
té hocuh- | kásya na idám bhaviSyatiíti te máma mamétyeva ná sampaadayaáM cakruste haásampaadyocuraajímevaa&smínnajaamahai sa yó na ujjeSyáti tásya na idám bhaviSyatiíti tathéti tásminnaajímaajanta

5.1.1.4
sa bR!haspátih- | savitaáramevá prasavaayópaadhaavatsavitaa vaí devaánaam prasavitédam me prásuva tvátprasUta idamújjayaaniíti tádasmai savitaá prasavitaa praásuvattátsavitR!prasUta údajayatsá idaM sárvamabhavatsá idaM sárvamúdajayatprajaápatiM hyu&dájayatsárvamu hye&ve&dám prajaápatisténeSTvai&taámevo&rdhvaaM dishamúdakraamattásmaadyáshca véda yáshca nai&So&rdhvaa bR!haspáterdigítyevaa&huh-

5.1.1.5
tadyé ha sma puraá vaajapéyena yájante | etaáM ha smaivo&rdhvaa díshamútkraamanti táta aúpaavinaivá jaanashruteyéna pratyávarUDhaM táto 'rvaaciínam pratyávarohanti

5.1.1.6
tenéndro 'yajata | sá idaM sárvamabhavatsá idaM sárvamúdajayatprajaápatiM hyu&dájayatsárvamu hye&ve&dám prajaápatisténeSTvai&taámevo&rdhvaaM díshamúdakraamat

5.1.1.7
tadyé ha sma puraá vaajapéyena yájante | etaáM ha smaivo&rdhvaaM díshamútkraamanti táta aúpaavinaivá jaanashruteyéna pratyávarUDhaM táto 'rvaaciínam pratyávarohanti

5.1.1.8
sa yó vaajapéyena yájate | sá idaM sárvam bhavati sá idaM sárvamújjayati prajaápatiM hyu&jjáyati sárvamu hye&ve&dám prajaápatih-

5.1.1.9
tádaahuh- | ná vaajapéyena yajéta sárvaM vaá eSá idamújjayati yó vaajapéyena yájate prajaápatiM hyu&jjáyati sárvamu hye&ve&dam prajaápatih- sá iha na kíM cana párishinaSTi tásyeshvaráh- prajaa paápiiyasii bhávitoríti

5.1.1.10
tádu vai yájetaivá | yá evámetáM yajñáM kLptáM vidyúrRktó yajuSTáh- saamato yé prajájñayastá enaM yaajayeyureSaá ha tve&tásya yajñásya sámRddhiryádenaM vidvaáMso yaajáyanti tásmaadu yájetaivá

5.1.1.11
sa vaá eSá braahmaNásyaiva yajñáh- | yádenena bR!haspátiráyajata bráhma hi bR!haspátirbráhma hí braahmaNó 'tho raajanya&sya yádenenendró 'yajata kSatraM hiíndraM kSatráM raajanya&h-

5.1.1.12
raájña evá raajasuúyam | raájaa vai raa&jasuúyeneSTvaá bhavati na vaí braahmaNó raajyaayaálamávaraM vaí raajasuúyam páraM vaajapéyam

5.1.1.13
raájaa vaí raajasuúyeneSTvaá bhavati | samraáN^vaajapéyenaávaraM hí raajyam páraM saámraajyaM kaamáyeta vai raájaa samraaD bhávitumávaraM hí raajyam páraM saámraajyaM ná samraáTkaamayeta raájaa bhavitumávaraM hí raajyam páraM saámraajyam

5.1.1.14
sa yó vaajapéyeneSTvaá samraaD bhávati | sa idaM sárvaM sáMvRN^kte sa kármaNah--karmaNah- purástaadetaáM saavitriimaáhutiM juhoti déva savitah- prásuva yajñam prásuva yajñápatim bhágaayéti

5.1.1.15
tadyáthaivaa&do bR!haspátih- | savitaáram prasavaáyopaádhaavatsavitaa vaí devaánaam prasavite&dám me prásuva tvátprasUta idamújjayaaniíti tádasmai savitaá prasavitaa praásuvattátsavitR!prasUta udájayadevámevái&Sá etátsavitaáramevá prasavaayópadhaavati savitaa vaí devaánaam prasavite&dám me prásuva tvátprasUta idamújjayaaniíti tádasmai savitaá prasavitaa prásauti tátsavitR!prasUta újjayati

5.1.1.16
tásmaadaaha | déva savitah- prásuva yajñam prásuva yajñápatim bhágaaya divyó gandharváh- ketapUh- kétaM nah- punaatu vaacaspátirvaájaM nah- svadatu svaahéti prajaápatirvaí vaacaspátiránnaM vaájah- prajaápatirna idámadyaánnaM svadatvítyevai&tádaaha sá etaámevaáhutiM juhotyaá shvah-sutyaáyaa etaddhya&syaitatkarmaárabdham bhávati prásanna etáM yajñám bhavati


5.1.2.1
aMshúM gRhNaati | sarvatvaáyaiva tásmaadvaá aMshúM gRhNaatyáthaitaanprájñaataanevaágniSTomikaangráhaangRhNaatyaa&grayaNaat

5.1.2.2
átha pRSThyaa&ngRhNaati | tadyádevai&taírdevaá udájayaMstádevai&Sá etairújjayati

5.1.2.3
átha SoDashínaM gRhNaati | tadyádevai&tenéndra udájayattádevai&Sá etenójjayati

5.1.2.4
áthaitaanpáñca vaajapeyagrahaángRhNaati | dhruvasádaM tvaa nRSádam manah sádamupayaamágRhiito 'siíndraaya tvaa júSTaM gRhNaamyeSá te yóniríndraaya tvaa júSTatamamíti saadayatyeSaaM vaí lokaánaamayámevá dhruvá iyám pRthivii&mámevai&téna lokamújjayati

5.1.2.5
apsuSádam tvaa ghRtasádaM vyomasádamupayaamágRhiito 'siíndraaya tvaa júSTaM gRhNaamyeSá te yóniríndraaya tvaa júSTatamamíti saadayatyeSaaM vaí lokaánaamayámeva vyo&medámantárikSamantarikSalokámevai&tenójjayati

5.1.2.6
pRthivisádaM tvaantarikSasádaM divisádaM devasádaM naakasádamupayaamágRhiito 'siíndraaya tvaa júSTaM gRhNaamyeSá te yóniríndraaya tvaa júSTatamamíti saadayatyeSa vaí devasánnaakasádeSá evá devalokó devalokámevai&tenójjayati

5.1.2.7
apaaM rásamúdvayasaM suúrye sántaM samaáhitamapaaM rásasya yo rásastáM vo gRhNaamyuttamámupayaamágRhiito 'siíndraaya tvaa júSTaM gRhNaamyeSá te yóniríndraaya tvaa júSTatamamíti saadayatyeSa vaá apaaM ráso yo& 'yam pávate sá eSa suúryé samaáhitah- suúryaatpavata etámevai&téna rásamújjayati

5.1.2.8
gráhaa Urjaahutayah- | vyánto vípraaya matiM téSaaM víshipriyaaNaaM vo 'hamíSamuúrjaM sámagrabhamupayaamágRhiito 'siíndraaya tvaa júSTameSá te yóniríndraaya tvaa júSTatamamíti saadayatyUrgvai ráso rásamevai&tenójjayati

5.1.2.9
taanvaá etaán | páñca vaajapeyagrahaángRhNaati prajaápatiM vaá eSa újjayati yó vaajapéyena yájate sáMvatsaro vaí prajaápatih- páñca vaá Rtávah- saMvatsarásya tátprajaápatimújjayati tásmaatpáñca vaajapeyagrahaángRhNaati

5.1.2.10
átha saptádasha somagrahaángRhNaáti | saptádasha suraagrahaánprajaápatervaá ete ándhasii yatsómashca súraa ca tátah- satyaM shriirjyotih- somó 'nRtam paapmaa támah- súraité evai&tádubhe ándhasii újjayati sárvaM vaá eSá idamújjayati yó vaajapéyena yájate prajaápatiM hyu&jjáyati sárvamu hye&védám prajaápatih-

5.1.2.11
sa yátsaptádasha | somagrahaángRhNaáti saptadasho vaí prajaápatih- prajaápatiryajñah- sa yaávaanevá yajño yaávatyasya maátraa taávataivaa&syaitátsatyaM shríyaM jyótirújjayati

5.1.2.12
átha yátsaptádasha | suraagrahaángRhNaáti saptadasho vaí prajaápatih- prajaápatiryajñah- sa yaávaanevá yajño yaávatyasya maátraa taávataivaa&syaitadánRtam paapmaánaM táma újjayati

5.1.2.13
tá ubháye cátustriMshadgráhaah- sámpadyante | tráyastriMshadvaí devaáh- prajaápatishcatustriMshastátprajaápatimújjayati

5.1.2.14
átha yátra raájaanaM kriiNaáti | táddakSiNatáh- prativeshatáh- keshavaatpúruSaatsiísena parisrútaM kriiNaati na vaá eSa strii na púmaanyátkeshavah- púruSo yadáha púmaaMsténa na strii yádu keshavasténa na púmaannai&tadáyo na híraNyaM yatsiísaM naiSa& sómo na súraa yátparisruttásmaatkeshavaatpúruSaatsiísena parisrútaM kriiNaati

5.1.2.15
átha pUrvedyúh- | dvau khárau kurvanti puro 'kSámevaa&nyám pashcaadakSámanyaM nétsomagrahaáMshca suraagrahaáMshca sahá saadáyaaméti tásmaatpUrvedyurdvau khárau kurvanti puro 'kSámevaa&nyám pashcaadakSámanyám

5.1.2.16
átha yátra puúrvayaa dvaaraá | vasatiiváriih- prapaadáyanti tadáparayaa dvaaraa néSTaa parisrútam prápaadayati dakSiNatah- paátraaNyabhyávaharanti puro 'kSámevá pratyaN^N^aásiino 'dhvaryúh- somagrahaángRhNaati pashcaadakSam praaN^aásiino néSTaa suraagrahaántsomagrahámevaa&dhvaryúrgRhNaáti suraagrahaM néSTaa somagrahámevaa&dhvaryúrgRhNaáti suraagrahaM néSTvevámevai&naanvyatyaásaM gRhNiitah-

5.1.2.17
ná pratyáñcamákSamadhvaryúh- | somagrahámatihárati na praáñcamákSaM néSTaa suraagrahaM nejjyótishca támashca saMsRjaavéti

5.1.2.18
upáryuparyevaákSamadhvaryúh- | somagraháM dhaaráyatyádho 'dhó 'kSaM néSTaa suraagraháM sampR!cau sthah- sám maa bhadréNa pRN^ktamíti nétpaapamíti brávaavéti tau púnarvíharato vipR!cau stho ví maa paapmánaa pRN^ktamíti tadyátheSiíkaam múñjaadvivRhédevámenaM sárvasmaatpaapmáno vívRhatastásminna taávaccanaíno bhavati yaávattR!NasyaágraM taú saadayatah-

5.1.2.19
áthaadhvaryúh- | hiraNyapaatréNa madhugraháM gRhNaati tam mádhye somagrahaáNaaM saadayatyáthokthyaM gRhNaatyátha dhruvamáthaitaántsomagrahaánuttamé stotrá RtvíjaaM camaséSu vyavaniíya juhvati taánbhakSayantyátha maádhyandine sávane madhugrahásya ca suraagrahaáNaaM codyate tasyaátah-


5.1.3.1
aagneyámagniSToma aálabhate | agnirvaá agniSTómo 'gniSTómamevai&tenójjayatyaindraagnámukthébhya aálabhata aindraagnaáni vaá ukthyaányukthaányevai&tenojjayatyaindraM SoDashína aálabhata índro vaí SoDashií SoDashínamevai&tenójjayati

5.1.3.2
saarasvatáM saptadashaáya stotraayaálabhate | tádetadánatiraatre sati raátre rUpáM kriyate prajaápatiM vaá eSa újjayati yó vaajapéyena yájate saMvatsaro vaí prajaápatistádeténa saarasvaténa raátrimújjayati tásmaadetadánatiraatre sati raátre rUpáM kriyate

5.1.3.3
átha marúdbhya ujjeSébhyah- | vashaam pR!shnimaálabhata iyaM vaí vashaa pR!shniryádidámasyaám mUlí caamUláM caannaádyam prátiSTitaM téneyáM vashaa pR!shniránnaM vaá eSa újjayati yó vaajapéyena yájate 'nnapéyaM ha vai naámaitadyádvaajapéyaM vísho vaí marutó 'nnaM vai vísha ujjeSébhya ityújjityaa evá durvéde ujjeSávatyau yaajyaanuvaakye& yádyujjeSávatyau ná vindedápi yé eva ké ca maarutyau syaataaM durvédo evá vashaa pR!shniryádi vashaam pR!shni ná vindedápi yai&va kaá ca vashaá syaat

5.1.3.4
tásyaa aavR!t | yátra hótaa maahendraM gráhamanusháMsati tádasyai vapáyaa prácareyureSa vaa índrasya níSkevalyo gráho yánmaahendró 'pyasyaitanníSkevalyamevá stotraM níSkevalyaM shastramíndro vai yájamaanastánmadhyatá evai&tadyájamaane viirya&M dadhaati tásmaadasyaa átra vapáyaa prácareyuh-

5.1.3.5
dvedhaa&vadaánaani shrapayanti | táto 'rdhaánaaM juhvaámupastiírya dvírdvirávadyati sakR!dabhíghaarayati prátyanaktyavadaánaanyáthopabhR!ti sakR!tsakRdávadyati dvírabhíghaarayati na prátyanaktyavadaánaani tadyádardhaánaaM dvírdviravadyáti táthaiSaá kRtsnaám bhavatyátha yádetaíh- pracárati téna daíviiM víshamújjayatyáthaardhaáni maanuSyaí visha úpaharati téno maanuSiiM víshamújjayati

5.1.3.6
tádu táthaa ná kuryaat | hválati vaá eSa yó yajñapathaadetyéti vaá eSá yajñapathaadyá eváM karóti tásmaadyátraivaítareSaam pashuúnaaM vapaábhih- pracáranti tádevai&tásyai vapáyaa prácareyurekadhaa&vadaánaani shrapayanti ná maanuSyaí visha úpaharanti

5.1.3.7
átha saptádasha praajaapatyaánpashUnaálabhate | te vai sárve tUparaá bhavanti sárve shyaamaah- sárve muSkaraáh- prajaápatiM vaá eSa újjayati yó vaajapéyena yájaté 'nnaM vaí prajaápatih- pashurvaa ánnaM tátprajaápatimújjayati sómo vaí prajaápatih- pashurvaí pratyákSaM sómastátpratyákSam prajaápatimújjayati saptádasha bhavanti saptadasho vaí prajaápatistátprajaápatimújjayati

5.1.3.8
te vai sarvé tUparaá bhavanti | púruSo vaí prajaápaternédiSThaM so& 'yáM tUparo& 'viSaaNástUparo vaá aviSaaNáh- prajaápatih- praajaapatyaá ete tásmaatsárve tUparaá bhavanti

5.1.3.9
sárve shyaamaáh- | dve vaí shyaamásya rUpé shukláM caiva lóma kRSNáM ca dvandvaM vaí mithunám prajánanam prajánanam prajaápatih- praajaapatyaá ete tásmaatsárve shyaamaá bhavanti

5.1.3.10
sárve muSkaraáh- | prajánanaM vai muSkaráh- prajánanam prajaápatih- praajaapatyaá ete tásmaatsárve muSkaraá bhavanti durvédaa eváMsamRddhaah- pashávo yádyeváMsamRddhaanná vindedápi katipayaá evai&váMsamRddhaah- syuh- sárvamu hye&ve&dam prajaápatih-

5.1.3.11
taddhaíke | vaacá uttamamaálabhante yádi vaí prajaápateh- páramásti vaágeva tádetadvaácamújjayaama íti vádantastádu táthaa ná kuryaatsárvaM vaá idám prajaápatiryádimé lokaa yádidaM kíM ca saa yádevai&Sú lokéSu vaagvádati tadvaácamújjayati tásmaadu tannaádriyeta

5.1.3.12
téSaamaavR!t | yátra maitraavaruNó vaamadevyámanusháMsati tádeSaaM vapaábhih- prácareyuh- prajánanaM vaí vaamadevyám prajánanam prajaápatih- praajaapatyaá ete tásmaadeSaaM vapaábhirátra prácareyuh-

5.1.3.13
átheSTaá anuyaajaa bhávanti | ávyUDhe srúcaaváthaiSaaM havírbhih- prácaranti so 'ntó 'nto vaí prajaápatistádantatá evai&tátprajaápatimújjayatyátha yátpuraá pracáredyáthaa yamádhvaanameSyantsyaattáM gatvaa sa kva& tátah- syaádevaM tattásmaadeSaamátra havírbhih- pracaranti

5.1.3.14
tádu táthaa ná kuryaat | hválati vaá eSa yó yajñapathaadetyéti vaá eSá yajñapathaadyá eváM karóti tásmaadyátraivétareSaam pashUnaáM vapaábhih- pracáranti tádevai&téSaaM vapaábhih- prácareyuryávétareSaam pashUnaáM havírbhih- pracáranti tádevai&téSaaM havíSaa prácareyurékaanuvaakyaa& ékaa yaajyai&kadevátyaa hí prajaápataya ítyupaaMshU&ktvaa chaágaanaaM haviSó 'nubrUhiíti prajaápataya ítyupaaMshU&ktvaa chaágaanaaM havih- prásthitam preSyéti váSaTkRte juhoti


5.1.4.1
taM vai maádhyandine sávane 'bhíSiñcati | maádhyandine sávana aajíM dhaavantyeSa vaí prajaápatiryá eSá yajñástaayáte yásmaadimaáh- prajaah- prájaataa etámvevaápyetarhyánu prájaayante tánmadhyatá evai&tátprajaápatimújjayati

5.1.4.2
ágRhiite maahendré | eSa vaa índrasya níSkevalyo gráho yánmaahendró 'pyasyaitanníSkevalyamevá stotraM níSkevalyaM shastramíndro vai yájamaanastádenaM svá evaa&yátane 'bhíSiñcati tásmaadagRhiite maáhendre

5.1.4.3
átha ráthamupaávaharati | índrasya vájro 'siíti vájro vai rátha índro vai yájamaanastásmaadaahéndrasya vájro 'siíti vaajasaa íti vaajasaa hi ráthastváyaayaM vaájaM sedityánnaM vai vaájastváyaayamánnamújjayatvítyevai&tádaaha

5.1.4.4
táM dhUrgRhiitámantarvedya&bhyávavartayati | vaájasya nú prasavé maatáram mahiimityánnaM vai vaajó 'nnasya nú prasavé maatáram mahiimítyevai&tádaahaáditiM naáma vácasaa karaamahaa ítiiyaM vaí pRthivyáditistásmaadaahaáditiM naáma vácasaa karaamaha íti yásyaamidaM víshvam bhúvanamaaviveshétyasyaaM hii&daM sárvam bhúvanamaáviSTaM tásyaaM no deváh- savitaa dhárma saaviSadíti tásyaaM no deváh- savitaa yájamaanaM savataamítyevai&tádaaha

5.1.4.5
athaáshvaanadbhírabhyu&kSati | snápanaayaabhyavaniiyámaanaantsnapitaánvodaániitaanadbhyó ha vaa ágre 'shvah- sámbabhUva so& 'dbhyáh- sambhávannásarvah- sámabhavadásarvo hi vaí samábhavattásmaanna sárvaih- padbhih- prátitiSThatyékaikameva paádamudácya tiSThati tadyádevaa&syaátraapsváhiiyata ténaivaina&metatsámardhayati kRtsnáM karoti tásmaadáshvaanadbhírabhyu&kSati snápanaayaabhyavaniiyámaanaantsnapitaánvodaániitaan

5.1.4.6
Recitation of AV 1.4.4, first line from RV 1.23.19
so 'bhyukSati | apsva&ntáramR!tamapsú bheSajámapaámuta práshastiSváshvaa bhávata vaajína ítyanenaápi déviiraapo yó va Urmih- prátUrtih- kakunmaanvaajasaasténaayaM vaájaM sedityánnaM vai vaajasténaayamánnamújjayatvítyevai&tádaaha

5.1.4.7
átha ráthaM yunakti | sá dakSiNaayugyámevaágre yunakti savyaayugyaM vaa ágre maanuSé 'thaiváM devatraá

5.1.4.8
sá yunakti | vaáto vaa máno véti na vai vaátaatkím canaáshiiyo 'sti na mánasah- kíM canaáshiiyo 'sti tásmaadaaha vaáto vaa máno véti gandharvaáh- saptáviMshatiste 'gré 'shvamayuñjanníti gandharvaá ha vaa agré 'shvaM yuyujustadye 'gré 'shvamáyuñjaMsté tvaa yuñjantvítyevai&tádaaha té asminjavamaádadhuríti tadye& 'sminjavámaadadhuste tváyi javamaádadhatvítyevai&tádaaha

5.1.4.9
átha savyaayugyáM yunakti | vaátaraMhaa bhavavaajinyujyámaana íti vaátajavo bhava vaajinyujyámaana ítyevai&tádaahéndrasyeva dákSiNah- shriyai&dhiíti yathéndrasya dákSiNah- shriyai&vaM yájamaanasya shriyai&dhiítyevai&tádaaha yuñjántu tvaa marúto vishvávedasa íti yuñjántu tvaa devaa ítyevai&tádaaha te tváSTaa patsú javaM dadhaatvíti naátra tiróhitamivaastyátha dakSiNaapraSTíM yunakti savyaapraSTiM vaa ágre maanuSé 'thaiváM devatraá

5.1.4.10
sá yunakti | javo yáste vaajinníhito gúhaa yáh- shyene páriitto ácaracca vaáta íti javo yáste baajinnápyanyátraaSaníhitasténa na imáM yajñám prajaápatimújjayétyevai&tádaaha téna no vaajinbálavaanbálena vaajajícca bháva sámane ca paarayiSNurityánnaM vai vaájo 'nnajícca na édhyasmíMshca no yajñé devasamaná imáM yajñám prajaápatimújjayétyevai&tadaaha

5.1.4.11
te vaá etá eva tráyo yuktaá bhavanti | trivRddhí devaánaaM taddhí devatraádhipraSTiyuga evá caturthó 'nveti maanuSaa hi sa taM yátra daasyanbhávati táccaturthámupayújya dadaati tásmaadapiítarasminyajñá etá eva tráyo yuktaá bhavanti trivRddhí devaánaaM taddhí devatraádhipraSTiyuga evá caturthó 'nveti maanuSo hi sa taM yátra daasyanbhávati táccaturthámupayújya dadaati

5.1.4.12
átha bhaarhaspatyáM carúm naivaaráM saptádashasharaavaM nírvapati ánnaM vaá eSa újjayati yó vaajapéyena yájate 'nnapéyaM ha vai naámaitadyádvaajapéyaM tadyádevai&tadánnamudájaiSiittádevaa&smaa etátkaroti

5.1.4.13
átha yádbaarhaspatyo bhávati | bR!haspátirhye&tamágra udájayattásmaadbaarhaspatyó bhavati

5.1.4.14
átha yánnaivaaro bhávati | bráhma vai bR!haspátirete vai bráhmaNaa pacyante yánniivaáraastásmaannaivaaró bhavati saptádashasharaavo bhavati saptadasho vaí prajaápatistátprajaápatimújjayati

5.1.4.15
tamáshvaanávaghraapayati | vaájina íti vaajíno hyáshvaastásmaadaaha vaájina íti vaajajita ityánnaM vai vaájo 'nnajita ítyevai&tádaaha vaájaM sariSyánta ítyaajiM hí sariSyánto bhávanti bR!haspáterbhaagamávajighratéti bR!haspáterhye&Sá bhaago bhávati tásmaadaaha bR!haspáterbhaagamávajighratéti tadyadáshvaanavaghraapáyatiimamújjayaaniíti tásmaadvaa áshvaanávaghraapayati


5.1.5.1
tadyádaajiM dhaávanti | imámevai&téna lokamújjayatyátha yádbrahmaá rathacakre saáma gaáyati naabhidaghna úddhite 'ntarikSalokámevai&tenójjayatyátha yadyuúpaM róhati devalokámevai&tenójjayati tásmaadvaá etáttrayáM kriyate

5.1.5.2
sá brahmaá rathacakramádhirohati | naabhidaghna úddhitaM devásyaaháM savitúh- savé satyásavaso bR!haspáteruttamaM naákaM ruheyamíti yádi braahmaNo yájate bráhma hi bR!haspátirbráhma hí braahmaNáh-

5.1.5.3
átha yádi raajanyo& yájate | devásyaaháM savitúh- savé satyásavasa índrasyottamaM naákaM ruheyamíti kSatraM hiíndraM kSatráM raajanya&h-

5.1.5.4
trih- saámaabhígaayati | trírabhigiiyaávarohati devásyaaháM savitúh- savé satyáprasavaso bR!haspáteruttamaM naákamaruhamíti yádi braahmaNo yájate bráhma hi bR!haspátirbráhma hí braahmaNáh-

5.1.5.5
átha yádi raajanyo& yájate | devásyaaháM savitúh- savé satyáprasavasa índrasyottamaM naákamaruhamíti kSatraM hiíndrah- kSatráM raajanya&h-

5.1.5.6
átha saptádasha dundubhiínanuvedyantaM sámminvanti | pratiíca aágniidhraatprajaápatiM vaá eSa újjayati yó vaajapéyena yájate vaagvaí prajaápatireSaa vaí paramaa vaagyaá saptadashaanaáM dundubhiinaám paramaámevai&tadvaáca paramám prajaápatimújjayati saptádasha bhavanti saptadasho vaí prajaápatistátprajaápatimújjayati

5.1.5.7
áthaitéSaaM dundubhiinaám | ékaM yájuSaáhanti tatsárve yájuSaáhataa bhavanti

5.1.5.8
sa aáhanti | bR!haspate vaájaM jaya bR!haspátaye vaácaM vadata bR!haspátiM vaájaM jaapayatéti yádi braahmaNo yájate bráhma hi bR!haspátirbráhma hí braahmaNáh-

5.1.5.9
átha yádi raajanyo& yájate | índra vaájaM jayéndraaya vaacáM vadaténdraM vaájaM jaapayatéti kSatraM hiíndrah- kSatráM raajanya&h-

5.1.5.10
áthaitéSvaajisR!tsu rátheSu | púnaraásRteSvetéSaaM dundubhiinaamékaM yájuSopaávaharati tatsárve yájuSopaávahRtaa bhavanti

5.1.5.11
sá upaávaharati | eSaá vah- saá satyaá saMvaágabhUdyáyaa bR!haspátiM vaájamájiijapataájiijapata bR!haspatiM vaájaM vánaspatayo vímucyadhvamíti yádi braahmaNo yájate bráhma hi bRhaspátirbráhma hí braahmaNáh-

5.1.5.12
átha yádi raajanyo& yájate | eSaá vah- saá satyaá saMvaágabhUdyayéndraM vaájamájiijapataájiijapaténdraM vaájaM vánaspatayo vímucyadhvamíti kSatraM hiíndrah- kSatráM raajanya&h-

5.1.5.13
átha vedyantaát | raajanya& údaN^ saptádasha pravyaadhaanprávidhyati yaávaanvaa ékah- pravyaadhastaávaaMstiryáN^ prajaápatirátha yaávatsaptádasha pravyaadhaastaávaananváN^ prajaápatih-

5.1.5.14
tadyádraajanya&h- pravídhyati | eSa vaí prajaápateh- pratyakSatamaaM yádraajanya&stásmaadékah- sánbahUnaámiiSTe yádveva cáturakSarah- prajaápatishcáturakSaro raajanya&stásmaadraajanya&h- právidhyati saptádasha pravyaadhaanprávidhyati saptadasho vaí prajaápatistátprajaapatimújjayati

5.1.5.15
átha yaM yájuSaa yunákti | taM yájamaana aátiSThati devásyaaháM savitúh- savé satyáprasavaso bR!haspátervaajajito vaájaM jeSamíti

5.1.5.16
tadyáthaivaa&do bR!haspátih- | savitaáram prasavaáyopaádhaavatsavitaa vaí devaánaam prasavítedám me prásuva tvátprasUta idamújjayaaniíti tádasmai savitaá prasavitaa praásuvatátsavitR!prasUta udájayadevámévaiSá etátsavitaáramevá prasavaayópadhaavati savitaa vaí devaánaam prasavite&dám me prásuva tvátprasUta idamujjayaaniíti tádasmai savitaá prasavitaa prásauti tátsavitR!prasUta újjayati

5.1.5.17
átha yádyadhvaryóh- | antevaasií vaa brahmacaarií vaitadyájuradhiiyaatso& 'nvaasthaáya vaacayati vaájina íti vaajíno hyáshvaastásmaadaaha vaájina íti vaajajita ityánnaM vai vaájo 'nnajita ítyevai&tádaahaádhvana skabhnuvánta ityádhvano hí skabhnuvánto dhaávanti yójanaa mímaanaa íti yojanasho hi mímaanaa ádhvaanaM dhaávanti kaáSThaaM gachatéti yáthainaanantaraá naaSTraa rákSaaMsi ná hiMsyúrevámetádaaha dhaávantyaajimaághnanti dundubhiínabhi saáma gaayati

5.1.5.18
áthaitaábhyaaM jágatiibhyaam | juhóti vaánu vaa mantráyate yádi juhóti yádyanumantráyate samaána eva bándhuh-

5.1.5.19
Recites here and in .20 from RV 4.40.4 & .3
sá juhoti | eSa syá vaajií kSipaNíM turaNyati griivaáyaam baddhó apikakSá aasáni krátuM dadhikraa ánu saMsániSyadatpáthaamáN^kaaMsyánvaapániiphaNatsvaáhaa

5.1.5.20
utá sma | asya drávatasturaNyatáh- parNaM na veránuvaati pragardhínah- shyenásyeva dhrájato aN^kasam pári dadhikraávNah- saho&rjaa táritratah- svaahéti

5.1.5.21
athóttareNa tricéna | juhóti vaánu vaa mantráyate dvayaM tadyásmaajjuhóti vaánu vaa mantráyate yádi juhóti yadyanumantráyate samaaná eva bándhuretaánevai&tadáshvaandhaávata úpavaajayatyetéSu viiryaM dadhaati tisro vaá imaáh- pRthivya& iyamahaíkaa dvé asyaah- páre taá evai&tadújjayati

5.1.5.22
Recites RV 7.38.7
só 'numantrayate | sháM no bhavantu vaajíno háveSu devátaataa mitádravah- svarkaáh- jambháyantó 'hiM vR!kaM rákSaaMsi sánemyasmádyuyavannámiivaah-

5.1.5.23
Recites RV 10.64.6
té no árvantah- | havanashrúto hávaM víshve shRNvantu vaajíno mitádravah- sahasrasaá meghásaataa saniSyávo maho ye dhánaM samithéSu jabhriré

5.1.5.24
Recites RV 7.38.8
vaáje-vaaje 'vata | vaajino no dháneSu vipraa amRtaa Rtajñaah- asya mádhvah- pibata maadáyadhvaM tRptaá yaata pathíbhirdevayaánairíti

5.1.5.25
átha baarhaspatyéna carúNaa pratyúpatiSThate | tamúpaspRshatyánnaM vaá eSa újjayati yó vaajapéyena yájate 'nnapéyaM ha vai naámaitadyádvaajapéyaM tadyádevai&tadánnamudájaiSiitténaivai&tádetaaM gátiM gatvaa sáMspRshate tádaatmánkurute

5.1.5.26
sa úpaspRshati | aá maa vaájasya prasavó jagamyaadityánnaM vai vaája aa maánnasya prasavó jagamyaadítyevai&tádaahe&me dyaávaapRthivií vishvárUpe íti dyaávaapRthivii hí prajaápatiraá maa gantaam pitáraamaatáraa céti maate&va ca hí pite&va ca prajaápatiraá maa sómo amRtatvéna gamyaadíti sómo hí prajaápatih-

5.1.5.27
tamáshvaanávaghraapayati | vaájina íti vaajíno hyáshvaastásmaadaaha vaájina íti vaajajita ityánnaM vai vaájo 'nnajita ítyevai&tádaaha vaájaM savRvaáMsaM íti sariSyánta íti vaa ágra aaha sariSyánta iva hi tárhi bhávantyathaátra sasRvaáMsa íti savRvaáMsa iva hyatra bhávanti tásmaadaaha sasRvaáMsa íti bR!haspáterbhaagamávajighratéti bR!haspáterhye&Sá bhaago bhávati tásmaadaaha bR!haspáterbhaagamávajighratéti nimRjaanaa íti tadyájamaane viirya&M dadhaati tadyadáshvaanavaghraapáyatiimamújjayaaniíti vaa agré 'vaghraapayatyathaátremamúdajaiSamíti tásmaadvaa áshvaanávaghraapayati

5.1.5.28
áthaitéSaamaajishrítaaM ráthaanaam | ékasminvaíshyo vaa raajanyo& vopaásthito bhavati sa véderúttaraayaaM shróNaa úpavishatyáthaadhvaryúshca yájamaanashca puúrvayaa dvaaraá madhugrahámaadaáya níSkraamatastaM vaíshyasya vaa raajanya&sya vaa praaNaavaádhattó 'tha neSTaáparayaa dvaaraá suraagrahaánaadaáya níSkraamati sá jaghánena shaálaam paryetyaíkaM vaíshyasya vaa raajanya&sya vaa praaNaávaadádhadaahaanéna ta imaM níSkriiNaamiíti satyaM vai shriirjyótih- somó 'nRtam paapmaa támah- súraa satyámevai&tachríyaM jyótiryájamaane dadhaatyánRtena paapmánaa támasaa vaíshyaM vidhyati taih- sa yam bhógaM kaamáyate táM kuruté 'thaitaM sáhiraNyapaatramevá madhugrahám brahmáNe dadaati tám brahmáNe dádadamR!tamaáyur aatmándhatte 'mR!taM hyaáyurhíraNyaM téna sa yam bhógaM kaamáyate táM kurute


5.2.1.1
átha sruváM caajyavilaápaniiM caadaáya | aahavaniíyamabhyaíti sá etaa dvaádashaáptiirjuhóti vaa vaacáyati vaa yádi juhóti yádi vaacáyati samaaná eva bándhuh-

5.2.1.2
sá juhoti | aapáye svaáhaa svaapáye svaáhaapijaáyaM svaáhaa krátave svaáhaa vásave svaáhaaharpátaye svaahaáhne mugdhaáya svaáhaa mugdhaáya vainaMshinaáya svaáhaa vinaMshína aantyaayanaáya svaahaántyaaya bhauvanaáya svaáhaa bhúvanasya pátaye svaahaádhipataye svaahétyetaa dvaádashaaptiirjuhoti dvaádasha vaí maásaah- saMvatsarásya saMvatsaráh- prajaápatih- prajaápatiryajñastadyai&vaa&syaáptiryaá sampattaámevai&tadújjayati taámaatmánkurute

5.2.1.3
átha SaT kL!ptiih- | juhóti vaa vaacáyati vaa yádi juhóti yádi vaacáyati samaaná eva bándhuh-

5.2.1.4
sá vaacayati | aáyuryajñéna kalpataam praaNó yajñéna kalpataaM cákSuryajñéna kalpataaM shrótraM yajñéna kalpataam pR!SThaM yajñéna kalpataaM yajñó yajñéna kalpataamítyetaah- SaTkL!ptiirvaacayati SaDvaá Rtávah- saMvatsarásya saMvatsaráh- prajaápatih- prajaápatiryajñastadyai&vaa&sya kL!ptiryaa sampattaámevai&tadújjayati taámaatmánkurute

5.2.1.5
aSTaashriryuúpo bhavati | aSTaákSaraa vaí gaayatrií gaayatrámagneshchándo devalokámevai&tenójjayati saptadashábhirvaásobhiryuúpo veSTitó vaa vígrathito vaa bhavati saptadasho vaí prajaápatistátprajaápatimújjayati

5.2.1.6
gaudhUmáM caSaálam bhavati | púruSo vaí prajaápaternédiSThaM so& 'yámatvágete vai púruSasyaúSadhiinaaM nediSThatamaaM yádgodhuúmaastéSaaM na tvágasti manuSyalokámevai&tenójjayati

5.2.1.7
gartanvaanyUpó 'tiikSNaagro bhavati | pitRdevátyo vai gártah- pitRlokámevai& saptádashaaratnirbhavati saptadasho vaí prajaápatistátprajaápatimújjayati

5.2.1.8
átha néSTaa pátniimudaaneSyán | kaushaM vaásah- páridhaapayati kausháM vaa cáNDaatakamántaraM diikSitavásanaajjaghanaardho vaá eSá yajñásya yatpátnii taámetatpraáciiM yajñám prasaadayiSyánbhavatyásti vai patnyaa amedhyaM yádavaaciínaM naábhermédhyaa vaí darbhaastadyádevaa&syaa amedhyaM tádevaa&syaa etáddarbhairmédhyaM kRtvaáthainaam praáciiM yajñam prásaadayati tásmaannéSTaa pátniimudaanesyánkaushaM vaásah- páridhaapayati kaus=áM vaa cáNDaatakamántaraM diikSitavásanaat

5.2.1.9
átha nishrayaNo níshrayati | sá dakSiNata údaN^ roheduttarató vaa dakSiNaá dakSiNatastve&vódaN^ rohettáthaa hyúdagbhavati

5.2.1.10
sá rokSyánjaayaamaámantrayate | jaáya éhi svo róhaavéti róhaavétyaaha jaayaa tadyájjaayaámaamantráyate 'rdhó ha vaá eSá aatmáno yájjaayaa tásmaadyaávajjaayaaM ná vindáte nai&va taávatprájaayaté 'sarvo hi taávadbhávatyátha yadai&vá jaayaáM vindaté 'tha prájaayate tárhi hi sárvo bhávati sárva etaaM gátiM gachaaniíti tásmaajjaayaamaámantrayate

5.2.1.11
sá rohati | prajaápateh- prajaá abhUméti prajaápaterhye&Sá prajaa bhávati yó vaajapéyena yájate

5.2.1.12
átha godhuúmaanúpaspRshati | sva&rdevaa aganmeti sva&rhye&Sa gáchati yó vaajapéyena yájate

5.2.1.13
tadyádgodhuúmaanupaspRsháti | ánnaM vaí godhuúmaa ánnaM vaá eSa újjayati yó vaajapéyena yájate 'nnapéyaM ha vai naámaitadyádvaajapéyaM tadyádevai&tadánnamudájaiSiitténaivai&tádetaaM gátiM gatvaa sáMspRshate tádaatmánkurute tásmaadgodhuúmaanúpaspRshati

5.2.1.14
átha shiirSNaa yuúpamatyújjihiite | amR!taa abhUméti devalokámevai&tenójjayati

5.2.1.15
átha disho& 'nuviíkSamaaNo japati | asmé vo astvindriyámasmé nRmNámuta kráturasme várcaaMsi santu va íti sárvaM vaá eSá idamújjayati yó vaajapéyena yájate prajaápatiM hyu&jjáyati sárvamu hye&ve&dám prajaápatih- so& 'sya sárvasya yásha indriyáM viirya&M saMvR!jya tádaatmándhatté tádaatmánkurute tásmaaddisho& 'nuviíkSamaaNo japati

5.2.1.16
áthainamUSapuTaíranuúdasyanti | pashávo vaa uúSaa ánnaM vaí pashavó 'nnaM vaá eSa újjayati yó vaajapéyena yájate 'nnapéyaM ha vai naámaitadyádvaajapéyaM tadyádevai&tadánnamudájaiSiitténaivai&tádetaaM gátiM gatvaa sáMspRshate tádaatmánkurute tásmaadenamUSapuTaíranuúdasyanti

5.2.1.17
aáshvattheSu palaasheSuúpanaddhaa bhavanti | sa yádevaa&do& 'shvatthe tíSThata índro marúta upaámantrayata tásmaadaáshvattheSu palaasheSuúpanaddhaa bhavanti vísho 'nuúdasyanti vísho vaí marutó 'nnaM víshastásmaadvísho 'nuúdasyanti saptádasha bhavanti saptadasho vaí prajaápatistátprajaápatimújjayati

5.2.1.18
áthemaámupaavékSamaaNo japati | námo maatré pRthivyai námo maátre pRthivyaa íti bR!haspáterha vaá abhiSiSicaanaátpRthivií bibhayaáM cakaara mahadvaá ayámabhuúdyo 'bhyáSeci yadvaí maayaM naavadRNiiyaadíti bR!haspátirha pRthivyai bibhayaáM cakaara yadvaí meyaM naa&vadhUnviitéti tádanáyaivai&tánmitradhéyamakuruta na hí maataá putráM hinásti ná putró maatáram

5.2.1.19
bRhaspatisavo vaá eSa yádvaajapéyam | pRthivyu& haitásmaadbibheti mahadvaá ayámabhuúdyo 'bhyáSeci yadvaí maayaM naavadRNiiyaadítyeSá u haasyaí bibheti yadvaí meyaM naa&vadhUnviitéti tádanáyaivai&tánmitradhéyaM kurute na hí maataá putráM hinásti ná putró maatáram

5.2.1.20
átha híraNyamabhyávarohati | amR!tamaáyurhíraNyaM tádamR!ta aáyuSi prátitiSThati

5.2.1.21
áthaajarSabhásyaajínamúpastRNaati | tádupáriSTaadrukmaM nídadhaati támabhyávarohatiimaáM vaivá

5.2.1.22
áthaasmaa aasandiimaáharanti | uparisádyaM vaá eSá jayati yo jáyatyantarikSasádyaM tádenamuparyaásiinamadhástaadimaáh- prajaa úpaasate tásmaadasmaa aasandiimaáharanti

5.2.1.23
aúdumbarii bhavati | annaM vaa uúrgudumbára Urjo& 'nnaádyasyaávaruddhyai tásmaadaúdumbarii bhavati taamágreNa havirdhaáne jaghánenaahavaniíyaM nídadhaati

5.2.1.24
áthaajarSabhásyaajínamaástRNaati | prajaápatirvaá eSa yádajarSabhá etaa vaí prajaápateh- pratyakSatamaaM yádajaastásmaadetaastríh- saMvatsarásya vijaáyamaanaa dvau triiníti janayanti tátprajaápatimevai&tátkaroti tásmaadajarSabásyaajínamaástRNaati

5.2.1.25
sa aástRNaati | iyáM te raaDíti raajyámevaa&sminnetáddadhaatyáthainamaásaadayati yantaa&si yámana íti yantaáramevai&nametadyámanamaasaam prajaánaaM karoti dhruvo& 'si dharúNa íti dhruvámevai&nametáddharúNamasmíMloké karoti kRSyaí tvaa kSémaaya tvaa rayyaí tvaa póSaaya tvéti saadháve tvétyevai&tádaaha


5.2.2.1
baarhaspatyéna carúNaa prácarati | tasyaániSTa evá sviSTakRdbhávatyáthaasmaa ánnaM sámbharatyánnaM vaá eSa újjayati yó vaajapéyena yájate 'nnapéyaM ha vai naámaitadyádvaajapéyaM tadyádevai&tadánnamudájaiSiittádevaa&smaa etatsámbharati

5.2.2.2
aúdumbare paátre | ánnaM vaa uúrgudumbára Urjo& 'nnaádyasyaávaruddhyai tásmaadaúdumbare paátre so& 'pá evá prathamaah- sámbharatyátha payó 'tha yathopasmaaramánnaani

5.2.2.3
taddhaíke | saptádashaánnaani sámbharanti saptadasháh- prajaápatiríti vádantastádu táthaa ná kuryaatprajaápaternve&va sárvamánnamánavaruddhaM ká u tásmai manuSyo& yah- sárvamánnamavarundhiita tásmaadu sárvamevaánnaM yathopasmaáraM sambhárannékamánnaM na sámbharet

5.2.2.4
sa yanná sambhárati | tasyódbruviita tásya naa&shniiyaadyaavajjiívaM táthaa naántameti táthaa jyógjiivati sá etásya sárvasyaannaádyasya sámbhRtasya sruvéNopaghaátaM vaajaprasaviíyaani juhoti tadyaábhya evai&táddevátaabhyo juhóti taá asmai prásuvanti taábhih- prásUta újjayati tásmaadvaajaprasaviíyaani juhoti

5.2.2.5
sá juhoti | vaájasyemám prasaváh- suSuvé 'gre sómaM raájaanamoSadhiiSvapsú taá asmábhyam mádhumatiirbhavantu vayáM raaSTré jaagRyaama puróhitaah- svaáhaa

5.2.2.6
vaájasyemaám | prasaváh- shishriye dívamimaá ca víshvaa bhúvanaani samraáT áditsantaM daapayati prajaanantsá no rayiM sárvaviiraM níyachatu svaáhaa

5.2.2.7
vaájasya nú | prasava aábabhUvemaá ca víshvaa bhúvanaani sarvátah- sánemi raájaa páriyaati vidvaánprajaam púSTiM vardháyamaano asme svaáhaa

5.2.2.8
Via VS 9.26, with a variatin, from RV 10.141.3
sómaM raájaanam ávase 'gnímanvaárabhaamahe | aadityaanvíSNuM suúryam brahmaáNaM ca bR!haspátiM svaáhaa

5.2.2.9
Via VS 9.27, with vaak substituted for vaatam, from RV 10.141.5
aryamáNam bR!haspátim | índraM daánaaya codaaya vaácaM víSNuM sárasvatiiM savitaáraM ca vaajínaM svaáhaa

5.2.2.10
Via VS 9.28, with minor variation, from RV 10.141.1
ágne áchaa | vadehá nah- práti nah- sumánaa bhava prá no yacha sahasrajittvaM hí dhanadaa ási svaáhaa

5.2.2.11
Via VS 9.29, with first line from RV 10.141.2
prá nah- | yachatvaryamaa prá pUSaa pra bR!haspátih- pra vaágdevií dadaatu nah- svaahéti

5.2.2.12
áthainam párishiSTenaabhíSiñcati | annaádyenaivai&nametádabhíSiñcatyannaádyamevaa&sminnetáddadhaati tásmaadenam párishiSTenaabhíSiñcati

5.2.2.13
so 'bhíSiñcati | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaamíti devahastaírevai&nametádabhíSiñcati sárasvatyai vaacó yantúryantríye dadhaamiíti vaagvai sárasvatii tádenaM vaacá evá yantúryantríye dadhaati

5.2.2.14
tádu haíka aahuh- | víshveSaaM tvaa devaánaaM yantúryantríye dadhaamiíti sárvaM vai víshve devaástadenaM sárvasyaivá yantúryantríye dadhaati tádu táthaa na brUyaatsárasvatyai tvaa vaacó yantúryantríye dadhaamiítyevá brUyaadvaagvai sárasvatii tádenaM vaacá evá yantúryantríye dadhaati bR!haspáteSTvaa saámraajyenaabhíSiñcaamyasaavíti naáma gRhNaati tadbR!haspáterevai&nametatsaáyujyaM salokátaaM gamayati

5.2.2.15
áthaaha | samraáDayámasaú samraáDayámasaavíti níveditamevai&nametatsántaM devébhyo nívedayatyayám mahaáviiryo& yo 'bhyáSeciítyayáM yuSmaakaíko 'bhUttáM gopaayatétyevai&tádaaha triSkR!tva aaha trivRddhí yajñáh-

5.2.2.16
athójjitiih- | juhóti vaa vaacáyati vaa yádi juhóti yádi vaacáyati samaaná eva bándhuh-

5.2.2.17
sá vaacayati | agnirékaakSareNa praaNamúdajayattamújjeSam prajaápatih- saptádashaakSareNa saptadashaM stómamúdajayattamújjeSamíti tadyádevai&taábhiretaá devátaa udájayaMstádevai&Sá etaábhirújjayati saptádasha bhavanti saptadasho vaí prajaápatistátprajaápatimújjayati

5.2.2.18
áthaahaagnáye sviSTakRté 'nubrUhiíti | tadyadántareNaáhutii etatkárma kriyáta eSa vaí prajaápatiryá eSá yajñástaayáte yásmaadimaáh- prajaah- prájaataa etámvevaápyetarhyánu prájaayante tánmadhyatá evai&tátprajaápatimújjayati tásmaadántareNaáhutii etatkárma kriyata aashraávyaahaagníM sviSTakR!taM yajéti váSaTkRte juhoti

5.2.2.19
athéDaamaádadhaati | úpahUtaayaamíDaayaamapá upaspR!shya maahendraM gráhaM gRhNaati maahendraM gráhaM gRhiitvaá stotrámupaákaroti táM stotraáya prámiivati sá upaávarohati só 'nte stotrásya bhávatyánte shastrásya

5.2.2.20
taddhaíke | etatkRtvaáthaitátkurvanti tádu táthaa ná kuryaadaatmaa vaí stotrám prajaá shastrámetásmaaddha sa yájamaanam práNaashayati sá jihmá eti sá hvalati tásmaadetádevá kRtvaáthaitátkuryaat

5.2.2.21
athéDaamaádadhaati | úpahUtaayaamíDaayaamapá upaspR!shya maahendraM gráhaM gRhNaati maahendraM gráhaM gRhiitvaá stotrámupaakaroti táM stotraáya prámiivati sá upaávarohati só 'nte stotrásya bhávatyánte shastrásya


5.2.3.1
pUrNaahutíM juhoti | sárvaM vaí pUrNaM sárvam parigR!hya sUyaa íti tásyaaM váraM dadaati sárvaM vai várah- sárvam parigR!hya sUyaa íti sa yádi kaamáyeta juhuyaádetaaM yádyu kaamáyetaápi naádriyeta

5.2.3.2
átha shvó bhUté | ánumatyai havíraSTaákapaalam puroDaáshaM nírvapati sa yé jaghánena shámyaam piSyámaaNaanaamavashiiyánte piSTaáni vaa taNDulaá vaa taántsruvé saardhaM sáMvapatyanvaahaaryapácanaadúlmukamaádadate téna dakSiNaa yanti sa yátra svákRtaM vériNaM vindáti shvabhrapradaráM vaa

5.2.3.3
tádagníM samaadhaáya juhoti | eSá te nirRte bhaagastáM juSasvasvaahétiiyaM vai nírRtih- saa yám paapmánaa gRhNaáti taM nírRtyaa gRhNaati tadyádevaa&syaa átra nairRtáM rUpaM tádevai&táchamayati tátho hainaM sUyámaanaM nírRtirná gRhNaatyátha yatsvákRte vériNe juhóti shvabhrapradaré vaitádu hya&syai nírRtigRhiitam

5.2.3.4
athaápratiikSam púnaraáyanti | athaánumatyaa aSTaákapaalena puroDaáshena prácaratiiyaM vaa ánumatih- sa yastatkárma shaknóti kártuM yaccíkiirSatiiyáM haasmai tadánumanyate tádimaámevai&tátpriiNaatyanayaánumatyaánumatah- sUyaa íti

5.2.3.5
átha yádaSTaákapaalo bhávati | aSTaákSaraa vaí gaayatrií gaayatrii vaá iyám pRthivyátha yátsamaanásya havíSa ubhayátra juhótyeSaa hye&vai&tádubháyaM tásya vaáso dákSiNaa yadvai sávaasaa áraNyaM no&daasháMsate nidhaáya vai tadvaasó 'timucyate tátho hainaM sUyámaanamaasaN^go ná vindati

5.2.3.6
átha shvó bhUté | aagnaávaiSNavamékaadashakapaalam puroDaáshaM nírvapati téna yathéSTyaiváM yajate tadyádevaa&dah- prájaatamaagnaavaiSNaváM diikSaNiíyaM havistádevai&tádagnirvai sárvaa devátaa agnau hi sárvaabhyo devátaabhyo júhvatyagnirvaí yajñásyaavaraardhyo& víSNuh- paraardhya&statsárvaashcaivai&táddevátaah- parigR!hya sárvaM ca yajñám parigR!hya sUyaa íti tásmaadaagnaavaiSNava ékaadashakapaalah- puroDaásho bhavati tásya híraNyaM dákSiNaagneyo vaá eSá yajñó bhavatyagne réto híraNyaM yo vai víSNuh- sá yajño& 'gníru vaí yajñá eva tádu tádaagneyámeva tásmaaddhíraNyaM dákSiNaa

5.2.3.7
átha shvó bhUte& | agniiSomiíyamékaadashakapaalam puroDaáshaM nírvapati téna yathéSTyaiváM yajata eténa vaa índro vRtrámahanneténo eva vya&jayata yaa&syeyaM víjitistaaM tátho evai&Sá eténa paapmaánaM dviSántam bhraátRvyaM hanti tátho eva víjayate víjité 'bhaye 'naaSTré sUyaa íti tásmaadagniiSomiíya ékaadashakapaalah- puroDaásho bhavati tásyotsRSTo gaurdákSiNotsárjaM vaa amúM candrámasaM ghnánti paurNamaasenaáha ghnántyaama:vaasyenótsRjanti tásmaadutsRSTo gaurdákSiNaa

5.2.3.8
átha shvó bhUté | aindraagnaM dvaádashakapaalam puroDaáshaM nírvapati téna yathéSTyaiváM yajate yátra vaa índro vRtramáhaMstádasya bhiitásyendriyáM viirya&mápacakraama sá eténa havíSendriyáM viirya&m púnaraatmánnadhatta tátho évaiSá eténa havíSendriyáM viirya&maatmándhatte téjo vaá agnírindriyáM viirya&míndra ubhé viirye& parigR!hya sUyaa íti tásmaadaindraagno dvaádashakapaalah- puroDaásho bhavati tásyarSabho& 'naDvaandákSiNaa sa hi váhenaagneyá aaNDaábhyaamaindrastásmaadRSabho& 'naDvaandákSiNaa

5.2.3.9
áthaagrayaNeSTyaá yajate | sárvaanvaá eSá yajñakratUnávarunddhe sárvaa íSTiirápi darvihomaanyó raajasuúyena yájate devásRSTo vaá eSéSTiryádaagrayaNeSTíranáyaa mé piiSTámasadanayaápi sUyaa íti tásmaadaagrayaNeSTyaá yajata óSadhiirvaá eSá sUyámaano 'bhí sUyate tadóSadhiirevai&tádanamiivaá akilviSaáh- kurute 'namiivaá akilviSaa óSadhiirabhí sUyaa íti tásya gaurdákSiNaa

5.2.3.10
átha caaturmaasyaíryajate | sárvaanvaá eSá yajñakratUnávarunddhe sárvaa íSTiirápi darvihomaanyó raajasuúyena yájate devásRSTo vaá eSá yajñakraturyáccaaturmaasyaányebhirmé 'piiSTámasadebhirápi sUyaa íti tásmaaccaaturmaasyaíryajate


5.2.4.1
vaishvadevéna yajate | vaishvadevéna vaí prajaápatirbhUmaánam prajaáh- sasRje bhUmaánam prajaáh- sRSTvaá sUyaa íti tátho evai&Sá etádvaishvadevénaivá bhUmaánam prajaáh- sRjate bhUmaánam prajaáh- sRSTvaá sUyaa íti

5.2.4.2
átha varuNapraghaasaíryajate | varuNapraghaasairvaí prajaápatih- prajaá varuNapaashaatpraámuñcattaá asyaanamiivaá akilviSaáh- prajaa praájaayantaanamiivaá akilviSaáh- prajaá abhí sUyaa íti tátho evai&Sá etádvaruNapraghaasaírevá prajaá varuNapaashaatprámuñcati taá asyaánamiivaa ákilviSaah- prajaah- prájaayanté 'namiiva akilviSaah- prajaa ábhi sUyaa íti

5.2.4.3
átha saakamedhaíryajate | saakamedhairvaí devaá vRtrámaghnaMstaírveva vya&jayanta ye&yámeSaaM víjitistaaM tátho evai&Sá etaíh- paapmaánaM dviSántam bhraátRvyaM hanti tátho eva víjayate víjité 'bhaye 'naaSTré sUyaa íti

5.2.4.4
átha shunaasiirye&Na yajate | ubhau rásau parigR!hya sUyaa ítyatha pañcaviitiíyaM sá pañcadhaa&havaniíyaM vyúhya sruvéNo paghaátaM juhoti

5.2.4.5
sá pUrvaardhye& juhoti | agnínetrebhyo devébhyah- purah-sádbhyah- svaahetyátha dakSiNaardhye& juhoti yamánetrebhyo devébhyo dakSiNaasádbhyah- svaahetyátha pashcaardhye& juhoti vishvádevanetrebhyo devébhyah- pashcaatsádbhyah- svaahetyáthottaraardhye& juhoti mitraaváruNanetrebhyo vaa marúnnetrebhyo vaa devébhyo uttaraasádbhyah- svaahetyátha mádhye juhoti sómanetrebhyo devébhya uparisádbhyo dúvasvadbhyah- svaahéti

5.2.4.6
átha saardháM samúhya juhoti | yé devaa agnínetraah- purah-sádastébhyah- svaáhaa yé devaá yamánetraa dakSiNaasádastébhyah- svaáhaa yé devaa vishvádevanetraah- pashcaatsádastébhyah- svaáhaa yé devaá mitraaváruNanetraa vaa marúnnetraa vottaraasádastébhyah- svaáhaa yé devaah- sómanetraa uparisádo dúvasvantastébhyah- svaahéti tadyádeváM juhóti

5.2.4.7
yátra vaí devaáh- | saakamedhairvyájayanta ye&yámeSaaM víjitistaaM táddhocurútpibante vaá imaáni dikSú naaSTraa rákSaaMsi hántaibhyo vájram praháraaméti vájro vaa aájyaM tá eténa vájreNaájyena dikSú naaSTraa rákSaaMsyávaaghnaMste vya&jayanta ye&yámeSaaM víjitistaaM tátho evai&Sá eténa vájreNaájyena dikSú naaSTraa rákSaaMsyávahanti tátho eva víjayate víjité 'bhaye 'naaSTré sUyaa íti

5.2.4.8
átha yádetaa áparaah- pañcaáhutiirjuhóti | kSaNvánti vaá etádagnervívRhanti yátpañcadhaa&havaniíyaM vyuúhanti tádevaasyaiténa sáMdadhaati tásmaadetaa áparaah- pañcaáhutiirjuhoti

5.2.4.9
tásya práSTivaahano 'shvaratho dákSiNaa | trayó 'shvaa dvaú savyaSThRsaarathii te páñca praaNaa yo vaí praaNah- sa vaátastadyádetásya kármaNa eSaa dákSiNaa tásmaatpañcavaatiíyaM naáma

5.2.4.10
sá haitenaápi bhiSajyet | ayaM vaí praaNo yo& 'yam pávate yo vaí praaNah- sa aáyuh- so& 'yaméka ivaivá pavate so& 'yam púruSe 'ntah- práviSTo dashadhaa vihito dásha vaá etaa aáhutiirjuhoti tádasmindásha praaNaánkRtsnámeva sárvamaáyurdadhaati sa yádihaápi gataásuriva bávatyaá haivai&nena harati

5.2.4.11
áthendraturiiyám | aagneyo& 'STaákapaalah- puroDaásho bhavati vaaruNó yavamáyashcaruú raudró gaavedhukáshcarúranaDuhyaí vahalaáyaa aindraM dádhi ténendraturiiyéNa yajata indraagnií u haivai&tatsámUdaate útpibante vaá imaáni dikSú naaSTraa rákSaaMsi hántaibhyo vájram praháraavéti

5.2.4.12
sá haagníruvaaca | tráyo máma bhaagaah- santvékastavéti tathéti taáveténa havíSaa dikSú naaSTraa rákSaaMsyávaahataaM tau vyajayetaaM yai&nayoriyaM víjitistaaM tátho evai&Sá eténa havíSaa dikSú naaSTraa rákSaaMsyávahanti tátho eva víjayate víjité 'bhaye naaSTré sUyaa íti

5.2.4.13
sa yá eSá aagneyo& 'STaákapaalah- puroDaásho bhávati | so& 'gneréko bhaagó 'tha yádvaaruNó yavamáyashcarurbhávati yo vai váruNah- so& 'gnih- so& 'gnerdvitiíyo bhaagó 'tha yádraudró gaavedhukáshcarurbhávati yo vaí rudrah- so& 'gnih- so& 'gnéstRtiíyo bhaagó 'tha yádgaavedhuko bhávati vaastavyo& vaá eSá devó vaastavyaa& gavédhukaastásmaadgaavedhukó bhavatyátha yádanaDuhyaí vahalaáyaa aindraM dádhi bhávati sa índrasya caturthó bhaago yadvai cáturthaM tattúriiyaM tásmaadindraturiiyaM naáma tásyaiSai&vaa&naDuhií vahalaa dákSiNaa saa hi váhenaagneyya&gnídagdhamiva hya&syai váham bhávatyátha yatstrií satii váhatyádharmeNa tádasyai vaaruNáM rUpamátha yadgausténa raudryátha yádasyaa aindraM dádhi ténaindrye&Saa hi vaá etatsárvaM vyashnute tásmaadeSai&vaa&naDuhií vahalaa dákSiNaa

5.2.4.14
áthaapaamaargahomáM juhoti | apaamaargairvaí devaá dikSú naaSTraa rákSaaMsyápaamRjata te vya&jayanta ye&yámeSaaM víjitistaaM tátho evai&Sá etádapaamaargaírevá dikSú naaSTraa rákSaaMsyápamRSTe tatho eva víjayate víjité 'bhaye 'naaSTré sUyaa íti

5.2.4.15
sa paálaashe vaa sruve vaíkaN^kate vaa | apaamaargataNDulaanaádatté 'nvaahaaryapácanaadúlmukamaádadate téna praáñco vódañco vaa yanti tádagníM samaadhaáya juhoti

5.2.4.16
Recites RV 3.24.1
sa úlmukamaádatte | agné sáhasva pR!tanaa íti yúdho vai pR!tanaa yúdhah- sahasvétyevai&tádaahaabhímaatiirápaasyéti sapátno vaá abhímaatih- sapátnamápajahiítyevai&tádaaha duSTárastárannáraatiiríti dustáro hye&Sa rákSobhirnaaSTraábhistárannáraatiiríti sárvaM hye&Sá paapmaánaM tárati tásmaadaaha tárannáraatiiríti várco dhaa yajñávaahasiíti saadhu yájamaanaM dadhadítyevai&tádaaha

5.2.4.17
tádagníM samaadhaáya juhoti | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaamupaaMshórviirye&Na juhomiiti yajñamukhaM vaá upaaMshúryajñamukhénaivai&tánnaaSTraa rákSaaMsi hanti hataM rákSah- svaahéti tánnaaSTraa rákSaaMsi hanti

5.2.4.18
sa yadi paálaashah- sruvo bhávati | bráhma vaí palaasho bráhmaNaivai&tánnaaSTraa rákSaaMsi hanti yádyu vaíkaN^kato vájro va víkaN^kato vájreNaivai&tánnaaSTraa rákSaaMsi hanti rákSasaaM tvaa badhaayéti tánnaaSTraa rákSaaMsi hanti

5.2.4.19
sa yádi praáN^itvaá juhóti | praáñcaM sruvámasyati yadyúdaN^N^itvaá juhotyúdañcaM sruvámasyatyábadhiSma rákSa íti tánnaaSTraa rákSaaMsi hanti

5.2.4.20
athaápratiikSam púnaraáyanti | sá haitenaápi pratisaráM kurviita sa yásyaaM táto dishi bhávati tátpratiítya juhoti pratiiciínaphalo vaa apaamaargah- sa yó haasmai tátra kíMcitkaróti támeva tátpratyágdhUrvati tásya naamaádishedábadhiSmaamúmasaú hata íti tánnaaSTraa rákSaaMsi hanti


5.2.5.1
aagnaavaiSNavamékaadashakapaalam puroDaáshaM nírvapati | aindraavaiSNaváM carúM vaiSNavaM tríkapaalaM vaa puroDaashaM carúM vaa téna triSaMyukténa yajate púruSaanetáddevaa úpaayaMstátho evai&Sá etatpúruSaanevópaiti

5.2.5.2
sa yádaagnaavaiSNaváh- | ékaadashakapaalah- puroDaásho bhávatyagnirvaí daataá vaiSNavaah- púruSaastádasmaa agnírdaataa púruSaandadaati

5.2.5.3
átha yádaindraavaiSNaváh- | carurbhávatiíndro vai yájamaano vaiSNavaah- púruSaastádasmaa agnírdaataa puruSaandádaati taírevaitatsáMspRshate taánaatmánkurute

5.2.5.4
átha yádvaiSNaváh- | tríkapaalo vaa puroDaásho bhávati carúrvaa yaánevaa&smaa agnírdaataa púruSaandádaati téSvevai&tádantatah- prátitiSThati yadvai púruSavaankárma cíkiirSati shaknóti vai tatkártuM tatpúruSaanevai&tadúpaiti púruSavaantsUyaa íti tásya vaamano gaurdákSiNaa sa hí vaiSNavo yádvaamanáh-

5.2.5.5
athaápareNa triSaMyukténa yajate | sá aagnaapauSNamékaadashakapaalam puroDaáshaM nírvapatyaindraapauSNáM carum pauSNáM caruM téna triSaMyukténa yajate pashuúneva táddevaa úpaayaMstátho evai&Sá etátpashuúnevópaiti

5.2.5.6
sa yádaagnaapauSNáh- | ékaadashakapaalah- puroDaásho bhávatyagnirvaí daataá pauSNaáh- pashávastádasmaa agnírevá daataá pashuúndadaati

5.2.5.7
átha yadaindraapauSNah- | carurbhávatiíndro vai yájamaanah- pauSNaáh- pashávah- sa yaánevaa&smaa agnírdaataá pashUndádaati taírevai&tatsáMspRshate taánaatmánkurute

5.2.5.8
atha yátpauSNáh- | carurbhávati yaánevaa&smaa agnírdaataá pashUndádaati téSvevai&tádantatah- prátitiSThati yadvaí pashumaankárma cíkiirSati shaknóti vai tatkártuM tátpashuúnevai&tadúpaiti pashumaántsUyaa íti tásya shyaamo gaurdákSiNaa sa hí pauSNo yáchyaamo dve vaí shyaamásya rUpé shukláM caiva lóma kRSNáM ca dvandvaM vai mithunám prajánanaM vaí pUSaá pashávo hí pUSaá pashávo hí prajánanam mithunámevai&tátprajánanaM kriyate tásmaachyaamo gaurdákSiNaa

5.2.5.9
athaápareNa triSaMyukténa yajate | so& 'gniiSomiíyamékaadashakapaalam puroDaáshaM nírvapatyaindraasaumyáM carúM saumyáM caruM téna triSaMyukténa yajate várca eva táddevaa úpaayaMstátho evai&Sá etadvárca evópaiti

5.2.5.10
sa yádagniiSomiíyah- | ékaadashakapaalah- puroDaásho bhávatyagnirvaí daataa várcah- sómastádasmaa agníreva daataa várco dadaati

5.2.5.11
átha yádaindraasaumyáh- | carurbhávatiíndro vai yájamaano várcah- sómah- sa yádevaa&smaa agnírdaataa várco dádaati ténaivai&tatsáMspRshate tádaanmánkurute

5.2.5.12
átha yátsaumyáh- | carurbhávati yádevaa&smaa agnírdaataa várco dádaati tásminnevai&tádantatah- prátitiSThati yadvaí varcasvii kárma cíkiirSati shaknóti vai tatkártuM tadvárca evai&tadúpaiti varcasvií sUyaa íti no& hya&varcáso vyaa&ptyaa canaarthó 'sti tásya babhrurgaurdákSiNaa sa hí saumyo yádbabhrúh-

5.2.5.13
átha shvó bhUté | vaishvaanaraM dvaádashakapaalam puroDaáshaM nírvapati vaaruNá yavamáyaM caruM taábhyaamanUciinaahaM véSTibhyaaM yájate samaanábarhirbhyaaM vaa

5.2.5.14
sa yádvaishvaanaro bhávati | saMvatsaro vaí vaishvaanaráh- saMvatsaráh- prajaápatih- prajaápatireva tádbhUmaánam prajaáh- sasRje bhUmaánam prajaáh- sRSTvaá sUyaa íti tátho évaiSá etádbhUmaánam prajaáh- sRjate bhUmaánam prajaah- sRSTvaa sUyaa íti

5.2.5.15
átha yaddvaádashakapaalo bhávati | dvaádasha vai maásaah- saMvatsarásya saMvatsaró vaishvaanarastásmaaddvaadashakapaalo bhavati

5.2.5.16
átha yádvaaruNó yavamáyashcarurbhávati | tatsárvasmaadevai&tádvaruNapaashaatsárvasmaadvaruNyaa&tprajaah- prámuñcati taá asyaanamiivaá akilviSaáh- prajaah- prájaayante 'namiivaá akilviSaáh- prajaá abhí sUyaa íti

5.2.5.17
RSabhó vaishvaanarásya dákSiNaa | saMvatsaro vaí vaishvaanaráh- saMvatsaráh- prajaápatirRSabho vaí pashUnaám prajaápatistásmaadRSabhó vaishvaanarásya dákSiNaa kRSNaM vaáso vaaruNásya taddhí vaaruNaM yátkRSNaM yádi kRSNaM ná vindedápi yádeva kíM ca vaásah- syaadgranthíbhirhi vaáso vaaruNáM varuNyo& hí granthíh-