4.2.5.1
gráhaangRhiitvaa& | upaniSkrámya viprúSaaM hómaM juhoti tadyádviprúSaaM hómaM juhóti yaá evaa&syaátra viprúSa skándanti taa evai&tadaahavaniíye svagaákarotyaahavaniiyo hyaáhutiinaam pratiSThaa tásmaadviprúSaaM hómaM juhoti

4.2.5.2
Recites from RV 10.17.2
sá juhoti | yáste drapsa skándati yáste aMshuríti yo vaí stoka skándati sá drapsastattámaaha yáste aMshuríti tádaMshúmaaha graávacyuto dhiSáNayorupásthaadíti graávNaa hí cyuto& 'dhiSávaNaabhyaaM skándatyadhvaryórvaa pári vaa yáh- pavítraadítyadhvaryórvaa hí paaNíbhyaaM skándati pavítraadvaa taM te juhomi mánasaa váSaTkRtaM svaahéti tadyáthaa váSaTkRtaM hutámevámasyaitádbhavati

4.2.5.3
átha stiirNaáyai védeh- | dve tR!Ne adhvaryuraádatte taávadhvaryuú prathamau prátipadyéte praaNodaanaú yajñasyaátha prastotaa vaágevá yajñasyaáthodgaataa&tmai&vá prajaápatiryajñasyaátha pratihartaá bhiSágvaa vyaanó vaa

4.2.5.4
taanvaa etaán | páñcartvíjo yájamaano 'nvaárabhata etaávaanvaísárvo yajño yaávanta ete páñcartvijo bhávanti paáN^kto vaí yajñastádyajñámevai&tadyájamaano 'nvaárabhate

4.2.5.5
áthaanyatarattR!Nam | caátvaalamabhipraásyati devaánaamutkrámaNamasiíti yátra vaí devaá yajñéna svargáM lokáM samaáshnuvata tá etásmaaccaátvaalaadUrdhvaáh- svargáM lokámupódakraamaMstadyájamaanamevai&tátsvargya&m pánthaanamanusáMkhyaapayati

4.2.5.6
áthaanyatarattR!Nam | purástaadudgaatR:Naamupaasyati tUSNímeva stómo vaá eSá prajaápatiryádudgaataárah- sá idaM sárvaM yutá idaM sárvaM sámbhavati tásmaa evai&tattR!Namápidadhaati tátho haadhvaryuM ná yute nai&naM sámbhavatyátha yadaa jápanti-japanti hyátrodgaataárah-

4.2.5.7
átha stotrámupaákaroti | sómah- pavata íti sa vai páraagevá stotrámupaakaróti páraañca stuvate devaanvaá etaáni stotraáNyabhyupaávRttaani yatpávamaanaah- páraañco hyetairde&vaáh- svargáM lokáM samaáshnuvata tásmaatpáraagevá stotrámupaakaróti páraañca stuvate

4.2.5.8
upaávartadhvamíti vaá anyaáni stotraáNi | abhyaavártaM dhúryai stuvata imaa vaí prajaá etaáni stotraáNyabhyupaávRttaastásmaadimaáh- prajaah- púnarabhyaavártam prájaayante

4.2.5.9
átha yadátra bahiSpavamaanéna stuvate | átra ha vaá asaavágra aadityá aasa támRtávah- parigR!hyaivaáta Urdhvaáh- svargáM lokámupódakraamantsá eSá RtúSu prátiSThitastapati tátho evai&tádRtvíjo yájamaanam parigR!hyaivaáta Urdhvaáh- svargáM lokámupótkraamanti tásmaadátra bahiSpavamaanéna stuvate

4.2.5.10
naúrha vaá eSaá svargyaa& | yádbahiSpavamaanaM tásyaa Rtvíja eva sphyaáshcaarítraashca svargásya lokásya sampaáraNaastásyaa éka evá majjayitaa yá evá nindya&h- sa yáthaa pUrNaámabhyaarúhya majjáyedeváM hainaaM sá majjayati tadvai sárva evá yajño naúh- svargyaa& tásmaadu sárvasmaadevá yajñaánnindya&m páribibaadhiSeta

4.2.5.11
átha stutá etaaM vaácaM vadati | ágniidagniinvíhara barhí stRNiihi puroDaáshaaM álaMkuru pashunehiíti víharatyagniídagniintsáminddha evai&naanetátstRNaáti barhí stiirNé barhíSi sáminddhe devébhyo juhavaaniíti puroDaáshaaM álaMkurvíte puroDaáshairhí pracariSyanbhávati pashunehiíti pashuM hyu&paakariiSyanbhávati

4.2.5.12
átha púnah- prapádya | aashvinaM gráhaM gRhNaatyaashvinaM gráhaM gRhiitvo&paniSkrámya yuúpam párivyayati pariviíya yuúpam pashúmupaákaroti rásamevaa&sminnetáddadhaati

4.2.5.13
sá praatah-savana aálabdhah- | aá tRtiiyasavanaáchrapyámaaNa úpashete sárvasminnevai&tádyajñe rásaM dadhaati sárvaM yajñaM rásena prásajati

4.2.5.14
tásmaadaagneyámagniSToma aálabhate | taddhi sáloma yádaagneyámagniSTomá aalábheta yádyukthyah- syaádaindraagnáM dvitiíyamaálabhetaindraagnaáni hyu&kthaáni yádi SoDashii syaádaindráM tRtiíyamaálabheténdro hí SoDashii yádyatiiraatrah- syaátsaarasvatáM caturthamaálabheta vaagvai sárasvatii yóSaa vai vaagyóSaa raátristádyathaayatháM yajñakratUnvyaávartayati

4.2.5.15
átha savaniíyaih- puroDaáshaih- prácarati | devo vai sómo divi hi sómo vRtro vai sóma aasiittásyaitacháriiraM yádgirayo yadáshmaanastádeSo&shaanaa naamaúSadhirjaayata íti ha smaaha shvetáketurauddaalakistaámetádaahR!tyaabhíSuNvantiíti

4.2.5.16
sa yátpashúmaalábhate | rásamevaa&sminnetáddadhaatyátha yátsavaniíyaih- puroDaáshaih- pracárati médhamevaa&sminnetáddadhaati tátho haasyaiSa sóma evá bhavati

4.2.5.17
sárva aindraá bhavanti | índro vaí yajñásya devátaa tásmaatsárva aindraá bhavanti

4.2.5.18
átha yátpuroDaáshah- dhaanaáh- karambho dádhyaamikSéti bhávati yaá yajñásya devátaastaah- súpriitaa asanníti

4.2.5.19
idaM vaá apUpámashitvaá kaamayate | dhaanaáh- khaadeyaM karambhamashniiyaaM dádhyashniiyaamaamíkSaamashniiyaamíti te sárve kaámaa yaá yajñásya devátaastaah- súpriitaa asannityátha yádeSaa praatah-savaná evá maitraavaruNií payasyaávakLptaa bhávati nétarayoh- sávanayoh-

4.2.5.20
gaayatrii vaí praatah-savanáM vahati | triSTummaádhyandinaM sávanaM jágatii tRtiiyasavanaM tadvaa ánekaakinyevá triSTummaádhyandinaM sávanaM vahati gaayatryaá ca bRhatyaa caánekaakinii jágatii tRtiiyasavanáM gaayatryo&SNihakakúbbhyaamanuSTúbhaa

4.2.5.21
gaayatrye&vai&kaakínii praatah-savanáM vahati | sai&taábhyaam paN^ktíbhyaaM stotrápaN^ktyaa ca havíSpaN^ktyaa ca catvaaryaájyaani bahiSpavamaanám pañcamam páñcaparaa paN^ktíh- saitáyaa stotrápaN^ktyaánekaakinii gaayatrií praatah-savanám vahati

4.2.5.22
índrasya puroDaáshah- | háryordhaanaáh- pUSNáh- karambhah- sárasvatyai dádhi mitraaváruNayoh- payasyaa& páñcapadaa paN^ktih- sai&táyaa havíSpaN^ktyaánekaakinii gaayatrií praatah-savanáM vahatyetásyaa evá paN^ktéh- sampádah- kaamaaya praatah-savaná evai&Saá maitraavaruNií payasyaávakLptaa bhávati nétarayoh- sávanayoh-


4.3.1.1
bhakSayitvaá samúpahUtaah- sma ítyuktvóttiSThati | puroDaashabRgalámaadaáya tadyátraitadúpasanno 'chaavaako& 'nvaáha tádasmai puroDaashabRgalám paaNaávaadádhadaahaáchaavaaka vádasva yátte vaádyamityáhiiyata vaá achaavaakáh-

4.3.1.2
támindraagnií anusámatanutaam | prajaánaam prájaatyai tásmaadaindraagno& 'chaavaakah- sá eténa ca havíSaa yádasmaa etátpuroDaashabRgalám paaNaávaadádhaatyeténa caarSeyéNa yádetádanvaáha ténaanusámashnute

4.3.1.3
sa vaí sanne& 'chaavaaké | Rtugrahaíshcarati tadyátsanne& 'chaavaaká Rtugrahaishcárati mithunaM vaá achaavaaká aindraagno hya&chaavaako dvau hii&ndraagnií dvandvaM hí mithunám prajánanaM sa etásmaanmithunaátprajánanaadRtuúntsaMvatsaraM prájanayati

4.3.1.4
yádvevá sanne& 'chaavaaké | Rtugrahaishcárati sárvaM vaá Rtávah- saMvatsarah- sárvamevai&tatprájanayati tásmaatsanne& 'chaavaaká Rtugrahaíshcarati

4.3.1.5
taanvai dvaádasha gRhNiiyaat | dvaádasha vai maásaah- saMvatsarásya tásmaaddvaádasha gRhNiiyaadátho ápi tráyodasha gRhNiiyaadásti trayodasho maása íti dvaádasha tve&vá gRhNiiyaadeSai&vá sampát

4.3.1.6
droNakalashaádgRhNaati | prajaápatirvaí droNakalashah- sá etásmaatprajaápaterRtuúntsaMvatsaram prájanayati

4.3.1.7
ubhayátomukhaabhyaam paátraabhyaaM gRhNaati | kútastáyorántaa yé ubhayátomukhe tásmaadayámantáh- saMvatsarah- páriplavate táM gRhiitvaa ná saadayati tásmaadayamásannah- saMvatsarah-

4.3.1.8
naanuvaakyaa&mánvaaha | hváyati vaá anuvaakya&yaágato hye&vaa&yámRturyádi dívaa yádi náktaM naa&nuváSaTkaroti nédRtuúnavavRNájaa íti sahai&vá prathamau gráhau gRhNiitáh- saho&ttamaávidámevai&tatsárvaM saMvatsaréNa párigRhNiitastádidaM sárvaM saMvatsaréNa párigRhiitam

4.3.1.9
nírevaa&nyatarah- kraamati | praa&nyataráh- padyate tásmaadime& 'nváñco maásaa yantyátha yádubhaú vaa sahá niSkraámetaamubhaú vaa sahá prapádyeyaataam pR!thagu haive&me maásaa iiyustásmaannírevaa&nyatarah- kraámati praa&nyataráh- padyate

4.3.1.10
tau vaá Rtunéti SaT prácaratah- | táddevaa áharásRjantartúbhiríti catustadraátrimasRjanta sa yáddhaitaávadevaábhaviSyadraátrirhaívaabhaviSyanna vya&yavatsyat

4.3.1.11
taú vaa RtunétyupáriSTaaddvíshcaratah- | táddevaáh- purástaadáharadadustásmaadidámadyaáharátha raátrirátha shvó 'harbhavitaa&

4.3.1.12
Rtunéti vaí devaáh- | manuSyaa&násRjantartúbhiríti pashUntsa yattanmádhye yéna pashUnásRjanta tásmaadimé pasháva ubhayátah- párigRhiitaa váshamúpetaa manuSyaaNaam

4.3.1.13
tau vaá Rtunéti SáT pracárya | itaráthaa paátre vipáryasyete Rtúbhiríti catúshcaritve&taráthaa paátre vipáryasyete anyataráta eva táddevaa áharásRjantaanyataráto raátrimanyataráta eva táddevaá manuSyaa&násRjantaanyatarátah- pashuún

4.3.1.14
athaáto gRhNaátyeva& | upayaamágRhiito 'si mádhave tvétyevaa&dhvaryúrgRhNaátyupayaamagRhiito 'si maádhavaaya tvéti pratiprasthaatai&taáveva vaásantikau sa yádvasanta óSadhayo jaáyante vánaspátayah- pacyánte téno haitau mádhushca maádhavashca

4.3.1.15
upayaamágRhiito 'si | shukraáya tvétyevaa&dhvaryúrgRhNaátyupayaamágRhiito 'si shúcaye tvéti pratiprasthaatai&taáveva graíSmau sa yádetáyorbáliSThaM tápati téno haitaú shukráshca shúcishca

4.3.1.16
upayaamágRhiito 'si nábhase tvétyevaa&dhvaryúrgRhNaátyupayaamágRhiito 'si nabhasyaa&ya tvéti pratiprasthaatai&taáveva vaárSikaavamúto vaí divó varSati téno haitau nábhashca nabhasya&shca

4.3.1.17
upayaamágRhiito 'si | iSe tvétyevaa&dhvaryúrgRhNaátyupayaamágRhiito 'syUrje tvéti pratiprasthaátaitaávevá shaaradau sa yácharadyUrgrása óSadhayah- pacyánte téno haitaáviSáshcorjáshca

4.3.1.18
upayaamágRhiito 'si sáhase tvétyevaa&dhvaryúrgRhNaátyupayaamágRhiito 'si sahasyaa&ya tvéti pratiprasthaatai&taáveva haímantikau sa yáddhemantá imaáh- prajaah- sáhaseva svaM váshamupanáyate téno haitau sáhashca sahasya&shca

4.3.1.19
upayaamágRhiito 'si tápase tvétyevaa&dhvaryúrgRhNaátyupayaamágRhiito 'si tapasyaa&ya tvéti pratiprasthaatai&taávevá shaishirau sa yádetáyorbáliSThaM shyaáyati téno haitau tápashca tapasya&shca

4.3.1.20
upayaamígRhiito 'si | aMhasaspatáye tvéti trayodashaM gráhaM gRhNaati yádi trayodasháM gRhNiiyaadátha pratiprasthaataa&dhvaryoh- paátre saMsravamávanayatyadhvaryúrvaa pratiprasthaatuh- paátre saMsravamávanayatyaáharati bhakSám

4.3.1.21
átha pratiprasthaataábhakSitena paátreNa | aindraagnaM gráhaM gRhNaati tadyadábhakSitena paátreNaindraagnaM gráhaM gRhNaáti na vaá RtugrahaáNaamanuváSaTkurvantyetébhyo vaá aindraagnaM gráhaM grahiiSyánbhavati tádasyaindraagnénaivaa&nuváSaTkRtaa bhavanti

4.3.1.22
yádvevai&ndraagnaM gráhaM gRhNaáti | sárvaM vaá idam praájiijanadyá Rtugrahaanágrahiitsá idaM sárvam prajanáyyedámevai&tatsárvam praaNodaanáyoh- prátiSThaapayati tádidaM sárvam praaNodaanáyoh- prátiSThitamindraagnii hi praaNodaanaávime hi dyaávaapRthivií praaNodaanaávanáyorhiidaM sárvam prátiSThitam

4.3.1.23
yádvevai&ndraagnaM gráhaM gRhNaáti | sárvaM vaá idam praájiijanadyá Rtugrahaanágrahiitsá idaM sárvam prajanáyyaasmínnevai&tatsárvasminpraaNaadaanaú dadhaati taávimaávasmintsárvasminpraaNodaanaú hitaú

4.3.1.24
Recites RV 3.12.1
athaáto gRhNaátyevá | índraagnii aágataM sutáM giirbhirnábho váreNyam | asyá paataM dhiye&Sitaá | upayaamágRhiito 'siindraagní yaaM tvaiSá te yónirindraagníbhyaaM tvéti saadayatiindraagníbhyaaM hye&naM gRhNaáti

4.3.1.25
átha vaishvadevaM gráhaM gRhNaati | sárvaM vaá idam praájiijanadyá Rtugrahaanágrahiitsa yáddhaitaávadevaábhaviSyadyaávatyaa haivaágre prajaáh- sRSTaastaávatyo haivaa&bhaviSyanna praájaniSyanta

4.3.1.26
átha yádvaishvadevaM gráhaM gRhNaáti | idámevai&tatsárvamimaáh- prajaá yathaayathaM vyávasRjati tásmaadimaáh- prajaah- púnarabhyaavartam prájaayante shukrapaatréNa gRhNaatyeSa vaí shukro yá eSa tápati tásya yé rashmáyaste víshve devaastásmaachukrapaatréNa gRhNaati

4.3.1.27
Recites RV 1.3.7
athaáto gRhNaátyevá | ómaasashcarSaNiirdhato víshve devaasa aágata daashvaáMso daáshuSah- sutám upayaamágRhiito 'si víshvebhyastvaa devébhya eSá te yónirvíshvebhyastvaa devébhya íti saadayati víshvebhyo hye&naM devébhyo gRhNaáti


4.3.2.1
gRNaáti ha vaá etaddhótaa yacháMsati | tásmaa etádgRNate prátyevaa&dhvaryuraágRNaati tásmaatpratigaro naáma

4.3.2.2
taM vai praáñcamaasiinamaáhvayate | sárve vaá anyá udgaatuh- praáñca aártvijyaM kurvanti tátho haasyaitatpraágevaártvijyaM kRtám bhavati

4.3.2.3
prajaápatirvaá udgaataáh- | yoSargghótaa sá etátprajaapatirudgaataa yóSaayaamRci hótari rétah- siñcati yátstute taddhótaa shastréNa prájanayati táchyati yáthaayam púruSah- shitastadyádenachyáti tásmaachastraM naáma

4.3.2.4
tádupapalyáyya prátigRNaati | idámevai&tadrétah- siktámupanímadatyátha yatpáraaN^ tíSThanpratigRNiiyaatpáraagu haivai&tadrétah- siktam práNashyettanna prájaayeta samyáñcaa u caivai&tádbhUtvai&tadrétah- siktam prájanayatah-

4.3.2.5
yaatáyaamaani vaí devaishchándaaMsi | chándobhirhí devaáh- svargáM lokáM samaáshnuvata mádo vaí pratigaro yo vaá Rci mádo yah- saámanraso vai sa tacchándah-svevai&tadrásaM dadhaatyáyaatayaamaani karoti tairáyaatayaamairyajñáM tanvate

4.3.2.6
tásmaadyádyardharcashah- sháMset | ardharce& 'rdharce prátigRNiiyaadyádi pachah- sháMsetpadé-pade prátigRNiiyaadyátra vai sháMsannavaániti tádasurarakSasaáni yajñámanvávacaranti tátpratigaréNa sáMdadhaati naaSTraáNaaM rákSasaamánanvavacaaraaya yájamaanasyo caivai&tádbhraatRvyalokáM chinatti

4.3.2.7
cáturakSaraaNi ha vaa ágre chándaaMsyaasuh- | táto jágatii sómamáchaapatatsaa triíNykSáraaNi hitvaájagaama tátastriSTupsómamáchaapatatsaíkamakSáraM hitvaájagaama táto gaayatrii sómamáchaapatatsai&taáni caakSáraaNi hárantyaágachatsómaM ca táto 'STaákSaraa gaayatrya&bhavattásmaadaahuraSTaákSaraa gaayatriíti

4.3.2.8
táyaa praatah-savanámatanvata | tásmaadgaayatráM praatah-savanaM táyaiva maádhyandinaM sávanamatanvata taáM ha triSTúbuvaacópa tvaahamaáyaani tribhírakSárairúpa maa hvayasva maá maa yajñaádantárgaa íti tathéti taamúpaahvayata táta ékaadashaakSaraa triSTúbabhavattasmaadaahustraíSTubham maádhyandinaM sávanamíti

4.3.2.9
táyaivá tRtiiyasavanámatanvata | taáM ha jágatyuvaacópa tvaahamaáyaanyékenaakSáreNópa saa hvayasva maá maa yajñaádantárgaa íti tathéti taamúpaahvayata táto dvaádashaakSaraa jágatyabhavattásmaadaahurjaágataM tRtiiyasavanamíti

4.3.2.10
tádaahuh- | gaayatraáNi vai sárvaaNi sávanaani gaayatrii hye&vai&tádupasRjámaanaidíti tásmaatsáMsiddham praatah-savane prátigRNiiyaatsáMsiddhaa hí gaayatryaágachatsakR!nmadvanmaádhyandine sávana ékaM hi saa&kSáraM hitvaa&gachatténaivai&naametatsámardhayati kRtsnaáM karoti

4.3.2.11
yátra triSTúbhah- shasyánte | trímadvattRtiiyasavane triíNi hi saa&kSáraaNi hitvaágachattaírevai&naametatsámardhayati kRtsnaáM karoti

4.3.2.12
yátra dyaavaapRthivya&M shasyáte | imé ha vai dyaávaapRthivií imaáh- prajaa úpajiivanti tádanáyorevai&taddyaávaapRthivyo rásaM dadhaati te rásavatyaa upajiivaniíye imaáh- prajaa úpajiivanti sa vaa omítyeva prátigRNiiyaattaddhí satyaM táddevaá viduh-

4.3.2.13
taddhaíke | óthaamódaiva vaagíti prátigRNanti vaákpratigará etadvaácamúpaapnuma íti vádantastádu táthaa ná kuryaadyáthaa vai káthaa ca pratigRNaatyúpaaptaivaa&sya vaágbhavati vaacaa hí pratigRNaáti tásmaadomítyeva prátigRNiiyaattaddhí satyaM táddevaá viduh-


4.3.3.1
ihaá ihaa ítyabhíSuNoti | índramevai&tadaácyaavayati bRhádbRhaditiíndramevai&tadaácyaavayati

4.3.3.2
sá shukraámanthínau prathamaú gRhNaati | shukrávaddhye&tatsávanamáthaagrayaNaM sárveSu hye&Sa sávaneSu gRhyaté 'tha marutvatiíyamáthokthyamukthaáni hya&traápi bhávanti

4.3.3.3
taddhaíke | ukthya&M gRhiitvaátha marutvatiíyaM gRhNanti tádu tathaa ná kuryaanmarutvatiíyamevá gRhiitvaáthokthya&M gRhNiiyaat

4.3.3.4
taanvaá etaán | páñca gráhaangRhNaatyeSa vai vájro yanmaádhyandinah- pávamaanastásmaatpañcadashah- páñcasaamaa bhavati pañcadasho hi vájrah- sá etaíh- pañcábhirgráhaih- páñca vaá imaá aN^gúlayo 'N^gúlibhirvai práharati

4.3.3.5
índro vRtraáya vájram prájahaara | sá vRtrám paapmaánaM hatvaa víjité 'bhaye 'naaSTre dákSiNaa ninaaya tásmaadápyetárhi yadai&vai&téna maádhyandinena pávamaanena stuvaté 'tha víjité 'bhaye 'naaSTre dákSiNaa niiyante tátho evai&Sá etaíh- pañcábhirgráhaih- paapmáne dviSate bhraatRvyaaya vájram práharati sá vRtrám paapmaánaM hatvaa víjité 'bhaye naaSTre dákSiNaa nayati tásmaadvaa etaanpáñca gráhaangRhNaati

4.3.3.6
tadyánmarutvatiíyaangRhNaáti | etádvaa índrasya níSkevalyaM sávanaM yanmaádhyandinaM sávanaM téna vRtrámajighaásatténa vya&jigiiSata marúto vaa ítyashvatthe& 'pakrámya tasthuh- kSatraM vaa índro vísho marúto vishaa vaí kSatríyo bálavaanbhavati tásmaadaáshvatthe Rtupaatré syaataaM kaarSmaryamáye tve&vá bhavatah-

4.3.3.7
taaníndra upamantrayaáM cakre | úpa maávartadhvaM yuSmaábhirbálena vRtráM hanaaniíti té hocuh- kíM nastátah- syaadíti tébhya etaú marutvatiíyau gráhaavagRhNaat

4.3.3.8
té hocuh- | apanidhaáyainamója upaávartaamahaa íti tá enamapanidhaáyaivaúja upaávavRtustadvaa índro 'spuNutaapanidhaáya vai maúja upaávRtanníti

4.3.3.9
sá hovaaca | sahai&va maújasopaávartadhvamíti tébhyo vaí nastRtiíyaM gráhaM gRhaaNéti tébhya etáM tRtiíyaM gráhamagRhNaadupayaamágRhiito 'si marútaaM tvaújasa íti tá enaM sahai&vaújasopaávartanta tairvya&jayata taírvRtrámahankSatraM vaa índro vísho marúto vishaa vaí kSatríyo bálavaanbhavati tátkSatrá evai&tadbálaM dadhaati tásmaanmarutvatiíyaangRhNaati

4.3.3.10
sa vaa ídraayaivá marútvate gRhNiiyaat | naápi marúdbhyah- sa yaddhaápi marúdbhyo gRhNiiyaátpratyudyaamíniiM ha kSatraáya víshaM kuryaadáthaitadíndramevaánu marúta aábhajati tátkSatraáyaivai&tadvíshaM kRtaanukaraamánuvartmaanaM karoti tásmaadíndraayaivá marútvate gRhNiiyaannaápi marúdbhyah-

4.3.3.11
apakramaádu haivai&SaametádbibhayaáM cakaara | yádime mannaa&pakraámeyuryannaa&nyáddhriyéranníti taánevai&tadánapakramiNo 'kuruta tásmaadíndraayaivá marútvate gRhNiiyaannaápi marúdbhyah-

4.3.3.12
RtupaatraábhyaaM gRhNaati | Rtávo vai saMvatsaro yajñaste& 'dáh- praatah savané pratyákSamávakalpyante yádRtugrahaángRhNaatyáthaitátparó 'kSam maádhyandine sávané 'vakalpayante yadRtupaatraábhyaam marutvatiíyaangRhNaáti vísho vaí marutó 'nnaM vai vísha Rtávo vaá idaM sárvamannaádyam pacanti tásmaadRtupaatraábhyaam marutvatiíyaangRhNaati

4.3.3.13
Recites RV 3.51.7
athaáto gRhNaátyevá | índra marutva ihá paahi sómaM yáthaa shaaryaate ápibah- sutásya | táva práNiitii táva shUra shármannaávivaasanti kaváyah- suyajñaáh- | upayaamágRhiito 'siíndraaya tvaamarútvata eSá te yóniríndraaya tvaa marútvate

4.3.3.14
Recites RV 3.47.5
marútvantaM vRSabhám | vaavRdhaanamákavaariM divyáM shaasamíndram vishvaasaáhamávase nuútanaayográM sahodaámiha táM huvema | upayaamágRhiito 'siíndraaya tvaa marútvata eSá te yóniríndraaya tvaa marútvate upayaamágRhiito 'si marútaaM tvaújasa íti tRtiíyaM gráhaM gRhNaati

4.3.3.15
átha mahendraM gráhaM gRhNaati | paapmánaa vaá etadíndrah- sáMsRSTo 'bhUdyádvishaá marúdbhih- sa yáthaa vijayásya kaámaaya vishaá samaane paátre 'shniiyaádevaM tadyádasmaa etám marúdbhih- samaanaM gráhamágRhNan

4.3.3.16
táM devaáh- | sárvasminvíjité 'bhaye 'naaSTre yátheSiíkaam múñjaadvivRhédevaM sárvasmaatpaapmáno vya&vRhanyánmaahendraM gráhamágRhNaMstátho evai&Sá etadyátheSiíkaa vímuñjaa syaádevaM sárvasmaatpaapmáno nírmucyate yánmaahendraM gráham gRhNaáti

4.3.3.17
yádvevá maahendraM gráhaM gRhNaáti | índro vaá eSá puraá vRtrásya badhaadátha vRtráM hatvaa yáthaa mahaaraajó vijigyaaná evám mahendro& 'bhavattásmaanmaahendraM gráhaM gRhNaati mahaántamu caivai&nametatkhálu karoti vRtrásya badhaáya tásmaadvevá maahendraM gráhaM gRhNaati shu paatréNa gRhNaatyeSa vaí shukro yá eSa tápatyeSá u evá mahaaMstásmaachukrapaatréNa gRhNaati

4.3.3.18
Recites RV 6.19.1
athaáto gRhNaátyevá | mahaaM índro nRvadaá carSaNipraá utá dvibárhaa aminah- sáhobhih- asmadrya&gvaavRdhe viiryaa&yorúh- pRthuh- súkRtah- kartR!bhirbhUt upayaamágRhiito 'si mahendraáya tvaiSá te yónirmahendraáya tvéti saadayati mahendraáya hye&naM gRhNaáti

4.3.3.19
áthopaakR!tyaitaaM vaácaM vadati | ábhiSotaaro 'bhíSuNutaulUkhalaanúdvaadayataágniidaashíraM vínaya saumyásya vittaadíti te vaí tRtiiyasavanaáyaivaa&bhiSotaáro 'bhiSuNvánti tRtiiyasavanaáyaulUkhalaanúdvaadayanti tRtiiyasavanaáyaagniídaashíraM vínayati tRtiiyasavanaáya saumyáM carúM shrapayatyete vaí shukrávatii rásavatii sávane yátpraatah-savanáM ca maádhyandinaM ca sávanamáthaitannírdhiitashukraM yáttRtiiyasavanaM tádevaitásmaanmaadhyandinaatsávanaannírmimiite tátho haasyaitáchukrávadrásavattRtiiyasavanám bhavati tásmaadetaamátra vaácaM vadati


4.3.4.1
ghnánti vaá etádyajñám | yádenaM tanváte yannve&va raájaanamabhiSuNvánti tattáM ghnanti yátpashúM saMjñapáyanti vishaásati tattáM ghnantyulUkhalamusalaábhyaaM dRSadupalaábhyaaM haviryajñáM ghnanti

4.3.4.2
sá eSá yajñó hato ná dadakSe | táM devaa dákSiNaabhiradakSayaMstadyádenaM dákSiNaabhirádakSayaMstásmaaddákSiNaa naáma tadyádevaátra yajñásya hatásya vyáthate tádevaa&syaitaddákSiNaabhirdakSayatyátha sámRddha evá yajñó bhavati tásmaaddákSiNaa dadaati

4.3.4.3
tadvai SaDdvaádashétyevá haviryajñé dadati | ná ha tve&vaáshatadakSiNah- saúmyo 'dhvaráh- syaadeSa vaí pratyákSaM yajño yátprajaápatih- púruSo vaí prajaápaternédiSThaM so& 'yáM shataáyuh- shatátejaah- shatáviiryastáM shaténaivá dakSáyati naáshaténa tásmaannaáshatadakSiNah- saumyo& 'dhvaráh- syaanno& haivaáshatadakSiNena yájamaanasyartvíksyaannédasyaakSibhUrásaani yámimé haniSyántyeva ná dakSayiSyantiíti

4.3.4.4
dvayaa vaí devaá devaáh- | áhaivá devaa átha yé braahmaNaáh- shushruvaáMso 'nUcaanaasté manuSyadevaastéSaaM dvedhaavibhaktá evá yajña aáhutaya evá devaánaaM dákSiNaa manuSyadevaánaam braahmaNaánaaM shushruvúSaamanUcaanaánaamaáhutibhirevá devaánpriiNaáti dákSiNaabhirmanuSyadevaánbraahmaNaáñchushruvúSo 'nUcaanaaMstá enamubháye devaáh- priitaáh- svargáM lokámabhívahanti

4.3.4.5
taa vaá etaáh- | Rtvíjaameva dákSiNaa anyaM vaá etá etásyaatmaánaM sáMskurvantyetáM yajñámRN^máyaM yajurmáyaM saamamáyamaahutimáyaM so& 'syaamúSmiMloká aatmaá bhavati tadye maájiijanantéti tásmaadRtvígbhya eva dákSiNaa dadyaannaánRtvigbhyah-

4.3.4.6
átha pratiparétya gaárhapatyam | dakSiNaáni juhoti sá dashaahomiíye vaásasi híraNyam prabádhyaavadhaáya juhoti devaloke mé 'pyasadíti vaí yajate yo yájate so& 'syaiSá yajñó devalokámevaa&bhipraíti tádanuúcii dákSiNaa yaaM dádaati sai&ti dákSiNaamanvaarábhya yájamaanah-

4.3.4.7
cátasro vai dákSiNaah- | híraNyaM gaurvaasó 'shvo na vai tadávakalpate yadáshvasya paádamavadhyaadyádvaa gauh- paádamavadadhyaattásmaaddashaahomiíye vaásasi híraNyam prabádhyaavadhaáya juhoti

4.3.4.8
sauriíbhyaamRgbhyaáM juhoti | támasaa vaá asaú loko& 'ntárhitah- sá eténa jyótiSaa támo 'pahátya svargáM lokámupasáMkraamati tásmaatsauriíbhyaamRgbhyaaM juhoti

4.3.4.9
Recites RV 1.50.1
sá juhoti | údu tyáM jaatave&dasaM deváM vahanti ketávah- | dRshe víshvaaya suúryaM svaahétyatáyaa gaayatryaá gaayatrii vaá iyám pRthivii se&yám pratiSThaa tádasyaámevai&tátpratiSThaáyaam prátitiSThati

4.3.4.10
Recites RV 1.115.1
átha dvitiíyaaM juhoti | citráM devaánaamúdagaadániikaM cákSurmitrásya váruNasyaagnéh- | aápraa dyaávaapRthivií antárikSaM suúrya aatmaa jágatastasthúSashca svaahétyetáyaa triSTúbhaa lokámevai&táyopapraíti

4.3.4.11
athaágniidhre | dve vaíkaaM vaa juhoti tadyádagnaavaágniidhre dve vaíkaaM vaa juhótyagnirvaí pashUnaámiiSTe tá enamabhítah- pariNívishante támetayaáhutyaa priiNaati so& 'smai priito 'nu&manyate tenaánumataaM dadaati

4.3.4.12
Recites RV 1.189.1
sá juhoti | ágne náya mupáthaa raayé asmaanvíshvaani deva vayúnaani vidvaán | yuyodhya&smájjuhuraaNaméno bhuúyiSThaaM te námauktiM vidhema svaahetyátha yadyáshvaM yuktaM vaáyuktaM vaa daasyantsyaadátha dvitiíyaaM juhuyaadyádyu na naádriyeta

4.3.4.13
sá juhoti | ayáM no agnirvárivaskRNotvayam mR!dhah- purá etu prabhindán ayaM vaájaanjayatu vaájasaataavayaM shátrUnjayatu járhRSaaNah- svaahéti vaajasaa hyáshvah-

4.3.4.14
átha híraNyamaadaáya shaálaamabhyaíti | dákSiNena védiM dákSiNaa úpatiSThante só 'greNa shaálaaM tíSThannabhímantrayate rUpéNa vo rUpamabhyaágaamíti ná ha vaa ágre pashávo daánaaya cakSamire te& 'panidhaáya svaáni rupaáNi sháriiraih- pratyúpaatiSThanta taánetáddevaah- svaírevá rUpaíryajñasyaárdhaadúpaayaMste svaáni rUpaáNi jaanaanaá abhyávaayaMsté raatámanasó 'laM daánaayaabhavaMstátho evai&naaneSá etatsvaírevá rUpaíryajñasyaárdhaadúpaiti te svaáni rUpaáNi jaanaanaá abhyávaayanti té raatámanasó 'laM daánaaya bhavanti

4.3.4.15
tathó vo vishvávedaa víbhajatvíti | bráhma vaí tuthastádenaa bráhmaNaa víbhajati bráhma vaí dakSiNiíyaM caadakSiNiyáM ca veda tátho haasyaitaá dakSiNiíyaayaivá dattaá bhavanti naadakSiNiiyaáya

4.3.4.16
Rtásya pathaa pretéti | yo vaí devaánaam pathaíti sá Rtásya pathai&ti candrádakSiNaa íti tádeténa jyótiSaa yanti

4.3.4.17
átha sádo 'bhyaíti | vi sva&h- páshya vya&ntarikSamíti vi tváyaa dákSiNayaa lokáM khyeSamítyevai&tádaaha

4.3.4.18
átha sádah- prékSate | yátasva sadasyai&ríti maá tvaa sadasyaa& átirikSatétyevai&tádaaha

4.3.4.19
átha híraNyamaadaayaágniidhramabhyaíti | braahmaNámadyá videyam pitRmántam paitRmatyamíti yo vaí jñaató jñaatakuliínah- sá pitRmaánpaitRmatyo yaa vaí jñaataayaápi katipayiirdákSiNaa dádaati taábhirmahájjayatyR!SimaarSeyamíti yo vaí jñaato& 'nUcaanah- sa R!SiraarSeyáh- sudhaátudakSiNaamíti sa hí sudhaátudakSiNah-

4.3.4.20
áthaivámupasádya | agniídhe híraNyaM dadaatyasmádraataa devatraá gachatéti yaaM vaí raatámanaa ávicikitsandákSiNaaM dádaati táyaa mahájjayati devatraá gachatéti devaloke mé 'pyasadíti vaí yajate yo yájate táddevaloká evai&nametádapitvínaM karoti pradaataáramaávishatéti maamaávishatétyevai&tádaaha tátho haasmaadetaah- páraacyo na práNashyanti tadyádagniídhe prathamaáya dákSiNaaM dádaatyáto hi víshve devaá amRtatvámapaájayaMstásmaadagniídhe prathamaáya dákSiNaaM dadaati

4.3.4.21
áthaivámevo&pasádya | aatreyaáya híraNyaM dadaati yátra vaá adáh- praataranuvaakámanvaahustáddha smaitátpuraá shaMsantyátrirvaa R!SiiNaaM hótaasaáthaitatsádo 'suratamasámabhípupruve ta R!Sayó trimabruvannéhi pratyáN^N^idaM tamó 'pajahiíti sá etattamó 'paahannayaM vai jyótiryá idaM támo 'paabadhiidíti tásmaa etajjyótirhíraNyaM dákSiNaamanayajjyótirhi híraNyaM tadvai sa tattéjasaa viirye&NárSistamó 'pajaghaanaáthaiSá eténaivai&tajjyótiSaa tamó 'pahanti tásmaadaatreyaáya híraNyaM dadhaati

4.3.4.22
átha brahmáNe | brahmaa hí yajñáM dakSiNato& 'bhigopaayatyáthodgaatré 'tha hotré 'thaadhvaryúbhyaaM havirdhaána aásiinaabhyaamátha púnarétya prastotré 'tha maitraavaruNaayaátha braahmaNaachaMsiiné 'tha potré 'tha neSTré 'thaachaavaakaayaáthonnetré 'tha graavastúte 'tha subrahmaNyaáyai pratihartrá uttamaáya dadaati pratihartaa vaá eSa so& 'smaa etádantatah- prátiharati tátho haasmaadetaah- páraacyo na práNashyanti

4.3.4.23
áthaahéndraaya marútvaté 'nubrUhiíti | yátra vaí prajaápatirágre dadau taddhéndra iikSaáM cakre sárvaM vaá ayámidáM daasyati naa&smábhyaM kíM cana párishekSyatiíti sá etaM vájramúdayachadíndraaya marútváté 'nubrUhiityádaanaaya táto naa&dadaatsá eSó 'pyetárhi táthaiva vájra údyamyata índraaya marútvaté 'nubrUhiityádaanaaya táto ná dadaati

4.3.4.24
cátasro vai dákSiNaah- | híraNyamaáyurevai&ténaatmánastraayata aáyurhi híraNyaM tádagnáya aágniidhraM kurvate& 'dadaattásmaadápyetárhyagniídhe híraNyaM diiyate

4.3.4.25
átha gaúh- | praaNámevai&táyaatmánastraayate praaNo hi gauránnaM hi gauránnaM hí praaNastaáM rudraáya hótre 'dadaat

4.3.4.26
átha vaásah- | tvácamevai&ténaatmánastraayate tvagghi vaásastadbR!haspátaya udgaáyate 'dadaat

4.3.4.27
athaáshvah- | vájro vaa áshvo vájramevai&tátpurogaáM kurute yamaloke mé 'pyasadíti vaí yajate yo yájate tádyamaloká evai&nametádapitvínaM karoti táM yamaáya brahmáNe 'dadaat

4.3.4.28
sa híraNyam prátyeti | agnáye tvaa máhyaM váruNo dadaatvítyagnáye hye&tadváruNó 'dadhaatso 'mRtatvámashiiyaáyurdaatrá edhi máyo máhyam pratigrahiitra íti

4.3.4.29
átha gaam prátyeti | rudraáya tvaa máhyaM váruNo dadaatvíti rudraáya hyetaaM váruNó 'dadaatso& 'mRtatvámashiiya praaNó daatrá edhi váyo máhyam pratigrahiitra íti

4.3.4.30
átha vaásah- prátyeti | bR!haspátaye tvaa máhyaM váruNo dadaatvíti bR!haspátaye hye&tadváruNo 'dadaatso& 'mRtatvámashiiya tvágdaatrá edhi máyo máhyam pratigrahiitra íti

4.3.4.31
athaáshvam prátyeti | yamaáya tvaa máhyaM váruNo dadaatvíti yamaáya hye&taM váruNó 'dadaatso& 'mRtatvámashiiya háyo daatrá edhi váyo máhyam pratigrahiitra íti

4.3.4.32
átha yádanyaddádaati | kaámenaiva táddadaatiidam mé 'pyamútraasaadíti tatprátyeti ko& 'daatkásmaa adaatkaámo 'daatkaámaayaadaat kaámo daataa kaámah- pratigrahiitaa kaámaitátta íti táddevátaayaa átidishati

4.3.4.33
tádaahuh- | ná devátaayaa átidishedidaM vai yaáM devátaaM saminddhe saa diípyamaanaa shváh--shvah- shréyasii bhavatiidaM vai yásminnagnaávabhyaadádhati sa diípyamaana eva shváh--shvah- shréyaanbhavati shváh--shvo ha vai shréyaanbhavati yá eváM vidvaánpratigRhNaáti tadyáthaa sámiddhe juhuyaádevámetaáM juhoti yaámadhiiyate dádaati tásmaadadhiiyannaátidishet


4.3.5.1
trayaa vaí devaáh- | vásavo rudraá aadityaastéSaaM víbhaktaani sávanaani vásUnaamevá praatah-savanáM rudraáNaam maádhyandinaM sávanamaadityaanaaM tRtiiyasavanaM tadvaa ámishrameva vásUnaam praatah savanamámishraM rudraáNaam maádhyandinaM sávanam mishrámaadityaánaaM tRtiiyasavanám

4.3.5.2
té haadityaá Ucuh- | yáthedamámishraM vásUnaaM praatah-savanamámishraM rudraáNaam maádhyandinaM sávanameváM na imám puraá mishraadgráhaM juhuthéti tathéti devaá abruvaMste sáMsthita eva maádhyandine sávane puraá tRtiiyasavanaádetámajuhavuh- sá eSó 'pyetárhi táthaiva gráho hUyate sáMsthita eva maádhyandine sávane puraá tRtiiyasavanaát

4.3.5.3
té haadityaá Ucuh- | ne&va vaa ítarasmintsávane smo ne&vetarasminyadvaí no rákSaaMsi ná hiMsyuríti

4.3.5.4
té ha dvidevátyaanUcuh- | rákSobhyo vaí bibhiimo hánta yuSmaánpravishaaméti

4.3.5.5
té ha dvidevátyaa Ucuh- | kímasmaákaM tátah- syaadítyasmaábhiranuváSaTkRtaa bhaviSyathetyu haadityaá Ucustathéti té dvidevátyaanpraavishan

4.3.5.6
sa yátra praatah-sasavané | dvidevátyaih- pracárati tátpratiprasthaataa&dityapaatréNa droNakalashaátpratinígRhNiita upayaamágRhiito 'siítyetaávataadhvaryúrevaa&shraaváyatyadhvaryoránu hómaM juhoti pratiprasthaataa&dityébhyastvéti saMsravamávanayatyetaávataivámeva sárveSu

4.3.5.7
tadyátpratiprasthaataá pratinigRhNiité | dvidevátyaanvai praávishannasmaábhiranuváSaTkRtaa bhaviSyathétyu haadityaa UcuryaaM vaá amuúM dvitiíyaamaáhutiM juhóti sviSTakR!te vai taáM juhoti sviSTakR!to vaá ete& 'nuváSaTkriyante tátho haasyaite& 'nuváSaTkRtaa iSTásviSTakRto bhavantyuttaraardhé juhotyeSaa hye&tásya devásya diktásmaaduttaraardhé juhoti

4.3.5.8
yádvevá pratiprasthaataá pratinigRhNiité | dvidevátyaanvai praávishantsa yaáneva praávishaMstébhya evai&tannírmimiite 'thaápidadhaati rákSobhyo hyábibhayurvíSNa urugaayaiSá te sómastáM rakSasva maá tvaa dabhanníti yajño vai víSNustádyajñaáyaivai&tatpáridadaati gúptyaa áthaaha sáMsthita eva maádhyandine sávane puraá tRtiiyasavanaadéhi yajamaanéti

4.3.5.9
samprápadyante | adhvaryúshca yájamaanashcaágniidhrashca pratiprasthaataá connetaátha yo& 'nyáh- paricaro bhávatyubhe dvaáre ápidadhati rákSobhyo hyábibhayuráthaadhvaryúraadityasthaaliíM caadityapaatraM caádatte sá upáryupari pUtabhR!taM vígRhNaati nédvyavashcótadíti

4.3.5.10
Recites from Vaalakhilya 3.7, or RV 8.51.7
átha gRhNaati | kadaá caná stariírasi ne&ndra sashcaasi daashúSe úpopennú maghavanbhUyá innú te daánaM devásya pRcyata aadityébhyastvéti

4.3.5.11
taM vai no&payaaména gRhNiiyaat | ágre hye&vai&Sá upayaaména gRhiito bhávatyájaamitaayai jaamí ha kuryaadyádenamatraápyupayaaména gRhNiiyaát

4.3.5.12
Recites Vaalakhilya 4.7, from RV 8.52.7
áthaapagR!hya púnaraánayati | kadaá cana práyuchasyubhe nípaasi jánmanii túriiyaaditya sávanaM ta indriyamaátasthaavamR!taM divyaa&dityébhyastvéti

4.3.5.13
átha dádhi gRhNaati | aadityaánaaM vaí tRtiiyasavanámaadityaanvaa ánu pashávastátpashúSvevai&tatpáyo dadhaati tádidám pashúSu páyo hitám madhyatá iva gRhNiiyaadítyaahurmadhyatá iva hiidám pashUnaam páya íti pashcaádiva tve&vá gRhNiiyaatpashcaádiva hii&dám pashUnaam páyah-

4.3.5.14
yádveva dádhi gRhNaáti | hutochiSTaa vaá eté saMsravaá bhavanti naálamaáhutyai taánevai&tatpúnaraápyaayayati tathaálamaáhutyai bhavanti tásmaaddádhi gRhNaati

4.3.5.15
Recites RV 1.107.1
sá gRhNaati | yajñó devaánaam prátyeti sumnamaádityaaso bhávataa mRDayántah- aá vo 'rvaácii sumatírvavRtyaadaMhóshcidyaá varivovíttaraásadaadityébhyastvéti

4.3.5.16
támupaaMshusávanena mekSayati | vívasvaanvaá eSá aadityó nidaánena yádupaaMshusávana aadityagraho vaá eSá bhavati tádenaM svá evá bhaagé priiNaati

4.3.5.17
taM ná dashaábhirna pavítreNópaspRshati ete vaí shukrávatii rásavatii sávane yátpraatah-savanáM ca maádhyandinaM ca savanamáthaitannírdhiitashukraM yáttRtiiyasavanaM sa yanná dashaábhirná pavítreNopaspRsháti téno haasyaitáchukrávadrásavattRtiiyasavanám bhavati tásmaanna dashaábhirna pavítreNopaspRshati

4.3.5.18
sá mekSayati | vívasvannaadityaiSá te somapiithastásminmatsvetyáthonnetrá upaaMshusávanam práyachatyáthaahonnetaáramaásRja graávNa íti taánaadhavaniíye vaasRjáti camasé vaa

4.3.5.19
raájaanamunniíya | aadityaánaaM vaí tRtiiyasavanámaadityaanvaa ánu graávaaNastádenaantsvá evá bhaagé priiNaatyáporNuvanti dvaáre

4.3.5.20
áthaapidhaáyopaníSkraamati | rákSobhyo hyábibhayuráthaahaadityebhyó 'nubrUhiityátra sámpashyedyádi kaamáyetaashraávya tve&va sámpashyedaadityébhyah- préshya priyébhyah- priyádhaamabhyah- priyavratebhyo mahasvásarasya pátibhya urórantárikSasyaádhyakSebhya íti váSaTkRte juhoti naa&nuváSaTkaroti nétpashuúnagnaú pravRNájaaniíti práyachati pratiprasthaatré saMsravaú

4.3.5.21
átha púnah- prapádya | aagrayaNamaadatta udiiciínadasham pavítraM vítanvanti práskandayatyadhvaryúraagrayaNásyápratiprasthaataá samprágRhNaati saMsravaavaánayatyunnetaá camaséna vodáñcanena vaa

4.3.5.22
táM catasRNaaM dhaáraaNaamaagrayaNáM gRhNaati | aadityaánaaM vaí tRtiiyasavanámaadityaanvaa ánu gaávastásmaadidaM gávaaM caturdhaavihitaM páyastásmaaccatasRNaaM dhaáraaNaamaagrayaNáM gRhNaati

4.3.5.23
tadyátpratiprasthaataá saMsravaú sampragRhNaáti | aadityagraho vaá eSá bhavati na vaá aadityagrahásyaanuváSaTkarotyetásmaadvaí saavitraM gráhaM grahiiSyánbhavati tádasya saavitréNaivaa&nuváSaTkRto bhavati

4.3.5.24
yádvevá pratiprasthaataá saMsravaú sampragRhNaáti | puraa vaá ebhya etánmishraadgráhamahauSuh- puraá tRtiiyasavanaáttRtiiyasavanaáya vaá eSa gráho gRhyate tádaadityaástRtiiyasavanamápiyanti táthaa ná bahirdhaá yajñaádbhavanti tásmaatpratiprasthaataá saMsravaú samprágRhNaati


4.4.1.1
máno ha vaá asya savitaá | tasmaatsaavitráM gRhNaati paaNó ha vaá asya savitaa támevaa&sminnetátpurástaatpraaNáM dadhaati yádupaaMshú gRhNaáti támevaa&sminnetátpashcaátpraaNáM dadhaati yátsaavitráM gRhNaáti taávimaá ubhayátah- praaNaú hitau yáshcaayámupáriSTaadyáshcaadhástaat

4.4.1.2
Rtávo vaí saMvatsaró yajñah- | te& 'dáh- praatah-savané pratyákSamávakalpyante yádRtugrahaángRhNaatyáthaitátparó 'kSam maádhyandine sávané 'vakalpyante yádRtupaatraábhyaam marutvatiíyaangRhNaáti na vaa átrartúbhya íti káM cana gráhaM gRhNánti na&rtupaatraábhyaaM káshcana gráho gRhyate

4.4.1.3
eSa vaí savitaa yá eSa tápati | eSá u eva sárva RtávastádRtávah- saMvatsarástRtiiyasavané pratyákSamávakalpyante tásmaatsaavitráM gRhNaati

4.4.1.4
taM vaá upaaMshupaatréNa gRhNaati | máno ha vaá asya savitaá praaNá upaaMshustásmaadupaaMshupaatréNa gRhNaatyantaryaamapaatréNa vaa samaanaM hye&tadyádupaaMshvantaryaamaú praaNodaanau hi&

4.4.1.5
aagrayaNaádgRhNaati | máno ha vaa asya savítaatmaa&grayaNá aatmányevai&tanmáno dadhaati praaNó ha vaá asya savítaatmaa&grayaNá aatmányevai&tátpraaNáM dadhaati

4.4.1.6
Recites RV 6.71.6
athaáto gRhNaátyevá | vaamámadyá savitarvaamámu shvó divé-dive vaamamásmábhyaM saaviih- vaamásya hi kSáyasya deva bhuúrerayaá dhiyaá vaamabhaájah- syaama upayaamágRhiito 'si saavitro& 'si canodhaáshcanodhaá asi cáno máyi dhehi jínva yajñaM jínva yajñápatim bhágaayéti

4.4.1.7
táM gRhiitvaa ná saadayati | máno ha vaá asya savitaa tásmaadidamásannam mánah- praaNó ha vaá asya savitaa tásmaadayamásannah- praaNah- sáMcaratyáthaaha devaáya savitré 'nubrUhiítyaashraávyaaha devaáya savitre preSyéti váSaTkRte juhoti naa&nuváSaTkaroti máno ha vaá asya savitaa nenmáno 'gnaú pravRNájaaniíti praaNo ha vaá asya savitaa nétpraaNámagnaú pravRNájaaniíti

4.4.1.8
athaábhakSitena paátreNa | vaishvadevaM gráhaM gRhNaati tadyadábhakSitena paátreNa vaishvadevaM gráhaM gRhNaáti na vaí saavitrásyaanuváSaTkarotyetásmaadvaí vaishvadevaM gráhaM grahiiSyánbhavati tádasya vaishvadevénaivaa&nuváSaTkRto bhavati

4.4.1.9
yádvevá vaishvadevaM gráhaM gRhNaati | máno ha vaá asya savitaa sárvamidaM víshve devaá idámevai&tatsárvaM mánasah- kRtaanukaramánuvartma karoti tádidaM sárvam mánasah- kRtaanukaramánuvartma

4.4.1.10
yádvevá vaishvadevaM gráhaM gRhNaáti | praaNo ha vaá asya savitaa sárvamidaM víshve devaá asmínnevai&tatsárvasminpraaNodaanaú dadhaati taávimaávasmintsárvasminpraaNodaanau hi taú

4.4.1.11
yádvevá vaishvadevaM gráhaM gRhNaáti | vaishvadevaM vaí tRtiiyasavanaM táducyáta evá saamato yásmaadvaishvadeváM tRtiiyasavanámucyáta Rktó 'thaitádevá yajuSTáh- purashcaraNato yádetám mahaávaishvadevaM gRhNaáti

4.4.1.12
taM vai pUtabhR!to gRhNaati | vaishvadevo vaí pUtabhRdáto hí devébhya unnáyantyáto manuSye&bhyo 'tah- pitR!bhyastásmaadvaishvadeváh- pUtabhR!t

4.4.1.13
taM vaá apurorúkkaM gRhNaati | víshvebhyo hye&naM devébhyo gRhNaáti sárvaM vai víshve devaa yadR!co yadyájUMSi yatsaámaani sa yádevai&naM víshvebhyo devébhyo gRhNaáti téno haasyaiSá purorúN^maanbhavati tásmaadapurorúkkaM gRhNaati

4.4.1.14
athaáto gRhNaátyeva& | upayaamágRhiito 'si sushármaasi supratiSThaana íti praaNo vaí sushármaa supratiSThaanó bRhádukSaaya náma íti prajaápatirvaí bRhádukSah- prajaápataye náma ítyevai&tádaaha víshvebhyastvaa devébhya eSá te yónirvíshvebhyastvaa devébhya íti saadayati víshvebhyo hye&naM devébhyo gRhNaatyathétya praaN^úpavishati

4.4.1.15
sa yátraitaaM hótaa sháMsati | ékayaa ca dashábhishca svabhUte dvaábhyaamiSTáye viMshatií ca tisR!bhishca váhase triMshátaa ca niyúdbhirvaayaviha taa vímuñcéti tádetásyaaM vaayavyaa&yaamRci paátraaNi vímucyante vaayúpraNetraa vaí pashávah- praaNo vaí vaayúh- praaNéna hí pashávashcáranti

4.4.1.16
sá ha devébhyah- pashúbhirápacakraama | táM devaáh- praatah-savané 'nvamantrayanta sa no&paávavarta tam maádhyandine sávané 'nvamantrayanta sá ha nai&vopaávavarta táM tRtiiyasavané 'nvamantrayanta

4.4.1.17
sá hopaavartsyánnuvaaca | yádva upaavárteya kím me tátah- syaadíti tváyaivai&taáni paátraaNi yujyéraMstváyaa vímucyeranníti tádenenaitatpaátraaNi yujyante yádaindravaayavaágraanpraatah-savané gRhNaatyáthainenaitatpaatraaNi vímucyante yadaáha niyúdbhirvaayaviha taa vímuñcéti pashávo vaí niyútastátpashúbhirévai&tatpaátraaNi

4.4.1.18
sa yátpraatah-savaná upaávartsyat | gaayatraM vaí praatah-savanam bráhma gaayatrií braahmaNéSu ha pashávo 'bhaviSyannátha yanmaádhyandine sávana upaávartsyadaindraM vai maádhyandinaM sávanaM kSatramíndrah- kSatríyeSu ha pashávo 'bhaviSyannátha yáttRtiiyasavaná upaávartata vaishvadevaM vaí tRtiiyasavanaM sárvamidaM víshve devaastásmaadime sarvátraivá pashávah-


4.4.2.1
saumyéna carúNaa prácarati | sómo vaí devaánaaM haviráthaitatsómaayaivá havíSkriyate tathaátah- somó 'nantarhito bhavati carúrbhavati carúrvai devaánaamánnamodano hí carúrodano hí pratyákSamánnaM tásmaaccarúrbhavati

4.4.2.2
téna ná praatah-savané pracárati | na maádhyandine sávana ete vaí devaánaaM níSkevalye sávane yátpraatah-savanáM ca maádhyandinaM ca sávanam pitRdevátyo vai sómah-

4.4.2.3
sa yátpraatah-savané vaa pracáret | maádhyandine vaa sávane samádaM ha kuryaaddevébhyashca pitR!bhyashca téna tRtiiyasavane prácarati vaishvadevaM vaí tRtiiyasavanaM táthaa haásamadaM karoti naa&nuvaakyaa&mánvaaha sakR!duhye&va páraañcah- pitárastásmaannaa&nuvaakyaa&mánvaaha

4.4.2.4
átha caturgRhiitamaájyaM gRhiitvaa& | aashraávyaaha ghRtásya yajeti váSaTkRte juhoti tadyaa átah- praácya aáhutayo hutaa bhávanti taábhya evai&tádantárdadhaati táthaa haásamadaM karoti

4.4.2.5
sa aájyasyopastiírya | dvíshcarorávadyatyáthopáriSTaadaájyasyaabhíghaarayatyaashraávyaaha saumyásya yajéti váSaTkRte juhoti

4.4.2.6
athaáparaM caturgRhiitamaájyaM gRhiitvaa& | aashraávyaaha ghRtásya yajéti váSaTkRte juhoti tadyaa áta Urdhvaa aáhutiirhoSyanbhávati taábhya evai&tádantárdadhaati táthaa haasa&madaM karoti sa yádi kaamáyetobhayátah- páriyajedyádyu kaamáyetaanyatarátah- páriyajet

4.4.2.7
átha pracaraNiíti srúgbhavati | tásyaaM caturgRhiitamaájyaM gRhiitvaa&dhvaryúh- shaalaakairdhíSNyaanvyaághaarayati tadyáchaalaakairdhíSNyaanvyaaghaaráyati yádevai&naanadó devaa ábruvaMstRtiiyasavané vo ghRtyaáhutih- praápsyati ná saumyaápahRto hí yuSmátsomapiithasténa somaahutiM sai&naaneSaá tRtiiyasavaná eva ghRtyaáhutih- praápnoti ná saumyaa yáchaalaakairdhíSNyaanvyaaghaaráyati taánetaíreva yájurbhiryathopakiirNáM yathaapUrvaM vyaághaarayati maarjaaliíya evo&ttamám

4.4.2.8
taddhaíke | aagniidhriíye púnaraághaarayantyúdagna idaM kármaanusáMtiSThaataa íti tádu táthaa ná kuryaanmaarjaaliíya evo&ttámam

4.4.2.9
sa yátraadhvaryúh- | shaalaakairdhíSNyaanvyaaghaaráyati tátpratiprasthaataá paatniivataM gráhaM gRhNaati yajñaadvaí prajaah- prájaayante yajñaátprajaáyamaanaa mithunaatprájaayante mithunaátprajaáyamaanaa antató yajñásya prájaayante tádenaa etádantató yajñásya mithunaátprajánanaatprájanayati tásmaanmithunaátprajánanaadantató yajñásyemaáh- prajaah- prájaayante tásmaatpaatniivatáM gRhNaati

4.4.2.10
taM vaá upaaMshupaatréNa gRhNaati | yádi saavitrámupaaMshupaatréNa gRhNiiyaádantaryaamapaatréNaitaM yádi saavitrámantaryaamapaatréNa gRhNiiyaádupaaMshupaatréNaitáM samaanaM hye&tadyádupaaMshvantaryaamaú praaNo hi yo vaí praaNah- sá udaano vRSaa vaí praaNo yóSaa pátnii mithunámevai&tátprajánanaM kriyate

4.4.2.11
taM vaá apurorúkkaM gRhNaati | viirya&M vaí puroruN^nétstriiSú viirya&M dádhaaniíti tásmaadapurorúkkaM gRhNaati

4.4.2.12
athaáto gRhNaátyeva& | upayaamágRhiito 'si bR!haspátisutasya deva soma ta íti bráhma vai bR!haspátirbráhmaprasUtasya deva soma ta ityevai&tádaahéndorindriyaávata íti viirya&vata ítyevai&tádaaha yadaahéndorindriyaávata íti pátniivato gráhaaM Rdhyaasamíti ná samprati pátniibhyo gRhNaati nétstriiSu viirya&M dádhaaniíti tásmaanná samprati pátniibhyo gRhNaati

4.4.2.13
átha yáh- pracaraNyaáM saMsravah- párishiSTo bhávati | ténainaM shriiNaati sámardhayati vaá anyaangráhaañchriiNaannáthaitáM vya&rdhayati vájro vaa aájyameténa vaí devaa vájreNaájyena :!ghnanneva pátniirníraakSNuvaMstaá hataa níraSTaa naa&tmánashcanai&shata na daayásya canai&shata tátho evai&Sá eténa vájreNaájyena hántyeva pátniirnírakSNoti taá hataa níraSTaa naa&tmánashcane&shate ná daayásya cane&shate

4.4.2.14
sá shriiNaati | ahám parástaadahámavástaádyádantárikSaM tádu me pítaabhUt ahaM suúryamubhayáto dadarshaaháM devaánaam paramam gúhaa yadíti sa yádahámahamíti shriiNaáti puMsve&vai&tádviirya&M dadhaati

4.4.2.15
áthaahaágniitpaatniivatásya yajéti | vR!Saa vaá agniidyóSaa pátnii mithunámevai&tátprajánanaM kriyate sá juhotyagnaa i pátniivnníti vR!Saa vaá agniryóSaa pátnii mithunámevai&tátprajánanaM kriyate

4.4.2.16
sajuúrdevéna tvaSTréti | tváSTaa vaí siktaM réto víkaroti tádeSá evai&tátsiktaM réto víkaroti sómam piba svaahétyuttaraardhé juhoti yaa ítaraa aáhutayasté devaa áthaitaah- pátnya evámiva hí mithunáM kLptámuttarato hi strii púmaaMsamupashéta aáharatyadhvaryúragniídhe bhakSaM sá aahaádhvarya úpa maa hvayasvéti taM ná pratyúpahvayeta ko hí hatásya níraSTasya pratyupahavastaM vai prátyevópahvayeta júhvatyasyaagnau váSaTkurvanti tásmaatprátyevópahvayeta

4.4.2.17
átha sámpreSyati | ágniinnéSTurupásthamaásiida néSTah- pátniimudaánayodgaatraa sáMkhyaapayónnetarhótushcamasámanuúnnaya sómam maatiriirica íti yádyagniSTomah- syaát

4.4.2.18
yádyukthya&h- syaát | sómam prábhaavayéti brUyaatsa bíbhradevai&tatpaátramagniinnéSTurupásthamaásiidatyagnirvaá eSá nidaánena yadaágniidhro yóSaa néSTaa vR!Saa vaá agniidyóSaa néSTaa mithunámevai&tátprajánanaM kriyata udaánayati néSTaa pátniiM taámudgaatraa sáMkhyaapayati prajaápatirvR!Saasi retodhaa réto máyi dhehiíti prajaápatirvaá udgaataa yóSaa pátnii mithunámevai&tátprajánanaM kriyate