4.1.1.1
praaNó ha vaá asyopaaMshúh- | vyaaná upaaMshusávana udaaná evaa&ntaryaamáh-

4.1.1.2
átha yásmaadupaaMshurnaáma | aMshurvai naáma gráhah- sá prajaápatistásyaiSá praaNastadyádasyaiSá praaNastásmaadupaaMshurnaáma

4.1.1.3
tám bahiSpavitraádgRhNaati | páraañcamevaa&sminnetátpraaNáM dadhaati so& 'syaayam páraaN^evá praaNo nírardati támaMshúbhih- paavayati pUto& 'sadíti SaDbhíh- paavayati SaDvaá Rtáva Rtúbhirevai&nametátpaavayati

4.1.1.4
tádaahuh- | yádaaMshúbhirupaaMshú punaáti sárve sómaah- pavítrapUtaa átha kénaasyaaMshávah- pUtaá bhavantiíti

4.1.1.5
taánupanívapati | yátte somaádaabhyaM naáma jaágRvi tásmai te soma sómaaya svaahéti tádasya svaahaakaaréNaivaa&Mshávah- pUtaá bhavanti sárvaM vaá eSa gráhah- sárveSaaM hi sávanaanaaM rUpám

4.1.1.6
devaá ha vaí yajñáM tanvaanaah- | te& 'surarakSasébhya aasaN^gaádbibhayaáM cakrusté hocuh- sáMsthaapayaama yajñaM yádi no 'surarakSakaányaasájeyuh- sáMsthita evá no yajñáh- syaadíti

4.1.1.7
té praatah-savaná eva | sárvaM yajñaM sámasthaapayannetásminneva gráhe yajuSTáh- prathamé stotré saamatáh- prathamé shastrá Rktasténa sáMsthitenaivaáta UrdhváM yajñénaacarantsá eSó 'pyetárhi táthaivá yajñah- sáMtiSThata etásminneva gráhe yajuSTáh- prathamé stotré saamatáh- prathamé shastrá Rktasténa sáMsthitenaivaáta UrdhváM yajñéna carati

4.1.1.8
sa vaá aSTau kR!tvo 'bhiSuNoti | aSTaákSaraa vai gaayatrií ghaayatrám praátah- savanám praatah-savanámevai&tátkriyate

4.1.1.9
sá gRhNaati | vaacaspátaye pavasvéti praaNo vaí vaacaspatih- praaNá eSa gráhastásmaadaaha vaacaspátaye pavasvéti vR!SNo aMshúbhyaaM gábhastipUta íti somaaMshúbhyaaM hyenam paaváyati tásmaadaaha vR!SNo aMshúbhyaamíti gábhastipUta íti paaNii vai gábhastii paaNíbhyaaM hye&nam paaváyati

4.1.1.10
athaíkaadasha kR!tvo 'bhíSuNoti | ékaadashaakSaraa vaí triSTuptraíSTubham maádhyandinaM savanam maádhyandinamevai&tatsavanáM kriyate

4.1.1.11
sá gRhNaati | devó devébhyah- pavasvéti devo hye&Sá devébhyah- pávate yéSaam bhaago 'siíti téSaamu hye&Sá bhaagáh-

4.1.1.12
átha dvaádasha kR!tvo 'bhíSuNoti | dvaádashaakSaraa vai jágatii jaágataM tRtiiyasavanáM tRtiiyasavanámevai&tátkriyate

4.1.1.13
sá gRhNaati | mádhumatiirna íSaSkRdhiíti rásamevaa&sminnetáddadhaati svadáyatyevai&nametáddevébhyastasmaadeSá hato ná pUyatyátha yájjuhóti sáMsthaapayatyevai&nametát

4.1.1.14
aSTaávaSTau kR!tvah- | brahmavarcasákaamasyaabhiSuNuyaadítyaahuraSTaákSaraa vaí gaayatrii bráhma gaayatrií brahmavarcasií haivá bhavati

4.1.1.15
taccáturviMshatiM kR!tvo 'bhíSutam bhavati | cáturviMshatirvaí saMvatsarásyaardhamaasaáh- saMvatsaráh- prajaápatih- prajaápatiryajñah- sa yaávaanevá yajño yaávatyasya maátraa taávantamevai&tatsáM sthaapayati

4.1.1.16
páñcapañca kR!tvah- | pashúkaama syaabhíSuNuyaadítyaahuh- paáN^ktaa pashávah- pashuúnhaivaávarunddhe páñca vaá Rtávah- saMvatsarásya saMvatsaráh- prajaápatih- prajaápatiryajñah- sa yaávaanevá yajño yaávatyasya maátraa taávantamevai&tatsáMsthaapayati so& eSaá miimaaMsai&vétaraM tve&vá kriyate

4.1.1.17
táM gRhiitvaa párimaarSTi | nédvyavashcótadíti taM ná saadayati praaNo hya&syaiSa tásmaadayamásannah- praaNah- sáMcarati yadiittva&bhicáredáthainaM saadayedamúSya tvaa praáNaM saadayaamiíti tathaáha tásminna púnarásti yannaa&nusRjáti téno adhvaryúshca yájamaanashca jyógjiivatah-

4.1.1.18
átho ápyevai&naM dadhyaat | amúSya tvaa praaNamápidadhaamiíti tathaáha tásminna púnarásti yanna saadáyati teno praaNaanná lobhayati

4.1.1.19
sa vaá antáreva santsvaahéti karoti | devaá ha vaí bibhayaáM cakruryadvaí nah- purai&vaa&sya gráhasya hómaadasurarakSasaániimaM gráhaM ná hanyuríti támantaréva sántah- svaahaakaaréNaajuhavustáM hutámeva sántamagnaávajuhavustátho evai&nameSá etádantáreva sántsvaahaakaaréNa juhoti táM hutámeva sántamagnaú juhoti

4.1.1.20
áthopaníSkraamati | urva&ntárikSamánvemiítyantárikSaM vaa ánu rákSashcaratyamUlamubhayátah- párichinnaM yáthaayam púruSo 'mUlá ubhayátah- párichinno 'ntárikSamanucáratyetadvai yájurbráhma rakSohaa sá etena bráhmaNaantarikSamábhayamanaaSTráM kurute

4.1.1.21
átha váraM vRNiite | bálavaddha vaí devaá etásya gráhasya hómam prépsanti te& 'smaa etaM váraM sámardhayanti kSipré na imaM gráhaM juhavadíti tásmaadváraM vRNiite

4.1.1.22
sá juhoti | svaáMkRto 'siíti praaNo vaá asyaiSa gráhah- sá svayámevá kRtáh- svayáM jaatastásmaadaaha svaáMkRto 'siíti víshvebhya indriyébhyo divyébhyah- paárthivebhya íti sárvaabhyo hye&Sa prajaábhyah- svayáM jaato mánastvaaSTvíti prajaápatirvai mánah- prajaápatiSTvaashnutaamítyevai&tádaaha svaáhaa tvaa subhava suúryaayéti tadávaraM svaahaakaaráM karóti páraaM dévátaam

4.1.1.23
amúSminvaá etámahauSiit | yá eSa tápati sárvaM vaá eSa tádenaM sárvasyaivá paraardhya&M karotyátha yadávaraaM devátaaM kuryaatpáraM svaahaakaaraM syaádu haivaa&múSmaadaadityaatpáraM tásmaadávaraM svaahaakaaráM karóti páraaM devátaam

4.1.1.24
átha hutvo&rdhvaM gráhamúnmaarSTi | páraañcamevaa&sminnetátpraaNáM dadhaatyáthottaanéna paaNínaa madhyamé paridhau praagupamaarSTi páraañcamevaa&sminnetátpraaNáM dadhaati devébhyastvaa mariicipébhya íti

4.1.1.25
amúSminvaá etam máNDale 'hauSiit | yá eSa tápati tásya yé rashmáyasté devaá mariicipaastaánevai&tátpriiNaati tá enaM devaáh- priitaáh- svargáM lokámabhívahanti

4.1.1.26
tásya vaa etásya gráhasya | naa&nuvaakyaásti ná yaajyaa& tam mántreNa juhotyeténo haasyaiSo& 'nuvaakya&vaanbhavatyeténa yaajya&vaanátha yádyabhicaredyo& 'syaaMshuraashliSTah- syaádbaahvorvórasi vaa vaásasi vaa táM juhuyaaddévaaMsho yásmai tvéDe tátsatyámupariprútaa bhaN^géna hato& 'sau phaDíti yáthaa ha vaí hanyámaanaanaamapadhaávedevámeSo& 'bhiSUyámaaNaanaaM skandati táthaa ha tásya nai&va dhaávannaa&padhaávatpárishiSyate yásmaa eváM karóti táM saadayati praaNaáya tvéti praaNo hyasyaiSáh-

4.1.1.27
dakSiNaardhe haíke saadayanti | etaaM hye&Sa díshamánu saMcáratiíti tádu táthaa ná kuryaaduttaraardhá evai&naM saadáyenno& hye&tásyaa aáhuteh- kaá cana paraásti táM saadayati praaNaáya tvéti praaNo hya&syaiSáh-

4.1.1.28
áthopaaMshusávanamaádatte | taM ná dashaabhirná vivítreNópaspRshati yáthaa hya&dbhih- práNiktamevaM tadyádyaMshuraáshliSTah- syaátpaaNinaivá pradhvaMsyódañcamupanípaadayedvyaánaaya tvéti vyaano hya&syaiSáh-


4.1.2.1
praaNó ha vaá asyopaaMshú | vyaaná upaaMshusávana udaaná evaa&ntaryaamáh-

4.1.2.2
átha yásmaadantaryaamo naáma | yo vaí praaNah- sá udaanah- sá vyaanastámevaa&sminnetatpáraañcam praaNáM dadhaati yádupaaMshú gRhNaáti támevaa&sminnetátpratyáñcamudaanáM dadhaati yádantaryaamáM gRhNaati so& 'syaayámudaano& 'ntáraatmányatastadyádasyaiSo& 'ntáraatmányato yádvainenemaáh- prajaá yataastásmaadantaryaamo naáma

4.1.2.3
támantah-pavitraádgRhNaati | pratyáñcamevaa&sminnetádudaanáM dadhaati so& 'syaayámudaano& 'ntáraatmánhitá eténo haasyaápyupaaMshúrantah pavitraádgRhiitó bhavati samaanaM hye&tadyádupaaMshvantaryaamaú praaNodaanau hye&téno haivaa&syaiSo 'piítareSu gráheSvánaakSidbhavati

4.1.2.4
átha yásmaatsómam pavitréNa paaváyati | yátra vai sómah- svám puróhitam bR!haspátiM jijyau tásmai púnardadau téna sáMshashaama tásminpúnardaduSyaásaivaátishiSTaméno yadiínnUnam bráhma jyaánaayaabhidadhyaú

4.1.2.5
táM devaáh- pavítreNaapaavayan | sa médhyah- pUtó devaánaaM havira&bhavattátho evai&nameSá etátpavítreNa paavayati sa médhyah- pUtó devaánaaM havírbhavati

4.1.2.6
tadyádupayaaména gráhaa gRhyánte | iyaM vaa áditistásyaa adáh- praayaNiíyaM havírasaávaadityáshcarustadvai tátpure&va sutyaáyai saá heyáM devéSu sutyaáyaamapitvámiiSé 'stveva mé 'pi prásute bhaaga íti

4.1.2.7
te ha devaá Ucuh- | vyaádiSTo 'yáM devátaabhyo yajñastváyaiva gráhaa gRhyántaaM devátaabhyo hUyantaamíti tathéti so& 'syaa eSa prásute bhaagáh-

4.1.2.8
tadyádupayaaména gráhaa gRhyánte | iyaM vaá upayaamá iyaM vaá idámannaádyamúpayachati pashúbhyo manuSye&bhyo vánaspátibhya ito vaá Urdhvaá devaá divi hí devaáh-

4.1.2.9
tadyádupayaaména gráhaa gRhyánte | anáyaiva tádgRhyanté 'tha yadyónau saadáyatiiyaM vaá asya sárvasya yónirasyai vaá imaáh- prajaah- prájaataah-

4.1.2.10
taM vaá etám | réto bhUtaM sómamRtvíjo bibhrati yadvaa áyonau rétah- sicyáte pra vai tánmiiyaté 'tha yadyónau saadáyatyasyaámeva tátsaadayati

4.1.2.11
praaNodaanaú ha vaá asyaitau gráhau | táyorúdite 'nyataráM juhotyánudite 'nyatarám praaNodaanáyorvyaákRtyai praaNodaanaávevai&tadvyaa&karoti tásmaadetaú samaanaáveva sántau naánevaácakSate praaNa íti codaana íti ca

4.1.2.12
ahoraatré ha vaá asyaitau gráhau | táyorúdite 'nyataráM juhotyánudite 'nyatarámahoraatráyorvyaákRtyaa ahoraatré evai&tadvyaákaroti

4.1.2.13
áhah- sántamupaashúm | taM raátrau juhotyáharevai&tadraátrau dadhaati tásmaadápi sútamishraayaamúpaiva kíMcitkhyaayate

4.1.2.14
raátriM sántamantaryaamám | tamúdite juhoti raátrimevai&tadáhandadhaati téno haasaávaadityá udyánneve&maáh- prajaa na prádahati ténemaáh- prajaástraataáh-

4.1.2.15
athaáto gRhNaátyeva& | upayaamágRhiito 'siítyuktá upayaamásya bándhurantáryacha maghavanpaahi sómamitiíndro vaí maghávaaníndro yajñásya netaa tásmaadaaha maghavanníti paahi sómamíti gopaaya sómamítyevai&tádaahoruSya raáya éSo yajasvéti pashávo vai raáyo gopaaya pashUnítyevai&tádaahéSo yajasvéti prajaa vaa íSastaá evai&tádyaayajuúkaah- karoti taá imaáh- prajaa yájamaanaa árcantyah- shraámyantyashcaranti

4.1.2.16
antáste dyaávaapRthivií dadhaami | antárdadhaamyurva&ntárikSam sajuúrdevébhirávaraih- páraishcéti tádenaM vaishvadeváM karoti tadyádenenemaáh- prajaáh- praaNátyashcódanátyashcaantárikSamanucáranti téna vaishvadevo& 'ntaryaamé maghavanmaadayasvetiíndro vaí maghávaaníndro yajñásya netaa tásmaadaaha maghavannityátha yádantárantaríti gRhNaátyantástvaatmándadha ítyevai&tádaaha

4.1.2.17
táM gRhiitvaa párimaarSTi | nédvyavashcótadíti taM ná saadayatyudaano hya&syaiSa tásmaadayamásanna udaanah- sáMcarati yadiittva&bhicáredáthainaM saadayedamúSya tvodaanáM saadayaamiíti

4.1.2.18
sa yádyupaaMshúM saadáyet | áthainaM saadayedyádyupaaMshuM ná saadáyennai&naM saadayedyádyupaaMshúmapidadhyaadápyenaM dadhyaadyádyupaaMshu naa&pidadhyaannai&namápidadhyaadyáthopaaMshoh- kárma táthaitásya samaanaM hye&tadyádupaaMshvantaryaamaú praaNodaanau hí

4.1.2.19
taá u ha cárakaah- | naánaiva mántraabhyaaM juhvati praaNodaanau vaá asyaitau naánaaviiryau praaNodaanaú kurma íti vádantastádu táthaa ná kuryaanmoháyanti ha te yájamaanasya praaNodaanaavapiidvaá enaM tUSNiíM juhuyaat

4.1.2.20
sa yadvaá upaaMshu mántreNa juhóti | tádevaa&syaiSó 'pi mántreNa hutó bhavati kímu táttUSNiíM juhuyaatsamaanaM hye&tadyádupaaMshvantaryaamaú praaNodaanau hí

4.1.2.21
sa yénaivo&paaMshum mántreNa juhóti | ténaivai&tam mántreNa juhoti svaáMkRto 'si víshvebhya indriyébhyo divyébhyah- paárthivebhyo mánastvaaSTu svaáhaa subhava suúryaayétyukto yajuSo bándhuh-

4.1.2.22
átha hutvaávaañcaM gráhamávamaarSTi | idaM vaá upaaMshúM hutvo&rdhvamúnmaarSTyathaatraávaañcamávamaarSTi pratyáñcamevaa&sminnetádudaanáM dadhaati

4.1.2.23
átha niícaa paaNínaa | madhyamé paridhaú pratyagúpamaarSTiidaM vaá upaaMshú hutvo&ttaanéna paaNínaa madhyamé paridhau praagúpamaarSTyathaátra niícaa paaNínaa madhyamé paridhau pratyagúpamaarSTi pratyañcamévaasminnetádudaanáM dadhaati devébhyastvaa mariicipébhya íti so& 'saáveva bándhuh-

4.1.2.24
tám pratyaakrámya saadayati | udaanaáya tvétyudaano hya&syaiSa taáni vai sáMspRSTaani saadayati praaNodaanaávevai&tátsaMsparsháyati praaNodaanaantsáMdadhaati

4.1.2.25
taáni vaa ániN^gyamaanaani shere | aá tRtiiyasavanaattásmaadimé manuSyaa&h- svapanti taáni púnastRtiiyasavane prájujyante tásmaadimé manuSyaa&h- suptvaá prábudhyante té 'nishitaashcaraacaraá yajñásyaivai&tádvidhaamánu váya iva ha vaí yajño vídhiiyate tásyopaaMshvantaryaamaávevá pakSaávaatmo&paaMshusávanah-

4.1.2.26
taáni vaa ániN^gyamaanaani shere | aá tRtiiyasavanaáttaayáte yajña éti vai tadyáttaayáte tásmaadimaáni váyaaMsi vigR!hya pakSaavánaayuvaanaani patanti taáni púnastRtiiyasavane práyujyante tásmaadimaáni váyaaMsi samaásam pakSaávaayuvaanaáni patanti yajñásyaivai&tádvidhaamánu

4.1.2.27
iyáM ha vaá upaaMshúh- | praaNo hyu&paaMshúrimaaM hye&va praáNannabhipraáNityasaávevaa&ntaryaamá udaano hya&ntaryaamo& 'muM hye&vá lokámudánannabhyudánityantárikSamevo&paaMshusávano vyaano hyu&paaMshusávano 'ntárikSaM hye&va vyánannabhivyániti


4.1.3.1
vaággha vaá asyaindravaayaváh- | etannva&dhyaatmamíndro ha yátra vRtraáya vájram prajahaára só 'baliiyaanmányamaano naa&stRSiítiiva bíbhyannilayaáM cakre tádevaápi devaá apanya&layanta

4.1.3.2
té ha devaá Ucuh- | na vaí hatáM vRtráM vidma ná jiivaM hánta na éko véttu yádi ható vaa vRtro jiívati véti

4.1.3.4
té vaayúmabruvan | ayaM vai vaayuryo& 'yam pávate vaáyo tvámidaM viddhi yádi ható vaa vRtro jiívati vaa tvaM vai na aáshiSTo 'si yádi jiiviSyáti tvámevá kSipram púnaraágamiSyasiíti

4.1.3.5
sá hovaaca | kím me tátah- syaadíti prathamavaSaTkaará evá te sómasya raájña íti tathetyéyaaya vaayuréddhatáM vRtraM sá hovaaca ható vRtro yáddhaté kuryaáta tátkurutéti

4.1.3.6
té devaá abhya&sRjyanta | yáthaa víttiM vetsyámaanaa evaM sa yamekó 'labhata sá ekadevátyo 'bhavadyaM dvau sá dvidevátyo yám bahávah- sá bahudevátyastadyádenam paátrairvyágRhNata tásmaadgráhaa naáma

4.1.3.7
sá eSaamaápUyat | sá enaaMchuktah- puútirabhívavau sa naálamaáhutyaa aása naálam bhakSaáya

4.1.3.8
té devaá vaayúmabruvan | vaáyavimáM no vívaahiímaM nah- svadayéti sá hovaaca kím me tátah- syaadíti tváyaivai&taáni paátraaNyaácakSiiranníti tathéti hovaaca yUyaM tú me sacyúpavaatéti

4.1.3.9
tásya devaáh- | yaavanmaatrámiva gandhasyaápajaghnustám pashúSvadadhuh- sá eSá pashuSu kuNapagandhastásmaatkuNapagandhaannaápigRhNiita sómasya haiSa raájño gandhah-

4.1.3.10
no eva níSThiivet | tasmaadyadyapyaásakta iva mányetaabhivaatam páriiyaachriirvai sómah- paapmaa yakSmah- sa yáthaa shréyasyaayati paapiiyaanpratyavaróhedeváM haasmaadyákSmah- pratyávarohati

4.1.3.11
athétaraM vaayurvya&vaat | tádasvadayattató 'lamaáhutyaa aasaálam bhakSaáya tásmaadetaáni naanaadevátyaani santi vaayavyaa&niityaácakSaté so 'syaiSá prathamavaSaTkaaráshca sómasya raájña etaányu enena paátraaNyaácakSate

4.1.3.12
índro ha vaá iikSaáM cakre | vaayurvaí no 'syá yajñásya bhUyiSThabhaagyásya prathamavaSaTkaaráshca sómasya raájña etaányu enena paátraaNyaácakSate hántaasmínnapitvámichaa íti

4.1.3.13
sá hovaaca | vaáyavaá maasmingráhe bhajéti kiM tátah- syaadíti níruktameva vaágvadedíti níruktaM cedvaagvádedaá tvaa bhajaamiíti táta eSá aindravaayavo gráho 'bhavadvaayavyo& haiva tátah- puraá

4.1.3.14
sa índro 'braviit | ardhám me 'sya gráhasyéti túriiyamevá ta íti vaayúrardhámevá ma itiíndrastúriiyamevá ta íti vaayúh-

4.1.3.15
taú prajaápatim pratiprashnaméyatuh- | sá prajaápatirgráhaM dvedhaá cakaara sá hovaacedáM vaayorityátha púnarardháM dvedhaá cakaara sá hovaacedáM vaayorítiidaM tavetiíndra túriiyamevá bhaajayaáM cakaara yadvai cáturthaM tattúriiyaM táta eSá aindraturiiyo gráho 'bhavat

4.1.3.16
tásya vaá etásya gráhasya | dvé purorúcau vaayavyai&va eva puúrva aindravaayava úttaro dvé anuvaakye& vaayavyai&va puúrvaindravaayavyúttaraa dvaú praiSaú vaayavya& eva puúrva aindravaayava úttaro dvé yaajye& vaayavyai&va puúrvaindravaayavyúttaraivámenaM túriiyaM turiiyamevá bhaajayaáM cakaara

4.1.3.17
Explication of four-fold speech, citing RV 1.164.45
sá hovaaca | túriiyaMturiiyaM cenmaamábiibhajustúriiyameva tárhi vaaN^níruktaM vadiSyatiíti tádetattúriiyaM vaaco níruktaM yánmanuSyaa& vádantyáthaitattúriiyaM vaacó 'niruktaM yátpashávo vádantyáthaitattúriiyaM vaacó 'niruktaM yadváyaaMsi vádantyáthaitattúriiyaM vaacó 'niruktaM yádidáM kSudráM sariisRpaM vádati

4.1.3.18
Recitation of RV 7.92.1
tásmaadetadR!SiiNaabhyánUktam | catvaári vaakpárimitaa padaáni taáni vidurbraahmaNaa yé maniiSíNah- gúhaa triíNi níhitaa ne&N^gayanti turiíyaM vaacó manuSyaa& vadantiíti

4.1.3.19
Recitation of RV 1.2.4
athaáto gRhNaátyevá | aá vaayo bhUSa shucipaa úpa nah- sahásraM te niyúto vishvavaara úpo te ándho mádyamayaami yásya deva dadhiSé pUrvapéyaM vaayáve tvéti

4.1.3.20
athaapagR!hya púnaraánayati | índravaayU imé sutaa úpa práyobhiraágatam índravo vaamushánti hí upayaamágRhiito 'si vaayáva indravaayúbhyaaM tvaiSá te yónih- sajóSobhyaaM tvéti saadayati sa yadaáha sajóSobhyaaM tvéti yo vaí vaayuh- sa índro ya índrah- sá vaayustásmaadaahaiSá te yónih- sajóSobhyaaM tvéti


4.1.4.1
krátUdákSau ha vaá asya mitraaváruNau | etannva&dhyaatmaM sa yádeva mánasaa kaamáyata idám me syaadidáM kurviiyéti sá eva kráturátha yádasmai tátsamRdhyáte sa dákSo mitrá eva kráturváruNo dákSo bráhmaivá mitráh- kSatraM váruNo 'bhigantai&va bráhma kartaá kSatríyah-

4.1.4.2
té haite ágre naánevaasatuh- | bráhma ca kSatráM ca tátah- sha shaákaiva bráhma mitrá Rté kSatraadváruNaatsthaátum

4.1.4.3
ná kSatraM váruNah- | Rte bráhmaNo mitraadyáddha kíM ca váruNah- kárma cakré 'prasUtam bráhmaNaa mitréNa na hai&vaa&smai tatsámaanRdhe

4.1.4.4
sá kSatraM váruNah- | bráhma mitrámupamantrayaáM cakra úpa maávartasva sáMsRjaavahai púrastvaa karavai tvátprasUtah- kárma karavaa íti tathéti tau sámasRjetaaM táta eSá maitraavaruNo gráho 'bhavat

4.1.4.5
so evá purodhaá | tásmaanná braahmaNah- sárvasyeva kSatríyasya purodhaáM kaamayeta saM hye&taú sRjéte sukRtáM ca duSkRtáM ca no& evá kSatríyah- sárvamiva braahmaNám puródadhiita saM hye&vai&taú sRjéte kukRtáM ca duSkRtáM ca sá yattáto váruNah- kárma cakre prásUtam bráhmaNaa mitréNa saM hai&vaasmai tádaanRdhe

4.1.4.6
tattadávakLptamevá | yádbraahmaNo& 'raajanyah- syaadyádyu raájaanaM lábheta sámRddhaM tádetáddha tve&vaánavakLptaM yátkSatríyo 'braahmaNo bhávati yáddha kíM ca kárma kuruté prasUtam bráhmaNaa mitréNa ná haivaa&smai tatsámRdhyate tásmaadu kSatríyeNa kárma kariSyámaaNenopasartávya evá braahmaNah- sáM haivaa&smai tadbráhmaprasUtaM kármardhyate

4.1.4.7
Recitation of RV 2.41.4
athaáto gRhNaátyeva& | ayáM vaam mitraavaruNaa sutah- sóma RtaavRdhaa mamédihá shrutaM hávam upayaamágRhiito 'si mitraaváruNaabhyaaM tvéti

4.1.4.8
tam páyasaa shriNaati | tadyatpáyasaa shriiNaáti vRtro vai sóma aasiittaM yátra devaa ághnaMstám mitrámabruvaMstvamápi haMsiíti sa ná cakame sárvasya vaá ahám mitrámasmi ná mitraM sánnamítro bhaviSyaamiíti taM vaí tvaa yajñaádantáreSyaama ítyahamápi hanmiíti hovaaca tásmaatpashavó 'paakraamanmitraM sánnamítro 'bhUdíti sá pashúbhirvyaa&rdhyata támetáddevaáh- pashúbhih- sámaardhayanyatpáyasaáshriiNaMstátho evai&nameSá etátpashúbhih- sámardhayati yatpáyasaa shriiNaáti

4.1.4.9
tádaahuh- | sháshvaddha nai&vá cakame hantumíti tadyádevaátra páyastánmitrásya sóma eva váruNasya tásmaatpáyasaa shriiNaati

4.1.4.10
Recitation of RV 4.42.10
sá shriiNaati | raayaá vayáM sasavaáMso madema havyéna devaa yávasena gaávah- taáM dhenúm mitraavaruNaa yuváM no vishvaáhaa dhattamánapasphurantiimeSá te yónirRtaayúbhyaaM tvéti saadayati sa yadaáhartaayúbhyaaM tvéti bráhma vaá Rtam bráhma hí mitro bráhmo hyRtaM váruNa evaáyuh- saMvatsaro hi váruNah- saMvatsara aáyustásmaadaahaiSá te yóni RtaayúbhyaaM tvéti


4.1.5.1
shrótraM ha vaá asyaashvinah- | tásmaatsarvátah- parihaáram bhakSayati sarváto hya&néna shrótreNa shRNóti yátra vai bhR!gavo vaáN^giraso vaa svargáM lokáM samaáshnuvata taccyávano vaa bhaargavashcyávano vaaN^girasastádeva jiírNih- kRtyaárUpo jahe

4.1.5.2
sháryaato ha vaá idám maanavo graámeNa cacaara | sa tádeva prátivesho nívivishe tásya kumaaraah- kriíDanta imaM jiírNiM kRtyaárUpamanarthyam mányamaanaa loSTairvípipiSuh-

4.1.5.3
sá shaaryaatébhyashcukrodha | tebhyó 'saMjñaaM cakaara pitai&vá putréNa yuyudhe bhraátaa bhraátraa

4.1.5.4
sháryaato ha vaá iikSaáM cakre | yatkimákaraM tásmaadidamaápadiíti sá gopaalaáMshcaavipaalaáMshca sáMhvayitavaá uvaaca

4.1.5.5
sá hovaaca | kó vo 'dye&va kíMcidadraakSiidíti té hocuh- púruSa evaa&yaM jiírNih- kRtyaárUpah- shete támanarthyam mányamaanaah- kumaaraá loSTairvya&pikSanníti sá vidaáM cakaara sa vai cyávana íti

4.1.5.6
sa ráthaM yuktvaá | sukanyaáM shaaryaatiímupaadhaáya prásiSyanda sa aájagaama yatrarSiraása tát

4.1.5.7
sá hovaaca | R!Se námaste yannaávediSaM ténaahiMsiSamiyáM sukanyaa táyaa té 'pahnuve sáMjaaniitaam me graáma íti tásya ha táta eva graámah- saMjajñe sá ha táta eva sháryaato maanava údyuyuje nedáparaM hinásaaniíti

4.1.5.8
ashvínau ha vaá idám bhiSajyántau ceratuh- | taú sukanyaamúpeyatustásyaam mithunámiiSaate tanná jajñau

4.1.5.9
taú hocatuh- | súkanye kámimaM jiírNiM kRtyaárUpamúpasheSa aavaámanuprehiíti saá hovaaca yásmai maam pitaádaannai&vaa&haM taM jiívantaM haasyaamiíti táddhaayamR!Siraájajñau

4.1.5.10
sá hovaaca | súkanye kíM tvaitádavocataamíti tásmaa etadvyaácacakSe sá ha vyaákhyaata uvaaca yádi tvaitatpúnarbrúvatah- saa tvám brUtaanna vai súsarvaaviva stho na súsamRddhaavivaátha me pátiM nindatha íti tau yádi tvaa brávatah- kenaavamásarvau svah- kenaásamRddhaavíti saa tvám brUtaatpátiM nú me púnaryuvaaNaM kurutamátha vaaM vakSyaamiiti taam púnarúpeyatustaáM haitádevocatuh-

4.1.5.11
saá hovaaca | na vai súsarvaaviva stho na súsamRddhaavivaátha me pátiM nindatha íti taú hocatuh- kénaavamásarvau svah- kenaásamRddhaavíti saá hovaaca pátiM nú me púnaryuvaaNaM kurutamátha vaaM vakSyaamiíti

4.1.5.12
taú hocatuh- | etáM hradámabhyávahara sa yéna váyasaa kamiSyáte ténodaíSyatiíti táM hradámabhyávajahaara sa yéna váyasaa cakame ténodéyaaya

4.1.5.13
taú hocatuh- | súkanye kénaavamásarvau svah- kenaásamRddhaavíti tau hárSireva prátyuvaaca kurukSetre& 'mií devaá yajñáM tanvate té vaaM yajñaádantáryanti tenaásarvau sthastenaásamRddhaavíti taú ha táta evaa&shvínau préyatustaavaájagmaturdevaányajñáM tanvaanaántstúte bahiSpavamaané

4.1.5.14
taú hocatuh- | úpa nau hvayadhvamíti té ha devaá Ucurná vaamúpahvayiSyaamahe bahú manuSye&Su sáMsRSTamacaariSTam bhiSajyántaaviti

4.1.5.15
taú hocatuh- | víshiirSNaa vaí yajñéna yajadhva íti kathaM víshiirSNetyúpa nu nau hvayadhvamátha vo vakSyaava íti tathéti taa úpaahvayanta taábhyaametámaashvinaM grahamagRhNastaávadhvaryuú yajñásyaabhavataaM taávetádyajñásya shírah- prátyadhattaaM tádadastáddivaakiírtyaanaam braáhmaNe vyaákhyaayate yáthaa tádyajñásya shírah- pratidadhátustásmaadeSá stuté bahiSpavamaane gráho gRhyate stute hí bahiSpavamaana aágachataam

4.1.5.16
taú hocatuh- | múkhyau vaá aavaáM yajñásya svo yaávadhvaryuú ihá naavimám purástaadgráham paryaáharataabhí dvidevátyaaníti taábhyaametám purástaadgráham paryaájahrurabhí dvidevátyaaMstásmaadeSá dashamo gráho gRhyate tRtiíya eva váSaTkriyaté 'tha yádashvínaavítiimé ha vai dyaávaapRthivií pratyákSamashvínaavime hii&daM sárvamaashnuvaataam púSkarasrajaavítyagnírevaa&syai púSkaramaadityo& 'múSyai

4.1.5.17
Recitation of RV 1.22.3
athaáto gRhNaátyevá | yaá vaaM káshaa mádhumatyáshvinaa sUnR!taavatii táyaa yajñám mimikSatam upayaamágRhiito 'syashvíbhyaaM tvaiSá te yónirmaádhviibhyaaM tvéti saadayati taM vai mádhumatyarcaá gRhNaáti maádhviibhyaaM tvéti saadayati tadyanmádhumatyarcaá gRhNaáti maádhviibhyaaM tvéti saadáyati

4.1.5.18
dadhyáN^ ha vaá aabhyaamaatharvaNáh- | mádhu naáma braáhmaNamuvaaca tádenayoh- priyaM dhaáma tádevai&nayoreténopágachaata tásmaanmádhumatyarcaá gRhNaáti maádhviibhyaaM tvéti saadayati

4.1.5.19
taáni vaá etaáni | shlakSNaáni paátraaNi bhavanti raásnaavámaindravaayavapaatraM tattásya dvitiíyaM rUpaM téna táddvidevátyamajakaavám maitraavaruNapaatraM tattásya dvitiíyaM rUpaM téna táddvidevátyamauSThámaashvinapaatraM tattásya dvitiíyaM rUpaM téna táddvidevátyamátha yádashvínaavíti múkhyau vaá ashvínaavauSThámiva vaá idam múkhaM tásmaadauSThámaashvinapaatrám bhavati


4.2.1.1
cákSuSii ha vaá asya shukraámanthínau | tadvaá eSá evá shukro ya eSa tápati tadyádeSá etattápati ténaiSá shukráshcandrámaa evá manthií

4.2.1.2
taM sáktubhih- shriiNaati | tádenam mantháM karoti téno eSá manthye&taú ha vaá aasaám prajaánaaM cákSuSii ma yáddhaitau no&diyaátaaM na hai&ve&ha svaú caná paaNii nírjaaniiyuh-

4.2.1.3
táyorattai&vaa&nyataráh- | aadyo& 'nyataro& 'ttai&vá shukrá aadyo& manthií

4.2.1.4
tayórattai&vaa&nyataramánu | aadyo& 'nyataramánvattai&vá shukramánvaadyo& manthínamánu tau vaá anyásmai gRhyéte anyásmai hUyete sháNDaamárkaavítyasurarakSase taábhyaaM gRhyéte devátaabhyo hUyete tadyattáthaa

4.2.1.5
yátra vaí devaáh- | asurarakSasaányapajaghnire tádetaáveva ná shekurápahantuM yáddha sma devaah- kíM ca kárma kurváte táddha sma mohayitvaá kSiprá eva púnarápadravatah-

4.2.1.6
té ha devaá Ucuh- | úpajaaniita yáthemaávapahánaamahaa íti té hocurgráhaavevaa&bhyaaM gRhNaama taávabhyavaiSyatastaú sviikRtyaápahaniSyaamaha íti taábhyaaM gráhau jagRhustaávabhyávaitaaM taú sviikRtyaápaaghnata tásmaacháNDaamárkaabhyaamíti gRhyéte devátaabhyo hUyete

4.2.1.7
ápi hovaaca yaájñavalkyah- | no sviddevátaabhya evá gRhNiiyaamaa víjitarUpamiva hii&damíti tadvai sa tánmiimaaMsaámevá cakre nettú cakaara

4.2.1.8
imaámu haíke shukrásya purorúcaM kurvanti | ayáM venáshcodayatpR!shnigarbhaa jyótirjaraayU rájaso vimaána íti tádetásya rUpáM kurmo yá eSa tápatiíti yadaáha jyótirjaraayuríti

4.2.1.9
In a discussion of proper recitation, RV 5.44.1 chosen
imaaM tve&vá shukrásya purorúcaM kuryaat | tám pratnáthaa pUrváthaa vishváthemáthaa jyeSThátaatim barhiSádaM svarvídamítyattaa hye&tamánvattaa hí jyeSThastásmaadaaha jyeSThataatim barhiSádaM svarvídam pratiiciináM vRjánaM dohase dhúnimaashuM jáyantamánu yaásu várdhase upayaámágRhiito 'si sháNDaaya tvaíSa te yónirviirátaam paahiíti yaadayatyattaa hye&tamánvattaa hí viirastásmaadaahaiSá te yónirviirátaam paahiíti dakSiNaardhé saadayatyetaaM hye&Sa díshamánu saMcárati

4.2.1.10
Recitation of RV 10.123.1
átha manthínaM gRhNaati | ayáM venáshcodayatpR!shnigarbhaa jyótirjaraayU rájaso vimaáne imámapaáM saMgame suúryasya shíshuM na vípraa matíbhii rihanti upayaamágRhiito 'si márkaaya tvéti

4.2.1.11
taM sáktubhih- shriiNaati | tadyatsáktubhih- shriiNaáti váruNo ha vai sómasya raájño 'bhiivaákSi prátipipeSa tádashvayattató 'shvah- sámabhavattadyáchvayáthaatsamabhavattásmaádáshvo naáma tasyaáshru praáskandattáto yávah- sámabhavattásmaadaahurvaruNyo& yáva íti tadyádevaa&syaátra cákSuSó 'miiyata ténaivai&nametatsámardhayati kRtsnáM karoti tásmaatsáktubhih- shriiNaati

4.2.1.12
Recitation of RV 10.61.3
sá shriiNaati | máno na yéSu hávaneSu tigmaM vípah- shácyaa vanutho drávantaa aa yah- sháryaabhistuvinRmNó asyaáshriiNiitaadíshaM gábhastaaveSá te yónih- prajaáh- paahiíti saadayatyaadyo& hyetamánvaadyaa& hii&maáh- prajaa víshastásmaadaahaiSá te yónih- prajaáh- paahiíti

4.2.1.13
dvau prókSitau yUpashakalau bhávatah- | dvaaváprokSitau prókSitaM caivaa&dhvryúraadatté 'prokSitaM caivámevá pratiprasthaataa prókSitaM caivaa&datté prokSitaM ca shukrámevaa&dhvaryúraadatté manthínam pratiprasthaataa

4.2.1.14
so 'dhvaryúh- | áprokSitena yUpashakalenaápamaarSTyápamRSTah- sháNDa ítyevámevá pratiprasthaataápamRSTau márka íti tádaadádaanaavevaa&surarakSase ápahato devaástvaa shukrapaah- práNayantvítyevaa&dhvaryurniSkraámati devaástvaa manthipaah- práNayantvíti pratiprasthaataa tádetaú devátaabhya eva práNayatah-

4.2.1.15
taú jaghánenaahavaniíyamaratnii sáMdhattah- | taá uttaravedaú saadayato dákSiNaayaameva shróNaavadhvaryúh- saadáyatyúttaraayaam pratiprasthaataánanusRjantaavevaánaadhRSTaasiíti tadrákSobhire&vaitáduttaravedimánaadhRSTaaM kuruto viparyeSyántau vaá etaávagním bhavato 'tyeSyántau tásmaa evai&tanníhnuvaate tátho hainau vipariyántaavagnirná hinasti

4.2.1.16
so 'dhvaryuh- páryeti | suviíro viiraánprajanáyanpáriihiítyattaa hye&tamánvattaa hí viirastásmaadaaha suviíro viiraánprajanáyanpariihiítyabhí raayaspóSeNa yájamaanamíti tadyájamaanaayaashíSamaáshaaste yadaáhaabhí raayaspóSeNa yájamaanamíti

4.2.1.17
átha pratiprasthaataa páryeti | suprajaáh- prajaáh- prajanáyanpáriihiítyaadyo& hye&tamánvaadyaa& hii&maáh- prajaa víshastasmaadaaha suprajaáh- prajaáh- prajanáyanpáriihiítyabhí raayaspóSeNa yájamaanamíti tadyájamaanaayaashíSamaáshaaste yadaáhaabhí raayaspóSeNa yájamaanamíti

4.2.1.18
taávapidhaáya níSkraamatah- | tirá evai&naavetátkurutastásmaadimaú sUryaacandramásau praáñcau yántau na káshcaná pashyati taúpurástaatpariityaáporNutah- purástaattíSThantau juhuta aavírevai&naavetátkurutastásmaadimaú sUryaacandramásau pratyáñcau yántau sárva evá pashyati tásmaatpáraagrétah- sicyámaanaM na káshcaná pashyati tádu pashcaátprajaáyamaanaM sárva evá pashyati

4.2.1.19
taú jaghánena yuúpamaratnii sáMdhattah- | yádyagnirno&dbaádheta yádyu agnírudbaádhetaapyágreNaiva yuúpamaratnii sáMdadhyaataaM saMjagmaanó divaá pRthivyaá shukráh- shukráshociSétyevaa&dhvaryúh- saMjagmaano divaá pRthivyaá manthii manthíshociSéti pratiprasthaataa cákSuSorevai&té aarámaNe kurutashcákSuSii evai&tatsáMdhattastásmaadimé abhitó 'sthinii cákSuSii sáMhite

4.2.1.20
so 'dhvaryúh- | áprokSitaM yUpashakalaM nírasyati nírastah- sháNDa ítyevámevá pratiprasthaataa nírasto márka íti tátpuraáhutibhyo 'surarakSase ápahatah-

4.2.1.21
athaadhvaryúh- | prókSitaM yUpashakalámaahavaniíye praásyati shukrásyaadhiSThaánamasiítyevámevá pratiprasthaataá manthíno 'dhiSThaánamasiíti cákSuSorevai&te samídhau cákSuSii evai&tatsáminddhe tásmaadime sámiddhe cákSuSii

4.2.1.22
tátra japati | áchinnasya te deva soma saviíryasya raayaspóSasya daditaárah- syaamétyaashiírevai&Sai&tásya kármaNa aashíSamevai&tadaáshaaste

4.2.1.23
áthaashraávyaaha | praatáh-praatah- savásya shukrávato madhushcúta índraaya sómaanprásthitaanpreSyéti váSaTkRte 'dhvaryúrjuhoti tadánu pratiprasthaataa tadánu camasaádhvaryavah-

4.2.1.24
tau vaí purástaattíSThantau juhutah- | cákSuSii vaá etau tátpurástaadevai&taccákSuSii dhattastásmaadimé purástaaccákSuSii

4.2.1.25
abhíto yuúpaM tíSThantau juhutah- | yáthaa vai naásikaivaM yuúpastásmaadimé abhíto naásikaaM cákSuSii

4.2.1.26
tau vai váSaTkRtau sántau mántreNa hUyate | eténo haitau tadúdashnuvaate yádenau sárvaM sávanamanuhUyáte yádvevai&tau sárvaM sávanamanuhUyáta etau vaí prajaápateh- pratyakSatamaaM cákSuSii hye&taú satyaM vai cákSuh- satyaM hí prajaápatistásmaadenau sárvaM sávanamanuhUyate

4.2.1.27
sa júhoti | sá prathamaa sáMskRtirvishvávaaraa sá prathamo váruNo mitro agníh- sá prathamo bR!haspátishcikitvaaMstásmaa índraaya sutamaájuhota svaahéti

4.2.1.28
sa yájjuhóti | saá prathamaa sá prathama íti sháshvaddha vai rétasah- siktásya cákSuSii evá prathame sámbhavatastásmaajjuhoti saá prathamaa íti

4.2.1.29
átha sampréSyati | praítu hótushcamasah- prá brahmáNah- pródgaatR:Naam pra yájamaanasya práyantu sadásyaanaaM hótraaNaaM camasaadhvaryava upaávartadhvaM shukrásyaabhyúnnayadhvamíti sampraíSá evai&Sá paryétya pratiprasthaataa&dhvaryoh- paátre saMsravamávanayatyattrá evai&tádaadya&m balíM haarayati támadhvaryúrhotRcamasé 'vanayati bhakSaáya vaSaTkarturhí bhakSáh- praaNo vaí vaSaTkaarah- so& 'smaadetádvaSaTkurvatah- páraaN^ivaabhUtpraaNo vaí bhakSastátpraaNam púnaraatmándhatte

4.2.1.30
átha yádeté pratiícii paátre na háranti | hárantyanyaangráhaaMshcákSuSii hye&té saMsravámevá hotRcamasé 'vanayati

4.2.1.31
átha hótraaNaaM camasaánabhyúnnayanti | hutochiSTaa vaá eté saMsravaá bhavanti naálamaáhutyai taánevai&tatpúnaraápyaayayanti tathaálamaáhutyai bhavanti tásmaaddhótraaNaaM camasaánabhyúnnayanti

4.2.1.32
átha hótraah- sáMyaajayanti | hótraa ha vaí yuktaá devébhyo yajñáM vahanti taá evai&tatsáMtarpayanti tRptaáh- priitaá devébhyo yajñáM vahaaníti tásmaaddhótraah- sáMyaajayanti

4.2.1.33
sá prathamaáyaaM vaa hótraayaam | iSTaáyaamuttamaáyaaM vaánumantrayate tRmpántu hótraa mádhvo yaah- svi&STaa yaah- súpriitaah- súhutaa yatsvaahéti hótraaNaamevai&Saa tR!ptirathétya pratyaN^N^úpavishatyáyaaDagniidítyagniiddhyátra yájataamuttamáh- saMyájati tásmaadaahaáyaaDagniidíti


4.2.2.1
aatmaá ha vaá asyaagrayaNah- | so& 'syaiSa sárvameva sárvaM hya&yámaatmaa tásmaadanáyaa gRhNaatyasyai hí sthaalii bhávati sthaalyaa hye&naM gRhNaáti sárvaM vaá iyaM sárvameSa gráhastásmaadanáyaa gRhNaati

4.2.2.2
pUrNáM gRhNaati | sárvaM vaí pUrNaM sárvameSa gráhastásmaatpUrNaM gRhNaati

4.2.2.3
víshvebhyo devébhyo gRhNaati | sárvaM vai víshve devaah- sárvameSa gráhastásmaadvíshvebhyo devébhyo gRhNaati

4.2.2.4
sárveSu sávaneSu gRhNaati | sárvaM vai sávanaani sárvameSa gráhastásmaatsárveSu sávaneSu gRhNaati

4.2.2.5
sa yádi raájopadásyet | tamáta evá tanviirannátah- prábhaavayeyuraatmaa vaá aagrayaNá aatmano vaa imaáni sárvaaNyáN^gaani prábhavantyetásmaadantató haariyojanaM gráhaM gRhNaati tádaatmányevaa&syaám pratiSThaáyaamantató yajñah- prátitiSThati

4.2.2.6
átha yásmaadaagrayaNo naáma | yaaM vaá amUM graávaaNamaadádaano vaácaM yáchatyátra vai saágre 'vadattadyatsaatraagré 'vadattásmaadaagrayaNo naáma

4.2.2.7
rákSobhyo vai taám bhiiSaa vaácamayachan | SaDvaa átah- praáco gráhaangRhNaatyáthaiSá saptamah- SaDvaá Rtávah- saMvatsarásya sárvaM vaí saMvatsaráh-

4.2.2.8
taáM devaáh- | sárvasminvíjité 'bhaye 'naaSTre 'traágre vaácamavadaMstátho evai&Sá etaaM sárvasminvíjité 'bhaye 'naaSTre 'traágre vaácaM vadati

4.2.2.9
Recitation of RV 1.139.11
athaáto gRhNaatyevá | yé devaáso divyékaadasha sthá pRthivyaamadhyékaadasha sthá apsukSíto mahinaíkaadasha stha té devaáso yajñámimáM juSadhvam upayaamágRhiito 'syaagrayaNo& 'si svaa&grayaNa íti vaácamevai&tadáyaatayaamniiM karoti tásmaadanáyaa samaanaM sádviparyaásaM vadatyájaamitaayai jaamí ha kuryaadyádaagrayaNo& 'syaagrayaNo& 'siíti gRhNiiyaattásmaadaahaagrayaNo& 'si svaagrayaNa íti

4.2.2.10
paahí yajñám paahí yajñápatimíti | vaácamevai&tadútsRSTaamaaha gopaayá yajñamíti paahí yajñápatimíti vaácamevai&tadútsRSTaamaaha gopaaya yájamaanamíti yájamaano hí yajñápatirvíSNustvaámindriyéNa paatu víSNuM tvám paahiíti vaácamevai&tadútsRSTaamaaha yajño vai víSNuryajñastvaáM viirye&Na gopaayatvíti víSNuM tvám paahiíti vaácamevai&tadútsRSTaamaaha yajñaM tváM gopaayétyabhi sávanaani paahiíti tádetaM gráhamaaha sárvaaNi hye&Sa sávanaani práti

4.2.2.11
átha dashaapavitrámupagR!hya híN^karoti | saá haiSaa vaagánudyamaanaa tataama tásyaaM devaá vaací taantaáyaaM hiN^kaaréNaivá praaNámadadhuh- praaNo vaí hiN^kaaráh- praaNo hi vaí hiN^kaarastásmaadapigR!hya naásike na híN^kartuM shaknoti saiténa praaNéna sámajihiita yadaa vaí taantáh- praaNaM lábhaté 'tha sa sáMjihiite tátho evai&Sá etádvaací taantaáyaaM hiN^kaaréNaivá praaNáM dadhaati saiténa praaNéna sáMjihiite triSkR!tvo híN^karoti trivRddhí yajñáh-

4.2.2.12
áthaaha sómah- pavata íti | sa yaámevaa&muúm bhiiSaa&surarakSasébhyo ná nirábruvaMstaámevai&tatsárvasminvíjité 'bhaye 'naaSTré 'tra níraaha taámaavíSkaroti tásmaadaaha sómah- pavata íti

4.2.2.13
asmai bráhmaNe 'smaí kSatraayéti | tadbráhmaNe ca kSatraáya caahaasmaí sunvate yájamaanaaya pavata íti tadyájamaanaayaaha

4.2.2.14
tádaahuh- | etaávadevo&ktvaá saadayedetaávadvaá idaM sárvaM yaávadbráhma kSatraM víDindraágnii vaá idaM sárvaM tásmaadetaávadevo&ktvaá saadayedíti

4.2.2.15
tádu brUyaádeva bhuúyah- | iSá Urjé pavata íti vR!STyai tádaaha yadaáheSa ítyUrja íti yó vRSTaadUrgráso jaáyate tásmai tádaahaadbhya óSadhiibhyah- pavata íti tádadbhyashcaúSadhiibhyashcaaha dyaávaapRthiviíbhyaam pavata íti tádaabhyaaM dyaávaapRthiviíbhyaamaaha yáyoridaM sárvamádhi subhUtaáya pavata íti saadháve pavata ítyevai&tádaaha

4.2.2.16
tádu haíka aahuh- | brahmavarcasaáya pavata íti tádu táthaa na brUyaadyadvaa aáhaasmai bráhmaNa íti tádevá brahmavarcasaáyaaha víshvebhyastvaa devébhya eSá te yónirvíshvebhyastvaa devébhya íti saadayati víshvebhyo hye&naM devébhyo gRhNaáti taM vai mádhye saadayatyaatmaa hya&syaiSa mádhya iva hya&yámaatmaa dákSiNokthyasthaalii bhávatyúttaraadityasthaalií


4.2.3.1
ayáM ha vaá asyaiSó 'nirukta aatmaa yádukthyah- | so& 'syaiSá aatmai&vaa&tmaa hya&yamániruktah- praaNah- so 'syaiSa aáyureva tásmaadanáyaa gRhNaatyasyai hí sthaalii bhávati sthaalyaa hye&naM gRhNaátyajáraa hii&yámamR!taajáraM hya&mR!tamaáyustásmaadanáyaa gRhNaati

4.2.3.2
taM vaí pUrNáM gRhNaati | sárvaM vai tadyátpUrNaM sárvaM tadyadaáyustásmaatpUrNáM gRhNaati

4.2.3.3
tásyaasaávevá dhruva aáyuh- | aatmai&vaa&syaiténa sáMhitah- párvaaNi sáMtataani tadvaa ágRhiita evai&tásmaadachaavaakaáyottamo gráho bhavati

4.2.3.4
átha raájaanamupaávaharati | tR!tiiyaM vasatiiváriiNaamávanayati tatpárva samaíti prathamamahóttarasya sávanasya karótyuttamam puúrvasya sa yadúttarasya sávanasya tatpuúrvaM karóti yatpuúrvasya táduttamaM tadvyátiSajati tásmaadimaáni párvaaNi vyátiSaktaaniidámitthamátihaanamidámitthám

4.2.3.5
evámeva maádhyandine sávane | ágRhiita evai&tásmaadachaavaakaáyottamo gráho bhavatyátha tR!tiiyaM vasatiiváriiNaamávanayati tatpárva samaíti prathamamahóttarasya sávanasya karótyuttamam puúrvasya sa yadúttarasya tatpuúrvaM karóti yatpuúrvasya táduttamaM tadvyátiSajati tásmaadimaáni párvaaNi vyátiSaktaaniidámitthamátihaanamidámitthaM tadyádasyaiténaatmaa sáMhitasténaasyaiSa aáyuh-

4.2.3.6
saiSaá kaamadughai&véndrasyoddhaaráh- | tribhyá evai&nam praatah-savaná ukthébhyo vigRhNaáti tribhyo maádhyandine sávane tatSaT kR!tvah- SaDvaá Rtáva Rtávo vaá imaantsárvaankaámaanpacantyeténo haiSaá kaamadughai&véndrasyoddhaaráh-

4.2.3.7
taM vaá apurorúkkaM gRhNaati | ukthaM hí purorugRgghí purorugRgghyu&kthaM saáma grahó 'tha yádanyajjápati tadyájustaa haitaá abhyardhá evaágra Rgbhyá aasurabhyardho yújurbhyo 'bhyardhah- saámabhyah-

4.2.3.8
té devaá abruvan hántemaa yájuh-Su dádhaama tátheyám bahulátareva vidyaá bhaviSyatiíti taa yájuh-Svadadhustáta eSaá bahulátareva vidyaabhavat

4.2.3.9
taM yádapurorúkkaM gRhNaáti | ukthaM hí purorugRgghí purorugRgghyu&kthaM sa yádevai&namukthébhyo vigRhNaáti téno haasyaiSá puroruN^maanbhavati tásmaadapurorúkkaM gRhNaati

4.2.3.10
Recitation from RV 6.46.1 (cf. SV 2.2.1.12)
athaáto gRhNaátyeva& | upayaamágRhiito 'siíndraaya tvaa bRhadvate váyasvata itiíndro vaí yajñásya devátaa tásmaadaahéndraaya tvéti bRhádvate váyasvata íti viirya&vata ítyevai&tádaaha yadaáha bRhadvate váyasvata ítyukthaavya&M gRhNaamiítyukthébhyo hye&naM gRhNaáti yátta indra bRhadváya íti yátta indra viirya&mítyevai&tádaaha tásmai tvaa víSNave tvéti yajñásya hye&namaáyuSe gRhNaáti tásmaadaaha tásmai tvaa víSNave tvétyeSá te yónirukthébhyastvéti saadayatyukthébhyo hye&naM gRhNaáti

4.2.3.11
taM vígRhNaati | devébhyastvaa devaavya&M yajñasyaáyuSe gRhNaamiíti prashaásanaM sá kuryaadyá eváM kuryaádyathaadevataM tve&va vígRhNiiyaat

4.2.3.12
mitraaváruNaabhyaaM tvaa | devaavya&M yajñasyaáyuSe gRhNaamiítyevá maitraavaruNaáya maitraavaruNiíSu hi tásmai stuváte maitraavaruNiíranusháMsati maitraavaruNyaa yájati

4.2.3.13
índraaya tvaa | devaavya&M yajñasyaáyuSe gRhNaamiítyevá braahmaNaachaMsína aindriíSu hi tásmai stuváta aindriíranusháMsatyaindryaa yájati

4.2.3.14
indraagníbhyaaM tvaa | devaavya&M yajñasyaáyuSe gRhNaamiítyevaa&chaavaakaáyai&ndraagniíSu hi tásmai stuváta aindraagniíranusháMsatyaindraagnyaa yájatiíndraaya tve&tyeva maádhyandine sávana aindraM hi maádhyandinaM sávanam

4.2.3.15
tádu ha cárakaadhvaryavo vígRhNanti | upayaamágRhiito 'si devébhyastvaa devaavya&mukthébhya ukthaavyam mitraaváruNaabhyaaM júSTaM gRhNaamyeSá te yónirmitraaváruNaabhyaaM tvéti saadayati púnarhavirasiíti sthaaliímabhímRshati

4.2.3.16
upayaamágRhiito 'si | devébhyastvaa devaavya&mukthébhya ukthaavya&míndraaya júSTaM gRhNaamyeSá te yóniríndraaya tvéti saadayati púnarhavirasiíti sthaaliímabhímRshati

4.2.3.17
upayaamágRhiito 'si | devébhyastvaa devaavya&mukthébhya ukthaavya&mindraagníbhyaaM júSTaM gRhNaamyeSá te yónirindraagníbhyaaM tvéti saadayati naátra púnarhavirasiíti sthaaliímabhímRshatiindraaya tvéndraaya tvétyeva maádhyandine sávana aindraM hi maádhyandinaM sávanaM dvírha púnarhavirasiíti sthaaliímabhímRshati tUSNiíM tRtiíyaM nídadhaati

4.2.3.18
taM vai no&payaaména gRhNiiyaat | na yónau saadayedágre hye&vai&Sá upayaaména gRhiito bhávatyágre yónau sannó jaamitaayai jaamí ha kuryaadyádenamatraápyupayaaména gRhNiiyaadyadyónau saadáyedátha yatpúnarhavirasiíti sthaaliímabhimRsháti púnarhya&syai gráhaM grahiiSyanbhávati na tadaádriyeta tUSNiímeva nídadhyaat


4.2.4.1
ayáM ha vaá asyaiSá praaNah- | yo 'yám purastaátsa vaí vaishvaanará evaátha yo& 'yám pashcaatsá dhruvastaú ha smaitau dvaávevaágre gráhau gRhNanti dhruvavaishvaanaraavíti táyorayamápyetárhyanyatará evá gRhyate dhruvá eva sa yádi taM cárakebhyo vaa yáto vaanubruviita yájamaanasya táM camasé 'vanayedáthaitámevá hotRcamasé

4.2.4.2
yadvaá asyaavaaciínaM naábheh- | tádasyaiSá aatmanah- so& 'syaiSa aáyureva tásmaadanáyaa gRhNaatyasyai hí sthaalii bhávati sthaalyaa hye&naM gRhNaátyajáraa hii&yámamR!taajáraM hya&mR!tamaáyustásmaadanáyaa gRhNaati

4.2.4.3
taM vaí pUrNáM gRhNaati | sárvaM vai tadyátpUrNaM sárvaM tadyadaáyustásmaatpUrNaM gR&hNaati

4.2.4.4
vaishvaanaraáya gRhNaati | saMvatsaro vaí vaishvaanaráh- saMvatsara aáyustásmaadvaishvaanaraáya gRhNaati

4.2.4.5
sá praatah-savané gRhiitah- | ai&tásmaatkaalaadúpashete tádenaM sárvaaNi sávanaanyátinayati

4.2.4.6
taM ná stUyámaané 'vanayet | ná ha saMvatsaraM yájamaanó 'tijiivedyátstUyámaane 'vanáyet

4.2.4.7
táM shasyámaané 'vanayati | tádenaM dvaadasháM stotramátinayati táthaa páramparamaáyuh- sámashnute tátho ha yájamaano jyógjiivati tásmaadbraahmaNo& 'gniSTomasátsyaadai&tásya hómaanna sárpenna prásraavayeta táthaa sárvamaáyuh- sámashnuta aáyurvaá asyaiSa táthaa sárvamaáyureti

4.2.4.8
yadvaá asyaavaaciínaM naabheh- | tádasyaiSá aatmánah- sa yátpurai&tásya hómaatsárpedvaa prá vaa sraaváyeta dhruvaM haávamehennéddhruvámavaméhaaniíti tásmaadvaá agniSTomasádbhavati tadvai tadyájamaana eva yájamaanasya hye&Sa tádaatmánah-

4.2.4.9
sa vaá agniSTomasádbhavati | yásho vai sómastasmaadyáshca sóme lábhate yáshca no&bhaavevaágachato yásha evai&taddráSTumaágachanti tadvaá etadyásho braahmáNaáh- samprasR!pyaatmándadhate yádbhakSáyanti sá ha yásha evá bhavati yá eváM vidvaánbhakSáyati

4.2.4.10
te vaá eté | sárpanta evaa&gniSTomasádyetadyáshah- saMnidhaáya sarpanti te páraañco yáshaso bhavanti tádeSá parigR!hyaiva púnaraatmanyásho dhatte téSaaM haiSá evá yashasvítamo bhUtvaa praíti yá eváM vidvaánagniSTomasadbhávati

4.2.4.11
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- paspRdhira etásminyajñé prajaápatau pitári saMvatsare 'smaákamayám bhaviSyatyasmaákamayám bhaviSyatiíti

4.2.4.12
táto devaáh- | árcantah- shraámyantashcerustá etádagniSTomasádyaM dadRshustá eténaagniSTomasádyena sárvaM yajñaM sámavRñjantaantáraayannásuraanyajñaattátho evai&Sá eténaagniSTomasádyena sárvaM yajñaM sáMvRN^kte 'ntáreti sápatnaanyajñaattásmaadvaá agniSTomasádbhavati

4.2.4.13
táM gRhiitvóttare havirdhaáne saadayati praaNaa vai gráhaa nétpraaNaánmoháyaaniityúpakiirNe vaa ítaraangráhaansaadayatyáthaitaM vyúhya na tR!NaM canaa&ntardhaáya

4.2.4.14
yadvaá asyordhvaM naábheh- | tádasyaitá aatmána upáriiva vai tadyádUrdhvaM naábherupáriivaitadyadúpakiirNaM tásmaadúpakiirNe saadayatyáthaitaM vyúhya na tR!NaM canaa&ntardhaáya

4.2.4.15
yadvaá asyaavaaciínaM naábheh- | tádasyaiSá aatmáno 'dhá iva vai tadyádavaaciínaM naábheradhá ivaitadya dvyúhya na tR!NaM canaa&ntardhaáya tásmaadetaM vyúhya na tR!NaM canaa&ntardhaáya saadayati

4.2.4.16
eSa vaí prajaápatih- | yá eSá yajñástaayáte yásmaadimaáh- prajaah- prájaataa etámvevaápyetarhyánu prájaayante sa yaanúpakiirNe saadáyati tasmaadyaastaanánu prajaáh- prajaáyante taá anyénaatmáno 'syaam prátitiSThanti yaa vaí shaphaíh- pratitíSThanti taá anyénaatmáno 'syaam prátitiSThantyátha yádetaM vyúhya na tR!NaM canaa&ntardhaáya saadáyati tásmaadyaá etamánu prajaáh- prajaáyante yaá aatmánaivaa&syaam prátitiSThanti manuSyaa&shca shvaápadaashca

4.2.4.17
tadvaá etát | asyaá evaa&nyadútaraM karoti yádupakiráti sa yaanúpakiirNe saadáyati tásmaadyaastaanánu prajaáh- prajaáyante taá anyénaivaa&tmáno 'syaam prátitiSThanti shaphaíh-

4.2.4.18
tadvaá etát | aahavaniíye juhvati puroDaáshaM dhaanaáh- karambhaM dádhyaamíkSaamíti tadyáthaa múkha aasiñcédevaM tadáthaiSa ékarUpa úpasheta aápa ivaiva tásmaadyádanéna múkhena naánaarUpamáshanamashnaatyáthaiténa praaNenaíkarUpameva prásraavayate 'pá ivaivaátha yásmaad dhruvo naáma

4.2.4.19
dévaa ha vaí yajñáM tanvaanaah- | te 'surarakSasébhya aasaN^gaádbibhayaáM cakrustaándakSiNa&to 'surarakSasaanyaásejustéSaametaandákSiNaangráhaanújjaghnurápyetáddakSiNaM havirdhaánamújjaghnuráthaitámeva ná shekurúddhantuM tadúttaraméva havirdhaánaM dákSiNaM havirdhaánamadRMhattadyádetaM ná shekurúddhantuM tásmaaddhruvo naáma

4.2.4.20
taM vaí gopaayanti | shíro vaá eSá etásyai gaayatryaí yajño vaí gaayatrii dvaádasha stotraáNi dvaádasha shastraáNi táccaturviMshatishcáturviMshatyakSaraa vaí gaayatrii tásyaa eSa shírah- shriirvai shírah- shriirhi vai shírastásmaadyó 'rdhasya shréSTo bhávatyasaávamuSyaárdhasya shíra ítyaahuh- shréSTho ha vyatheta yádeSa vyátheta yájamaano vai shréSTho nedyájamaano vyathaataa íti tásmaadvaí gopaayanti

4.2.4.21
vatso vaá eSáh- | etásyai gaayatryaí yajño vaí gaayatrii dvaádasha stotraáNi dvaádasha shastraáNi taccáturviMshatishcáturviMshatyakSaraa vaí gaayatrii tásyaa eSá vatsastaM yádgopaayánti gopaayánti vaá imaánvatsaandóhaaya yádidam páyo duhrá evámiyáM gaayatrii yájamaanaaya sárvaankaámaandohaataa íti tásmaadvai gopaayanti

4.2.4.22
átha yádadhvaryúshca pratiprasthaataá ca | níshca kraámatah- prá ca pádyete yáthaa baddhávatsopaacáredevámetaM gráhamupaácaratastamávanayati gaayatriímevaítatprásraavayati prátteyáM gaayatrii yájamaanaaya sárvaankaámaandohaataa íti tásmaadvaa ávanayati

4.2.4.23
só 'vanayati | dhruváM dhruvéNa mánasaa vaacaa sómamávanayaamiíti gRhNaamiíti vaáthaa na índra idvísho 'sapatnaah- sámanasaskáradíti yáthaa na índra imaáh- prajaa víshah- shriyai yáshase 'nnaádyaayaasapatnaah- sáMmanasah- karávadítyevai&tádaada

4.2.4.24
Recitation of RV 6.7.1
athaáto gRhNaátyevá | mUrdhaánaM divó aratím pRthivyaá vaishvaanarámRta aá jaatámagním | kavíM samraájamátithiM jánaanaamaasannaa paátraM janayanta devaáh- | upayaamágRhiito 'si dhruvo& 'si dhruvákSitirdhruvaáNaaM dhruvátamó 'cyutaanaamacyutakSíttama eSá te yónirvaishvaanaraáya tvéti saadayati vyúhya na tR!NaM canaantardhaáya vaishvaanaraáya hye&naM gRhNaáti