2.1.1.1
sa yadvaá itáshcetáshca sambhárati | tátsambhaaraáNaaM sambhaaratvaM yátra yatraagnernya&ktaM tátastatah- sámbharati tadyáshaseva tvadevai&nametatsámardhayati pashúbhiriva tvanmithunéneva tvatsambharan

2.1.1.2
athóllikhati | tadyádevaa&syaí pRthivyaá abhíSThitaM vaabhíSThyUtaM vaa tádevaa&syaa etadúddhantyátha yajñíyaayaamevá pRthivyaamaádhatte tásmaadvaa úllikhati

2.1.1.3
áthaadbhírabhyu&kSati | eSa vaá apaáM sambhaaro yádadbhírabhyukSáti tadyádapáh- sambháratyánnaM vaa aapó 'nnaM hi vaa aápastásmaadyade&maM lokamaápa aagáchantyáthehaa&nnaádyaM jaayate tádannaádyenaivai&nametatsámardhayati

2.1.1.4
yóSaa vaa aápah- | vR!Saagnírmithunénaivai&nametátprajánanena sámardhayatyadbhirvaá idaM sárvamaaptámadbhírevai&nametádaaptvaádhatte tásmaadapah- sámbharati

2.1.1.5
átha híraNyaM sámbharati | agnírha vaá apo& 'bhídadhyau mithunyaa&bhih- syaamíti taah- sámbabhUva taásu rétah- praásiñcattaddhíraNyamabhavattásmaadetádagnísaMkaashamagnerhi rétastásmaadapsú vindantyapsu hi praásiñcattásmaadenena ná dhaaváyati na kíM caná karotyátha yásho devaretasaM hi tadyáshasaivai&nametatsámardhayati sáretasamevá kRtsnámagnimaádhatte tásmaaddhíraNyaM sámbharati

2.1.1.6
athóSaantsámbharati | asaú ha vai dyaúrasyaí pRThivyaá etaánpashUnprádadau tásmaatpashavyamUSaramítyaahuh- pashávo hye&vai&té saakSaádeva tátpashúbhirevai&nametatsámardhayati te& 'múta aágataa asyaám pRthivyaam prátiSThitaastámanáyordyaávaapRthivyo rásam manyante tádanayorevai&nametaddyaavaapRthivyo rásena sámardhayati tásmaaduúSaantsámbharati

2.1.1.7
áthaakhukariiSaM sámbharati | aakhávo ha vaá asyaí pRthivyai rásaM vidustásmaatte& 'dho& 'dha imaám pRthiviiM cárantah- piíviSThaa asyai hi rásaM viduste yátra te& 'syai pRthivyai rásaM vidustáta útkiranti tádasyaá evai&nametátpRthivyai rásena sámardhayati tásmaadaakhukariiSaM sámbharati puriiSya& íti vai támaahuryah- shríyaM gáchati samaanaM vai púriiSaM ca káriiSaM ca tádetásyaivaávaruddhai tásmaadaákhukariiSaM sámbharati

2.1.1.8
átha shárkaraah- sámbharati | devaáshca vaa ásuraashcobháye praajaapatyaáh- paspRdhire saá heyám pRthivya&lelaayadyáthaa puSkaraparNámevaM taáM ha sma vaátah- sáMvahati sópaivá devaáñjagaamopaásuraantsaa yátra devaánupajagaáma

2.1.1.9
táddhocuh- | hántemaáM pratiSThaaM dR!Mhaamahai tásyaaM dhruvaáyaamáshithilaayaamagnii aádadhaamahai táto 'syai sapátnaannírbhakSyaama íti

2.1.1.10
tadyáthaa shaN^kúbhishcárma vihanyaát | evámimaám pratiSThaam páryabRMhanta se&yaM dhruvaáshithilaa pratiSThaa tásyaaM dhruvaáyaamáshithilaayaamagnii aádadhata táto 'syai sapátnaannírabhajan

2.1.1.11
tátho evai&Sa etát | imaám pratiSThaaM shárkaraabhih- páribRMhate tásyaaM dhruvaáyaamáshithilaayaamagnii aádhatte táto 'syai sapátnaannírbhajati tásmaachárkaraah- sámbharati

2.1.1.12
taanvaá etaan | páñca sambhaaraantsámbharati paáN^kto yajñah- paáN^ktah- pashuh- páñcartávah- saMvatsarásya

2.1.1.13
tádaahuh- | SáDeva&rtávah- saMvatsarasyéti nyU&namu tárhi mithunám prajánanaM kriyate nyU&naadvaá imaáh- prajaah- prájaayante táchvah shreyasámuttaraávattásmaatpáñca bhavanti yádyu SáDeva&rtávah- saMvatsarasyétyagnírevai&téSaaM SaSThastátho evai&tadányUnam bhavati

2.1.1.14
tádaahuh- | nai&vaikaM caná sambhaaraM sámbharedítyasyaaM vaá ete sárve pRthivyaám bhavanti sa yádevaa&syaámaadhatte tatsárvaansambhaaraánaapnoti tásmaannai&vaíkaM caná sambhaaraM sámbharedíti tádu sámevá bharedyadáhaivaa&syaámaadhatte tatsárvaantsambhaaraánaapnóti yádu sambhaaraih- sámbhRtairbhávati tadu bhavati tásmaadu sámevá bharet


2.1.2.1
kR!ttikaasvagnii aádadhiita | etaa vaá agninakSatraM yatkR!ttikaastadvai sáloma yo& 'gninakSatre 'gnií aadádhaatai tásmaatkR!ttikaasvaádadhiita

2.1.2.2
ékaM dve triíNi | catvaariiti vaá anyaáni nákSatraaNyáthaitaá eva bhuúyiSThaa yatkRttikaastádbhUmaánamevai&tadúpaiti tásmaatkR!ttikaasvaádadhiita

2.1.2.3
etaá ha vai praácyai disho ná cyavante | sárvaaNi ha vaá anyaáni nákSatraaNi praácyai disháshcyavante tatpraácyaamevaa&syaitáddishyaahitau bhavatastásmaatkR!ttikaasvaádadhiita

2.1.2.4
átha yásmaanna kR!ttikaasvaadádhiita | RkSaaNaaM ha vaá etaa ágre pátnya aasuh- saptarSiínu ha sma vaí purárkSaa ityaácakSate taá mithunéna vyaardhyantaamii hyu&ttaraáhi saptarSáya udyánti purá etaa áshamiva vai tadyó mithunéna vyR&ddhah- sa nénmithunéna vyR!dhyaa íti tásmaanna kR!ttikaasvaádadhiita

2.1.2.5
tadvai&vá dadhiita | agnirvaá etaásaaM mithunámagnínaitaá mithunéna sámRddhaastásmaadai&va dadhiita

2.1.2.6
rohiNyaámagnii aádadhiita | rohiNyaáM ha vaí prajaápatih- prajaákaamo 'gnii aádadhe sá prajaá asRjata taá asya prajaáh- sRSTaa ékarUpaa úpastabdhaastasthU róhiNya ivaiva tadvaí rohiNyaí rohiNiitvám bahúrhaivá prajáyaa pashúbhirbhavati yá eváM vidvaánrohiNyaámaadhatté

2.1.2.7
rohiNyaámu ha vaí pashávah- | agnii aádadhire manúSyaaNaaM kaámaM roheméti té manúSyaaNaaM kaámamarohanyámu haiva tátpashávo manúSyeSu kaámamárohaMstámu haivá pashúSu kaámaM rohati yá eváM vidvaánrohiNyaámaadhátte

2.1.2.8
mRgashiirSe& 'gnii aádadhiita | etadvaí prajaápateh- shíro yánmRgashiirSaM shriirvai shírah- shriirhi vai shirastásmaadyó 'rdhasya shréSTho bhávatyasaávamuSyaárdhasya shíra ítyaahuh- shríyaM ha gachati yá eváM vidvaánmRgashiirSá aadhatte

2.1.2.9
átha yásmaannaá mRgashiirSá aadádhiita | prajaápatervaá etachariiraM yátra vaá enaM tadaávedhyaMstadíSuNaa tríkaaNDenétyaahuh- sá etacháriiramajahaadvaástu vai sháriiramayajñiyaM nírviiryaM tásmaanná mRgashiirSa aádadhiita

2.1.2.10
tadvai&vá dadhiita | na vaá etásya devásya vaástu naa&yajñiyaM na shariiramasti yátprajaápatestásmaadai&vá dadhiita púnarvasvoh- punaraadhéyamaádadhiitéti

2.1.2.11
phálguniiSvagnii aádadhiita | etaa vaá indranakSatraM yatphálgunyó 'pyasya prátinaamnyó 'rjuno ha vai naaméndro yádasya guhyaM naamaárjunyo vai naámaitaastaá etátparó 'kSamaácakSate phálgunya íti ko hye&tasyaárhati gúhyaM naáma grahiitumíndro vai yájamaanastatsvá evai&tannákSatre 'gnii aádhatta índro yajñásya devátaiténo haasyaitatséndramagnyodhéyaM bhavati puúrvayoraádadhiita purastaatkratúrhaivaa&sme bhavatyúttarayoraádadhiita shvah-shreyasáM haivaásmaa uttaraávadbhavati

2.1.2.12
háste 'gniiy aádadhiita | yá ichetprá me diiyetéti tadvaá anuSThyaa yaddhástena pradiiyáte prá haivaa&smai diiyate

2.1.2.13
citraáyaamagnii aádadhiita | devaáshca vaa ásuraashcobháye praajaapatyaáh- paspRdhire tá ubháya evaa&muM lokáM samaarurukSaáM cakrurdívameva tató 'suraa rauhiNamítyagníM cikyire 'nénaamúM lokáM samaárokSyaama íti

2.1.2.14
índro ha vaá iikSaáM cakre | imaM cedvaá imé cinváte táta evá no 'bhíbhavantiíti sá braahmaNó bruvaaNá ekeSTakaáM prabadhyéyaaya

2.1.2.15
sá hovaaca | hántaahámimaamápyupadádhaa íti tathéti taamúpaadhatta téSaamalpakaádevaa&gnirásaMcita aasa

2.1.2.16
átha hovaaca | anvaá ahaM taáM daasye yaa mámehéti taámabhipadyaábabarha tásyaamaávRDhaayaamagnirvyávashashaadaagnérvyavashaadamanvásuraa vyávasheduh- sa taá evéSThkaa vájraan kRtvaá griivaáh- prácicheda

2.1.2.17
tá ha devaáh- samétyocuh- | citra vaá abhUma ya íyatah- sapátnaanávadhiSméti tadvaí citraáyai citraatváM citraM ha bhavati hánti sapátnaanhánti dviSántaM bhraátRvyaM yá eváM vidvaáMshcitraáyaamaadhatte tásmaadetátkSatríya eva nákSatramúpertsejjíghaaMsatiiva hye&Sá sapátnaanvii&va jígiiSate

2.1.2.18
naánaa ha vaá etaanyágre kSatraáNyaasuh- | yáthaivaa&sau suúrya evaM téSaameSá udyanne&vá viirya&M kSatramaádatta tásmaadaadityo naáma yádeSaaM viirya&M kSatramaádatta

2.1.2.19
té ha devaá Ucuh- | yaani vai taáni kSatraaNyábhUvanna vai taáni kSatraáNyabhUvanniti tadvai nákSatraaNaaM nakSatratvaM tásmaadu suúryanakSatra evá syaadeSa hyeSaaM viirya&M kSatramaádatta yádyu nákSatrakaamah- syaádetadvaa ánaparaaddhaM nákSatraM yatsuúryah- sá eténaivá puNyaahéna yádetéSaaM nákSatraaNaaM kaamáyeta tadúpertsettásmaadu suúryanakSatra evá syaat


2.1.3.1
vasantó griiSmó varSaáh- | té devaá Rtávah- sharáddhemantah- shíshirasté pitáro yá evaa&pUryáte 'rdhamaasah- sá devaa yo& 'pakSiiyáte sá pitaró 'harevá devaa raátrih- pitárah- púnaráhnah- pUrvaahNó devaá aparaahNáh- pitárah-

2.1.3.2
te vaá etá Rtavah- | devaáh- pitárah- sa yó haiváM vidvaandévaah- pítara íti hváyatyaá haasya devaá devahuúyaM gáchantyaá pitárah- pitRhuúyamávanti hainaM devaá devahUyé 'vanti pitárah- pitRhuúye yá eváM vidvaandévaah- pítara íti hváyati

2.1.3.3
sa yatródagaavártate | devéSu tárhi bhavati devaaMstárhyabhígopaayatyátha yátra dakSiNaavártate pitR!Su tarhi bhavati pitR:Mstárhyabhígopaayati

2.1.3.4
sa yatródagaavártate | tárhyagnii aadadhiitaápahatapaapmaano devaa ápa paapmaánaM hate 'mR!taa devaa naa&mRtatvásyaashaa&sti sárvamaayureti yastárhyaadhatté 'tha yátra dakSiNaa&vártate yastárhyaadhatté 'napahatapaapmaanah- pitáro ná paapmaánamápahate mártyaah- pitárah- puraa haáyuSo mriyate yastárhyaadhatte

2.1.3.5
bráhmaivá vasantáh- | kSatráM griiSmo víDevá varSaastásmaadbraahmaNó vasanta aádadhiita bráhma hí vasantastásmaatkSatríyo griiSma aádadhiita kSatraM hí griiSmastásmaadvaíshyo varSaasvaadadhiita viDDhí varSaah-

2.1.3.6
sa yáh- kaamáyeta | brahmavarcasií syaamíti vasante sa aádadhiita bráhma vaí vasantó brahmavarcasií haivá bhavati

2.1.3.7
átha yáh- kaamáyeta | kSatráM shriyaa yáshasaa syaamíti griiSme sa aádadhiita kSátraM vaí griiSmáh- kSatráM haivá shriyaa yáshasaa bhavati

2.1.3.8
átha yáh- kaámayeta | bahúh- prajáyaa pashúbhih- syaamíti varSaásu sa aádadhiita viDvaí varSaa ánnaM vísho bahúrhaiva prajáyaa pashúbhirbhavati yá eváM vidvaánvarSaásvaadhatte

2.1.3.9
te vaá etá Rtávah- | ubháya evaápahatapaapmaanah- suúrya evai&Saam paapmáno 'pahanto&dyánnevai&SaamubhayeSaam paapmaánamápahanti tásmaadyadai&vai&naM kadaá ca yajña upanámedáthaagnii aadadhiita ná shvah shvamúpaasiita ko hí manúSyasya shvo véda


2.1.4.1
yadáharasya shvo& 'gnyaadheyaM syaat | divai&vaa&shniiyaanmáno ha vaí devaá manuSya&syaájaananti te& 'syaitachvo 'gnyaa&dheyaM viduste& 'sya víshve devaá gRhaanaagachanti te 'sya gRheSuúpavasanti sá upavasathah-

2.1.4.2
tannve&vaánavakLptaM yó manuSye&Svánashnátsu puúrvo 'shniiyaadátha kímu yó deveSvánashnatsu puúrvo 'shniiyaattásmaádu divai&vaa&shniiyaattadvápi kaámameva náktamashniiyaanno& hyánaahitaagnervratacaryaásti maanuSo hye&vai&Sa taa&vadbhavati yaávadánaahitaagnistásmaadvápi kaámameva náktamashniiyaat


Go to VRML Vedi.


Revised site note, 01/09/10: I've left the Virtual Reality Markup Language (VRML) interactive vedi model up on this site because it was a great learning and visualization tool in its day. Camping at the Spiral Oasis with co-creator of VRML, Mark Pesce, during Burning Man in 1998, told me a lot about why VRML failed. New technologies were as much cults as they were solutions--moreso back then than now--and VRML was no exception.

I'd been invited by another pioneer of the web, and to whom I owe my hosting on this service provider, John Bagby. Memories of being "summoned" to the tent of Mark under the call of "hey, go get that Sanskrit web guy" during Burning Man '98 just after I'd completed my Ph.D. are some of my favorites ... and strangest ... (does anyone remember that massive horribly loud engine they paraded around the Man on Burn night?). Mark was, as ever, prescient: I eventually returned to the Burn in 2004 with John, to be a Black Rock Ranger, naturally, 'Ranger Sanskrit'.

Back to VRML ... 3-d on the web is needed, and having it in open markup was valuable, but Flash and the rest took this over. An old version of Netscape or Internet Explorer will still work--at least last time I tried--if you're a purist web historian. Follow the link for more details - and travel into the old version of this site and the charm and wonder of early HTML, colors, backgrounds, and 3-d of the mid-1990's ... before such practical things as XML, databases, "Information Architects" and javascript (insert nostalgic sigh here) homogenized the web and paved the way for such bastardizations and social-manipulation tools as Facebook (no link, deliberately ...).

George Landow supported such legacy remainders in web sites as part of their textual value early on (and thanks again to him for his references in support of this site in its early days). As a scholar and recorder of past "texts" -- evenso in this website, it is only appropriate that I leave the virtual palimpsest in place, much as I found on re-working this site in 2010, with the bRhadAraNyaka upaniSad in shatapatha brAhmaNa 14.




2.1.4.3
taddhaíke 'jamúpabadhnanti | aagneyo& 'jo& 'gnérevá sarvatvaayéti vádantastádu táthaa ná kuryaadyádyasyaajah- syaádagniídha evai&nam praatardadyaatténaiva taM kaámamaapnoti tásmaadu tannaádriyeta

2.1.4.4
átha caatuSpraashyámodanám pacanti | chándaaMsyanéna priiNiima íti yáthaa yéna vaáhanena syantsyantsyaattatsúhitaM kártavaí brUyaádevámetadíti vádantastádu táthaa ná kuryaadyadvaá asya braahmaNaah- kúle vásantyRtvíjashcaánRtvijashca ténaiva taM kaámamaapnoti tásmaadu tannaádriyeta

2.1.4.5
tásya sarpiraasécanaM kRtvaá | sarpíraasicyaáshvatthiistisrah- samídho ghRténaanvájya samídvatiibhirghRtávatiibhirRgbhírabhyaádadhati shamiigarbhámetádaapnuma íti vádantah- sa yáh- purástaatsaMvatsarámabhyaadadhyaatsá ha taM kaámamaapnuyaattásmaadu tannaádriyeta

2.1.4.6
tádu hovaaca bhaallaveyah- | yáthaa vaá anyátkariSyantso& 'nyátkuryaadyáthaanyádvadiSyantso& 'nyadvádedyáthaanyéna pathai&Syantso& 'nyéna pratipádyetaivaM tadyá etáM caatuSpraashyámodanam pácedáparaaddhíreva séti na hi tádavakálpate yásminnagnaávRcaá vaa saámnaa vaa yájuSaa vaa samídhaM vaabhyaadadhyaadaáhutiM vaa juhuyaadyattáM dakSiNaá vaa háreyuránu vaa gamáyeyurdakSiNaá vaa hyenaM hárantyanvaahaaryapacano bhaviSyatiityanu vaa gamayanti

2.1.4.7
átha jaagrati devaah- | táddevaánevai&tádupaávartate sa sádevatarah- shraantátarastapasvítaro 'gnii aádhatte tadvápi kaámamevá svapyaanno& hyánaahitaagnervratacaryaásti maanuSo& hyevai&Sa taávadbhávati yaávadánaahitaagnistásmaadvápi kaámamevá svapyaat

2.1.4.8
taddhaike 'nudite mathitvaa | tamúdite praáñcamúddharanti tádu tádubhé ahoraatre párigRhNiimah- praaNodaanáyormánasashca vaacáshca páryaaptyaa íti vádantastádu táthaa ná kuryaadubhaú haivaa&sya tathaánudita aahitau bhavató 'nudite hí mathitvaa tamúdite praáñcamuddháranti sa ya údita aahavaniíyam mánthetsá ha tatpáryaapnuyaat

2.1.4.9
aharvaí devaah- | ánapahatapaapmaanah- pitáro ná paapmaánamápahate mártyaah- pitárah- puraa haáyuSo mriyate yó 'nudite mánthatyápahatapaapmaano devaa ápa paapmaánaM hate 'mR!taa devaa naamRtatvásyaashaa&sti sarvamaáyureti shriírdevaah- shríyaM gachati yásho devaa yásho ha bhavati yá eváM vidvaanúdite mánthati


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above


2.1.4.10
tádaahuh- | yanna&rcaa na saámnaa na yájuSaagníraadhiiyaté 'tha kenaádhiiyata íti bráhmaNo haivai&Sa bráhmaNaádhiiyate vaagvai bráhma tásyai vaacáh- satyámeva bráhma taa vaá etaáh- satyámeva vyaáhRtayo bhavanti tádasya satyénaivaádhiiyate

2.1.4.11
bhUríti vaí prajaapatih- | imaámajanayata bhúva ítyantárikSaM sva&ríti dívametaávadvaá idaM sárvaM yaávadimé lokaah- sárveNaivaádhiiyate

2.1.4.12
bhUríti vaí prajaápatih- | bráhmaajanayata bhúva íti kSatraM svariti víshametaávadvaá idaM sárvaM yaávadbráhma kSatraM viT sárveNaivaádhiyate

2.1.4.13
bhUríti vaí prajaápatih- | aatmaánamajanayata bhúva íti prajaaMsva&ríti pashuúnetaávadvaá idaM sárva yaávadaatmaá prajaá pashávah- sárveNaivaádhiiyate

2.1.4.14
sa vai bhUrbhúva íti | etaávataiva gaarhapatyamaádadhaatyátha yatsárvairaadadhyaatkénaahavaniíyamaádadhyaaddvé akSáre párishinaSTi téno etaanyáyaatayaamaani bhavanti taih- sárvaih- pañcábhiraahavaniíyamaadadhaati bhUrbhúvah- sva&ríti taányaSTaávakSaraaNi sámpadyante 'STaákSaraa vaí gaayatrií gaayatrámagneshchándah- svénaivai&nametacchándasaádhatte

2.1.4.15
devaánha vaá agnií 'aadhaasyámaanaan | taánasurarakSasaani rarakSurnaa&gnírjaniSyáte naa&gnii aádhaasyadhva íti tadyadárakSaMstásmaadrákSaaMsi

2.1.4.16
táto devaá etaM vájraM dadRshuh- | yadáshvaM tám purástaadúdashrayaMstasyaábhaye 'naaSTré nivaáte 'gnírajaayata tásmaadyátraagním manthiSyantsyaattadáshvamaánetavaí brUyaatsa puúrveNópatiSThate vájramevai&tadúchrayati tasyaábhaye 'naaSTré nivaáte 'gnírjaayate

2.1.4.17
sa vaí pUrvavaaT syaat | sa hyáparimitaM viirya&mabhivardhate yádi pUrvavaáhaM ná vindedápi yá eva kashcaáshvah- syaadyádyashvaM ná vindedápyanaDvaánevá syaadeSa hye&vaa&naDúho bándhuh-


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above


2.1.4.18
taM yátra praáñcaM háranti | tátpurástaadáshvaM nayanti tátpurástaadevai&tánnaaSTraa rákSaaMsyapaghnánnetyathaábhayenaanaaSTreNa haranti

2.1.4.19
taM vai táthaivá hareyuh- | yáthainameSá pratyáN^N^upaacáredeSa vaí yajño yádagníh- pratyáN^ haivai&naM yajñah- právishati táM kSipré yajña úpanamatyátha yásmaatpáraaN^ bhávati páraaN^u haivaa&smaadyajñó bhavati sa yó hainaM tátraanuvyaaháretpáraaN^smaadyajño& 'bhUdítiishvaró ha yattáthaiva syaát


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above


2.1.4.20
eSá u vaí praaNah- | taM vai táthaivá hareyuryáthainameSá pratyáN^N^upaacáretpratyáN^ haivai&nam praaNah- právishatyátha yásmaatpáraaN^ bhávati páraaN^u haivaa&smaatpraaNó bhavati sa yó hainaM tátraanuvyaaháretpáraaN^smaatpraaNo& 'bhUdítiishvaró ha yattáthaiva syaát

2.1.4.21
ayaM vaí yajño yo& 'yam pávate | taM vai táthaivá hareyuryáthainameSá pratyáN^N^upaacáretpratyáN^ haivai&naM yajñah- právishati táM kSipré yajña úpanamatyátha yásmaatpáraaN^ bhávati páraaN^u haivaa&smaadyajñó bhavati sa yó hainaM tátraanuvyaaháretpáraaN^smaadyajño& 'bhUdítiishvaró ha yattáthaiva syaát

2.1.4.22
eSá u vaí praaNah- | te vai táthaivá hareyuryáthainameSá pratyáN^N^upaacáretpratyáN^ haivai&nam praaNah- právishatyátha yásmaatparaaN^ bhávati páraaN^u haivaa&smaatpraaNó bhavati sa yó hainaM tátraanuvyaaháretpáraaN^smaatpraaNo& 'bhUdítiishvaró ha yattáthaiva syaattásmaadu táthaivá hareyuh-


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above


2.1.4.23
athaáshvamaákramayati | támaakramáyya praañcamúnnayati tam púnaraávartayati tamúdañcam prámuñcati viirya&M vaa áshvo nédasmaadidam páraagviirya&masádíti tásmaatpúnaraávartayati

2.1.4.24
tamáshvasya pada aádhatte | viirya&M vaa áshvo viirya& evai&nametadaádhatte tásmaadáshvasya pada aádhatte

2.1.4.25
sa vaí tUSNiímevaágra úpaspRshati | athódyachatyathópaspRshati bhUrbhúvah- sva&rítyeva tRtiíyenaádadhaati tráyo vaá imé lokaastádimaánevai&tállokaánaapnotyetannvekam

2.1.4.26
áthedáM dvitiíyam | tUSNiímevaágra úpaspRshatyathódyachati bhUrbhúvah- sva&rítyevá dvitiíyenaádadhaati yo vaá asyaamápratiSThito bhaarámudyáchati nai&naM shaknotyúdyantuM sáM hainaM shRNaati

2.1.4.27
sa yáttUSNiímupaspRsháti | tádasyaám pratiSThaáyaam prátiSThanti so& 'syaam prátiSThita aádhatte táthaa ná vyathate tádu haitátpashce&va dadhrira aásurih- paáñcirmaádhukih- sárvaM vaá anyádiyasitámiva prathaménaivo&dyatyaádadhyaadbhUrbhúvah- sva&ríti tádevaániyasitamityáto yatamáthaa kaamáyeta táthaa kuryaat

2.1.4.28
átha purástaatpariitya | pUrvaardhamúlmukaanaamabhipádyajapati dyaúriva bhUmnaa pRthivii&va varimNéti yáthaasau dyaúrbahvii nákSatrairevám bahúrbhUyaasamítyevai&tádaaha yadaaha dyaúriva bhUmnéti pRthivii&va varimNéti yátheyám pRthivyu&rvye&vámurúrbhUyaasamítyevai&tádaaha tásyaaste pRthivi devayajani pRSTha ítyasyai hyenam pRSThá aadhátte 'gnímannaadámannaádyaayaádadha ítyannaado& 'gnírannaadó bhUyaasamítyevai&tádaaha sai&Saa&shii&reva sa yádi kaamáyeta jápedetadyádyu kaamáyetaápi naádriyeta

2.1.4.29
Yajamaana recites, per VS 3.6-8, RV 10.189
átha sarparaajñyaá RgbhirúpatiSThate | aa&yaM gauh- pR!shnirakramiidásadanmaataram puráh- pitáraM ca prayantsva&h- antáshcarati rocanaa&sya praaNaádapaanatii vya&khyanmahiSo dívam triMshaddhaáma víraajati vaákpataN^gaáya dhiiyate práti vástoráha dyúbhiríti tadyádevaa&syaátra sambhaaraírvaa nákSatrairvartúbhirvaadhaánena vaánaaptam bhavati tádevaa&syaiténa sárvamaaptám bhavati tásmaatsarparaajñyaá RgbhirúpatiSThate

2.1.4.30
tádaahuh- | ná sarparaajñyaá RgbhirúpatiSThetétiiyaM vaí pRthivií sarparaajñii sa yádevaa&syaamaadhatte tatsárvaan kaámaanaapnoti tásmaanná sarparaajñyaá RgbhirúpatiSThetéti


2.2.1.1
uddhR!tyaahavaniíyam pUrNaahutíM juhoti | tadyátpUrNaahutíM juhótyannaadaM vaá etámaatmáno janáyate yádagniM tásmaa etádannaádyamápidadhaati yáthaa kumaaraáya vaa jaataáya vatsaáya vaa stánamapidadhyaádevámasmaa etádannaádyamápidadhaati

2.2.1.2
sá etenaánnena shaantah- | úttaraaNi haviíMSi shrapyámaaNaanyúparamati sháshvaddha vaá adhvaryúM vaa yájamaanaM vaa prádahettau hya&sya nédiSThaM cárato yádasminnetaamaáhutiM ná juhuyaattásmaadvaá etaamaáhutiM juhoti

2.2.1.3
taaM vaí pUrNaáM juhoti | sárvaM vaí pUrNaM sárveNaivai&nametáchamayati svaahaakaaréNa juhotyánirukto vaí svaahaakaarah- sárvaM vaa ániruktaM sárveNaivai&nametáchamayati


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above


2.2.1.4
yaaM vaí prajaápatih- | prathamaamaáhutimájuhotsvaahéti vai taámajuhotso& svideSaa& nidaánena tásmaatsvaahéti juhoti tásyaaM váraM dadaati sárvaM vai várah- sárveNaivai&nametáchamayati

2.2.1.5
tádaahuh- | etaámevaáhutiM hutvaathóttaraaNi haviíMSi naádriyetaitáyaiva taM kaámamaapnoti yámabhikaámamúttaraaNi haviíMSi nirvápatiíti

2.2.1.6
sa vaá agnáye pávamaanaaya nírvapati | praaNo vai pávamaanah- praaNámevaa&sminnetáddadhaati tádvetáyaivaa&smiMstáddadhaatyánnaM hí praaNó 'nnameSaahutih-

2.2.1.7
áthaagnáye paavakaáya nírvapati | ánnaM vaí paavakamánnamevaa&sminnetáddadhaati tádvetáyaivaa&smiMstáddadhaatyeSaa hye&vá pratyákSamánnamaáhutih-

2.2.1.8
áthaagnáye shúcaye nírvapati | viirya&M vai shúci yadvaá asyaitádujjválatyetádasya viirya&M shúci viirya&mevaa&sminnetáddadhaati tádvetáyaivaa&smiMstáddadhaati yadaa hye&vaa&sminnetaamaáhutiM juhotyáthaasyaitádviirya&M shucyújjvalati

2.2.1.9
tásmaadaahuh- | etaámevaáhutiM hutvaathóttaraaNi haviíMSi naádriyetaitáyaiva taM kaámamaapnoti yámabhikaamamúttaraaNi haviíMSi nirvápatiíti tádu nírvapedevóttaraaNi haviíMSi paró 'kSamiva vaá etadyádadastádidamítiiva

2.2.1.10
sa yádagnáye pávamaanaaya nirvápati | praaNaa vai pávamaano yadaa vai jaáyaté 'tha praaNó 'tha yaavanna jaáyate maatúrvaiva taávatpraaNamánu praáNiti yáthaa vaa tájjaatá evaa&sminnetátpraaNaM dadhaati

2.2.1.11
átha yádagnáye paavakaáya nirvápati | ánnaM vaí paavakaM tájjaatá evaa&sminnetadánnaM dadhaati

2.2.1.12
átha yádagnáye shúcaye nirvápati | viirya&M vai shúci yadaa vaa ánnena várdhaté 'tha viirya&M tadánnenaívainametádvardhayitvaáthaasminnetádviirya&M shúci dadhaati tásmaadagnáye shúcaye

2.2.1.13
tádvetádeva sádvipáryastamiva | agnírha yátra devébhyo manuSyaa&nabhyupaavavárta táddhekSaáM cakre mai&va sárveNevaatmánaa manuSyaa&nabhyupaávRtamíti

2.2.1.14
sa etaástisrástanuúreSú lokéSu vinya&dhatta | yádasya pávamaanaM rUpamaásiittádasyaám pRthivyaaM nya&dhattaátha yátpaavakaM tádantárikSé 'tha yachúci táddivi tadvaa R!Sayah- prátibubudhire yá u tarhyR!Saya aasurásarveNa vaí na aatmánaagnírabhyupaávRtadíti tásmaa etaáni haviíMSi níravapan

2.2.1.15
sa yádagnáye pávamaanaaya nirvápati | yádevaa&syaásyaam pRthivyaa&M rUpaM tádevaa&syaiténaapnotyátha yádagnáye paavakaáya nirvápati yádevaa&syaantárikSe rUpaM tádevaa&syaiténaapnotyátha yádagnáye shúcaye nirvápati yádevaa&sya diví rUpaM tádevaásyaiténaapnotyevámu kRtsnámevaágnímanapanihitamaádhatte tásmaadu nírvapedevóttaraaNi haviíMSi

2.2.1.16
kévalabarhih- prathamáM havirbhávati | samaanábarhiSii úttare ayaMvaí lokáh- prathamáM haviráthedámantárikSaM dvitiíyaM dyaúrevá tRtiíyam bahule&va vaá iyám pRthivií leláyevaantárikSaM leláyevaasau dyaúrubhé cidenaam prátyudyaamínii staamíti tásmaatsamaanábarhiSii

2.2.1.17
aSTaákapaalaah- sárve puroDaáshaa bhavanti | aSTaákSaraa vaí gaayatrií gaayatrámagneshchándah- svénaivai&nametacchándasaádhatte taáni sárvaaNi cáturviMshatih- kapaálaani sámpadyante cáturviMshatyakSaraa vaí gaayatrií gaayatrámagneshchándah- svénaivai&nametacchándasaádhatte

2.2.1.18
athaádityai caruM nírvapati | prácyavata iva vaá eSo& 'smaállokaadya etaáni haviíMSi nirvápatiimaanhí lokaántsamaaróhannéti

2.2.1.19
sa yadádityai carúM nirvápati | iyaM vaí pRthivyáditih- se&yám pratiSThaa tádasyaámevai&tátpratiSThaáyaam prátitiSThati tásmaadádityai caruM nírvapati

2.2.1.20
tásyai viraájau saMyaájye syaataamítyaahuh- | viraaDDhii&yamityátho triSTubhau triSTubbhii&yamityátho jágatyau jágatii hiiyamíti viraájaavítyevá syaataam

2.2.1.21
tásyai dhenurdákSiNaa | dhenúriva vaá iyám manuSye&bhyah- sárvaan kaámaanduhe maataá dhenúrmaate&va vaá iyám manuSyaa&nbibharti tásmaaddhenurdákSiNaitannvékamáyanam

2.2.1.22
áthedáM dvitiíyam | aagneyámevaa&STaákapaalam puroDaáshaM nírvapati paró 'kSamiva vaáetadyádagnáye pávamaanaayaagnáye paavakaáyaagnáye shúcaya ítiivaathaáñjasaivai&nametátpratyákSamaádhatte tásmaadagnaye 'thaádityai caruM nírvapati sa yá evá carórbándhuh- sa bándhuh-


2.2.2.1
ghnánti vaa etádyajñam | yádenaM tanváte yannvéva raájaanamabhiSuNvánti tattáM ghnanti yátpashúM samjñapáyanti vishaásati tattáM ghnantyulUkhalamusalaábhyaaM dRSadupalaábhyaaM haviryajñáM ghnanti

2.2.2.2
sá eSá yajñó hato ná dadakSe | táM devaa dákSiNaabhiradakSayaMstadyádenaM dákSiNaabhirádakSayaMstásmaaddákSiNaa naáma tadyádevaátra yajñásya hatásya vyáthate tádevaa&syaitaddákSiNaabhirdakSayatyátha sámRddha evá yajñó bhavati tásmaaddákSiNaa dadaati

2.2.2.3
taa vai SáDdadyaat | SaDvaá Rtávah- saMvatsarásya saMvatsaro yajñah- prajaápatih- sa yaávaanevá yajño yaávatyasya maátraa taávatiibhirdakSayati

2.2.2.4
dvaádasha dadyaat | dvaádasha vai maásaah- saMvatsarásya saMvatsaró yajñáh- prajaápatih- sa yaávaanevá yajño yaávatyasya maátraa taávatiibhirdakSayati

2.2.2.5
cáturviMshatiM dadyaat | cáturviMshatirvaí saMvatsarásyaardhamaasaáh- saMvatsaró yajñáh- prajaápatih- sa yaávaanevá yajño yaávatyasya maátraa taávatiibhirdakSayatyeSaa maátraa dákSiNaanaaM dadyaattve&va yathaáshraddham bhuúyasiistadyaddákSiNaa dádaati

2.2.2.6
dvayaa vaí devaá devaah- | áhaivá devaa átha yé braahmaNaah- shrushruvaáMso 'nUcaanaasté manuSyadevaastéSaaM dvedhaá vibhaktá evá yajña aáhutaya evá devaánaaM dákSiNaa manuSyadevaánaam braahmaNaánaaM shushruvúSaamanUcaanaánaamaáhutibhirevá devaánpriiNaáti dákSiNaabhirmanuSyadevaánbraahmaNaáchrushruvúSo 'nUcaanaaMstá enamubháye devaáh- priitaáh- sudhaáyaaM dadhati

2.2.2.7
tadyáthaa yónau réto dadhyaát | evámevai&tádRtvíjo yájamaanaM loké dadhati tadyádebhya etaddádaati yé medaM sampraápipanníti nu dákSiNaanaam

2.2.2.8
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- paspRdhire tá ubhaya evaa&naatmaána aasurmártyaa hyaa&súranaatmaa hi mártyastéSUbháyeSu mártyeSvagnírevaa&mR!ta aasa táM ha smobháye 'mR!tamúpajiivanti sa yáM ha smaiSaaM ghnánti táddha sma vai sá bhavati

2.2.2.9
táto devaah- | tániiyaaMsa iva párishishiSire tércantah- shraámyantashcerurutaásuraantsapátnaanmártyaanabhíbhaveméti tá etádamR!tamagnyaadhéyaM dadRshuh-


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above


2.2.2.10
té hocuh- | hántedámamR!tamantáraatmánnaadádhaamahai tá idámamR!tamantáraatmánnaadhaáyaamR!taa bhUtvaa&staryaá bhUtvaa stáryaantsapátnaanmártyaanabhíbhaviSyaama íti

2.2.2.11
té hocuh- | ubháyeSu vai no 'yámagnih- pra tvevaásurebhyo bravaámeti

2.2.2.12
té hocuh- | aa vaí vayámagnií dhaasyaamahé 'tha yUyaM kíM kariSyathéti

2.2.2.13
té hocuh- | áthainaM vayaM nye&vá dhaasyaamahé 'tra tR!Naani dahaátra daárUNi dahaatraudanám pacaátra maaMsám páceti sa yaM tamásuraa nyádadhata ténaanéna manuSyaa& bhuñjate

2.2.2.14
áthainaM devaáh- | antáraatmannaádadhata tá imámamR!tamantáraatmánnaadhaáyaamRtaa bhUtvaa&staryaám bhUtvaa stáryaantsapatnaanmártyaanabhya&bhavaMstátho evai&Sa etádamR!tamantáraatmannaádhatte naa&mRtatvásyaashaa&sti sárvamaáyuretyastaryó haivá bhavati ná hainaM sapátnastústUrSamaaNashcaná stRNute tásmaadyadaáhitaagnishcaánaahitaagnishca spárdhete 'aáhitaagnirevaa&bhíbhavatyastaryo hi khálu sa tárhi bhávatyamR!tah-

2.2.2.15
tadyátrainamado mánthanti | tájjaatámabhipraáNiti praaNo vaá agnírjaatámevai&nametatsántaM janayati sa púnarápaaniti tádenamantáraatmannaádhatte so& 'syaiSo& 'ntáraátmánnagniraáhito bhavati

2.2.2.16
támuddiípya sáminddhe | ihá yakSya ihá sukRtáM kariSyaamiítyevai&nametatsáminddhe yo 'syaiSo& 'ntáraatmánnaagniraáhito bhávati

2.2.2.17
ántareNaagaadvya&vRtadíti | ná ha vaá asyaitaM kashcanaántareNaiti yaávajjiívati yo& 'syaiso& 'ntáraatmánnagniraáhito bhávati tásmaadu tánnaadriyeta yádanugáchenná ha vaá asyaiSó 'nugachati yaavajjiívati yo& 'syaiso& 'ntáraatmánnagniraáhito bhavati

2.2.2.18
te vaá eté praaNaá eva yádagnáyah- | praaNodaanaávevaa&havaniíyashca gaárhapatyashca vyaano& 'nvaahaaryapácanah-

2.2.2.19
tásya vaá etasyaagnyaadheyasya | satyámevo&pacaarah- sa yáh- satyaM vádati yáthaagniM sámiddhaM táM ghRtenaabhiSiñcédevaM hainaM sa úddiipayati tásya bhuúyo bhUya eva téjo bhávati shváh- shvah- shréyaanbhavatyátha yó 'nRtaM vádati yáthaagniM sámiddhaM támudakénaabhiSiñcédeváM hainaM sá jaasayati tásya kániiyah- kaniiya eva téjo bhávati shváh- shvah- paápiiyaanbhavati tásmaadu satyámevá vadet

2.2.2.20
tadu haapyaruNamaúpaveshiM jñaatáya Ucuh- | stháviro vaá asyagnii aadhatsvéti sá hovaaca te maitádbrUtha vaacaMyamá evai&dhi na vaa aáhitaagninaánRtaM vaditávyaM na vádañjaatu naánRtaM vadettaávatsatyámevo&pacaara íti


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above




2.2.3.1
váruNo hainadraajyákaama aádadhe | sa raajyámagachattásmaadyáshca váda yáshca na váruNo raajétyevaa&huh- sómo yáshaskaamah- sa yásho 'bhavattásmaadyáshca sóme lábhate yáshca no&bhaávevaágachato yásha evai&taddráSTumaágachanti yásho ha bhavati raajyáM gachati yá eváM vidvaánaadhatte

2.2.3.2
agnaú ha vaí devaah- | sárvaaNi rUpaáNi nídadhire yaáni ca graamyaáNi yaáni caaraNyaáni vijayáM vopapraiSyántah- kaamacaarásya vaa kaamaayaayáM no gópiSTho gopaayadíti vaa

2.2.3.3
taányu haagnirnícakame | taíh- saMgR!hya 'rtUnprávivesha púnaréma íti devaa édagníM tiróbhUtaM téSaaM heyásevaasa kímihá kartávyaM ke&há prajñéti vaa

2.2.3.4
táta etattváSTaa punaraadhéyaM dadarsha | tadaádadhe ténaagnéh- priyaM dhaamópajagaama so& 'smaa ubháyaani rUpaáNi pratiníh-sasarja yaáni ca graamyaáNi yaáni caaraNyaáni tásmaadaahustvaaSTraaNi vaí rUpaaNiíti tváSTurhye&va sárvaM rUpamúpa ha tve&vaa&nyaáh- prajaá yaavatsó yaavatsa iva tiSThante

2.2.3.5
tásmai kam punaraadhéyamaádadhiita | eváM haivaa&gnéh- priyaM dhaamópagachati so& 'smaa ubháyaani rUpaáNi pratiníh-sRjati yaáni ca graamyaáNi yaáni caaraNyaáni tásminnetaányubháyaani rUpaáNi dRshyante paramátaa vai saá spRháyantyu haasmai táthaa puSyati lókyamvevaápi


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above


2.2.3.6
aagneyo& 'yáM yajñah- | jyótiragníh- paapmáno dagdhaa so& 'sya paapmaánaM dahati sá iha jyótirevá shriyaa yáshasaa bhavati jyótiramútra puNyalokátvaitannu tadyásmaadaadádhiita

2.2.3.7
sa vaí varSaasvaádadhiita | varSaa vai sárva Rtávo varSaa hi vai sárva Rtavó 'thaadó varSámakurmaadó varSámakurméti saMvatsaraantsámpashyanti varSaa ha tve&va sárveSaamRtUnaáM rUpámuta hi tádvarSaásu bhávati yádaahúrgriiSmá iva vaá adyétyuto& tádvarSaásu bhavati yádaahuh- shíshira iva vaá adyéti varSaadídvarSaah-

2.2.3.8
áthaitádevá paró 'kSaM rUpam | yádevá purástaadvaáti tádvasantásya rUpaM yátstanáyati tádgriiSmasya yadvárSati tádvarSaáNaaM yádvidyótate tácharádo yádvRSTvo&dgRhNaáti táddhemantásya varSaah- sárva Rtáva RtUnpraávishadRtúbhya evai&nametannírmimiite

2.2.3.9
aadityastve&va sárva Rtávah- | yadai&vo&detyátha vasantó yadaá saMgavó 'tha griiSmó yadaá madhyándinó 'tha varSaá yadaa&paraahNó 'tha sharádyadai&vaa&stametyátha hemantastásmaadu madhyándina evaádadhiita tárhi hye&So& 'syá lokásya nédiSThaM bhávati tannédiSThaadevai&nametanmádhyaannírmimiite

2.2.3.10
chaayáyeva vaá ayam púruSah- | paapmánaanuSaktah- so& 'syaátra kániSTho bhavatyadhaspadámiveyasyate tatkániSThamevai&tátpaapmaánamávabaadhate tásmaadu madhyándina evaádadhiita

2.2.3.11
taM vaí darbhairúddharati | daárubhirvai puúrvamúddharati daárubhih- puúrvaM daárubhiráparaM jaamí kuryaatsamádaM kuryaadaápo darbhaa aápo varSaá RtUnpraávishadadbhírevai&nametádadbhyo nírmimiite tásmaaddarbhairúddharati

2.2.3.12
arkapalaashaábhyaaM | vriihimáyamapuúpaM kRtvaa yátra gaarhapatyamaadhaasyanbhávati tannídadhaati tadgaárhapatyamaadadhaati

2.2.3.13
arkapalaashaábhyaaM yavamáyamapUpáM kRtvaa yátraahavaniíyamaadhaasyanbhávati tannídadhaati tadaahavaniíyamaádadhaati puúrvaabhyaamevaínaavetádagníbhyaamantárdadhma íti vádantastádu táthaa ná kuryaadraátribhirhye&vaa&ntárhitau bhávatah-

2.2.3.14
aagneyámeva páñcakapaalam puroDaashaM nírvapati | tásya páñcapadaah- paN^ktáyo yaajyaanuvaákyaa bhavanti páñca vaá Rtáva RtUnpraávishadRtúbhya evai&nametannírmimiite

2.2.3.15
sárva aagneyó bhavati | evaM hi tváSTaagnéh- priyaM dhaámopaágachattásmaatsárva aagneyó bhávati

2.2.3.16
ténopaaMshú caranti | yadvaí jñaatáye vaa sákhye vaa níSkevalyaM cíkiirSati tirá ivaiténa biibhavadvaishvadevo& 'nyó yajñó 'thaiSa níSkevalya aagneyo yadvaí tirá iva tádupaaMshu tásmaadúpaaMshu caranti

2.2.3.17
uccaíruttamámanuyaajáM yajati | kRtákarmeva hi sa tárhi bhávati sárvo hí kRtámanubúdhyate


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above


2.2.3.18
sá aashraávyaaha | samídho yajéti tádaagneyáM rUpám paró 'kSaM tvagniínyajéti tve&vá brUyaattádevá pratyákSamaagneyáM rUpam


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above


2.2.3.19
sá yajati | ágna aájyasya vyanta vaúkagagnimaájyasya vetu vaúkagagninaájyasya vyantu vaúkagagniraájyasya vetu vaúkagíti

2.2.3.20
átha svaáhaagnimítyaaha | aagneyamaájyabhaagaM svaáhaagnim pávamaanamíti yádi pávamaanaaya dhriyérantsvaáhaagnimíndumantamíti yádyagnáya índumate dhriyérantsvaáhaagniM svaáhaagniínaajyapaáñjuSaaNó agniraájyasya vetvíti yajati


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above


2.2.3.21
áthaahaagnayé 'nubrUhiíti | aagneyamaájyabhaagaM só 'nvaahaagniM stómena bodhaya samidhaato ámartyam havyaá devéSu no dadhadíti svápitiiva khálu vaá etadyadúdvaasito bhávati samprábodhayatyevaina&metátsamúdiiryayati juSaaNó agniraájyasya vetvíti yajati

2.2.3.22
The hotR recites RV 9.66.19
átha yádyagnáye pávamaanaaya dhriyéran | agnáye pávamaanaayaánubrUhiíti brUyaatsó 'nvaahaágna aáyUMSi pavasa aásuvórjamíSaM ca nah- aaré baadhasva duchúnaamíti tathaáhaagneyo bhávati sómo vai pávamaanastádu saumyaadaájyabhaagaannáyanti juSaaNó agnih- pávamaana aájyasya vetvíti yajati

2.2.3.23
The hotR then recites RV 6.16.16
átha yádyagnáya índumate dhriyéran | agnáya índumaté 'nubrUhiíti brUyaatsó 'nvaahéhyU Su brávaaNi té 'gna itthétaraa gírah- ebhírvardhasa índubhiríti tathaá haagneyo bhávati sómo vaa índustádu saumyaadaájyabhaagaannáyanti juSaaNó agniríndumaanaájyasya vetvíti yajatyevámu sárvamaagneyáM karoti

2.2.3.24
áthaahaagnayé 'nubrUhiíti havíSah- | agníM yajaagnáye sviSTakRte 'nubrUhyagníM sviSTakR!taM yajetyátha yáddevaányajetyagniínyajétyevai&tádaaha

2.2.3.25
sá yajati | agnérvasuváne vasudhéyasya vetu vaúkagagnaá u vasuváne vasudheyasya vetu vaúkagdevó agníh- sviSTakRdíti svayámaagneyástRtiíya evámvaagneyaánanuyaajaán karoti

2.2.3.26
taa vaá etaah- | SaDvíbhaktiiryajati cátasrah- prayaajéSu dvé anuyaajeSu SaDvaá Rtáva RtUnpraávishadRtúbhya evai&nametannírmimiite

2.2.3.27
dvaádasha vaa tráyodasha vaakSaraaNi bhavanti | dvaádasha vaa vai tráyodasha vaa saMvatsarásya maásaah- saMvatsarámRtUnpraavishadRtúbhya evai&nametátsaMvatsaraannírmimiite na dvé caná sahaájaamitaayai jaamí ha kuryaadyaddvé citsaha syaátaaM vyantu vetvítyevá prayaajaánaaM rUpáM vasuváne vasudhéyasyétyanuyaajaanaam

2.2.3.28
tásya híraNyaM dákSiNaa | aagneyo vaá eSá yajño bhavatyagne réto híraNyaM tásmaaddhíraNyaM dákSiNaanaDvaánvaa sa hi váhenaagneyo& 'gnídagdhamiva hyásya váhaM bhavati devaánaaM havyavaahano 'gniríti váhati vaá eSá manuSye&bhyastásmaadanaDvaandákSiNaa


Go to VRML Vedi discussion

Updated Note (01/09/10): See link above




2.2.4.1
prajaápatirha vaá idamágra éka evaa&sa | sá aikSata kathaM nu prájaayeyéti so 'shraamyatsa tápo 'tapyata so& 'gnímeva múkhaajjanayaáM cakre tadyádenam múkhaadájanayata tásmaadannaado& 'gnih- sa yó haivámetámagnímannaadaM védaannaadó haiva bhávati

2.2.4.2
tadvaá enametadágre devaánaamajanayata | tásmaadagníragnírha vai naámaitadyádagniríti sá jaatah- puúrvah- péyaaya yo vai puúrva etyágra etiíte vai támaahuh- so evaa&syaagnítaa

2.2.4.3
sá aikSata prajaápatih- | annaadaM vaá imámaatmáno 'jiijane yádagniM na vaá iha mádanyadánnamasti yaM vaá ayaM naa&dyaadíti kaalvaaliíkRtaa haiva tárhi pRthivyaa&sa naúSadhaya aasurna vánaspatayastádevaa&sya mánasyaasa

2.2.4.4
áthainamagnirvyaáttenópaparyaávavarta | tásya bhiitásya svó mahimaápacakraama vaagvaá asya svó mahimaa vaágasyaápacakraama sá aatmánnevaáhutimiiSe sa údamRSTa tadyádudámRSTa tásmaadidáM caalómakamidáM ca tátra viveda ghRtaahutí vaivá payaaahutíM vobháyaM ha tve&va tatpáya eva

2.2.4.5
saá hainaM naa&bhiraadhayaáM cakaara | keSamishre&va haasa taaM vyau&kSadóSa dhayéti táta óSadhayah- sámabhavaMstásmaadóSadhayo naáma sá dvitiíyamúdamRSTa tatraaparaamaáhutiM viveda ghRtaahutíM vaivá payaaahutíM vobháyaM ha tve&va tatpáya eva

2.2.4.6
saá hainamabhiraadhayaáM cakaara | sa vya&cikitsajjuhávaanii3 maá hauSaa3míti taM svó mahimaa&bhyu&vaada juhudhiíti sá prajaápatirvidaaM cakaara svo vaí maa mahimaa&héti sá svaahétyevaa&juhottásmaadu svaahétyevá hUyate táta eSa údiyaaya yá eSa tápati tátóyam prábabhUva yo 'yam pávate táta evaa&gnih- páraaN^ paryaávavarta

2.2.4.7
sá hutvaá prajaápatih- | pra caájaayataatsyatáshcaagnérmRtyóraatmaánamatraayata sa yó haiváM vidvaánagnihotráM juhótyetaáM haiva prájaatim prájaayate yaáM prajaápatih- praájaayataivámu haivaa&tsyato& 'gnérmRtyóraatmaánaM traayate

2.2.4.8
sa yátra mriyáte | yátrainamagnaávabhyaadádhati tádeSo& 'gnerádhijaayaté 'thaasya sháriiramevaa&gnírdahati tadyáthaa pitúrvaa maatúrvaa jaáyetaivámeSo& 'gnerádhijaayate sháshvaddha vaá eSa na sámbhavati yo& 'gnihotraM na juhóti tásmaadvaá agnihotráM hotávyam

2.2.4.9
tadvaá etát | evá vicikitsaáyai jánma yátprajaápatirvyácikitsatsá vicíkitsañchréyasyadhriyata yah- pra caájaayataatsyatáshcaagnérmRtyóraatmaánamátraayata sa yó haivámetádvicikitsaáyai jánma véda yáddha kíM ca vicíkitsati shréyasi haivá dhriyate

2.2.4.10
sá hutvaa nya&mRSTa | táto víkaN^katah- sámabhavattásmaadeSá yajñíyo yajñapaátriíyo vRkSastáta eté devaánaaM viiraá ajaayantaagniryo& 'yaM pávate suúryah- sa yó haivámetaandevaánaaM viiraanvedaáhaasya viiró jaayate

2.2.4.11
tá u haitá Ucuh- | vayaM vaí prajaápatim pitáramánu smo hánta vayaM tátsRjaámahai yádasmaananvásadíti té parishrítya gaayatreNaápahiMkaareNa tuSTuvire tadyátparyáshrayantsá samudró 'theyámevá pRthivyaa&staavah-

2.2.4.12
té stutvaa praáñca úccakramuh- | púnaréma íti devaa edgaaM sámbhUtaaM saá hainaanudiíkSya híMcakaara té devaá vidaáM cakrureSa saámno hiMkaara ityápahiMkaaraM haivá puraa tátah- saámaasa sá eSa gávi saámno hiMkaarastásmaadeSo&pajiivaniíyopajiivaniíyo ha vaí bhavati yá evámetaM gávi saámno hiMkaaraM véda

2.2.4.13
té hocuh- | bhadraM vaá idámajiijanaamahi ye gaamájiijanaamahi yajño hye&tve&yaM no& hyR&te góryajñástaayaté 'nnaM hye&ve&yaM yaddhi kiM caánnaM gaúreva tadíti

2.2.4.14
tadvaá etádevai&taásaaM naáma | etádyajñásya tásmaadetatpáriharetsaadhu púNyamíti bahvyo& ha vaá asyaitaá bhavantyupanaámuka enaM yajñó bhavati yá eváM vidvaánetátparihárati saadhu púNyamíti

2.2.4.15
taámu haagnírabhídadhyau | mithunya&nayaa syaamíti taaM sámbabhUva tásyaaM rétah- praásiñcattatpáyo 'bhavattásmaadetádaamaáyaaM gávi satyaáM shRtámagnerhi rétastásmaadyádi kRSnaáyaaM yádi róhiNyaaM shuklámevá bhavatyagnísaMkaashamagnerhi rétastásmaatprathamadugdhámuSNám bhavatyagnerhi rétah-

2.2.4.16
té hocuh- | hántedáM juhávaamahaa íti kásmai na idám prathamaáya hoSyantiíti máhyamíti haivaágníruvaaca máhyamíti yó 'yam pávate máhyamíti suúryaste ná sampaadayaáM cakruste haásampaadyocuh- prajaápatimevá pitáram prátyayaama sa yásmai na idám prathamaáya hotávyaM vakSyáti tásmai na idám prathamaáya hoSyantiíti te prajaápatim pitáram pratiítyocuh- kásmai na idám prathamaáya hoSyantiíti

2.2.4.17
sá hovaaca | agnáye 'gníranuSThyaa svaM rétah- prájanayiSyate táthaa prájaniSyadhva ityátha túbhyamíti suúryamátha yádevá hUyámaanasya vyashnute tádevai&tásya yo& 'yam pávata íti tádebhya idamápyetárhi táthaivá juhvatyagnáya evá saayaM suúryaaya praatarátha yádevá hUyámaanasya vyashnute tádevai&tásya yo& 'yam pávate

2.2.4.18
té hutvaá devaáh- | imaam prájaatim praájaayanta yaiSaamiyam prájaatirimaaM vijitiM vya&jayanta ye&yámeSaaM víjitirimámevá lokámagnirájayadantárikSaM vaayurdívameva suúryah- sa yó haiváM vidvaánagnihotráM juhótyetaáM haiva prájaatim prájaayate yaámetá etatpraájaayantaitaaM víjitaM víjayate yaámetá etadvyájayantaitaíru haiva sáloko bhavati yá eváM vidvaánagnihotráM juhóti tásmaadvaá agnihotráM hotávyam