1.3.1.1
sa vai srúcah- sámmaarSTi | tadyatsrúcah- sammaárSTi yáthaa vaí devaánaaM cáraNaM tadvaa ánu manuSyaa&NaaM tásmaadyadaámanuSyaa&Naam parivéSaNamúpakLptam bhavati

1.3.1.2
átha paátraaNi nírNenijati | taírnirNitya páriveviSatyevaM vaá eSá devaánaaM yajñó bhavati yáchUtaáni haviíMSi kLptaavédistéSaametaányeva paátraaNi yatsrúcah-

1.3.1.3
sa yátsammaárSTi | nírNenektyevai&naa etannírNiktaabhih- prácaraaNiíti tadvai& dvayénaivá devébhyo nirNénijatyékena manuSye&bhyo 'dbhíshca bráhmaNaa ca devébhya aápo hí kushaa bráhma yájurékenaivá manuSye&bhyo 'dbhírevai&vámvetannaánaa bhavati

1.3.1.4
átha sruvamaádatte | tam prátapati prátyuSTaM rákSah- prátyuSTaa áraatayo níSTaptaM rákSo níSTaptaa áraataya íti vaa

1.3.1.5
devaá ha vaí yajñáM tanvaanaah- | te 'surarakSasebhya aasaMgaádbibhayaáMcakrustádyajñamukhaádevai&tánnaaSTraa rákSaaMsyató 'pahanti

1.3.1.6
sa vaa ityágrairantaratah- sámmaarSTi | ánishito 'si sapatnakSidíti yathaánuparato yájamaanasya sapátnaankSiNuyaádevámetádaaha vaajínaM tvaa vaajedhyaáyai sámmaarjmiíti yajñíyaM tvaa yajñaáya sámmaarjmiítyevai&tádaahaiténaiva sárvaah- srúcah- sámmaarSTi vaajíniiM tvéti srúcaM tUSNiím praashitraháraNaM

1.3.1.7
sa vaa ityágrairantaratáh- sammaarSTiíti | muúlairbaahyata ítiiva vaá ayám praaNa ítiivodaanáh- praaNodaanaávevai&táddadhaati tásmaadítiivemaáni lómaaniítiivemaáni

1.3.1.8
sa vaí sammR!jyasammRjya pratápya pratapya práyachati | yáthaavamárshaM nirNijyaánavamarshamuttamám parikSaaláyedevaM tattásmaatpratápya pratapya práyachati

1.3.1.9
sa vaí sruvámevaágre sámmaarSTi | athétaraah- srúco yóSaa vai srugvR!Saa sruvastásmaadyadyápi bahvya iva stríyah- saardhaM yánti yá eva taasvápi kumaaraká iva púmaanbhávati sá eva tátra prathamá etyanUcya& ítaraastásmaatsruvámevaágre sámmaarSTyathétaraah- srúcah-

1.3.1.10
sa vai táthaiva sámmRjyaat | yáthaagniM naabhivyukSedyáthaa yásmaa áshanamaahariSyantsyaattám paatranirNéjanenaabhivyukSédevaM tattásmaadu táthaiva sámmRjyaadyáthaagniM naa&bhivyukSetpraáN^ivaivo&tkrámya

1.3.1.11
taddhaíke | sruksammaárjanaanyagnaávabhyaádadhati vedasyaahaábhUvantsrúca ebhih- sámamaarjiSuridaM vai kíMcidyajñásya nédidám bahmaa áshanamaahárettám paatranirNéjanam paayáyedevaM tattásmaadu páraasyedevai&taani

1.3.1.12
átha pátniiM sáMnahyati | jaghanaardho vaá eSá yajñásya yatpátnii praáN^me yajñástaayámaano yaadíti yunáktyevai&naametádyuktaá me yajñamánvaasaataa íti

1.3.1.13
yóktreNa sáMnahyati | yóktreNa hi yógyaM yuñjantyásti vai pátnyaa amedhyaM yádavaaciínaM naábheráthaitadaájyamavekSiSyámaaNaa bhavati tádevaa&syaa etadyóktreNaantárdadhaatyátha médhyenaivo&ttaraardhanaájyamávekSate tásmaatpátniiM sáMnahyati

1.3.1.14
sa vaá abhivaásah- sáMnahyati | óSadhayo vai vaáso varuNyaa& rájjustadóSadhiirevai&tádantárdadhaati tátho hainaameSaa varuNyaa& rájjurná hinasti tásmaadabhivaásah- sáMnahyati

1.3.1.15
sa sáMnahyati | ádityai raásnaasiítiiyaM vaí pRthivyáditih- se&yáM devaánaam patnyesaa vaá etásya pátnii bhavati tádasyaa etadraásnaamevá karóti na rájjuM híro vai raásnaa taámevaa&syaa etatkaroti

1.3.1.16
sa vai ná granthím kuryaat | varuNyo& vaí granthirváruNo ha pátniiM gRhNiiyaadyádgranthíM kuryaattásmaanná granthíM karoti

1.3.1.17
UrdhvámevódgUhati | víSNorveSyo& 'siíti saa vai ná pashcaatpraácii devaánaaM yajñamánvaasiiteyaM vaí pRthivyáditih- se&yáM devaánaam pátnii saa pashcaatpraácii devaánaaM yajñamánvaaste táddhemaámabhyaárohetsaa pátnii kSipre& 'múM lokámiyaattátho ha pátnii jyógjiivati tádasyaá evai&tanníhnute tátho hainaamiyaM ná hinasti tásmaadu dakSiNata ivaivaánvaasiita

1.3.1.18
athaájyamávekSate | yoSaa vai pátnii réta aájyam mithunámevai&tátprajánanaM kriyate tásmaadaájyamáveksate

1.3.1.19
saavekSaté | 'dabdhena tvaa cákSuSaavapashyaamiityanaarttena tvaacakSuSaávapashyaamiítyevai&tádaahaagnérjihvaa&siíti yadaa vaáetádagnau júhvatyáthaagnérjihvaá ivóttiSThanti tásmaadaahaagnérjihva&siíti suhuúrdevébhya íti saadhú devébhya ítyevai&tádaaha dhaámne dhaamne me bhava yájuSe yajuSa íti sárvasmaí me yajñaáyaidhiítyevai&tadaaha

1.3.1.20
athaájyamaadaáya praáN^udaáharati | tádaahavaniiyé 'dhishrayati yásyaahavaniíye haviiMSi shrapáyanti sárvo me yajñá aahavaniíye shRto& 'sadityátha yádamutraágre 'dhishráyati pátniiM hyavakaashayiSyanbhávati na hi tádavakálpate yátsaamí pratyggháretpátniimávakaashayiSyaamiityátha yatpátniiM naa&vakaasháyedantáriyaaddha yajñaatpátniiM tátho ha yajñaatpátniiM naa&ntáreti tásmaadu saardhámevá vilaápya praágudaáharatyavakaáshya pátniiM yásyo pátnii na bhávatyágra eva tásyaahavaniiyé 'dhishrayati tattáta aádatte tadantarvedyaásaadayati

1.3.1.21
tádaahuh- | naa&ntarvedyaásaadayedáto vaí devaánaam pátniih- sámyaajayantyávasabhaa áha devaánaam pátniih- karóti parah-púMso haasya pátnii bhavatiíti tádu hovaaca yaájñavalkyo yathaadiSTam pátnyaa astu kastadaádriyeta yátparah-puMsaá vaa pátnii syaadyáthaa vaa yajño védiryajña aájyaM yajñaádyajña nírmimaa íti tásmaadantarvédyevaásaadayet

1.3.1.22
prókSaNiiSu pavítre bhavatah- | te táta aádatte taábhyaamaájyamútpunaatyéko vaá utpávanasya bándhurmédhyamevai&tátkaroti

1.3.1.23
sa útpunaati | savitústvaa prasava útpunaamyáchidreNa pavítreNa suúryasya rashmíbhirítí so saáveva bándhuh-

1.3.1.24
athaájyaliptaabhyaam pavitraabhyam | prókSaNiirútpunaati savitúrvah- prasava útpu ... bándhuh-tadyadaájyaliptaabhyaam pavítraabhyaam | prókSaniirutpunaati tádapsu páyo dadhaati tádidámapsu páyo hitámidaM hi yadaa várSatyathaúSadhayo jaayanta óSadhiirjagdhvaa&páh- piitvaa táta eSa rásah- sámbhavati tásmaadu rásasyo caivá sarvatvaaya

1.3.1.25
athaájyamávekSate | taddhaíke yájamaanamávakhyaapayanti tádu hovaaca yaájñavaklyah- kathaM nu ná svayámadhvaryávo bhávanti katháM svayaM naánvaahuryátra bhuúyasya ivaashíSah- kriyánte kathaM nveSaamátraivá shraddhaá bhavatiíti yaaM vai kaáM ca yajñá Rtvíja aashíSamaashaásate yájamaanasyaiva saa tásmaadadhvaryúrevaávekSeta

1.3.1.26
só 'vekSate | satyamR vai cákSuh- satyaM hi vai cákSustásmaadyádidaaniiM dvaú vivádamaanaaveyaátaamahámadarshamahámashrauSamíti yá evá brUyaádahámadarshamíti tásmaa eva shráddadhyaama tátsatyénaivai&tatsámardhayati

1.3.1.27
só 'vekSate | téjo 'si shukrámasyamR!tamasiíti sá eSá satyá eva mántrastéjaa hye&táchukraM hye&tádamR!taM hye&tattátsatyénaivai&tatsámardhayati


1.3.2.1
púruSo vaí yajñah- | púruSasténa yajño yádenam púruSastanutá eSa vaí taayámaano yaavaaneva púruSastaavaanvídhiiyate tásmaatpúruSo yajñah-

1.3.2.2
tásyeyamevá juhuúh- | iyámupabhR!daatmai&vá dhruvaa tadvaá aatmána eve&maáni sárvaaNyáN^gaani prábhavanti tásmaadu dhruvaáyaa eva sárvo yajñah- prábhavati

1.3.2.3
praaNá evá sruvah- | so& 'yám praaNah- sárvaaNyaN^gaanyanusáMcarati tásmaadu sruvah- sárvaa ánu srucah- sáMcarati

1.3.2.4
tásyaasaáveva dyaúrjuhUh- | áthedámantárikSamupabhR!diyámevádhruvaa tadvaá asyaá eve&me sárve lokaah- prábhavanti tásmaadu dhruvaáyaa eva sárvo yajñah- prábhavati

1.3.2.5
ayámevá sruvo yo& 'yam pávate | so& 'yámimaaMtsárvaaMllokaanánupavate tásmaadu sruvah- sárvaa ánu srúcah- sáMcarati

1.3.2.6
sá eSá yajñastaayámaano | devebhyastaayata Rtúbhyashchándobhyo yáddhavistáddevaánaaM yatsómo raajaa yátpuroDaáshastattádaadíshya gRhNaatyamúSme tvaa júSTaM gRhNaamiítyevámu haitéSaam

1.3.2.7
átha yaanyaájyaani gRhyánte | Rtúbhyashcaiva taáni chándobhyashca gRhyante tattadánaadishyaájyasyaivá rUpéNa gRhNaati sa vai catúrjuhvaám gRhNaatyaSTau kR!tva upabhR!ti

1.3.2.8
sa yáccatúrjuhvaáM gRhNaati | RtúbhyastádgRhNaati prayaajébhyo hi tádgRhNaátyRtávo hí prayaajaastattadánaadishyaájyasyaivá rUpeNa gRhNaatyájaamitaayai jaamí ha kuryaadyádvasantaáya tvaa griiSmaáya tvéti gRhNiiyaattásmaadánaadishyaájyasyaivá rUpéNa gRhNaati

1.3.2.9
átha yádaSTau kR!tva upabhR!ti gRhNaati | chándobhyastádgRhNaatyanuyaajébhyo hi tadgRhNaáti chándaaMsi hya&nuyaajaastattadánaadishyaájyasyaivá rUpeNa gRhNaatyájaamitaayai jaamí ha kuryaadyádgaayatryaí tvaa tríSTubhe tvéti gRhNiiyaattásmaadánaadishyaájyasyaivá rUpeNa gRhNaati

1.3.2.10
átha yáccatúrdhruvaáyaaM gRhNaati | sárvasmai tádyajñaáya gRhNaati tattadánaadishyaájyasyaivá rUpéNa gRhNaati kásmaa u hyaa&dishedyátah- sárvaabhya evá devátaabhyo 'vadyáti tásmaadánaadishyaájyasyaivá rUpéNa gRhNaati

1.3.2.11
yájamaana evá juhUmánu | yo& 'smaa araatiiyáti sá upabhR!tamánvattai&vá juhUmánvaadya upabhR!tamánvattai&vá juhuúraadya& upabhRtsa vaí catúrjuhvaáM gRhNaátyaSTau kR!tva upabhR!ti

1.3.2.12
sa yáccatúrjuhvaáM gRhNaati | attaáramevai&tatpárimitataraM kániiyaaMsaM karotyátha yádaSTau kR!tva upabhR!ti gRhNaátyaadya&mevai&tadáparimitataram bhUyaaMsaM karoti taddhi sámRddhaM yátraattaa kániiyaanaadyo& bhuúyaan

1.3.2.13
sa vaí catúrjuhvaáM gRhNan | bhUya aájyaM gRhNaatyaSTau kR!tva upabhR!ti gRhNankániiya aájyaM gRhNaati

1.3.2.14
sa yáccatúrjuhvaáM gRhNan | bhuúya aájyaM gRhNaatyattaáramevai&tatpárimitataraM kániiyaaMsaM kurvaMstásminviirya&m bálaM dadhaatyátha yádaSTau kR!tva upabhRti gRhNankániiya aájyaM gRhNaátyaadya&mevai&tadaparimitataram bhuúyaaMsaM kurvaMstámaviiryamábaliiyaaMsaM karoti tásmaaduta raájaapaaraaM vísham praavasaayaápyekaveshmánaivá jinaáti tvadyáthaa tvatkaamáyate táthaa sacata eténo ha tádviirye&Na yájjuhvaam bhuúya aájyaM gRhNaáti sa yájjuhvaáM gRhNaati juhvai&va tájjuhoti yádupabhR!ti gRhNaati juhvaiva tájjuhoti

1.3.2.15
tádaahuh- | kásmaa u tárhyupabhR!ti gRhNiiyaadyádupabhR!taa ná juhotiíti sa yáddhopabhRtaa juhuyaatpR!thagghaive&maáh- prajaáh- syurnai&vaa&ttaa syaannaa&dya&h- syaadátha yattájjuhve&vá samaaniiya juhóti tásmaadimaa víshah- kSatríyasyaiva váshe sati vaíshyam pasháva úpatiSTanté 'tha yattájjuhve&va samaaniíya juhóti tasmaadyado&tá ksatríyah- kaamáyaté 'thaaha vaíshya máyi yátte paro níhitaM tadaáharéti táM jinaáti tvadyáthaa tvatkaamáyate táthaa sacata eténo hatádviirye&Na

1.3.2.16
taáni vaá etaáni | chándobhya aájyaani gRhyante sa yáccatúrjuhvaáM gRhNaáti gaayatryai tádgRhNaatyátha yádaSTau kR!tva upabhR!ti gRhNaati triSTubjagatiíbhyaaM tádgRhNaatyátha yáccatúrdhruvaáyaaM gRhNaátyanuSTúbhe tádgRhNaati vaagvaá anuSTúbvaaco vaá idaM sárvam prábhavati tásmaadu dhruvaáya eva sárvaa yajñah- prábhavatiiyam vaá anuSTúbasyai vaá idaM sárvam prábhavati tásmaadu dhruvaáyaa eva sárvo yajñah- prábhavati

1.3.2.17
sá gRhNaati | dhaáM naámaasi priyáM devaánaamítyetadvaí devaánaam priyátamaM dhaáma yadaájyaM tásmaadaaha dhaáma naamaasi priyáM devaánaamityánaadhRSTaM devayájanamasiíti vájro hyaájyaM tásmaadaahaánaadhRSTaM devayájanamasiíti

1.3.2.18
sá eténa yájuSaa | sakR!jjuhvaáM gRhNaati trístUSNiímeténaiva yájuSaa sakR!dupabhR!ti gRhNaáti sapta kR!tvastUSNiímeténaiva yájuSaa sakR!ddhruv:!yaaM gRhNaati trístUsNiiM tádaahustrístrireva yájuSaa gRhNiiyaatrivRddhí yajña íti tádu nú sakR!tsakRdevaátro hye&va trírgRhiitáM sampádyate


1.3.3.1
prókSaNiiradhvaryuraádatte | sá idhmámevaágre prókSati kR!SNo 'syaakhareSTho& 'gnaye tvaa júSTam prókSaamiíti tanmédhyamevaítádagnáye karoti

1.3.3.2
átha védim prókSati | védirasi barhíSe tvaa júSTaam prókSaami tanmedhyaamevai&tádbarhíSe karoti

1.3.3.3
áthaasmai barhih- práyachati | tátpurástaadgranthyaásaadayati tatprókSati barhírasi srugbhyástvaa júSTam prókSaami tanmédhyamevai&tátsrugbhyáh- karoti

1.3.3.4
átha yaah- prókSaNyah- parishiSyánte | taábhiróSadhiinaam muúlaanyupanínayatyádityai vyúndanamasiítiiyaM vaí pRthivyáditistádasyaá evaítadóSadhiinaam muúlaanyúponatti taá imaá aardrámUlaa óSadhayastásmaadyadyápi shúSkaaNyágraaNi bhávantyaardraáNyeva muúlaani bhavanti

1.3.3.5
átha visráMsya granthím | purástaatprastaráM gRhNaati víSNo stupo& 'siiti yajño vai víSNustásyeyámeva shíkhaa stupá etaámevaásminnetáddadhaati purástaadgRhNaati purástaaddhya&yaM stupastásmaatpurástaadgRhNaati

1.3.3.6
átha saMnáhanaM vísraMsayati | prákLptaM haivaa&sya strii víjaayata íti tásmaatsaMnáhanaM vísraMsayati taddákSiNaayaaM shróNau nídadhaati niivírhaivaa&syaiSaá dakSiNatá iva hii&yáM niivistásmaaddákSiNaayaaM shróNau nídadhaati tatpúnarabhíchaadayatyabhíchanneva hii&yáM niivistásmaatpúnarabhíchaadayati

1.3.3.7
átha barhí stRNaati | ayaM vaí stupáh- prastaró 'tha yaanyávaañci lómaani taányevaa&sya yadítaram barhistaányevaa&sminnetáddadhaati tásmaadbarhí stRNaati

1.3.3.8
RV 8.45.1, per VS 7.32
yóSaa vai védih- | taámetáddevaáshca paryaásate yé cemé braahmaNaáh- shushruvaáMso 'nUcaanaastéSvevai&naametátparyaásiineSvánagnaaM karotyanagnátaayaa eva tásmaadbarhí stRNaati

1.3.3.9
yaávatii vai védih- | taávatii pRthivyóSadhayo barhistádasyaámevai&tátpRthivyaamóSadhiirdadhaati taá imaá asyaám pRthivyaamóSadhayah- prátiSThitaastásmaadbarhí stRNaati

1.3.3.10
tadvaí bahuláM stRNiiyaadítyaahuh- yátra vaá asyaí bahulátamaa óSadhayastádasyaa upajiivaniíyatamaM tásmaadbahuláM stRNiiyaadíti tadvai tádaahartáryevaádhi trivR&tstRNaati trivRddhí yajñó 'tho ápi pravárhaM stRNiiyaatstRNánti barhíraanuSagíti tR!SiNaabhyánUktamádharamUlaM stRNaatyádharamUlaa iva hii&maá asyaám pRthivyaamóSadhayah- prátiSThitaastásmaadádharamUlaM stRNaati

1.3.3.11
sá stRNaati | uúrNamradasaM tvaa stRNaami svaasasthaáM devébhya íti saadhviíM devébhya ítyevai&tádaaha yadaahórNamradasaM tvéti svaasasthaáM devébhya íti svaasádaaM devébhya ítyevai&tádaaha

1.3.3.12
áthaagníM kalpayati | shíro vaí yajñásyaahavaniíyah- pUrvó 'rdho vai shírah- pUrvaardhámevai&tádyajñásya kalpayatyupáryupari prastaráM dhaaráyaN^kalpayatyayaM vaí stupáh- prastará etámevaa&sminnetatprátidadhaati tásmaadupáryupari prastaráM dhaaráyaN^kalpayati

1.3.3.13
átha paridhiinpáridadhaati | tadyátparidhiínparidádhaati yátra vaí devaa ágre 'gníM hotraáya praávRNata táddhovaaca na vaá ahámidamútsahe yádvo hótaa syaaM yádvo havyaM váheyaM triinpuúrvaanpraávRDhvaM te praadhanviSustaannu mé 'vakalpayataátha vaáahametadútsaakSye yádvo hótaa syaaM yádvo havyaM váheyamiti tathéti taánasmaa etaanávaakalpayaMstá ete paridháyah-

1.3.3.14
sá hovaaca | vájro vai taánvaSaTkaarah- praávRNagvájraadvaí vaSaTkaaraádbibhemi yánmaa vájro vaSaTkaaro ná pravRñjyaádetaírevá maapáridhatta táthaa maa vájro vaSaTkaaro na právarkSyatiíti tathéti támetaih- páryadadhustaM na vájro vaSaTkaarah- raávRNaktádvarmai&vai&tádagnáye nahyati yádetaíh- paridádhaati

1.3.3.15
tá u haitá Ucuh- | idámu cédasmaányajñe yuN^kthaástvevaásmaákamápi yajñé bhaaga íti

1.3.3.16
tathéti devaá abruvan | yádbahiSparidhí skantsyáti tádyuSmaásu hutamátha yádva upáryupari hoSyánti tádvo 'viSyatiíti sa yádagnau júhvati tádenaanavatyátha yádenaanupáryupari júhvati tádenaanavatyátham yádbahiSparidhi skándati tádeteSu hutaM tásmaadu ha naága iva skannáM syaadimaaM vai te praávishanyadvaá idaMkíMca skándatyasyaámeva tatsárvam prátitiSThati

1.3.3.17
sá skannámabhímRshati | bhúvapataye svaáhaa bhúvanapataye svaáhaa bhUtaánaam pataye svaahétyetaáni vai téSaamagniínaaM naámaani yadbhúvapatirbhúvanapatirbhUtaánaam pátistadyáthaa váSaTkRtaM hutámevámasyaitéSvagníSu bhavati

1.3.3.18
taddhaíke | idhmásyaivai&taánparidhiinpáridadhaati tádu táthaa ná kuryaadánavakLptaa ha tásyaité bhavanti yaánidhmásya paridádhaatyabhyaadhaánaaya hye&ve&dhmah- kriyáte tásyo haivai&té 'vakLptaa bhavanti yásyaitaánanyaánaaháranti paridháya íti tásmaadanyaánevaáhareyuh-

1.3.3.19
te vai paalaashaah- syuh- | brahma vai palaasho brahmaagniragnayo hi tasmaatpaalaashaah- syuh-

1.3.3.20
yádi paálaashaanná vindet | átho ápi vaíkaN^kataa syuryádi vaíkaN^kataanná vindedátho ápi kaarSmaryamáyaah- syuryádi kaarSmaryamáyaanná vindedátho ápi vailvaáh- syurátho khaadiraa átho aúdumbaraa ete hí vRkSaá yajñíyaastásmaadetéSaaM vRkSaáNaam bhavanti


1.3.4.1
te vaá aardraáh- syuh- | etaddhye&SaaM jiivámeténa sátejasa eténa viirya&vantastásmaadaardraáh- syuh-

1.3.4.2
sá madhyamámevaágre | paridhiM páridadhaati gandharvástvaa vishvaávasuh- páridadhaatu víshvasyaáriSTyai yájamaanasya paridhírasyagníriDá iiDita íti

1.3.4.3
átha dákSiNaam páridadhaati | índrasya baahúrasi dákSiNo víshvasya áriSTyai yájamaanasya paridhirasyagníriDá iiDita íti

1.3.4.4
athóttaram páridadhaati | mitraaváruNau tvottaratah- páridhattaaM dhruvéNa dhármaNaa víshvasyaáriSTyai yájamaanasya paridhírasyagníriDá iiDita ityagnáyo hi tásmaadaahaagníriDa iiDita íti

1.3.4.5
átha samídhamabhyaádadhaati | sá madhyamámevaágre paridhimúpaspRSati ténaitaanágre sámindhé 'thaagnaávabhyaádadhaati téno agním pratyákSaM sámindhé

1.3.4.6
so 'bhyaádadhaati | viitíhotraM tvaa kave dyumántaM sámidhiimahi ágne bRhántamadhvara ítyetáyaa gaayatryaá gaayatriímevai&tatsámindhe saá gaayatrii sámiddhaanyaáni chándaaMsi sámindhe chándaaMsi sámiddhaanidevébhyo yajñáM vahanti

1.3.4.7
átha yaáM dvitiíyaaM samídhamabhyaádadhaati | vasantámeva táyaa sámindhe sá vasantah- sámiddho 'nyaánRtUMtsámindha Rtávah- sámiddhaah- prajaáshca prajanáyantyóSadhiishca pacanti so& 'bhyaadadhaati samídasiíti samiddhí vasantáh-

1.3.4.8
áthaabhyaadhaáya japati | suúryastvaá purástaatpaatu kásyaashcidabhíshastyaa íti gúptyai vaá abhítah- paridháyo bhávantyáthaitatsuúryamevá purástaadgoptaáraM karoti nétpurástaannaaSTraa rákSaam\syabhyavacáraaníti suúryo hí naaSTraáNaaM rákSasaamapahantaá

1.3.4.9
atha yaamevaamRM tRtiiyaaM samidhamabhyaadadhaati | anuyaajeSu braahmaNameva tayaa samindhe sa braahmaNah- samiddho devebhyo yajñaMvahati

1.3.4.10
átha stiirNaaM védimupaávartate | sa dve tR!Ne aadaáya tiráshcii nídadhaati savitúrbaáhU stha ítyayaM vaí stupáh- prastaró'thaásyaite bhrúvaavevá tiráshcii nídadhaati tásmaadimé tiráshcyau bhrúvau kSatraM vaí prastaro vísha ítaram barhíh- kSatrásya caivá visháshca vídhRtyai tásmaattirashcii nídadhaati tásmaadveva vídhRtii naáma

1.3.4.11
tátprastaráM stRNaati | uúrNamradasaM tvaa stRNaami svaasastháM devébhya íti saadhúM devébhya ítyevai&tádaaha yadaahórNamradasaM tvéti svaasastháM devébhya íti svaasádaM devébhya ítyevai&tádaaha

1.3.4.12
támabhinídadhaati | aá tvaa vásavo rudraá aadityaáh- sadantvítyete vaí trayaá devaa yadvásavo rudraá aadityaá ete tvaásiidantvítyevai&tádaahaabhiníhita evá savyéna paaNínaa bhávati

1.3.4.13
átha dakSiNéna juhUm prátigRhNaati | nédihá puraá naaSTraarákSaaMsyaavishaaníti braahmaNo hi rákSasaamapahantaa tásmaadabhiníhita evá savyéna paaNínaa bhávati

1.3.4.14
átha juhUm prátigRhNaati | ghRtaácyasi juhUrnaamnéti ghRtaáciihí juhUrhi naámnaa sédám priyéNa dhaámnaa priyaM sáda aásiidéti ghRtaácyasyupabhRnnaamnétyupabhR!taM ghRtaácii hyu&pabhRddhi naamnaa se&dám priyéNa dhaámnaa priyaM sáda aásiidéti ghRtaácyasi dhruvaa naamnéti dhruvaáM ghRtaácii hí dhruvaa hi naámnaase&dám priyéNa dhaámnaa priyaM sáda aásiidéti priyéNa dhaámnaa priyaM sáda aásiidéti yádanyáddhavíh-

1.3.4.15
sa vaá upári juhuúM saadáyati | adha ítaraah- srúcah- kSatraMvaí juhUrvísha ítaraah- srúcah- kSátrame&vaitádvisha úttaraM karoti tásmaaduparyaásiinaM kSatríyamadhástaadimaáh- prajaa úpaasate tásmaadupárijuhuúM saadáyatyadha ítaraah- srúcah-

1.3.4.16
so 'bhímRshati | dhruvaá asadanníti dhruvaa hyásadannRtásya yónaavíti yajño vaá Rtásya yóniryajñe hyásadaMstaá viSNo paahi paahí yajñám paahí yajñápatimíti tadyájamaanamaaha paahi maáM yajñanya&míti tadápyaatmaánaM yajñaannaa&ntáreti yajño vai víSNostádyajñaáyaivai&tatsárvam páridadaati gúptyai tásmaadaaha taá viSNo paahiíti


1.3.5.1
indhé ha vaá etádadhvaryuh- | idhménaagniM tásmaadidhmo naáma sámindhesaamidheniíbhirhótaa tásmaatsaamidhenyo& naáma

1.3.5.2
sá aaha | agnáye samidhyámaanaayaánubrUhiítyagnáye hye&tátsami
dhyámaanaayaanvaáha

1.3.5.3
tádu haíka aahuh- | agnáye samidhyámaanaaya hotaránubrUhiíti tádu táthaa ná brUyaadáhotaa vaá eSá puraá bhavati yadai&vai&nam pravRNiité 'tha hótaa tásmaadu brUyaadagnáye samidhyámaanaayaánubruúhiityeva

1.3.5.4
aágneyiiránvaaha | sváyaivai&nametaaddevátaayaa sámindhe gaayatriiránvaaha gaayatraM vaá agneshchándah- svénaivai&nametachándasaasámindhe viirya&M gaayatrii bráhma gaayatrií viirye&Naivai&nametatsámindhe

1.3.5.5
ékaadashaánvaaha | ékaadashaakSaraa vaí triSTubbráhma gaayatrií kSatráM triSTúbetaábhyaamevai&nametádubhaábhyaaM viíryaabhyaaM sámindhe tásmaadékaadashaánvaaha

1.3.5.6
sa vai tríh- prathamaámanvaáha | tríruttamaáM trivR!tpraayaNaa hí yajñaástrivR!dudayanaastásmaattríh- prathamaámanvaáha tríruttamaaM

1.3.5.7
taah- páñcadasha saamidhenya&h- sáMpadyante pañcadasho vai vájro viirya&M vájro viirya&mevai&tátsaamidheniírabhisáMpaadayati tásmaadetaásvanUcyámaanaasu yáM dviSyaattámangúSThaabhyaamávabaadhetedámahámamumávabaadha íti tádenameténa vájreNaávabaadhate

1.3.5.8
páñcadaSa vaá ardhamaasya raátrayah- | ardhamaasasho vaí saMvatsaro bhávanneti tadraátriiraapnoti

1.3.5.9
pañcadashaanaámu vaí gaayatriíNaam | triíNi ca shataáni SasTíshcaakSáraaNi triíNi ca vaí shataáni SaSTíSca saMvatsarasyaáhaani tadáhaanyaapnoti tádvevá saMvatsarámaapnoti

1.3.5.10
saptádasha saamidheniih- | íSTya ánubrUyaadupaaMshu tásyai devátaayai yajati yásyaa íSTaM nirvápati dvaádasha vai maásaah- saMvatsarásya páñcartáva eSá evá prajaápatih- saptadashah- sárvaM vaí prajaápatistatsarveNaiva taM kaámamánaparaadhaM raadhnoti yásmai kaámaayéSTiM nirvápatyupaaMshú devátaam yajatyániruktaM vaá upaaMshu sárvaM vaa ániruktaM tatsárveNaiva taM kaámamánaparaadhaM raadhnóti Svásmai kaámaayéSThiM nirvápatyeSa íSTerupacaarah-

1.3.5.11
ékaviMshatiM saamidhenii | ápi darshapUrNamaasáyoránubrUyaadítyaahurdvaádasha vai maásaah- saMvatsarásya páñcartávastráyo lokaastádviMshatíreSá evai&kaviMsho yá eSa tápati sai&Saa gátireSaá pratiSThaa tádetaaM gátimetaám pratiSThaáM gachati tásmaadékaviMshatimánubrUyaat

1.3.5.12
taá haitaá gatáshrerevaánubrUyaat | yá ichenna shréyaaMtsyaaMna paápiiyaaníti yaadR!shaaya haivá sate& 'nvaahústaadR!N^vaa haivá bhavati paápiiyaanvaa yásyaiváM vidúSa etaá anvaahuh- so& eSaá miimaaMsai&va na tve&vai&taa ánUcyante

1.3.5.13
trírevá prathamaaM tríruttamaamánavaanannánubrUyaat | tráyo vaá imé lokaastádimaánevai&tállokaáMtsaMtanótiimaáMllokaáMtspRNute tráya ime púruSe praaNaá etámevaa&sminnetatsáMtatamávyavachinnaM dadhaatyetádanuvácanam

1.3.5.14
sa yaávadasya vácah- syaát | evámevaánuvivakSettásyaitásya paricakSiitá saamyávaanyaadánavaanannanuvívakSaMstatkárma vívRhyeta saá paricakSaa

1.3.5.15
sa yádyetanno&daasháMseta | apyékaikaamevaánavaanannánubrUyaattadékaikayaive&maáMllokaáMtsaMtanotyékaikayemaáMllokaáMtspRNuté 'tha yátpraaNaM dádhaati gaayatrii vaí praaNah- sa yátkRtsnaaM gaayatriímanvaáha tátkRtsnáM praaNáM dadhaati tásmaadékaikaamevaánavaanannánubrUyaat

1.3.5.16
taa vai sáMtataa ávyavachinnaa ánvaaha | saMvatsarásyaivai&tádahoraatraáNi sáMtanoti taániimaáni saMvatsarásyaahoraatraáNi sáMtataanyávyavachinnaani páriplavante dviSatá u caivai&tadbhraátRvyaaya no&pasthaánaM karotyupasthaánaM ha kuryaadyadásaMtataaanubrUyaattásmaadvai sáMtataa ávyavachinnaa ánvaaha


1.4.1.1
hiMkRtyaánvaaha | naasaamaá yajño& 'stiíti vaá aahurna vaa áhiMkRtya saáma giiyate ma yáddhiMkaróti táddhiMkaarásya rUpáM kriyate praNavénaiva saámno rUpamúpagachatyo3M o3mítyeténo haasyaiSa sárva eva sásaamaa yajñó bhavati

1.4.1.2
yádvevá hiMkaróti | praaNo vaí hiMkaaráh- praaNo hi vaí hiMkaarastásmaadapigR!hya naásike na híMkartuM shaknoti vaacaa vaa R!camánvaaha vaákca vaí praaNáshca mithunaM tádetátpurástaanmithunám prajánanaM kriyate saamidheniínaaM tásmaadvaí hiMkRtyaánvaaha

1.4.1.3
sa vaá upaaMshu híMkaroti | átha yáduccaírhiMkuryaádanyatarádevá kuryaadvaácameva tásmaadupaaMshu híMkaroti

1.4.1.4
sa vaa éti ca préti caánvaaha | gaayatriímevai&tádarvaáciiM ca páraaciiM ca yunakti páraacyáha devébhyo yajñaM váhatyarvaácii manuSyaa&navati tasmaadvaa éti ca préti caánvaaha

1.4.1.5
yádvevéti ca préti caanvaáha | préti vaí praaNa étyudaánah- praaNodaanaávevai&táddadhaati tásmaadvaa éti ca préti caánvaaha

1.4.1.6
yádvevéti ca préti caanvaáha | préti vai rétah- sicyáta éti prájaayate préti pashávo vitíSTanta éti samaávartante sárvaM vaá idaméti ca préti ca tásmaadvaa éti ca préti caánvaaha

1.4.1.7
só 'nvaaha | prá vo vaájaa abhídyava íti tannu préti bhavatyágna aáyaahiviítaya íti tadvéti bhavati

1.4.1.8
tádu haíka aahuh- | ubháyaM vaá etatpréti sámpadyata íti tádu tadaátivijñaanyamiva prá vo vaájaa abhídyava íti tannu pretyágna aáyaahi viitáya íti tadvéti

1.4.1.9
só 'nvaaha | prá vo vaájaa abhídyava íti tannu préti bhavati vaájaa ityánnaM vai vaájaa ánnamevai&tádabhyánUktamabhídyava ítyardhamaasaa vaá abhídyavo 'rdhamaasaánevai&tádabhyánUktaM havíSmanta íti pashávo vaí havíSmantah- pashuúnevai&tádabhyánUktam

1.4.1.10
ghRtaacyéti | videghó ha maathavo& 'gníM vaishvaanaram múkhe babhaara tásya gótamo raahUgaNa R!Sih- puróhita aasa tásmai ha smaamantryámaaNo na prátishRNoti nénme 'gnírvaishvaanaro múkhaanniSpádyaataa íti

1.4.1.11
The priest recites RV 5.26.3
támRgbhirhváyituM dadhre | viitíhotraM tvaa kave dyumántaM sámidhiimahi ágne bRhántamadhvaré videghéti

1.4.1.12
The priest continues with RV 8.44.6
sa na prátishushraava | údagne shúcayastáva shukraa bhraájanta iirate táva jyótiiMSyarcáyo videghaa3 íti

1.4.1.13
The priest continues with RV 5.26.2
sá ha nai&va prátishushraava | táM tvaa ghRtasnaviimaha ítyevaa&bhivyaáharadáthaasya ghRtakiirtaávevaa&gnírvaishvaanaro múkhaadujjajvaala tam ná shashaaka dhaárayituM so& 'sya múkhaanníSpede sáimaám pRthiviim praápaadáh-

1.4.1.14
tárhi videghó maathavá aasa | sárasvatyaaM sa táta eva praaN^dahannabhii&yaayemaám pRthiviiM taM gótamashca raahUgaNó videgháshca maathaváh- pashcaaddáhantamánviiyatuh- sá imaah- sárvaa nadiirátidadaaha sadaaniiretyúttaraadgirernírghaavati taáM haiva naátidadaaha taáM ha sma taám puraá braahmaNaa ná tarantyánatidagdhaagnínaa vaishvaanareNéti

1.4.1.15
táta etárhi | praaciínam bahávo braahmaNaastaddhaakSetrataramivaasa sraavítaramivaásvaditamagnínaa vaishvaanareNéti

1.4.1.16
tádu haitárhi | kSétrataramiva braahmaNaá u hí nUnámenadyajñairásiSvadaMtsaápi jaghanye& naidaaghe sámivaivá kopayati taávachiitaánatidagdhaa hya&gnínaa vaishvaanaréNa

1.4.1.17
sá hovaaca | videghó maathavah- kvaa&hám bhavaaniityáta evá te praaciínam bhúvanamíti hovaaca sai&Saápyetárhi kosalavidehaánaam maryaádaa te hí maathavaáh-

1.4.1.18
átha hovaaca | gótamo raahUgaNáh- kathaM nú na aamantryámaaNo na prátyashrauSiiríti sá hovaacaagnírme vaishvaanaro múkhe 'bhutsa nénme múkhaanniSpádyaatai tásmaatte na prátishrauSamíti

1.4.1.19
tádu kathámabhUdíti | yátraiva tváM ghRtasnaviimaha ítyabhivyaáhaarSiistádevá me ghRtakiirtaávagnírvaishvaanaro múkhaadúdajvaaliittaM naa&shakaM dhaárayituM sá me múkhaannírapaadiíti

1.4.1.20
sá yátsaamidheniíSu ghRtávat | saamidhenámeva tatsámevai&naM ténendhe viirya&mevaa&smindadhaati

1.4.1.21
tádu ghRtaacyéti | devaáñjigaati sumnayuríti yájamaano vaí sumnayuh- sa hí devaañjígiiSati sa hí devaañjíghaaMsati tásmaadaaha devaáñjigaati sumnayuríti sai&Saa&gneyií satyániruktaa sárvaM vaa ániruktaM sárveNaivai&tatprátipadyate

1.4.1.22
ágna aáyaahi viitáya íti | tadvéti bhavati viitáya íti sámantikamiva havaá imé 'gre lokaá aasurityunmR!shyaa haiva dyaúraasa

1.4.1.23
té devaá akaamayanta | kathaM nú na imé lokaá vitaraaM syúh- katháM na idaM váriiya iva syaadíti taánetaírevá tribhírakSárairvya&nayanviitáya íti tá ime víTUraM lokaastáto devébhyo váriiyo 'bhavadváriiyo ha vaá asya bhavati yásyaiváM vidúSa etaámanvaahúrviitáya íti

1.4.1.24
gRNaanó havyádaataya íti | yájamaano vaí havyádaatirgRNaano yájamanaayétyevai&tádaaha ni hótaa satsi barhiSiítyagnirvai hótaayáM lokó barhírasmínnevai&talloke& 'gníM dadhaati so& 'yámasmíMlloke& 'gnírhitah- sai&Se&mámevá lokámabhyánUktemámevai&táyaa lokáM jayati yásyaiváM vidúSa etaámanvaahúh-

1.4.1.25
táM tvaa samídbhiraN^gira íti | samídbhirhye&tamáN^girasa aíndhataaN^gira ityáN^giraa u hya&gnírghRténa vardhayaamasiíti tátsaamidhenám padaM sámevai&naM ténendhe viirya&mevaa&smindadhaati

1.4.1.26
bRháchocaa yaviSTyéti | bRhadu hye&Sa Sócati sámiddho yaviSTyéti yáviSTho hya&gnistásmaadaaha yaviSThyéti sai&Si&támevá lokámabhyánUktaantarikSalokámeva tásmaadaagneyií satyániruktaánirukto hye&Sá loká etámevai&táyaa lokáM jayati yásyaiváM vidúSa etaámanvaahuh-

1.4.1.27
sá nah- pRthú shravaáyyamíti | ado vaí pRthu yásmindevaá etáchravaáyyaM yásmindevaa áchaa deva vivaasasiityácha deva vivaasasyetánno gamayétyevai&tádaaha

1.4.1.28
bRhádagne suviíryaamíti | ado vaí bRhadyásmindevaá etátsuviíryaM yásmindevaáh- sai&Si&támevá lokámabhyánUktaa dívamevai&támevai&táyaa lokáM jayati yásyaiváM vidúSa etaámanvaahuh-

1.4.1.29
só nvaaha | iDényo namasya& ítiiDényo hye&Sá namasyo& hye&SátirastámaaMsi darSata íti tirá iva hye&Sa támaaMsi sámiddho dadRshe sámagníridhyate vRSéti saM hii&dhyáte vR!Saa vR!So agnih- sámidhyata íti saM hii&dhyate

1.4.1.30
áshvo ná devavaáhana íti | áshvo ha vaá eSá bhUtvaá devébhyo yajñáM vahati yadvai nétyRcyomíti tattásmaadaahaáshvo ná devavaáhana íti

1.4.1.31
táM havíSmanta iidata íti | havíSmanto hye&táM manuSyaa& iídate tásmaadaaha táM havíSmanta iiData íti

1.4.1.32
vR!SaNaM tvaa vayáM vRSanvR!SaNah- sámidhiimahiíti | sáM hyenamindhaté 'gne diídyataM bRhadíti diidáyeva hye&Sá bRhatsámiddhah-

1.4.1.33
taM vaá etam | vR!SaNvantaM trícamánvaahaagneyyo& vaá etaah- sárvaah- saamidhenyo& bhavantiíndro vaí yajñásya devaténdro vR!Saiténo haasyaitaah- séndraah- saamidhenyo& bhavanti tásmaadvR!SaNvantaM trícamánvaaha

1.4.1.34
só 'nvaaha | agníM dUtáM vRNiimaha íti devaáshca vaa ásuraashcobháye praajaapatyaáh- paspRdhire taaMtspárdhamaanaaN^gaayatrya&ntaraá tasthau yaa vai saá gaayatryaásiidiyaM vai saá pRthivii&yáM haiva tádantaraá tasthau tá ubháya evá vidaáM cakruryataraanvaí na iyámupaavartsyáti té bhaviSyánti parétare bhaviSyantiiti taámubháya evo&pamantrayaáM cakrire 'gnírevá devaánaaM dUta aása sahárakSaa ítyasurarakshasamásuraaNaaM saa&gnímevaa&nupréyaaya tásmaadánvaahaagníM dUtáM vRNiimaha íti sa hí devaánaaM dUta aásiiddhótaaraM vishvávedasamíti

1.4.1.35
tádu haiké 'nvaahuh- | hótaa yó vishvávedasa íti nédaramítyaatmaána brávaaNiíti tadu táthaa ná brUyaanmaanuSáM ha te yajñé kurvanti vyRddhaM vai tádyajñásya yánmaanuSaM nedvyR&ddham yajñé karávaaNiíti tásmaadyáthaiva&rcaánUktamevaánubrUyaaddhótaaraM vishvávedasamítyevaa&syá yajñásya sukrátumítyeSa híyajñásyasukráturyádagnistásmaadaahaasyá yajñásya sukrátumíti se&yáM devaánupaávavarta táto devaa ábhavanparaásuraa bhávati ha vaá aatmánaa páraasya sapátnaa bhavanti yásyaiváM vidúSa etaámanvaahuh-

1.4.1.36
taaM vaá aSTamiimánubrUyaat | gaayatrii vaá eSaá nidaánenaaSTaákSaraa vaí gaayatrii tásmaadaSTamiimánubrUyaat

1.4.1.37
taddhaíke | purástaaddhaayye& dadhatyánnaM dhaáyye mukhatá idámannaádyaM dadhma íti vádantastádu táthaa ná kuryaádanavakLptaatásyaiSaá bhavati yáh- purástaaddhaayye& dádhaati dashamií vaahi tárhyekaadashií vaa sampádyate tásyo haivai&SaávakLptaa bhavati yásyaitaámaSTamiímanvaahustásmaadupáriSTaadevá dhaayye& dadhyaat

1.4.1.38
samidhyámaano adhvara íti | adhvaro vai& yajñáh- samidhyámaano yajña ítyevai&tádaahaagníh- paavaka iíDya íti paavako hye&Sa iíDyo hye&Sá shocíSkeshastámiimaha íti shócantiiva hye&tásya késhaah- sámiddhasya sámiddho agna aahutetyátah- praaciínaM sárvamidhmámabhyaádadhyaadyádanyatsamídho 'pavRN^kta iva hye&taddhótaayadvaá anyátsamídha idhmásyaatiricyaté 'tiriktaM tadyadvaí yajñasyaátiriktaM dviSántaM haasya tadbhraátRvyamabhyátiricyate tásmaadátah- praaciínaM sárvamidhmámabhyaádadhyaadyádanyátsamídhah-

1.4.1.39
devaányakSi svadhvaréti | adhvaro vaí yajñó devaányakSi suyajñiyétyevai&tádaaha tvaaM hí havyavaaDasiítyeSa hi havyavaaDyádagnistásmaadaaha tvaM hí havyavaaDasiityaá juhotaa duvasyátaagním prayatya&dhvaré vRNiidhváM havyavaáhanamíti sampréSyatyevai&tayaájuhuta ca yájata ca yásmai kaámaaya samaíndhiDhvaM tátkurutétyevai&tádaahaagním prayatya&dhvara ítyadhvaro vaí yajño& 'gním prayatí yajña ítyevai&tádaaha vRNiidhváM havyavaáhanamítyeSa hi havyavaáhano yádagnistásmaadaaha vRNiidhváM havyavaáhanamíti

1.4.1.40
taM vaá etám | adhvarávantaM tricamánvaaha devaánha vaí yajñéna yájamaanaaMtsapátnaa ásuraa dudhUrSaáM cakruste dúdhUrSanta eva ná shekurdhuúrvituM te páraababhUvustásmaadyajño& 'dhvaro naáma dúdhUrSanha vaá enaM sapátnah- páraabhavati yásyaiváM vidúSo 'dhvarávantaM tricámanvaahuryaávadvevá saumyénaadhvaréNeSTvaa jáyati taávajjayati


1.4.2.1
etáddha vaí devaá agniM gáriSThe 'yuñjan | yáddhotRtvá idáM no havyáM vahéti támetadgáriSThe yuktvópaamadanviirya&vaanvai tvámasyálaM vai tvámetásmaa asiíti viirye& samaadádhato yáthedamáSyetárhi jñaatiinaaM yaM gáriSThe yuñjánti támupamádanti viirya&vaanvai tvámasyálaM vai tvámetásmaa asiíti viirye& samaadádhatah- sa yada&mevaa&smindadhaati

1.4.2.2
ágne mahaáM asi braahmaNa bhaaratéti | bráhma hya&gnistásmaadaaha braahmaNéti bhaaratétyeSa hí devébhyo havyaM bhárati tásmaadbharato& 'gnirítyaahureSá u vaá imaáh- prajaáh- praaNó bhUtvaá bibharti tásmaadvevaa&ha bhaaratéti

1.4.2.3
áthaarSeyam právaNiite | R!Sibhyashcaivai&nametáddevébhyashca nívedayatyayám mahaáviiryo yó yajñam praápadíti tásmaadaarSeyam právRNiite

1.4.2.4
parástaadarvaakprávRNiite | parástaaddhya&rvaácyah- prajaáh- prajaáyante jyaáyasaspátaya u caivai&taM níhnuta idaM hí pitai&vaagré 'tha putró 'tha paútrastásmaatparástaadarvaakprávRNiite

1.4.2.5
sá aarSeyámuktvaa&ha | devéddho mánviddha íti devaa hye&tamágra aíndhata tásmaadaaha devéddha íti mánviddha íti mánurhye&tamágra aínddha tásmaadaaha mánviddha iti

1.4.2.6
R!SiSTuta íti | R!Sayo hye&tamagré stuvaMstásmaadaahárSiSTuta íti

1.4.2.7
vipraanumadita íti | ete vai vípraa yadR!Saya ete hye&támanvámadaMstásmaadaaha vípraanumadita íti

1.4.2.8
kavíshasta íti | ete vaí kavayo yadR!Saya ete hye&tamáshaMsaMstásmaadaaha kavíshasta íti

1.4.2.9
bráhmasaMshita íti bráhmasaMshito hye&Sá ghRtaáhavana íti ghRtaáhavano hye&Sáh-

1.4.2.10
praNiíryajñaánaaM rathiíradhvaraáNaamíti | eténa vai sárvaanyajñaanpráNayanti yé ca paakayajñaa ye cétare tásmaadaaha praNiíryajñaánaamíti

1.4.2.11
rathiíradhvaraáNaamíti | rátho ha vaá eSá bhUtvaá devébhyo yajñáM vahati tásmaadaaha rathiíradhvaraáNaamíti

1.4.2.12
atuúrto hótaa tuúrNirhavyavaaDíti | na hye&taM rákSaaMsi táranti tásmaadaahaatuúrto hotéti tuúrNirhavyavaaDíti sárvaM hye&Sá paapmaánaM tarati tásmaadaaha tuúrNirhavyavaaDíti

1.4.2.13
aaspaátraM juhuúrdevaánaamíti | devapaatraM vaá eSa yádagnistásmaadagnau sárvebhyo devébhyo juhvati devapaatraM hye&Sa praápnoti ha vai tásya paátraM yásya paátram prépsyati ya evámetadvéda

1.4.2.14
camasó devapaána íti | camaséna ha vaá eténa bhUténa devaá bhakSayanti tásmaadaaha camasó devapaána íti

1.4.2.15
araáM ivaagne nemírdevaaMstváM paribhuúrasiíti | yáthaáraannemíh- sarvátah- paribhuúrevaM tváM devaáMtsarvátah- paribhuúrasiítyevai&tádaaha

1.4.2.16
aávaha devaanyájamaanaayéti | tádasmaí yajñaáya devaánaávoDhavaá aahaagnímagna aávahéti tádaagneyaáyaajyabhaagaayaagnimaávoDhvaá aaha sómamaávahéti tatsaumyaayaájyabhaagaaya somamaávoDhavaá aahaagnimaávahéti tadyá eSá ubhayátraacyutá aagneyáh- puroDaasho bhávati tásmaa agnimaávoDhavaá aaha

1.4.2.17
átha yathaadevatám | devaáM aajyapaaM aávahéti tátprayaajaanuyaajaanaávoDhavaá aaha prayaajaanuyaajaa vaí devaá aajyapaá agníM hotraayaávahéti tádagníM hotraayaávoDhavaá aaha sváM mahimaánamaávahéti tatsvám mahimaánamaávoDhavaá aaha vaagvaá asya svó mahimaa tadvaácamaávoDhavaá aahaá ca váha jaatavedah- suyájaa ca yajéti tadyaá evai&táddevátaa aávoDhavaa aáha taá evai&tádaahaá cainaa váhaanuSThyaá ca yajéti yadaáha suyájaa ca yajéti

1.4.2.18
sa vai tíSThannánvaaha | anvaáha hye&tádasau hya&nuvaakyaa& tádasaávevai&tádbhUtvaánvaaha tásmaattíSThannánvaaha

1.4.2.19
aásiino yaajyaa&M yajati | iyaM hí yaajyaa& tásmanna káshcana tíSThanyaajyaa&M yajatiiyaM hí yaajyaa& tádiyámevai&tádbhUtvaá yajati tásmaadaásiinaa yaajyaa&M yajati


1.4.3.1
yó ha vaá agníh- saamidheniíbhih- sámiddhah- | atitaraáM ha vai sa ítarasmaadagnéstapatyanavadhRSyo hi bhávatyanavamRshyah-

1.4.3.2
sa yáthaa haivaa&gníh- | saamidheniíbhih- sámiddhastápatyeváM haivá braahmaNáh- saamidheniírvidvaánanubruvaMstapatyanavadhRSyo hi bhávatyanavamRshyah-

1.4.3.3
só 'nvaaha | práva íti praaNo vai právaanpraaNámevai&táyaa sáminddhé 'gna aáyaahi viitáya ítyapaano vaa étavaanapaanámevai&tá sáminddhe bRháchocaa yaviSThyétyudaano vaí bRháchocaa udaanámevai&táyaa sáminddhe

1.4.3.4
sá nah- pRthú shravaáyyamíti | shrótraM vaí pRthú shravaáyyaM shrótreNa hii&dámurú pRthú shRNóti shrótramevai&táyaa sáminddhe

1.4.3.5
iiDényo namasya& íti | vaagvaá iiDényaa vaagghii&daM sárvamiíTTe vaace&daM sárvamiiDitaM vaácamevai&táyaa sáminddhe

1.4.3.6
áshvo ná devavaáhana íti | máno vaí devavaáhanam máno hii&dám manasvínaM bhuúyiSThaM vaniivaahyáte mána evai&táyaa sáminddhe

1.4.3.7
ágne diídyatam bRhadíti | cákSurvaí diidáyeva cákSurevai&táyaa sáminddhe

1.4.3.8
ágníM dUtáM vRNiimaha íti | yá evaa&yám madhyamáh- praaNáetámevai&táyaa sámindhe saá haiSaa&ntasthaá praaNaánaamáto hya&nyá Urdhvaáh-praaNaa áto 'nyé 'vaañco 'ntasthaá ha bhavatyantastaámenam manyante yá evámetaámantasthaám praaNaánaaM véda

1.4.3.9
shocíSkeshastámiimaha íti | shishnaM vaí shocíSkeshaM shishnaM hii&dáM shishnám bhuúyiSThaM shocáyati shishnámevai&táyaasáminddhe

1.4.3.10
sámiddho agna aahutéti | yá evaa&yamávaaN^praaNá etámevai&táyaa sáminddha aá juhotaa duvasyatéti sárvamaatmaánaM sáminddha aá nakhebhyó 'tho lómabhyah-

1.4.3.11
sa yádyenam prathamaáyaaM saamidhenyaámanuvyaaháret | tam práti brUyaatpraaNaM vaá etádaatmáno 'gnaavaádhaah- praaNénaatmána aarttimaáriSyasiíti táthaa haivá syaat

1.4.3.12
yádi dvitiiyasyaamanuvyaaháret | tam práti brUyaadapaanaM vaá etádaatmáno 'gnaavaádhaa apaanénaatmána aárttimaáriSyasiíti táthaa haivá syaat

1.4.3.13
yádi tRtiíyasyaamanuvyaaháret | tam práti brUyaadudaanaM vaá ... udaanénaa ... syaat

1.4.3.14
yádi caturthyaámanuvyaaháret | tam prátibrUyaachrótraM vaá etádaatmáno 'gnaavaádhaah- shrótreNaatmána aárttimaáriSyasi badhiró bhaviSyasiíti táthaa haivá syaat

1.4.3.15
yádi pañcamyaámanuvyaaháret | tam práti brUyaadvaácaM vaá etádaatmáno 'gnaavaádhaa vaacaa&tmána aárttimaáriSyasi mUkó bhavi ... syaat

1.4.3.16
yádi SaSThyaámanuvyaaháret | tam práti brUyaanmáno vaá etádaatmáno 'gnaavaádhaa mánasaatmána aárttimaáriSyasi manomúSigRhiito momugháshcariSyasiíti táthaa haivá syaat

1.4.3.17
yádi saptamyaáM ... yaaccákSurvaá etádaatmáno 'gnaavaádhaashcákSuSaatmána aárttimaáriSyasyandhó bhavi ... syaat

1.4.3.18
yádyaSTamyaám ... yaanmádhyaM vaá etátpraaNámaatmáno 'gnaavaádhaa mádhyena praaNénaatmána aárttimaáriSyasyuddhmaáya mariSyasiíti táthaa haivá syaat

1.4.3.19
yádi navamyaáM ... yaachishnaM vaá etádaatmáno 'gnaavaádhaah- shishnénaatmána aárttimaáriSyasi kliibó bhavi ... syaat

1.4.3.20
yádi dashamyaamanu ... yaadávaañcaM vaá etátpraaNámaatmáno 'gnaavaádhaá ávaacaa praaNénaatmána aárttimaáriSyasyápinaddho mariSyasiíti táthaa haivá syaat

1.4.3.21
yádyekaadashyaáma ... | yaatsárvaM vaá etádaatmaánamagnaavaádhaah- sárveNaatmanaárttirmaáriSyasi kSipre& 'múM lokámeSyasiíti táthaa haivá syaat

1.4.3.22
sa yáthaa haivaa&gním | saamidheniíbih- sámiddhamaapadyaárttiM nyétyeváM haivá braahmaNáM saamidheniírvidvaáMsaM samanubruvántamanuvyaahRtyaárttiM nye&ti


1.4.4.1
taM vaá etámagniM sámaindhiSata | sámiddhe devébhyo juhavaaméti tásminneté evá prathame aáhutii juhotii mánase caivá vaacé ca mánashca haiva vaákca yújau devébhyo yajñáM vahatah-

1.4.4.2
sa yádupaaMshú kriyáte | tanmáno devébhyo yajñáM vahatyatha yádvaacaa níruktaM kriyáte tadvaágdevébhyo yajñáM vahatyetadvaá idáM dvayáM kriyate tádeté evai&tatsáMtarpayati tRpté priité devébhyo yajñáM vahaata íti

1.4.4.3
sruvéNa tamaághaarayati | yaM mánasa aaghaaráyati vR!Saa hi máno vR!Saa hi sruváh-

1.4.4.4
srucaa tamaághaarayati | yáM vaaca aaghaaráyati yóSaa hi vaagyóSaa hi srúk

1.4.4.5
tUSNiiM tamaághaarayati | yaM mánasa aaghaaráyati na svaahéti canaániruktaM hi manó 'niruktaM hye&tadyáttUSNiim

1.4.4.6
mántreNa tamaághaarayati | yáM vaacá aaghaaráyati níruktaa hi vaaN^nírukto hi mántrah-

1.4.4.7
aásiinastamaághaarayati | yam mánasa aaghaaráyati tíSThMstaM yáM vaace mánashca ha vai vaákca yújau devébhyo yajñáM vahato yataro vaí yujorhrásiiyaanbhávatyupavahaM vai tásmai kurvanti vaagvai mánaso hrásiiyasyáparimitataramiva hi mánah- párimitatareva hi vaaktádvaacá evai&tádupavaháM karoti té sayújau devébhyo yajñáM vahatastásmaattíSThanvaaca aághaarayati

1.4.4.8
devaá ha vaí yajñáM tanvaanaah- | te& 'surarakSasébhya aasaN^gaádbibhayaáM cakrustá etaddakSiNatáh- pratyúdashrayannúchritamiva hí viirya&M tásmaaddakSiNatastíSThannaághaarayati sa yádubhayáta aaghaaráyati tásmaadidam mánashca vaákca samaanámeva sannaáneva shíro ha vaí yajñásyaitáyoranyatará aaghaaráyormuúlamanyataráh-

1.4.4.9
sruvéNa tamaághaarayati | yo muúlaM yajñásya srucaa tamaághaarayati yah- shíro yajñásya

1.4.4.10
tUSNiíM tamaághaarayati | yo muúlam yajñásya tUSNiímiva hii&daMmuúlaM no& hyátra vaagvádati

1.4.4.11
mántreNa tamaághaarayati | yah- shíro yajñásya vaagghi mántrah- shiirSNo hii&yamádhi vaagvádati
1.4.4.12
aásiinastamaághaarayati | yo muúlaM yajñásya níSaNamiva hii&dam muúlaM tíSThaMstamaághaarayati yah- shíro yajñásya tíSThatiiva hii&daM shírah-

1.4.4.13
sá sruvéNa puúrvamaaghaarámaaghaáryaaha | agnímagniitsámmRDhiíti yáthaa dhúramadhyuúhedevaM tadyatpuúrvamaaghaarámaaghaaráy3atyadhyúhya hi dhúraM yuñjánti

1.4.4.14
átha sámmaarSTi | yunáktyevai&nametádyuktó devébhyo yajñáM vahaadíti tásmaatsámmaarSTi parikraámaM sámmaarSTi parikraámaM hi yógyaM yuñjánti trístrih- sámmaarSTi trivRddhí yajñáh-

1.4.4.15
sá sámmaarSTi | ágne vaajajidvaájaM tvaa sariSyántaM tvaa vaajajítaM sámmaarjmiíti yajñáM tvaa vakSyántaM yajñíyaM sámmaarjmiítyevai&tádaahaáthopáriSTaattUSNiiM tristadyáthaa yuktvaa praájetprehi vahétyevámevai&tatkáshayópakSipati préhi devébhyo yajñáM vahéti tásmaadupáriSTaattUSNiiM tristadyádetadántareNa kárma kriyáte tásmaadidam mánashca vaákca samaanámeva sannaáneva


1.4.5.1
sá srucóttaramaaghaarámaaghaarayiSyán | puúrveNa srúcaavañjaliM nídadhaati námo devébhyah- svadhaá pitR!bhya íti táddevébhyashcaivai&tátpitR!bhyashcaártvijyaM kariSyanníhnute suyáme me bhUyaastamíti srúcaavaádatte subháre me bhuyaastam bhártuM vaaM shakeyamítyevai&tádaahaáskannamadyá devébhya aájyaM sámbhriyaasamityávikSubdhamadyá devébhyo yajñáM tanavaa ítyevai&tádaaha

1.4.5.2
áN^ghraNaa viSNo maa tvaávakramiSamíti | yajño vai víSNustásmaa evai&tánníhnute maa tvaávakramiSamíti vásumatiimagne te chaayaamúpastheSamíti saadhviímagne te chaayaamúpastheSamítyevai&tádaaha

1.4.5.3
víSNo sthaánamasiíti | yajño vai víSNustásyeva hye&tádantika tíSThati tásmaadaaha víSNo sthaánamasiítiita índro viirya&makRNodityáto hiíndrastíSThandakSiNató naaSTraa rákSaaMsyapaáhaMstásmaadaaheta índro viirya&makRNodítyUrdhvo& 'dhvara aásthaadítyadhvaro vaí yajñá Urdhvó yajña aásthaadítyevai&tádaaha

1.4.5.4
ágne vérhotraM vérdUtya&míti | ubháyaM vaá etádagnírdevaánaaM hótaa ca dUtáshca tádubháyaM viddhi yáddevaánaamasiítyevai&tádaahaávataaM tvaaM dyaávaapRthivii áva tvaM dyaávaapRthivii íti naátra tiróhitamivaasti sviSTakR!ddevébhya índra aájyena havíSaabhUtsvaahetiíndro vaí yajñásya devátaa tásmaadaahéndra aájyenéti vaace vaá etámaaghaaramaághaarayatiíndro vaagítyu vaá aahustásmaadvevaa&héndra aájyenéti

1.4.5.5
athaásaMsparshayantsrúcau paryétya | dhruváyaa sámanakti shíro vaí yajñasyóttara aaghaará aatmaa vaí dhruvaa tádaatmányevai&tachírah- prátidadhaati shíro vaí yajñasyóttara aaghaarah- shriirvai shírah- shriirhi vai shírastásmaadyó 'rdhasya shréSTho bhávatyasaávamuSyaárdhasya shíra ítyaahuh-

1.4.5.6
yájamaana evá dhruvaamánu | yo& 'smaa araatiiyáti sá upabhR!tamánu sa yáddhopabhR!taa samaNjyaadyo yájamaanaayaaraatiiyáti tásmiMchríyaM dadhyaattadyájamaana evai&tachríyaM dadhaati tásmaaddhruváyaa sámanakti

1.4.5.7
sa sámanakti | saM jyótiSaa jyótiríti jyótirvaa ítarasyaamaájyam bhávati jyótirítarasyaaM te hye&tádubhe jyótiSii saMgáchete tásmaadevaM sámanakti

1.4.5.8
athaáto mánasashcaivá vaacáshca | ahambhadrá uditam mánashca ha vai vaákcaahambhadrá Udaate

1.4.5.9
táddha mána uvaaca | ahámeva tvachréyo 'smi na vai máyaa tvaM kíM canaánabhigataM vadasi saa yanmáma tváM kRtaanukaraánuvartmaásyahámeva tvachréyo 'smiíti

1.4.5.10
átha ha vaáguvaaca | ahámeva tvachréyasyasmi yadvai tvaM vétthaahaM tadvíjñapayaamyahaM sáMjñapayaamiíti

1.4.5.11
té prajaápatiM pratiprashnaméyatuh- | sá prajaápatirmánasa evaánUvaaca mána eva tvachréyo mánaso vai tváM kRtaanukaraánuvartmaasi shréyaso vai paápiiyaaN^kRtaanukaró 'nuvartmaa bhavatiíti

1.4.5.12
saá ha vaakpároktaa vísiSmiye | tásyai gárbhah- papaata saá ha vaákprajaápatimuvaacaáhavyavaaDevaa&haM túbhyam bhUyaasaM yaáM maa paraávoca íti tásmaadyatkíM ca praajaapatyáM yajñe kriyáta upaaMshve&va tátkriyaté havyavaaDhi vaákprajaápataya aasiit

1.4.5.13
táddhaitáddevaáh- | rétashcármanvaa yásminvaa babhrustáddha smapRchantyátreva tyaadíti táto trih- sámbabhUva tásmaadápyaatreyyaá yoSítainasvye&tásyai hi yóSaayai vaacó devátaayaa ete sámbhUtaah-