13.4.1.1
prajaápatirakaamayata sárvaankaámaanaapnuyaaM sárvaa vya&STiirvya&shnuviiyéti sá etámashvamedháM triraatráM yajñakratúmapashyattamaáharatténaayajata téneSTvaa sárvaankaámaanaapnotsárvaa vya&STiirvyaa&shnuta sárvaanha vai kaámaanaapnoti sárvaa vya&STiirvya&shnute yo&'shvamedhéna yájate

13.4.1.2
tádaahuh- kásminnRtaávabhyaarambha íti griiSme&'bhyaa&rabhetétyu haíka aahurgriiSmo vaí kSatríyasyartúh- kSatriyayajñá u vaá eSa yádashvamedha íti

13.4.1.3
tadvaí vasantá evaa&bhyaárabheta vasanto vaí brahmaNásyarturyá u vai káshca yájate braahmaNiibhuúyevaivá yajate tásmaadvasantá evaa&bhyaárabheta

13.4.1.4
saa yaa&saú phaalgunií paurNamaasii bhávati tásyai purástaatSaDahé vaa saptaahé vartvíja upasamaáyantyadhvaryúshca hótaa ca brahmaá codgaataá caitaanvaá ánvanyá Rtvíjah-

13.4.1.5
tébhyo'dhvaryúshcaatuSpraashyám brahmaudanaM nírvapati tásyoktam braáhmaNaM catúrah- paatraáMshcaturo'ñjaliíMshcatúrah- prásRtaandvaádashavidhaM dvaádasha maásaah- saMvatsarah- sárvaM saMvatsarah- sárvamashvamedhah- sárvasyaáptyai sárvasyaávaruddhyai

13.4.1.6
támeté catvaára Rtvíjah- praáshnanti téSaamuktam braáhmaNaM tébhyashcatvaári sahásraaNi dadaati sárvaM vaí sahásraM sárvamashvamedhah- sárvasyaáptyai sárvasyaávaruddhyai catvaári ca suvárNaani shatámaanaani híraNyaani tásyo evo&ktam

13.4.1.7
áthaasmaa adhvaryúrniSkám pratimuñcánvaacayati téjo'si shukrámamR!tamíti téjo vaí shukrámamR!taM híraNyaM téja evaa&smiñchukrámamR!taM dadhaatyaayuSpaa aáyurme paahiityaáyurevaa&smindadhaatyáthainamaaha vaácaM yachéti vaagvaí yajñó yajñásyaivaa&bhyaarambhaáya

13.4.1.8
cátasro jaayaa úpakLptaa bhavanti máhiSii vaávaataa párivRktaa paalaagalii sárvaa niSkinyó'laN^kRtaa mithunásyaivá sarvatvaáya taábhih- sahaa&gnyagaaram prápadyate puúrvayaa dvaaraa yájamaano dákSiNayaa pátnyah-

13.4.1.9
saayamaahutyaáM hutaayaam jaghánena gaárhapatyamúdaN^vaávaatayaa saha sáMvishati tádevaapiítaraah- sáMvishanti so'ntaro&rU ásaMvartamaanah- shete'néna tápasaa svastí saMvatsarásyodR!caM sámashnavaa íti

13.4.1.10
praataraahutyaáM hutaáyaaM adhvaryúh- pUrNaahutíM juhoti sárvaM vaí pUrNaM sárvamashvamedhah- sárvasyaáptyai sárvasyaávaruddhyai tásyaaM váreNa vaácaM vísRjate váraM dadaami brahmáNa íti sárvaM vai várah- sárvamashvamedhah- sárvasyaáptyai sárvasyaávaruddhyai

13.4.1.11
átha yo&'sya niSkah- prátimukto bhávati támadhvaryáve dadaatyadhvaryáve dádadamR!tamaáyuraatmándhatte'mR!taM hyaáyurhíraNyam

13.4.1.12
áthaagneyiimíSTiM nírvapati patháshca kaámaaya yajñamukhásya caáchambaTkaaraayaátho agnímukhaa u vai sárvaa devátaah- sárve kaámaa ashvamedhé mukhatah- sárvaandevaánpriitvaa sárvaankaámaanaapnavaaniíti

13.4.1.13
Via VS 13.14, 15, from the RV as follows below:
tásyai páñcadasha saamidhenyo& bhavanti pañcadasho vai vájro viirya&M vájro vájreNaivai&tádviirye&Na yájamaanah- purástaatpaapmaánamápahate vaártraghnaavaájyabhaagau paapmaa vaí vRtráh- paapmanó'pahatyaa
Recites RV 8.44.16
agnírmUrdhaá diváh- kakud
Recites RV 10.8.6
bhúvo yajñásya rájasashca netétyupaaMshú havíSo yaajyaanuvaakye& mUrdhanvátyanyaa bhávati sádvatyanyai&Sa vaí mUrdhaa yá eSa tápatyetásyaivaávaruddhyaa átha yatsádvatii sádevaávarunddhe viraájau saMyaajye& sarvadevátyaM vaá etacchándo yádviraaT sárve kaámaa ashvamedhe sárvaandevaánpriitvaa sárvaankaámaanaapnavaaniíti híraNyaM dákSiNaa suvárNaM shatámaanaM tásyoktam braáhmaNam

13.4.1.14
átha pauSNiiM nírvapati pUSaa vaí pathiinaamádhipatiráshvaayaivai&tátsvastyáyanaM karotyátho iyaM vaí puúSemaámevaa&smaa etádgoptriíM karoti tásya hi naártirásti ná hvalaa yámiyamádhvangopaayátiimaámevaa&smaa etádgoptriíM karoti

13.4.1.15
Via VS 34.41, 42, from the RV as follows:
tásyai saptádasha saamidhenyo& bhavanti saptadasho vaí prajaápatih- prajaápatirashvamedho&'shvamedhásyaivaáptyai vR!dhanvantaavaájyabhaagau yájamaanasyaiva vR!ddhyai puúSaMstava vrate vayám
Recites RV 6.49.8
patháspathah- páripatiM vacasyétyupaaMshú havíSo yaajyaanuvaakye& vratávatyanyaa bhávati páthanvatyanyaá viirya&M vaí vratáM viirya&syaáptyai viirya&syaávaruddhyaa átha yatpáthanvatyáshvaayaivai&tátsvastyáyanaM karotyanuSTúbhau saMyaajye& vaagvaá anuSTubvaagvaí prajaápatih- prajaápatirashvamedho&'shvamedhásyaivaáptyai vaasah-shataM dákSiNaa rUpaM vaá etatpúruSasya yadvaásastásmaadyámeva káM ca suvaásasamaahuh- ko nva&yamíti rUpásamRddho hi bhávati rUpéNaivai&naM sámardhayati shatám bhavati shataáyurvai púruSah- shaténdriya aáyureve&ndriyáM viirya&maatmándhatte


13.4.2.1
etásyaaM taayámaanaayaam áshvaM niktvo&daánayanti yásmintsárvaaNi rUpaáNi bhavanti yó vaa javásamRddhah- sahásraarham pUrvyaM yo dákSiNaayaaM dhurya&pratidhuráh-

13.4.2.2
tadyátsarvárUpo bhávati sárvaM vaí rUpaM sárvamashvamedhah- sárvasyaáptyai sárvasyaávaruddhyaa átha yájjavásamRddho viirya&M vaí javó viiryasyaáptyai viirya&syaávaruddhyaa átha yátsahásraarhah- sárvaM vaí sahásraM sárvamashvamedhah- sárvasyaáptyai sárvasyaávaruddhyaa átha yátpUrvyá eSa vaa áparimitaM viirya&mabhivárdhate yátpUrvyó'parimitasyaivá viirya&syaávaruddhyaa átha yaddákSiNaayaaM dhurya&partidhurá eSa vaá eSa yá eSa tápati na vaá etaM káshcaná pratipratíretásyaivaávaruddhyai

13.4.2.3
tádu hovaaca bhaallabeyó dvírUpa evai&Só'shvah- syaatkRSNásaaraMgah- prajaápatervaá eSo&'kSNah- sámabhavaddvírUpaM vaá idaM cákSuh- shukláM caivá kRSNáM ca tádenaM svéna rUpéNa sámardhayatiíti

13.4.2.4
átha hovaaca saátyayajñih- trírUpa evai&Só'shvah- syaattásya kRSNáh- pUrvaardháh- shuklo&'paraardhah- kR!ttikaañjih- purástaattadyátkRSNáh- pUrvaardho bhávati yádeve&dáM kRSNámakSNastádasya tadátha yáchuklo&'paraardho yádeve&dáM shuklámakSNastádasya tadátha yatkR!ttikaañjih- purástaatsaá kaniínakaa sá evá rUpásamRddho'to yatamo&'syopakálpeta bahurUpó vaa dvírUpo vaa trírUpo vaa kR!ttikaañjistamaálabheta javéna tve&va sámRddhah- syaat

13.4.2.5
tásyaité purástaadrakSitaára úpakLptaa bhavanti raajaputraáh- kavacínah- shatáM raajanyaa& niSaN^gíNah- shatáM sUtagraamaNyaa&m putraá iSuparSíNah- shatáM kSaattrasaMgrahiitR:Naám putraá daNDínah- shatámashvashataM níraSTaM nirámaNaM yásminnenamapisR!jya rákSanti

13.4.2.6
átha saavitriimíSTiM nírvapati savitré prasavitre dvaádashakapaalam puroDaáshaM savitaa vaí prasavitaá savitaá ma imáM yajñam prásuvaaditi

13.4.2.7
Recites RV as follows:
tásyai páñcadasha saamidhenyo& bhavanti vaártraghnaavaájyabhaagau
Recites RV 5.82.9
yá imaa víshvaa jaataany
Recites from RV 7.45.1
aá devó yaatu savitaá surátna ítyupaaMshú havíSo yaajyaanuvaakye& viraájau saMyaajye& híraNyaM dákSiNaa suvárNaM shatámaanaM tásyoktam braáhmaNam

13.4.2.8
tásyai prayaajéSu taayámaaneSu braahmaNó viiNaagaathií dakSiNata úttaramandraamudaaghnáMstisráh- svayaMsámbhRtaa gaáthaa gaayatiítyayajatétyadadaadíti tásyoktam braáhmaNam

13.4.2.9
átha dvitiíyaaM nírvapati savitrá aasavitre dvaádashakapaalam puroDaáshaM savitaa vaá aasavitaá savitaá ma imáM yajñamaásuvaadíti
13.4.2.10
Recites RV variously as follows
tásyai saptádasha saamidhenyo& bhavanti sádvantaavaájyabhaagau sádevaávarunddhe
Recites RV 5.82.5
víshvaani deva savitah-
Recites RV 7.45.3
sá ghaa no deváh- savitaá sahaavétyupaaMshú havíSo yaajyaanuvaakye& anuSTúbhau saMyaajye& rajataM híraNyaM dákSiNaa naanaarUpátaayaa átho utkramaayaánapakramaaya shatámaanam bhavati shataáyurvai púruSah- shaténdriya aáyureve&ndriyáM viirya&maatmándhatte

13.4.2.11
tásyai prayaajéSu taayámaaneSu braahmaNó viiNaa>

13.4.2.12
átha tRtiíyaaM nírvapati savitré satyáprasavaaya dvaádashakapaalam puroDaáshameSa ha vaí satyáh- prasavo yáh- savitúh- satyéna me prasavénemáM yajñam prásuvaadíti

13.4.2.13
RV recitations as follows
tásyai saptádashaivá saamidhenyo& bhavanti rayimántaavaájyabhaagau viirya&M vaí rayíviirya&syaáptyai viirya&syaávaruddhyaa
Recites RV 5.82.7
aá vishvádevaM sátpatiM
Recites RV 4.54.4
ná pramíye saviturdaívyasya tadítyupaaMshú havíSo yaajyaanuvaakye& nítye saMyaajye& nédyajñapathaadáyaaniíti kLptá evá yajñe&'ntatah- prátitiSThati triSTúbhau bhavata índre vaí viirya&M triSTúbindriyásyaivá viirya&syaávaruddhyai híraNyaM dákSiNaa suvárNaM shatámaanaM tásyoktam braáhmaNam

13.4.2.14
tásyai prayaajéSu taayámaaneSu braahmaNó viiNaa>

13.4.2.15
etásyaaM sáMsthitaayaam upotthaáyaadhvaryúshca yájamaanashcaáshvasya dákSiNe kárNa aájapato vibhuúrmaatraá prabhuúh- pitréti tásyoktam braáhmaNamáthainamúdañcam praáñcam prásRjata eSaá hobháyeSaaM devamanuSyaáNaaM digyadúdiicii praácii svaáyaamevai&naM táddiSí dhatto na vai svá aayátane prátiSThito riSyatyáriSTyai

13.4.2.16
sá aaha dévaa aashaapaalaah- etáM devebhyó'shvam médhaaya prókSitaM rakSatétyuktaá maanuSaa aashaapaalaa athaite daívaa aapyaáh- saadhyaá anvaadhyaá marútastámetá ubháye devamanuSyaáh- saMvidaanaa ápratyaavartayantah- saMvatsaráM rakSanti tadyaM ná pratyaavartáyantyeSa vaá eSa tápati ká u hye&tamárhati pratyaa !vayituM yadye&nam pratyaavartáyeyuh- páraageve&daM sárvaM syaattásmaadápratyaavartayanto rakSanti

13.4.2.17
sá aahaáshaapaalaah- ye vaá etásyodR!caM gamiSyánti raaSTraM té bhaviSyanti raájaano bhaviSyantyabhiSecaniíyaa átha yá etásyodR!caM ná gamiSyantyáraaSTraM té bhaviSyantyáraajaano bhaviSyanti raajanyaa& vísho'nabhiSecaniíyaastásmaanmaa prámadata snaátvaaccaivai&namudakaánnirundhiidhvaM váDavaabhyashca te yádyadbraahmaNajaatámupanigácheta táttatpRcheta braáhmaNaah- kíyadyUyámashvamedhásya vitthéti te ye ná vidyúrjiniiyaáta taantsárvaM vaá ashvamedhah- sárvasyaiSa na veda yó braahmaNah- sánnashvamedhásya na véda só'braahmaNo jyéya eva sa paánaM karavaatha khaadaM nívapaathaátha yatkíM ca janapadé kRtaannaM sárvaM vastátsutaM téSaaM rathakaarakulá evá vo vasatistaddhyáshvasyaayátanamíti


13.4.3.1
pramucyaáshvaM dákSiNena védiM hiraNmáyaM kashipuúpastRNaati tásminhotópavishati dákSiNena hótaaraM hiraNmáye kUrce yájamaano dakSiNató brahmaá codgaataá ca hiraNmáyyoh- kashipúnoh- purástaatpratyáN^N^adhvaryúrhiraNmáye vaa kUrcé hiraNmáye vaa phálake

13.4.3.2
samúpaviSTeSvadhvaryúh- sampréSyati hótarbhUtaanyaácakSva bhUtéSvimaM yájamaanamádhyUhéti sampraíSito hótaadhvaryumaámantrayate paáriplavamaakhyaánamaakhyaasyannádhvaryavíti havaí hotarítyadhvaryúh-

13.4.3.3
mánurvaivasvato raajétyaaha tásya manuSyaa& víshastá imá aasata ityáshrotriyaa gRhamedhína upasamétaa bhavanti taanúpadi=\atyRco védah- so&'yamítyRcaáM sUktáM vyaácakSaaNa ivaánudravedviiNaagaNagína upasamétaa bhavanti taánadhvaryúh- sampréSyati viíNaagaNagina ítyaaha puraaNaírimaM yájamaanaM raájabhih- saadhukR!dbhih- sáMgaayatéti taM te táthaa sáMgaayanti tadyádenameváM saMgaáyanti puraaNaírevai&naM tadraájabhih- saadhukR!dbhih- sálokaM kurvanti

13.4.3.4
sampraíSyaadhvaryúh- prakramaánjuhoti anvaahaaryapácane vaáshvasya vaa padám parilíkhya yataráthaasya tátraavRdbhávati puúrvaa tve&va sthítih-

13.4.3.5
saavitryaá evéSTeh- purástaadanudrútya sakR!devá rUpaáNyaahavaniíye juhotyátha saayaM dhR!tiSu hUyámaanaasu raajanyo& viiNaagaathií dakSiNata úttaramandraamudaaghnáMstisráh- svayaMsambhRtaa gaáthaa gaayatiítyayudhyatétyamúM saMgraamámajayadíti tásyoktam braáhmaNam

13.4.3.6
átha shvó bhUté dvitiiyé'han evámevai&taásu saavitriiSvíSTiSu sáMsthitaasveSai&vaa&vRdádhvaryavíti havaí hotarítyevaa&dhvaryuryámo vaivasvato raajétyaaha tásya pitáro víshastá imá aasata íti stháviraa upasamétaa bhavanti taanúpadishati yájUMSi védah- so&'yamíti yájuSaámanuvaakáM vyaacákSaaNa ivaánudravedevámevaa&dhvaryúh- sampréSyati ná prakramaánjuhoti

13.4.3.7
átha tRtiiyé'han evámevai&taasvíSTiSu sáMsthitaasveSai&vaa&vRdádhvaryavíti havaí hotarítyevaa&dhvaryurváruNa aadityo raajétyaaha tásya gandharvaa víshastá imá aasata íti yúvaanah- shobhanaá upasamétaa bhavanti taanúpadishatyátharvaaNo védah- so&'yamityátharvaNaamékam párva vyaacákSaaNa ivaánudravedevámevaa&dhvaryúh- sampréSyati ná prakramaánjuhoti

13.4.3.8
átha caturthé'han evámevai&taásvíSTiSu sáMsthitaasveSai&vaa&vRdádhvaryavíti havaí hotarítyevaa&dhvaryuh- sómo vaiSNavo raajétyaaha tásyaapsaráso víshastaá imaá aasata íti yuvatáyah- shobhanaáh- upasamétaa bhavanti taa úpadishatyáN^giraso védah- so& yamityáN^girasaamékam párva vyaacákSaaNa ivaánudra>

13.4.3.9
átha pañcamé'han evámevai&taasvíSTiSu sáMsthitaasveSai&vaa&vRdádhvaryavíti havaí hotarítyevaa&dhvaryurárbudah- kaadraveyo raajétyaaha tásya sarpaa víshastá imá aasata íti sarpaáshca sarvavídashcopasamétaa bhavanti taanúpadishati sarpavidyaa védah- so&'yamíti sarpavidyaáyaa ékam párva vyaacákSaaNa ivaánudra>

13.4.3.10
átha SaSThé'han evámevai&taasvíSTiSu sáMsthitaasveSai&vaa&vRdádhvaryavíti havaí hotarítyevaa&dhvaryuh- kúbero vaishravaNo raajétyaaha tásya rákSaaMsi víshastaániimaányaasata íti sélagaah- paadakR!ta upasamétaa bhavanti taanúpadishati devajanavidyaa védah- so&'yamíti devajanavidyaáyaa ékam párva vyaacákSaaNa ivaánudra>

13.4.3.11
átha saptamé'han evámevai&taasvíSTiSu sáMsthitaasveSai&vaa&vRdádhvaryavíti havaí hotarítyevaa&dhvaryurásito dhaanvo raajétyaaha tasyaásuraa víshastá imá aasata íti kusiidína upasamétaa bhavanti taanúpadishati maayaa védah- so&'yamíti kaáMcinmaayaáM kuryaadevamevaa&dhvaryúh- sampréSyati ná prakramaánjuhoti

13.4.3.12
áthaaSTamé'han evámevai&taasvíSTiSu sáMsthitaasveSai&vaa&vRdádhvaryavíti havaí hotarítyevaa&dhvaryurmátsyah- saammado raajétyaaha tásyodakecaraa víshastá imá aasata íti matsyaáshca matsyahánashcopasamétaa bhavanti taanúpadishatiitihaaso védah- so&'yamíti káMciditihaasamaácakSiitaivámevaa&dhvaryúh- sampréSyati ná prakramaánjuhoti

13.4.3.13
átha navamé'han evámevai&taasvíSTiSu sáMsthitaasveSai&vaa&vRdádhvaryavíti havaí hotarítyevaa&dhvaryustaárkSyo vaipashyato raajétyaaha tásya váyaaMsi víshastaániimaányaasata íti váyaaMsi ca vaayovidyikaáshcopasamétaa bhavanti taanúpadishati puraaNaM védah- so&'yamíti kíMcitpuraaNamaácakSiitaivámevaa&dhvaryúh- sampréSyati ná prakramaánjuhoti

13.4.3.14
átha dashamé'han evámevai&taasvíSTiSu sáMsthitaasveSai&vaa&vRdádhvaryavíti havaí hotarítyevaa&dhvaryurdhárma índro raajétyaaha tásya devaa víshastá imá aasata íti shrótriyaa ápratigraahakaa upasamétaa bhavanti taanúpadishati saámaani védah- so&'yamíti saámnaaM dashátam brUyaadevámevaa&dhvaryúh- sampréSyati ná prakramaánjuhotiíti

13.4.3.15
etatpaáriplavam sárvaaNi raajyaanyaácaSTe sárvaa víshah- sárvaanvédaantsárvaandevaantsárvaaNi bhUtaáni sárveSaaM ha vai sá etéSaaM raajyaánaaM saáyujyaM salokátaamashnute sárvaasaaM vishaamaíshvaryamaádhipatyaM gachati sárvaanvédaanávarunddhe sárvaandevaánpriitvaa sárveSu bhUtéSvantatah- prátitiSThati yásyaivaMvídetaddhótaa paáriplavamaakhyaánamaacáSTe yó vaitádevaM védaitádevá samaanámaakhyaánam púnah- punah- saMvatsaram páriplavate tadyatpúnah- punah- pariplávate tásmaatpaáriplavaM SáTtriMshataM dashaahaanaácaSTe SáTtriMshadakSaraa bRhatii baárhataah- pashávo bRhatyai&vaa&smai pashUnávarunddhe


13.4.4.1
saMvatsaré paryávete diikSaá praajaapatyámaalabhyótsiidantiíSTayah- puróhitasyaagníSu yajetétyu haíka aahuh- kímu diikSitó yajeta dvaádasha diikSaa dvaádashopasádastisráh- sutyaastáttriNavámabhisámpadyate vájro vaí triNaváh- kSatramáshvah- kSatráM raajanyo& vájreNa khálu vaí kSatráM spRtaM tadvájreNaivá kSatráM spRNoti

13.4.4.2
diikSaNiíyaayaaM sáMsthitaayaam saayáM vaaci vísRSTaayaaM viiNaagaNagína upasamétaa bhavanti taánadhvaryúh- sampréSyati viíNaagaNagina ítyaaha devaírimaM yájamaanaM sáMgaayatéti taM te táthaa sáMgaayanti

13.4.4.3
áharaharvaaci vísRSTaayaam agniiSomiíyaaNaamantatáh- saMsthaáyaam párihRtaasu vásatiivariiSu tadyádenaM devaíh- saMgaáyanti devaírevai&naM tatsálokaM kurvanti

13.4.4.4
prajaápatinaa sutyaásu evámevaáharahah- párihRtaasvevá vasatiiváriiSUdavasaaniíyaayaamantatah- sáMsthitaayaaM tadyádenam prajaápatinaa saMgaáyanti prajaápatinaivai&nam tádantatah- sálokaM kurvanti

13.4.4.5
ékaviMshatiryuúpaah- sárva ékaviMshatyaratnayo raájjudaalo'gniSTho bhávati paítudaaravaavabhítah- SáDbailvaastráya itthaattráya itthaatSáT khaadiraastráya eve&tthaattráya itthaatSaT paálaashaastráya eve&tthaattráya itthaát

13.4.4.6
tadyádetá evaM yuúpaa bhávanti prajaápateh- praaNeSuútkraanteSu sháriiraM shváyitumadhriyata tásya yáh- shleSmaásiitsá saardháM samavadrútya madhyató nasta údabhinatsá eSa vánaspátirabhavadrájjudaalastásmaatsá shleSmaNaáh- shleSmáNo hí samábhavatténaivai&naM tádrUpéNa sámardhayati tadyatso&'gniSTho bhávati mádhyaM vaá etadyuúpaanaaM yádagniSTho mádhyametátpraaNaánaaM yannaásike svá evai&naM tádaayátane dadhaati

13.4.4.7
átha yádaapomáyaM téja aásiit yó gandhah- sá saardháM samavadrútya cakSuSTa údabhinatsá eSa vánaspátirabhavatpótudaarustásmaatsá surabhírgandhaaddhí samábhavattásmaadu jvalanastéjaso hí samábhavatténaivai&naM tádrUpéNa sámardhayati tadyattaávabhíto'gniSTham bhávatastásmaadimé abhíto naásikaaM cákSuSii svá evai&nau tádaayátane dadhaati

13.4.4.8
átha yatkúntaapamaásiit yó majjaa sá saardháM samavadrútya shrotrata údabhinatsá eSa vánaspátirabhavadbílvastásmaattásyaantaratah- sárvameva phálamaadya&m bhavati tásmaadu haaridrá iva bhavati haaridrá iva hi majjaa ténaivai&naM tádrUpéNa sámardhayatyántare paítudaaruvau bhávato baáhye bailvaa ántare hi cákSuSii baáhye shrótre svá evai&naaMstádaayátane dadhaati

13.4.4.9
ásthibhya evaa&sya khadirah- sámabhavat tásmaatsá daaruNó bahusaaró daaruNámiva hyásthi ténaivai&naM tádrUpéNa sámardhayatyántare bailvaa bhávanti baáhye khaadiraa ántare hí majjaáno baáhyaanyásthiini svá evai&naaMstádaayátane dadhaati

13.4.4.10
maaMsébhya evaa&sya palaashah- sámabhavat tásmaatsá bahuraso lóhitaraso lóhitamiva hí maaMsaM ténaivai&naM tádrUpéNa sámardhayatyántare khaadiraa bhávanti baáhye paálaasha ántaraaNi hyásthiini baáhyaani maaMsaáni svá evai&naaMstádaayátane dadhaati

13.4.4.11
átha yadékaviMshatirbhávanti ékaviMshatyaratnaya ekaviMsho vaá eSa tápati dvaádasha maásaah- páñcartávastráya imé lokaá asaávaadityá ekaviMshah- so&'shvamedhá eSá prajaápatirevámetám prajaápatiM yajñáM kRtsnáM saMskR!tya tásminnékaviMshatimagniiSomiíyaanpashUnaálabhate téSaaM samaanaM karmétyetátpUrvedyuh- kárma


13.5.1.1
átha praatargótamasya caturuttara stómo bhavati tásya catasR!Su bahiSpavamaanámaSTaásvaSTaasvaájyaani dvaadashásu maádhyandinah- pávamaanah- SoDashásu pRSThaáni viMshatyaamaárbhavah- pávamaanashcáturviMshatyaamagniSTomasaamá

13.5.1.2
tásya haíke agniSTomasaama cátuh-saama kurvanti naa&gniSTomo no&kthya& íti vádantastadyádi táthaa kuryúh- saardhaM stotríyaM shastvaá saardhamánurUpaM shaMsedrathantarám pRSThaM raáthantaraM shastrámagniSTomó yajñasténemáM lokámRdhnoti

13.5.1.3
ékaviMshatih- savaniíyaah- pashávah- sárva aagneyaastéSaaM samaanaM karmétyu haíka aahurdve tve&vai&té ekaadashínyaavaálabheta yá evai&kaadashinéSu kaámastásya kaámasyaáptyai

13.5.1.4
sáMsthite'gniSTomé párihRtaasu vásatiivariiSvadhvaryúrannahomaánjuhoti téSaamuktam braáhmaNaM praaNaáya svaáhaapaanaáya svaahéti dvaadashábhiranuvaakairdvaádasha maásaah- saMvatsarah- sárvaM saMvatsarah- sárvamashvamedhah- sárvasyaaptyai sárvasyaávaruddhyai

13.5.1.5
ekaviMshám madhyamamáharbhavati asau vaá aadityá ekaviMshah- so&'shvamedhah- svénaivai&naM stómena svaáyaaM devátaayaam prátiSThaapayati tásmaadekaviMshám

13.5.1.6
yádvevaíkaviMshám ekaviMsho vai púruSo dásha hástyaa aN^gúlayo dásha paádyaa aatmai&kaviMshastádanénaikaviMshénaatmánaitásminnekaviMshé pratiSThaáyaam prátitiSThati tásmaadekaviMshám

13.5.1.7
yádvevai&kaviMshám ekaviMsho vai stómaanaam pratiSThaá bahu khálu vaá etádetasminnáhanyuccaavacámiva kárma kriyate tadyádetádetasminnáhanyuccaavacám bahu kárma kriyáte tádetásminnekaviMshé pratiSThaáyaam prátiSThitaM kriyaataa íti tásmaadvevai&tádekaviMshamáhah-

13.5.1.8
tásya praatah-savanám agniM tám manye yo vásuríti hótaa paáN^ktamaájyaM shastvaíkaahikamupasáMshaMsati baárhataM ca práugam maadhuchandasáM ca tricashá ubhe sáMshaMsati yáshca baárhate práuge kaámo yá u ca maadhuchandase táyorubháyoh- kaámayoraáptyai kLptám praatah-savanám

13.5.1.9
athaáto maádhyandinaM sávanaM átichandaah- pratipánmarutvatiíyasya tríkadrukeSu mahiSo yávaashiramítyatiSThaa vaá eSaa chándasaaM yádatichandaa atiSThaá ashvamedhó yajñaánaamashvamedhásyaivaáptyai sai&Sai&va tríh- shastaá tricah- sámpadyate téno taM kaámamaapnoti yástricá
Recites RV 8.2.1-3
idáM vaso sutamándha ítyanucará eSá eva nítya ekaahaataaná
Recites RV 1.80.1-16
itthaa hi sóma inmáde
Recites RV 8.36.1-7
'vitaási sunvató vRktábarhiSa íti paN^ktiíshca SáTpadaashca shastvaíkaahike nívidaM dadhaatiíti marutvatiíyam

13.5.1.10
Recites from RV as below
athaáto níSkevalyam mahaánaamnyah- pRSThám bhavanti saánurUpaah- sápragaathaah- shaMsati sarve vai kaámaa mahaánaamniiSu sárve kaámaa ashvamedhe sárveSaaM kaámaanaamaáptyaa
Recites RV 1.81.1-9
índro mádaaya vaavRdhe
Recites RV 8.37.1-7
pre&dam bráhma vRtratuúryeSvaavithé ti paN^ktiíshca SaMpadaashca shastvaíkaahike nivídaM dadhaati kLptam maádhyandinaM sávanam

13.5.1.11
Recites variously from the RV as below
athaátastRtiiyasavanam átichandaa evá pratipádvaishvadevásyaabhityáM deváM savitaáramoNyo&ríti tásyaa etádeva braáhmaNaM yatpuúrvasyaa
Recites RV 1.24.3-5
abhítvaa deva savitarítyanucaro&'bhivaánbhíbhUtyai rUpam
Recites RV 6.71.4-6
údu Syá deváh- savitaa dámUnaa íti saavitráM shastvaíkaahike nivídaM dadhaati
Recites RV 4.56.1-4 Adds RV 1.159
mahii dyaávaapRthiviíiha jyéSthe íti caturRcáM dyaavaapRthiviíyaM
shastvaíkaahike nivídaM dadhaaty
Recites RV 4.34 Adds RV 1.111 And RV 5.41
Rbhúrvibhvaa& vaája índro no achetyaárbhavaM shastvaíkaahike nivídaM dadhaati ko nú vaam mitraavaruNaavRtaayanníti vaishvadeváM shastvaíkaahike nivídaM dadhaatiíti vaishvadevam

13.5.1.12
Various RV recitations and references as follows
athaáta aagnimaarutám
Recites RV 6.7 Adds RV 3.3
mUrdhaánaM divó aratím pRthivyaa íti vaishvaanariíyaM shastvaíkaahike nivídaM dadhaaty
Recites RV 5.57 Adds 1.87
aá rudraasa índravantah- sajóSasa íti maarutáM shastvaíkaahike nivídaM dadhaati
Recites RV 6.15.1-9 Adds RV 1.143
imámUSú vo átithimuSarbúdhamíti navarcáM jaatavedasiíyaM shastvaíkaahike nivídaM dadhaati tadyadaíkaahikaani nividdhaánaani bhávanti pratiSThaa vai jyótiStomah- pratiSThaáyaa ápracyutyai

13.5.1.13
tásyaité pashávo bhavanti áshvastUparó gomRga íti pañcadasha páryaN^gyaastéSaamuktam braáhmaNamáthaitá aaraNyaá vasantaáya kapíñjalaanaálabhate griiSmaáya kalaviN^kaánvarSaábhyastittíriiníti téSaamvevo&ktam

13.5.1.14
áthaitaanékaviMshataye caaturmaasyadevataábhya ékviMshatimekaviMshatim pashUnaálabhata etaávanto vai sárve devaa yaávatyashcaaturmaasyadevataah- sárve kaámaa ashvamedhe sárvaandevaánpriitvaa sárvaankaámaanaapnavaaniíti na táthaa kuryaat

13.5.1.15
saptádashaivá pashuúnmadhyame yuúpa aálabhet prajaápatih- saptadashah- sárvaM saptadashah- sárvamashvamedhah- sárvasyaáptai sárvasyaávarudhyai SóDasha SoDashétareSu SóDashkalam vaá idaM sárvaM sárvamashvamedhah- sárvasyaaptai sárvasyaávarudhyai tráyodasha trayodashaaraNyaánaakaasheSvaálabhate tráyodasha maásaah- samvatsarah- sárvaM samvatsarah- sárvamashvamedhah- sárvasyaáptai sárvasyaávarudhyai

13.5.1.16
Recites RV 1.163.1-11
átha puraá bahiSpavamaanaat áshvaM niktvo&daánayanti téna paavamaanaaya sarpanti tásyoktam braáhmaNaM stuté bahiSpavamaané'shvamaastaavamaákramayanti sa yadyáva vaa jíghredví vaa vártet sámRddho me yajña íti ha vidyaattámupaakR!tyaadhvaryúraaha hótarabhíSTuhiíti támekaadashábhirhótaabhíSTauti

13.5.1.17
Recites RV 1.163.1-11
yadákrandah- prathamaM jaáyamaana íti tríh- prathamáyaa tríruttamáyaa taah- páñcadasha sámpadyante pañcadasho vai vájro viirya&m vájro vájreNaivai&tádviirye&Na yájamaanah- purástaatpaapmaá&;amp;m vájro vájreNaivai&tádviirye&Na yájamaanah- purástaatpaapmaánamápahate tadvai yájamaanaayaiva vájrah- prádiiyate yo&'sya stR!tyastaM stártava úpa praágaachásanam vaajyarvópa praágaatparamaMyátsadhásthamíti

13.5.1.18
Recites variously from RV 1.162, with detailed explication of proper placement of recitation order of segments-- esp. 1.162.18
eté uddhR!tya maá no mitro váruNo aryamaa&yurítyetátsUktamádhrigaavaávapati cátustriMshadvaajíno devábandhorítyu haíka etaam váN^kriiNaam purástaaddadhati nedánaayatane praNavaM dádhaametyátho nédekavacanéna bahuvacanám vyavaáyaaméti na táthaa kuryaatsaardhámeSá sUktamaávapedúpa praágaachásanam vaajyarvópa praágaatparamaMyátsadhásthamíti


13.5.2.1
etéuktvaa yadádhrigoh- párishiSTam bhávati tádaaha vaáso'dhivaasaM híraNyamityáshvaayópastRNanti tásminnenamádhi sáñjñapayanti sáñjñapteSu pashúSu pátnyah- paannéjanairudaáyanti cátasrashca jaayaáh- kumaarií pañcamií catvaári ca shataányanucariíNaam

13.5.2.2
níSth\iteSu paannéjaneSu máhiSiimáshvaayopanípaadayantyáthainaavadhivaaséna samprórNuvanti svargéloke prórNuvathaamítyeSa vai svargó loko yátra pashúM sañjñapáyanti niraayatyaáshvasya shishnam máhiSyúpasthe nídhatte vR!Saa vaajií retodhaa réto dadhaatvíti mithunásyaivá sarvatvaáya

13.5.2.3
táyoh- sháyaanayoh- áshvaM yájamaano'bhímethatyútsakthyaa áva gudáM dhehiíti taM na káshcaná pratyabhímethati nedyájamaanam pratipratih- káshcidásaditi

13.5.2.4
áthaadhvaryúh- kumaariímabhímethati kúmaari háye-haye kúmaari yakaa&sakaú shakuntikéti táM kumaarií pratyabhímethatyádhvaryo háye-hayé'dhvaryo yako&'sakaú shakuntaka iti

13.5.2.5
átha brahmaa máhiSiimabhímethati máhiSi háye-haye máhiSi maataá ca te pitaá ca té'gram vRkSásya rohata íti tásyai shatáM raajaputryo&'nucaryo& bhavanti taá brahmaáNam pratyabhímethanti bráhmanháye-haye bráhmanmaataá ca te pitaá ca té'gre vRkSásya kriiData iti

13.5.2.6
áthodgaataa vaávaataamabhímethati vaávaate háye-haye vaávaata Urdhvaámenaamúchraapayéti t!syai shatáM raajanyaa& anucaryo& bhavanti taá udgaataarám pratyabhímethantyúdgaatarháye-haya údgaatarUdhvármenamúchrayataaditi

13.5.2.7
átha hótaa párivRktaamabhímethati párivRkte háye-haye párivRkte yádasyaa aMhubhédyaa íti tásyai shatáM sUtagraamaNyaa&M duhitáro'nucaryo& bhavanti taa hótaaram pratyabhímethanti hótarháye-haye hótaryáddevaáso lalaámagumiti

13.5.2.8
átha kSattaá paalaagaliímabhímethati paálaagali háye-haye paálaagali yáddhariNo yávamátti ná puSTám pashu mányata íti tásyai shatáM kSaatrasaN^grahiitR:NaáM duhitáro'nucaryo& bhavanti taáh- kSattaáram pratyabhímethanti kSáttarháye-haye kSáttaryáddhariNo yávamátti na puSTám bahu mányata íti

13.5.2.9
sarvaaptirvaáeSaá vaacah- yádabhiméthikaah- sárve kaámaa ashvamedhe sárvayaa vaacaa sárvaankaámaanaapnavaametyútthaapayanti máhiSiiM tátastaá yathetám pratip!raayantyathétare surabhimátiimR!camantató'nvaahurdadhikraávNoakaariSamiti

13.5.2.10
ápa vaá etébhya aáyurdevátaah- kraamanti yé yajñépUtaam vaá cam vádanti vaácamevai&tátpunate devayajyaáyai devátaanaamánapakramaaya yaá ca gomRgé vapaa bhávati yaá caajétUpare te áshve pratyavadhaayaáharanti naáshvasya vapaa&stiíti vádanto na táthaa kuryaadáshvasyaiva pratyákSam méda aáharetprajñaataa ítaraah-

13.5.2.11
shRtaásu vapaásu svaáhaakRtibhishcaritvaá pratyáñcah- pratiparétya sádasi brahmódyam vadanti puúrvayaa dvaaraá prapádya yathaadhiSNyam vyúpavishanti

13.5.2.12
sa hotaadhvaryúm pRchati káh- svidekaakií caratiíti tam prátyaaha suúrya ekaakií caratiiti

13.5.2.13
áthaadhvaryurhótaaram pRchati kíM svitsuúryasamaM jyótiríti tam prátyaaha bráhma suúryasamaM jyótiriti

13.5.2.14
átha brahmo&dgaataáram pRchati pRchaámi tvaa citáye devasakhéti tam prátyaahaápi téSu triSú padéSvasmiiti

13.5.2.15
áthodgaataá brahmaáNam pRchati kéSvantah- púruSa aáviveshéti tam prátyaaha pañcásvantah- púruSa aáviveshéti

13.5.2.16
etásyaamuktaáyaamutthaáya s!dasó'dhi praáñco yájamaanamabhyaáyantyágreNa havirdhaáne aásiinamétya yathaayatanám paryúpavishanti

13.5.2.17
sa hótaadhvaryúm pRchati kaá svidaasiitpUrvácittiríti tam prátyaaha dyaúraasiitpUrvácittiriti

13.5.2.18
áthaadhvaryurhótaaram pRchati ká iimare pishaN^giléti tam prátyaahaajaa&re pishañgileti

13.5.2.19
átha brahmo&dgaataáram pRchati kátyasya viSThaah- kátyakSáraaNiíti tam prátyaaha SáDasya viSth\aáh- shatámakSáraaNiiti

13.5.2.20
áthodgaataá brahmaáNam pRchati kó asyá veda bhúvanasya naábhimiti tam prátyaaha védaahámasya bhúvanasya naábhimiti

13.5.2.21
áthaadhvaryuM yájamaanah- pRchati pRchaámi tvaa páramántam pRthivyaa íti tam prátyaaheyam védih- páro ántah- pRthivyaa íti

13.5.2.22
sarvaaptirvaa eSaá vaacah- yádbrahmódyaM sárve kaámaa ashvamedhe sárvayaa vaacaa sárvaankaámaanaapnavaaméti

13.5.2.23
Recites RV 10.121.1
udité brahmódye prapádyaadhvaryúrhiraNmáyene paátreNa praajaapatyám mahimaánaM gráhaM gRhNaati tásya purorúgghiraNyagarbhah- sámavartataágra ityáthaasya puro'nuvaakyaa& subhuúh- svayambhuúh- prathama íti hótaa yakSatprajaápatimíti praiSah- prájaapate na tvádetaányanya íti hótaa yajati váSaTkRte juhoti yasté'hantsamvatsaré mahimaá sambabhUvéti naa&nuváSaTkaroti sarvahútaM hí juhoti


13.5.3.1
athaáto vapaánaaM hómah- naánaivá careyuraá vaishvadevásya vapaáyai vaishvadevásya vapaáyaaM hutaáyaaM tadanvítaraajuhuyuríti ha smaaha satyákaamo jaabaalo víshve vai sárve devaastádenaanyathaadevatám priiNaatiíti

13.5.3.2
aindraagnásya vadaáyaaM hutaáyaam tadanvítaraa juhuyuríti ha smaahatuh- saumaapau maánutantavyaavindraagnii vai sárve devaastádevai&naanyathaadevatám priiNaatiíti

13.5.3.3
kaayásya vapaáyaaM hutaáyaam tadanvítaraa juhuyuríti ha smaaha i&naanyathaadevatám priiNaatiíti shaílaalih- prajaápatirvai káh- prajaápatimu vaa ánu sárve devaastádevai&naanyathaadevatám priiNaatiiti

13.5.3.4
ékaviMshatiM caaturmaasyadevataá anuhútya ekviMshatidhaá kRtvaa prácareyuríti ha smaaha bhaallabeyá etaávanto vai sárve devaayaávatyashcaaturmaasyadevataastádevai&naanyathaadevatám priiNaatiíti

13.5.3.5
naánaivá careyuh- ítiindrotah- shaunakah- kímutá tvareraMstádevai&naanyathaadevatam priiNaatiítyetadáha téSaam váco'nyaa tve&vaáta sthítih-

13.5.3.6
átha hovaaca yaájñavalkyah- sakR!devá praajaapatyaábhih- pracáreyuh- sakR!ddevadevátyaabhistádevai&naanyathaadevatám priiNaatyáñjasaa yajñásya saMsthaamúpaiti na hvalatiiti

13.5.3.7
Recites as below
hutaásu vapaásu prapádyaadhvaryuú rajaténa paátreNa praajaapatyám mahimaánamúttaraM gráhaM gRhNaati tásya purorug
Via VS 23.3, from RV 10.121.3
yáh- praaNató nimiSató mahitvéti vipáryaste yaajyaanuvaakye& ayaatayaamátaayaa eSá evá praiSo váSaTkRte juhoti yáste raátrau samvatsaré mahimaá sambabhUvéti naa&nuváSaTkaroti tásyoktam braáhmaNam

13.5.3.8
naanyéSaam pashUnaám tedanyaá avadyanti ávadyantyáshvasya dakSiNato&'nyéSaam pashUnaámavadyántyuttarató'shvasya plakSashaakhaásvanyéSaam pashUnaámavadyánti vetasashaakhaasváshvasya

13.5.3.9
tádu hovaaca saátyayajñih- itaráthaivá kuryuh- patha eva naa&podítyamíti puúrvaa tve&va sthítirukthyo& yajñasténaantarikSalokámRdhnoti sárvastomo'tiraatrá uttamamáharbhavati sárvam vai sárvastomo'tiraatrah- sárvamashvamedhah- sárvasyaáptai sárvasyaávaruddhyai

13.5.3.10
tásya trivR!dbahiSpavamaanám pañcadashaanyaájyaani saptadasho maádhyandinah- pávamaana ekaviMshaáni pRSth\aáni triNavástRtiíyah- pávamaanastráyastriMshamagniSTomasaamai&kaviMshaányukthaányekaviMsháh- SoDashií pañcadashii raátristrivR!tsandhiryáddvitiíyasyaáhnah- pRSThya&sya SaDahásya táchastrámatiraatró yajñasténaamúM lokámRdhnoti

13.5.3.11
ékaviMshatih- savaniíyaah- pashávah- sárva aagneyaastéSaaM samaanaMkarmétyu haíka aahushcaturviMshatim tve&vai&taángavyaanaálabhet dvaadashábhyo devataabhyo dvaádasha maásaah- samvatsarah- sárvaM samvatsarah- sárvamashvamedhah- sárvasyaáptai sárvasyaávaruddhyai


13.5.4.1
eténa hendrotó daivaapah- shaúnakah- janamejayám paarikSitáM yaajayaám cakaara téneSTvaa sárvaam paapakRtyaaM sárvaam brahmahatyaamápajaghaana sárvaaM ha vaí paapakRtyaaM sárvaam brahmahatyaamápahanti yo&'shvamedhéna yájate

13.5.4.2
tádetadgaáthayaabhígiitam aasandiívati dhaanyaadáM rukmíNaM háritasrajam ábadhnaadáshvaM saaraN^gáM devébhyo janamejaya íti

13.5.4.3
eté eva puúrve áhanii jyótiratiraatrasténa bhiimásenameté eva puúrve áhanii gaúratiraatrasténográsenameté eva puúrve áhanii aáyuratiraatrasténa shrutásenamítyeté paarikSitiíyaastádetadgaáthayaabhígiitam paarikSitaa yájamaanaa ashvamedhaíh- paro'varam ájahuh- kárma paápakam púNyaah- púNyena kármaNéti

13.5.4.4
eté eva puúrve áhanii abhijídatiraatrasténa ha pára aaTNaará iije kaúsalyo raájaa tádetadgaáthayaabhígiitamaTNaarásya párah- putró'shvam médhyamabandhayat hairaNyanaabhah- kaúsalyo díshah- pUrNaá amaMhatéti

13.5.4.5
eté eva puúrve áhanii vishvajídatiraatrasténa ha purukutso daurgahéNeja aikSvaako raájaa tásmaadetadR!SiNaabhyánUktamasmaákamátra pitárastá aasantsapta RSáyo daurgahé badhyámaana íti

13.5.4.6
eté eva puúrve áhanii mahaavratámatiraatrasténa ha marútta aavikSitá iija aáyogavo raájaa tásya ha táto marútah- pariveSTaáro'gníh- kSattaa víshve devaáh- sabhaasádo babhUvustádetadgaáthayaabhígiitam marútah- pariveSTaáro marúttasyaavasangRhé aavikSitásyaagníh- kSattaa víshve devaáh- sabhaasáda íti marúto ha vai tásya pariveSTaáro'gníh- kSattaa víshve devaáh- sabhaasádo bhavanti yo&'shvamedhéna yájate

13.5.4.7
eté eva puúrve áhanii aptoryaamo&'tiraatrasténa haiténa kraívyaiije paáñcaalo raájaa krívaya íti ha vaí puraá pañcaalaanaácakSate tádetadgaáthayaabhígiitam áshvam médhyamaálabhata kríviiNaamátipUruSah- paáñcaalah- párivakraayaaM sahasrashatádakSiNamíti

13.5.4.8
átha dvitiíyayaa sahásramaasannayútaa shataá ca páñcaviMshatih- diktó-diktah- pañcaalaánaam braahmaNaa yaá vibhejira íti

13.5.4.9
trivR!dagniSTomáh- pañcadashá ukthya&h- saptadasháM tRtiíyamáhah- sókthakamekaviMsháh- SoDashií pañc=dashii raátristrivR!tsandhirítyeSo&'nuSTúpsampannasténa haiténa dhvasaá dvaitavanáiije maatsyo raájaa yátraitaddvaítavanaM sárastádetadgaáthayaabhígiitaM cáturdasha dvaitavano raájaa saN^graamajiddháyaan índraaya vRtrághne'badhnaattásmaaddvaítavanaM sára íti

13.5.4.10
caturviMshaah- pávamaanaah- trivR!dabhyaavártaM catushcatvaariMshaah- pávamaanaa ekaviMshámabhyaavártamaSTaacatvaariMshaah- pávamaanaastrayastriMshámabhyaavártamaa&gniSTomasaamaáddyaatriMshaányukthaányekaviMsháh- SoDashií pañcadashii raátristrivR!tsandhiríti

13.5.4.11
etadvíSNoh- kraantam téna haiténa bharato daúh-Santiriije téneSTve&maam vya&STim vyaa&nashe ye&yám bharataánaaM tádetadgaáthayaabhígiitamaSTaásaptatim bharato daúSantiryamunaamánu gáN^gaayaam vRtraghne&'badhnaatpáñcapañcaashataM háyaaniti

13.5.4.12
átha dvitiíyayaa trayastriMsháM shataM raajaáshvaanbaddhvaáya médhyaan saúdyumnirátyaSThaadanyaánamaayaánmaayávattara iti

13.5.4.13
átha tRtiíyayaa shakúntalaa naaDapítyapsaraá bharatám dadhe párah sahasraaníndraayaáshvaanmédhaanya aáharadvijítya pRthiviiM sárvaamiti

13.5.4.14
átha caturthyaá mahádadyá bharatásya na puúrve naápare jánaah- dívam mártya iva baahúbhyaaM nódaapuh- páñca maanavaa íti

13.5.4.15
ekaviMshástomena RSabhó yaajñaturá iije shvíknaanaaM raájaa tádetadgaáthayaabhígiitaM yaajñature yájamaane brahmaáNa RSabhe jánaa ashvamedhe dhánam labdhvaa víbhajante sma dákSiNaa íti

13.5.4.16
trayastriMshástomena shóNah- saatraasaahá iije paáñcaalo raájaa tádetadgaáthayaabhigiitaM saatraasahe yájamaane'shvamedhéna taurvashaah- údiirate trayastriMshaah- SáT sahásraaNi varmíNaamiti

13.5.4.17
átha dvitiiyayaa SáTSaT SaDgaá sahásraaNi yajñé kokapitustáva údiirate trayastriMshaah- SáT sahásraaNi varmíNaamiti

13.5.4.18
átha tRtiíyayaa saatraasahe yájamaane paáñcaale raájñi susraji ámaadyadíndrah- sómenaátRpyanbraahmaNaa dhánairíti

13.5.4.19
góvinatena shataániikah- saatraajitá iije kaáshyasyaáshvamaadaáya táto haitárdavaákkaashayo'gniinnaádadhata aattasomapiithaah- sma íti vádantah-

13.5.4.20
tásya vidhaá caturviMshaah- pávamaanaah- trivR!dabhyaavártam catushcatvaariMshaah- pávamaanaa ekviMshaanyaájyaani triNavaányukthaányekaviMshaáni pRSThaáni SaTtriMshaah- pávamaanaastrayastriMshámabhyaavártamaa&gniSTomasaamaádekaviMshaányukthaányekaviMsháh- SoDashií pañcadashii raátristrivR!tsandhih-

13.5.4.21
tádetadgaáthayaabhígiitam shataániikah- sámantaasu médhyaM saatraajito háyam aádatta yajñáM kaashiinaám bharatáh- satvátaamiveti

13.5.4.22
átha dvitiíyayaa shvetaM sámantaasu vashaM cárantaM shataániiko dhrRtáraaSTrasya médhyam aadaáya sáhvaa dáshamaasyamáshvaM shataániiko góvinatena heja iti

13.5.4.23
átha caturthyaá mahádadyá bharataánaaM na puúrve naápare janaah- dívam mártya-iva pakSaábhyaaM nódaapuh- saptámaa navaa iti

13.5.4.24
athaáto dákSiNaanaam mádhyam práti raaSTrásya yádanyadbhuúmeshca púruSebhyashca braahmaNásya ca vittaatpraácii digghóturdákSiNaa brahmáNah- pratiícyadhvaryorúdiicyudgaatustádeva hótRkaa anvaábhaktaah-

13.5.4.25
udayaniíyaayaaM sámsthitaayaam ékaviMshatim vashaá anUbándhyaa aálabhate maitraavaruNiírvaishvadeviírbaarhaspatyaá etaásaaM devátaanaamaáptyai tadyádbaarhaspatyaantyaa bhávanti bráhma vai bR!haspátistádu bráhmaNyevaa&ntatah- prátitiSThati

13.5.4.26
átha yadékaviMshatirbhavanti ekaviMsho vaá eSa yá eSa tápati dvaádasha maásaah- páñcartávastráya imé lokaá asaávaadityá ekaviMsha etaámabhisampádam

13.5.4.27
udavasaániiyaayaaM sáMsthitaayaam cátasrashca jaayaáh- kumaariím pañcamiíM catvaári ca shataányanucariíNaaM yathaasamuditam dákSiNaam dadati

13.5.4.28
athóttaraM samvatsarámRtupashúbhiryajate SaDbhíraagneyaírvasanté SaDbhíraindraírgriiSme SaDbhíh- paarjanyaírvaa maarutaírvaa varSaásu SaDbhírmaitraavaruNaíh- sharádi SaDbhíraindraavaiSNavaírhemanté SaDbhíraindraabaarhaspatyaih- shíshire SáDRtávah- samvatsaráh- RtúSveva samvatsare prátitiSThati SáTtriMshadeté pashávo bhavanti SaTtriMshadakSaraa bRhatií bRhatyaamádhi svargó lokah- prátiSThitastádvantató bRhatyai&va chándasaa svargé loke prátitiSThati


13.6.1.1
púruSo ha naaraayaNo&'kaamayata átitiSTheyaM sárvaaNi bhUtaányahámeve&daM sárvaM syaamíti sá etám puruSamedhám pañcaraatrám yajñakratúmapashyattamaáharatténaayajata téneSTvaátyatiSThatsárvaaNi bhUtaániidaM sárvamabhavadátitiSThati sárvaaNi bhUtaániidaM sárvam bhavati yá evám vidvaánpuruSamedhéna yájate yó vaitádevam véda

13.6.1.2
tásya tráyoviMshatirdiikSaah- dvaádashopasádah- páñca sutyaah- sá eSá catvaariMshadraatráh- sadiikSopasátkashcatvaariMshádakSaraa viraaTtádviraájamabhisámpadyate táto viraáDajaayata viraájo ádhi puúruSa ítyeSaa vai saá viraáDetásyaa evai&tádviraájo yajñam púruSaM janayati

13.6.1.3
taa vaá etaah- cátasro dasháto bhavanti tadyádetaashcátasro dasháto bhávantyeSaáM caivá lokaánaamaáptye dishaáM cemámevá lokám prathamáyaa dashátaapnuvannantárikSaM dvitiíyayaa dívaM tRtiíyayaa díshashcaturthyaa táthaivai&tadyájamaana imámevá lokám prathamáyaa dashátaapnótyantárikSaM dvitiíyayaa dívaM tRtiíyayaa díshashcaturthyai&taávadvaá idaM sárvaM yaávaadimé ca lokaa díshashca sárvam puruSamedhah- sárvasyaáptyai s!rvasyaávaruddhyai

13.6.1.4
ékaadashaagniSomiíyaah- pasháva upavasathe téSaaM samaanaM karmaíkaadasha yuúpaa ékaadashaakSaraa triSTubvájrastriSTubviirya&M triSTubvájreNaivai&tádviirye&Na yájamaanáh- purástaatpaapmaánamápahate

13.6.1.5
ekaadashinaáh- sutyaásu pashávo bhavanti ékaadashaakSaraa triSTubvájrastriSTúbviirya&M triSTubvájreNaivai&tádviirye&Na yájamaanah- purástaatpaapmaánamápahate

13.6.1.6
yádvevai&kaadashinaa bhávanti ekaadashínii vaá idaM sárvam prajaápatirhyékaadashínii sárvaM hí prajaápatih- sárvam puruSamedhah- sárvasyaáptyai sárvasyaávaruddhyai

13.6.1.7
sa vaa eSá puruSamedháh- pañcaraatró yajñakratúrbhavati paáN^kto yajñah- paáN^ktah- pashuh- páñcartavah- samvatsaro yatkíM ca pañcávidhamadhidevatámadhyaatmaM tádenena sárvamaapnoti

13.6.1.8
tásyaagniSTomáh- prathamamáharbhavati áthokthyó'thaatiraatró'thokthyó'thaagniSTomah- sa vaa eSá ubhayátojyotirubhayátaukthyah-

13.6.1.9
yávamadhyah- pañcaraatró bhavati ime vaí lokaáh- puruSamedhá ubhayátojyotiSo vaá imé lokaá agnínetá aadityénaamútastásmaadubhayátojyotiránnamukthya& aatmaa&tiraatrastadyádetaá ukthyaa&vatiraatrámabhíto bhávatastásmaadayámaatmaánnena párivRDhó'tha yádeSa várSiSTo'tiraatró'hnaaM sa mádhye tásmaadyávamadhyo yuté ha vaí dviSántam bhraátrRvyamayámevaa&sti naa&sya dviSanbhraátRvya ítyaahuryá evam véda

13.6.1.10
tásyaasyámevá lokáh- prathamamáhah- ayámasya lokó vasantá RturyádUrdhvámasmaállokaádarvaaciínamantárikSaattáddvitiíyamáhastádvasyaagriiSmá RtúrantárikSamevaa&sya madhyamamáharantárikSamasya varSaasharádaavRtU yádUrdhvámntárikSaadarvaaciínaM divastáccaturthamáhastádvasya hemantá Rturdyaúrevaa&sya pañcamamáhardyaúrasya shíshira Rturítyadhidevatam

13.6.1.11
áthaadhyaatmám pratiSthai&vaa&sya prathamamáhah- pratiSTho& asya vasantá RturyádUrdhvám pratiSThaáyaa avaaciínam máddhyaattáddvitiíyamáhastádvasya griiSmá Rturmádhyamevaa&sya madhyamamáharmádhyamasya varSaasharádaavRtU yádUrdhvam mádhyaadavaaciínam shiirSNastáccaturthamáhastádvasya hemantá Rtuh- shíra evaa&sya pañcamamáhah- shíro'sya shíshira Rtúrevámimé ca lokaá samvatsaráshcaatmaá ca puruSamedhámabhisámpadyante sárvam vaá imé lokaah- sárvaM samvatsarah- sárvamaatmaa sárvam puruSamedhah- sárvasyaáptyai sárvasyaávaruddhyai


13.6.2.1
átha yásmaatpuruSamedho naáma ime vaí lokaah- puúrayámeva púruSo yo&'yam pávate so&'syaám purí shete tásmaatpúruSastásya yádeSú lokeSvánnaM tádasyaánnam médhastadyádasyaitadánnam medhastásmaatpuruSamedhó'tho yádasminmédhyaanpúruSaanaalábhate tásmaadvevá puruSamedhah-

13.6.2.2
taanvaí madhyamé'hannaálabhate antárikSam vaí madhyamamáharantárikSamu vai sárveSaam bhUtaánaamaayátanamátho ánnam vaá eté pasháva udarám madhyamamáharudáre tadánnaM dadhaati

13.6.2.3
taanvai dásha-dashaálabhate dáshaakSaraa viraáDviraáDu kRtsnamánnaM kRtsnásyaivaa&nnaádyasyaávaruddhyai

13.6.2.4
ékaadasha dasháta aálabhate ékaadashaakSaraa triSTubvájrastriSTúbviirya&M triSTubvájreNaivai&tadviirye&Na yájamaano madhyatáh- paapmaánamápahate

13.6.2.5
aSTaácatvaariMshatam madhyame yuúpa aálabhate aSTaácatvaariMshadakSaraa jágatii jaágataah- pashávo jágatyaivaa&smai pashUnávarunddhe

13.6.2.6
ékaadashaikaadashétareSu ékaadashaakSaraa triSTubvájrastriSTúbviirya&M triSTubvájreNaivai&tádviirye&Na yájamaano'bhítah- paapmaánamápahate

13.6.2.7
aSTaá uttamaanaálabhate aSTaákSaraa gaayatrii bráhma gaayatrii tadbráhmaivai&tádasya sárvasyottamaM karoti tásmaadbráhmaasya sárvasyottamamítyaahuh-

13.6.2.8
te vaí praajaapatyaá bhavanti bráhma vaí prajaápatirbraahmo hí prajaápatistásmaatpraajaapatyaá bhavanti

13.6.2.9
Via VS 30.1-3, from RV 5.82.5
sa vaí pashuúnupaakariSyán etaástisráh- saavitriiraáhutiirjuhoti déva savitastátsaviturváreNyam víshvaani deva savitaríti savitaáram priiNaati so&'smai priitá etaanpúruSaanprásauti téna prásUtaanaalabhate

13.6.2.10
bráhmaNe braahmaNamaálabhate bráhma vaí braahmaNo bráhmeva tadbráhmaNaa sámardhayati kSatraáya raajanya&M kSatram vaí raajanya&h- kSatrámeva tátkSatréNa sámardhayati marúdbhyo vaíshyamm vísho vaí marúto víshameva tádvishaa sámardhayati tápase shUdram tápo vaí shUdrastápa eva tattápasaa sámardhayatyevámetaá devátaa yathaarUpám pashúbhih- sámardhayati taá enaM sámRddhaah- sámardhayanti sárvaih- kaámaih-

13.6.2.11
aájyena juhoti téjo vaa aájyam téjasaivaásmiMstattéjo dadhaatyaájyena juhotyetadvaí devaánaam priyaM dhaáma yadaájyam priyéNaivai&naandhaámnaa sámardhayati tá enaM sámRddhaah- sámardhayanti sárvaih- kaámaih-

13.6.2.12
níyuktaanpúruSaan brahmaá dakSiNatah- púruSeNa naaraayaNénaabhiSTaúti sahásrashiirSaa púruSah- sahasraakSáh- sahásrapaadítyeténa SoDasharcéna SóDashakalam vaá idaM sárvaM sárvam puruSamedhah- sárvasyaáptyai sárvasyaávaruddhyaa itthámasiitthámasiityúpastautyevai&nametánmaháyatyevaátho yáthaiSa táthainametádaaha tatpáryagnikRtaah- pashávo babhUvurásañjñaptaah-

13.6.2.13
átha hainam vaágabhyu&vaada púruSa maa sántiSThipo yádi saMsthaapayiSyási púruSa eva púruSamatsyatiíti taanpáryagnikRtaanevódasRjattaddevátyaa aáhutiirajuhottaábhistaá devátaa apriiNaattaá enam priitaá apriiNantsárvaih- kaámaih-

13.6.2.14
aájyena juhoti téjo vaa aájyaM téjasaivaa&smiMstattéjo dadhaati

13.6.2.15
ekaadashinaih- sáMsthaapayati ékaadashaakSaraa triSTubvájrastriSTúbviirya&M triSTubvájreNaivai&tádviirye&Na yájamaano madhyatáh- paapmaánamápahate

13.6.2.16
udayaniíyaayaaM sáMsthitaayaam ékaadasha vashaá anUbándhyaa aálabhate maitraavaruNiírvaishvadeviírbaarhaspatyaá etaásaaM dev átaanaamaáptyai tadyádbaarhaspatyaa ántyaa bhávanti bráhma vai bR!haspátistádu bráhmaNyevaa&ntatah- prátitiSThati

13.6.2.17
átha vadékaadasha bhávanti ékaadashaakSaraa triSTubvájrastriSTúbviirya&M triSTubvájreNaivai&tádviirye&Na yájamaano madhyatáh- paapmaánamápahate traidhaatavyu&davasaaniíyaasaáveva bándhuh-

13.6.2.18
athaáto dákSiNaanaam mádhyam práti raaSTrásya yádanyadbhuúmeshca braahmaNásya ca vittaatsátpuruSam praácii digghórtudákSiNaa brahmáNah- pratiícyadhvaryorúdiicyudgaatustadeva hótRkaa anvaábhaktaah-

13.6.2.19
átha yádi braahmaNo yájet sarvavedasáM dadyaatsárvam vaí braahmaNah- sárvaM sarvavedasaM sárvam puruSamedhah- sárvasyaáptyai sárvasyaávaruddhyai

13.6.2.20
áthaatmánnagnií samaaróhya uttaranaaraayaNénaadityámudasthaayaánapekSamaaNó'raNyamabhipréyaattádevá manuSye&bhyastiró bhavati yádyu graáme vívatsedaráNyoragnií samaaróhyottaranaaraayaNénaivaa&dityámupasthaáya gRhéSu pratyávasyedátha taányajñakratUnaáhareta yaánabhyaapnuyaatsa vaá eSa na sárvasmaa anuvaktávyah- sárvaM hí puruSamedho netsárvasmaa'iva sárvam brávaaNiíti yo nve&vá jñaatastásmai brUyaadátha yo&'nUcaanó'tha yo&'sya priyah- syaannaittve&va sárvasmaa iva


13.7.1.1
bráhma vaí svayambhu tápo'tapyata tádaikSata na vai tápasyaánantyamasti hántaahám bhUtéSvaatmaánaM juhávaani bhUtaáni caattmaniíti tatsárveSu bhUtéSvaatmaánaM hutvaá bhUtaáni caatmáni sárveSaam bhUtaánaaM shraíSThyaM svaáraajyamaádhipatyam páryaittáthaivai&tadyájamaanah- sarvamedhe sárvaanmédhaanhutvaa sárvaaNi bhUtaáni shraíSThyaM svaáraajyamaádhipatyam páryeti

13.7.1.2
sa vaá eSá sarvamedhó dasharaatró yajñakratúrbhavati dáshaakSaraa viraaDviraaDu kRtsnamánnaM kRtsnásyaivaa&nnaádyasyaávaruddhyai tásminnagním paraardhya&M cinoti paramo vaá eSá yajñakratUnaaM yátsarvamedháh- paraméNaivai&nam paramátaaM gamayati

13.7.1.3
tásyaagniSTúdagniSTomáh- prathamamáharbhavati agnirvaá agniSTúdagniSTomo&'gnímukhaa u vai sárve devaah- sárveSaaM devaánaamaáptyai tásyaagneyaa gráhaa bhavantyagniyya&h- purorúcah- sárvamaagneyámasadíti

13.7.1.4
indrastúdukthyo& dvitiíyamáharbhavati índro vai sárve devaah- sárveSaaM devaánaamaáptyai tásyaindraa gráhaa bhavantyaindrya&h- purorúcah- sárvamaindrámasadíti

13.7.1.5
sUryastúdukthya&stRtiíyamáharbhavati suúryo vai sárve devaah- sárveSaam devaánaamaáptyai sauryaa gráhaa bhavanti sauryya&h- purorúcah- sárvaM sauryámasaditi

13.7.1.6
vaishvadeváshcaturthamáharbhavati víshve vai sárve devaah- sárveSaaM devaánaamaáptyai vaishvadevaa gráhaa bhavanti vaishvade&vyah- parorúcah- sárvam vaishvadevámasaditi

13.7.1.7
aáshvamedhikam madhyamám pañcamamáharbhavati tásminnáshvam médhyamaálabhate'shvamedhásyaivaáptyai

13.7.1.8
paúruSamedhikam madhyamáM SaSThamáharbhavati tásminmédhyaanpúruSaanaálabhate puruSamedhásyaivaáptyai

13.7.1.9
aptoryaamáh- saptamamáharbhavati sárveSaam yajñakratUnaamaáptyai tásmintsárvaanmédhyaanaálabhate yácca praaNi yáccaapraaNám vapaá vapaávataM juhoti tváca utkártamavapaákaanaaM samvráshcamoSadhivanaspatiinaam prákiranti shúSkaaNaaM caardraáNaam caánnamannaM juhotyánnasyaannasyaáptyai sárvam juhoti sárvasmai juhoti sárvasyaáptyaj sárvasyaávaruddhyai praatah-savané hutaásu vapaásvevámevá tRtiiyasavané hutéSu havíh-Su

13.7.1.10
triNavámaSTamamáharbhavati vájro vaí triNavo vájreNa khálu vaí kSatráM spRtaM tadvájreNaivá kSatráM spRNoti

13.7.1.11
trayastriMsháM navamamáharbhavati pratiSThaa vai travastriMshah- prátiSThityai

13.7.1.12
vishvajitsárvapRSTho'tiraatro dashamamáharbhavati sárvam vaí vishvajitsárvapRSTho'tiraatrah- sárvaM sarvamedhah- sárvasyaáptyai sárvasyaávaruddhyai

13.7.1.13
athaáto dákSiNaanaam mádhyam práti raaSTrásya yádanyádbraahmaNásya vittaatsábhUmi sápuruSam praácii digghóturdákSiNaa brahmáNah- pratiícyadhvaryorúdiicyudgaatustádeva hótRkaa anvaábhaktaah-

13.7.1.14
téna haiténa vishvákarmaa bhauvaná iije téneSTvaátyatiSThatsárvaaNi bhUtaániidaM sárvamabhavadátitiSThati sárvaaNi bhUtaániidaM sárvam bhavati ya evám vidvaántsarvamedhéna yájate yó vaitádevam véda

13.7.1.15
táM ha kashyápo yaajayaáM cakaara tadápi bhuúmih- shlókaM jagau ná maa mártyah- káshcana daátumarhati víshvakarmanbhauvana mandá aasitha úpamañghyati syaá salilásya mádhye mR!SaiSá te saN^garáh- kashyápaayéti


13.8.1.1
áthaasmai kalyaaNáM kurvanti áthaasmai shmashaanám kurvanti gRhaánvaa prajñaánam vaa yo vai káshca mríyate sa shávastásmaa etadánnaM karoti tásmaachavaannám shávaannám ha vai táchmashaanamityaácakSate parókSaM shmashaa u haiva naáma pitR:Naámattaárasté haamúSmiMloké'kRtashmashaanasya saadhukRtyaamúpadambhayanti tébhya etadánnaM karoti tásmaachmashaannáM shmashaannám ha vai táchmashaanamityaácakSate paró'kSam

13.8.1.2
tadvai ná kSipráM kuryaat nennávamagháM karávaaNiíti cirá evá kuryaadaghámeva táttiráh- karoti yátra samaanaánu cana smáreyuráshrutimeva tádagháM gamayati yádyanusmáreyuh-

13.8.1.3
áyuN^geSu samvatsareSu kuryaat áyuN^gaM hí pitR:NaámekanakSatrá ekanakSatraM hí pitR:Naámamaavaasyaa&yaamamaavaasyaa& vaá ekanakSatraméko hi yádvetaaM raátriM sárvaaNi bhUtaáni samvásanti téno taM kaámamaapnoti yah- sárveSu nákSatreSu

13.8.1.4
sharádi kuryaat svadhaa vaí sharátsvadho& vaí pitR:NaamánnaM tádenamánne svadhaáyaaM dadhaati maaghé vaa maá no'ghám bhUdíti nidaaghé vaa ní no'gháM dhiiyaataa íti

13.8.1.5
cátuh-srakti devaashcaásuraashcobháye praajaapatyaá dikSva&spardhanta té devaaásuraantsapátnaanbhraátRvyaandigbhyo&'nudanta te&'díkkaah- páraabhavaMstásmaadyaa daívyah- prajaashcátuh-sraktiini taah- shmashaanaáni kurvaté'tha yaa aasurya&h- praacyaástvadyé tvatparimaNDalaáni té'nudanta hye&naandigbhyá ubhe díshaavántareNa vídadhaati praáciiM ca dákSiNaaM caitásyaaM ha dishí pitRlokásya dvaáraM dvaarai&vai&nam pitRlokam prápaadayati sraktíbhirdikSu pratitíSThatiítareNaatmánaavantaradíkSu tádenaM sárvaasu dikSu prátiSThaapayati

13.8.1.6
athaáto bhUmijoSaNásya udiiciínapravaNe karotyúdiicii vaí manuSyaa&Naam diktádenam manuSyaloka aábhajatyetáddha vaí pitáro manuSyaloka aábhaktaa bhavanti yádeSaam prajaa bhávati prajaá haassya shreyasii bhavati

13.8.1.7
dakSiNaápravaNe kuryaadítyaahuh- dakSiNaápravaNo vaí pitRlokastádenam pitRloka aábhajatiíti na táthaa kuryaadaamiívaddha naáma táchmashaanakaraNáM kSipré haiSaamáparo'nupraíti

13.8.1.8
dakSiNaápravaNasya pratyarSé kuryaadítyu haíka aahuh- tátpratyúchritamaghám bhavatiíti no& eva t!thaa kuryaadyadvaá udiiciínapravaNe karóti tádevá pratyúchritamaghám bhavati

13.8.1.9
yásyaivá samásya satáh- dakSiNatáh purástaadaápa étya saMsthaayaápraghnatya etaaM díshamabhiniSpádyaakSayyaá apo&'pipádyeraMstátkuryaadánnam vaa'aápo'nnaádyamevaásmaa'etátpurástaatpratyágdadhaatyamR!tamu vaa aápa eSo& ha jiivaánaam digántareNa saptarSiiNaáM codáyanamaadityásyacaastamáyanamamR!tameva tájjiivéSu dadhaati táddhaitátpratimiívannaáma shmashaanakaraNám jiivébhyo hitaM yadvaavá jiivébhyo hitam tátpitR!bhyah-

13.8.1.10
kámvati kuryaat kám me'sadityátho shámvati shám me'sadíti naa&dhipatháM kuryaannaa&kaashe nédaavíragháM karavaaNiíti

13.8.1.11
gúhaa sádavataapí syaat tadyadgúhaa bhávatyaghámeva tadgúhaa karotyátha yádavataapya&sau vaá aadityáh- paapmáno'pahantaa sá evaa&smaatpaapmaánamápahantyátho aadityájyotiSamevai&naM karoti

13.8.1.12
na tásminkuryaat yásyetthaádanUkaashah- syaádyaacamaanáM ha naáma tátkSipré haiSaamáparo'nupraíti

13.8.1.13
citrám pashcaátsyaat prajaa vaí citráM citráM haasya prajaá bhavati yádi citram na syaadaápah- pashcaádvottarató vaa syuraápohye&vá citr!M haivaa&sya prajaá bhavati

13.8.1.14
USaré karoti réto vaa uúSaah- prajánanaM tádenam prajánana aábhajatyetáddha vaí pitárah- prajánana aábhaktaa bhavanti yádeSaam prajaa bhávati prajaá haasya shréyasii bhavati

13.8.1.15
sámUle sámUlaM hí pitR:Naám viiriNamishrámetáddhaasyaah- pítryamánatiriktamátho aghámeva tadbáddhR karoti

13.8.1.16
ná bhUmipaashámabhivídadhyaat ná sharaM naáshmagandhaaM naádhyaaNDaaM ná pRshniparNii naa&shvatthásyaantikáM kuryaanná vibhiítakasya na tílvakasya na sphuúrjakasya ná harídrorná nyagrodhasya yé caanyé paapánaamaano maN^galopepsáyaa naámnaameva párihaaraaya

13.8.1.17
athaáta aavR!deva agnividháyaagnicítah- shmashaanáM karoti yadvai yájamaano'gníM cinute&'múSmai tállokaáya yajñénaatmaánaM sáMskuruta etádu ha yajñíyaM karmaásaMsthitamaá shmashaanakaraNaattadyádagnividháyaagnicítah- shmashaanáM karótyagnicityaámeva tatsáMsthaapayati

13.8.1.18
tadvai ná mahátjuryaat nénmahádaghám karávaaNiíti yaávaanapakSapucho&'gnistaávatjuryaadítyu haíka aahuh- samaano hya&syaiSá aatmaa yáthaivaa&gnestathéti

13.8.1.19
puruSamaatraM tve&vá kuryaat tathaáparasmaa avakaashaM ná karoti pashcaadváriiyah- prajaa vaí pashcaátprajaámeva tadváriiyasiiM kuruta uttarato várSiiyah- prajaa vaa úttaraa prajaámeva tadvárSiiyasiiM kurute tádvidhaáyaapasalavisRSTaábhi spándyaabhih- paryaátanotyapasalavi pítryaM hi karma

13.8.1.20
athóddhantavaá aaha sa yaávatyevá nivápsyantsyaattaávadúddhanyaatpuruSamaatraM tve&vóddhanyaattathaáparasmaa avakaashaM ná karotyátho óSadhiloko vaí pitavra óSadhiinaaM ha muúlaanyúpasarpantyátho nédasyaá antárhitó'sadíti


13.8.2.1
antardhaávo haíke nívapanti devaashcaásuraashcobháye praajaapatyaá asmíMloke&'spardhanta té devaa ásuraantsapátnaanbhraátRvyaanasmaállokaádanudanta tásmaadyaa daívyah- prajaa ánantarhitaani taáh- shmashaanaáni kurvaté'tha yaá aasurya&h- praacyaástvadyé tvadantárhitaani té camvaa&M tvadyásmiMstvat

13.8.2.2
áthainatparishrídbhih- párishravati yaá evaa&muúh- parishrítastaá etaa yájuSaa taáh- parishráyati tUSNiímimaa daívaM tatpítryam ca vyaákarotyáparimitaabhiráparimito hya&saú lokah-

13.8.2.3
áthainatpalaashashaakháyaa vyúdUhati yádevaa&dó vyuduúhanaM tádetadápetó yantu paNayó'sumnaa devapiiyáva íti paNiínevai&tadásumnaandevapiiyuúnasurarakSasaányasmaállokaadápahantyasyá lokáh- sutaávata íti sutávaanhi yá iijaanodyúbhiráhobhiraktúbhirvya&ktamíti tádenamRtúbhishcaahoraatraíshca sálokaM karoti

13.8.2.4
yamó dadaatvavasaánamasmaa íti yamó ha vaá asyaámavasaánasyeSTe támevaa&smaa asyaámavasaánaM yaacati taáM dakSiNódasyatyúdagítaraaM daívaM caiva tatpítryaM ca vyaákaroti

13.8.2.5
átha dakSiNatah- siíram yunakti uttarata ítyu haíka aahuh- sa yáthaa kaamáyeta táthaa kuryaadyuN^ktéti sampréSyaabhímantrayate savitaá te sháriirebhyah- pRthivyaáM lokámichatvíti savitai&vaa&syaitacháriirebhyah- pRthivyaáM lokámichati tásmai yujyantaamusríyaa ítyetasmaa u hi kármaNa usríyaa yujyánte

13.8.2.6
SaN^gavám bhavati SáDRtávah- samvatsará RtúSvevai&nametátsamvatvaré pratiSThaáyaam prátiSThaapayati tádapasalaví paryaahR!tyottaratáh- pratiíciim prathamaaM siítaam kRSati vaayúh- punaatvíti jaghanaardhéna dakSiNaa&gnerbhraájaséti dakSiNaardhéna praáciiM suúryasya várcasetyágreNódiiciim

13.8.2.7
cátasrah- siítaa yájuSaa kR!Sati tadyáccatasR!Su dikSvánnaM tásminnevai&nametatprátiSThaapayati tadvai yájuSaaddhaa vai tadyadyájuraddho& tadyádimaa díshah-

13.8.2.8
áthaatmaánam víkRSati tadyádevá samvatsaré'nnaM tásminnevai&nametatprátiSThaapayati tUSNiimáparimitaabhiráparimitohya&saú lokah-

13.8.2.9
áthainadvímuñcati kRtvaa tatkárma yásmai kármaNa enadyúN^kte vímucyantaamusríyaa ítyetásmaa u hi kármaNa usríyaa yujyánte táddakSiNódasyatyúdagítaraddaívaM caiva tatpítryam ca vyaákaroti


13.8.3.1
átha sarvauSadhám vapati yádevaa&dáh- sarvauSadhaM tádetádbahviibhistadvápatyékayedaM daívaM caiva tatpítryaM ca vyaákaroty
Via VS 35.4, from RV 10.97.5
ashvatthé vo niSádanam parNé vo vasatíSkRtéti jyogjiivaátumevai&bhya etadaáshaaste tátho haiSaamékaikó'paro jarásaanupraiti

13.8.3.2
áthainannívapati iyam vaí pRthivií pratiSThaa&syaámevai&nametátpratiSThaáyaam prátiSThaapayati puraa&dityásyodayaáttirá-iva vaí pitárastirá-iva raatristirá eva tátkaroti yáthaa kurvato&'bhyudiyaattádenamubháyorahoraatráyoh- prátiSThaapayati

13.8.3.3
savitaá te sháriiraaNi maatúrupástha aávapatvíti savitai&vaa&syaitacháriiraaNyasyaí pRthivyaí maatúrupástha aávapati tásyai pRthivi shámbhavéti yáthaivaa&smaa iyaM shaM syaádevámetádaaha prajaápatau tvaa devátaayaamúpodake loke nídadhaamyasaavíti naáma gRhNaatyayam vaí loka úpodakastádenam prajaápatau devátaayaamúpodake loke nídadhaati

13.8.3.4
Via VS 35.7, from RV 10.18.1
átha káñcidaaha etaam díshamánavaanantsRtvaá kumbhám prakSiiyaáNaprekSamaaNa ehiíti tátra japati páram mRtyo ánu párehi pánthaaM yáste anya ítaro devayaánaat cákSuSmate shRNvaté te braviimi maá nah- prajaáM riiriSo mo&tá viiraaníti jyogjiivaátumevai&bhya etadaáshaaste tátho haiSaamékaikó'paro jarásaanupraiti

13.8.3.5
áthainaM yathaaN^gáM kalpayati sham vaátah- sham hí te ghR!Nih- shám te bhavantvíSTakaah- shám te bhavantvagnáyah- paárthivaaso maá tvaabhíshUshucan kálpantaaM te díshastúbhyamaápah- shivátamaastúbhyam bhavantu síndhavah- antárikSaM shivam túbhyaM kálpantaaM te díshah- sárvaa ítyetádevaa&smai sárvaM kalpayatyetádasmai shiváM karoti

13.8.3.6
átha tráyodasha paadamaatrya& íSTakaa alakSaNaáh- kRtaá bhavanti yaá evaa&muúragnaavíSTakaastaá etaa yájuSaa taa upadádhaati tUSNiímimaa daívaM caiva tatpítryaM ca vyaákaroti

13.8.3.7
tráyodasha bhavanti tráyodasha maásaah- samvatsará RtúSvevai&nametátsamvatsaré pratiSThaáyaam prátiSThaapayati

13.8.3.8
paadamaatryo& bhavanti pratiSThaa vai paádah- pratiSThaámevaa&smai karotyalakSaNaá bhavanti tirá-iva vai pitárastirá-iva tadyádalakSaNáM tirá eva táttiráh- karoti

13.8.3.9
taásaamékaam mádhye praáciimúpadadhaati sá aatmaá tisráh- purástaanmUrdhasa+hitaastachírastisró dakSiNatah- sa dákSiNah- pakSástisrá uttaratah- sa úttarah- pakSástisráh- pashcaattatpúchaM so&'syaiSá pakSapuchávaanaatmaa yáthaivaa&gnestathaa

13.8.3.10
átha pradaraatpúriiSamaáhartavaá aaha etáddhaasyaah- pítryamánatiriktamátho aghámeva tadbáddhR karotyasmínnu haíke'vaantaradeshé karSuúM khaatvaa táto'bhyaahaáraM kurvanti párikRSantyu haíke dakSiNatáh- pashcaáduttaratastáto'bhyaahaáraM kurvanti sa yáthaa kaamáyeta táthaa kuryaat

13.8.3.11
tadvai ná mahátkuryaat nénmahádaghám karávaaNiíti yaávaanúdbaahuh- púruSastaávatkSatríyasya kuryaanmukhadaghnám braahmaNásyopasthadaghnáM striyaá Urudaghnam vaíshyasyaaSThiivaddaghnáM shUdrásyaivámviiryaa hyeta íti

13.8.3.14
adhojaanú tvevá kuryaat tathaáparasmaa avakaashaM ná karoti tásya kriyámaaNasya tejaniímuttarató dhaaráyanti prajaá ha saá prajaámeva táduttarató dhaarayanti taaM na nya&syeddhRtvaá vainaamUDhvaá vaa gRheSuúchrayetprajaámeva tádgRheSuúchrayati

13.8.3.15
kRtvaa yávaanvapati aghám me yavayaanityávakaabhih- práchaadayati kám me'sadíti darbhaih- práchaadayatyarUkSátaayai


13.8.4.1
áthainachaN^kúbhíh- pariNíhanti paálaasham purástaadbráhma vaí palaasho bráhmapurogavamevai&naM svargáM lokáM gamayati shamiimáyamuttaratah- shám me'sadíti vaaraNám pashcaádaghám me vaarayaataa íti vRtrashaN^kúM dakSiNato&'ghásyaivaánatyayaaya

13.8.4.2
átha dakSiNatah- párivakre khananti té kSiiréNa codakéna ca pUrayanti té hainamamúSmiMlokéRkSite kulye úpadhaavatah- sapto&ttarastaá udakéna pUrayanti ná ha vaí sapta srávantiiraghamátyetumarhatyaghásyaivaánatyayaaya

13.8.4.3
Recites RV 10.53.8
áshmanastriíMstriinprákiranti taá abhyúttarantyáshmanvatii riiyate sáMrabhadhvamúttiSThata prátarata sakhaayah- átraa jahiimó'shivaa ye ásañchivaánvayamúttaremaabhi vaájaaníti yáthaiva yájustáthaa bándhuh-

13.8.4.4
apaamaargairápamRjate aghámeva tadápamRjaté'paaghamápa kílviSamápa kRtyaamápo rápah- ápaamaarga tvámasmadápa duh-SvápnyaM suvéti yáthaiva yájustáthaa bándhuh-

13.8.4.5
yátrodakam bhávati tátsnaanti sumitriyaá na aápa óSadhayah- santvítyañjalínaapa úpaacati vájro vaa aápo vájreNaivai&tánmitradhéyaM kurute durmitriyaastásmai santu yo&'smaandvéSTi yáM capáraasiñcetténaiva tam páraabhaavayati

13.8.4.6
sa y!di sthaavaraa aápo bhávanti sthaapáyantyeSaam paapmaánamátha yádi váhanti váhantyevaíSaam paadmaánaM snaatvaáhataani vaásaaMsi paridhaáyaanaDúhah- púchamanvaarabhyaáyantyaasneyo vaá anaDvaánagnímukhaa eva tátpitRlokaájjiivalokámabhyaáyantyátho agnirvaí patho&'tivoDaa sá enaanátivahati

13.8.4.7
údvayaM támasaspariiti etaamRcaM jápanto yanti tattámasah- pitRlokaádaadityaM jyótirabhyaáyanti tébhya aágatebhya aañjanaabhyañjane práyachantyeSá ha maanuSo&'laN^kaarasténaiva tám mRtyúmantárdadhate

13.8.4.8
átha gRhéSvagníM samaadhaáya vaaraNaánparidhiínparidhaáya vaaraNéna sruvéNaagnáya aáyuSmata aáhutiM juhotyagnirvaa aa aáyuSmaanaáyuSa iiSTe támevai&bhya aáyuryaacatyágna aáyUMSi pavasa íti puro'nuvaakyaabhaajanam

13.8.4.9
átha juhoti aáyuSmaanagne havíSaa vRdhaanó ghRtápratiiko ghRtáyoniredhi gRtám piitvaa mádhu caaru gávyam pite&va putrámabhírakSataadimaántsvaahéti yáthaivai&naanabhirákSedyáthaabhigopaayédevámetádaaha

13.8.4.10
tásya puraaNo&'naDvaandákSiNaa puraaNaa yávaah- puraaNyaásandii sópabarhaNaiSaa nvaádiSTaa dákSiNaa kaámaM yathaashraddham bhuúyasiirdadyaadíti nva&gnicitah-

13.8.4.11
athaánagnicitah- etádevá bhUmijoSaNámetátsamaanam kárma yádanyádagnikarmáNah- kurvaadaáhitaagneh- shárkaraa ítyu haíka aahuryaá evaa&muúragnyaadheyasharkaraastaá etaa íti ná kuryaadityéka iishvaró haitaa ánagnicitaM sántaptoríti sa yáthaa kaamáyeta táthaa kuryaat

13.8.4.12
maryaádaayaa evá loSTamaahRtya ántareNa nídadhaatiimáM jiivébhyah- paridhíM dadhaami mai&SaaM nú gaadáparo árthametám shatáM jiivantu sharádah- purUciírantármRtyúM dadhataam párvatenéti jiivébhyashcaivai&taám pitR!bhyashca maryaádaaM karotyásambhedaaya tásmaadu haitájjiivaáshca pitárashca na sándRshyante