10.1.1.1
agníreSá purástaacciiyate saMvatsará upáriSTaanmaháduktháM shasyate prajaápatervísrastasyaágraM ráso'gachat

10.1.1.2
sa yah- sá prajaápatirvyásraMsata saMvatsarah- só'tha yaányasya taáni párvaaNi vyásraMsantaahoraatraáNi taáni

10.1.1.3
sa yah- sá saMvatsaráh- prajaápatirvyásraMsata ayámeva sa yo&'yámagníshciiyaté'tha yaányasya taányahoraatraáNi párvaaNi vyásraMsantéSTakaa eva taastadyádetaá upadádhaati yaányevaa&sya taányahoraatraáNi párvaaNi vyásraMsanta taányasminnetatprátidadhaati tádetadátraiva yájushcitamátraaptám

10.1.1.4
átha yo&'sya só'graM rasó'gachat mahattádukthaM támasya taM rásamRksaamaábhyaamánuyanti tadyattátra yájuh- purástaadétyabhinetai&va tádeti yáthaadó me'mutraíkaM tadaáhariSyaamiítyevaM t

10.1.1.5
támadhvaryurgráheNa gRhNaati yádgRhNaáti tásmaadgráhastásmiadyájuh- purástaadeti táM saMvatsará aapnuvanti nnudgaataá mahaavraténa rásaM dadhaati sárvaaNi haitaáni saámaani yánmahaavrataM tádasmintsárvaih- saámabhii rásaM dadhaati tásminhótaa mahato&kthéna rásaM dadhaati sárvaa haitaa R!co yánmahádukthaM tádasmintsárvaabhirRgbhii rásaM dadhaati

10.1.1.6
té yadaá stuváte yadaa&nusháMsati áthaasminnetaM váSaTkRte juhoti tádenameSa rasó'pyeti na vaí mahaavratámidáM stutáM sheta íti pashyanti no& mahádidámukthamítyagnímevá pashyantyaatmaa hya&gnistádenameté ubhe ráso bhUtvaápiita R!kca saáma ca tádubhé Rksaame yájurápiitah-

10.1.1.7
sá eSá mithuno&'gníh- prathamaá ca cítirdvitiíyaa ca tRtiíyaa ca caturthii caátha pañcamyai cíteryáshcite&'gnírnidhiiyáte tánmithunám mithuná u evaa&yámaatmaa&

10.1.1.8
aN^gúSThaa íti púmaaMsah- aN^gúlaya íti stríyah- kárNaavíti púmaaMsau bhrúvaavíti stríyaa óSThaavíti púmaaMsau naásike íti stríyau dántaa íti púmaaMso jihvéti strii sárva evá mithunah- so&'néna mithunénaatmánaitám mithunámagnimápyeti

10.1.1.9
eSaatraápiitih- apyáhaivám mithuná ittháM ha tve&vaápi mithuno vaágeve&yaM yo&'yámagníshcitó vaacaa hí ciiyaté'tha yáshcite&'gnírnidhiiyáte sá praaNah- praaNo vaí vaaco vR!Saa praaNó mithunaM vaágvevaa&yámaatmaátha yá aatmánpraaNastánmithunaM so&'néna mithunénaatmánaitám mithunámagnimápyeti

10.1.1.10
Explicatory citation of RV 10.107.7
eSo& atraápiitih- ná ha vaá asyaaputrátaayai kaá caná shaN^kaá bhavati yá evámetaú mithunaávaatmaánaM caagníM ca vedaánnaM ha tve&vaa&yámaatmaa dákSiNaánnaM vanute yó na aatméti hyapyR!SiNaabhyu&ktam

10.1.1.11
tádidamánnaM jagdháM dvedhaá bhavati yádasyaamR!tamUrdhvaM tannaábherUrdhvaí praaNairúccarati tádvaayumápyetyátha yanmártyam páraak tannaábhimátyeti táddvayám bhUtve&maamápyeti muútraM ca púriiSaM ca tadyádimaámapyéti yo&'yámagníshcitastaM tadápyetyátha yádvaayúmapyéti yáshcite&'gnírnidhiiyáte taM tadápyetyeSo& evaatraápiitih-


10.1.2.1
prajaápatirimaáMlokaánaipsat sá etaM váyovidhamaatmaánamapashyadagniM taM vya&dhatta ténemáM lokámaapnotsá dvitiíyaM váyovidhamaatmaánamapashyanmahaavrataM tadvya&dhatta ténaantárikSamaapnotsá tRtiíyaM vayóvidhamaatmaánamapashyanmaháduktháM tadvya&dhatta téna dívamaapnot

10.1.2.2
ayaM vaavá loká eSo&'gníshcita&h- antárikSam mahaavrataM dyaúrmahádukthaM tásmaadetaáni sárvaaNi sahópeyaadagním mahaavratám maháduktháM saha hii&mé lokaa ásRjyanta tadyádagníh- prathamáshciiyáte'yaM hye&SaáM lokaánaam prathamo&'sRjyatétyadhidevatám

10.1.2.3
áthaadhyaatmám mána evaa&gníh- praaNó mahaavrataM vaáN^mahádukthaM tásmaadetaáni sárvaaNi sahópeyaatsaha hi mánah- praaNo vaaktadyádagníh- prathamáshciiyáte máno hí prathamám praaNaánaam

10.1.2.4
aatmai&vaa&gníh- praaNó mahaavrataM vaáN^ mahádukthaM tásmaadetaáni sárvaaNi sahópeyaatsaha hyaa&tmaá praaNo vaaktadyádagníh- prathamáshciiyáta aatmaa hí prathamáh- sambhávatah- sambhávati

10.1.2.5
shíra evaa&gníh- praaNó mahaavratámaatmaá mahádukthaM tásmaadetaáni sárvaaNi sahópeyaatsaha hi shírah- praaNá aatmaa tadyádagníh- prathamáshciiyáte shíro hí prathamaM jaáyamaanasya jaáyate tásmaadyátraitaáni sárvaaNi sahá kriyánte mahádevo&kthámaatamaáM khyaayata aatmaa hí mahádukthám

10.1.2.6
tádaahuh- yádetaáni sárvaaNi sahá durupaápaani kai&téSaamúpaaptiríti jyótiSToma evaa&gniSTome jyótiSTomenaivaa&gniSToména yajeta

10.1.2.7
tásya vaa etásya jyótiSTomasyaagniSTomásya trivR!dbahiSpavamaanaM tádvratásya shírah- pañcadashasaptadashaa úttarau pávamaanau taú pakSaú pañcadashaM hóturaájyaM saptadashám pRSThámekaviMsháM yajñaayajñíyaM tatpúcham

10.1.2.8
táyorvaá etáyoh- pañcadashasaptadasháyordvaátriMshatstotríyaastáto yaah- páñcaviMshatih- sá pañcaviMshá aatmaátha yaáh- saptaa&tiyánti taáh- parimaádah- pashávo haitaáh- pashávah- parimaáda etaávadvaí mahaavrataM tádetadátraivá mahaavratámaapnoti

10.1.2.9
átha hótaa sapta chándaaMsi shaMsati caturuttaraáNyekarcaáni viraáDaSTamaani téSaaM tisráshcaashiitáyo'kSáraaNi páñcacatvaariMshacca táto yaá ashiitáyah- sai&vaa&shiitiinaamaáptirashiitíbhirhí mahádukthámaakhyaayaté'tha yaáni páñcacatvaariMshattáto yaáni páñcaviMshatih- sá pañcaviMshá aatmaa yátra vaá aatmaa tádeva shírastátpakSapuchaanyátha yaáni viMshatistádaavápanametaávadvaí mahádukthaM tádetadátraivá mahádukthámaapnoti taáni vaá etaáni sárvaaNi jyótiSToma evaa&gniSTomá aapyante tásmaadu jyótiSTomenaivaa&gniSToména yajeta


10.1.3.1
prajaápatih- prajaá asRjata sá Urdhvébhya evá praaNébhyo devaanásRjata yé'vaañcah- praaNaastébhyo mártyaah- prajaa áthordhvámevá mRtyúm prajaábhyo'ttaáramasRjata

10.1.3.2
tásya ha prajaápateh- ardhámeva mártyamaásiidardhámamR!taM tadyádasya mártyamaásiitténa mRtyórabibhetsa bíbhyaadimaam praávishaddvayám bhUtvaa mRccaápashca

10.1.3.3
sá mRtyúrdevaánabraviit kva& nu so&'bhUdyo nó'sRSTéti tvadbíbhyadimaam praávikSadíti so&'braviittaM vaa ánvichaama taM sámbharaama na vaá ahaM táM hiMsiSyaamiíti táM devaá asyaa ádhi sámabharanyádasyaapsvaásiittaá apah- sámabharannátha yádasyaaM taam mR!daM tádubháyaM sambhR!tya mR!daM caapashcéSTakaamakurvaMstásmaadetádubháyamíSTakaa bhavati mRccaápashca

10.1.3.4
tádetaa vaá asya taáh- páñca mártyaastanva& aasaMlóma tváN^maaMsamásthi majjaáthaitaá amR!taa máno vaákpraaNashcákSuh- shrótram

10.1.3.5
sa yah- sá prajaápatih- ayámeva sa yo&'yámagníshciiyaté'tha yaá asya taah- páñca mártyaastanva& aásannetaastaáh- puriiSacitayó'tha yaá amR!taa etaastaá iSTakaacitáyah-

10.1.3.6
té devaá abruvan amR!tamimáM karavaaméti tásyaitaábhyaamamR!taabhyaaM tanuúbhyaametaam mártyaaM tanuúm parigR!hyaamR!taamakurvanniSTakaacitíbhyaam puriiSacitiM táthaa dvitiíyaaM táthaa tRtiíyaaM táthaa caturthiím

10.1.3.7
átha pañcamiiM cítimupadhaáya púriiSaM nívapati tátra vakarNiíM ca svayamaatRNaaM cópadadhaati hiraNyashakalaih- prókSatyagnímabhyaádadhaati saá saptamii cítistádamR!tamevámasyaitaábhyaamamR!taabhyaaM tanuúbhyaametaam mártyaaM tanuúm parigR!hyaamR!taamakurvanniSTakaacitíbhyaam puriiSacitiM táto vaí prajaápatiramR!to'bhavattáthaivai&tadyájamaana etámamR!tamaatmaánaM kRtvaa so&'mR!to bhavati

10.1.3.8
te vaí devaastaM naa&viduh- yádyenaM sárvaM vaákurvanná vaa sárvaM yadyáti vaárecayanná vaabhyaápayaMstá etaamR!camapashyandhaamachádagniríndro brahmaá devo bR!haspátih- sácetaso víshve devaá yajñam praávantu nah- shubha íti

10.1.3.9
tásyaa ástyevaa&gneyám ástyaindramásti vaishvadevaM tadyádasyaa aagneyaM yádevai&tásyaagnéraagneyaM tádasya téna sámaskurvanyádaindraM tádaindréNa yádvaishvadevaM tádvaishvadevéna tamátraiva sárvaM kRtsnaM sámaskurvan

10.1.3.10
tadyádetáyopatíSThate yádevaa&syaátra vidvaanvaávidvaanvaáti vaa recáyati ná vaabhyaapáyati tádevaa&syaitáyaa sárvamaapnoti yádasya kiM caánaaptamanuSTúbdhaamachádbhavati vaagvaá anuSTubvaágdhaamachádvaacai&vaa&sya tádaapnoti yádasya kiM caánaaptam púriiSavatiiM cítiM kRtvópatiSThetétyu haíka aahustátra hisaa sárvaa kRtsnaa bhávatiíti

10.1.3.11
tádu vaá aahuh- yáviSThavatyaivópatiSThetaitáddhaasya priyaM dhaáma yadyáviSTha íti tadyádasya priyaM dhaáma ténaasya tádaapnoti yádasya kiM caánaaptamaagneyyaa&gnikarma hí gaayatryaágaayatro&'gniryaávaanagniryaávatyasya maátraa taávataiva&sya tá daapnoti yádasya kiM caánaaptamániruktayaa sárvaM vaa ániruktaM sárveNaivaa&sya tádaapnoti yádasya kiM caánaaptaM tváM yaviSTha daashúSa íti tásyokto bándhuh- púriiSavatiiM cítiM kRtvópatiSTheta tátra hi saa sárvaa kRtsnaa bhávati


10.1.4.1
ubháyaM haitadágre prajaápatiraasa mártyaM caivaa&mR!taM ca tásya praaNaá evaa&mR!taa aasuh- sháriiram mártyaM sá eténa kármaNaitáyaavR!taikadhaa&járamamR!tamaatmaánamakuruta táthaivai&tadyájamaana ubháyamevá bhavati mártyaM caivaa&mR!taM ca tásya praaNaá evaa&mR!taa bhávanti sháriiram mártyaM sá eténa kármaNaitáyaavR!taikadhaa&járamamR!tamaatmaánaM kurute

10.1.4.2
sá prathamaaM cítiM cinoti saá haasyaiSaá praaNá eva tadvai tádamR!tamR!taM hí praaNah- sai&Saa&mRtacitirátha púriiSaM nívapati táddhaasyaitánmajjai&va tadvai tanmártyam mártyo hí majjaa tádetásminnamR!te prátiSThaapayati ténaasyaitádamR!tam bhavati

10.1.4.3
dvitiíyaaM cítiM cinoti saá haasyaiSaa&paaná eva tadvai tádamR!tamamR!taM hya&paanah- sai&Saa&mRtacitistádetanmártyamubhayáto'mRténa párigRhNaati ténaasyaitádamR!tam bhavatyátha púriiSaM nívapati táddhaasyaitadásthyeva tadvai tanmártyam mártyaM hyásthi tádetásminnamR!te prátiSThaapayati ténaasyaitádamR!tam bhavati

10.1.4.4
tRtiíyaaM cítiM cinoti saá haasyaiSaá vyaaná eva tadvai tádamR!tamamR!taM hí vyaanah- sai&Saa&mRtacitistádetanmártyamubhayáto'mRténa párigRhNaati ténaasyaitádamR!tam bhavatyátha púriiSaM nívapati táddhaasyaitátsnaavai&va tadvai tanmártyaM hí snaava tádetásminnamR!te prátiSThaapayati ténaasyaitádamR!tam bhavati

10.1.4.5
caturthiiM cítiM cinoti saá haasyaiSo&daaná eva tadvai tádamR!tamamR!tam hyu&daanah- sai&Saa&mRtacitistádetanmártyamubhayáto'mR!tena párigRhNaati ténaasyaitádamR!tam bhavatyátha púriiSaM nívapati táddhaasyaitánmaaMsámeva tadvai tanmártyam mártyaM hí maaMsaM tádetásminnamR!te prátiSThaapayati ténaasyaitádamR!tam bhavati

10.1.4.6
pañcamiiM cítiM cinoti saá haasyaiSaá samaaná eva tadvai tádamR!tamamR!taM hí samaanah- sai&Saa&mRtacitistádetanmártyamubhayáto'mRténa párigRhNaati ténaasyaitádamRtam bhavatyátha púriiSaM nívapati táddhaasyaitanméda eva tadvai tanmártyam mártyaM hi médastádetásminnamR!te prátiSThaapayati ténaasyaitádamR!tam bhavati

10.1.4.7
SaSThiiM cítiM cinoti saá haasyaiSaa vaágevatadvai tádamR! tamamR!taM hi vaaksai&Saa&mRtacitistádetanmártyamubhayáto'mRténa párigRhNaati ténaasyaitádamR!tam bhavatyátha púriSaM nívapati táddhaasyaitadásRgeva tvágeva tadvai tanmártyam mártyaM hyásRN^mártyaa tvaktádetásminnamR!te prátiSThaapayati ténaasyaitádamR!tam bhavati

10.1.4.8
taa vaá etaáh- SáDiSTakaacitáyah- SáT puriiSacitáyastaddvaádasha dvaádasha maásaah- saMvatsaráh- saMvatsaro&'gniryaávaanagniryaávatyasya maátraa taávataiva tátprajaápatirekadhaa&járamamR!tamaatmaánamakuruta táthaivai&tadyájamaana ekadhaa&járamamR!tamaatmaánaM kurute

10.1.4.9
átha vikarNiiM ca svayamaatRNaáM copadhaáya hiraNyashakalaih- prókSatyagnímabhyaádadhaati rUpámeva tátprajaápatirhiraNmáyamantatá aatmáno'kuruta tadyádantatastásmaadidamántyamaatmáno rUpaM tásmaadaahurhiraNmáyah- prajaápatiríti táthaivai&tadyájamaano rUpámevá hiraNmáyamantatá aatmánah- kurute tadyádantatastásmaadidamántyamaatmáno rUpaM tásmaadyé caitádviduryé ca ná hiraNmáyo'gnicídamúSmiMloke sámbhavatiítyevaa&huh-

10.1.4.10
táddhaitachaáNDilyashca saáptarathavaahanishca aacaaryaantevaasíbau vyU&daate rUpámevaa&syaitadíti ha smaaha shaáNDilyo lómaaniíti saáptarathavaahanih-

10.1.4.11
sá hovaaca shaáNDilyah- rUpaM vaava lómavadrUpámalómakaM rUpámevaa&syaitadíti tadvai tattáthaa yáthaa tachaáNDilya uvaáca sáMcite'gnih- práNiiyate práNiitaadUrdhváM samídha aáhutaya íti hUyante

10.1.4.12
praaNéna vaí devaa ánnamadanti agníru devaánaam praaNastásmaatpraágdevébhyo juhvati praaNéna hí devaa ánnamadántyapaanéna manuSyaa& ánnamadanti tásmaatpratyáN^manuSye&SvánnaM dhiiyate'paanéna hí manuSyaa& ánnamadánti

10.1.4.13
tádaahuh- na váyaso'gnicídashniiyaadváyo vaá eSá rUpám bhavati yo&'gníM cinutá iishvara aártimaátostasmaanna váyaso'gnicídashniiyaadíti tadvai kaámamevai&vaMvídashniiyaadagnervaá eSá rUpám bhavati yo&'gníM cinute sárvaM vaá idámagneránnaM sárvam ma idamánnamítyevaivaMvídvidyaadíti

10.1.4.14
tádaahuh- kiM tádagnaú kriyate yéna yájamaanah- punarmRtyúmapajáyatiítyagnirvaá eSa devátaa bhavati yo&'gníM cinute&'mR!tamu vaá agnih- shriírdevaah- shríyaM gachati yásho devaa yásho ha bhavati yá evaM véda


10.1.5.1
sárve haité yajñaa yo&'yámagníshcitáh- sa yátpashúmaalábhate tádagnyaadhéyamátha yádukhaáM sambhárati taányagnyaadheyahaviimSyátha yaddiíkSate tádagnihotramátha yáddiikSitáh- samídhaavaadádhaati té agnihotraahutií

10.1.5.2
te vaí saayámpraataraádadhaati saayámpraatarhya&gnihotraahutii júhvati samaanéna mántreNa samaanéna hi mántreNaagnihotraahutii júhvatyátha yádvaniivaáhanaM ca bhásmanashcaabhyavaháraNaM taú darshapUrNamaasaavátha yadgaárhapatyaM cinóti taáni caaturmaasyaanyátha yádUrdhvaM gaárhapatyaadaá sarvauSadhaattaa íSTayó'tha yádUrdhváM sarvauSadhaátpraaciínaM cítibhyasté pashubandhaa yá evai&téSu yajñéSu viSNukramaasté viSNukramaa yajjápyaM tádvaatsaprám

10.1.5.3
saumyo&'dhvaráh- prathamaa cítih- yátpraaciínaM savébhyo raajasuúyo dvitiíyaa vaajapéyastRtiíyaashvamedháshcaturthya&gnisaváh- pañcamii yaíshcitaM saámabhih- parigaáyati tánmahaavratamátha yattátrodgaatúh- purástaajjápyaM táchatarudríyaM vásordhaáraa mahádukthamátha yádUrdhvaM saámabhyah- praaciínaM vásordhaáraayai yádeva tátra hótuh- purástaajjápyaM tattadátha yádUrdhvaM vásordhaáraayai té gRhamedhaá etaávanto vai sárve yajñaastaánagnínaapnoti

10.1.5.4
athaáto yajñaviiryaáNaamevá saayámpraatarha vaá amúSmiMloke&'gnihotrahúdashnaati taávatii ha tásminyajña uúrgardhamaase&'rdhamaase darshapUrNamaasayaajií catúrSu-caturSu maáseSu caaturmaasyayaajií SaTsú-SaTsu pashubandhayaajií saMvatsaré-saMvatsare somayaajií shaté-shate saMvatsaréshvagnicitkaámamashnaati kaámaM na táddhaitadyaávachatáM saMvatsaraastaávadamR!tamanantámaparyantaM sa só haitádevaM védaiváM haivaa&syaitádamR!tamanantámaparyantám bhavati tásya yadápiiSiíkayevopahanyaattádevaa&syaamR!tamanantámaparyantám bhavati


10.2.1.1
prajaápatih- svargáM lokámajigaaMsat sárve vaí pashávah- prajaápatih- púruSó'shvo gaurávirajah- sá etaí rUpairnaa&shaknotsá etaM váyovidhamaatmaánamapashyadagniM taM vya&dhatta só'nupasamuhyaánupaadhaayódapipatiSatsa naa&shaknotsá upasamúhyopadhaayódapatattásmaadápyetárhi váyaaMsi yadai&vá pakSaá upasamuúhante yadaa pátraaNi visRjante'thótpatituM shaknuvanti

10.2.1.2
taM vaá aN^gúlibhirmimiite púruSo vaí yajñasténedaM sárvam mitaM tásyaiSaa&vamaa maátraa yádaN^gúlayastadyaa&syaavamaa maátraa taámasya tádaapnoti táyainaM tánmimiite

10.2.1.3
cáturviMshatyaaN^gúlibhirmimiite cáturviMshatyakSaraa vaí gaayatrií gaayatro&'gniryaávaanagniryaávatyasya maátraa taávataivai&naM tánmimiite

10.2.1.4
sá caturaN^gulámevo&bhayáto'ntaratá upasamuúhati caturaN^gulámubhayáto baahyato vyúdUhati tadyaávadevo&pasamuúhati taávadvyúdUhati tannaáhaivaa&tirecáyati no& kániiyah- karoti táthaa púchasya tathóttarasya pakSásya

10.2.1.5
átha nirNaamaú pakSáyoh- karoti nirNaamau hi váyasah- pakSáyorbhavato vitRtiiyé vitRtiiye hi váyasah- pakSáyornirNaamau bhávató'ntare vitRtiiyé'ntare hi vítRtiiye váyasah- pakSáyornirNaamau bhávatah- sá caturaN^gulámevá purástaaduduúhati caturaN^gulám pashcaádupasámUhati tadyaávadevo&duúhati taávadupasámUhati tannaáhaivaa&tirecáyati no& kániiyah- karoti

10.2.1.6
sa tásminnirNaamé ékaamíSTakaamúpadadhaati tadye&yaM váyasah- pátato nirNaamaadékaa naaDyu&pashéte taaM tátkarotyátho idám

10.2.1.7
átha vakraú karoti vakrau hi váyasah- pakSau bhávatah- sá caturaN^gulámevá pashcaáduduúhati caturaN^gulám purástaadupasámUhati tadyaávadevo&duúhati taávadupasámUhati tannaáhaivaatirecáyati no& kániiyah- karoti

10.2.1.8
átha rUpámUttamáM karoti átraiSa sárvo'gnih- sáMskRtastásmindevaá etádrUpámuttamámadadhustáthaivaa&sminnayámetádrUpámuttamáM dadhaati sá sahásramRjvaalikhitaa íSTakaah- karóti sahásramityaalikhitaáh- sahásramityaalikhitaáh-

10.2.1.9
átha pañcamiiM cítimupadhaáya tredhaa&gniM vímimiite sá madhyamé vitRtiiyé sahásramRjvaalikhitaa íSTakaa úpadadhaati tadyaániimaáni váyasah- pratyáñci shiirSNa aa púchaadRjuúni lómaani taáni tátkaroti

10.2.1.10
átha sahásramityaalikhitaá dakSiNata úpadadhaati tadyaániimaáni váyaso dakSiNató vakraáNi lómaani taáni tátkaroti

10.2.1.11
átha sahásramityaalikhitaá uttarata úpadadhaati tadyaániimaáni váyasa uttarató vakraáNi lómaani taáni tátkaroti sahásreNa sárvaM vaí sahásraM sárveNaivaa&sminnetádrUpámuttamáM dadhaati tribhíh- sahásraistrivR!dagniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetádrUpámuttamáM dadhaati


10.2.2.1
yaanvai taántsapta púruSaan ékam púruSamákurvantsá prajaápatirabhavatsá prajaá asRjata sá prajaáh- sRSTvo&rdhva údakraamatsá etáM lokámagachadyátraiSá etattápati no& ha tárhyanyá etásmaadátra yajñíya aasa táM devaá yajñénaiva yáSTumadhriyanta

10.2.2.2
Recites RV 10.90.16
tásmaadetadR!SiNaabhyánUktam yajñéna yajñámayajanta devaa íti yajñéna hi táM yajñamáyajanta devaastaáni dhármaaNi prathamaányaasanníti te hi dhármaah- prathamé'kriyanta té ha naákam mahimaánah- sacantéti svargo vaí loko naáko devaá mahimaánasté devaáh- svargáM lokáM sacanta yé táM yajñamáyajannítyetát

10.2.2.3
Recites RV 10.149.3
yátra puúrve saadhyaah- sánti devaa íti praaNaa vaí saadhyaá devaastá etamágra evámasaadhayannetádeva búbhUSantastá u evaápyetárhi saadhayanti pashce&dámanyádabhavadyájatramámartyasya bhúvanasya bhUnéti pashcaáhaive&dámanyádyajñíyamaasa yatkíM caamR!tam

10.2.2.4
suparNó aN^gáM savitúrgarútmaan puúrvo jaatah- sá u asyaánu dharméti prajaápatirvaí suparNó garútmaaneSá savitai&tásya prajaápatiránu dhármanítyetát

10.2.2.5
sa vaí saptapuruSó bhavati saptapuruSo hya&yam púruSo yáccatvaára aatmaa tráyah- pakSapuchaáni catvaáro hi tásya púruSasyaatmaa tráyah- pakSapuchaáni

10.2.2.6
taM vaa údbaahunaa púruSeNa mimiite púruSo vaí yajñasténedaM sárvam mitaM tásyaiSaá paramaa maátraa yadúdbaahustadyaa&sya paramaa maátraa taámasya tádaapnoti táyainaM tánmimiite tatrópa yatprápadenaabhyúchrito bhávati tátparishrídbhiraapnoti tásmaadu baáhyenaiva lékhaam parishrídbhyah- khanet

10.2.2.7
átha pakSáyoraratnií upaádadhaati pakSáyostádviirya&M dadhaati baahU vaí pakSaú baahúbhyaamu vaa ánnamadyaté'nnaayaiva támavakaashaáM karoti tadyátpakSáyoraratnií upaadádhaatyaratnimaatraaddhyánnamadyáte

10.2.2.8
átha púche vítastimupaádadhaati pratiSThaáyaaM tádviirya&M dadhaati pratiSThaa vai púchaM hásto vítastirhástena vaa ánnamadyaté'nnaayaiva támavakaasháM karoti tadyatpúche vítastimupaadádhaatyánna evai&naM tatprátiSThaapayati tadyattátra kániiya upaadádhaatyánnehye&vai&naM tatprátiSThaapayatyátho etaávadvaá idám mitám bhavatyetaávadidaM tadyádevam mímiita etásyaivaáptyai


10.2.3.1
yaa vaá iyaM védih- saptávidhasya eSaa védermaátraa sá devayájanamadhyavasaáya puúrvayaa dvaaraá patniishaálam prapádya gaárhapatyaayoddhatyaávokSati gaárhapatyasyóddhataatsapta praácah- prakramaanprákraamati tátah- praáñcaM vyaamaM vímimiite tásya mádhya aahavaniíyaayoddhatyaávokSati pUrvaardhaádvyaamásya triinpraácah- prakramaanprákraamati sá vedyantáh-

10.2.3.2
te vaá eté vyaamaíkaadashaah- prakramaá antaraá vedyantáM ca gaárhapatyaM caíkaadashaakSaraa triSTubvájrastriSTúbviirya&M triSTubvájreNaivai&tádviirye&Na yájamaanah- purástaadyajñamukhaadrákSaaMsi naáSTraa ápahanti

10.2.3.3
saiSaa véderyónih- etásyai vai yónerdevaa védim praájanayannátha yá eSá vyaamah- saa gaárhapatyasya yóniretásyai vai yónerdevaa gaárhapatyam praájanayangaárhapatyaadaahavaniíyam

10.2.3.4
sá vedyantaát SáTtriMshatprakramaam praáciiM védiM vímimiite triMshátam pashcaáttiráshciiM cáturviMshatim purástaattánnavatih- sai&Saá navatíprakramaa védistásyaaM saptávidhamagniM vídadhaati

10.2.3.5
tádaahuh- kathámeSá saptávidha etáyaa védyaa sámpadyata íti dásha vaá ime púruSe praaNaáshcatvaaryáN^gaanyaatmaá pañcadashá eváM dvitiíya eváM tRtiíye SaTsu púruSeSu navatirathaíkah- púruSó'tyeti paáN^kto vai púruSo lóma tváN^maaMsamásthi majjaa paáN^kto iyaM védishcátasro dísha aatmaá pañcamye&vámeSá saptávidha etáyaa védyaa sámpadyate

10.2.3.6
taddhaíke úttaraa vidhaá vidhaasyánta etaáMshca prakramaánetáM ca vyaamamánuvardhayanti yónimánuvardhayaama íti na táthaa kuryaanna vaí jaataM gárbhaM yóniránuvardhate yaávadvaava yónaavantargárbho bhávati taávadeva yónirvardhata etaávatyu vaa átra gárbhasya vR!ddhih-

10.2.3.7
te yé ha táthaa kurvánti etáM ha té pitáram prajaápatiM sampádashcyaavayanti tá iSTvaa paápiiyaaMso bhavanti pitáraM hí prajaápatiM sampádashcyaaváyanti saa yaávatyeSaá saptávidhasya védistaávatiiM cáturdasha kR!tva ékashatavidhasya védiM vímimiite

10.2.3.8
átha SáTtriMshatprakramaaM rájjum mimiite taáM saptadhaa sámasyati tásyai triínbhaagaanpraáca upadádhaati níh-sRjati catúrah-

10.2.3.9
átha triMshátprakramaam mimiite taáM saptadhaa sámasyati tásyai triínbhaagaánpashcaádupadádhaati níh-sRjati catúrah-

10.2.3.10
átha cáturviMshatiprakramaam mimiite taáM saptadhaa sámasyati tásyai triínbhaagaánpurástaadupadádhaati níh-sRjati catúra íti nú vedivimaanám

10.2.3.11
áthaagnérvidhaáh- aSTaáviMshatih- praáñcah- púruSaa aSTaáviMshatistiryáñcah- sá aatmaa cáturdasha púruSaa dákSiNah- pakSashcáturdashóttarashcáturdasha púchaM cáturdashaaratniindákSiNe pakSá upadádhaati cáturdashóttare cáturdasha vítastiih- púcha íti nva&STaánavateh- púruSaaNaam maátraa saádhimaanaanaam

10.2.3.12
átha tripuruSaaM rájjum mimiite taáM saptadhaa sámasyati tásyai catúro bhaagaánaatmánnupadádhaati triínpakSapuchéSu

10.2.3.13
áthaaratnimaatriím mimiite taáM saptadhaa sámasyati tásyai triínbhaagaandákSiNe pakSá upadádhaati triínevóttare níh-sRjati catúrah-

10.2.3.14
átha vitastimaatriím mimiite taáM saptadhaa sámasyati tásyai triínbhaagaanpúcha upadádhaati níh-sRjati catúra evámeSa ékashatavidha etáyaa vedyaa sámpadyate

10.2.3.15
tádaahuh- yattráyodasha púruSaa atiyánti kathámeté sampádo ná cyavanta íti yaa vaá etásya saptamásya púruSasya sampatsai&vai&téSaaM sárveSaaM sampát

10.2.3.16
átho aahuh- prajaápatirevaa&tmaánaM vidhaáya tásya yátra-yatra nyU&namaásiittádetaíh- samaápUrayata téno evaápi sámpanna íti

10.2.3.17
taddhaíke ékavidham prathamaM vídadhatyathaíkottaramaáparimitavidhaanna táthaa kuryaat

10.2.3.18
saptávidho vaa ágre prajaápatirasRjyata sá aatmaánaM vídadhaana aitsa ékashatavidhe'tiSThata sa yo&'rvaaciínaM saptávidhaadvidhattá etáM ha sá pitáram prajaápatiM víchinatti sá iSTvaa paápiiyaanbhavati yáthaa shréyaaMsaM hiMsitvaátha sa ékashatavidhamatividhatte&'smaatsa sárvasmaadbahirdhaa níSpadyate sárvamu hii&dám prajaápatistásmaadu saptávidhameva prathamaM vídadhiitaathaíkottaramaíkashatavidhaadékashatavidhaM tu naa&tivídadhiita naáhaitám pitáram prajaápatiM vichinátti no& asmaatsárvasmaadbahirdhaa níSpadyate


10.2.4.1
saMvatsaro vaí prajaápatih- agníru sárve kaámaah- so&'yáM saMvatsaráh- prajaápatirakaamayataagniM sárvaankaámaanaatmaánamabhisáMcinviiyéti sá ekashatadhaa&tmaánaM vya&dhatta sá ekashatadhaa&tmaánaM vidhaáyaagniM sárvaankaámaanaatmaánamabhisámacinuta sa sárve kaámaa abhavattásmaanna káshcaná bahirdhaa kaámo'bhavattásmaadaahuh- saMvatsarah- sárve kaámaa íti ná ha saMvatsaraatkáshcaná bahirdhaa kaámo'sti

10.2.4.2
táthaivai&tadyájamaanah- ekashatadhaatmaánaM vidhaáyaagniM sárvaankaámaanaatmaánamabhisáMcinute sa sárve kaámaa bhavati tásmaanna káshcaná bahirdhaa kaámo bhavati

10.2.4.3
sa yah- sá saMvatsaro&'sau sá aadityáh- sá eSa ékashatavidhástásya rashmáyah- shatáM vidhaá eSá evai&kashatatamo yá eSa tápatyasmintsárvasminprátiSThitastáthaivai&tadyájamaana ekashatadhaa&tmaánaM vidhaáyaasmintsárvasminprátitiSThati

10.2.4.4
átha vaa ékashatavidhah- saptávidhamabhisámpadyata ekashatadhaa vaá asaávaadityo víhitah- saptásu devalokéSu prátiSThitah- sapta vaí devalokaashcátasro díshastráya imé lokaá ete vaí saptá devalokaastéSveSa prátiSThitastáthaivai&tadyájamaana ekashatadhaa&tmaánaM vidhaáya saptásu devalokéSu prátitiSThati

10.2.4.5
yádvevaíkashatavidhah- saptávidhamabhisampádyata ekashatadhaa vaa asaávaadityo víhitah- saptásvRtúSu saptásu stómeSu saptásu pRSThéSu saptásu chándah-su saptásu praaNéSu saptásu dikSu prátiSThitastáthaivai&tadyájamaana ekashatadhaa&tmaánaM vidhaáyaitásmintsárvasminprátitiSThati

10.2.4.6
yádvevaíkashatavidhah- saptávidhamabhisampádyata ekashatadhaa vaá asaávaadityo víhitah- saptaákSare bráhmanprátiSThitah- saptaákSaraM vai brahmargityékamakSáraM yájuríti dve saaméti dve átha yadáto'nyadbráhmaiva taddvya&kSaraM vai bráhma tádetatsárvaM saptaákSaram bráhma tásminneSa prátiSThitastáthaivai&tadyájamaana ekashatadhaa&tmaánaM vidhaáya saptaákSare bráhmanprátitiSThati

10.2.4.7
tásmaadu saptábhih--saptabhih- párishrayanti tásmaadékashatavidhah- saptavidhamabhisámpadyaté'tha vaí saptávidha ékashatavidhamabhisámpadyate

10.2.4.8
saptávidho vaa ágre prajaápatirasRjyata sá etámekashatadhaa&tmaánaM víhitamapashyatpraaNabhR!tsu pañcaashadíSTakaah- pañcaashadyájUMSi táchataM saádanaM ca suúdadohaashcaika=\atatame tátsamaanáM saadayitvaa hi suúdadohasaadhivádati sá etenaíkashatavidhenaatmánemaaM jítimájayadimaaM vya&STiM vyaa&shnuta táthaivai&tadyájamaana etenaíkashatavidhenaatmánemaaM jítiM jáyatiimaaM vya&STiM vya&shnuta evámu saptávidha ékashatavidhamabhisámpadyate sa yá evaíkashatavidhah- sá saptávidho yáh- saptávidhah- sa ékashatavidha íti nú vidhaánam


10.2.5.1
athaátashcáyanasyaiva& antaro&pasádau cinotyetadvaí devaá abibhayuryadvaí na imámiha rákSaaMsi naaSTraa ná hanyuríti tá etaah- púro'pashyannupasáda imaánevá lokaánime vaí lokaah- púrastaah- praápadyanta taáh- prapadyaábhaye'naaSTrá etámaatmaánaM sámaskurvata táthaivai&tadyájamaana etaah- púrah- prapadyaábhaye'naaSTrá etámaatmaánaM sáMskurute

10.2.5.2
yádvevaa&ntaro&pasádau cinóti etadvaí devaá abibhayuryadvaí na imámiha rákSaaMsi naaSTraa ná hanyuríti tá etaanvájraanapashyannupasádo vájraa vaá upasádastaanpraápadyanta taánprapadyaábhaye'naaSTrá etámaatmaánaM sámaskurvata táthaivai&tadyájamaana etaanvájraanprapadyaábhaye'naaSTrá etámaatmaánaM sáMskurute

10.2.5.3
etádu ha yajñe tápah- yádupasádastápo vaá upasádastadyattápasi ciiyáte tásmaattaapashcitastadvai yaávadevo&pasádbhishcáranti taávatpravárgyeNa saMvatsarámevo&pasádbhishcáranti saMvatsarám pravárgyeNa

10.2.5.4
ahoraatraáNi vaá upasádah- aadityáh- pravárgyo'muM tádaadityámahoraatréSu prátiSThaapayati tásmaadeSo&'horaatréSu prátiSThitah-

10.2.5.5
átha yádi cáturviMshatih- cáturviMshatirvaá ardhamaasaá ardhamaasaá upasáda aadityáh- pravárgyo'muM tádaadityámardhamaaséSu prátiSThaapayati tásmaadeSo&'rdhamaaséSu prátiSThitah-

10.2.5.6
átha yádi dvaádasha dvaádasha vai maásaa maásaa upasáda aadityáh- pravárgyo'muM tádaadityam maáseSu prátiSThaapayati tásmaadeSa maáseSu prátiSThitah-

10.2.5.7
átha yádi SáT SaDvaá Rtáva Rtáva upasáda aadityáh- pravárgyo'muM tádaadityámRtúSu prátiSThaapayati tásmaadeSá RtúSu prátiSThitah-

10.2.5.8
átha yádi tisráh- tráyo vaa imé lokaá imé lokaá upasáda aadityáh- pravárgyo'muM tádaadityámeSú lokéSu prátiSThaapayati tásmaadeSá eSú lokéSu prátiSThitah-

10.2.5.9
athaátashcitipuriiSaáNaamevá miimaaMsaá maásam prathamaa cítirmaásam púriiSametaávaanvaásantika Rtau kaámastadyaávaanvaásantika Rtau kaámastaM tatsárvamaatmaánamabhisáMcinute

10.2.5.10
maásaM dvitiíyaa maásam púriiSametaávaangraíSma Rtau kaámastadyaávaangraíSma Rtau kaámastaM tatsárvamaatmaánamabhisáMcinute

10.2.5.11
maásaM tRtiíyaa maásam púriiSametaávaanvaárSika Rtau kaámastadyaávaanvaárSika Rtau kaamastaM tatsárvamaatmaánamabhisáMcinute

10.2.5.12
maásaM caturthií maásam púriiSametaávaañchaaradá Rtau kaámastadyaávaañchaaradá Rtau kaámastaM tatsárvamaatmaánamabhisáMcinute

10.2.5.13
átha pañcamyai cíteh- asapatnaá viraájashca prathamaahamúpadadhaati stómabhaagaa ékaikaamanvahaM taáh- skR!tsaadáyati sakRtsuúdadohasaádhivadati tUSNiim maásaM stomabhaagaapuriiSámabhíharantyetaávaanhaímantika stau kaámastadyaávaanhaímantika Rtau kaámastaM tatsárvamaatmaánamabhisáMcinute

10.2.5.14
maásaM SaSThií maásam púriiSametaávaañchaishirá Rtau kaámastadyaávaañchaishirá Rtau kaámastaM tatsárvamaatmaánamabhisáMcinuta etaávaanvaí dvaadashásu maáseSu kaámah- SaTsvR&túSu tadyaávaandvaadashásu maáseSu kaámah- SaTsvR&túSu taM tatsárvamaatmaánamabhisáMcinute

10.2.5.15
átha triiNyáhaanyupaátiyanti yadáhah- shatarudríyaM juhóti yadáharupavasatho yadáhah- prásutastadyatteSváhah-sUpasádaa cáranti taáni tásya maásasyaahoraatraaNyátha yátpravárgyeNa tádu tásminnRtaávaadityam prátiSThaapayatyetaávaanvaí trayodashásu maáseSu kaámah- saptásvRtúSu tadyaávaaMstrayodashásu maáseSu kaámah- saptásvRtúSu taM tatsárvamaatmaánamabhisáMcinute

10.2.5.16
sá saMvatsaram prásutah- syaat sárvaM vaí saMvatsarah- sárvamékashatavidhah- sárveNaiva tatsárvamaapnoti yádi sáMvatsaraM ná shaknuyaádvishvajítaa sárvapRSThenaatiraatréNa yajeta tásmintsarvavedasáM dadyaatsárvaM vaí vishvajitsárvapRSTho'tiraatrah- sárvaM sarvavedasaM sárvamékashatavidhah- sárveNaiva tatsárvamaapnoti


10.2.6.1
saMvatsaro vaí prajaápatirékashatavidhah- tásyaahoraatraáNyardhamaasaa maásaa Rtávah- SaSTirmaásasyaahoraatraáNi maasi vaí saMvatsarásyaahoraatraáNyaapyante cáturviMshatirardhamaasaastráyodasha maásaastráya Rtávastaáh- shatáM vidhaáh- saMvatsará evai&kashatatamií vidhaá

10.2.6.2
sá Rtúbhirevá saptávidhah- SáDRtávah- saMvatsará evá saptamií vidhaa tásyaitásya saMvatsarásyaitattéjo yá eSa tápati tásya rashmáyah- shatáM vidhaa máNDalamevai&kashatatamií vidhaá

10.2.6.3
sá digbhírevá saptávidhah- ye praácyaaM dishí rashmáyah- saíkaa vidhaa ye dákSiNaayaaM saíkaa yé pratiícyaaM saíkaa ya údiicyaaM saíkaa yá UrdhvaáyaaM saíkaa yé'vaacyaaM saíkaa máNDalamevá saptamií vidhaá

10.2.6.4
tásyaitásya purástaatkaamapró loka&h- amR!taM vai kaamaprámamR!tamevaa&sya tátparástaattadyattádamR!tametattadyádetádarcirdiípyate

10.2.6.5
tádetadvásucitraM raádhah- tádeSá savitaá vibhaktaa&bhyáh- prajaábhyo víbhajatyapyóSadhibhyó'pi vánaspátibhyo bhuúya-iva ha tvékaabhyah- prayáchati kániiya ivaíkaabhyastadyaábhyo bhuúyah- prayáchati taá jyoktamaáM jiivanti yaábhyah- kániiyah- kániiyastaáh-

10.2.6.6
Recites RV 1.22.7
tádetádRcaa&bhyu&ktaM vibhaktaáraM havaamahe vásoshcitrásya raádhasah- savitaáraM nRcákSasamíti tádetatsárvamaáyurdiirghámanantaM hi tadyádidamaáhurdiirgháM ta aáyurastu sárvamaáyurihiítyeSá te loká etátte'stvíti haivai&tát

10.2.6.7
páshyantii vaágvadati tádetadékashatavidhena vaivaa&ptavya&M shataayútayaa vaa yá evaíkashatavidhaM vidhatte yó vaa shatám- varSaáNi jiívati sá haivai&tádamR!tamaapnoti tásmaadyé caitádviduryé ca ná lokyaa& shataayutétyevaa&hustásmaadu ha ná puraáyuSah- svakaamii préyaadalokyáM haitá u vaavá lokaa yádahoraatraáNyardhamaasaa maásaa Rtávah- saMvatsaráh-

10.2.6.8
tadye&'rvaagviMshéSu varSéSu prayánti ahoraatréSu te lokéSu sajyanté'tha yé paroviMshéSvarvaakcatvaariMshéSvardhamaaséSu té'tha yé parashcatvaariMshéSvarvaakSaSTéSu maáseSu té'tha yé parah SaSTéSvarvaagashiitéSvRtúSu té'tha yé paro'shiitéSvarvaakshatéSu saMvatsare té'tha yá evá shatáM varSaaNi yó vaa bhuúyaaMsi jiívati sá haivai&tádamR!tamaapnoti

10.2.6.9
bahúbhirha vaí yajñaíh- ékamáharékaa raátrirmitaa sa yá evaíkashatavidhaM vidhatte yó vaa shatáM varSaáNi jiívati sá haivai&nadaddhaatamaamaápnotyeSa vaa ékashatavidhaM vídhatte yá enaM sáMvatsaráM bibhárti tásmaadenaM saMvatsarábhR!tamevá cinviitétyadhidevatám

10.2.6.10
áthaadhiyajñám yaánamUnékashatamúdbaahUnpúruSaanmímiite sá vidhaíkashatavidhah- sá citíbhirevá saptávidhah- SáDRtavya&vatyashcítayo'gnírevá saptamií vidhaá

10.2.6.11
sá u vaa íSTakaikashatavidhah- yaáh- pañcaashátprathamaa íSTakaa yaáshcottamaastaáh- shatáM vidhaa átha yaá etádantareNéSTakaa upadhiiyánte sai&vai&kashatatamií vidhaá

10.2.6.12
sá u eva yájustejaah- yájurekashatavidho yaáni pañcaashátprathamaáni yájUMSi yaáni cottamaáni taáh- shatáM vidhaa átha yaányetádantareNa yájUMSi kriyánte sai&vai&kashatatamií vidhai&vámu saptávidha ékashatavidho bhavati sa yáh- shataayútaayaaM kaámo ya ékashatavidhe sapt!vidhena haiva támevaMvídaapnoti

10.2.6.13
evaM vaava sárve yajñaáh- ékashatavidhaa aa&gnihotraádRgbhiryájurbhih- padaírakSáraih- kármabhih- saámabhih- sa yáh- shataayútaayaaM kaámo ya ékashatavidhe yáh- saptávidhe yajñéna yajñéna haiva támevaMvídaapnotiítyu evaa&dhiyajñám

10.2.6.14
áthaadhyaatmám páñcemaashcaturvidhaa aN^gúlayo dvé kalkuSii dóraMsaphalakaM caákSashca tatpáñcaviMshatirevámimaaniítaraaNyáN^gaani taáh- shatáM vidhaá aatmai&vai&kashatatamií vidho&ktáM saptavidhátaayai

10.2.6.15
sá u evá praaNátejaah- praaNaíkashatavidho'nvaN^gamáN^ge'N^ge hí praaNah- sa yáh- shataayútaayaaM kaámo ya ékashatavidhe yáh- saptávidhe yah- sárveSu yajñéSu vidyaáyaa haiva támevaMvídaapnoti sárvaurhí yajñaíraatmaánaM sámpannaM vidé

10.2.6.16
triíNi vaá ímaani páñcavidhaani saMvatsaro&'gnih- púruSastéSaam páñca vidhaa ánnam paánaM shriirjyótiramR!taM yádevá saMvatsaré'nnaM tadánnaM yaa aápastatpaánaM raátrireva shriíh- shriyaáM haitadraátryaaM sárvaaNi bhUtaáni saMvásantyáharjyótiraadityo&'mR!tamítyadhidevatáM

10.2.6.17
áthaadhiyajñám yádevaa&gnaavánnamupadhiiyáte tadánnaM yaa aápastatpaánam parishríta eva shriistaddhi raátriiNaaM rUpaM yájuSmatyo jyótistaddhyáhnaaM rUpámagníraM!taM taddhyaa&dityásya rUpamítyu evaa&dhiyajñám

10.2.6.18
áthaadhyaatmám yádeva púruSé'nnaM tadánnaM yaa aápastatpaánamásthiinyeva shriistaddhí parishrítaaM rUpám majjaáno jyótistaddhi yájuSmatiinaaM rUpám praaNo&'mR!taM taddhya&gné rUpám praaNo&'gníh- praaNo&'mR!tamítyu vaá aahuh-

10.2.6.19
ánnaadvaá ashanaayaa nívartate paánaatpipaasaá shriyaí paapmaa jyótiSastámo'mR!taanmRtyurní ha vaá asmaadetaáni sárvaaNi vartanté'pa punarmRtyúM jayati sárvamaáyureti yá evaM véda tadetadamR!tamítyevaa&mútropaásiitaáyurítiihá praaNa íti haíka úpaasate praaNo&'gníh- praaNo&'mRtamíti vádanto na táthaa vidyaadádhruvaM vai tadyátpraaNastáM te víSyaamyaáyuSo na mádhyaadíti hyápi yájuSaabhyu&ktaM tásmaadenadamR!tamítyevaa&mútropaásiitaáyurítiiha tátho ha sárvamaáyureti


10.3.1.1
praaNó gaayatrií cákSuruSNigvaáganuSTummáno bRhatii shrótram paN^ktiryá evaa&yám prajánanah- praaNá eSá triSTubátha yo&'yamávaaN^ praaNá eSa jágatii taáni vaá etaáni sapta chándaaMsi caturuttaraáNyagnaú kriyante

10.3.1.2
praaNó gaayatriíti tadyá evá praaNásya mahimaa yádviirya&M tádetátsahásram praaNásyaivai&tádviirya&M yaddhyasya cinvatáh- praaNa utkkaámettáta evai&So&'gnirná ciiyetaiténaivaa&sya rUpéNa sahásrameSá gaayatriih- sáMcito bhavati

10.3.1.3
cákSuruSNigíti tádya eva cákSuSo mahimaa yádviirya&M tádetátsahásraM cákSuSa evai&tádviirya&M yaddhya&sya cinvatashcákSurutkraámettáta evai&So&'gnirná ciiyetaiténaivaa&sya rUpéNa sahásrameSá uSNíhah- sáMcito bhavati

10.3.1.4
vaáganuSTubíti tadyá evá vaacó mahimaa yádviirya&M tádetátsahásraM vaacá evai&tádviirya&M yaddhya&sya cinvato vaágutkraámettáta evai&So&'gnirná ciiyetaiténaivaa&sya rUpéNa sahásrameSo&'nuSTúbhah- sáMcito bhavati

10.3.1.5
máno bRhatiíti tadyá eva mánaso mahimaa yádviirya&M tádetátsahásram mánasa evai&tádviirya&M yaddhya&sya cinvato mána utkraámettáta evai&So&'gnirná ciiyetaiténaivaa&sya rUpéNa sahásrameSá bRhatiih- sáMcito bhavati

10.3.1.6
shrótram paN^ktiríti tadyá eva shrótrasya mahimaa yádviirya&M tádetátsahásraM shrótrasyaivai&tádviirya&M yaddhya&sya cinvatah- shrótramutkraáméttáta evai&So&'gnirná ciiyetaiténaivaa&sya rUpéNa sahásrameSá paN^ktiih- sáMcito bhavati

10.3.1.7
yá evaa&yám prajánanah- praaNáh- eSá triSTubíti tadyá evai&tásya praaNásya mahimaa yádviirya&M tádetátsahásrametásyaivai&tátpraaNásya viirya&M yaddhya&sya cinvatá eSá praaNá aalúbhyettáta evai&So&'gnirná ciiyetaítenai&vaasya rUpéNa sahásrameSá triSTúbhah- sáMcito bhavati

10.3.1.8
átha yo&'yamávaaN^ praaNáh- eSa jágatiíti tadyá evai&tásya praaNásya mahimaa yádviirya&M tádetátsahásrametásyaivai&tátpraaNásya viirya&M yaddhya&sya cinvatá eSá pralNá aa6úbhyettáta evai&So&'gnirná ciiyetaiténaivaa&sya rUpéNa sahásrameSá jagatiih- sáMcito bhavati

10.3.1.9
taáni vaá etaáni sapta chándaaMsi caturuttaraáNyanyo&'nyásminprátiSThitaani sapte&me púruSe praaNaá anyo&'nyásminprátiSThitaastadyaávantamevaMvicchándasaaM gaNámanvaáha chándasashchandaso haivaa&sya só'nUkto bhavati stutó vaa shasto vópahito vaa


10.3.2.1
tádaahuh- kiM chándah- kaá devátaagneh- shíra íti gaayatrii chándo'gnírdevátaa shírah-

10.3.2.2
kiM chándah- kaá devátaa griivaa ítyuSNikchándah- savitaá devátaa griivaáh-

10.3.2.3
kiM chándah- kaá devataánUkamíti bRhatii chándo bR!haspátirdevataánUkam

10.3.2.4
kiM chándah- kaá devátaa pakSaavíti bRhadrathantare chándo dyaávaapRthivií deváte pakSaú

10.3.2.5
kiM chándah- kaá devátaa mádhyamíti triSTupchánda índro devátaa mádhyam

10.3.2.6
kiM chándah- kaá devátaa shróNii íti jágatii chánda aadityó devátaa shró Nii

10.3.2.7
kiM chándah- kaá devátaa yásmaadidám praaNaadrétah- sicyáta ityátichandaashchándah- prajaápatirdevátaa

10.3.2.8
kiM chándah- kaá devátaa yo&'yamávaaN^ praaNa íti yajñaayajñíyaM chándo vaishvaanaró devátaa

10.3.2.9
kiM chándah- kaá devátorU ítyanuSTupchándo víshve devaá devátoruú

10.3.2.10
kiM chándah- kaá devátaaSThiivántaavíti paN^ktishchándo marúto devátaaSThiivántau

10.3.2.11
kiM chándah- kaá devátaa pratiSThe íti dvípadaa chándo víSNurdevátaa pratiSThé

10.3.2.12
kiM chándah- kaá devátaa praaNaa íti víchandaashchándo vaayúrdevátaa praaNaáh-

10.3.2.13
kiM chándah- kaá devátonaatiriktaaniíti nyU&naakSaraa chánda aápo devátonaatiriktaáni sai&Saa&tmavidyai&vai&tanmáyo haivai&taá devátaa etámaatmaánamabhisámbhavati na haátraanyaá lokyátaayaa aashiírasti


10.3.3.1
dhiíro ha shaataparNeyáh- mahaáshaalaM jaabaalámupótsasaada táM hovaaca kím maa vidvaánupódasada ítyagníM vedéti kámagníM vetthéti vaácamíti yastámagniM véda kiM sá bhavatiíti vaagmií bhavatiíti hovaaca nai&naM vaágjahaatiíti

10.3.3.2
vétthaagnimíti hovaaca kímevá maa vidvaánupódasada ítyagníM vedéti kámagníM vetthéti cákSuríti yastámagniM véda kiM sá bhavatiíti cákSuSmaanbhavatiíti hovaaca nai&naM cákSurjahaatiíti

10.3.3.3
vétthaagnimíti hovaaca kímevá maa vidvaánupódasada ítyagníM vedéti kámagníM vetthéti mána íti yastámagniM véda kiM sá bhavatiíti manasvií bhavatiíti hovaaca nai&nam máno jahaatiíti

10.3.3.4
vétthaagnimíti hovaaca kímevá maa vidvaánupódasada ítyagníM vedéti kámagníM vetthéti shrótramíti yastámagniM véda kiM sá bhavatiíti shrótravaanbhavatiíti hovaaca nai&naM shrótraM jahaatiíti

10.3.3.5
vétthaagnimíti hovaaca kímevá maa vidvaánupódasada ítyagníM vedéti kámagníM vetthéti yá etatsárvamagnistáM vedéti tásminhoktá upaávarurohaádhiihi bhostámagnimíti

10.3.3.6
sá hovaaca praaNo vaava so&'gníryadaa vai púruSah- svápiti praaNaM tárhi vaagápyeti praaNaM cákSuh- praaNam mánah- praaNaM shrótraM yadaá prabúdhyate praaNaádevaádhi púnarjaayanta ítyadhyaatmám

10.3.3.7
áthaadhidevatám yaa vai saa vaágagníreva sa yattaccákSurasau sá aadityo yattanmána eSa sá candrámaa yattachrótraM dísha eva tadátha yah- sá praaNo&'yámeva sá vaayuryo&'yam pávate

10.3.3.8
yadaa vaá agníranugáchati vaayuM tárhyanuúdvaati tásmaadenamúdavaasiidítyaahurvaayuM hya&nUdvaáti yadaa&dityo&'staméti vaayuM tárhi právishati vaayúM candrámaa vaayau díshah- prátiSThitaa vaayórevaádhi púnarjaayante sá yadai&vaMvídasmaállokaatpraíti vaacai&vaa&gnimápyeti cákSuSaadityam mánasaa candraM shrótreNa díshah- praaNéna vaayuM sá etánmaya evá bhUtvai&taásaaM devátaanaaM yaáM-yaaM kaamáyate saá bhUtve&layati


10.3.4.1
shvetáketurhaaruNeyáh- yakSyámaaNa aasa táM ha pito&vaaca kaánRtvíjo'vRthaa íti sá hovaacaayaM nve&vá me vaíshvaavasavyo hotéti táM ha papracha véttha braahmaNa vaishvaavasavya

10.3.4.2
catvaári mahaántii3 íti véda bho3 íti hovaaca véttha catvaári mahataám mahaántii3 íti véda bho3 íti hovoca véttha catvaári vrataáni3 íti véda bho3 íti hovaaca véttha catvaári vrataánaaM vrataánii3 íti véda bho3 íti hovaaca véttha catvaári kyaa&nii3 íti véda bho3 íti hovaaca véttha catvaári kyaanaaM kyaa&nii3 íti véda bho3 íti hovaaca véttha catúro'rkaa3níti véda bho3 íti hovaaca véttha catúro'rkaáNaamarkaa3níti véda bho3 íti hovaaca

10.3.4.3
vétthaarkamíti átha vaí no bhávaanvakSyatiíti vétthaarkaparNe ityátha vaí no bhávaanvakSyatiíti vetthaarkapuSpe ityátha vaí no bhávaanvakSyatiíti vétthaarkakoshyaavityátha vaí no bhávaanvakSyatiíti vétthaarkasamudgaavityátha vaí no bhávaanvakSyatiíti vétthaarkadhaanaa ityátha vai no bhávaanvakSyatiíti vétthaarkaaSThiilaamityátha vaí no bhávaanvakSyatiíti vétthaarkamUlamityátha vaí no bhávaanvakSyatiíti

10.3.4.4
sá ha vai yattáduvaáca véttha catvaári mahaánti véttha catvaári mahataám mahaantiítyagnírmahaaMstásya maható mahadóSadhayashca vánaspátayashca taddhya&syaánnaM vaayúrmahaaMstásya maható mahadaápastaddhya&syaánnamaadityó mahaaMstásya maható maháccandrámaastaddhya&syaánnam púruSo mahaaMstásya maható mahátpashávastaddhya&syaánnametaányevá catvaári mahaántyetaáni catvaári mahataám mahaántyetaányevá catvaári vrataányetaáni catvaári vrataánaaM vrataányetaányevá catvaári kyaa&nyetaáni catvaári kyaa&naaM kyaa&nyetá evá catvaáro'rkaá eté catvaáro'rkaáNaamarkaáh-

10.3.4.5
átha ha vai yattáduvaáca vétthaarkamíti púruSaM haiva táduvaaca vétthaarkaparNe íti kárNau haiva táduvaaca vétthaarkapuSpe ityákSiNii haiva táduvaaca vétthaarkakoshyaavíti naásike haiva táduvaaca vétthaarkasamudgaavityóSThau haiva táduvaaca vétthaarkadhaanaa íti dántaanhaiva táduvaaca vétthaarkaaSThiilaamíti jihvaáM haiva táduvaaca vétthaarkamUlamityánnaM haiva táduvaaca sá eSo&'gnírarko yatpúruSah- sa yó haitámevámagnímarkam púruSamupaáste'yámahámagnírarko&'smiíti vidyáyaa haivaa&syaiSá aatmánnagnírarkáshcitó bhavati


10.3.5.1
ayaM vaava yájuryo&'yam pávate eSa hi yánneve&daM sárvaM janáyatyetaM yántamidamánu prájaayate tásmaadvaayúreva yájuh-

10.3.5.2
ayámevaa&kaasho juúh- yádidámantárikSametaM hyaa&kaashamánu jávate tádetadyájurvaayúshcaantárikSaM ca yácca juúshca tásmaadyájureSá eva yádeSa hyéti tádetadyájurRksaamáyoh- prátiSThitamRksaamé vahatastásmaatsamaanaírevaa&dhvayurgráhaih- kárma karótyanyaányanyaani stutashastraaNi bhavanti yáthaa puúrvaabhyaaM syanttvaáparaabhyaaM dhaaváyettaadRktát

10.3.5.3
agnírevá pura&h- agniM hí puraskR!tyemaáh- prajaá upaásata aadityá eva cáraNaM yadaa hye&vai&Sá udetyáthedaM sárvaM carati tádetadyájuh- sápurashcaraNamadhidevatáM

10.3.5.4
áthaadhyaatmám praaNá eva yájuh- praaNo hi yánneve&daM sárvaM janáyati praáNaM yántamidamánu prájaayate tásmaatpraaNá eva yájuh-

10.3.5.5
ayámevaa&kaasho jUh- yo&'yámantáraatmánnaakaashá etaM hyaa&kaashamánu jávate tádetadyájuh- praaNáshcaakaasháshca yácca juúshca tásmaadyájuh- praaNá eva yátpraaNo hyéti

10.3.5.6
ánnameva yájuh- ánnena hi jaáyaté'nnéna jávate tádetadyájuránne prátiSThitamánnaM vahati tásmaatsamaaná evá praaNe&'nyádanyadánnaM dhiiyate

10.3.5.7
mána evá puráh- máno hí prathamám praaNaánaaM cákSureva cáraNaM cákSuSaa hya&yámaatmaa cárati tádetadyájuh- sápurashcaraNamadhidevatáM caadhyaatmáM ca prátiSThitaM sa yó haitádevaM yájuh- sápurashcaraNamadhidevatáM caadhyaatmáM ca pratiSThitaM véda

10.3.5.8
áriSTo haivaánaartah- svastí yajñásyodR!camashnuté svaánaaM shréSThah- puraetaá bhavatyannaadó'dhipatiryá evaM véda

10.3.5.9
yá u haivaMvídaM svéSu pratipratirbúbhUSati ná haivaálam bhaáryebhyo bhavatyátha ya e&vai&támanubhávati yó vai tamánu bhaáryaanbúbhUrSati sá haivaálam bhaáryebhyo bhavati

10.3.5.10
tádetajjyéSTham bráhma na hye&tásmaatkíM cana jyaayó'sti jyéSTho ha vai shréSThah- svaánaam bhavati yá evaM véda

10.3.5.11
tádetadbráhmaapUrvámaparavát sa yó haitádevam bráhmaapUrvámaparavadvéda ná haasmaatkáshcana shréyaantmamaanéSu bhavati shréyaaMsah- shreyaaMso haivaa&smaadaparapuruSaá jaayante tásmaadyo&'smaajjyaáyaantsyaaddísho'smaatpuúrvaa ityúpaasiita tátho hainaM ná hinasti

10.3.5.12
tásya vaá etásya yájuSah- rása evo&paniSattásmaadyaavanmaatréNa yájuSaadhvaryurgráhaM gRhNaáti sá ubhé stutashastré anuvíbhavatyubhé stutashastré anuvya&shnute tásmaadyaavanmaatrá ivaánnasya rásah- sárvamánnamávati sárvamánnamanuvye&ti

10.3.5.13
tR!ptirevaa&sya gátih- tásmaadyadaánnasya tR!pyatyátha sá gatá iva manyata aanandá evaa&sya vijñaánamaatmaa&nandaátmaano haiva sárve devaah- saá haiSai&vá devaánaamaddhaávidyaa sá ha sa ná manuSyo& yá evaMvíddevaánaaM haiva sa ékah-

10.3.5.14
etáddha sma vai tádvidvaánpriyávrato raúhiNaayana aaha vaayuM vaántamaanandásta aatmetó vaa vaahi&to véti sá ha sma táthaivá vaati tásmaadyaáM devéSvaashíSamichédeténaivópatiSThetaanandó va aatmaa&sau me kaámah- sá me sámRdhyataamíti sáM haivaa&smai sa kaáma Rdhyate yátkaamo bhávatyetaáM ha vai tR!ptimetaaM gátimetámaanandámetámaatmaánamabhisámbhavati yá evaM véda

10.3.5.15
tádetadyájurupaaMshvániruktam praaNo vai yájurupaaMshvaayatano vaí praaNastadyá enaM nirbruvántam brUyaadániruktaaM devátaaM níravocatpraaNá enaM haasyatiíti táthaa haivá syaat

10.3.5.16
tásya ha yo níruktamaavirbhaavaM véda aavírbhavati kiirtyaa yáshasopaaMshu yájuSaadhvaryurgráhaM gRhNaáti gRhiitáh- sanná aavírbhavatyupaaMshu yájuSaagníM cinóti citah- sáMcita aavírbhavatyupaaMshu yájuSaa havirnírvapati shRtaM níSThitamaavírbhavatyevaM yatkíM copaaMshú karóti kRtaM níSThitamaavírbhavati tásya ha yá etámevaM níruktamaavirbhaavaM védaavírbhavati kiirtyaa yáshasaa brahmavarcaséna kSiprá u haivaa&vídaM gáchati sá ha yájurevá bhavati yájuSainamaácakSate