8.1 (varga 10) verse 1a
mA cidanyad vi shaMsata sakhAyo mA riSaNyata |\\

8.1 (varga 10) verse 1c
indramitstotA vRSaNaM sacA sute muhurukthA ca shaMsata ||\\

8.1 (varga 10) verse 2a
avakrakSiNaM vRSabhaM yathAjuraM gAM na carSaNIsaham |\\

8.1 (varga 10) verse 2c
vidveSaNaM saMvananobhayaMkaraM maMhiSThamubhayAvinam ||\\

8.1 (varga 10) verse 3a
yaccid dhi tvA janA ime nAnA havanta Utaye |\\

8.1 (varga 10) verse 3c
asmAkaM brahmedamindra bhUtu te.aha vishvA ca vardhanam ||\\

8.1 (varga 10) verse 4a
vi tartUryante maghavan vipashcito.aryo vipo janAnAm |\\

8.1 (varga 10) verse 4c
upa kramasva pururUpamA bhara vAjaM nediSThamUtaye ||\\

8.1 (varga 10) verse 5a
mahe cana tvAmadrivaH parA shulkAya deyAm |\\

8.1 (varga 10) verse 5c
na sahasrAyanAyutAya vajrivo na shatAya shatAmagha ||\\

8.1 (varga 11) verse 6a
vasyAnindrAsi me pituruta bhrAturabhuñjataH |\\

8.1 (varga 11) verse 6c
mAtA came chadayathaH samA vaso vasutvanAya rAdhase ||\\

8.1 (varga 11) verse 7a
kveyatha kvedasi purutrA cid dhi te manaH |\\

8.1 (varga 11) verse 7c
alarSi yudhma khajakRt purandara pra gAyatrA agAsiSuH ||\\

8.1 (varga 11) verse 8a
prAsmai gAyatramarcata vAvAturyaH purandaraH |\\

8.1 (varga 11) verse 8c
yAbhiHkANvasyopa barhirAsadaM yAsad vajrI bhinat puraH ||\\

8.1 (varga 11) verse 9a
ye te santi dashagvinaH shatino ye sahasriNaH |\\

8.1 (varga 11) verse 9c
ashvAso yete vRSaNo raghudruvastebhirnastUyamA gahi ||\\

8.1 (varga 11) verse 10a
A tvadya sabardughAM huve gAyatravepasam |\\

8.1 (varga 11) verse 10c
indraM dhenuMsudughAmanyAmiSamurudhArAmaraMkRtam ||\\

8.1 (varga 12) verse 11a
yat tudat sUra etashaM vaN^kU vAtasya parNinA |\\

8.1 (varga 12) verse 11c
vahat kutsamArjuneyaM shatakratuH tsarad gandharvamastRtam ||\\

8.1 (varga 12) verse 12a
ya Rte cidabhishriSaH purA jatrubhya AtRdaH |\\

8.1 (varga 12) verse 12c
sandhAtAsandhiM maghavA purUvasuriSkartA vihrutaM punaH ||\\

8.1 (varga 12) verse 13a
mA bhUma niSTyA ivendra tvadaraNA iva |\\

8.1 (varga 12) verse 13c
vanAni na prajahitAnyadrivo duroSAso amanmahi ||\\

8.1 (varga 12) verse 14a
amanmahIdanAshavo.anugrAsashca vRtrahan |\\

8.1 (varga 12) verse 14c
sakRt su te mahatA shUra rAdhasAnu stomaM mudImahi ||\\

8.1 (varga 12) verse 15a
yadi stomaM mama shravadasmAkamindramindavaH |\\

8.1 (varga 12) verse 15c
tiraH pavitraM sasRvAMsa Ashavo mandantu tugryAvRdhaH ||\\

8.1 (varga 13) verse 16a
A tvadya sadhastutiM vAvAtuH sakhyurA gahi |\\

8.1 (varga 13) verse 16c
upastutirmaghonAM pra tvAvatvadhA te vashmi suSTutim ||\\

8.1 (varga 13) verse 17a
sotA hi somamadribhiremenamapsu dhAvata |\\

8.1 (varga 13) verse 17c
gavyA vastreva vAsayanta in naro nirdhukSan vakSaNAbhyaH ||\\

8.1 (varga 13) verse 18a
adha jmo adha vA divo bRhato rocanAdadhi |\\

8.1 (varga 13) verse 18c
ayA vardhasva tanvA girA mamA jAtA sukrato pRNa ||\\

8.1 (varga 13) verse 19a
indrAya su madintamaM somaM sotA vareNyam |\\

8.1 (varga 13) verse 19c
shakra eNaM pIpayad vishvayA dhiyA hinvAnaM na vAjayum ||\\

8.1 (varga 13) verse 20a
mA tvA somasya galdayA sadA yAcannahaM girA |\\

8.1 (varga 13) verse 20c
bhUrNiM mRgaM na savaneSu cukrudhaM ka IshAnaM na yAciSat ||\\

8.1 (varga 14) verse 21a
madeneSitaM madamugramugreNa shavasA |\\

8.1 (varga 14) verse 21c
vishveSAM tarutAraM madacyutaM made hi SmA dadAti naH ||\\

8.1 (varga 14) verse 22a
shevAre vAryA puru devo martAya dAshuSe |\\

8.1 (varga 14) verse 22c
sa sunvate castuvate ca rAsate vishvagUrto ariSTutaH ||\\

8.1 (varga 14) verse 23a
endra yAhi matsva citreNa deva rAdhasA |\\

8.1 (varga 14) verse 23c
saro na prAsyudaraM sapItibhirA somebhiruru sphiram ||\\

8.1 (varga 14) verse 24a
A tvA sahasramA shataM yuktA rathe hiraNyaye |\\

8.1 (varga 14) verse 24c
brahmayujo haraya indra keshino vahantu somapItaye ||\\

8.1 (varga 14) verse 25a
A tvA rathe hiraNyaye harI mayUrashepyA |\\

8.1 (varga 14) verse 25c
shitipRSThA vahatAM madhvo andhaso vivakSaNasya pItaye ||\\

8.1 (varga 15) verse 26a
pibA tvasya girvaNaH sutasya pUrvapA iva |\\

8.1 (varga 15) verse 26c
pariSkRtasya rasina iyamAsutishcArurmadAya patyate ||\\

8.1 (varga 15) verse 27a
ya eko asti daMsanA mahAnugro abhi vrataiH |\\

8.1 (varga 15) verse 27c
gamat sa shiprI na sa yoSadA gamad dhavaM na pari varjati ||\\

8.1 (varga 15) verse 28a
tvaM puraM cariSNvaM vadhaiH shuSNasya saM piNak |\\

8.1 (varga 15) verse 28c
tvambhA anu caro adha dvitA yadindra havyo bhuvaH ||\\

8.1 (varga 15) verse 29a
mama tvA sUra udite mama madhyandine divaH |\\

8.1 (varga 15) verse 29c
mama prapitveapisharvare vasavA stomAso avRtsata ||\\

8.1 (varga 15) verse 30a
stuhi stuhIdete ghA te maMhiSThAso maghonAm |\\

8.1 (varga 15) verse 30c
ninditAshvaH prapathI paramajyA maghasya medhyAtithe ||\\

8.1 (varga 16) verse 31a
A yadashvAn vananvataH shraddhayAhaM rathe ruham |\\

8.1 (varga 16) verse 31c
utavAmasya vasunashciketati yo asti yAdvaH pashuH ||\\

8.1 (varga 16) verse 32a
ya RjrA mahyaM mAmahe saha tvacA hiraNyayA |\\

8.1 (varga 16) verse 32c
eSa vishvAnyabhyastu saubhagAsaN^gasya svanadrathaH ||\\

8.1 (varga 16) verse 33a
adha plAyogirati dAsadanyAnAsaN^go agne dashabhiH sahasraiH |\\

8.1 (varga 16) verse 33c
adhokSaNo dasha mahyaM rushanto naLA iva saraso niratiSThan ||\\

8.1 (varga 16) verse 34a
anvasya sthUraM dadRshe purastAdanastha UruravarambamANaH |\\

8.1 (varga 16) verse 34c
shashvatI nAryabhicakSyAha subhadramarya bhojanaM bibharSi ||\\


8.2 (varga 17) verse 1a
idaM vaso sutamandhaH pibA supUrNamudaram |\\

8.2 (varga 17) verse 1c
anAbhayin rarimA te ||\\

8.2 (varga 17) verse 2a
nRbhirdhUtaH suto ashnairavyo vAraiH paripUtaH |\\

8.2 (varga 17) verse 2c
ashvona nikto nadISu ||\\

8.2 (varga 17) verse 3a
taM te yavaM yathA gobhiH svAdumakarma shrINantaH |\\

8.2 (varga 17) verse 3c
indra tvAsmin sadhamAde ||\\

8.2 (varga 17) verse 4a
indra it somapA eka indraH sutapA vishvAyuH |\\

8.2 (varga 17) verse 4c
antardevAn martyAMshca ||\\

8.2 (varga 17) verse 5a
na yaM shukro na durAshIrna tRprA uruvyacasam |\\

8.2 (varga 17) verse 5c
apaspRNvate suhArdam ||\\

8.2 (varga 18) verse 6a
gobhiryadImanye asman mRgaM na vrA mRgayante |\\

8.2 (varga 18) verse 6c
abhitsaranti dhenubhiH ||\\

8.2 (varga 18) verse 7a
traya indrasya somAH sutAsaH santu devasya |\\

8.2 (varga 18) verse 7c
sve kSaye sutapAvnaH ||\\

8.2 (varga 18) verse 8a
trayaH koshAsaH shcotanti tisrashcamvaH supUrNAH |\\

8.2 (varga 18) verse 8c
samAne adhi bhArman ||\\

8.2 (varga 18) verse 9a
shucirasi puruniSThAH kSIrairmadhyata AshIrtaH |\\

8.2 (varga 18) verse 9c
dadhnA mandiSThaH shUrasya ||\\

8.2 (varga 18) verse 10a
ime ta indra somAstIvrA asme sutAsaH |\\

8.2 (varga 18) verse 10c
shukrA AshiraMyAcante ||\\

8.2 (varga 19) verse 11a
tAnAshiraM puroLAshamindremaM somaM shrINIhi |\\

8.2 (varga 19) verse 11c
revantaM hi tvA shRNomi ||\\

8.2 (varga 19) verse 12a
hRtsu pItAso yudhyante durmadAso na surAyAm |\\

8.2 (varga 19) verse 12c
Udharna nagnA jarante ||\\

8.2 (varga 19) verse 13a
revAnid revata stotA syAt tvAvato maghonaH |\\

8.2 (varga 19) verse 13c
predu harivaH shrutasya ||\\

8.2 (varga 19) verse 14a
ukthaM cana shasyamAnamagorarirA ciketa |\\

8.2 (varga 19) verse 14c
na gAyatraMgIyamAnam ||\\

8.2 (varga 19) verse 15a
mA na indra pIyatnave mA shardhate parA dAH |\\

8.2 (varga 19) verse 15c
shikSA shacIvaH shacIbhiH ||\\

8.2 (varga 20) verse 16a
vayamu tvA tadidarthA indra tvAyantaH sakhAyaH |\\

8.2 (varga 20) verse 16c
kaNvAukthebhirjarante ||\\

8.2 (varga 20) verse 17a
na ghemanyadA papana vajrinnapaso naviSTau |\\

8.2 (varga 20) verse 17c
tavedu stomaM ciketa ||\\

8.2 (varga 20) verse 18a
ichanti devAH sunvantaM na svapnAya spRhayanti |\\

8.2 (varga 20) verse 18c
yanti pramAdamatandrAH ||\\

8.2 (varga 20) verse 19a
o Su pra yAhi vAjebhirmA hRNIthA abhyasmAn |\\

8.2 (varga 20) verse 19c
mahAniva yuvajAniH ||\\

8.2 (varga 20) verse 20a
mo Svadya durhaNAvAn sAyaM karadAre asmat |\\

8.2 (varga 20) verse 20c
ashrIra iva jAmAtA ||\\

8.2 (varga 21) verse 21a
vidmA hyasya vIrasya bhUridAvarIM sumatim |\\

8.2 (varga 21) verse 21c
triSu jAtasya manAMsi ||\\

8.2 (varga 21) verse 22a
A tU Siñca kaNvamantaM na ghA vidma shavasAnAt |\\

8.2 (varga 21) verse 22c
yashastaraM shatamUteH ||\\

8.2 (varga 21) verse 23a
jyeSThena sotarindrAya somaM vIrAya shakrAya |\\

8.2 (varga 21) verse 23c
bharA piban naryAya ||\\

8.2 (varga 21) verse 24a
yo vediSTho avyathiSvashvAvantaM jaritRbhyaH |\\

8.2 (varga 21) verse 24c
vAjaM stotRbhyo gomantam ||\\

8.2 (varga 21) verse 25a
panyam\-panyamit sotAra A dhAvata madyAya |\\

8.2 (varga 21) verse 25c
somaM vIraya shUraya ||\\

8.2 (varga 22) verse 26a
pAtA vRtrahA sutamA ghA gaman nAre asmat |\\

8.2 (varga 22) verse 26c
ni yamate shatamUtiH ||\\

8.2 (varga 22) verse 27a
eha harI brahmayujA shagmA vakSataH sakhAyam |\\

8.2 (varga 22) verse 27c
gIrbhiHshrutaM girvaNasam ||\\

8.2 (varga 22) verse 28a
svAdavaH somA A yAhi shrItAH somA A yAhi |\\

8.2 (varga 22) verse 28c
shiprinnRSIvaH shacIvo nAyamachA sadhamAdam ||\\

8.2 (varga 22) verse 29a
stutashca yAstvA vardhanti mahe rAdhase nRmNAya |\\

8.2 (varga 22) verse 29c
indrakAriNaM vRdhantaH ||\\

8.2 (varga 22) verse 30a
girashca yAste girvAha ukthA ca tubhyaM tAni |\\

8.2 (varga 22) verse 30c
satrA dadhire shavAMsi ||\\

8.2 (varga 23) verse 31a
evedeSa tuvikUrmirvAjAneko vajrahastaH |\\

8.2 (varga 23) verse 31c
sanadamRktodayate ||\\

8.2 (varga 23) verse 32a
hanta vRtraM dakSiNenendraH puru puruhUtaH |\\

8.2 (varga 23) verse 32c
mahAn mahIbhiH shacibhiH ||\\

8.2 (varga 23) verse 33a
yasmin vishvAshcarSaNaya uta cyautnA jrayAMsi ca |\\

8.2 (varga 23) verse 33c
anu ghen mandI maghonaH ||\\

8.2 (varga 23) verse 34a
eSa etAni cakArendro vishvA yo.ati shRNve |\\

8.2 (varga 23) verse 34c
vAjadAvA maghonAm ||\\

8.2 (varga 23) verse 35a
prabhartA rathaM gavyantamapAkaccid yamavati |\\

8.2 (varga 23) verse 35c
ino vasusa hi voLhA ||\\

8.2 (varga 24) verse 36a
sanitA vipro arvadbhirhantA vRtraM nRbhiH shUraH |\\

8.2 (varga 24) verse 36c
satyo.avitA vidhantam ||\\

8.2 (varga 24) verse 37a
yajadhvainaM priyamedhA indraM satrAcA manasA |\\

8.2 (varga 24) verse 37c
yo bhUt somaiH satyamadvA ||\\

8.2 (varga 24) verse 38a
gAthashravasaM satpatiM shravaskAmaM purutmAnam |\\

8.2 (varga 24) verse 38c
kaNvAsogAta vAjinam ||\\

8.2 (varga 24) verse 39a
ya Rte cid gAs padebhyo dAt sakhA nRbhyaH shacIvAn |\\

8.2 (varga 24) verse 39c
yeasmin kAmamashriyan ||\\

8.2 (varga 24) verse 40a
itthA dhIvantamadrivaH kANvaM medhyAtithim |\\

8.2 (varga 24) verse 40c
meSo bhUto'bhi yannayaH ||\\

8.2 (varga 24) verse 41a
shikSA vibhindo asmai catvAryayutA dadat |\\

8.2 (varga 24) verse 41c
aSTA paraH sahasrA ||\\

8.2 (varga 24) verse 42a
uta su tye payovRdhA mAkI raNasya naptyA |\\

8.2 (varga 24) verse 42c
janitvanAya mAmahe ||\\


8.3 (varga 25) verse 1a
pibA sutasya rasino matsvA na indra gomataH |\\

8.3 (varga 25) verse 1c
Apirno bodhisadhamAdyo vRdhe.asmAnavantu te dhiyaH ||\\

8.3 (varga 25) verse 2a
bhUyAma te sumatau vAjino vayaM mA na starabhimAtaye |\\

8.3 (varga 25) verse 2c
asmAñcitrAbhiravatAdabhiSTibhirA naH sumneSu yAmaya ||\\

8.3 (varga 25) verse 3a
imA u tvA purUvaso giro vardhantu yA mama |\\

8.3 (varga 25) verse 3c
pAvakavarNAHshucayo vipashcito.abhi stomairanUSata ||\\

8.3 (varga 25) verse 4a
ayaM sahasraM RSibhiH sahaskRtaH samudra iva paprathe |\\

8.3 (varga 25) verse 4c
satyaH so asya mahimA gRNe shavo yajñeSu viprarAjye ||\\

8.3 (varga 25) verse 5a
indramid devatAtaya indraM prayatyadhvare |\\

8.3 (varga 25) verse 5c
indraM samIkevanino havAmaha indraM dhanasya sAtaye ||\\

8.3 (varga 26) verse 6a
indro mahnA rodasI paprathacchava indraH sUryamarocayat |\\

8.3 (varga 26) verse 6c
indre ha vishvA bhuvanAni yemira indre suvAnAsa indavaH ||\\

8.3 (varga 26) verse 7a
abhi tvA pUrvapItaya indra stomebhirAyavaH |\\

8.3 (varga 26) verse 7c
samIcInAsaRbhavaH samasvaran rudrA gRnanta pUrvyam ||\\

8.3 (varga 26) verse 8a
asyedindro vAvRdhe vRSNyaM shavo made sutasya viSNavi |\\

8.3 (varga 26) verse 8c
adyA tamasya mahimAnamAyavo.anu STuvanti pUrvathA ||\\

8.3 (varga 26) verse 9a
tat tvA yAmi suvIryaM tad brahma pUrvacittaye |\\

8.3 (varga 26) verse 9c
yenA yatibhyo bhRgave dhane hite yena praskaNvamAvitha ||\\

8.3 (varga 26) verse 10a
yenA samudramasRjo mahIrapastadindra vRSNi te shavaH |\\

8.3 (varga 26) verse 10c
sadyaH so asya mahimA na saMnashe yaM kSoNIranucakrade ||\\

8.3 (varga 27) verse 11a
shagdhI na indra yat tvA rayiM yAmi suvIryam |\\

8.3 (varga 27) verse 11c
shagdhi vAjAya prathamaM siSAsate shagdhi stomAya pUrvya ||\\

8.3 (varga 27) verse 12a
shagdhI no asya yad dha pauramAvitha dhiya indra siSAsataH |\\

8.3 (varga 27) verse 12c
shagdhi yathA rushamaM shyAvakaM kRpamindra prAvaH svarNaram ||\\

8.3 (varga 27) verse 13a
kan navyo atasInAM turo gRNIta martyaH |\\

8.3 (varga 27) verse 13c
nahI nvasya mahimAnamindriyaM svargRNanta AnashuH ||\\

8.3 (varga 27) verse 14a
kadu stuvanta Rtayanta devata RSiH ko vipra ohate |\\

8.3 (varga 27) verse 14c
kadA havaM maghavannindra sunvataH kadu stuvata A gamaH ||\\

8.3 (varga 27) verse 15a
udu tye madhumattamA gira stomAsa Irate |\\

8.3 (varga 27) verse 15c
satrAjito dhanasA akSitotayo vAjayanto rathA iva ||\\

8.3 (varga 28) verse 16a
kaNvA iva bhRgavaH sUryA iva vishvamid dhItamAnashuH |\\

8.3 (varga 28) verse 16c
indraM stomebhirmahayanta AyavaH priyamedhAso asvaran ||\\

8.3 (varga 28) verse 17a
yukSvA hi vRtrahantama harI indra parAvataH |\\

8.3 (varga 28) verse 17c
arvAcIno maghavan somapItaya ugra RSvebhirA gahi ||\\

8.3 (varga 28) verse 18a
ime hi te kAravo vAvashurdhiyA viprAso medhasAtaye |\\

8.3 (varga 28) verse 18c
satvaM no maghavannindra girvaNo veno na shRNudhI havam ||\\

8.3 (varga 28) verse 19a
nirindra bRhatIbhyo vRtraM dhanubhyo asphuraH |\\

8.3 (varga 28) verse 19c
nirarbudasya mRgayasya mAyino niH parvatasya gA AjaH ||\\

8.3 (varga 28) verse 20a
niragnayo rurucurniru sUryo niH soma indriyo rasaH |\\

8.3 (varga 28) verse 20c
nirantarikSAdadhamo mahAmahiM kRSe tadindra pauMsyam ||\\

8.3 (varga 29) verse 21a
yaM me durindro marutaH pAkasthAmA kaurayANaH |\\

8.3 (varga 29) verse 21c
vishveSAM tmanA shobhiSThamupeva divi dhAvamAnam ||\\

8.3 (varga 29) verse 22a
rohitaM me pAkasthAmA sudhuraM kakSyaprAm |\\

8.3 (varga 29) verse 22c
adAd rAyo vibodhanam ||\\

8.3 (varga 29) verse 23a
yasmA anye dasha prati dhuraM vahanti vahnayaH |\\

8.3 (varga 29) verse 23c
astaM vayo na tugryam ||\\

8.3 (varga 29) verse 24a
AtmA pitustanUrvAsa ojodA abhyañjanam |\\

8.3 (varga 29) verse 24c
turIyamid rohitasya pAkasthAmAnaM bhojaM dAtAramabravam ||\\


8.4 (varga 30) verse 1a
yadindra prAgapAgudaM nyag vA hUyase nRbhiH |\\

8.4 (varga 30) verse 1c
simA purU nRSUto asyAnave.asi prashardha turvashe ||\\

8.4 (varga 30) verse 2a
yad vA rume rushame shyAvake kRpa indra mAdayase sacA |\\

8.4 (varga 30) verse 2c
kaNvAsastvA brahmabhi stomavAhasa indrA yachantyA gahi ||\\

8.4 (varga 30) verse 3a
yathA gauro apA kRtaM tRSyannetyaveriNam |\\

8.4 (varga 30) verse 3c
Apitve naH prapitve tUyamA gahi kaNveSu su sacA piba ||\\

8.4 (varga 30) verse 4a
mandantu tvA maghavannindrendavo rAdhodeyAya sunvate |\\

8.4 (varga 30) verse 4c
AmuSyA somamapibashcamU sutaM jyeSThaM tad dadhiSe sahaH ||\\

8.4 (varga 30) verse 5a
pra cakre sahasA saho babhañja manyumojasA |\\

8.4 (varga 30) verse 5c
vishve ta indra pRtanAyavo yaho ni vRkSA iva yemire ||\\

8.4 (varga 31) verse 6a
sahasreNeva sacate yavIyudhA yasta AnaL upastutiM putraM prAvargaM kRNute suvIrye dAshnoti namauktibhiH ||\\

8.4 (varga 31) verse 7a
mA bhema mA shramiSmograsya sakhye tava |\\

8.4 (varga 31) verse 7c
mahat te vRSNo abhicakSyaM kRtaM pashyema turvashaM yadum ||\\

8.4 (varga 31) verse 8a
savyAmanu sphigyaM vAvase vRSA na dAno asya roSati |\\

8.4 (varga 31) verse 8c
madhvA sampRktAH sAragheNa dhenavastUyamehi dravA piba ||\\

8.4 (varga 31) verse 9a
ashvI rathI surUpa id gomAnidindra te sakhA |\\

8.4 (varga 31) verse 9c
shvAtrabhajA vayasA sacate sadA candro yAti sabhAmupa ||\\

8.4 (varga 31) verse 10a
Rshyo na tRSyannavapAnamA gahi pibA somaM vashAnanu |\\

8.4 (varga 31) verse 10c
nimeghamAno maghavan dive\-diva ojiSThaM dadhiSe sahaH ||\\

8.4 (varga 32) verse 11a
adhvaryo drAvayA tvaM somamindraH pipAsati |\\

8.4 (varga 32) verse 11c
upa nUnaMyuyuje vRSaNA harI A ca jagAma vRtrahA ||\\

8.4 (varga 32) verse 12a
svayaM cit sa manyate dAshurirjano yatrA somasya tRmpasi |\\

8.4 (varga 32) verse 12c
idaM te annaM yujyaM samukSitaM tasyehi pra dravA piba ||\\

8.4 (varga 32) verse 13a
ratheSThAyAdhvaryavaH somamindrAya sotana |\\

8.4 (varga 32) verse 13c
adhi bradhnasyAdrayo vi cakSate sunvanto dAshvadhvaram ||\\

8.4 (varga 32) verse 14a
upa bradhnaM vAvAtA vRSaNA harI indramapasu vakSataH |\\

8.4 (varga 32) verse 14c
arvAñcaM tvA saptayo.adhvarashriyo vahantu savanedupa ||\\

8.4 (varga 32) verse 15a
pra pUSaNaM vRNImahe yujyAya purUvasum |\\

8.4 (varga 32) verse 15c
sa shakra shikSa puruhUta no dhiyA tuje rAye vimocana ||\\

8.4 (varga 33) verse 16a
saM naH shishIhi bhurijoriva kSuraM rAsva rAyo vimocana |\\

8.4 (varga 33) verse 16c
tve tan naH suvedamusriyaM vasu yaM tvaM hinoSi martyam ||\\

8.4 (varga 33) verse 17a
vemi tvA pUSannRñjase vemi stotava AghRNe |\\

8.4 (varga 33) verse 17c
na tasya vemyaraNaM hi tad vaso stuSe pajrAya sAmne ||\\

8.4 (varga 33) verse 18a
parA gAvo yavasaM kaccidAghRNe nityaM rekNo amartya |\\

8.4 (varga 33) verse 18c
asmAkaM pUSannavitA shivo bhava maMhiSTho vAjasAtaye ||\\

8.4 (varga 33) verse 19a
sthUraM rAdhaH shatAshvaM kuruN^gasya diviSTiSu |\\

8.4 (varga 33) verse 19c
rAjñastveSasya subhagasya rAtiSu turvasheSvamanmahi ||\\

8.4 (varga 33) verse 20a
dhIbhiH sAtAni kANvasya vAjinaH priyamedhairabhidyubhiH |\\

8.4 (varga 33) verse 20c
SaSTiM sahasrAnu nirmajAmaje niryUthAni gavAM RSiH ||\\

8.4 (varga 33) verse 21a
vRkSAshcin me abhipitve arAraNuH |\\

8.4 (varga 33) verse 21c
gAM bhajanta mehanAshvaM bhajanta mehana ||\\


8.5 (varga 1) verse 1a
dUrAdiheva yat satyaruNapsurashishvitat |\\

8.5 (varga 1) verse 1c
vi bhAnuM vishvadhAtanat ||\\

8.5 (varga 1) verse 2a
nRvad dasrA manoyujA rathena pRthupAjasA |\\

8.5 (varga 1) verse 2c
sacethe ashvinoSasam ||\\

8.5 (varga 1) verse 3a
yuvAbhyAM vAjinIvasU prati stoma adRkSata |\\

8.5 (varga 1) verse 3c
vAcaM dUtoyathohiSe ||\\

8.5 (varga 1) verse 4a
purupriyA Na Utaye purumandrA purUvasU |\\

8.5 (varga 1) verse 4c
stuSe kaNvAsoashvinA ||\\

8.5 (varga 1) verse 5a
maMhiSThA vAjasAtameSayantA shubhas patI |\\

8.5 (varga 1) verse 5c
gantArA dAshuSo gRham ||\\

8.5 (varga 2) verse 6a
tA sudevAya dAshuSe sumedhAmavitAriNIm |\\

8.5 (varga 2) verse 6c
ghRtairgavyUtimukSatam ||\\

8.5 (varga 2) verse 7a
A na stomamupa dravat tUyaM shyenebhirAshubhiH |\\

8.5 (varga 2) verse 7c
yAtamashvebhirashvinA ||\\

8.5 (varga 2) verse 8a
yebhistisraH parAvato divo vishvAni rocanA |\\

8.5 (varga 2) verse 8c
trInraktUn paridIyathaH ||\\

8.5 (varga 2) verse 9a
uta no gomatIriSa uta sAtIraharvidA |\\

8.5 (varga 2) verse 9c
vi pathaH sAtaye sitam ||\\

8.5 (varga 2) verse 10a
A no gomantamashvinA suvIraM surathaM rayim |\\

8.5 (varga 2) verse 10c
voLhamashvAvatIriSaH ||\\

8.5 (varga 3) verse 11a
vAvRdhAnA shubhas patI dasrA hiraNyavartanI |\\

8.5 (varga 3) verse 11c
pibataM somyaM madhu ||\\

8.5 (varga 3) verse 12a
asmabhyaM vAjinIvasU maghavadbhyashca saprathaH |\\

8.5 (varga 3) verse 12c
chardiryantamadAbhyam ||\\

8.5 (varga 3) verse 13a
ni Su brahma janAnAM yAviSTaM tUyamA gatam |\\

8.5 (varga 3) verse 13c
mo SvanyAnupAratam ||\\

8.5 (varga 3) verse 14a
asya pibatamashvinA yuvaM madasya cAruNaH |\\

8.5 (varga 3) verse 14c
madhvo rAtasyadhiSNyA ||\\

8.5 (varga 3) verse 15a
asme A vahataM rayiM shatavantaM sahasriNam |\\

8.5 (varga 3) verse 15c
purukSuM vishvadhAyasam ||\\

8.5 (varga 4) verse 16a
purutrA cid dhi vAM narA vihvayante manISiNaH |\\

8.5 (varga 4) verse 16c
vAghadbhirashvinA gatam ||\\

8.5 (varga 4) verse 17a
janAso vRktabarhiSo haviSmanto araMkRtaH |\\

8.5 (varga 4) verse 17c
yuvAM havante ashvinA ||\\

8.5 (varga 4) verse 18a
asmAkamadya vAmayaM stomo vAhiSTho antamaH |\\

8.5 (varga 4) verse 18c
yuvAbhyAM bhUtvashvinA ||\\

8.5 (varga 4) verse 19a
yo ha vAM madhuno dRtirAhito rathacarSaNe |\\

8.5 (varga 4) verse 19c
tataH pibatamashvinA ||\\

8.5 (varga 4) verse 20a
tena no vAjinIvasU pashve tokAya shaM gave |\\

8.5 (varga 4) verse 20c
vahataM pIvarIriSaH ||\\

8.5 (varga 5) verse 21a
uta no divyA iSa uta sindhUnraharvidA |\\

8.5 (varga 5) verse 21c
apa dvAreva varSathaH ||\\

8.5 (varga 5) verse 22a
kadA vAM taugryo vidhat samudre jahito narA |\\

8.5 (varga 5) verse 22c
yad vAM ratho vibhiS patAt ||\\

8.5 (varga 5) verse 23a
yuvaM kaNvAya nAsatyApiriptAya harmye |\\

8.5 (varga 5) verse 23c
shashvadUtIrdashasyathaH ||\\

8.5 (varga 5) verse 24a
tAbhirA yAtamUtibhirnavyasIbhiH sushastibhiH |\\

8.5 (varga 5) verse 24c
yad vAM vRSaNvasU huve ||\\

8.5 (varga 5) verse 25a
yathA cit kaNvamAvataM priyamedhamupastutam |\\

8.5 (varga 5) verse 25c
atriM shiñjAramashvinA ||\\

8.5 (varga 6) verse 26a
yathota kRtvye dhane.aMshuM goSvagastyam |\\

8.5 (varga 6) verse 26c
yathA vAjeSu sobharim ||\\

8.5 (varga 6) verse 27a
etAvad vAM vRSaNvasU ato vA bhUyo ashvinA |\\

8.5 (varga 6) verse 27c
gRNantaH sumnamImahe ||\\

8.5 (varga 6) verse 28a
rathaM hiraNyavandhuraM hiraNyAbhIshumashvinA |\\

8.5 (varga 6) verse 28c
A hi sthAtho divispRsham ||\\

8.5 (varga 6) verse 29a
hiraNyayI vAM rabhirISA akSo hiraNyayaH |\\

8.5 (varga 6) verse 29c
ubhA cakrA hiraNyayA ||\\

8.5 (varga 6) verse 30a
tena no vAjinIvasU parAvatashcidA gatam |\\

8.5 (varga 6) verse 30c
upemAM suSTutiM mama ||\\

8.5 (varga 7) verse 31a
A vahethe parAkAt pUrvIrashnantAvashvinA |\\

8.5 (varga 7) verse 31c
iSo dAsIramartyA ||\\

8.5 (varga 7) verse 32a
A no dyumnairA shravobhirA rAyA yAtamashvinA |\\

8.5 (varga 7) verse 32c
purushcandrA nAsatyA ||\\

8.5 (varga 7) verse 33a
eha vAM pruSitapsavo vayo vahantu parNinaH |\\

8.5 (varga 7) verse 33c
achA svadhvaraM janam ||\\

8.5 (varga 7) verse 34a
rathaM vAmanugAyasaM ya iSA vartate saha |\\

8.5 (varga 7) verse 34c
na cakramabhi bAdhate ||\\

8.5 (varga 7) verse 35a
hiraNyayena rathena dravatpANibhirashvaiH |\\

8.5 (varga 7) verse 35c
dhIjavanA nAsatyA ||\\

8.5 (varga 8) verse 36a
yuvaM mRgaM jAgRvAMsaM svadatho vA vRSaNvasU |\\

8.5 (varga 8) verse 36c
tA naHpRN^ktamiSA rayim ||\\

8.5 (varga 8) verse 37a
tA me ashvinA sanInAM vidyAtaM navAnAm |\\

8.5 (varga 8) verse 37c
yathA ciccaidyaH kashuH shatamuSTrAnAM dadat sahasrA dasha gonAm ||\\

8.5 (varga 8) verse 38a
yo me hiraNyasandRsho dasha rAjño amaMhata |\\

8.5 (varga 8) verse 38c
adhaspadA iccaidyasya kRSTayashcarmamnA abhito janAH ||\\

8.5 (varga 8) verse 39a
mAkirenA pathA gAd yeneme yanti cedayaH |\\

8.5 (varga 8) verse 39c
anyo net sUrirohate bhUridAvattaro janaH ||\\


8.6 (varga 9) verse 1a
mahAnindro ya ojasA parjanyo vRSTimAniva |\\

8.6 (varga 9) verse 1c
stomairvatsasya vAvRdhe ||\\

8.6 (varga 9) verse 2a
prajAM Rtasya piprataH pra yad bharanta vahnayaH |\\

8.6 (varga 9) verse 2c
viprA Rtasya vAhasA ||\\

8.6 (varga 9) verse 3a
kaNvA indraM yadakrata stomairyajñasya sAdhanam |\\

8.6 (varga 9) verse 3c
jAmibruvata Ayudham ||\\

8.6 (varga 9) verse 4a
samasya manyave visho vishvA namanta kRSTayaH |\\

8.6 (varga 9) verse 4c
samudrAyeva sindhavaH ||\\

8.6 (varga 9) verse 5a
ojastadasya titviSa ubhe yad samavartayat |\\

8.6 (varga 9) verse 5c
indrashcarmevarodasI ||\\

8.6 (varga 10) verse 6a
vi cid vRtrasya dodhato vajreNa shataparvaNA |\\

8.6 (varga 10) verse 6c
shiro bibhedavRSNinA ||\\

8.6 (varga 10) verse 7a
imA abhi pra Nonumo vipAmagreSu dhItayaH |\\

8.6 (varga 10) verse 7c
agneH shocirna didyutaH ||\\

8.6 (varga 10) verse 8a
guhA satIrupa tmanA pra yacchocanta dhItayaH |\\

8.6 (varga 10) verse 8c
kaNvARtasya dhArayA ||\\

8.6 (varga 10) verse 9a
pra tamindra nashImahi rayiM gomantamashvinam |\\

8.6 (varga 10) verse 9c
pra brahmapUrvacittaye ||\\

8.6 (varga 10) verse 10a
ahamid dhi pituS pari medhAM Rtasya jagrabha |\\

8.6 (varga 10) verse 10c
ahaM sUrya ivAjani ||\\

8.6 (varga 11) verse 11a
ahaM pratnena manmanA giraH shumbhAmi kaNvavat |\\

8.6 (varga 11) verse 11c
yenendraHshuSmamid dadhe ||\\

8.6 (varga 11) verse 12a
ye tvAmindra na tuSTuvur{R}Sayo ye ca tuSTuvuH |\\

8.6 (varga 11) verse 12c
mamedvardhasva suSTutaH ||\\

8.6 (varga 11) verse 13a
yadasya manyuradhvanId vi vRtraM parvasho rujan |\\

8.6 (varga 11) verse 13c
apaH samudramairayat ||\\

8.6 (varga 11) verse 14a
ni shuSNa indra dharNasiM vajraM jaghantha dasyavi |\\

8.6 (varga 11) verse 14c
vRSAhyugra shRNviSe ||\\

8.6 (varga 11) verse 15a
na dyAva indramojasA nAntarikSANi vajriNam |\\

8.6 (varga 11) verse 15c
na vivyacanta bhUmayaH ||\\

8.6 (varga 12) verse 16a
yasta indra mahIrapa stabhUyamAna Ashayat |\\

8.6 (varga 12) verse 16c
ni taM padyAsu shishnathaH ||\\

8.6 (varga 12) verse 17a
ya ime rodasI mahI samIcI samajagrabhIt |\\

8.6 (varga 12) verse 17c
tamobhirindra taM guhaH ||\\

8.6 (varga 12) verse 18a
ya indra yatayastvA bhRgavo ye ca tuSTuvuH |\\

8.6 (varga 12) verse 18c
mamedugra shrudhI havam ||\\

8.6 (varga 12) verse 19a
imAsta indra pRshnayo ghRtaM duhata Ashiram |\\

8.6 (varga 12) verse 19c
enAM Rtasya pipyuSIH ||\\

8.6 (varga 12) verse 20a
yA indra prasvastvAsA garbhamacakriran |\\

8.6 (varga 12) verse 20c
pari dharmeva sUryam ||\\

8.6 (varga 13) verse 21a
tvAmicchavasas pate kaNvA ukthena vAvRdhuH |\\

8.6 (varga 13) verse 21c
tvAM sutAsa indavaH ||\\

8.6 (varga 13) verse 22a
tavedindra praNItiSUta prashastiradrivaH |\\

8.6 (varga 13) verse 22c
yajño vitantasAyyaH ||\\

8.6 (varga 13) verse 23a
A na indra mahImiSaM puraM na darSi gomatIm |\\

8.6 (varga 13) verse 23c
uta prajAM suvIryam ||\\

8.6 (varga 13) verse 24a
uta tyadAshvashvyaM yadindra nAhuSISvA |\\

8.6 (varga 13) verse 24c
agre vikSupradIdayat ||\\

8.6 (varga 13) verse 25a
abhi vrajaM na tatniSe sUra upAkacakSasam |\\

8.6 (varga 13) verse 25c
yadindra mRLayAsi naH ||\\

8.6 (varga 14) verse 26a
yadaN^ga taviSIyasa indra prarAjasi kSitIH |\\

8.6 (varga 14) verse 26c
mahAnapAra ojasA ||\\

8.6 (varga 14) verse 27a
taM tvA haviSmatIrvisha upa bruvata Utaye |\\

8.6 (varga 14) verse 27c
urujrayasamindubhiH ||\\

8.6 (varga 14) verse 28a
upahvare girINAM saMgathe ca nadInAm |\\

8.6 (varga 14) verse 28c
dhiyA vipro ajAyata ||\\

8.6 (varga 14) verse 29a
ataH samudramudvatashcikitvAnava pashyati |\\

8.6 (varga 14) verse 29c
yato vipAna ejati ||\\

8.6 (varga 14) verse 30a
Adit pratnasya retaso jyotiS pashyanti vAsaram |\\

8.6 (varga 14) verse 30c
paro yadidhyate divA ||\\

8.6 (varga 15) verse 31a
kaNvAsa indra te matiM vishve vardhanti pauMsyam |\\

8.6 (varga 15) verse 31c
uto shaviSTha vRSNyam ||\\

8.6 (varga 15) verse 32a
imAM ma indra suSTutiM juSasva pra su mAmava |\\

8.6 (varga 15) verse 32c
uta pravardhayA matim ||\\

8.6 (varga 15) verse 33a
uta brahmaNyA vayaM tubhyaM pravRddha vajrivaH |\\

8.6 (varga 15) verse 33c
viprA atakSma jIvase ||\\

8.6 (varga 15) verse 34a
abhi kaNvA anUSatApo na pravatA yatIH |\\

8.6 (varga 15) verse 34c
indraM vananvatI matiH ||\\

8.6 (varga 15) verse 35a
indramukthAni vAvRdhuH samudramiva sindhavaH |\\

8.6 (varga 15) verse 35c
anuttamanyumajaram ||\\

8.6 (varga 16) verse 36a
A no yAhi parAvato haribhyAM haryatAbhyAm |\\

8.6 (varga 16) verse 36c
imamindra sutaM piba ||\\

8.6 (varga 16) verse 37a
tvAmid vRtrahantama janAso vRktabarhiSaH |\\

8.6 (varga 16) verse 37c
havante vAjasAtaye ||\\

8.6 (varga 16) verse 38a
anu tvA rodasI ubhe cakraM na vartyetasham |\\

8.6 (varga 16) verse 38c
anu suvAnAsa indavaH ||\\

8.6 (varga 16) verse 39a
mandasvA su svarNara utendra sharyaNAvati |\\

8.6 (varga 16) verse 39c
matsvA vivasvato matI ||\\

8.6 (varga 16) verse 40a
vAvRdhAna upa dyavi vRSA vajryaroravIt |\\

8.6 (varga 16) verse 40c
vRtrahA somapAtamaH ||\\

8.6 (varga 17) verse 41a
RSirhi pUrvajA asyeka IshAna ojasA |\\

8.6 (varga 17) verse 41c
indra coSkUyase vasu ||\\

8.6 (varga 17) verse 42a
asmAkaM tvA sutAnupa vItapRSThA abhi prayaH |\\

8.6 (varga 17) verse 42c
shataMvahantu harayaH ||\\

8.6 (varga 17) verse 43a
imAM su pUrvyAM dhiyaM madhorghRtasya pipyuSIm |\\

8.6 (varga 17) verse 43c
kaNvA ukthena vAvRdhuH ||\\

8.6 (varga 17) verse 44a
indramid vimahInAM medhe vRNIta martyaH |\\

8.6 (varga 17) verse 44c
indraM saniSyurUtaye ||\\

8.6 (varga 17) verse 45a
arvAñcaM tvA puruSTuta priyamedhastutA harI |\\

8.6 (varga 17) verse 45c
somapeyAyavakSataH ||\\

8.6 (varga 17) verse 46a
shatamahaM tirindire sahasraM parshAvA dade |\\

8.6 (varga 17) verse 46c
rAdhAMsiyAdvAnAm ||\\

8.6 (varga 17) verse 47a
trINi shatAnyarvatAM sahasrA dasha gonAm |\\

8.6 (varga 17) verse 47c
daduS pajrAya sAmne ||\\

8.6 (varga 17) verse 48a
udAnaT kakuho divamuSTrAñcaturyujo dadat |\\

8.6 (varga 17) verse 48c
shravasA yAdvaM janam ||\\


8.7 (varga 18) verse 1a
pra yad vastriSTubhamiSaM maruto vipro akSarat |\\

8.7 (varga 18) verse 1c
vi parvateSu rAjatha ||\\

8.7 (varga 18) verse 2a
yadaN^ga taviSIyavo yAmaM shubhrA acidhvam |\\

8.7 (varga 18) verse 2c
ni parvatA ahAsata ||\\

8.7 (varga 18) verse 3a
udIrayanta vAyubhirvAshrAsaH pRshnimAtaraH |\\

8.7 (varga 18) verse 3c
dhukSantapipyushImiSam ||\\

8.7 (varga 18) verse 4a
vapanti maruto mihaM pra vepayanti parvatAn |\\

8.7 (varga 18) verse 4c
yad yAmaM yAnti vAyubhiH ||\\

8.7 (varga 18) verse 5a
ni yad yAmAya vo girirni sindhavo vidharmaNe |\\

8.7 (varga 18) verse 5c
mahe shuSmAya yemire ||\\

8.7 (varga 19) verse 6a
yuSmAnu naktamUtaye yuSmAn divA havAmahe |\\

8.7 (varga 19) verse 6c
yuSmAn prayatyadhvare ||\\

8.7 (varga 19) verse 7a
udu tye aruNapsavashcitrA yAmebhirIrate |\\

8.7 (varga 19) verse 7c
vAshrA adhiSNunA divaH ||\\

8.7 (varga 19) verse 8a
sRjanti rashmimojasA panthAM sUryAya yAtave |\\

8.7 (varga 19) verse 8c
te bhAnubhirvi tasthire ||\\

8.7 (varga 19) verse 9a
imAM me maruto giramimaM stomaM RbhukSaNaH |\\

8.7 (varga 19) verse 9c
imaM me vanatA havam ||\\

8.7 (varga 19) verse 10a
trINi sarAMsi pRshnayo duduhre vajriNe madhu |\\

8.7 (varga 19) verse 10c
utsaM kavandhamudriNam ||\\

8.7 (varga 20) verse 11a
maruto yad dha vo divaH sumnAyanto havAmahe |\\

8.7 (varga 20) verse 11c
A tU na upagantana ||\\

8.7 (varga 20) verse 12a
yUyaM hi SThA sudAnavo rudrA RbhukSaNo dame |\\

8.7 (varga 20) verse 12c
uta pracetaso made ||\\

8.7 (varga 20) verse 13a
A no rayiM madacyutaM purukSuM vishvadhAyasam |\\

8.7 (varga 20) verse 13c
iyartA maruto divaH ||\\

8.7 (varga 20) verse 14a
adhIva yad girINAM yAmaM shubhrA acidhvam |\\

8.7 (varga 20) verse 14c
suvAnairmandadhva indubhiH ||\\

8.7 (varga 20) verse 15a
etAvatashcideSAM sumnaM bhikSeta martyaH |\\

8.7 (varga 20) verse 15c
adAbhyasya manmabhiH ||\\

8.7 (varga 21) verse 16a
ye drapsA iva rodasI dhamantyanu vRSTibhiH |\\

8.7 (varga 21) verse 16c
utsaM duhanto akSitam ||\\

8.7 (varga 21) verse 17a
udu svAnebhirIrata ud rathairudu vAyubhiH |\\

8.7 (varga 21) verse 17c
ut stomaiH pRshnimAtaraH ||\\

8.7 (varga 21) verse 18a
yenAva turvashaM yaduM yena kaNvaM dhanaspRtam |\\

8.7 (varga 21) verse 18c
rAye su tasya dhImahi ||\\

8.7 (varga 21) verse 19a
imA u vaH sudAnavo ghRtaM na pipyuSIriSaH |\\

8.7 (varga 21) verse 19c
vardhAn kANvasya manmabhiH ||\\

8.7 (varga 21) verse 20a
kva nUnaM sudAnavo madathA vRktabarhiSaH |\\

8.7 (varga 21) verse 20c
brahmA ko vaHsaparyati ||\\

8.7 (varga 22) verse 21a
nahi Sma yad dha vaH purA stomebhirvRktabarhiSaH |\\

8.7 (varga 22) verse 21c
shardhAn Rtasya jinvatha ||\\

8.7 (varga 22) verse 22a
samu tye mahatIrapaH saM kSoNI samu sUryam |\\

8.7 (varga 22) verse 22c
saM vajraM parvasho dadhuH ||\\

8.7 (varga 22) verse 23a
vi vRtraM parvasho yayurvi parvatAnarAjinaH |\\

8.7 (varga 22) verse 23c
cakrANA vRSNi pauMsyam ||\\

8.7 (varga 22) verse 24a
anu tritasya yudhyataH shuSmamAvannuta kratum |\\

8.7 (varga 22) verse 24c
anvindraM vRtratUrye ||\\

8.7 (varga 22) verse 25a
vidyuddhastA abhidyavaH shiprAH shIrSan hiraNyayIH |\\

8.7 (varga 22) verse 25c
shubhrA vyañjata shriye ||\\

8.7 (varga 23) verse 26a
ushanA yat parAvata ukSNo randhramayAtana |\\

8.7 (varga 23) verse 26c
dyaurna cakradad bhiyA ||\\

8.7 (varga 23) verse 27a
A no makhasya dAvane.ashvairhiraNyapANibhiH |\\

8.7 (varga 23) verse 27c
devAsa upa gantana ||\\

8.7 (varga 23) verse 28a
yadeSAM pRSatI rathe praSTirvahati rohitaH |\\

8.7 (varga 23) verse 28c
yAnti shubhrA riNannapaH ||\\

8.7 (varga 23) verse 29a
suSome sharyaNAvatyArjIke pastyAvati |\\

8.7 (varga 23) verse 29c
yayurnicakrayA naraH ||\\

8.7 (varga 23) verse 30a
kadA gachAtha maruta itthA vipraM havamAnam |\\

8.7 (varga 23) verse 30c
mArDIkebhirnAdhamAnam ||\\

8.7 (varga 24) verse 31a
kad dha nUnaM kadhapriyo yadindramajahAtana |\\

8.7 (varga 24) verse 31c
ko vaH sakhitva ohate ||\\

8.7 (varga 24) verse 32a
saho Su No vajrahastaiH kaNvAso agniM marudbhiH |\\

8.7 (varga 24) verse 32c
stuSehiraNyavAshIbhiH ||\\

8.7 (varga 24) verse 33a
o Su vRSNaH prayajyUnA navyase suvitAya |\\

8.7 (varga 24) verse 33c
vavRtyAM citravAjAn ||\\

8.7 (varga 24) verse 34a
girayashcin ni jihate parshAnAso manyamAnAH |\\

8.7 (varga 24) verse 34c
parvatAshcin ni yemire ||\\

8.7 (varga 24) verse 35a
AkSNayAvAno vahantyantarikSeNa patataH |\\

8.7 (varga 24) verse 35c
dhAtAraH stuvate vayaH ||\\

8.7 (varga 24) verse 36a
agnirhi jAni pUrvyashchando na sUro arciSA |\\

8.7 (varga 24) verse 36c
te bhAnubhirvi tasthire ||\\


8.8 (varga 25) verse 1a
A no vishvAbhirUtibhirashvinA gachataM yuvam |\\

8.8 (varga 25) verse 1c
dasrA hiraNyavartanI pibataM somyaM madhu ||\\

8.8 (varga 25) verse 2a
A nUnaM yAtamashvinA rathena sUryatvacA |\\

8.8 (varga 25) verse 2c
bhujI hiraNyapeshasA kavI gambhIracetasA ||\\

8.8 (varga 25) verse 3a
A yAtaM nahuSas paryAntarikSAt suvRktibhiH |\\

8.8 (varga 25) verse 3c
pibAthoashvinA madhu kaNvAnAM savane sutam ||\\

8.8 (varga 25) verse 4a
A no yAtaM divas paryAntarikSAdadhapriyA |\\

8.8 (varga 25) verse 4c
putraH kaNvasya vAmiha suSAva somyaM madhu ||\\

8.8 (varga 25) verse 5a
A no yAtamupashrutyashvinA somapItaye |\\

8.8 (varga 25) verse 5c
svAhA stomasya vardhanA pra kavI dhItibhirnarA ||\\

8.8 (varga 26) verse 6a
yaccid dhi vAM pura RSayo juhUre.avase narA |\\

8.8 (varga 26) verse 6c
A yAtamashvinA gatamupemAM suSTutiM mama ||\\

8.8 (varga 26) verse 7a
divashcid rocanAdadhyA no gantaM svarvidA |\\

8.8 (varga 26) verse 7c
dhIbhirvatsapracetasA stomebhirhavanashrutA ||\\

8.8 (varga 26) verse 8a
kimanye paryAsate.asmat stomebhirashvinA |\\

8.8 (varga 26) verse 8c
putraH kaNvasya vAM RSirgIrbhirvatso avIvRdhat ||\\

8.8 (varga 26) verse 9a
A vAM vipra ihAvase.ahvat stomebhirashvinA |\\

8.8 (varga 26) verse 9c
ariprA vRtrahantamA tA no bhUtaM mayobhuvA ||\\

8.8 (varga 26) verse 10a
A yad vAM yoSaNA rathamatiSThad vAjinIvasU |\\

8.8 (varga 26) verse 10c
vishvAnyashvinA yuvaM pra dhItAnyagachatam ||\\

8.8 (varga 27) verse 11a
ataH sahasranirNijA rathenA yAtamashvinA |\\

8.8 (varga 27) verse 11c
vatso vAM madhumad vaco.ashaMsIt kAvyaH kaviH ||\\

8.8 (varga 27) verse 12a
purumandrA purUvasU manotarA rayINAm |\\

8.8 (varga 27) verse 12c
stomaM me ashvinAvimamabhi vahnI anUSAtAm ||\\

8.8 (varga 27) verse 13a
A no vishvAnyashvinA dhattaM rAdhAMsyahrayA |\\

8.8 (varga 27) verse 13c
kRtaM na RtviyAvato mA no rIradhataM nide ||\\

8.8 (varga 27) verse 14a
yan nAastyA parAvati yad vA stho adhyambare |\\

8.8 (varga 27) verse 14c
ataH sahasranirNijA rathenA yAtamashvinA ||\\

8.8 (varga 27) verse 15a
yo vAM nAsatyAv RSirgIrbhirvatso avIvRdhat |\\

8.8 (varga 27) verse 15c
tasmai sahasranirNijamiSaM dhattaM ghRtashcutam ||\\

8.8 (varga 28) verse 16a
prAsmA UrjaM ghRtashcutamashvinA yachataM yuvam |\\

8.8 (varga 28) verse 16c
yo vAM sumnAya tuSTavad vasUyAd dAnunas patI ||\\

8.8 (varga 28) verse 17a
A no gantaM rishAdasemaM stomaM purubhujA |\\

8.8 (varga 28) verse 17c
kRtaM naH sushriyo naremA dAtamabhiSTaye ||\\

8.8 (varga 28) verse 18a
A vAM vishvAbhirUtibhiH priyamedhA ahUSata |\\

8.8 (varga 28) verse 18c
rAjantAvadhvarANAmashvinA yAmahUtiSu ||\\

8.8 (varga 28) verse 19a
A no gantaM mayobhuvAshvinA shambhuvA yuvam |\\

8.8 (varga 28) verse 19c
yo vAM vipanyU dhItibhirgIrbhirvatso avIvRdhat ||\\

8.8 (varga 28) verse 20a
yAbhiH kaNvaM medhAtithiM yAbhirvashaM dashavrajam |\\

8.8 (varga 28) verse 20c
yAbhirgosharyamAvataM tAbhirno.avataM narA ||\\

8.8 (varga 29) verse 21a
yAbhirnarA trasadasyumAvataM kRtvye dhane |\\

8.8 (varga 29) verse 21c
tAbhiH SvasmAnashvinA prAvataM vAjasAtaye ||\\

8.8 (varga 29) verse 22a
pra vAM stomAH suvRktayo giro vardhantvashvinA |\\

8.8 (varga 29) verse 22c
purutrA vRtrahantamA tA no bhUtaM puruspRhA ||\\

8.8 (varga 29) verse 23a
trINi padAnyashvinorAviH sAnti guhA paraH |\\

8.8 (varga 29) verse 23c
kavI Rtasya patmabhirarvAg jIvebhyas pari ||\\


8.9 (varga 30) verse 1a
A nUnamashvinA yuvaM vatsasya gantamavase |\\

8.9 (varga 30) verse 1c
prAsmai yachatamavRkaM pRthu chardiryuyutaM yA arAtayaH ||\\

8.9 (varga 30) verse 2a
yadantarikSe yad divi yat pañca mAnuSAnanu |\\

8.9 (varga 30) verse 2c
nRmNantad dhattamashvinA ||\\

8.9 (varga 30) verse 3a
ye vAM daMsAMsyashvinA viprAsaH parimAmRshuH |\\

8.9 (varga 30) verse 3c
evet kANvasya bodhatam ||\\

8.9 (varga 30) verse 4a
ayaM vAM gharmo ashvinA stomena pari Sicyate |\\

8.9 (varga 30) verse 4c
ayaM somo madhumAn vAjinIvasU yena vRtraM ciketathaH ||\\

8.9 (varga 30) verse 5a
yadapsu yad vanaspatau yadoSadhISu purudaMsasA kRtam |\\

8.9 (varga 30) verse 5c
tena mAviSTamashvinA ||\\

8.9 (varga 31) verse 6a
yan nAsatyA bhuraNyatho yad vA deva bhiSajyathaH |\\

8.9 (varga 31) verse 6c
ayaM vAM vatso matibhirna vindhate haviSmantaM hi gachathaH ||\\

8.9 (varga 31) verse 7a
A nUnamashvinor{R}SiH stomaM ciketa vAmayA |\\

8.9 (varga 31) verse 7c
A somaM madhumattamaM gharmaM siñcAdatharvaNi ||\\

8.9 (varga 31) verse 8a
A nUnaM raghuvartaniM rathaM tiSThAtho ashvinA |\\

8.9 (varga 31) verse 8c
A vAM stomA ime mama nabho na cucyavIrata ||\\

8.9 (varga 31) verse 9a
yadadya vAM nAsatyokthairAcucyuvImahi |\\

8.9 (varga 31) verse 9c
yad vA vANIbhirashvinevet kANvasya bodhatam ||\\

8.9 (varga 31) verse 10a
yad vAM kakSIvAnuta yad vyashva RSiryad vAM dIrghatamA juhAva |\\

8.9 (varga 31) verse 10c
pRthI yad vAM vainyaH sAdaneSvevedato ashvinA cetayethAm ||\\

8.9 (varga 32) verse 11a
yAtaM chardiSpA uta naH paraspA bhUtaM jagatpA uta nastanUpA |\\

8.9 (varga 32) verse 11c
vartistokAya tanayAya yAtam ||\\

8.9 (varga 32) verse 12a
yadindreNa sarathaM yAtho ashvinA yad vA vAyunA bhavathaH samokasA |\\

8.9 (varga 32) verse 12c
yadAdityebhir{R}bhubhiH sajoSasA yad vA viSNorvikramaNeSu tiSThathaH ||\\

8.9 (varga 32) verse 13a
yadadyAshvinAvahaM huveya vAjasAtaye |\\

8.9 (varga 32) verse 13c
yat pRtsu turvaNe sahastacchreSThamashvinoravaH ||\\

8.9 (varga 32) verse 14a
A nUnaM yAtamashvinemA havyAni vAM hitA |\\

8.9 (varga 32) verse 14c
ime somAsoadhi turvashe yadAvime kaNveSu vAmatha ||\\

8.9 (varga 32) verse 15a
yan nAsatyA parAke arvAke asti bheSajam |\\

8.9 (varga 32) verse 15c
tena nUnaM vimadAya pracetasA chardirvatsAya yachatam ||\\

8.9 (varga 33) verse 16a
abhutsyu pra devyA sAkaM vAcAhamashvinoH |\\

8.9 (varga 33) verse 16c
vyAvardevyA matiM vi rAtiM martyebhyaH ||\\

8.9 (varga 33) verse 17a
pra bodhayoSo ashvinA pra devi sUnRte mahi |\\

8.9 (varga 33) verse 17c
pra yajñahotarAnuSak pra madAya shravo bRhat ||\\

8.9 (varga 33) verse 18a
yaduSo yAsi bhAnunA saM sUryeNa rocase |\\

8.9 (varga 33) verse 18c
A hAyamashvino ratho vartiryAti nRpAyyam ||\\

8.9 (varga 33) verse 19a
yadApItAso aMshavo gAvo na duhra UdhabhiH |\\

8.9 (varga 33) verse 19c
yad vA vANIranUSata pra devayanto ashvinA ||\\

8.9 (varga 33) verse 20a
pra dyumnAya pra shavase pra nRSAhyAya sharmaNe |\\

8.9 (varga 33) verse 20c
pra dakSAya pracetasA ||\\

8.9 (varga 33) verse 21a
yan nUnaM dhIbhirashvinA pituryonA niSIdathaH yad vAsumnebhirukthyA ||\\


8.10 (varga 34) verse 1a
yat stho dIrghaprasadmani yad vAdo rocane divaH |\\

8.10 (varga 34) verse 1c
yad vA samudre adhyAkRte gRhe.ata A yAtamashvinA ||\\

8.10 (varga 34) verse 2a
yad vA yajñaM manave sammimikSathurevet kANvasya bodhatam |\\

8.10 (varga 34) verse 2c
bRhaspatiM vishvAn devAnahaM huva indrAviSNU ashvinAvAshuheSasA ||\\

8.10 (varga 34) verse 3a
tyA nvashvinA huve sudaMsasA gRbhe kRtA |\\

8.10 (varga 34) verse 3c
yayorasti praNaH sakhyaM deveSvadhyApyam ||\\

8.10 (varga 34) verse 4a
yayoradhi pra yajñA asUre santi sUrayaH |\\

8.10 (varga 34) verse 4c
tA yajñasyAdhvarasya pracetasA svadhAbhiryA pibataH somyaM madhu ||\\

8.10 (varga 34) verse 5a
yadadyAshvinAvapAg yat prAk stho vAjinIvasU |\\

8.10 (varga 34) verse 5c
yad druhyavyanavi turvashe yadau huve vAmatha mA gatam ||\\

8.10 (varga 34) verse 6a
yadantarikSe patathaH purubhujA yad veme rodasI anu |\\

8.10 (varga 34) verse 6c
yadvA svadhAbhiradhitiSThatho rathamata A yAtamashvinA ||\\


8.11 (varga 35) verse 1a
tvamagne vratapA asi deva A martyeSvA |\\

8.11 (varga 35) verse 1c
tvaM yajñeSvIDyaH ||\\

8.11 (varga 35) verse 2a
tvamasi prashasyo vidatheSu sahantya |\\

8.11 (varga 35) verse 2c
agne rathIradhvarANAm ||\\

8.11 (varga 35) verse 3a
sa tvamasmadapa dviSo yuyodhi jAtavedaH |\\

8.11 (varga 35) verse 3c
adevIragne arAtIH ||\\

8.11 (varga 35) verse 4a
anti cit santamaha yajñaM martasya ripoH |\\

8.11 (varga 35) verse 4c
nopa veSi jAtavedaH ||\\

8.11 (varga 35) verse 5a
martA amartyasya te bhUri nAma manAmahe |\\

8.11 (varga 35) verse 5c
viprAso jAtavedasaH ||\\

8.11 (varga 36) verse 6a
vipraM viprAso.avase devaM martAsa Utaye |\\

8.11 (varga 36) verse 6c
agniM gIrbhirhavAmahe ||\\

8.11 (varga 36) verse 7a
A te vatso mano yamat paramAccit sadhasthAt |\\

8.11 (varga 36) verse 7c
agne tvAM kAmayA girA ||\\

8.11 (varga 36) verse 8a
purutrA hi sadRMM asi visho vishvA anu prabhuH |\\

8.11 (varga 36) verse 8c
samatsutvA havAmahe ||\\

8.11 (varga 36) verse 9a
samatsvagnimavase vAjayanto havAmahe |\\

8.11 (varga 36) verse 9c
vAjeSu citrarAdhasam ||\\

8.11 (varga 36) verse 10a
pratno hi kamIDyo adhvareSu sanAcca hotA navyashca satsi |\\

8.11 (varga 36) verse 10c
svAM cAgne tanvaM piprayasvAsmabhyaM ca saubhagamA yajasva ||\\


8.12 (varga 1) verse 1a
ya indra somapAtamo madaH shaviSTha cetati |\\

8.12 (varga 1) verse 1c
yenA haMsi nyatriNaM tamImahe ||\\

8.12 (varga 1) verse 2a
yenA dashagvamadhriguM vepayantaM svarNaram |\\

8.12 (varga 1) verse 2c
yenA samudramAvithA tamImahe ||\\

8.12 (varga 1) verse 3a
yena sindhuM mahIrapo rathAniva pracodayaH |\\

8.12 (varga 1) verse 3c
panthAM Rtasya yAtave tamImahe ||\\

8.12 (varga 1) verse 4a
imaM stomamabhiSTaye ghRtaM na pUtamadrivaH |\\

8.12 (varga 1) verse 4c
yenA nusadya ojasA vavakSitha ||\\

8.12 (varga 1) verse 5a
imaM juSasva girvaNaH samudra iva pinvate |\\

8.12 (varga 1) verse 5c
indra vishvAbhirUtibhirvavakSitha ||\\

8.12 (varga 2) verse 6a
yo no devaH parAvataH sakhitvanAya mAmahe |\\

8.12 (varga 2) verse 6c
divo na vRSTiM prathayan vavakSitha ||\\

8.12 (varga 2) verse 7a
vavakSurasya ketavo uta vajro gabhastyoH |\\

8.12 (varga 2) verse 7c
yat sUryo na rodasI avardhayat ||\\

8.12 (varga 2) verse 8a
yadi pravRddha satpate sahasraM mahiSAnaghaH |\\

8.12 (varga 2) verse 8c
Adit ta indriyaM mahi pra vAvRdhe ||\\

8.12 (varga 2) verse 9a
indraH sUryasya rashmibhirnyarshasAnamoSati |\\

8.12 (varga 2) verse 9c
agnirvaneva sAsahiH pra vAvRdhe ||\\

8.12 (varga 2) verse 10a
iyaM ta RtviyAvatI dhItireti navIyasI |\\

8.12 (varga 2) verse 10c
saparyantI purupriyA mimIta it ||\\

8.12 (varga 3) verse 11a
garbho yajñasya devayuH kratuM punIta AnuSak |\\

8.12 (varga 3) verse 11c
stomairindrasya vAvRdhe mimIta it ||\\

8.12 (varga 3) verse 12a
sanirmitrasya papratha indraH somasya pItaye |\\

8.12 (varga 3) verse 12c
prAcI vAshIva sunvate mimIta it ||\\

8.12 (varga 3) verse 13a
yaM viprA ukthavAhaso.abhipramandurAyavaH |\\

8.12 (varga 3) verse 13c
ghRtaM na pipya Asany Rtasya yat ||\\

8.12 (varga 3) verse 14a
uta svarAje aditi stomamindrAya jIjanat |\\

8.12 (varga 3) verse 14c
puruprashastamUtaya Rtasya yat ||\\

8.12 (varga 3) verse 15a
abhi vahnaya Utaye.anUSata prashastaye |\\

8.12 (varga 3) verse 15c
na deva vivratA harI Rtasya yat ||\\

8.12 (varga 4) verse 16a
yat somamindra viSNavi yad vA gha trita Aptye |\\

8.12 (varga 4) verse 16c
yad vA marutsu mandase samindubhiH ||\\

8.12 (varga 4) verse 17a
yad vA shakra parAvati samudre adhi mandase |\\

8.12 (varga 4) verse 17c
asmAkamit sute raNA samindubhiH ||\\

8.12 (varga 4) verse 18a
yad vAsi sunvato vRdho yajamAnasya satpate |\\

8.12 (varga 4) verse 18c
ukthe vA yasyaraNyasi samindubhiH ||\\

8.12 (varga 4) verse 19a
devaM\-devaM vo.avasa indram\-indraM gRNISaNi |\\

8.12 (varga 4) verse 19c
adhA yajñAya turvaNe vyAnashuH ||\\

8.12 (varga 4) verse 20a
yajñebhiryajñavAhasaM somebhiH somapAtamam |\\

8.12 (varga 4) verse 20c
hotrAbhirindraM vAvRdhurvyAnashuH ||\\

8.12 (varga 5) verse 21a
mahIrasya praNItayaH pUrvIruta prashastayaH |\\

8.12 (varga 5) verse 21c
vishvA vasUni dAshuSe vyAnashuH ||\\

8.12 (varga 5) verse 22a
indraM vRtrAya hantave devAso dadhire puraH |\\

8.12 (varga 5) verse 22c
indraM vANIranUSatA samojase ||\\

8.12 (varga 5) verse 23a
mahAntaM mahinA vayaM stomebhirhavanashrutam |\\

8.12 (varga 5) verse 23c
arkairabhipra NonumaH samojase ||\\

8.12 (varga 5) verse 24a
na yaM vivikto rodasI nAntarikSANi vajriNam |\\

8.12 (varga 5) verse 24c
amAdidasya titviSe samojasaH ||\\

8.12 (varga 5) verse 25a
yadindra pRtanAjye devAstvA dadhire puraH |\\

8.12 (varga 5) verse 25c
Adit te haryatA harI vavakSatuH ||\\

8.12 (varga 6) verse 26a
yadA vRtraM nadIvRtaM shavasA vajrinnavadhIH |\\

8.12 (varga 6) verse 26c
Adit te ... ||\\

8.12 (varga 6) verse 27a
yadA te viSNurojasA trINi padA vicakrame |\\

8.12 (varga 6) verse 27c
Adit te . .. ||\\

8.12 (varga 6) verse 28a
yadA te haryatA harI vAvRdhAte dive\-dive |\\

8.12 (varga 6) verse 28c
Adit te vishvA bhuvanAni yemire ||\\

8.12 (varga 6) verse 29a
yadA te mArutIrvishastubhyamindra niyemire |\\

8.12 (varga 6) verse 29c
A it te v. ... ||\\

8.12 (varga 6) verse 30a
yadA sUryamamuM divi shukraM jyotiradhArayaH |\\

8.12 (varga 6) verse 30c
Aditte v. ... ||\\

8.12 (varga 6) verse 31a
imAM ta indra suSTutiM vipra iyarti dhItibhiH |\\

8.12 (varga 6) verse 31c
jAmiM padeva pipratIM prAdhvare ||\\

8.12 (varga 6) verse 32a
yadasya dhAmani priye samIcInAso asvaran |\\

8.12 (varga 6) verse 32c
nAbhA yajñasya dohanA prAdhvare ||\\

8.12 (varga 6) verse 33a
suvIryaM svashvyaM sugavyaM indra daddhi naH |\\

8.12 (varga 6) verse 33c
hoteva pUrvacittaye prAdhvare ||\\


8.13 (varga 7) verse 1a
indraH suteSu someSu kratuM punIta ukthyam |\\

8.13 (varga 7) verse 1c
vide vRdhasyadakSaso mahAn hi SaH ||\\

8.13 (varga 7) verse 2a
sa prathame vyomani devAnAM sadane vRdhaH |\\

8.13 (varga 7) verse 2c
supAraH sushravastamaH samapsujit ||\\

8.13 (varga 7) verse 3a
tamahve vAjasAtaya indraM bharAya shuSmiNam |\\

8.13 (varga 7) verse 3c
bhavA naHsumne antamaH sakhA vRdhe ||\\

8.13 (varga 7) verse 4a
iyaM ta indra girvaNo rAtiH kSarati sunvataH |\\

8.13 (varga 7) verse 4c
mandAno asya barhiSo vi rAjasi ||\\

8.13 (varga 7) verse 5a
nUnaM tadindra daddhi no yat tvA sunvanta Imahe |\\

8.13 (varga 7) verse 5c
rayiM nashcitramA bharA svarvidam ||\\

8.13 (varga 8) verse 6a
stotA yat te vicarSaNiratiprashardhayad giraH |\\

8.13 (varga 8) verse 6c
vayA ivAnu rohate juSanta yat ||\\

8.13 (varga 8) verse 7a
pratnavajjanayA giraH shRNudhI jariturhavam |\\

8.13 (varga 8) verse 7c
made\-made vavakSithA sukRtvane ||\\

8.13 (varga 8) verse 8a
krILantyasya sUnRtA Apo na pravatA yatIH |\\

8.13 (varga 8) verse 8c
ayA dhiyA ya ucyate patirdivaH ||\\

8.13 (varga 8) verse 9a
uto patirya ucyate kRSTInAmeka id vashI |\\

8.13 (varga 8) verse 9c
namovRdhairavasyubhiH sute raNa ||\\

8.13 (varga 8) verse 10a
stuhi shrutaM vipashcitaM harI yasya prasakSiNA |\\

8.13 (varga 8) verse 10c
gantArA dAshuSo gRhaM namasvinaH ||\\

8.13 (varga 9) verse 11a
tUtujAno mahemate.ashvebhiH pruSitapsubhiH |\\

8.13 (varga 9) verse 11c
A yAhi yajñamAshubhiH shamid dhi te ||\\

8.13 (varga 9) verse 12a
indra shaviSTha satpate rayiM gRNatsu dhAraya |\\

8.13 (varga 9) verse 12c
shravaH sUribhyo amRtaM vasutvanam ||\\

8.13 (varga 9) verse 13a
have tvA sUra udite have madhyandine divaH |\\

8.13 (varga 9) verse 13c
juSANa indra saptibhirna A gahi ||\\

8.13 (varga 9) verse 14a
A tU gahi pra tu drava matsvA sutasya gomataH |\\

8.13 (varga 9) verse 14c
tantuM tanuSva pUrvyaM yathA vide ||\\

8.13 (varga 9) verse 15a
yacchakrAsi parAvati yadarvAvati vRtrahan |\\

8.13 (varga 9) verse 15c
yad vA samudre andhaso.avitedasi ||\\

8.13 (varga 10) verse 16a
indraM vardhantu no gira indraM sutAsa indavaH |\\

8.13 (varga 10) verse 16c
indre haviSmatIrvisho arANiSuH ||\\

8.13 (varga 10) verse 17a
tamid viprA avasyavaH pravatvatIbhirUtibhiH |\\

8.13 (varga 10) verse 17c
indraM kSoNIravardhayan vayA iva ||\\

8.13 (varga 10) verse 18a
trikadrukeSu cetanaM devAso yajñamatnata |\\

8.13 (varga 10) verse 18c
tamid vardhantuno giraH sadAvRdham ||\\

8.13 (varga 10) verse 19a
stotA yat te anuvrata ukthAny RtuthA dadhe |\\

8.13 (varga 10) verse 19c
shuciH pAvaka ucyate so adbhutaH ||\\

8.13 (varga 10) verse 20a
tadid rudrasya cetati yahvaM pratneSu dhAmasu |\\

8.13 (varga 10) verse 20c
mano yatrAvi tad dadhurvicetasaH ||\\

8.13 (varga 11) verse 21a
yadi me sakhyamAvara imasya pAhyandhasaH |\\

8.13 (varga 11) verse 21c
yena vishvA ati dviSo atArima ||\\

8.13 (varga 11) verse 22a
kadA ta indra girvaNa stotA bhavAti shantamaH |\\

8.13 (varga 11) verse 22c
kadA no gavye ashvye vasau dadhaH ||\\

8.13 (varga 11) verse 23a
uta te suSTutA harI vRSaNA vahato ratham |\\

8.13 (varga 11) verse 23c
ajuryasya madintamaM yamImahe ||\\

8.13 (varga 11) verse 24a
tamImahe puruSTutaM yahvaM pratnAbhirUtibhiH |\\

8.13 (varga 11) verse 24c
ni barhiSi priye sadadadha dvitA ||\\

8.13 (varga 11) verse 25a
vardhasvA su puruSTuta RSiSTutAbhirUtibhiH |\\

8.13 (varga 11) verse 25c
dhukSasvapipyuSImiSamavA ca naH ||\\

8.13 (varga 12) verse 26a
indra tvamavitedasItthA stuvato adrivaH |\\

8.13 (varga 12) verse 26c
RtAdiyarmi te dhiyaM manoyujam ||\\

8.13 (varga 12) verse 27a
iha tyA sadhamAdya yujAnaH somapItaye |\\

8.13 (varga 12) verse 27c
harI indra pratadvasU abhi svara ||\\

8.13 (varga 12) verse 28a
abhi svarantu ye tava rudrAsaH sakSata shriyam |\\

8.13 (varga 12) verse 28c
uto marutvatIrvisho abhi prayaH ||\\

8.13 (varga 12) verse 29a
imA asya pratUrtayaH padaM juSanta yad divi |\\

8.13 (varga 12) verse 29c
nAbhA yajñasya saM dadhuryathA vide ||\\

8.13 (varga 12) verse 30a
ayaM dIrghAya cakSase prAci prayatyadhvare |\\

8.13 (varga 12) verse 30c
mimIte yajñamAnuSag vicakSya ||\\

8.13 (varga 13) verse 31a
vRSAyamindra te ratha uto te vRSaNA harI |\\

8.13 (varga 13) verse 31c
vRSA tvaMshatakrato vRSA havaH ||\\

8.13 (varga 13) verse 32a
vRSA grAvA vRSA mado vRSA somo ayaM sutaH |\\

8.13 (varga 13) verse 32c
vRSAyajño yaminvasi vRSA havaH ||\\

8.13 (varga 13) verse 33a
vRSA tvA vRSaNaM huve vajriñcitrAbhirutibhiH |\\

8.13 (varga 13) verse 33c
vAvantha hi pratiSTutiM vRSA havaH ||\\


8.14 (varga 14) verse 1a
yadindrAhaM yathA tvamIshIya vasva eka it |\\

8.14 (varga 14) verse 1c
stotA megoSakhA syAt ||\\

8.14 (varga 14) verse 2a
shikSeyamasmai ditseyaM shacIpate manISiNe |\\

8.14 (varga 14) verse 2c
yadahaM gopatiH syAm ||\\

8.14 (varga 14) verse 3a
dhenuS Ta indra sUnRtA yajamAnAya sunvate |\\

8.14 (varga 14) verse 3c
gAmashvaM pipyuSI duhe ||\\

8.14 (varga 14) verse 4a
na te vartAsti rAdhasa indra devo na martyaH |\\

8.14 (varga 14) verse 4c
yad ditsasistuto magham ||\\

8.14 (varga 14) verse 5a
yajña indramavardhayad yad bhUmiM vyavartayat |\\

8.14 (varga 14) verse 5c
cakrANa opashaM divi ||\\

8.14 (varga 15) verse 6a
vAvRdhAnasya te vayaM vishvA dhanAni jigyuSaH |\\

8.14 (varga 15) verse 6c
UtimindrA vRNImahe ||\\

8.14 (varga 15) verse 7a
vyantarikSamatiran made somasya rocanA |\\

8.14 (varga 15) verse 7c
indro yadabhinadvalam ||\\

8.14 (varga 15) verse 8a
ud gA AjadaN^girobhya AviS kRNvan guhA satIH |\\

8.14 (varga 15) verse 8c
arvAñcaM nunude valam ||\\

8.14 (varga 15) verse 9a
indreNa rocanA divo dRLhAni dRMhitAni ca |\\

8.14 (varga 15) verse 9c
sthirANi naparANude ||\\

8.14 (varga 15) verse 10a
apAmUrmirmadanniva stoma indrAjirAyate |\\

8.14 (varga 15) verse 10c
vi te madA arAjiSuH ||\\

8.14 (varga 16) verse 11a
tvaM hi stomavardhana indrAsyukthavardhanaH |\\

8.14 (varga 16) verse 11c
stotR^INAmuta bhadrakRt ||\\

8.14 (varga 16) verse 12a
indramit keshinA harI somapeyAya vakSataH |\\

8.14 (varga 16) verse 12c
upa yajñaMsurAdhasam ||\\

8.14 (varga 16) verse 13a
apAM phenena namuceH shira indrodavartayaH |\\

8.14 (varga 16) verse 13c
vishvA yadajayaH spRdhaH ||\\

8.14 (varga 16) verse 14a
mAyAbhirutsisRpsata indra dyAmArurukSataH |\\

8.14 (varga 16) verse 14c
ava dasyUnradhUnuthAH ||\\

8.14 (varga 16) verse 15a
asunvAmindra saMsadaM viSUcIM vyanAshayaH |\\

8.14 (varga 16) verse 15c
somapA uttaro bhavan ||\\


8.15 (varga 17) verse 1a
taM vabhi pra gAyata puruhUtaM puruSTutam |\\

8.15 (varga 17) verse 1c
indraM gIrbhistaviSamA vivAsata ||\\

8.15 (varga 17) verse 2a
yasya dvibarhaso bRhat saho dAdhAra rodasI |\\

8.15 (varga 17) verse 2c
girInrajrAnapaH svarvRSatvanA ||\\

8.15 (varga 17) verse 3a
sa rAjasi puruSTuta eko vRtrANi jighnase |\\

8.15 (varga 17) verse 3c
indra jaitrA shravasyA ca yantave ||\\

8.15 (varga 17) verse 4a
taM te madaM gRNImasi vRSaNaM pRtsu sAsahim |\\

8.15 (varga 17) verse 4c
u lokakRtnumadrivo harishriyam ||\\

8.15 (varga 17) verse 5a
yena jyotIMSyAyave manave ca viveditha |\\

8.15 (varga 17) verse 5c
mandAno asya barhiSo vi rAjasi ||\\

8.15 (varga 18) verse 6a
tadadyA cit ta ukthino.anu STuvanti pUrvathA |\\

8.15 (varga 18) verse 6c
vRSapatnIrapo jayA dive\-dive ||\\

8.15 (varga 18) verse 7a
tava tyadindriyaM bRhat tava shuSmamuta kratum |\\

8.15 (varga 18) verse 7c
vajraM shishAti dhiSaNA vareNyam ||\\

8.15 (varga 18) verse 8a
tava dyaurindra pauMsyaM pRthivI vardhati shravaH |\\

8.15 (varga 18) verse 8c
tvAmApaH parvatAsashca hinvire ||\\

8.15 (varga 18) verse 9a
tvAM viSNurbRhan kSayo mitro gRNAti varuNaH |\\

8.15 (varga 18) verse 9c
tvAMshardho madatyanu mArutam ||\\

8.15 (varga 18) verse 10a
tvaM vRSA janAnAM maMhiSTha indra jajñiSe |\\

8.15 (varga 18) verse 10c
satrA vishvA svapatyAni dadhiSe ||\\

8.15 (varga 19) verse 11a
satrA tvaM puruSTuta eko vRtrANi toshase |\\

8.15 (varga 19) verse 11c
nAnya indrAtkaraNaM bhUya invati ||\\

8.15 (varga 19) verse 12a
yadindra manmashastvA nAnA havanta Utaye |\\

8.15 (varga 19) verse 12c
asmAkebhirnRbhiratrA svarjaya ||\\

8.15 (varga 19) verse 13a
araM kSayAya no mahe vishvA rUpANyAvishan |\\

8.15 (varga 19) verse 13c
indraM jaitrAya harSayA shacIpatim ||\\


8.16 (varga 20) verse 1a
pra samrAjaM carSaNInAmindraM stotA navyaM gIrbhiH |\\

8.16 (varga 20) verse 1c
naraM nRSAhaM maMhiSTham ||\\

8.16 (varga 20) verse 2a
yasminnukthAni raNyanti vishvAni ca shravasyA |\\

8.16 (varga 20) verse 2c
apAmavona samudre ||\\

8.16 (varga 20) verse 3a
taM suSTutyA vivAse jyeSTharAjaM bhare kRtnum |\\

8.16 (varga 20) verse 3c
maho vAjinaM sanibhyaH ||\\

8.16 (varga 20) verse 4a
yasyAnUnA gabhIrA madA uravastarutrAH |\\

8.16 (varga 20) verse 4c
harSumantaHshUrasAtau ||\\

8.16 (varga 20) verse 5a
tamid dhaneSu hiteSvadhivAkAya havante |\\

8.16 (varga 20) verse 5c
yeSAmindraste jayanti ||\\

8.16 (varga 20) verse 6a
tamiccyautnairAryanti taM kRtebhishcarSaNayaH |\\

8.16 (varga 20) verse 6c
eSaindro varivaskRt ||\\

8.16 (varga 21) verse 7a
indro brahmendra RSirindraH purU puruhUtaH |\\

8.16 (varga 21) verse 7c
mahAn mahIbhiH shacIbhiH ||\\

8.16 (varga 21) verse 8a
sa stomyaH sa havyaH satyaH satvA tuvikUrmiH |\\

8.16 (varga 21) verse 8c
ekashcitsannabhibhUtiH ||\\

8.16 (varga 21) verse 9a
tamarkebhistaM sAmabhistaM gAyatraishcarSaNayaH |\\

8.16 (varga 21) verse 9c
indraM vardhanti kSitayaH ||\\

8.16 (varga 21) verse 10a
praNetAraM vasyo achA kartAraM jyotiH samatsu |\\

8.16 (varga 21) verse 10c
sAsahvAMsaM yudhAmitrAn ||\\

8.16 (varga 21) verse 11a
sa naH papriH pArayAti svasti nAvA puruhUtaH |\\

8.16 (varga 21) verse 11c
indro vishvA ati dviSaH ||\\

8.16 (varga 21) verse 12a
sa tvaM na indra vAjebhirdashasyA ca gAtuyA ca |\\

8.16 (varga 21) verse 12c
achA canaH sumnaM neSi ||\\


8.17 (varga 22) verse 1a
A yAhi suSumA hi ta indra somaM pibA imam |\\

8.17 (varga 22) verse 1c
edaM barhiH sado mama ||\\

8.17 (varga 22) verse 2a
A tvA brahmayujA harI vahatAmindra keshinA |\\

8.17 (varga 22) verse 2c
upa brahmaNi naH shRNu ||\\

8.17 (varga 22) verse 3a
brahmANastvA vayaM yujA somapAmindra sominaH |\\

8.17 (varga 22) verse 3c
sutAvanto havAmahe ||\\

8.17 (varga 22) verse 4a
A no yAhi sutAvato.asmAkaM suSTutIrupa |\\

8.17 (varga 22) verse 4c
pibA su shiprinnandhasaH ||\\

8.17 (varga 22) verse 5a
A te siñcAmi kukSyoranu gAtrA vi dhAvatu |\\

8.17 (varga 22) verse 5c
gRbhAya jihvayA madhu ||\\

8.17 (varga 23) verse 6a
svAduS Te astu saMsude madhumAn tanve tava |\\

8.17 (varga 23) verse 6c
somaH shamastu te hRde ||\\

8.17 (varga 23) verse 7a
ayamu tvA vicarSaNe janIrivAbhi saMvRtaH |\\

8.17 (varga 23) verse 7c
pra soma indra sarpatu ||\\

8.17 (varga 23) verse 8a
tuvigrIvo vapodaraH subAhurandhaso made |\\

8.17 (varga 23) verse 8c
indro vRtrANi jighnate ||\\

8.17 (varga 23) verse 9a
indra prehi purastvaM vishvasyeshAna ojasA |\\

8.17 (varga 23) verse 9c
vRtrANi vRtrahañ jahi ||\\

8.17 (varga 23) verse 10a
dIrghaste astvaN^kusho yenA vasu prayachasi |\\

8.17 (varga 23) verse 10c
yajamAnAya sunvate ||\\

8.17 (varga 24) verse 11a
ayaM ta indra somo nipUto adhi barhiSi |\\

8.17 (varga 24) verse 11c
ehImasya dravApiba ||\\

8.17 (varga 24) verse 12a
shAcigo shAcipUjanAyaM raNAya te sutaH |\\

8.17 (varga 24) verse 12c
AkhaNDala pra hUyase ||\\

8.17 (varga 24) verse 13a
yaste shRN^gavRSo napAt praNapAt kuNDapAyyaH |\\

8.17 (varga 24) verse 13c
nyasmin dadhra A manaH ||\\

8.17 (varga 24) verse 14a
vAstoS pate dhruvA sthUNAMsatraM somyAnAm |\\

8.17 (varga 24) verse 14c
drapso bhettA purAM shashvatInAmindro munInAM sakhA ||\\

8.17 (varga 24) verse 15a
pRdAkusAnuryajato gaveSaNa ekaH sannabhi bhUyasaH |\\

8.17 (varga 24) verse 15c
bhUrNimashvaM nayat tujA puro gRbhendraM somasya pItaye ||\\


8.18 (varga 25) verse 1a
idaM ha nUnameSAM sumnaM bhikSeta martyaH |\\

8.18 (varga 25) verse 1c
AdityAnAmapUrvyaM savImani ||\\

8.18 (varga 25) verse 2a
anarvANo hyeSAM panthA AdityAnAm |\\

8.18 (varga 25) verse 2c
adabdhAH santi pAyavaH sugevRdhaH ||\\

8.18 (varga 25) verse 3a
tat su naH savitA bhago varuNo mitro aryamA |\\

8.18 (varga 25) verse 3c
sharma yachantu sapratho yadImahe ||\\

8.18 (varga 25) verse 4a
devebhirdevyadite.ariSTabharmannA gahi |\\

8.18 (varga 25) verse 4c
smat sUribhiH purupriye susharmabhiH ||\\

8.18 (varga 25) verse 5a
te hi putrAso aditervidurdveSAMsi yotave |\\

8.18 (varga 25) verse 5c
aMhoshcidurucakrayo.anehasaH ||\\

8.18 (varga 26) verse 6a
aditirno divA pashumaditirnaktamadvayAH |\\

8.18 (varga 26) verse 6c
aditiH pAtvaMhasaH sadAvRdhA ||\\

8.18 (varga 26) verse 7a
uta syA no divA matiraditirUtyA gamat |\\

8.18 (varga 26) verse 7c
sA shantAti mayas karadapa sridhaH ||\\

8.18 (varga 26) verse 8a
uta tyA daivyA bhiSajA shaM naH karato ashvinA |\\

8.18 (varga 26) verse 8c
yuyuyAtAmito rapo apa sridhaH ||\\

8.18 (varga 26) verse 9a
shamagniragnibhiH karacchaM nastapatu sUryaH |\\

8.18 (varga 26) verse 9c
shaM vAto vAtvarapA apa sridhaH ||\\

8.18 (varga 26) verse 10a
apAmIvAmapa sridhamapa sedhata durmatim |\\

8.18 (varga 26) verse 10c
AdityAso yuyotanA no aMhasaH ||\\

8.18 (varga 27) verse 11a
yuyotA sharumasmadAnAdityAsa utAmatim |\\

8.18 (varga 27) verse 11c
Rdhag dveSaHkRNuta vishvavedasaH ||\\

8.18 (varga 27) verse 12a
tat su naH sharma yachatAdityA yan mumocati |\\

8.18 (varga 27) verse 12c
enasvantaM cidenasaH sudAnavaH ||\\

8.18 (varga 27) verse 13a
yo naH kashcid ririkSati rakSastvena martyaH |\\

8.18 (varga 27) verse 13c
svaiH Saevai ririSISTa yurjanaH ||\\

8.18 (varga 27) verse 14a
samit tamaghamashnavad duHshaMsaM martyaM ripum |\\

8.18 (varga 27) verse 14c
yo asmatrA durhaNAvAnupa dvayuH ||\\

8.18 (varga 27) verse 15a
pAkatrA sthana devA hRtsu jAnItha martyam |\\

8.18 (varga 27) verse 15c
upa dvayuM cAdvayuM ca vasavaH ||\\

8.18 (varga 28) verse 16a
A sharma parvatAnAmotApAM vRNImahe |\\

8.18 (varga 28) verse 16c
dyAvAkSAmAre asmad rapas kRtam ||\\

8.18 (varga 28) verse 17a
te no bhadreNa sharmaNA yuSmAkaM nAvA vasavaH |\\

8.18 (varga 28) verse 17c
ati vishvAni duritA pipartana ||\\

8.18 (varga 28) verse 18a
tuce tanAya tat su no drAghIya AyurjIvase |\\

8.18 (varga 28) verse 18c
AdityAsaHsumahasaH kRNotana ||\\

8.18 (varga 28) verse 19a
yajño hILo vo antara AdityA asti mRLata |\\

8.18 (varga 28) verse 19c
yuSme id vo api Smasi sajAtye ||\\

8.18 (varga 28) verse 20a
bRhad varUthaM marutAM devaM trAtAramashvinA |\\

8.18 (varga 28) verse 20c
mitramImahe varuNaM svastaye ||\\

8.18 (varga 28) verse 21a
aneho mitrAryaman nRvad varuNa shaMsyam |\\

8.18 (varga 28) verse 21c
trivarUthaM maruto yanta nashchardiH ||\\

8.18 (varga 28) verse 22a
ye cid dhi mRtyubandhava AdityA manavaH smasi |\\

8.18 (varga 28) verse 22c
pra sU naAyurjIvase tiretana ||\\


8.19 (varga 29) verse 1a
taM gUrdhayA svarNaraM devAso devamaratiM dadhanvire |\\

8.19 (varga 29) verse 1c
devatrA havyamohire ||\\

8.19 (varga 29) verse 2a
vibhUtarAtiM vipra citrashociSamagnimILiSva yanturam |\\

8.19 (varga 29) verse 2c
asya medhasya somyasya sobhare premadhvarAya pUrvyam ||\\

8.19 (varga 29) verse 3a
yajiSThaM tvA vavRmahe devaM devatrA hotAramamartyam |\\

8.19 (varga 29) verse 3c
asya yajñasya sukratum ||\\

8.19 (varga 29) verse 4a
Urjo napAtaM subhagaM sudIditimagniM shreSThashociSam |\\

8.19 (varga 29) verse 4c
sa no mitrasya varuNasya so apAmA sumnaM yakSate divi ||\\

8.19 (varga 29) verse 5a
yaH samidhA ya AhutI yo vedena dadAsha marto agnaye |\\

8.19 (varga 29) verse 5c
yo namasA svadhvaraH ||\\

8.19 (varga 30) verse 6a
tasyedarvanto raMhayanta Ashavastasya dyumnitamaM yashaH |\\

8.19 (varga 30) verse 6c
na tamaMho devakRtaM kutashcana na martyakRtaM nashat ||\\

8.19 (varga 30) verse 7a
svagnayo vo agnibhiH syAma sUno sahasa UrjAM pate |\\

8.19 (varga 30) verse 7c
suvIrastvamasmayuH ||\\

8.19 (varga 30) verse 8a
prashaMsamAno atithirna mitriyo.agnI ratho na vedyaH |\\

8.19 (varga 30) verse 8c
tve kSemAso api santi sAdhavastvaM rAjA rayINAm ||\\

8.19 (varga 30) verse 9a
so addhA dAshvadhvaro.agne martaH subhaga sa prashaMsyaH |\\

8.19 (varga 30) verse 9c
sa dhIbhirastu sanitA ||\\

8.19 (varga 30) verse 10a
yasya tvamUrdhvo adhvarAya tiSThasi kSayadvIraH sa sAdhate |\\

8.19 (varga 30) verse 10c
so arvadbhiH sanitA sa vipanyubhiH sa shUraiH sanitA kRtam ||\\

8.19 (varga 31) verse 11a
yasyAgnirvapurgRhe stomaM cano dadhIta vishvavAryaH |\\

8.19 (varga 31) verse 11c
havyA vA veviSad viSaH ||\\

8.19 (varga 31) verse 12a
viprasya vA stuvataH sahaso yaho makSUtamasya rAtiSu |\\

8.19 (varga 31) verse 12c
avodevamuparimartyaM kRdhi vaso vividuSo vacaH ||\\

8.19 (varga 31) verse 13a
yo agniM havyadAtibhirnamobhirvA sudakSamAvivAsati |\\

8.19 (varga 31) verse 13c
girA vAjirashociSam ||\\

8.19 (varga 31) verse 14a
samidhA yo nishitI dAshadaditiM dhAmabhirasya martyaH |\\

8.19 (varga 31) verse 14c
vishvet sa dhIbhiH subhago janAnati dyumnairudna iva tAriSat ||\\

8.19 (varga 31) verse 15a
tadagne dyumnamA bhara yat sAsahat sadane kaM cidatriNam |\\

8.19 (varga 31) verse 15c
manyuM janasya dUDhyaH ||\\

8.19 (varga 32) verse 16a
yena caSTe varuNo mitro aryamA yena nAsatyA bhagaH |\\

8.19 (varga 32) verse 16c
vayaM tat te shavasA gAtuvittamA indratvotA vidhemahi ||\\

8.19 (varga 32) verse 17a
te ghedagne svAdhyo ye tvA vipra nidadhire nRcakSasam |\\

8.19 (varga 32) verse 17c
viprAso deva sukratum ||\\

8.19 (varga 32) verse 18a
ta id vediM subhaga ta AhutiM te sotuM cakrire divi |\\

8.19 (varga 32) verse 18c
taid vAjebhirjigyurmahad dhanaM ye tve kAmaM nyerire ||\\

8.19 (varga 32) verse 19a
bhadro no agnirAhuto bhadrA rAtiH subhaga bhadro adhvaraH |\\

8.19 (varga 32) verse 19c
bhadrA uta prashastayaH ||\\

8.19 (varga 32) verse 20a
bhadraM manaH kRNuSva vRtratUrye yenA samatsu sAsahaH |\\

8.19 (varga 32) verse 20c
ava sthirA tanuhi bhUri shardhatAM vanemA te abhiSTibhiH ||\\

8.19 (varga 33) verse 21a
ILe girA manurhitaM yaM devA dUtamaratiM nyerire |\\

8.19 (varga 33) verse 21c
yajiSThaM havyavAhanam ||\\

8.19 (varga 33) verse 22a
tigmajambhAya taruNAya rAjate prayo gAyasyagnaye |\\

8.19 (varga 33) verse 22c
yaH piMshate sUnRtAbhiH suvIryamagnirghRtebhirAhutaH ||\\

8.19 (varga 33) verse 23a
yadI ghRtebhirAhuto vAshImagnirbharata uccAva ca |\\

8.19 (varga 33) verse 23c
asura iva nirNijam ||\\

8.19 (varga 33) verse 24a
yo havyAnyairayatA manurhito deva AsA sugandhinA |\\

8.19 (varga 33) verse 24c
vivAsate vAryANi svadhvaro hotA devo amartyaH ||\\

8.19 (varga 33) verse 25a
yadagne martyastvaM syAmahaM mitramaho amartyaH |\\

8.19 (varga 33) verse 25c
sahasaH sUnavAhuta ||\\

8.19 (varga 34) verse 26a
na tvA rAsIyAbhishastaye vaso na pApatvAya santya |\\

8.19 (varga 34) verse 26c
na me stotAmatIvA na durhitaH syAdagne na pApayA ||\\

8.19 (varga 34) verse 27a
piturna putraH subhRto duroNa A devAnetu pra No haviH ||\\

8.19 (varga 34) verse 28a
tavAhamagna UtibhirnediSThAbhiH saceya joSamA vaso |\\

8.19 (varga 34) verse 28c
sadA devasya martyaH ||\\

8.19 (varga 34) verse 29a
tava kratvA saneyaM tava rAtibhiragne tava prashastibhiH |\\

8.19 (varga 34) verse 29c
tvAmidAhuH pramatiM vaso mamAgne harSasva dAtave ||\\

8.19 (varga 34) verse 30a
pra so agne tavotibhiH suvIrAbhistirate vAjabharmabhiH |\\

8.19 (varga 34) verse 30c
yasya tvaM sakhyamAvaraH ||\\

8.19 (varga 35) verse 31a
tava drapso nIlavAn vAsha Rtviya indhAnaH siSNavA dade |\\

8.19 (varga 35) verse 31c
tvaM mahInAmuSasAmasi priyaH kSapo vastuSu rAjasi ||\\

8.19 (varga 35) verse 32a
tamAganma sobharayaH sahasramuSkaM svabhiSTimavase |\\

8.19 (varga 35) verse 32c
samrAjaM trAsadasyavam ||\\

8.19 (varga 35) verse 33a
yasya te agne anye agnaya upakSito vayA iva |\\

8.19 (varga 35) verse 33c
vipo na dyumnA ni yuve janAnAM tava kSatrANi vardhayan ||\\

8.19 (varga 35) verse 34a
yamAdityAso adruhaH pAraM nayatha martyam |\\

8.19 (varga 35) verse 34c
maghonAM vishveSAM sudAnavaH ||\\

8.19 (varga 35) verse 35a
yUyaM rAjAnaH kaM ciccarSaNIsahaH kSayantaM mAnuSAnanu |\\

8.19 (varga 35) verse 35c
vayaM te vo varuNa mitrAryaman syAmed Rtasya rathyaH ||\\

8.19 (varga 35) verse 36a
adAn me paurukutsyaH pañcAshataM trasadasyurvadhUnAm |\\

8.19 (varga 35) verse 36c
maMhiSTho aryaH satpatiH ||\\

8.19 (varga 35) verse 37a
uta me prayiyorvayiyoH suvAstvA adhi tugvani |\\

8.19 (varga 35) verse 37c
tisR^INAMsaptatInAM shyAvaH praNetA bhuvad vasurdiyAnAM patiH ||\\


8.20 (varga 36) verse 1a
A gantA mA riSaNyata prasthAvAno mApa sthAtA samanyavaH |\\

8.20 (varga 36) verse 1c
sthirA cin namayiSNavaH ||\\

8.20 (varga 36) verse 2a
vILupavibhirmaruta RbhukSaNa A rudrAsaH sudItibhiH |\\

8.20 (varga 36) verse 2c
iSA no adyA gatA puruspRho yajñamA sobharIyavaH ||\\

8.20 (varga 36) verse 3a
vidmA hi rudriyANAM shuSmamugraM marutAM shimIvatAm |\\

8.20 (varga 36) verse 3c
viSNoreSasya mILhuSAm ||\\

8.20 (varga 36) verse 4a
vi dvIpAni pApatan tiSThad duchunobhe yujanta rodasI |\\

8.20 (varga 36) verse 4c
pra dhanvAnyairata shubhrakhAdayo yadejatha svabhAnavaH ||\\

8.20 (varga 36) verse 5a
acyutA cid vo ajmannA nAnadati parvatAso vanaspatiH |\\

8.20 (varga 36) verse 5c
bhUmiryAmeSu rejate ||\\

8.20 (varga 37) verse 6a
amAya vo maruto yAtave dyaurjihIta uttarA bRhat |\\

8.20 (varga 37) verse 6c
yatrA naro dedishate tanUSvA tvakSAMsi bAhvojasaH ||\\

8.20 (varga 37) verse 7a
svadhAmanu shriyaM naro mahi tveSA amavanto vRSapsavaH |\\

8.20 (varga 37) verse 7c
vahante ahrutapsavaH ||\\

8.20 (varga 37) verse 8a
gobhirvANo ajyate sobharINAM rathe koshe hiraNyaye |\\

8.20 (varga 37) verse 8c
gobandhavaH sujAtAsa iSe bhuje mahAnto naH sparase nu ||\\

8.20 (varga 37) verse 9a
prati vo vRSadañjayo vRSNe shardhAya mArutAya bharadhvam |\\

8.20 (varga 37) verse 9c
havyA vRSaprayAvNe ||\\

8.20 (varga 37) verse 10a
vRSaNashvena maruto vRSapsunA rathena vRSanAbhinA |\\

8.20 (varga 37) verse 10c
A shyenAso na pakSiNo vRthA naro havyA no vItaye gata ||\\

8.20 (varga 38) verse 11a
samAnamañjyeSAM vi bhrAjante rukmAso adhi bAhuSu |\\

8.20 (varga 38) verse 11c
davidyutaty RSTayaH ||\\

8.20 (varga 38) verse 12a
ta ugrAso vRSaNa ugrabAhavo nakiS TanUSu yetire |\\

8.20 (varga 38) verse 12c
sthirA dhanvAnyAyudhA ratheSu vo.anIkeSvadhi shriyaH ||\\

8.20 (varga 38) verse 13a
yeSAmarNo na sapratho nAma tveSaM shashvatAmekamidbhuje |\\

8.20 (varga 38) verse 13c
vayo na pitryaM sahaH ||\\

8.20 (varga 38) verse 14a
tAn vandasva marutastAnupa stuhi teSAM hi dhunInAm |\\

8.20 (varga 38) verse 14c
arANAM na caramastadeSAM dAnA mahnA tadeSAm ||\\

8.20 (varga 38) verse 15a
subhagaH sa va UtiSvAsa pUrvAsu maruto vyuSTiSu |\\

8.20 (varga 38) verse 15c
yovA nUnamutAsati ||\\

8.20 (varga 39) verse 16a
yasya vA yUyaM prati vAjino nara A havyA vItaye gatha |\\

8.20 (varga 39) verse 16c
abhi Sa dyumnairuta vAjasAtibhiH sumnA vo dhUtayo nashat ||\\

8.20 (varga 39) verse 17a
yathA rudrasya sUnavo divo vashantyasurasya vedhasaH |\\

8.20 (varga 39) verse 17c
yuvAnastathedasat ||\\

8.20 (varga 39) verse 18a
ye cArhanti marutaH sudAnavaH sman mILhuSashcaranti ye |\\

8.20 (varga 39) verse 18c
atashcidA na upa vasyasA hRdA yuvAna A vavRdhvam ||\\

8.20 (varga 39) verse 19a
yUna U Su naviSThayA vRSNaH pAvakAnabhi sobhare girA |\\

8.20 (varga 39) verse 19c
gAya gA iva carkRSat ||\\

8.20 (varga 39) verse 20a
sAhA ye santi muSTiheva havyo vishvAsu pRtsu hotRSu |\\

8.20 (varga 39) verse 20c
vRSNashcandrAn na sushravastamAn girA vandasva maruto aha ||\\

8.20 (varga 40) verse 21a
gAvashcid ghA samanyavaH sajAtyena marutaH sabandhavaH |\\

8.20 (varga 40) verse 21c
rihate kakubho mithaH ||\\

8.20 (varga 40) verse 22a
martashcid vo nRtavo rukmavakSasa upa bhrAtRtvamAyati |\\

8.20 (varga 40) verse 22c
adhino gAta marutaH sadA hi va Apitvamasti nidhruvi ||\\

8.20 (varga 40) verse 23a
maruto mArutasya na A bheSajasya vahatA sudAnavaH |\\

8.20 (varga 40) verse 23c
yUyaMsakhAyaH saptayaH ||\\

8.20 (varga 40) verse 24a
yAbhiH sindhumavatha yAbhistUrvatha yAbhirdashasyathAkrivim |\\

8.20 (varga 40) verse 24c
mayo no bhUtotibhirmayobhuvaH shivAbhirasacadviSaH ||\\

8.20 (varga 40) verse 25a
yat sindhau yadasiknyAM yat samudreSu marutaH subarhiSaH |\\

8.20 (varga 40) verse 25c
yat parvateSu bheSajam ||\\

8.20 (varga 40) verse 26a
vishvaM pashyanto bibhRthA tanUSvA tenA no adhi vocata |\\

8.20 (varga 40) verse 26c
kSamA rapo maruta Aturasya na iSkartA vihrutaM punaH ||\\