10.60 (varga 24) verse 1a
A janaM tveSasandRshaM mAhInAnAmupastutam |\\

10.60 (varga 24) verse 1c
aganmabibhrato namaH ||\\

10.60 (varga 24) verse 2a
asamAtiM nitoshanaM tveSaM niyayinaM ratham |\\

10.60 (varga 24) verse 2c
bhajerathasya satpatim ||\\

10.60 (varga 24) verse 3a
yo janAn mahiSAnivAtitasthau pavIravAn |\\

10.60 (varga 24) verse 3c
utApavIravAnyudhA ||\\

10.60 (varga 24) verse 4a
yasyekSvAkurupa vrate revAn marAyyedhate |\\

10.60 (varga 24) verse 4c
divIvapañca kRSTayaH ||\\

10.60 (varga 24) verse 5a
indra kSatrAsamAtiSu rathaproSTheSu dhAraya |\\

10.60 (varga 24) verse 5c
divIvasUryaM dRshe ||\\

10.60 (varga 24) verse 6a
agastyasya nadbhyaH saptI yunakSi rohitA |\\

10.60 (varga 24) verse 6c
paNIn nyakramIrabhi vishvAn rAjannarAdhasaH ||\\

10.60 (varga 25) verse 7a
ayaM mAtAyaM pitAyaM jIvAturAgamat |\\

10.60 (varga 25) verse 7c
idaM tavaprasarpaNaM subandhavehi nirihi ||\\

10.60 (varga 25) verse 8a
yathA yugaM varatrayA nahyanti dharuNAya kam |\\

10.60 (varga 25) verse 8c
evAdAdhAra te mano jIvAtave na mRtyave.atho ariSTatAtaye ||\\

10.60 (varga 25) verse 9a
yatheyaM pRthivI mahI dAdhAremAn vanaspatIn |\\

10.60 (varga 25) verse 9c
evAdAdhAra te mano jIvAtave na mRtyave.atho ariSTatAtaye ||\\

10.60 (varga 25) verse 10a
yamAdahaM vaivasvatAt subandhormana Abharam |\\

10.60 (varga 25) verse 10c
jIvAtavena mRtyave.atho ariSTatAtaye ||\\

10.60 (varga 25) verse 11a
nyag vAto.ava vAti nyak tapati sUryaH |\\

10.60 (varga 25) verse 11c
nIcInamaghnyAduhe nyag bhavatu te rapaH ||\\

10.60 (varga 25) verse 12a
ayaM me hasto bhagavAnayaM me bhagavattaraH |\\

10.60 (varga 25) verse 12c
ayaM mevishvabheSajo.ayaM shivAbhimarshanaH ||\\


10.61 (varga 26) verse 1a
idamitthA raudraM gUrtavacA brahma kratvA shacyAmantarAjau |\\

10.61 (varga 26) verse 1c
krANA yadasya pitarA maMhaneSThAH parSatpakthe ahannA sapta hotR^In ||\\

10.61 (varga 26) verse 2a
sa id dAnAya dabhyAya vanvañcyavAnaH sUdairamimItavedim |\\

10.61 (varga 26) verse 2c
tUrvayANo gUrtavacastamaH kSodo na reta itaUtisiñcat ||\\

10.61 (varga 26) verse 3a
mano na yeSu havaneSu tigmaM vipaH shacyA vanuthodravantA |\\

10.61 (varga 26) verse 3c
A yaH sharyabhistuvinRmNoasyAshrINItAdishaM gabhastau ||\\

10.61 (varga 26) verse 4a
kRSNA yad goSvaruNISu sIdad divo napAtAshvinAhuve vAm |\\

10.61 (varga 26) verse 4c
vItaM me yajñamA gataM me annaM vavanvAMsAneSamasmRtadhrU ||\\

10.61 (varga 26) verse 5a
prathiSTa yasya vIrakarmamiSNadanuSThitaM nu naryoapauhat |\\

10.61 (varga 26) verse 5c
punastadA vRhati yat kanAyA duhiturAanubhRtamanarvA ||\\

10.61 (varga 27) verse 6a
madhyA yat kartvamabhavadabhIke kAmaM kRNvANepitari yuvatyAm |\\

10.61 (varga 27) verse 6c
manAnag reto jahaturviyantA sAnauniSiktaM sukRtasya yonau ||\\

10.61 (varga 27) verse 7a
pitA yat svAM duhitaramadhiSkan kSmayA retaHsaMjagmAno ni Siñcat |\\

10.61 (varga 27) verse 7c
svAdhyo.ajanayan brahma devAvAstoS patiM vratapAM niratakSan ||\\

10.61 (varga 27) verse 8a
sa IM vRSA na phenamasyadAjau smadA paraidapadabhracetAH |\\

10.61 (varga 27) verse 8c
sarat padA na dakSiNA parAvRM na tA nume pRshanyo jagRbhre ||\\

10.61 (varga 27) verse 9a
makSU na vahniH prajAyA upabdiragniM na nagna upasIdadUdhaH |\\

10.61 (varga 27) verse 9c
sanitedhmaM sanitota vAjaM sa dhartAjajñe sahasA yavIyut ||\\

10.61 (varga 27) verse 10a
makSU kanAyAH sakhyaM navagvA RtaM vadanta Rtayuktimagman |\\

10.61 (varga 27) verse 10c
dvibarhaso ya upa gopamAguradakSiNAso acyutAdudukSan ||\\

10.61 (varga 28) verse 11a
makSU kanAyAH sakhyaM navIyo rAdho na reta RtamitturaNyan |\\

10.61 (varga 28) verse 11c
shuci yat te rekNa Ayajanta sabardughAyAH payausriyAyAH ||\\

10.61 (varga 28) verse 12a
pashvA yat pashcA viyutA budhanteti bravIti vaktarIrarANaH |\\

10.61 (varga 28) verse 12c
vasorvasutvA kAravo.anehA vishvaM viveSTidraviNamupa kSu ||\\

10.61 (varga 28) verse 13a
tadin nvasya pariSadvAno agman purU sadanto nArSadambibhitsan |\\

10.61 (varga 28) verse 13c
vi shuSNasya saMgrathitamanarvA vidatpuruprajAtasya guhA yat ||\\

10.61 (varga 28) verse 14a
bhargo ha nAmota yasya devAH svarNa ye triSadhastheniSeduH |\\

10.61 (varga 28) verse 14c
agnirha nAmota jAtavedAH shrudhI no hotar{R}tasya hotAdhruk ||\\

10.61 (varga 28) verse 15a
uta tyA me raudrAvarcimantA nAsatyAvindra gUrtayeyajadhyai |\\

10.61 (varga 28) verse 15c
manuSvad vRktabarhiSe rarANA mandUhitaprayasA vikSu yajyU ||\\

10.61 (varga 29) verse 16a
ayaM stuto rAjA vandi vedhA apash va viprastaratisvasetuH |\\

10.61 (varga 29) verse 16c
sa kakSIvantaM rejayat so agniM nemiM nacakramarvato raghudru ||\\

10.61 (varga 29) verse 17a
sa dvibandhurvaitaraNo yaSTA sabardhuM dhenumasvanduhadhyai |\\

10.61 (varga 29) verse 17c
saM yan mitrAvaruNA vRñja ukthairjyeSThebhiraryamaNaM varUthaiH ||\\

10.61 (varga 29) verse 18a
tadbandhuH sUrirdivi te dhiyandhA nAbhAnediSTho rapatipra venan |\\

10.61 (varga 29) verse 18c
sA no nAbhiH paramAsya vA ghAhaM tatpashcA katithashcidAsa ||\\

10.61 (varga 29) verse 19a
iyaM me nAbhiriha me sadhasthamime me devA ayamasmisarvaH |\\

10.61 (varga 29) verse 19c
dvijA aha prathamajA RtasyedaM dhenuraduhajjAyamAnA ||\\

10.61 (varga 29) verse 20a
adhAsu mandro aratirvibhAvAva syati dvivartanirvaneSAT |\\

10.61 (varga 29) verse 20c
UrdhvA yacchreNirna shishurdan makSU sthiraMshevRdhaM sUta mAtA ||\\

10.61 (varga 30) verse 21a
adhA gAva upamAtiM kanAyA anu shvAntasya kasya citpareyuH |\\

10.61 (varga 30) verse 21c
shrudhi tvaM sudraviNo nastvaM yAL Ashvaghnasyava"vRdhe sUnRtAbhiH ||\\

10.61 (varga 30) verse 22a
adha tvamindra viddhyasmAn maho rAye nRpate vajrabAhuH |\\

10.61 (varga 30) verse 22c
rakSA ca no maghonah pAhi sUrInanehasaste harivoabhiSTau ||\\

10.61 (varga 30) verse 23a
adha yad rAjAnA gaviSTau sarat saraNyuH kAravejaraNyuH |\\

10.61 (varga 30) verse 23c
vipraH preSThaH sa hyeSAM babhUva parA cavakSaduta parSadenAn ||\\

10.61 (varga 30) verse 24a
adhA nvasya jenyasya puSTau vRthA rebhanta Imahe tadUnu |\\

10.61 (varga 30) verse 24c
saraNyurasya sUnurashvo viprashcAsi shravasashcasAtau ||\\

10.61 (varga 30) verse 25a
yuvoryadi sakhyAyAsme shardhAya stomaM jujuSe namasvAnvishvatra yasminnA giraH samIcIH pUrvIva gatUrdAshat sUnRtAyai ||\\

10.61 (varga 30) verse 26a
sa gRNAno adbhirdevavAniti subandhurnamasA sUktaiH |\\

10.61 (varga 30) verse 26c
vardhadukthairvacobhirA hi nUnaM vyadhvaiti payasausriyAyAH ||\\

10.61 (varga 30) verse 27a
ta U Su No maho yajatrA bhUta devAsa Utaye sajoSAH |\\

10.61 (varga 30) verse 27c
ye vAjAnanayatA viyanto ye sthA nicetAro amUrAH ||\\


10.62 (varga 1) verse 1a
ye yajñena dakSiNayA samaktA indrasya sakhyamamRtatvamAnasha |\\

10.62 (varga 1) verse 1c
tebhyo bhadramaN^giraso vo astu prati gRbhNItamAnavaM sumedhasaH ||\\

10.62 (varga 1) verse 2a
ya udAjan pitaro gomayaM vasv RtenAbhindan parivatsarevalam |\\

10.62 (varga 1) verse 2c
dIrghAyutvamaN^giraso\\\\\\\\\\\\ ***vo astu prati gRbhNItamAnavaM sumedhasaH ||\\

10.62 (varga 1) verse 3a
ya Rtena sUryamArohayan divyaprathayan pRthivIM mAtaraMvi |\\

10.62 (varga 1) verse 3c
suprajAstvamaN^giraso vo astu prati gRbhNIta mAnavaMsumedhasaH ||\\

10.62 (varga 1) verse 4a
ayaM nAbhA vadati valgu vo gRhe devaputrA RSayastacchRNotana |\\

10.62 (varga 1) verse 4c
subrahmaNyamaN^giraso vo astu prati gRbhNItamAnavaM sumedhasaH ||\\

10.62 (varga 1) verse 5a
virUpAsa id RSayasta id gambhIravepasaH |\\

10.62 (varga 1) verse 5c
te aN^girasaHsUnavaste agneH pari jajñire ||\\

10.62 (varga 2) verse 6a
ye agneH pari jajñire virUpAso divas pari |\\

10.62 (varga 2) verse 6c
navagvo nudashagvo aN^girastamo sacA deveSu maM)ate ||\\

10.62 (varga 2) verse 7a
indreNa yujA niH sRjanta vAghato vrajaM gomantamashvinam |\\

10.62 (varga 2) verse 7c
sahasraM me dadato aSTakarNyaH shravo deveSvakrata ||\\

10.62 (varga 2) verse 8a
pra nUnaM jAyatAmayaM manustokmeva rohatu |\\

10.62 (varga 2) verse 8c
yaH sahasraMshatAshvaM sadyo dAnAya maMhate ||\\

10.62 (varga 2) verse 9a
na tamashnoti kashcana diva iva sAnvArabham |\\

10.62 (varga 2) verse 9c
sAvarNyasya dakSiNA vi sindhuriva paprathe ||\\

10.62 (varga 2) verse 10a
uta dAsA pariviSe smaddiSTI goparINasA |\\

10.62 (varga 2) verse 10c
yadusturvashca mAmahe ||\\

10.62 (varga 2) verse 11a
sahasradA grAmaNIrmA riSan manuH sUryeNAsyayatamAnaitu dakSiNA |\\

10.62 (varga 2) verse 11c
sAvarNerdevAH pra tirantvAyuryasminnashrAntA asanAma vAjam ||\\


10.63 (varga 3) verse 1a
parAvato ye didhiSanta ApyaM manuprItAso janimAvivasvataH |\\

10.63 (varga 3) verse 1c
yayAterye nahuSyasya barhiSi devA Asate teadhi bruvantu naH ||\\

10.63 (varga 3) verse 2a
vishvA hi vo namasyAni vandyA nAmAni devA uta yajñiyAnivaH |\\

10.63 (varga 3) verse 2c
ye stha jAtA aditerabdhyas pari ye pRthivyAstema iha shrutA havam ||\\

10.63 (varga 3) verse 3a
yebhyo mAtA madhumat pinvate payaH pIyUSaM dyauraditiradribarhAH |\\

10.63 (varga 3) verse 3c
ukthashuSmAn vRSabharAn svapnasastAnAdityAnanu madA svastaye ||\\

10.63 (varga 3) verse 4a
nRcakSaso animiSanto arhaNA bRhad devAso amRtatvamAnashuH |\\

10.63 (varga 3) verse 4c
jyotIrathA ahimAyA anAgaso divo varSmANaMvasate svastaye ||\\

10.63 (varga 3) verse 5a
samrAjo ye suvRdho yajñamAyayuraparihvRtA dadhire divikSayam |\\

10.63 (varga 3) verse 5c
tAnA vivAsa namasA suvRktibhirmaho AdityAnaditiM svastaye ||\\

10.63 (varga 4) verse 6a
ko va stomaM rAdhati yaM jujoSatha vishve devAso manuSoyati SThana |\\

10.63 (varga 4) verse 6c
ko vo.adhvaraM tuvijAtA araM karad yo naHparSadatyaMhaH svastaye ||\\

10.63 (varga 4) verse 7a
yebhyo hotrAM prathamAmAyeje manuH samiddhAgnirmanasAsapta hotRbhiH |\\

10.63 (varga 4) verse 7c
ta AdityA abhayaM sharma yachata sugA naHkarta supathA svastaye ||\\

10.63 (varga 4) verse 8a
ya Ishire bhuvanasya pracetaso vishvasya sthAturjagatashcamantavaH |\\

10.63 (varga 4) verse 8c
te naH kRtAdakRtAdenasas paryadyA devAsaHpipRtA svastaye ||\\

10.63 (varga 4) verse 9a
bhareSvindraM suhavaM havAmahe.aMhomucaM sukRtandaivyaM janam |\\

10.63 (varga 4) verse 9c
agniM mitraM varuNaM sAtaye bhagandyAvApRthivI marutaH svastaye ||\\

10.63 (varga 4) verse 10a
sutrAmANaM pRthivIM dyAmanehasaM susharmANamaditiMsupraNItim |\\

10.63 (varga 4) verse 10c
daivIM nAvaM svaritrAmanAgasamasravantImA ruhemA svastaye ||\\

10.63 (varga 5) verse 11a
vishve yajatrA adhi vocatotaye trAyadhvaM no durevAyAabhihrutaH |\\

10.63 (varga 5) verse 11c
satyayA vo devahUtyA huvema shRNvato devAavase svastaye ||\\

10.63 (varga 5) verse 12a
apAmIvAmapa vishvAmanAhutimapArAtiM durvidatrAmaghAyataH |\\

10.63 (varga 5) verse 12c
Are devA dveSo asmad yuyotanoru NaH sharmayachatA svastaye ||\\

10.63 (varga 5) verse 13a
ariSTaH sa marto vishva edhate pra prajAbhirjAyatedharmaNas pari |\\

10.63 (varga 5) verse 13c
yamAdityAso nayathA sunItibhirativishvAni duritA svastaye ||\\

10.63 (varga 5) verse 14a
yaM devAso.avatha vAjasAtau yaM shUrasAtA maruto hitedhane |\\

10.63 (varga 5) verse 14c
prAtaryAvANaM rathamindra sAnasimariSyantamAruhemA svastaye ||\\

10.63 (varga 5) verse 15a
svasti naH pathyAsu dhanvasu svastyapsu vRjane svarvati |\\

10.63 (varga 5) verse 15c
svasti naH putrakRtheSu yoniSu svasti rAye maruto dadhAtana ||\\

10.63 (varga 5) verse 16a
svastirid dhi prapathe shreSThA rekNasvatyabhi yAvAmameti |\\

10.63 (varga 5) verse 16c
sA no amA so araNe ni pAtu svAveshA bhavatudevagopA ||\\

10.63 (varga 5) verse 17a
evA plateH sUnuravIvRdhad vo vishva AdityA aditemanISI |\\

10.63 (varga 5) verse 17c
IshAnAso naro amartyenAstAvi jano divyogayena ||\\


10.64 (varga 6) verse 1a
kathA devAnAM katamasya yAmani sumantu nAma shRNvatAmmanAmahe |\\

10.64 (varga 6) verse 1c
ko mRLAti katamo no mayas karat katama UtI abhyA vavartati ||\\

10.64 (varga 6) verse 2a
kratUyanti kratavo**** hRtsu dhItayo venanti venAH patayantyA dishaH |\\

10.64 (varga 6) verse 2c
na marDitA vidyate anya ebhyo deveSu me adhikAmA ayaMsata ||\\

10.64 (varga 6) verse 3a
narA vA shaMsaM pUSaNamagohyamagniM deveddhamabhyarcase girA |\\

10.64 (varga 6) verse 3c
sUryAmAsA candramasA yamaM divi tritaMvAtamuSasamaktumashvinA ||\\

10.64 (varga 6) verse 4a
kathA kavistuvIravAn kayA girA bRhaspatirvAvRdhatesuvRktibhiH |\\

10.64 (varga 6) verse 4c
aja ekapAt suhavebhir{R}kvabhirahiH shRNotubudhnyo havImani ||\\

10.64 (varga 6) verse 5a
dakSasya vAdite janmani vrate rAjAnA mitrAvaruNAvivAsasi |\\

10.64 (varga 6) verse 5c
atUrtapanthAH pururatho aryamA saptahotAviSurUpeSu janmasu ||\\

10.64 (varga 7) verse 6a
te no arvanto havanashruto havaM vishve shRNvantu vAjinomitadravaH |\\

10.64 (varga 7) verse 6c
sahasrasA medhasAtAviva tmanA ---|||| maho yedhanaM samitheSu jabhrire ||\\

10.64 (varga 7) verse 7a
pra vo vAyuM rathayujaM purandhiM stomaiH kRNudhvaMsakhyAya pUSaNam |\\

10.64 (varga 7) verse 7c
te hi devasya savituH savImanikratuM sacante sacitaH sacetasaH ||\\

10.64 (varga 7) verse 8a
triH sapta sasrA nadyo mahIrapo vanaspatIn parvatAnagnimUtaye |\\

10.64 (varga 7) verse 8c
kRshAnumastR^In tiSyaM sadhastha A rudraMrudreSu rudriyaM havAmahe ||\\

10.64 (varga 7) verse 9a
sarasvatI sarayuH sindhurUrmibhirmaho mahIravasA yantuvakSaNIH |\\

10.64 (varga 7) verse 9c
devIrApo mAtaraH sUdayitnvo ghRtavat payomadhuman no arcata ||\\

10.64 (varga 7) verse 10a
uta mAtA bRhaddivA shRNotu nastvaSTA devebhirjanibhiHpitA vacaH |\\

10.64 (varga 7) verse 10c
RbhukSA vAjo rathaspatirbhago raNvaHshaNsaH shashamAnasya pAtu naH ||\\

10.64 (varga 8) verse 11a
raNvaH sandRSTau pitumAniva kSayo bhadrA rudrANAmmarutAmupastutiH |\\

10.64 (varga 8) verse 11c
gobhiH SyAma yashaso janeSvA sadAdevAsa iLayA sacemahi ||\\

10.64 (varga 8) verse 12a
yAM me dhiyaM maruta indra devA adadAta varuNa mitra yUyam |\\

10.64 (varga 8) verse 12c
tAM pIpayata payaseva dhenuM kuvid giro adhi rathevahAtha ||\\

10.64 (varga 8) verse 13a
kuvidaN^ga prati yathA cidasya naH sajAtyasya marutobubodhatha |\\

10.64 (varga 8) verse 13c
nAbhA yatra prathamaM saMnashAmahe tatrajAmitvamaditirdadhAtu naH ||\\

10.64 (varga 8) verse 14a
te hi dyAvApRthivI mAtarA mahI devI devAñ janmanAyajñiye itaH |\\

10.64 (varga 8) verse 14c
ubhe bibhRta ubhayaM bharImabhiH purUretAMsi pitRbhishca siñcataH ||\\

10.64 (varga 8) verse 15a
vi SA hotrA vishvamashnoti vAryaM bRhaspatiraramatiHpanIyasI |\\

10.64 (varga 8) verse 15c
grAvA yatra madhuSuducyate bRhadavIvashantamatibhirmanISiNaH ||\\

10.64 (varga 8) verse 16a
evA kavistuvIravAn RtajñA draviNasyurdraviNasashcakAnaH |\\

10.64 (varga 8) verse 16c
ukthebhiratra matibhishca vipro.apIpayad gayodivyAni janma ||\\

10.64 (varga 8) verse 17a
evA plateH sUnur... ||\\


10.65 (varga 9) verse 1a
agnirindro varuNo mitro aryamA vAyuH pUSA sarasvatIsajoSasaH |\\

10.65 (varga 9) verse 1c
AdityA viSNurmarutaH svarbRhat somo rudroaditirbrahmaNas ****patiH ||\\

10.65 (varga 9) verse 2a
indrAgnI vRtrahatyeSu satpatI mitho hinvAnA tanvAsamokasA |\\****

10.65 (varga 9) verse 2c
antarikSaM mahyA paprurojasA somo ghRtashrIrmahimAnamIrayan ||\\

10.65 (varga 9) verse 3a
teSAM hi mahnA mahatAmanarvaNAM stomAniyarmyRtajñA RtAvRdhAm |\\

10.65 (varga 9) verse 3c
ye apsavamarNavaM citrarAdhasasteno rAsantAM mahaye sumitryAH ||\\

10.65 (varga 9) verse 4a
svarNaramantarikSANi rocanA dyAvAbhUmI pRthivIMskambhurojasA |\\

10.65 (varga 9) verse 4c
pRkSA iva mahayantaH surAtayo devAstavante manuSAya sUrayaH ||\\

10.65 (varga 9) verse 5a
mitrAya shikSa varuNAya dAshuSe yA samrAjA manasA naprayuchataH |\\

10.65 (varga 9) verse 5c
yayordhAma dharmaNA rocate bRhad yayorubherodasI nAdhasI vRtau ||\\

10.65 (varga 10) verse 6a
yA gaurvartaniM paryeti niSkRtaM payo duhAnA vratanIravArataH |\\

10.65 (varga 10) verse 6c
sA prabruvANA varuNAya dAshuSe devebhyodAshad dhaviSA vivasvate ||\\

10.65 (varga 10) verse 7a
divakSaso agnijihvA RtAvRdha Rtasya yoniM vimRshanta Asate |\\

10.65 (varga 10) verse 7c
dyAM skabhitvyapa A cakrurojasA yajñaM janitvItanvI ni mAmRjuH ||\\

10.65 (varga 10) verse 8a
parikSitA pitarA pUrvajAvarI Rtasya yonA kSayataHsamokasA |\\

10.65 (varga 10) verse 8c
dyAvApRthivI varuNAya savrate ghRtavat payomahiSAya pinvataH ||\\

10.65 (varga 10) verse 9a
parjanyAvAtA vRSabhA purISiNendravAyU varuNo mitroaryamA |\\

10.65 (varga 10) verse 9c
devAnAdityAnaditiM havAmahe ye pArthivAsodivyAso apsu ye ||\\

10.65 (varga 10) verse 10a
tvaSTAraM vAyuM Rbhavo ya ohate daivyA hotArA uSasaMsvastaye |\\

10.65 (varga 10) verse 10c
bRhaspatiM vRtrakhAdaM sumedhasamindriyaMsomaM dhanasA u Imahe ||\\

10.65 (varga 11) verse 11a
brahma gAmashvaM janayanta oSadhIrvanaspatIn pRthivImparvatAnapaH |\\

10.65 (varga 11) verse 11c
sUryaM divi rohayantaH sudAnava AryAvratA visRjanto adhi kSami ||\\

10.65 (varga 11) verse 12a
bhujyumaMhasaH pipRtho nirashvinA shyAvaM putraMvadhrimatyA ajinvatam |\\

10.65 (varga 11) verse 12c
kamadyuvaM vimadAyohathuryuvaMviSNApvaM vishvakAyAva sRjathaH ||\\

10.65 (varga 11) verse 13a
pAvIravI tanyaturekapAdajo divo dhartA sindhurApaHsamudriyaH |\\

10.65 (varga 11) verse 13c
vishve devAsaH shRNavan vacAMsi me sarasvatIsaha dhIbhiH purandhyA ||\\

10.65 (varga 11) verse 14a
vishve devAH saha dhIbhiH purandhyA manoryajatrAamRtA RtajñAH |\\

10.65 (varga 11) verse 14c
rAtiSAco abhiSAcaH svarvidaH svargiro brahma sUktaM juSerata ||\\

10.65 (varga 11) verse 15a
devAn vasiSTho amRtAn vavande ye vishvA bhuvanAbhipratasthuH |\\

10.65 (varga 11) verse 15c
te no rAsantAmurugAyamadya yUyaM pAtasvastibhiH sadA naH ||\\



10.66 (varga 12) verse 1a
devAn huve bRhacchravasaH svastaye jyotiSkRto adhvarasyapracetasaH |\\

10.66 (varga 12) verse 1c
ye vAvRdhuH prataraM vishvavedasaindrajyeSThAso amRtA RtAvRdhaH ||\\

10.66 (varga 12) verse 2a
indraprasUtA varuNaprashiSTA ye sUryasya jyotiSo bhAgamAnashuH |\\

10.66 (varga 12) verse 2c
marudgaNe vRjane manma dhImahi mAghone yajñaMjanayanta sUrayaH ||\\

10.66 (varga 12) verse 3a
indro vasubhiH pari pAtu no gayamAdityairno aditH sharmayachtu |\\

10.66 (varga 12) verse 3c
rudro rudrebhirdevo mRLayAti nastvaSTA nognAbhiH suvitAya jinvatu ||\\

10.66 (varga 12) verse 4a
aditirdyAvApRthivI RtaM mahadindrAviSNU marutaHsvarbRhat |\\

10.66 (varga 12) verse 4c
devAnAdityAnavase havAmahe vasUn rudrA.nsavitAraM sudaMsasam ||\\

10.66 (varga 12) verse 5a
sarasvAn dhIbhirvaruNo dhRtavratH pUSA viSNu****rmahimAvAyurashvinA |\\

10.66 (varga 12) verse 5c
brahmakRto amRtA vishvavedasaH sharma noyaMsan trivarUthamaMhasaH ||\\

10.66 (varga 13) verse 6a
vRSA yajño vRSaNaH santu yajñiyA vRSaNo devAvRSaNo haviSkRtaH |\\

10.66 (varga 13) verse 6c
vRSaNA dyAvApRthivI RtAvarIvRSA parjanyo vRSaNo vRSastubhaH ||\\

10.66 (varga 13) verse 7a
agnISomA vRSaNA vAjasAtaye puruprashastA vRSaNA upabruve |\\

10.66 (varga 13) verse 7c
yAvIjire vRSaNo devayajyayA tA naH sharmatrivarUthaM vi yaMsataH ||\\

10.66 (varga 13) verse 8a
dhRtavratAH kSatriyA yajñaniSkRto bRhaddivA adhvarANAmabhishriyaH |\\

10.66 (varga 13) verse 8c
agnihotAra RtasApo adruho.apo asRjannanuvRtratUrye ||\\

10.66 (varga 13) verse 9a
dyAvApRthivI janayannabhi vratApa oSadhIrvaninAniyajñiyA |\\

10.66 (varga 13) verse 9c
antarikSaM svarA paprurUtaye vashaM devAsastanvI ni mAmRjuH ||\\

10.66 (varga 13) verse 10a
dhartAro diva RbhavaH suhastA vAtAparjanyA mahiSasyatanyatoH |\\

10.66 (varga 13) verse 10c
Apa oSadhIH pra tirantu no giro bhago rAtirvAjino yantu me havam ||\\

10.66 (varga 14) verse 11a
samudraH sindhU rajo antarikSamaja ekapAt tanayitnurarNavaH |\\

10.66 (varga 14) verse 11c
ahirbudhnyaH shRNavad vacAMsi me vishve devAsauta sUrayo mama ||\\

10.66 (varga 14) verse 12a
syAma vo manavo devavItaye prAñcaM no yajñaM pra NayatasAdhuyA |\\

10.66 (varga 14) verse 12c
AdityA rudrA vasavaH sudAnava imAbrahmashasyamAnAni jinvata ||\\

10.66 (varga 14) verse 13a
daivyA hotArA prathamA purohita Rtasya panthAmanvemisAdhuyA |\\

10.66 (varga 14) verse 13c
kSetrasya patiM prativeshamImahe vishvAn devAnamRtAnaprayuchataH ||\\

10.66 (varga 14) verse 14a
vasiSThAsaH pitRvad vAcamakrata devAnILAnA RSivatsvastaye |\\

10.66 (varga 14) verse 14c
prItA iva jñAtayaH kAmametyAsme devAso.avadhUnutA vasu ||\\

10.66 (varga 14) verse 15a
devAn vasiSTho amRtAn vavande ... ||\\


10.67 (varga 15) verse 1a
imAM dhiyaM saptashIrSNIM pitA na RtaprajAtAM bRhatImavindat |\\

10.67 (varga 15) verse 1c
turIyaM svijjanayad vishvajanyo.ayAsya ukthamindrAya shaMsan ||\\

10.67 (varga 15) verse 2a
RtaM shaMsanta Rju dIdhyAnA divas putrAso asurasyavIrAH |\\

10.67 (varga 15) verse 2c
vipraM padamaN^giraso dadhAnA yajñasya dhAmaprathamaM mananta ||\\

10.67 (varga 15) verse 3a
haMsairiva sakhibhirvAvadadbhirashmanmayAni nahanAvyasyan |\\

10.67 (varga 15) verse 3c
bRhaspatirabhikanikradad gA uta prAstauduccavidvAnagAyat ||\\

10.67 (varga 15) verse 4a
avo dvAbhyAM para ekayA gA guhA tiSThantIranRtasyasetau |\\

10.67 (varga 15) verse 4c
bRhaspatistamasi jyotirichannudusrA Akarvihi tisra AvaH ||\\

10.67 (varga 15) verse 5a
vibhidyA puraM shayAthemapAcIM nistrINi sAkamudadherakRntat |\\

10.67 (varga 15) verse 5c
bRhaspatiruSasaM sUryaM gAmarkaMviveda stanayanniva dyauH ||\\

10.67 (varga 15) verse 6a
indro valaM rakSitAraM dughAnAM kareNeva vi cakartAraveNa |\\

10.67 (varga 15) verse 6c
svedAñjibhirAshiramichamAno.arodayat paNimAgA amuSNAt ||\\

10.67 (varga 16) verse 7a
sa IM satyebhiH sakhibhiH shucadbhirgodhAyasaM vidhanasairadardaH |\\

10.67 (varga 16) verse 7c
brahmaNas patirvRSabhirvarAhairgharmasvedebhirdraviNaM vyAnaT ||\\

10.67 (varga 16) verse 8a
te satyena manasA gopatiM gA iyAnAsa iSaNayantadhIbhiH |\\

10.67 (varga 16) verse 8c
bRhaspatirmithoavadyapebhirudusriyA asRjatasvayugbhiH ||\\

10.67 (varga 16) verse 9a
taM vardhayanto matibhiH shivAbhiH siM)amiva nAnadataMsadhasthe |\\

10.67 (varga 16) verse 9c
bRhaspatiM vRSaNaM shUrasAtau bhare\-bhare anumadema jiSNum ||\\

10.67 (varga 16) verse 10a
yadA vAjamasanad vishvarUpamA dyAmarukSaduttarANisadma |\\

10.67 (varga 16) verse 10c
bRhaspatiM vRSaNaM vardhayanto nAnA santobibhrato jyotirAsA ||\\

10.67 (varga 16) verse 11a
satyAmAshiSaM kRNutA vayodhai kIriM cid dhyavathasvebhirevaiH |\\

10.67 (varga 16) verse 11c
pashcA mRdho apa bhavantu vishvAstadrodasI shRNutaM vishvaminve ||\\

10.67 (varga 16) verse 12a
indro mahnA mahato arNavasya vi mUrdhAnamabhinadarbudasya |\\

10.67 (varga 16) verse 12c
ahannahimariNAt sapta sindhUn devairdyAvApRthivIprAvataM naH ||\\


10.68 (varga 17) verse 1a
udapruto na vayo rakSamANA vAvadato abhriyasyeva ghoSAH |\\

10.68 (varga 17) verse 1c
giribhrajo normayo madanto bRhaspatimabhyarkA anAvan ||\\

10.68 (varga 17) verse 2a
saM gobhirAN^giraso nakSamANo bhaga ivedaryamaNaMninAya |\\

10.68 (varga 17) verse 2c
jane mitro na dampatI anakti bRhaspatevAjayAshUnrivAjau ||\\

10.68 (varga 17) verse 3a
sAdhvaryA atithinIriSirA spArhAH suvarNAanavadyarUpAH |\\

10.68 (varga 17) verse 3c
bRhaspatiH parvate bhyo vitUryA nirgAUpe yavamiva sthivibhyaH ||\\

10.68 (varga 17) verse 4a
ApruSAyan madhuna Rtasya yonimavakSipannarka ulkAmivadyoH |\\

10.68 (varga 17) verse 4c
bRhaspatiruddharannashmano gA bhUmyA udneva vitvacaM bibheda ||\\

10.68 (varga 17) verse 5a
apa jyotiSA tamo antarikSAdudnaH shIpAlamiva vAtaAjat |\\

10.68 (varga 17) verse 5c
bRhaspatiranumRshyA valasyAbhramiva vAta A cakraA gAH ||\\

10.68 (varga 17) verse 6a
yadA valasya pIyato jasuM bhed bRhaspatiragnitapobhirarkaiH |\\

10.68 (varga 17) verse 6c
dadbhirna jihvA pariviSTamAdadAvirnidhInrakRNodusriyANAm ||\\

10.68 (varga 18) verse 7a
bRhaspatiramata hi tyadAsAM nAma svarINAM sadaneguhA yat |\\

10.68 (varga 18) verse 7c
ANDeva bhittvA shakunasya garbhamudusriyAHparvatasya tmanAjat ||\\

10.68 (varga 18) verse 8a
ashnApinaddhaM madhu paryapashyan matsyaM na dIna udanikSiyantam |\\

10.68 (varga 18) verse 8c
niS TajjabhAra camasaM na vRkSAdbRhaspatirviraveNA vikRtya ||\\

10.68 (varga 18) verse 9a
soSAmavindat sa svaH so agniM so arkeNa vi babAdhetamAMsi |\\

10.68 (varga 18) verse 9c
bRhaspatirgovapuSo valasya nirmajjAnaM naparvaNo jabhAra ||\\

10.68 (varga 18) verse 10a
himeva parNA muSitA vanAni bRhaspatinAkRpayad valo gAH |\\

10.68 (varga 18) verse 10c
anAnukRtyamapunashcakAra yAt sUryAmAsA mithauccarAtaH ||\\

10.68 (varga 18) verse 11a
abhi shyAvaM na kRshanebhirashvaM nakSatrebhiH pitarodyAmapiMshan |\\

10.68 (varga 18) verse 11c
rAtryAM tamo adadhurjyotirahanbRhaspatirbhinadadriM vidad gAH ||\\

10.68 (varga 18) verse 12a
idamakarma namo abhriyAya yaH pUrvIranvAnonavIti |\\

10.68 (varga 18) verse 12c
bRhaspatiH sa hi gobhiH so ashvaiH sa vIrebhiH sanRbhirno vayo dhAt ||\\


10.69 (varga 19) verse 1a
bhadrA agnervadhryashvasya sandRsho vAmI praNItiHsuraNA upetayaH |\\

10.69 (varga 19) verse 1c
yadIM sumitrA visho agra indhateghRtenAhuto jarate davidyutat ||\\

10.69 (varga 19) verse 2a
ghRtamagnervadhryashvasya vardhanaM ghRtamannaM ghRtaM vasya medanam |\\

10.69 (varga 19) verse 2c
ghRtenAhuta urviyA vi paprathe sUrya ivarocate sarpirAsutiH ||\\

10.69 (varga 19) verse 3a
yat te manuryadanIkaM sumitraH samIdhe agne tadidaMnavIyaH |\\

10.69 (varga 19) verse 3c
sa revacchoca sa giro juSasva sa vAjaM darSisa iha shravo dhAH ||\\

10.69 (varga 19) verse 4a
yaM tvA pUrvamILito vadhryashvaH samIdhe agne sa idaMjuSasva |\\

10.69 (varga 19) verse 4c
sa na stipA uta bhavA tanUpA dAtraM rakSasvayadidaM te asme ||\\

10.69 (varga 19) verse 5a
bhavA dyumnI vAdhryashvota gopA mA tvA tArIdabhimAtirjanAnAm |\\

10.69 (varga 19) verse 5c
shUra iva dhRSNushcyavanaH sumitraH pra nuvocaM vAdhryashvasya nAma ||\\

10.69 (varga 19) verse 6a
samajryA parvatyA vasUni dAsA vRtrANyAryA jigetha |\\

10.69 (varga 19) verse 6c
shUra iva dhRSNushcyavano janAnAM tvamagne pRtanAyUnrabhi SyAH ||\\

10.69 (varga 20) verse 7a
dIrghatanturbRhadukSAyamagniH sahasrastarIH shatanIthaRbhvA |\\

10.69 (varga 20) verse 7c
dyumAn dyumatsu nRbhirmRjyamAnaH sumitreSu dIdayodevayatsu ||\\

10.69 (varga 20) verse 8a
tve dhenuH sudughA jAtavedo.asashcateva samanA sabardhuk |\\

10.69 (varga 20) verse 8c
tvaM nRbhirdakSiNAvadbhiragne sumitrebhiridhyasedevayadbhiH ||\\

10.69 (varga 20) verse 9a
devAshcit te amRtA jAtavedo mahimAnaM vAdhryashva pra vocan |\\

10.69 (varga 20) verse 9c
yat sampRchaM mAnuSIrvisha Ayan tvaM nRbhirajayastvAvRdhebhiH ||\\

10.69 (varga 20) verse 10a
piteva putramabibharupasthe tvAmagne vadhryashvaH saparyanjuSANo asya samidhaM yaviSThota pUrvAnavanorvrAdhatashcit ||\\

10.69 (varga 20) verse 11a
shashvadagnirvadhryashvasya shAtrUn nRbhirjigAyasutasomavadbhiH |\\

10.69 (varga 20) verse 11c
samanaM cidadahashcitrabhAno.avavrAdhantamabhinad vRdhashcit ||\\

10.69 (varga 20) verse 12a
ayamagnirvadhryashvasya vRtrahA sanakAt preddhonamasopavAkyaH |\\

10.69 (varga 20) verse 12c
sa no ajAmInruta vA vijAmInabhitiSTha shardhato vAdhryashva ||\\


10.70 (varga 21) verse 1a
imAM me agne samidhaM juSasveLas pade prati haryAghRtAcIm |\\

10.70 (varga 21) verse 1c
varSman pRthivyAH sudinatve ahnAmUrdhvobhava sukrato devayajyA ||\\

10.70 (varga 21) verse 2a
A devAnAmagrayAveha yAtu narAshaMso vishvarUpebhirashvaiH |\\

10.70 (varga 21) verse 2c
Rtasya pathA namasA miyedho devebhyo devatamaHsuSUdat ||\\

10.70 (varga 21) verse 3a
shashvattamamILate dUtyAya haviSmanto manuSyAso agnim |\\

10.70 (varga 21) verse 3c
vahiSThairashvaiH suvRtA rathenA devAn vakSi niSadeha hotA ||\\

10.70 (varga 21) verse 4a
vi prathatAM devajuSTaM tirashcA dIrghaM drAghmAsurabhi bhUtvasme |\\

10.70 (varga 21) verse 4c
aheLatA manasA deva barhirindrajyeSThAnushato yakSi devAn ||\\

10.70 (varga 21) verse 5a
divo vA sAnu spRshatA varIyaH pRthivyA vA mAtrayA vishrayadhvam |\\

10.70 (varga 21) verse 5c
ushatIrdvAro mahinA mahadbhirdevaM rathaMrathayurdhArayadhvam ||\\

10.70 (varga 22) verse 6a
devI divo duhitarA sushilpe uSAsAnaktA sadatAM niyonau |\\

10.70 (varga 22) verse 6c
A vAM devAsa ushatI ushanta urau sIdantu subhageupasthe ||\\

10.70 (varga 22) verse 7a
Urdhvo grAvA bRhadagniH samiddhaH priyA dhAmAnyaditerupasthe |\\

10.70 (varga 22) verse 7c
purohitAv RtvijA yajñe asmin viduSTarAdraviNamA yajethAm ||\\

10.70 (varga 22) verse 8a
tisro devIrbarhiridaM varIya A sIdata cakRmA vaHsyonam |\\

10.70 (varga 22) verse 8c
manuSvad yajñaM sudhitA havIMSILA devIghRtapadI juSanta ||\\

10.70 (varga 22) verse 9a
deva tvaSTaryad dha cArutvamAnaD yadaN^girasAmabhavaH sacAbhUH |\\

10.70 (varga 22) verse 9c
sa devAnAM pAtha upa pra vidvAnushan yakSi draviNodaH suratnaH ||\\

10.70 (varga 22) verse 10a
vanaspate rashanayA niyUyA devAnAM pAtha upa vakSividvAn |\\

10.70 (varga 22) verse 10c
svadAti devaH kRNavad dhavIMSyavatAndyAvApRthivI havaM me ||\\

10.70 (varga 22) verse 11a
Agne vaha varuNamiSTaye na indraM divo marutoantarikSAt |\\

10.70 (varga 22) verse 11c
sIdantu barhirvishva A yajatrAH svAhAdevA amRtA mAdayantAm ||\\


10.71 (varga 23) verse 1a
bRhaspate prathamaM vAco agraM yat prairata nAmadheyandadhAnAH |\\

10.71 (varga 23) verse 1c
yadeSAM shreSThaM yadaripramAsItpreNA tadeSAM nihitaM guhAviH ||\\

10.71 (varga 23) verse 2a
saktumiva\-tita\-unA punanto yatra dhIrA manasA vAcamakrata |\\

10.71 (varga 23) verse 2c
atrA sakhAyaH sakhyAni jAnate bhadraiSAMlakSmIrnihitAdhi vAci ||\\

10.71 (varga 23) verse 3a
yajñena vAcaH padavIyamAyan tAmanvavindannRSiSupraviSTAm |\\

10.71 (varga 23) verse 3c
tAmAbhRtyA vyadadhuH purutrA tAM saptarebhA abhi saM navante ||\\

10.71 (varga 23) verse 4a
uta tvaH pashyan na dadarsha vAcamuta tvaH shRNvan nashRNotyenAm |\\

10.71 (varga 23) verse 4c
uto tvasmai tanvaM vi sasre jAyeva patyaushatI suvAsAH ||\\

10.71 (varga 23) verse 5a
uta tvaM sakhye sthirapItamAhurnainaM hinvantyapivAjineSu |\\

10.71 (varga 23) verse 5c
adhenvA carati mAyayaiSa vAcaM shushruvAnaphalAmapuSpAm ||\\

10.71 (varga 24) verse 6a
yastityAja sacividaM sakhAyaM na tasya vAcyapi bhAgoasti |\\

10.71 (varga 24) verse 6c
yadIM shRNotyalakaM shRNoti nahi praveda sukRtasyapanthAm ||\\

10.71 (varga 24) verse 7a
akSaNvantaH karNavantaH sakhAyo manojaveSvasamAbabhUvuH |\\

10.71 (varga 24) verse 7c
AdaghnAsa upakakSAsa u tve hradA iva snAtvA utve dadRshre ||\\

10.71 (varga 24) verse 8a
hRdA taSTeSu manaso javeSu yad brAhmaNAH saMyajantesakhAyaH |\\

10.71 (varga 24) verse 8c
atrAha tvaM vi jahurvedyAbhirohabrahmANo***** vicarantyu tve ||\\

10.71 (varga 24) verse 9a
ime ye nArvAM na parashcaranti na brAhmaNAso nasutekarAsaH |\\

10.71 (varga 24) verse 9c
ta ete vAcamabhipadya pApayA sirIstantraM tanvate aprajajñayaH ||\\

10.71 (varga 24) verse 10a
sarve nandanti yashasAgatena sabhAsAhena sakhyA sakhAyaH |\\

10.71 (varga 24) verse 10c
kilbiSaspRt pituSaNirhyeSAmaraM hito bhavativAjinAya ||\\

10.71 (varga 24) verse 11a
RcAM tvaH poSamAste pupuSvAn gAyatraM tvo gAyatishakvarISu |\\

10.71 (varga 24) verse 11c
brahmA tvo vadati jAtavidyAM yajñasyamAtrAM vi mimIta u tvaH ||\\



10.72 (varga 1) verse 1a
devAnAM nu vayaM jAnA pra vocAma vipanyayA |\\

10.72 (varga 1) verse 1c
uktheSushasyamAneSu yaH pashyAduttare yuge ||\\

10.72 (varga 1) verse 2a
brahmaNas patiretA saM karmAra ivAdhamat |\\????

10.72 (varga 1) verse 2c
devAnAmpUrvye yuge.asataH sadajAyata ||\\

10.72 (varga 1) verse 3a
devAnAM yuge prathame.asataH sadajAyata |\\

10.72 (varga 1) verse 3c
tadAshA anvajAyanta taduttAnapadas pari ||\\

10.72 (varga 1) verse 4a
bhUrjajña uttAnapado bhuva AshA ajAyanta |\\

10.72 (varga 1) verse 4c
aditerdakSoajAyata dakSAd vaditiH pari ||\\

10.72 (varga 1) verse 5a
aditirhyajaniSTa dakSa yA duhitA tava |\\

10.72 (varga 1) verse 5c
tAM devAanvajAyanta bhadrA amRtabandhavaH ||\\

10.72 (varga 2) verse 6a
yad devA adaH salile susaMrabdhA atiSThata |\\

10.72 (varga 2) verse 6c
atrA vonRtyatAmiva tIvro reNurapAyata ||\\

10.72 (varga 2) verse 7a
yad devA yatayo yathA bhuvanAnyapinvata |\\

10.72 (varga 2) verse 7c
atrA samudraA gULamA sUryamajabhartana ||\\

10.72 (varga 2) verse 8a
aSTau putrAso aditerye jAtAstanvas pari |\\

10.72 (varga 2) verse 8c
devAnupaprait saptabhiH parA mArtANDamAsyat ||\\

10.72 (varga 2) verse 9a
saptabhiH putrairaditirupa prait pUrvyaM yugam |\\

10.72 (varga 2) verse 9c
prajAyai mRtyave tvat punarmArtANDamAbharat ||\\


10.73 (varga 3) verse 1a
janiSthA ugraH sahase turAya mandra ojiSThobahulAbhimAnaH |\\

10.73 (varga 3) verse 1c
avardhannindraM marutashcidatra mAtAyad vIraM dadhanad dhaniSThA ||\\

10.73 (varga 3) verse 2a
druho niSattA pRshanI cidevaiH purU shaMsena vAvRdhuSTa indram |\\

10.73 (varga 3) verse 2c
abhIvRteva tA mahApadena dhvAntAt prapitvAdudaranta garbhAH ||\\

10.73 (varga 3) verse 3a
RSvA te pAdA pra yajjigAsyavardhan vAjA uta ye cidatra |\\

10.73 (varga 3) verse 3c
tvamindra sAlAvRkAn sahasramAsan dadhiSe ashvinAvavRtyAH ||\\

10.73 (varga 3) verse 4a
samanA tUrNirupa yAsi yajñamA nAsatyA sakhyAyavakSi |\\

10.73 (varga 3) verse 4c
vasAvyAmindra dhArayaH sahasrAshvinA shUra dadaturmaghAni ||\\

10.73 (varga 3) verse 5a
mandamAna RtAdadhi prajAyai sakhibhirindra iSirebhirartham |\\

10.73 (varga 3) verse 5c
Abhirhi mAyA upa dasyumAgAn mihaH pratamrA avapat tamAMsi ||\\

10.73 (varga 4) verse 6a
sanAmAnA cid dhvasayo nyasmA avAhannindra uSasoyathAnaH RSvairagachaH sakhibhirnikAmaiH sAkampratiSThA hRdyA jaghantha ||\\

10.73 (varga 4) verse 7a
tvaM jaghantha namuciM makhasyuM dAsaM kRNvAna RSayevimAyam |\\

10.73 (varga 4) verse 7c
tvaM cakartha manave syonAn patho devatrAñjasevayAnAn ||\\

10.73 (varga 4) verse 8a
tvametAni papriSe vi nAmeshAna indra dadhiSe gabhastau |\\

10.73 (varga 4) verse 8c
anu tvA devAH shavasA madantyuparibudhnAn vaninashcakartha ||\\

10.73 (varga 4) verse 9a
cakraM yadasyApsvA niSattamuto tadasmai madhviccachadyAt |\\

10.73 (varga 4) verse 9c
pRthivyAmatiSitaM yadUdhaH payo goSvadadhA oSadhISu ||\\

10.73 (varga 4) verse 10a
ashvAdiyAyeti yad vadantyojaso jAtamuta manya enam |\\

10.73 (varga 4) verse 10c
manyoriyAya harmyeSu tasthau yataH prajajña indro asya veda ||\\

10.73 (varga 4) verse 11a
vayaH suparNA upa sedurindraM priyamedhA RSayonAdhamAnAH |\\

10.73 (varga 4) verse 11c
apa dhvAntamUrNuhi pUrdhi cakSurmumugdhyasmAn nidhayeva baddhAn ||\\


10.74 (varga 5) verse 1a
vasUnAM vA carkRSa iyakSan dhiyA vA yajñairvArodasyoH |\\

10.74 (varga 5) verse 1c
arvanto vA ye rayimantaH sAtau vanuM vA yesushruNaM sushruto dhuH ||\\

10.74 (varga 5) verse 2a
hava eSAmasuro nakSata dyAM shravasyatA manasA niMsatakSA |\\

10.74 (varga 5) verse 2c
cakSANA yatra suvitAya devA dyaurna vArebhiHkRNavanta svaiH ||\\

10.74 (varga 5) verse 3a
iyameSAmamRtAnAM gIH sarvatAtA ye kRpaNanta ratnam |\\

10.74 (varga 5) verse 3c
dhiyaM ca yajñaM ca sAdhantaste no dhAntu vasavyamasAmi ||\\

10.74 (varga 5) verse 4a
A tat ta indrAyavaH panantabhi ya UrvaM gomantantitRtsAn |\\

10.74 (varga 5) verse 4c
sakRtsvaM ye puruputrAM mahIM sahasradhArAmbRhatIM dudukSan ||\\

10.74 (varga 5) verse 5a
shacIva indramavase kRNudhvamanAnataM damayantaM pRtanyUn |\\

10.74 (varga 5) verse 5c
RbhukSaNaM maghavAnaM suvRktiM bhartA yo vajraM naryampurukSuH ||\\

10.74 (varga 5) verse 6a
yad vAvAna purutamaM purASAL A vRtrahendro nAmAnyaprAH |\\

10.74 (varga 5) verse 6c
aceti prAsahas patistuviSmAn yadImushmasikartave karat tat ||\\


10.75 (varga 6) verse 1a
pra su va Apo mahimAnamuttamaM kArurvocAti sadanevivasvataH |\\

10.75 (varga 6) verse 1c
pra sapta\-sapta tredhA hi cakramuH prasRtvarINAmati sindhurojasA ||\\

10.75 (varga 6) verse 2a
pra te.aradad varuNo yAtave pathaH sindho yad vAjAnabhyadravastvam |\\

10.75 (varga 6) verse 2c
bhUmyA adhi pravatA yAsi sAnunA yadeSAmagraM jagatAmirajyasi ||\\

10.75 (varga 6) verse 3a
divi svano yatate bhUmyoparyanantaM shuSmamudiyartibhAnunA |\\

10.75 (varga 6) verse 3c
abhrAdiva pra stanayanti vRSTayaH sindhuryadeti vRSabho na roruvat ||\\

10.75 (varga 6) verse 4a
abhi tvA sindho shishumin na mAtaro vAshrA arSantipayaseva dhenavaH |\\

10.75 (varga 6) verse 4c
rAjeva yudhvA nayasi tvamit sicau yadAsAmagraM pravatAminakSasi ||\\

10.75 (varga 6) verse 5a
imaM me gaN^ge yamune sarasvati shutudri stemaM sacatA paruSNyA |\\

10.75 (varga 6) verse 5c
asiknyA marudvRdhe vitastayArjIkIye shRNuhyAsuSomayA ||\\

10.75 (varga 7) verse 6a
tRSTAmayA prathamaM yAtave sajUH sasartvA rasayAshvetyA tyA |\\

10.75 (varga 7) verse 6c
tvaM sindho kubhayA gomatIM krumummehatnvA sarathaM yAbhirIyase ||\\

10.75 (varga 7) verse 7a
RjItyenI rushatI mahitvA pari jrayAMsi bharate rajAMsi |\\

10.75 (varga 7) verse 7c
adabdhA sindhurapasAmapastamAshvA na citrAvapuSIva darshatA ||\\

10.75 (varga 7) verse 8a
svashvA sindhuH surathA suvAsA hiraNyayI sukRtAvAjinIvatI |\\

10.75 (varga 7) verse 8c
UrNAvatI yuvatiH sIlamAvatyutAdhi vastesubhagA madhuvRdham ||\\

10.75 (varga 7) verse 9a
sukhaM rathaM yuyuje sidhurashvinaM tena vAjaM saniSadasminnAjau |\\

10.75 (varga 7) verse 9c
mahAn hyasya mahimA panasyate.adabdhasyasvayashaso virapshinaH ||\\


10.76 (varga 8) verse 1a
A va Rñjasa UrjAM vyuSTiSvindraM maruto rodasIanaktana |\\

10.76 (varga 8) verse 1c
ubhe yathA no ahanI sacAbhuvA sadaH\-sadovarivasyAta udbhidA ||\\

10.76 (varga 8) verse 2a
tadu shreSThaM savanaM sunotanA?tyo na hastayato adriHsotari |\\

10.76 (varga 8) verse 2c
vidad dhyaryo abhibhUti pauMsyaM maho rAye cittarute yadarvataH ||\\

10.76 (varga 8) verse 3a
tadid dhyasya savanaM viverapo yathA purA manavegAtumashret |\\

10.76 (varga 8) verse 3c
goarNasi tvASTre ashvanirNiji premadhvareSvadhvarAnashishrayuH ||\\

10.76 (varga 8) verse 4a
apa hata rakSaso bhaN^gurAvata skabhAyata nir{R}tiMsedhatAmatim |\\

10.76 (varga 8) verse 4c
A no rayiM sarvavIraM sunotana devAvyambharata shlokamadrayaH ||\\

10.76 (varga 8) verse 5a
divashcidA vo.amavattarebhyo vibhvanA cidAshvapastarebhyaH |\\

10.76 (varga 8) verse 5c
vAyoshcida somarabhastarebhyo.agneshcidarcapitukRttarebhyaH ||\\

10.76 (varga 9) verse 6a
bhurantu no yashasaH sotvandhaso grAvANo vAcA divitAdivitmatA |\\

10.76 (varga 9) verse 6c
naro yatra duhate kAmyaM madhvAghoSayantoabhito mithasturaH ||\\

10.76 (varga 9) verse 7a
sunvanti somaM rathirAso adrayo nirasya rasaM gaviSoduhanti te |\\

10.76 (varga 9) verse 7c
duhantyUdharupasecanAya kaM naro havya nAmarjayanta AsabhiH ||\\

10.76 (varga 9) verse 8a
ete naraH svapaso abhUtana ya indrAya sunutha somamadrayaH |\\

10.76 (varga 9) verse 8c
vAmaM\-vAmaM vo divyAya dhAmne vasu\-vasu vaH pArthivayasunvate ||\\


10.77 (varga 10) verse 1a
abhrapruSo na vAcA pruSA vasu haviSmanto na yajñAvijAnuSaH |\\

10.77 (varga 10) verse 1c
sumArutaM na brahmANamarhase gaNamastoSyeSAM na shobhase ||\\

10.77 (varga 10) verse 2a
shriye maryAso añjInrakRNvata sumarutaM na pUrviratikSapaH |\\

10.77 (varga 10) verse 2c
divas putrAsa etA na yetira AdityAsaste akrana vAvRdhuH ||\\

10.77 (varga 10) verse 3a
pra ye divaH pRthivya na barhaNA tmanA riricre abhrAnna sUryaH |\\

10.77 (varga 10) verse 3c
pAjasvanto na vIrAH panasyavo rishAdaso namaryA abhidyavaH ||\\

10.77 (varga 10) verse 4a
yuSmAkaM budhne apAM na yAmani vithuryati na mahIshratharyati |\\

10.77 (varga 10) verse 4c
vishvapsuryajño arvAgayaM su vaHprayasvanto na satrAca A gata ||\\

10.77 (varga 10) verse 5a
yUyaM dhUrSu prayujo na rashmibhirjyotiSmanto na bhAsAvyuSTiSu |\\

10.77 (varga 10) verse 5c
shyenAso na svayashaso rishAdasaH pravAsona prasitAsaH paripruSaH ||\\

10.77 (varga 11) verse 6a
pra yad vahadhve marutaH parAkAd yUyaM mahaHsaMvaraNasya vasvaH |\\

10.77 (varga 11) verse 6c
vidAnAso vasavo rAdhyasyArAcciddveSaH sanutaryuyota ||\\

10.77 (varga 11) verse 7a
ya udRci yajñe adhvareSThA marudbhyo na mAnuSo dadAshat |\\

10.77 (varga 11) verse 7c
revat sa vayo dadhate suvIraM sa devAnAmapi gopItheastu ||\\

10.77 (varga 11) verse 8a
te hi yajñeSu yajñiyAsa UmA Adityena nAmnAshambhaviSThAH |\\

10.77 (varga 11) verse 8c
te no.avantu rathatUrmanISAM mahashcayAmannadhvare cakAnAH ||\\


10.78 (varga 12) verse 1a
viprAso na manmabhiH svAdhyo devAvyo na yajñaiHsvapnasaH |\\

10.78 (varga 12) verse 1c
rAjAno na citrAH susandRshaH kSitInAM namaryA arepasaH ||\\

10.78 (varga 12) verse 2a
agnirna ye bhAjasA rukmavakSaso vAtAso na svayujaHsadyaUtayaH |\\

10.78 (varga 12) verse 2c
prajñAtAro na jyeSThAH sunItayaHsusharmANo na somA RtaM yate ||\\

10.78 (varga 12) verse 3a
vAtAso na ye dhunayo jigatnavo.agnInAM na jihvAvirokiNaH |\\

10.78 (varga 12) verse 3c
varmaNvanto na yodhAH shimIvantaH pitR^INAMna shaMsAH surAtayaH ||\\

10.78 (varga 12) verse 4a
rathAnAM na ye.arAH sanAbhayo jigIvAMso na shUrAabhidyavaH |\\

10.78 (varga 12) verse 4c
vareyavo na maryA ghRtapruSo.abhisvartAroarkaM na suSTubhaH ||\\

10.78 (varga 12) verse 5a
ashvAso na ye jyeSThAsa Ashavo didhiSavo na rathyaHsudAnavaH |\\

10.78 (varga 12) verse 5c
Apo na nimnairudabhirjigatnavo vishvarUpAaN^giraso na sAmabhiH ||\\

10.78 (varga 13) verse 6a
grAvANo na sUrayaH sindhumAtara AdardirAso adrayo navishvahA |\\

10.78 (varga 13) verse 6c
shishUlA na krILayaH sumAtaro mahAgrAmo nayAmannuta tviSA ||\\

10.78 (varga 13) verse 7a
uSasAM na ketavo.adhvarashriyaH shubhaMyavo nAñjibhirvyashvitan |\\

10.78 (varga 13) verse 7c
sindhavo na yayiyo bhrAjadRSTayaH parAvato nayojanAni mamire ||\\

10.78 (varga 13) verse 8a
subhAgAn no devAH kRNutA suratnAnasmAn stotR^In marutovAvRdhAnAH |\\

10.78 (varga 13) verse 8c
adhi stotrasya sakhyasya gAta sanAd dhi voratnadheyAni santi ||\\


10.79 (varga 14) verse 1a
apashyamasya mahato mahitvamamartyasya martyAsu vikSu |\\

10.79 (varga 14) verse 1c
nAnA hanU vibhRte saM bharete asinvatI bapsatI bhUryattaH ||\\

10.79 (varga 14) verse 2a
guhA shiro nihitaM RdhagakSI asinvannatti jihvayAvanAni |\\

10.79 (varga 14) verse 2c
atrANyasmai paDbhiH saM bharantyuttAnahastAnamasAdhi vikSu ||\\

10.79 (varga 14) verse 3a
pra mAtuH prataraM guhyamichan kumAro na vIrudhaHsarpadurvIH |\\

10.79 (varga 14) verse 3c
sasaM na pakvamavidacchucantaMririhvAMsaM ripa upasthe antaH ||\\

10.79 (varga 14) verse 4a
tad vAM RtaM rodasI pra bravImi jAyamAno mAtarA garbhoatti |\\

10.79 (varga 14) verse 4c
nAhaM devasya martyashciketAgniraN^ga vicetAH sapracetAH ||\\

10.79 (varga 14) verse 5a
yo asmA annaM tRSvAdadhAtyAjyairghRtairjuhotipuSyati |\\

10.79 (varga 14) verse 5c
tasmai sahasramakSabhirvi cakSe.agne vishvataHpratyaMM asi tvam ||\\

10.79 (varga 14) verse 6a
kiM deveSu tyaja enashcakarthAgne pRchAmi nu tvAmavidvAn |\\

10.79 (varga 14) verse 6c
akrILan krILan harirattave.adan vi parvashashcakarta gAmivAsiH ||\\

10.79 (varga 14) verse 7a
viSUco ashvAn yuyuje vanejA RjItibhI rashanAbhirgRbhItAn |\\

10.79 (varga 14) verse 7c
cakSade mitro vasubhiH sujAtaH samAnRdheparvabhirvAvRdhAnaH ||\\


10.80 (varga 15) verse 1a
agniH saptiM vAjambharaM dadAtyagnirvIraM shrutyaMkarmaniSThAm |\\

10.80 (varga 15) verse 1c
agnI rodasI vi carat samañjannagnirnArIM vIrakukSiM purandhim ||\\

10.80 (varga 15) verse 2a
agnerapnasaH samidastu bhadrAgnirmahI rodasI A vivesha |\\

10.80 (varga 15) verse 2c
agnirekaM codayat samatsvagnirvRtrANi dayate purUNi ||\\

10.80 (varga 15) verse 3a
agnirha tyaM jarataH karNamAvAgniradbhyo niradahajjarUtham |\\

10.80 (varga 15) verse 3c
agniratriM gharma uruSyadantaragnirnRmedhampra jayAsRjat sam ||\\

10.80 (varga 15) verse 4a
agnirdAd draviNaM vIrapeshA agnir{R}SiM yaH sahasrAsanoti |\\

10.80 (varga 15) verse 4c
agnirdivi havyamA tatAnAgnerdhAmAnivibhRtA purutrA ||\\

10.80 (varga 15) verse 5a
agnimukthair{R}Sayo vi hvayante.agniM naro yAmanibAdhitAsaH |\\

10.80 (varga 15) verse 5c
agniM vayo antarikSe patanto.agniH sahasrApari yAti gonAm ||\\

10.80 (varga 15) verse 6a
agniM visha ILate mAnuSIryA agniM manuSo nahuSo vijAtAH |\\

10.80 (varga 15) verse 6c
agnirgAndharvIM pathyAM RtasyAgnergavyUtirghRta A niSattA ||\\

10.80 (varga 15) verse 7a
agnaye brahma RbhavastatakSuragniM mahAmavocAmA suvRktim |\\

10.80 (varga 15) verse 7c
agne prAva jaritAraM yaviSThAgne mahi draviNamAyajasva ||\\


10.81 (varga 16) verse 1a
ya imA vishvA bhuvanAni juhvad RSirhotA nyasIdatpitA naH |\\

10.81 (varga 16) verse 1c
sa AshiSA draviNamichamAnaH prathamachadavarAnA vivesha ||\\

10.81 (varga 16) verse 2a
kiM svidAsIdadhiSThanamArambhaNaM katamat svitkathAsIt |\\

10.81 (varga 16) verse 2c
yato bhUmiM janayan vishvakarma ****vi dyAmaurNon mahinA vishvacakSAH ||\\

10.81 (varga 16) verse 3a
vishvatashcakSuruta vishvatomukho vishvatobAhurutavishvataspAt |\\

10.81 (varga 16) verse 3c
saM bAhubhyAM dhamati saM patatrairdyAvAbhUmI janayan deva ekaH ||\\

10.81 (varga 16) verse 4a
kiM svid vanaM ka u sa vRkSa Asa yato dyAvApRthivIniSTatakSuH |\\

10.81 (varga 16) verse 4c
manISiNo manasA pRchatedu tad yadadhyatiSThad bhuvanAni dhArayan ||\\

10.81 (varga 16) verse 5a
yA te dhAmAni paramANi yAvamA yA madhyamAvishvakarmannutemA |\\

10.81 (varga 16) verse 5c
shikSA sakhibhyo haviSi svadhAvaHsvayaM yajasva tanvaM vRdhAnaH ||\\

10.81 (varga 16) verse 6a
vishvakarman haviSA vAvRdhAnaH svayaM yajasva pRthivImuta dyAm |\\

10.81 (varga 16) verse 6c
muhyantvanye abhito janAsa ihAsmAkaM maghavAsUrirastu ||\\

10.81 (varga 16) verse 7a
vAcas patiM vishvakarmANamUtaye manojuvaM vAje adyAhuvema |\\

10.81 (varga 16) verse 7c
sa no vishvAni havanAni joSad vishvashambhUravasesAdhukarmA ||\\



10.82 (varga 17) verse 1a
cakSuSaH pitA manasA hi dhIro ghRtamene ajanannannamAne |\\

10.82 (varga 17) verse 1c
yadedantA adadRhanta pUrva AdiddyAvApRthivI aprathetAm ||\\

10.82 (varga 17) verse 2a
vishvakarmA vimanA Ad vihAyA dhAtA vidhAtA paramotasandRk |\\

10.82 (varga 17) verse 2c
teSAmiSTAni samiSA madanti yatrAsaptaRSIn para ekamAhuH ||\\

10.82 (varga 17) verse 3a
yo naH pitA janitA yo vidhAtA dhAmAni veda bhuvanAnivishvA |\\

10.82 (varga 17) verse 3c
yo devAnAM nAmadhA eka eva taM samprashnambhuvanA yantyanyA ||\\

10.82 (varga 17) verse 4a
ta Ayajanta draviNaM samasmA RSayaH pUrve jaritAro nabhUnA |\\

10.82 (varga 17) verse 4c
asUrte sUrte rajasi niSatte ye bhUtAnisamakRNvannimAni ||\\

10.82 (varga 17) verse 5a
paro divA para enA pRthivyA paro devebhirasurairyadasti |\\

10.82 (varga 17) verse 5c
kaM svid garbhaM prathamaM dadhra Apo yatra devAHsamapashyanta vishve ||\\

10.82 (varga 17) verse 6a
tamid garbhaM prathamaM dadhra Apo yatra devAHsamagachanta vishve |\\

10.82 (varga 17) verse 6c
ajasya nAbhAvadhyekamarpitaMyasmin vishvAni bhuvanAni tasthuH ||\\

10.82 (varga 17) verse 7a
na taM vidAtha ya imA jajAnAyad yuSmAkamantarambabhUva |\\

10.82 (varga 17) verse 7c
nIhAreNa prAvRtA jalpyA cAsutRpa ukthashAsashcaranti ||\\


10.83 (varga 18) verse 1a
yaste manyo.avidhad vajra sAyaka saha ojaH puSyati vishvamAnuSak |\\

10.83 (varga 18) verse 1c
sAhyAma dAsamAryaM tvayA yujA sahaskRtenasahasA sahasvatA ||\\

10.83 (varga 18) verse 2a
manyurindro manyurevAsa devo manyurhotA varuNojAtavedAH |\\

10.83 (varga 18) verse 2c
manyuM visha ILate mAnuSIryAH pAhi nomanyo tapasA sajoSAH ||\\

10.83 (varga 18) verse 3a
abhIhi manyo tavasastavIyAn tapasA yujA vi jahi shatrUn |\\

10.83 (varga 18) verse 3c
amitrahA vRtrahA dasyuhA ca vishvA vasUnyA bharAtvaM naH ||\\

10.83 (varga 18) verse 4a
tvaM hi manyo abhibhUtyojAH svayambhUrbhAmoabhimAtiSAhaH |\\

10.83 (varga 18) verse 4c
vishvacarSaNiH sahuriH sahAvAnasmAsvojaH pRtanAsu dhehi ||\\

10.83 (varga 18) verse 5a
abhAgaH sannapa pareto asmi tava kratvA taviSasyapracetaH |\\

10.83 (varga 18) verse 5c
taM tvA manyo akraturjihILAhaM svA tanUrbaladeyAya mehi ||\\

10.83 (varga 18) verse 6a
ayaM te asmyupa mehyarvAM pratIcInaH sahure vishvadhAyaH |\\

10.83 (varga 18) verse 6c
manyo vajrinnabhi mAmA vavRtsva hanAva dasyUnrutabodhyApeH ||\\

10.83 (varga 18) verse 7a
abhi prehi dakSiNato bhavA me.adhA vRtrANi jaN^ghanAvabhUri |\\

10.83 (varga 18) verse 7c
juhomi te dharuNaM madhvo agramubhA upAMshuprathamA pibAva ||\\


10.84 (varga 19) verse 1a
tvayA manyo sarathamArujanto harSamANAso dhRSitAmarutvaH |\\

10.84 (varga 19) verse 1c
tigmeSava AyudhA saMshishAnA abhi pra yantunaro agnirUpAH ||\\

10.84 (varga 19) verse 2a
agniriva manyo tviSitaH sahasva senAnIrnaH sahure hUtaedhi |\\

10.84 (varga 19) verse 2c
hatvAya shatrUn vi bhajasva veda ojo mimAno vi mRdhonudasva ||\\

10.84 (varga 19) verse 3a
sahasva manyo abhimAtimasme rujan mRNan pramRNan prehishatrUn |\\

10.84 (varga 19) verse 3c
ugraM te pAjo nanvA rurudhre vashI vashaMnayasa ekaja tvam ||\\

10.84 (varga 19) verse 4a
eko bahUnAmasi manyavILito vishaM\-vishaM yudhaye saMshishAdhi |\\

10.84 (varga 19) verse 4c
akRttaruk tvayA yujA vayaM dyumantaM ghoSaMvijayAya kRNmahe ||\\

10.84 (varga 19) verse 5a
vijeSakRdindra ivAnavabravo.asmAkaM manyo adhipA bhaveha |\\

10.84 (varga 19) verse 5c
priyaM te nAma sahure gRNImasi vidmA tamutsaM yataAbabhUtha ||\\

10.84 (varga 19) verse 6a
AbhUtyA sahajA vajra sAyaka saho bibharSyabhibhUtauttaram |\\

10.84 (varga 19) verse 6c
kratvA no manyo saha? medyedhi mahAdhanasya puruhUtasaMsRji ||\\

10.84 (varga 19) verse 7a
saMsRSTaM dhanamubhayaM samAkRtamasmabhyaM dattAMvaruNashca manyuH |\\

10.84 (varga 19) verse 7c
bhiyaM dadhAnA hRdayeSu shatravaHparAjitAso apa ni layantAm ||\\


10.85 (varga 20) verse 1a
satyenottabhitA bhUmiH sUryeNottabhitA dyauH |\\

10.85 (varga 20) verse 1c
RtenAdityAstiSThanti divi somo adhi shritaH ||\\

10.85 (varga 20) verse 2a
somenAdityA balinaH somena pRthivI mahI |\\

10.85 (varga 20) verse 2c
athonakSatrANAmeSAmupasthe soma AhitaH ||\\

10.85 (varga 20) verse 3a
somaM manyate papivan yat sampiMSantyoSadhim |\\

10.85 (varga 20) verse 3c
somaM yambrahmANo vidurna tasyAshnAti kashcana ||\\

10.85 (varga 20) verse 4a
AchadvidhAnairgupito bArhataiH soma rakSitaH |\\

10.85 (varga 20) verse 4c
gravNAmicchRNvan tiSThasi na te ashnAti pArthivaH ||\\

10.85 (varga 20) verse 5a
yat tvA deva prapibanti tata A pyAyase punaH |\\

10.85 (varga 20) verse 5c
vAyuHsomasya rakSitA samAnAM mAsa AkRtiH ||\\

10.85 (varga 21) verse 6a
raibhyAsIdanudeyI nArAshaMsi nyocanI |\\

10.85 (varga 21) verse 6c
sUryAyAbhadramid vAso gAthayaiti pariSkRtam ||\\

10.85 (varga 21) verse 7a
cittirA upabarhaNaM cakSurA abhyañjanam |\\

10.85 (varga 21) verse 7c
dyaurbhUmiHkosha AsId yadayAt sUryA patim ||\\

10.85 (varga 21) verse 8a
stomA Asan pratidhayaH kuriraM chanda opashaH |\\

10.85 (varga 21) verse 8c
sUryAyAashvinA varAgnirAsIt purogavaH ||\\

10.85 (varga 21) verse 9a
somo vadhUyurabhavadashvinAstAmubhA varA |\\

10.85 (varga 21) verse 9c
sUryAMyat patye shaMsantIM manasA savitAdadAt ||\\

10.85 (varga 21) verse 10a
mano asyA ana AsId dyaurAsIduta chadiH |\\

10.85 (varga 21) verse 10c
shukrAvanaDvAhavAstAM yadayAt sUryA bRham ||\\

10.85 (varga 22) verse 11a
RksAmAbhyAmabhihitau gAvau te sAmanAvitaH |\\

10.85 (varga 22) verse 11c
shrotraM tecakre AstAM divi panthAshcarAcAraH ||\\

10.85 (varga 22) verse 12a
shucI te cakre yAtyA vyAno akSa AhataH |\\

10.85 (varga 22) verse 12c
anomanasmayaM sUryArohat prayati patim ||\\

10.85 (varga 22) verse 13a
sUryAyA vahatuH prAgAt savitA yamavAsRjat |\\

10.85 (varga 22) verse 13c
aghAsuhanyante gAvo.arjunyoH paryuhyate ||\\

10.85 (varga 22) verse 14a
yadashvinA pRchamAnAvayAtaM tricakreNa vahatuMsUryAyAH |\\

10.85 (varga 22) verse 14c
vishve devA anu tad vAmajAnan putraHpitarAvavRNIta pUSA ||\\

10.85 (varga 22) verse 15a
yadayAtaM shubhas patI vareyaM sUryAmupa |\\

10.85 (varga 22) verse 15c
kvaikaMcakraM vAmAsIt kva deSTrAya tasthathuH ||\\

10.85 (varga 23) verse 16a
dve te cakre sUrye brahmANa Rtutha viduH |\\

10.85 (varga 23) verse 16c
athaikaMcakraM yad guhA tadaddhAtaya id viduH ||\\

10.85 (varga 23) verse 17a
sUryAyai devebhyo mitrAya varuNAya ca |\\

10.85 (varga 23) verse 17c
ye bhUtasyapracetasa idaM tebhyo.akaraM namaH ||\\

10.85 (varga 23) verse 18a
pUrvAparaM carato mAyayaitau shishU kriLantau pari yatoadhvaram |\\

10.85 (varga 23) verse 18c
vishvAnyanyo bhuvanAbhicaSTa RtunranyovidadhajjAyate punaH ||\\

10.85 (varga 23) verse 19a
navo\-navo bhavati jAyamAno.ahnAM keturuSasAmetyagram |\\

10.85 (varga 23) verse 19c
bhAgaM devebhyo vi dadhAtyAyan pra candramAstiratedIrghamayuH ||\\

10.85 (varga 23) verse 20a
sukiMshukaM shalmaliM vishvarUpaM hiraNyavarNaM suvRtaMsucakram |\\

10.85 (varga 23) verse 20c
A roha sUrye amRtasya lokaM syonaM patye vahatuMkRNuSva ||\\

10.85 (varga 24) verse 21a
udIrSvAtaH pativatI hyeSA vishvAvasuM namasAgIrbhirILe |\\

10.85 (varga 24) verse 21c
anyAmicha pitRSadaM vyaktAM sa te bhAgojanuSA tasya viddhi ||\\

10.85 (varga 24) verse 22a
udIrSvAto vishvAvaso namaseLA mahe tvA |\\

10.85 (varga 24) verse 22c
anyAmichaprapharvyaM saM jAyAM patyA sRja ||\\

10.85 (varga 24) verse 23a
anRkSarA RjavaH santu panthA yebhiH sakhAyo yanti novareyam |\\

10.85 (varga 24) verse 23c
samaryamA saM bhago no ninIyAt saM jaspatyaMsuyamamastu devAH ||\\

10.85 (varga 24) verse 24a
pra tvA muñcAmi varuNasya pAshAd yena tvAbadhnAt savitAsushevaH |\\

10.85 (varga 24) verse 24c
Rtasya yonau sukRtasya loke.ariSTAM tvA sahapatyA dadhAmi ||\\

10.85 (varga 24) verse 25a
preto muñcAmi nAmutaH subaddhAmamutas karam |\\

10.85 (varga 24) verse 25c
yatheyamindra mIDhvaH suputrA subhagAsati ||\\

10.85 (varga 25) verse 26a
pUSA tveto nayatu hastagRhyAshvinA tvA pra vahatAMrathena |\\

10.85 (varga 25) verse 26c
gRhAn gacha gRhapatnI yathAso vashinI tvaMvidathamA vadAsi ||\\

10.85 (varga 25) verse 27a
iha priyaM prajayA te saM RdhyatAmasmin gRhe gArhapatyAyajAgRhi |\\

10.85 (varga 25) verse 27c
enA patyA tanvaM saM sRjasvAdhA jivrI vidathamA vadAthaH ||\\

10.85 (varga 25) verse 28a
nIlalohitaM bhavati kRtyAsaktirvyajyate |\\

10.85 (varga 25) verse 28c
edhante asyAjñAtayaH patirbandheSu badhyate ||\\

10.85 (varga 25) verse 29a
parA dehi shAmulyaM brahmabhyo *****vi bhajA vasu |\\

10.85 (varga 25) verse 29c
kRtyaiSApadvatI bhUtvyA jAyA vishate patim ||\\

10.85 (varga 25) verse 30a
ashrIrA tanUrbhavati rushatI pApayAmuyA |\\

10.85 (varga 25) verse 30c
patiryadvadhvo vAsasA svamaN^gamabhidhitsate ||\\

10.85 (varga 26) verse 31a
ye vadhvashcandraM vahatuM yakSmA yanti janAdanu |\\

10.85 (varga 26) verse 31c
punastAn yajñiyA devA nayantu yata AgatAH ||\\

10.85 (varga 26) verse 32a
mA vidan paripanthino ya AsIdanti dampatI |\\

10.85 (varga 26) verse 32c
sugebhirdurgamatItAmapa drAntvarAtayaH ||\\

10.85 (varga 26) verse 33a
sumaN^galIriyaM vadhUrimAM sameta pashyata |\\

10.85 (varga 26) verse 33c
saubhAgyamasyai dattvAyAthAstaM vi paretana ||\\

10.85 (varga 26) verse 34a
tRSTametat kaTukametadapASThavad viSavan naitadattave |\\

10.85 (varga 26) verse 34c
sUryAM yo brahmA vidyAt sa id vAdhUyamarhati ||\\

10.85 (varga 26) verse 35a
AshasanaM vishasanamatho adhivikartanam |\\

10.85 (varga 26) verse 35c
sUryAyaH pashyarUpANi tAni brahmA tu shundhati ||\\

10.85 (varga 27) verse 36a
gRbhNAmi te saubhagatvAya hastaM mayA patyA jaradaSTiryathAsaH |\\

10.85 (varga 27) verse 36c
bhago aryamA savitA purandhirmahyaM tvAdurgArhapatyAya devAH ||\\

10.85 (varga 27) verse 37a
tAM pUSañchivatamAmerayasva yasyAM bIjaM manuSyAvapanti |\\

10.85 (varga 27) verse 37c
yA na UrU ushatI vishrayAte yasyAmushantaHpraharAma shepam ||\\

10.85 (varga 27) verse 38a
tubhyamagre paryavahan sUryAM vahatunA saha |\\

10.85 (varga 27) verse 38c
punaHpatibhyo jAyAM dA agne prajayA saha ||\\

10.85 (varga 27) verse 39a
punaH patnImagniradAdAyuSA saha varcasA |\\

10.85 (varga 27) verse 39c
dIrghAyurasyA yaH patirjIvAti sharadaH shatam ||\\

10.85 (varga 27) verse 40a
somaH prathamo vivide gandharvo vivida uttaraH |\\

10.85 (varga 27) verse 40c
tRtIyoagniS Te patisturIyaste manuSyajAH ||\\

10.85 (varga 28) verse 41a
somo dadad gandharvAya gandharvo dadadagnaye |\\

10.85 (varga 28) verse 41c
rayiM caputrAMshcAdAdagnirmahyamatho imAm ||\\

10.85 (varga 28) verse 42a
ihaiva staM mA vi yauSTaM vishvamAyurvyashnutam |\\

10.85 (varga 28) verse 42c
kR^ILantau putrairnaptRbhirmodamAnau sve gRhe ||\\

10.85 (varga 28) verse 43a
A naH prajAM hanayatu prajApatirAjarasAya samanaktvaryamA |\\

10.85 (varga 28) verse 43c
adurmaN^galIH patilokamA visha shaM no bhavadvipade shaM catuSpade ||\\

10.85 (varga 28) verse 44a
aghoracakSurapatighnyedhi shivA pashubhyaH sumanAHsuvarcAH |\\

10.85 (varga 28) verse 44c
vIrasUrdevakAmA syonA shaM no bhava dvipadeshaM catuSpade ||\\

10.85 (varga 28) verse 45a
imAM tvamindra mIDhvaH suputrAM subhagAM kRNu |\\

10.85 (varga 28) verse 45c
dashAsyAM putrAnA dhehi patimekAdashaM kRdhi ||\\

10.85 (varga 28) verse 46a
samrAjñI shvashure bhava samrAjñI shvashrvAM bhava |\\

10.85 (varga 28) verse 46c
nanAndari samrAjñI bhava samrAjñI adhi devRSu ||\\

10.85 (varga 28) verse 47a
samañjantu vishve devAH samApo hRdayAni nau |\\

10.85 (varga 28) verse 47c
sammAtarishvA saM dhAtA samu deSTrI dadhAtu nau ||\\


10.86 (varga 1) verse 1a
vi hi sotorasRkSata nendraM devamamaMsata |\\

10.86 (varga 1) verse 1c
yatrAmadadvRSAkapiraryaH puSTeSu matsakhA vishvasmAdindrauttaraH ||\\

10.86 (varga 1) verse 2a
parA hIndra dhAvasi vRSAkaperati vyathiH |\\

10.86 (varga 1) verse 2c
no aha pravindasyanyatra somapItaye vishvasmAdindra uttaraH ||\\

10.86 (varga 1) verse 3a
kimayaM tvAM vRSAkapishcakAra harito mRgaH |\\

10.86 (varga 1) verse 3c
yasmAirasyasIdu nvaryo vA puSTimad vasu vishvasmAdindrauttaraH ||\\

10.86 (varga 1) verse 4a
yamimaM tvaM vRSAkapiM priyamindrAbhirakSasi |\\

10.86 (varga 1) verse 4c
shvA nvasya jambhis"adapi karNe varahayurvishvasmadindra uttaraH ||\\

10.86 (varga 1) verse 5a
priyA taSTAni me kapirvyaktA vyadUduSat |\\

10.86 (varga 1) verse 5c
shiro nvasya rAviSaM na sugaM duSkRte bhuvaM vishvasmAdindrauttaraH ||\\

10.86 (varga 2) verse 6a
na mat strI subhasattarA na suyAshutarA bhuvat |\\

10.86 (varga 2) verse 6c
na matpraticyavIyasI na sakthyudyamIyasI vishvasmAdindrauttaraH ||\\

10.86 (varga 2) verse 7a
uve amba sulAbhike yathevAN^ga bhaviSyati |\\

10.86 (varga 2) verse 7c
bhasan me ambasakthi me shiro me vIva hRSyati vishvasmAdindra uttaraH ||\\

10.86 (varga 2) verse 8a
kiM subAho svaN^gure pRthuSTo pRthujAghane |\\

10.86 (varga 2) verse 8c
kiM shUrapatninastvamabhyamISi vRSAkapiM vishvasmAdindra uttaraH ||\\

10.86 (varga 2) verse 9a
avIrAmiva mAmayaM sharArurabhi manyate |\\

10.86 (varga 2) verse 9c
utAhamas**mivIriNIndrapatnI marutsakhA vishvasmAdindra uttaraH ||\\

10.86 (varga 2) verse 10a
saMhotraM sma purA nArI samanaM vAva gachati |\\

10.86 (varga 2) verse 10c
vedhARtasya vIriNIndrapatnI mahIyate vishvasmAdindra uttaraH ||\\

10.86 (varga 3) verse 11a
indrANImAsu nAriSu subhagAmahamashravam |\\

10.86 (varga 3) verse 11c
nahyasyAaparaM cana jarasA marate patirvishvasmAdindra uttaraH ||\\

10.86 (varga 3) verse 12a
nAhamindrANi rAraNa sakhyurvRSAkaper{R}te |\\

10.86 (varga 3) verse 12c
yasyedamapyaM haviH priyaM deveSu gachati vishvasmAdindrauttaraH ||\\

10.86 (varga 3) verse 13a
vRSAkapAyi revati sUputra Adu susnuSe |\\

10.86 (varga 3) verse 13c
ghasat ta indraukSaNaH priyaM kAcitkaraM havirvishvasmAdindrauttaraH ||\\

10.86 (varga 3) verse 14a
ukSNo hi me pañcadasha sAkaM pacanti viMshatim |\\

10.86 (varga 3) verse 14c
utAhamadmi pIva idubhA kukSI pRNanti me vishvasmAdindrauttaraH ||\\

10.86 (varga 3) verse 15a
vRSabho na tigmashRN^go.antaryUtheSu roruvat |\\

10.86 (varga 3) verse 15c
manthastaindra shaM hRde yaM te sunoti bhAvayurvishvasmAdindrauttaraH ||\\

10.86 (varga 4) verse 16a
na seshe yasya rambate.antarA sakthyA kapRt |\\

10.86 (varga 4) verse 16c
sedIsheyasya romashaM niSeduSo vijRmbhate vishvasmAdindrauttaraH ||\\

10.86 (varga 4) verse 17a
na seshe yasya romashaM niSeduSo vijRmbhate |\\

10.86 (varga 4) verse 17c
sedIsheyasya rambate.antarA sakthyA kapRd vishvasmAdindrauttaraH ||\\

10.86 (varga 4) verse 18a
ayamindra vRSAkapiH parasvantaM hataM vidat |\\

10.86 (varga 4) verse 18c
asiMsUnAM navaM carumAdedhasyAna AcitaM vishvasmAdindra uttaraH ||\\

10.86 (varga 4) verse 19a
ayamemi vicAkashad vicinvan dAsamAryam |\\

10.86 (varga 4) verse 19c
pibAmipAkasutvano.abhi dhIramacAkashaM vishvasmAdindra uttaraH ||\\

10.86 (varga 4) verse 20a
dhanva ca yat kRntatraM ca kati svit tA vi yojanA |\\

10.86 (varga 4) verse 20c
nedIyAso vRSAkape.astamehi gRhAnupa vishvasmAdindrauttarah ||\\

10.86 (varga 4) verse 21a
punarehi vRSAkape suvitA kalpayAvahai |\\

10.86 (varga 4) verse 21c
ya eSasvapnanaMshano.astameSi patha punarvishvasmAdindrauttaraH ||\\

10.86 (varga 4) verse 22a
yadudañco vRSAkape gRhamindrAjagantana |\\

10.86 (varga 4) verse 22c
kva sya pulvaghomRgaH kamagañ janayopano vishvasmAdindra uttaraH ||\\

10.86 (varga 4) verse 23a
parshurha nAma mAnavi sAkaM sasUva viMsha tim |\\

10.86 (varga 4) verse 23c
bhadrambhala tyasyA abhUd yasyA udaramamayad vishvasmAdindrauttaraH ||\\


10.87 (varga 5) verse 1a
rakSohaNaM vAjinamA jigharmi mitraM prathiSThamupayAmi sharma |\\

10.87 (varga 5) verse 1c
shishAno agniH kratubhiH samiddhaH sa nodivA sa riSaH pAtu naktam ||\\

10.87 (varga 5) verse 2a
ayodaMSTro arciSA yAtudhAnAnupa spRsha jAtavedaHsamiddhaH |\\

10.87 (varga 5) verse 2c
A jihvayA muradevAn rabhasva kravyAdo vRktvyapi dhatsvAsan ||\\

10.87 (varga 5) verse 3a
ubhobhayAvinnupa dhehi daMSTrA hiMsraH shishAno.avaramparaM ca |\\

10.87 (varga 5) verse 3c
utAntarikSe pari yAhi rAjañ jambhaiH sandhehyabhi yAtudhAnAn ||\\

10.87 (varga 5) verse 4a
yajñairiSUH saMnamamAno agne vAcA shalyAnashanibhirdihAnaH |\\

10.87 (varga 5) verse 4c
tAbhirvidhya hRdaye yAtudhAnAn pratIco bAhUnprati bhaMdhyeSAm ||\\

10.87 (varga 5) verse 5a
agne tvacaM yAtudhAnasya bhindhi hiMsrAshanirharasAhantvenam |\\

10.87 (varga 5) verse 5c
pra parvANi jAtavedaH shRNIhi kravyAtkraviSNurvi cinotu vRkNam ||\\

10.87 (varga 6) verse 6a
yatredAnIM pashyasi jAtavedastiSThantamagna uta vAcarantam |\\

10.87 (varga 6) verse 6c
yad vAntarikSe pathibhiH patantaM tamastAvidhya sharvA shishAnaH ||\\

10.87 (varga 6) verse 7a
utAlabdhaM spRNuhi jAtaveda AlebhAnAd RSTibhiryAtudhAnAt |\\

10.87 (varga 6) verse 7c
agne pUrvo ni jahi shoshucAna AmAdaHkSviN^kAstamadantvenIH ||\\

10.87 (varga 6) verse 8a
iha pra brUhi yatamaH so agne yo yAtudhAno ya idaMkRNoti |\\

10.87 (varga 6) verse 8c
tamA rabhasva samidhA yaviSTha nRcakSasashcakSuSe randhayainam ||\\

10.87 (varga 6) verse 9a
tIkSNenAgne cakSuSA rakSa yajñaM prAñcaM vasubhyaHpra Naya pracetaH |\\

10.87 (varga 6) verse 9c
hiMsraM rakSAMsyabhi shoshucAnammA tvA dabhan yAtudhAnA nRcakSaH ||\\

10.87 (varga 6) verse 10a
nRcakSA rakSaH pari pashya vikSu tasya trINi pratishRNIhyagrA |\\

10.87 (varga 6) verse 10c
tasyAgne pRSTIrharasA shRNIhi tredhAmUlaM yAtudhAnasya vRshca ||\\

10.87 (varga 7) verse 11a
triryAtudhAnaH prasitiM ta etv RtaM yo agne anRtena hanti |\\

10.87 (varga 7) verse 11c
tamarciSA sphUrjayañ jAtavedaH samakSamenaM gRNateni vRMdhi ||\\

10.87 (varga 7) verse 12a
tadagne cakSuH prati dhehi rebhe shaphArujaM yenapashyasi yAtudhAnam |\\

10.87 (varga 7) verse 12c
atharvavajjyotiSA daivyena satyandhUrvantamacitaM nyoSa ||\\

10.87 (varga 7) verse 13a
yadagne adya mithunA shapAto yad vAcastRSTaM janayantarebhAH |\\

10.87 (varga 7) verse 13c
manyormanasaH sharavyA jAyate yA tayA vidhyahRdaye yAtudhAnAn ||\\

10.87 (varga 7) verse 14a
parA shRNIhi tapasA yAtudhAnAn parAgne rakSo harasAshRNIhi |\\

10.87 (varga 7) verse 14c
parArciSA mUradevAñchRNIhi parAsutRpo abhishoshucAnaH ||\\

10.87 (varga 7) verse 15a
parAdya devA vRjinaM shRNantu pratyagenaM shapathA yantutRSTAH |\\

10.87 (varga 7) verse 15c
vAcAstenaM sharava Rchantu marman vishvasyaituprasitiM yAtudhAnaH ||\\

10.87 (varga 8) verse 16a
yaH pauruSeyeNa kraviSA samaN^kte yo ashveyena pashunAyAtudhAnaH |\\

10.87 (varga 8) verse 16c
yo aghnyAyA bharati kSIramagne teSAMshIrSANi harasApi vRshca ||\\

10.87 (varga 8) verse 17a
saMvatsarINaM paya usriyAyAstasya mAshId yAtudhAnonRcakSaH |\\

10.87 (varga 8) verse 17c
pIyUSamagne yatamastitRpsAt taM pratyañcamarciSA vidhya marman ||\\

10.87 (varga 8) verse 18a
viSaM gavAM yAtudhAnAH pibantvA vRshcyantAmaditayedurevAH |\\

10.87 (varga 8) verse 18c
parainAn devaH savitA dadAtu parA bhAgamoSadhInAM jayantAm ||\\

10.87 (varga 8) verse 19a
sanAdagne mRNasi yAtudhAnAn na tvA rakSAMsi pRtanAsujigyuH |\\

10.87 (varga 8) verse 19c
anu daha sahamUrAn kravyAdo mA te hetyA mukSatadaivyAyAH ||\\

10.87 (varga 8) verse 20a
tvaM no agne adharAdudaktAt tvaM pashcAduta rakSApurastAt |\\

10.87 (varga 8) verse 20c
prati te te ajarAsastapiSThA aghashaMsaMshoshucato dahantu ||\\

10.87 (varga 9) verse 21a
pashcAt purastAdadharAdudaktAt kaviH kAvyena pari pAhirAjan |\\

10.87 (varga 9) verse 21c
sakhe sakhAyamajaro jarimNe.agne martAnamartyastvaM naH ||\\

10.87 (varga 9) verse 22a
pari tvAgne puraM vayaM vipraM sahasya dhImahi |\\

10.87 (varga 9) verse 22c
dhRSadvarNaM dive\-dive hantAraM bhaN^gurAvatAm ||\\

10.87 (varga 9) verse 23a
viSeNa bhaN^gurAvataH prati Sma rakSaso daha |\\

10.87 (varga 9) verse 23c
agnetigmena shociSA tapuragrAbhir{R}STibhiH ||\\

10.87 (varga 9) verse 24a
pratyagne mithuna daha yAtudhAnA kimIdinA |\\

10.87 (varga 9) verse 24c
saM tvAshishAmi jAbRhyadabdhaM vipra manmabhiH ||\\

10.87 (varga 9) verse 25a
pratyagne harasA haraH shRNIhi vishvataH prati |\\

10.87 (varga 9) verse 25c
yAtudhAnasya rakSaso balaM vi ruja vIryam ||\\


10.88 (varga 10) verse 1a
haviS pAntamajaraM svarvidi divispRshyAhutaM juSTamagnau |\\

10.88 (varga 10) verse 1c
tasya bharmaNe bhuvanAya devA dharmaNe kaMsvadhayA paprathanta ||\\

10.88 (varga 10) verse 2a
gIrNaM bhuvanaM tamasapagULamAviH svarabhavajjAteagnau |\\

10.88 (varga 10) verse 2c
tasya devAH pRthivi dyaurutApo.araNayannoSadhIH sakhye asya ||\\

10.88 (varga 10) verse 3a
devebhirnviSito yajñiyebhiragniM stoSANyajarambRhantam |\\

10.88 (varga 10) verse 3c
yo bhAnunA pRthiviM dyAmutemAmAtatAnarodasI antarikSam ||\\

10.88 (varga 10) verse 4a
yo hotAsIt prathamo devajuSTo yaM samañjannAjyenAvRNAnaH |\\

10.88 (varga 10) verse 4c
sa patatrItvaraM stha jagad yacchvAtramagnirakRnojjAtavedaH ||\\

10.88 (varga 10) verse 5a
yajjatavedo bhuvanasya mUrdhannatiSTho agne saha rocanena |\\

10.88 (varga 10) verse 5c
taM tvahema matibhirgIrbhirukthaiH sa yajñiyo abhavorodasiprAH ||\\

10.88 (varga 11) verse 6a
mUrdhA bhuvo bhavati naktamagnistataH suryo jAyateprAtarudyan |\\

10.88 (varga 11) verse 6c
mayAmu tu yajñiyAnAmetamapo yattUrNishcarati prajAnan ||\\

10.88 (varga 11) verse 7a
dRshenyo yo mahinA samiddho.arocata diviyonirvibhAvA |\\

10.88 (varga 11) verse 7c
tasminnagnau sUktavAkena devA havirvishva ajuhavustanUpAH ||\\

10.88 (varga 11) verse 8a
sUktavakaM prathamamAdidagnimAdid dhavirajanayantadevAH |\\

10.88 (varga 11) verse 8c
sa eSAM yajño abhavat tanUpastaM dyaurvedataM prithivi tamApaH ||\\

10.88 (varga 11) verse 9a
yaM devAso ajanayantAgniM yasminnAjuhavurbhuvanAnivishvA |\\

10.88 (varga 11) verse 9c
so arciSA pRthivIM dyAmutemAM RjUyamAnoatapan mahitvA ||\\

10.88 (varga 11) verse 10a
stomena hi divi devAso agnimajIjanañchaktibhIrodasiprAm |\\

10.88 (varga 11) verse 10c
tamU akRNvan tredhA bhuve kaM sa oSadhIHpacati vishvarUpAH ||\\

10.88 (varga 12) verse 11a
yadedenamadadhuryajñiyAso divi devAH sUryamAditeyam |\\

10.88 (varga 12) verse 11c
yadA cariSNU mithunAvabhUtAmAdit prApashyanbhuvanAni vishvA ||\\

10.88 (varga 12) verse 12a
vishvasmA agniM bhuvanAya devA vaishvAnaraM ketumahnAmakRNvan |\\

10.88 (varga 12) verse 12c
A yastatAnoSaso vibhAtIrapo UrNoti tamoarciSA yan ||\\

10.88 (varga 12) verse 13a
vaishvAnaraM kavayo yajñiyAso.agniM devA ajanayannajuryam |\\

10.88 (varga 12) verse 13c
nakSatraM pratnamaminaccariSNu yakSasyAdhyakSantaviSaM bRhantam ||\\

10.88 (varga 12) verse 14a
vaishvAnaraM vishvahA dIdivAMsaM mantrairagniM kavimachA vadAmaH |\\

10.88 (varga 12) verse 14c
yo mahimnA paribabhUvorvI utAvastAdutadevaH parastAt ||\\

10.88 (varga 12) verse 15a
dve srutI ashRNavaM pitR^INAmahaM devAnAmutamartyAnAm |\\

10.88 (varga 12) verse 15c
tAbhyAmidaM vishvamejat sameti yadantarApitaraM mAtaraM ca ||\\

10.88 (varga 13) verse 16a
dve samIcI bibhRtashcarantaM shIrSato jAtaM manasAvimRSTam |\\

10.88 (varga 13) verse 16c
sa pratyaM vishvA bhuvanAni tasthAvaprayuchantaraNirbhrAjamAnaH ||\\

10.88 (varga 13) verse 17a
yatrA vadete avaraH parashca yajñanyoH kataro nau vi veda |\\

10.88 (varga 13) verse 17c
A shekurit sadhamAdaM sakhAyo nakSanta yajñaM kaidaM vi vocat ||\\

10.88 (varga 13) verse 18a
katyagnayaH kati sUryAsaH katyuSAsaH katyu svidApaH |\\

10.88 (varga 13) verse 18c
nopaspijaM vaH pitaro vadAmi pRchAmi vaH kavayovidmane kam ||\\

10.88 (varga 13) verse 19a
yAvanmAtramuSaso na pratIkaM suparNyo vasatemAtarishvaH |\\

10.88 (varga 13) verse 19c
tAvad dadhAtyupa yajñamAyan brAhmaNohoturavaro niSIdan ||\\


10.89 (varga 14) verse 1a
indraM stavA nRtamaM yasya mahnA vibabAdhe rocanA vi jmoantAn |\\

10.89 (varga 14) verse 1c
A yaH paprau carSaNIdhRd varobhiH prasindhubhyo riricAno mahitvA ||\\

10.89 (varga 14) verse 2a
sa sUryaH paryurU varAMsyendro vavRtyAd rathyevacakrA |\\

10.89 (varga 14) verse 2c
atiSThantamapasyaM na sargaM kRSNA tamAMsitviSyA jaghAna ||\\

10.89 (varga 14) verse 3a
samAnamasmA anapAvRdarca kSmayA divo asamaM brahmanavyam |\\

10.89 (varga 14) verse 3c
vi yaH pRSTheva janimAnyarya indrashcikAya nasakhAyamISe ||\\

10.89 (varga 14) verse 4a
indrAya giro anishitasargA apaH prerayaM sagarasya budhnAt |\\

10.89 (varga 14) verse 4c
yo akSeNeva cakriyA shacIbhirviSvak tastambhapRthivImuta dyAm ||\\

10.89 (varga 14) verse 5a
ApAntamanyustRpalaprabharmA dhuniH shimIvAñcharumAnRjISI |\\

10.89 (varga 14) verse 5c
somo vishvAnyatasA vanAni nArvAgindrampratimAnAni debhuH ||\\

10.89 (varga 15) verse 6a
na yasya dyAvApRthivI na dhanva nAntarikSaM nAdrayaHsomo akSAH |\\

10.89 (varga 15) verse 6c
yadasya manyuradhinIyamAnaH sRNAti vILurujati sthirANi ||\\

10.89 (varga 15) verse 7a
jaghAna vRtraM svadhitirvaneva ruroja puro aradan nasindhUn |\\

10.89 (varga 15) verse 7c
bibheda giriM navamin na kumbhamA gA indroakRNuta svayugbhiH ||\\

10.89 (varga 15) verse 8a
tvaM ha tyad RNayA indra dhIro.asirna parva vRjinAshRNAsi |\\

10.89 (varga 15) verse 8c
pra ye mitrasya varuNasya dhAma yujaM na janAminanti mitram ||\\

10.89 (varga 15) verse 9a
pra ye mitraM prAryamaNaM durevAH pra saMgiraH pravaruNaM minanti |\\

10.89 (varga 15) verse 9c
nyamitreSu vadhamindra tumraM vRSanvRSANamaruSaM shishIhi ||\\

10.89 (varga 15) verse 10a
indro diva indra Ishe pRthivyA indro apAmindra itparvatAnAm |\\

10.89 (varga 15) verse 10c
indro vRdhAmindra in medhirANAmindraHkSeme yoge havya indraH ||\\

10.89 (varga 16) verse 11a
prAktubhya indraH pra vRdho ahabhyaH prAntarikSAt prasamudrasya dhAseH |\\

10.89 (varga 16) verse 11c
pra vAtasya prathasaH pra jmo antAtpra sindhubhyo ririce pra kSitibhyaH ||\\

10.89 (varga 16) verse 12a
pra shoshucatyA uSaso na keturasinvA te vartatAmindrahetiH |\\

10.89 (varga 16) verse 12c
ashmeva vidhya diva A sRjAnastapiSThena heSasAdroghamitrAn ||\\

10.89 (varga 16) verse 13a
anvaha mAsA anvid vanAnyanvoSadhIranu parvatAsaH |\\

10.89 (varga 16) verse 13c
anvindraM rodasI vAvashAne anvApo ajihatajAyamAnam ||\\

10.89 (varga 16) verse 14a
karhi svit sA ta indra cetyAsadaghasya yad bhinado rakSaeSat |\\

10.89 (varga 16) verse 14c
mitrakruvo yacchasane na gAvaH pRthivyA ApRgamuyA shayante ||\\

10.89 (varga 16) verse 15a
shatrUyanto abhi ye nastatasre mahi vrAdhanta ogaNAsaindra |\\

10.89 (varga 16) verse 15c
andhenAmitrAstamasA sacantAM sujyotiSo aktavastAnabhi SyuH ||\\

10.89 (varga 16) verse 16a
purUNi hi tvA savanA janAnAM brahmANi mandan gRNatAmRSINAm |\\

10.89 (varga 16) verse 16c
imAmAghoSannavasA sahUtiM tiro vishvAnarcato yAhyarvAM ||\\

10.89 (varga 16) verse 17a
evA te vayamindra bhuñjatInAM vidyAma sumatInAMnavAnAm |\\

10.89 (varga 16) verse 17c
vidyAma vastoravasA gRNanto vishvAmitrA utata indra nUnam ||\\

10.89 (varga 16) verse 18a
shunaM huvema maghavAnaM ... ||\\


10.90 (varga 17) verse 1a
sahasrashIrSA puruSaH sahasrAkSaH sahasrapAt |\\

10.90 (varga 17) verse 1c
sabhUmiM vishvato vRtvAtyatiSThad dashAN^gulam ||\\

10.90 (varga 17) verse 2a
puruSa evedaM sarvaM yad bhUtaM yacca bhavyam |\\

10.90 (varga 17) verse 2c
utAmRtatvasyeshAno yadannenAtirohati ||\\

10.90 (varga 17) verse 3a
etAvAnasya mahimAto jyAyAMshca pUruSaH |\\

10.90 (varga 17) verse 3c
pAdo.asyavishvA bhUtAni tripAdasyAmRtaM divi ||\\

10.90 (varga 17) verse 4a
tripAdUrdhva udait puruSaH pAdo.asyehAbhavat punaH |\\

10.90 (varga 17) verse 4c
tato viSvaM vyakrAmat sAshanAnashane abhi ||\\

10.90 (varga 17) verse 5a
tasmAd virAL ajAyata virAjo adhi pUruSaH |\\

10.90 (varga 17) verse 5c
sa jAtoatyaricyata pashcAd bhUmimatho puraH ||\\

10.90 (varga 18) verse 6a
yat puruSeNa haviSA devA yajñamatanvata |\\

10.90 (varga 18) verse 6c
vasantoasyAsIdAjyaM grISma idhmaH sharad dhaviH ||\\

10.90 (varga 18) verse 7a
taM yajñaM barhiSi praukSan puruSaM jAtamagrataH |\\

10.90 (varga 18) verse 7c
tena devA ayajanta sAdhyA RSayashca ye ||\\

10.90 (varga 18) verse 8a
tasmAd yajñAt sarvahutaH sambhRtaM pRSadAjyam |\\

10.90 (varga 18) verse 8c
pashUntAMshcakre vAyavyAnAraNyAn grAmyAshca ye ||\\

10.90 (varga 18) verse 9a
tasmAd yajñAt sarvahuta RcaH sAmAni jajñire |\\

10.90 (varga 18) verse 9c
chandAMsijajñire tasmAd yajustasmAdajAyata ||\\

10.90 (varga 18) verse 10a
tasmAdashvA ajAyanta ye ke cobhayAdataH |\\

10.90 (varga 18) verse 10c
gAvo hajajñire tasmAt tasmAjjAtA ajAvayaH ||\\

10.90 (varga 19) verse 11a
yat puruSaM vyadadhuH katidhA vyakalpayan |\\

10.90 (varga 19) verse 11c
mukhaM kimasya kau bAhU kA UrU pAdA ucyete ||\\

10.90 (varga 19) verse 12a
brAhmaNo.asya mukhamAsId bAhU rAjanyaH kRtaH |\\

10.90 (varga 19) verse 12c
UrUtadasya yad vaishyaH padbhyAM shUdro ajAyata ||\\

10.90 (varga 19) verse 13a
candramA manaso jAtashcakSoH sUryo ajAyata |\\

10.90 (varga 19) verse 13c
mukhAdindrashcAgnishca prANAd vAyurajAyata ||\\

10.90 (varga 19) verse 14a
nAbhyA AsIdantarikSaM shIrSNo dyauH samavartata |\\

10.90 (varga 19) verse 14c
padbhyAM bhUmirdishaH shrotrAt tathA lokAnakalpayan ||\\

10.90 (varga 19) verse 15a
saptAsyAsan paridhayastriH sapta samidhaH kRtAH |\\

10.90 (varga 19) verse 15c
devAyad yajñaM tanvAnA abadhnan puruSaM pashum ||\\

10.90 (varga 19) verse 16a
yajñena yajñamayajanta devAstAni dharmANi prathamAnyAsan |\\

10.90 (varga 19) verse 16c
te ha nAkaM mahimAnaH sacanta yatra pUrve sAdhyAHsanti devAH ||\\


10.91 (varga 20) verse 1a
saM jAgRvadbhirjaramANa idhyate dame damUnA iSayanniLas pade |\\

10.91 (varga 20) verse 1c
vishvasya hotA haviSo vareNyo vibhurvibhAvAsuSakhA sakhIyate ||\\

10.91 (varga 20) verse 2a
sa darshatashrIratithirgRhe\-gRhe vane\-vane shishriyetakvavIriva |\\

10.91 (varga 20) verse 2c
janaM\-janaM janyo nAti manyate visha AkSeti vishyo vishaM\ visham ||\\

10.91 (varga 20) verse 3a
sudakSo dakSaiH kratunAsi sukraturagne kaviH kAvyenAsivishvavit |\\

10.91 (varga 20) verse 3c
vasurvasUnAM kSayasi tvameka id dyAvA cayAni pRthivI ca puSyataH ||\\

10.91 (varga 20) verse 4a
prajAnannagne tava yoniM RtviyamiLAyAs pade ghRtavantamAsadaH |\\

10.91 (varga 20) verse 4c
A te cikitra uSasAmivetayo.arepasaH sUryasyevarashmayaH ||\\

10.91 (varga 20) verse 5a
tava shriyo varSyasyeva vidyutashcitrAshcikitra uSasAMna ketavaH |\\

10.91 (varga 20) verse 5c
yadoSadhIrabhisRSTo vanAni ca parisvayaM cinuSe annamAsye ||\\

10.91 (varga 21) verse 6a
tamoSadhIrdadhire garbhaM RtviyaM tamApo agniMjanayanta mAtaraH |\\

10.91 (varga 21) verse 6c
tamit samAnaM vaninashca vIrudho'ntarvatIshca suvate ca vishvahA ||\\

10.91 (varga 21) verse 7a
vAtopadhUta iSito vashAnanu tRSu yadannA veviSadvitiSThase |\\

10.91 (varga 21) verse 7c
A te yatante rathyo yathA pRthak chardhAMsyagne ajarANi dhakSataH ||\\

10.91 (varga 21) verse 8a
medhAkAraM vidathasya prasAdhanamagniM hotAramparibhUtamaM matim |\\

10.91 (varga 21) verse 8c
tamidarbhe haviSyA samAnamittamin mahe vRNate nAnyaM tvat ||\\

10.91 (varga 21) verse 9a
tvAmidatra vRNate tvAyavo hotAramagne vidatheSuvedhasaH |\\

10.91 (varga 21) verse 9c
yad devayanto dadhati prayANsi te haviSmantomanavo vRktabarhiSaH ||\\

10.91 (varga 21) verse 10a
tavAgne hotraM tava potraM RtviyaM tava neSTraM tvamagnid RtAyataH |\\

10.91 (varga 21) verse 10c
tava prashAstraM tvamadhvarIyasi brahmAcAsi gRhapatishca no dame ||\\

10.91 (varga 22) verse 11a
yastubhyamagne amRtAya martyaH samidhA dAshaduta vAhaviSkRti |\\

10.91 (varga 22) verse 11c
tasya hotA bhavasi yAsi dUtyamupa brUSeyajasyadhvarIyasi ||\\

10.91 (varga 22) verse 12a
imA asmai matayo vAco asmadAn Rco giraH suSTutayaHsamagmata |\\

10.91 (varga 22) verse 12c
vasUyavo vasave jAtavedase vRddhAsu cid vardhanoyAsu cAkanat ||\\

10.91 (varga 22) verse 13a
imAM pratnAya suSTutiM navIyasIM voceyamasmA ushateshRNotu naH |\\

10.91 (varga 22) verse 13c
bhUyA antarA hRdyasya nispRshe jAyevapatya ushatI suvAsAH ||\\

10.91 (varga 22) verse 14a
yasminnashvAsa RSabhAsa ukSaNo vashA meSAavasRSTAsa AhutAH |\\

10.91 (varga 22) verse 14c
kIlAlape somapRSThAya vedhasehRdA matiM janaye cArumagnaye ||\\

10.91 (varga 22) verse 15a
ahAvyagne havirAsye te srucIva ghRtaM camvIva somaH |\\

10.91 (varga 22) verse 15c
vAjasaniM rayimasme suvIraM prashastaM dhehi yashasambRhantam ||\\


10.92 (varga 23) verse 1a
yajñasya vo rathyaM vishpatiM vishAM hotAramaktoratithiM vibhAvasum |\\

10.92 (varga 23) verse 1c
shocañchuSkAsu hariNISu jarbhuradvRSA keturyajato dyAmashAyata ||\\

10.92 (varga 23) verse 2a
imamañjaspAmubhaye akRNvata dharmANamagniM vidathasyasAdhanam |\\

10.92 (varga 23) verse 2c
aktuM na yahvamuSasaH purohitaM tanUnapAtamaruSasya niMsate ||\\

10.92 (varga 23) verse 3a
baL asya nIthA vi paNeshca manmahe vayA asya prahutAAsurattave |\\

10.92 (varga 23) verse 3c
yadA ghorAso amRtatvamAshatAdijjanasyadaivyasya carkiran ||\\

10.92 (varga 23) verse 4a
Rtasya hi prasitirdyaururu vyaco namo mahyaramatiHpanIyasI |\\

10.92 (varga 23) verse 4c
indro mitro varuNaH saM cikitrire.atho bhagaHsavitA pUtadakSasaH ||\\

10.92 (varga 23) verse 5a
pra rudreNa yayinA yanti sindhavastiro mahImaramatindadhanvire |\\

10.92 (varga 23) verse 5c
yebhiH parijmA pariyannuru jrayo vi roruvajjaThare vishvamukSate ||\\

10.92 (varga 24) verse 6a
krANA rudrA maruto vishvakRSTayo divaH shyenAsoasurasya nILayaH |\\

10.92 (varga 24) verse 6c
tebhishcaSTe varuNo mitro aryamendrodevebhirarvashebhirarvashaH ||\\

10.92 (varga 24) verse 7a
indre bhujaM shashamAnAsa Ashata sUro dRshIke vRSaNashca pauMsye |\\

10.92 (varga 24) verse 7c
pra ye nvasyArhaNA tatakSire yujaM vajraMnRSadaneSu kAravaH ||\\

10.92 (varga 24) verse 8a
sUrashcidA harito asya rIramadindrAdA kashcid bhayatetavIyasaH |\\

10.92 (varga 24) verse 8c
bhImasya vRSNo jaTharAdabhishvaso dive\-divesahuri stannabAdhitaH ||\\

10.92 (varga 24) verse 9a
stomaM vo adya rudrAya shikvase kSayadvIrAya namasAdidiSTana |\\

10.92 (varga 24) verse 9c
yebhiH shivaH svavAnevayAvabhirdivaHsiSakti svayashA nikAmabhiH ||\\

10.92 (varga 24) verse 10a
te hi prajAyA abharanta vi shravo bRhaspatirvRSabhaHsomajAmayaH |\\

10.92 (varga 24) verse 10c
yajñairatharvA prathamo vi dhArayad devAdakSairbhRgavaH saM cikitrire ||\\

10.92 (varga 25) verse 11a
te hi dyAvApRthivI bhUriretasA narAshaMsashcaturaN^goyamo.aditiH |\\

10.92 (varga 25) verse 11c
devastvaSTA draviNodA RbhukSaNaH prarodasI maruto viSNurarhire ||\\

10.92 (varga 25) verse 12a
uta sya na ushijAmurviyA kavirahiH shRNotu budhnyohavImani |\\

10.92 (varga 25) verse 12c
sUryAmAsA vicarantA divikSitA dhiyAshamInahuSI asya bodhatam ||\\

10.92 (varga 25) verse 13a
pra naH pUSA carathaM vishvadevyo.apAM napAdavatuvAyuriSTaye |\\

10.92 (varga 25) verse 13c
AtmAnaM vasyo abhi vAtamarcata tadashvinA suhavA yAmani shrutam ||\\

10.92 (varga 25) verse 14a
vishAmAsAmabhayAnAmadhikSitaM gIrbhiru svayashasaMgRNImasi |\\

10.92 (varga 25) verse 14c
gnAbhirvishvAbhiraditimanarvaNamaktoryuvAnaM nRmaNA adhA patim ||\\

10.92 (varga 25) verse 15a
rebhadatra januSA pUrvo aN^girA grAvANa UrdhvA abhicakSuradhvaram |\\

10.92 (varga 25) verse 15c
yebhirvihAyA abhavad vicakSaNaHpAthaH sumekaM svadhitirvananvati ||\\


10.93 (varga 26) verse 1a
mahi dyAvApRthivI bhUtamurvI nArI yahvI na rodasIsadaM naH |\\

10.93 (varga 26) verse 1c
tebhirnaH pAtaM sahyasa ebhirnaH pAtaMshUSaNi ||\\

10.93 (varga 26) verse 2a
yajñe\-yajñe sa martyo devAn saparyati |\\

10.93 (varga 26) verse 2c
yaH sumnairdIrghashruttama AvivAsatyenAn ||\\

10.93 (varga 26) verse 3a
vishveSAmirajyavo devAnAM vArmahaH |\\

10.93 (varga 26) verse 3c
vishve hivishvamahaso vishve yajñeSu yajñiyAH ||\\

10.93 (varga 26) verse 4a
te ghA rAjAno amRtasya mandrA aryamA mitro varuNaHparijmA |\\

10.93 (varga 26) verse 4c
kad rudro nRNAM stuto marutaH pUSaNo bhagaH ||\\

10.93 (varga 26) verse 5a
uta no naktamapAM vRSaNvasU sUryAmAsA sadanAyasadhanyA |\\

10.93 (varga 26) verse 5c
sacA yat sAdyeSAmahirbudhneSu budhnyaH ||\\

10.93 (varga 27) verse 6a
uta no devAvashvinA shubhas patI dhAmabhirmitrAvaruNAuruSyatAm |\\

10.93 (varga 27) verse 6c
mahaH sa rAya eSate.ati dhanveva duritA ||\\

10.93 (varga 27) verse 7a
uta no rudrA cin mRLatAmashvinA vishve devAso rathaspatirbhagaH |\\

10.93 (varga 27) verse 7c
RbhurvAja RbhukSaNaH parijmA vishvavedasaH ||\\

10.93 (varga 27) verse 8a
Rbhur{R}bhukSA Rbhurvidhato mada A te harI jUjuvAnasyavAjinA |\\

10.93 (varga 27) verse 8c
duSTaraM yasya sAma cid Rdhag yajño namAnuSaH ||\\

10.93 (varga 27) verse 9a
kRdhI no ahrayo deva savitaH sa ca stuSe maghonAm |\\

10.93 (varga 27) verse 9c
saho naindro vahnibhirnyeSAM carSaNInAM cakraM rashmiM nayoyuve ||\\

10.93 (varga 27) verse 10a
aiSu dyAvApRthivI dhAtaM mahadasme vIreSu vishvacarSaNishravaH |\\

10.93 (varga 27) verse 10c
pRkSaM vAjasya sAtaye pRkSaM rAyotaturvaNe ||\\

10.93 (varga 28) verse 11a
etaM shaMsamindrAsmayuS TvaM kUcit santaM sahasAvannabhiSTaye sadA pAhyabhiSTaye |\\

10.93 (varga 28) verse 11c
medatAM vedatA vaso ||\\

10.93 (varga 28) verse 12a
etaM me stomaM tanA na sUrye dyutadyAmAnaM vAvRdhantanRNAm |\\

10.93 (varga 28) verse 12c
saMvananaM nAshvyaM taSTevAnapacyutam ||\\

10.93 (varga 28) verse 13a
vAvarta yeSAM rAyA yuktaiSAM hiraNyayI |\\

10.93 (varga 28) verse 13c
nemadhitAna pauMsyA vRtheva viSTAntA ||\\

10.93 (varga 28) verse 14a
pra tad duHshIme pRthavAne vene pra rAme vocamasuremaghavatsu |\\

10.93 (varga 28) verse 14c
ye yuktvAya pañca shatAsmayu pathA vishrAvyeSAm ||\\

10.93 (varga 28) verse 15a
adhIn nvatra saptatiM ca sapta ca |\\

10.93 (varga 28) verse 15c
sadyo didiSTa tAnvaHsadyo didiSTa pArthyaH sadyo didiSTa mAyavaH ||\\


10.94 (varga 29) verse 1a
praite vadantu pra vayaM vadAma grAvabhyo vAcaM vadatAvadadbhyaH |\\

10.94 (varga 29) verse 1c
yadadrayaH parvatAH sAkamAshavaH shlokaMghoSaM bharathendrAya sominaH ||\\

10.94 (varga 29) verse 2a
ete vadanti shatavat sahasravadabhi krandanti haritebhirAsabhiH |\\

10.94 (varga 29) verse 2c
viSTvI grAvANaH sukRtaH sukRtyayA hotushcit pUrve haviradyamAshata ||\\

10.94 (varga 29) verse 3a
ete vadantyavidannanA madhu nyUN^khayante adhi pakvaAmiSi |\\

10.94 (varga 29) verse 3c
vRkSasya shAkhAmaruNasya bapsataste sUbharvAvRSabhAH premarAviSuH ||\\

10.94 (varga 29) verse 4a
bRhad vadanti madireNa mandinendraM kroshanto.avidannanAmadhu |\\

10.94 (varga 29) verse 4c
saMrabhyA dhIrAH svasRbhiranartiSurAghoSayantaH pRthivImupabdibhiH ||\\

10.94 (varga 29) verse 5a
suparNA vAcamakratopa dyavyAkhare kRSNA iSirAanartiSuH |\\

10.94 (varga 29) verse 5c
nyaM ni yantyuparasya niSkRtaM purU retodadhire sUryashvitaH ||\\

10.94 (varga 30) verse 6a
ugrA iva pravahantaH samAyamuH sAkaM yuktA vRSaNobibhrato dhuraH |\\

10.94 (varga 30) verse 6c
yacchvasanto jagrasAnA arAviSuHshRNva eSAM prothatho arvatAmiva ||\\

10.94 (varga 30) verse 7a
dashAvanibhyo dashakakSyebhyo dashayoktrebhyo dashayojanebhyaH |\\

10.94 (varga 30) verse 7c
dashAbhIshubhyo arcatAjarebhyo dasha dhuro dasha yuktAvahadbhyaH ||\\

10.94 (varga 30) verse 8a
te adrayo dashayantrAsa AshavasteSAmAdhAnaM paryetiharyatam |\\

10.94 (varga 30) verse 8c
ta U sutasya somyasyAndhaso.aMshoH pIyUSamprathamasya bhejire ||\\

10.94 (varga 30) verse 9a
te somAdo harI indrasya niMsate.aMshuM duhanto adhyAsategavi |\\

10.94 (varga 30) verse 9c
tebhirdugdhaM papivAn somyaM madhvindro vardhateprathate vRSAyate ||\\

10.94 (varga 30) verse 10a
vRSA vo aMshurna kilA riSAthanelAvantaH sadamitsthanAshitAH |\\

10.94 (varga 30) verse 10c
raivatyeva mahasA cArava sthana yasyagrAvANo ajuSadhvamadhvaram ||\\

10.94 (varga 31) verse 11a
tRdilA atRdilAso adrayo.ashramaNA ashRthitA amRtyavaH |\\

10.94 (varga 31) verse 11c
anAturA ajarA sthAmaviSNavaH supIvaso atRSitAatRSNajaH ||\\

10.94 (varga 31) verse 12a
dhruvA eva vaH pitaro yuge\-yuge kSemakAmAsaH sadaso nayuñjate |\\

10.94 (varga 31) verse 12c
ajuryAso hariSAco haridrava A dyAM raveNapRthivImashushravuH ||\\

10.94 (varga 31) verse 13a
tadid vadantyadrayo vimocane yAmannañjaspA iva ghedupabdibhiH |\\

10.94 (varga 31) verse 13c
vapanto bIjamiva dhAnyAkRtaH pRñcantisomaM na minanti bapsataH ||\\

10.94 (varga 31) verse 14a
sute adhvare adhi vAcamakratA krILayo na mAtarantudantaH |\\

10.94 (varga 31) verse 14c
vi SU muñcA suSuvuSo manISAM vi vartantAmadrayashcAyamAnAH ||\\


10.95 (varga 1) verse 1a
haye jAye manasA tiSTha ghore vacAMsi mishrAkRNavAvahai nu |\\

10.95 (varga 1) verse 1c
na nau mantrA anuditAsa ete mayas karanparatare canAhan ||\\

10.95 (varga 1) verse 2a
kimetA vAcA kRNavA tavAhaM prAkramiSamuSasAmagriyeva |\\

10.95 (varga 1) verse 2c
purUravaH punarastaM parehi durApanA vAtaivAhamasmi ||\\

10.95 (varga 1) verse 3a
iSurna shriya iSudherasanA goSAH shatasA na raMhiH |\\

10.95 (varga 1) verse 3c
avIre kratau vi davidyutan norA na mAyuM *******citayantadhunayaH ||\\

10.95 (varga 1) verse 4a
sA vasu dadhatI shvashurAya vaya uSo yadi vaSTyantigRhAt |\\

10.95 (varga 1) verse 4c
astaM nanakSe yasmiñcAkan divA naktaMshnathitA vaitasena ||\\

10.95 (varga 1) verse 5a
triH sma mAhnaH shnathayo vaitasenota sma me.avyatyaipRNAsi |\\

10.95 (varga 1) verse 5c
purUravo.anu te ketamAyaM rAjA me vIratanvasta******dAsIH ||\\

10.95 (varga 2) verse 6a
yA sujUrNiH shreNiH sumnaApirhradecakSurna granthinIcaraNyuH |\\

10.95 (varga 2) verse 6c
tA añjayo.aruNayo na sasruH shriye gAvo nadhenavo.anavanta ||\\

10.95 (varga 2) verse 7a
samasmiñ jAyamAna Asata gnA utemavardhan nadyaHsvagUrtAH |\\

10.95 (varga 2) verse 7c
mahe yat tvA purUravo raNAyAvardhayandasyuhatyAya devAH ||\\

10.95 (varga 2) verse 8a
sacA yadAsu jahatISvatkamamAnuSISu mAnuSo niSeve |\\

10.95 (varga 2) verse 8c
apa sma mat tarasantI na bhujyustA atrasan rathaspRshonAshvAH ||\\

10.95 (varga 2) verse 9a
yadAsu marto amRtAsu nispRk saM kSoNIbhiH kratubhirnapRN^kte |\\

10.95 (varga 2) verse 9c
tA Atayo na tanvaH shumbhata svA ashvAso nakrILayo dandashAnAH ||\\

10.95 (varga 2) verse 10a
vidyun na yA patantI davidyod bharantI me apyA kAmyAni |\\

10.95 (varga 2) verse 10c
janiSTo apo naryaH sujAtaH prorvashI tirata dIrghamAyuH ||\\

10.95 (varga 3) verse 11a
jajñiSa itthA gopIthyAya hi dadhAtha tat purUravo maojaH |\\

10.95 (varga 3) verse 11c
ashAsaM tvA viduSI sasminnahan na ma AshRNoHkimabhug vadAsi ||\\

10.95 (varga 3) verse 12a
kadA sUnuH pitaraM jAta ichAccakran nAshru vartayadvijAnan |\\

10.95 (varga 3) verse 12c
ko dampatI samanasA vi yUyodadha yadagniHshvashureSu dIdayat ||\\

10.95 (varga 3) verse 13a
prati bravANi vartayate ashru cakran na krandadAdhyeshivAyai |\\

10.95 (varga 3) verse 13c
pra tat te hinavA yat te asme parehyastaM nahimUra mApaH ||\\

10.95 (varga 3) verse 14a
sudevo adya prapatedanAvRt parAvataM paramAM gantavA u |\\

10.95 (varga 3) verse 14c
adhA shayIta nir{R}terupasthe.adhainaM vRkA rabhasAsoadyuH ||\\

10.95 (varga 3) verse 15a
purUravo mA mRthA mA pra papto mA tvA vRkAso ashivAsa ukSan |\\

10.95 (varga 3) verse 15c
na vai straiNAni sakhyAni santi sAlAvRkANAMhRdayAnyetA ||\\

10.95 (varga 4) verse 16a
yad virUpAcaraM martyeSvavasaM rAtrIH sharadashcatasraH |\\

10.95 (varga 4) verse 16c
ghRtasya stokaM sakRdahna AshnAM tAdevedantAtRpANA carAmi ||\\

10.95 (varga 4) verse 17a
antarikSaprAM rajaso vimAnImupa shikSAmyurvashIMvasiSThaH |\\

10.95 (varga 4) verse 17c
upa tvA rAtiH sukRtasya tiSThAn ni vartasvahRdayaM tapyate me ||\\

10.95 (varga 4) verse 18a
iti tvA devA ima AhuraiLa yathemetad bhavasimRtyubandhuH |\\

10.95 (varga 4) verse 18c
prajA te devAn haviSA yajAti svarga u tvamapi mAdayAse ||\\


10.96 (varga 5) verse 1a
pra te mahe vidathe shaMsiSaM harI pra te vanve vanuSoharyataM madam |\\

10.96 (varga 5) verse 1c
ghRtaM na yo haribhishcAru secata A tvAvishantu harivarpasaM giraH ||\\

10.96 (varga 5) verse 2a
hariM hi yonimabhi ye samasvaran hinvanto harI divyaMyathA sadaH |\\

10.96 (varga 5) verse 2c
A yaM pRNanti haribhirna dhenava indrAyashUSaM harivantamarcata ||\\

10.96 (varga 5) verse 3a
so asya vajro harito ya Ayaso harirnikAmo harirAgabhastyoH |\\

10.96 (varga 5) verse 3c
dyumnI sushipro harimanyusAyaka indre ni rUpAharitA mimikSire ||\\

10.96 (varga 5) verse 4a
divi na keturadhi dhAyi haryato vivyacad vajro harito naraMhyA |\\

10.96 (varga 5) verse 4c
tudadahiM harishipro ya AyasaH sahasrashokAabhavad dharimbharaH ||\\

10.96 (varga 5) verse 5a
tvaM\-tvamaharyathA upastutaH pUrvebhirindra harikeshayajvabhiH |\\

10.96 (varga 5) verse 5c
tvaM haryasi tava vishvamukthyamasAmi rAdhoharijAta haryatam ||\\

10.96 (varga 6) verse 6a
tA vajriNaM mandinaM stomyaM mada indraM rathe vahatoharyatA harI |\\

10.96 (varga 6) verse 6c
purUNyasmai savanAni haryata indrAyasomA harayo dadhanvire ||\\

10.96 (varga 6) verse 7a
araM kAmAya harayo dadhanvire sthirAya hinvan harayo harIturA |\\

10.96 (varga 6) verse 7c
arvadbhiryo haribhirjoSamIyate so asya kAmaMharivantamAnashe ||\\

10.96 (varga 6) verse 8a
harishmashArurharikesha Ayasasturaspeye yo haripAavardhata |\\

10.96 (varga 6) verse 8c
arvadbhiryo haribhirvAjinIvasurati vishvAduritA pAriSad dharI ||\\

10.96 (varga 6) verse 9a
sruveva yasya hariNI vipetatuH shipre vAjAya hariNIdavidhvataH |\\

10.96 (varga 6) verse 9c
pra yat kRte camase marmRjad dharI pItvAmadasya hayatasyAdhasaH ||\\

10.96 (varga 6) verse 10a
uta sma sadma haryatasya pastyoratyo na vAjaM harivAnacikradat |\\

10.96 (varga 6) verse 10c
mahI cid dhi dhiSaNAharyadojasA bRhad vayodadhiSe haryatashcidA ||\\

10.96 (varga 7) verse 11a
A rodasI haryamANo mahitvA navyaM\-navyaM haryasi manmanu priyam |\\

10.96 (varga 7) verse 11c
pra pastyamasura haryataM gorAviSkRdhi harayesUryAya ||\\

10.96 (varga 7) verse 12a
A tvA haryantaM prayujo janAnAM rathe vahantu harishipramindra |\\

10.96 (varga 7) verse 12c
pibA yathA pratibhRtasya madhvo haryan yajñaMsadhamAde dashoNim ||\\

10.96 (varga 7) verse 13a
apAH pUrveSAM harivaH sutAnAmatho idaM savanaMkevalaM te |\\

10.96 (varga 7) verse 13c
mamaddhi somaM madhumantamindra satrA vRSañjaThara A vRSasva ||\\


10.97 (varga 8) verse 1a
yA oSadhIH pUrvA jAtA devebhyastriyugaM purA |\\

10.97 (varga 8) verse 1c
manainu babhrUNAmahaM shataM dhAmAni sapta ca ||\\

10.97 (varga 8) verse 2a
shataM vo amba dhAmAni sahasramuta vo ruhaH |\\

10.97 (varga 8) verse 2c
adhAshatakratvo yUyamimaM me agadaM kRta ||\\

10.97 (varga 8) verse 3a
oSadhIH prati modadhvaM puSpavatIH prasUvarIH |\\

10.97 (varga 8) verse 3c
ashvAiva sajitvarIrvIrudhaH pArayiSNvaH ||\\

10.97 (varga 8) verse 4a
oSadhIriti mAtarastad vo devIrupa bruve |\\

10.97 (varga 8) verse 4c
saneyamashvaMgAM v**********Asa AtmAnaM tava pUruSa ||\\

10.97 (varga 8) verse 5a
ashvatthe vo niSadanaM parNe vo vasatiS kRtA |\\

10.97 (varga 8) verse 5c
gobhAja itkilAsatha yat sanavatha pUruSam ||\\

10.97 (varga 9) verse 6a
yatrauSadhIH samagmata rAjAnaH samitAviva |\\

10.97 (varga 9) verse 6c
vipraH saucyate bhiSag rakSohAmIvacAtanaH ||\\

10.97 (varga 9) verse 7a
ashvAvatIM somAvatImUrjayantImudojasam |\\

10.97 (varga 9) verse 7c
AvitsisarvA oSadhIrasmA ariSTatAtaye ||\\

10.97 (varga 9) verse 8a
ucchuSmA oSadhInAM gAvo goSThAdiverate |\\

10.97 (varga 9) verse 8c
dhanaMsaniSyantInAmAtmAnaM tava pUruSa ||\\

10.97 (varga 9) verse 9a
iSkRtirnAma vo mAtAtho yUyaM stha niSkRtIH |\\

10.97 (varga 9) verse 9c
sIrAHpatatRNI sthana yadAmayati niS kRtha ||\\

10.97 (varga 9) verse 10a
ati vishvAH pariSThA stena iva vrajamakramuH |\\

10.97 (varga 9) verse 10c
oSadhIHprAcucyavuryat kiM ca tanvo rapaH ||\\

10.97 (varga 10) verse 11a
yadimA vAjayannahamoSadhIrhasta Adadhe |\\

10.97 (varga 10) verse 11c
AtmAyakSmasya nashyati purA jIvagRbho yathA ||\\

10.97 (varga 10) verse 12a
yasyauSadhIH prasarpathAN^gam\-añgaM paruS\-paruH |\\

10.97 (varga 10) verse 12c
tatoyakSmaM vi bAdhadhva ugro madhyamashIriva ||\\

10.97 (varga 10) verse 13a
sAkaM yakSma pra pata cASeNa kikidIvinA |\\

10.97 (varga 10) verse 13c
sAkaMvAtasya dhrAjyA sAkaM nashya nihAkayA ||\\

10.97 (varga 10) verse 14a
anyA vo anyAmavatvanyAnyasyA upAvata |\\

10.97 (varga 10) verse 14c
tAH sarvAHsaMvidAnA idaM me prAvatA vacaH ||\\

10.97 (varga 10) verse 15a
yAH phalinIryA aphalA apuSpA yAshca puSpiNIH |\\

10.97 (varga 10) verse 15c
bRhaspatiprasUtAstA no muñcantvaMhasaH ||\\

10.97 (varga 11) verse 16a
muñcantu mA shapathyAdatho varuNyAduta |\\

10.97 (varga 11) verse 16c
atho yamasyapaDbIshAt sarvasmAd devakilbiSAt ||\\

10.97 (varga 11) verse 17a
avapatantIravadan diva oSadhayas pari |\\

10.97 (varga 11) verse 17c
yaM jIvamashnavAmahai na sa riSyAti pUruSaH ||\\

10.97 (varga 11) verse 18a
yA oSadhIH somarAjñIrbahvIH shatavicakSaNAH |\\

10.97 (varga 11) verse 18c
tAsAM tvamasyuttamAraM kAmAya shaM hRde ||\\

10.97 (varga 11) verse 19a
yA oSadhIH somarAjñIrviSThitAH pRthivImanu |\\

10.97 (varga 11) verse 19c
bRhaspatiprasUtA asyai saM datta vIryam ||\\

10.97 (varga 11) verse 20a
mA vo riSat khanitA yasmai cAhaM khanAmi vaH |\\-----|

10.97 (varga 11) verse 20c
dvipaccatuSpadasmAkaM sarvamastvanAturam ||\\

10.97 (varga 11) verse 21a
yAshcedamupashRNvanti yAshca dUraM parAgatAH |\\

10.97 (varga 11) verse 21c
sarvAH saMgatya vIrudho.asyai saM datta vIryam ||\\

10.97 (varga 11) verse 22a
oSadhayaH saM vadante somena saha rAjñA |\\

10.97 (varga 11) verse 22c
yasmai kRNotibrAhmaNastaM rAjan pArayAmasi ||\\

10.97 (varga 11) verse 23a
tvamuttamAsyoSadhe tava vRkSA upastayaH |\\

10.97 (varga 11) verse 23c
upastirastuso.asmAkaM yo asmAnabhidAsati ||\\


10.98 (varga 12) verse 1a
bRhaspate prati me devatAmihi mitro vA yad varuNo vAsipUSA |\\

10.98 (varga 12) verse 1c
AdityairvA yad vasubhirmarutvAn sa parjanyaMshantanave vRSAya ||\\

10.98 (varga 12) verse 2a
A devo dUto ajirashcikitvAn tvad devApe abhi mAmagachat |\\

10.98 (varga 12) verse 2c
pratIcInaH prati mAmA vavRtsva dadhAmi te dyumatIMvAcamAsan ||\\

10.98 (varga 12) verse 3a
asme dhehi dyumatIM vAcamAsan bRhaspate anamIvAmiSirAm |\\

10.98 (varga 12) verse 3c
yayA vRSTiM shantanave vanAva divo drapsomadhumAnA vivesha ||\\

10.98 (varga 12) verse 4a
A no drapsA madhumanto vishantvindra dehyadhirathaMsahasram |\\

10.98 (varga 12) verse 4c
ni SIda hotraM RtuthA yajasva devAn devApehaviSA saparya ||\\

10.98 (varga 12) verse 5a
ArSTiSeNo hotraM RSirniSIdan devApirdevasumatiMcikitvAn |\\

10.98 (varga 12) verse 5c
sa uttarasmAdadharaM samudramapo divyA asRjadvarSyA abhi ||\\

10.98 (varga 12) verse 6a
asmin samudre adhyuttarasminnApo devebhirnivRtA atiSThan |\\

10.98 (varga 12) verse 6c
tA adravannArSTiSeNena sRSTA devApinA preSitAmRkSiNISu ||\\

10.98 (varga 13) verse 7a
yad devApiH shantanave purohito hotrAya vRtaH kRpayannadIdhet |\\

10.98 (varga 13) verse 7c
devashrutaM vRSTivaniM rarANo bRhaspatirvAcamasmA ayachat ||\\

10.98 (varga 13) verse 8a
yaM tvA devApiH shushucAno agna ArSTiSeNo manuSyaHsamIdhe |\\

10.98 (varga 13) verse 8c
vishvebhirdevairanumadyamAnaH pra parjanyamIrayA vRSTimantam ||\\

10.98 (varga 13) verse 9a
tvAM pUrva RSayo gIrbhirAyan tvAmadhvareSu puruhUtavishve |\\

10.98 (varga 13) verse 9c
sahasrANyadhirathAnyasme A no yajñaMrohidashvopa yAhi ||\\

10.98 (varga 13) verse 10a
etAnyagne navatirnava tve AhutAnyadhirathA sahasra |\\

10.98 (varga 13) verse 10c
tebhirvardhasva tanvaH shUra pUrvIrdivo no vRSTimiSitorirIhi ||\\

10.98 (varga 13) verse 11a
etAnyagne navatiM sahasrA saM pra yacha vRSNa indrAyabhAgam |\\

10.98 (varga 13) verse 11c
vidvAn patha Rtusho devayAnAnapyaulAnaM divideveSu dhehi ||\\

10.98 (varga 13) verse 12a
agne bAdhasva vi mRdho vi durgahApAmIvAmaparakSAMsi sedha |\\

10.98 (varga 13) verse 12c
asmAt samudrAd bRhato divo no.apAmbhUmAnamupa naH sRjeha ||\\


10.99 (varga 14) verse 1a
kaM nashcitramiSaNyasi cikitvAn pRthugmAnaM vAshraMvAvRdhadhyai |\\

10.99 (varga 14) verse 1c
kat tasya dAtu shavaso vyuSTau takSadvajraM vRtraturamapinvat ||\\

10.99 (varga 14) verse 2a
sa hi dyutA vidyutA veti sAma pRthuM yonimasuratvAsasAda |\\

10.99 (varga 14) verse 2c
sa sanILebhiH prasahAno asya bhrAturna Rtesaptathasya mAyAH ||\\

10.99 (varga 14) verse 3a
sa vAjaM yAtApaduSpadA yan svarSAtA pari SadatsaniSyan |\\

10.99 (varga 14) verse 3c
anarvA yacchatadurasya vedo ghnañchishnadevAnabhi varpasA bhUt ||\\

10.99 (varga 14) verse 4a
sa yahvyo.avanIrgoSvarvA juhoti pradhanyAsu sasriH |\\

10.99 (varga 14) verse 4c
apAdo yatra yujyAso.arathA droNyashvAsa Irate ghRtaMvAH ||\\

10.99 (varga 14) verse 5a
sa rudrebhirashastavAra RbhvA hitvI gayamAreavadyaAgAt |\\

10.99 (varga 14) verse 5c
vamrasya manye mithunA vivavrI annamabhItyArodayanmuSAyan ||\\

10.99 (varga 14) verse 6a
sa id dAsaM tuvIravaM patirdan SaLakSantrishIrSANaM damanyat |\\

10.99 (varga 14) verse 6c
asya trito nvojasA vRdhAno vipAvarAhamayoagrayA han ||\\

10.99 (varga 15) verse 7a
sa druhvaNe manuSa UrdhvasAna A sAviSadarshasAnAyasharum |\\

10.99 (varga 15) verse 7c
sa nRtamo nahuSo.asmat sujAtaH puro.abhinadarhandasyuhatye ||\\

10.99 (varga 15) verse 8a
so abhriyo na yavasa udanyan kSayAya gAtuM vidan no asme |\\

10.99 (varga 15) verse 8c
upa yat sIdadinduM sharIraiH shyeno.ayopASTirhantidasyUn ||\\

10.99 (varga 15) verse 9a
sa vrAdhataH shavasAnebhirasya kutsAya shuSNaM kRpaNeparAdAt |\\

10.99 (varga 15) verse 9c
ayaM kavimanayacchasyamAnamatkaM vo asyasanitota nRNAm ||\\

10.99 (varga 15) verse 10a
ayaM dashasyan naryebhirasya dasmo devebhirvaruNo namAyI |\\

10.99 (varga 15) verse 10c
ayaM kanIna RtupA avedyamimItAraruM yashcatuSpAt ||\\

10.99 (varga 15) verse 11a
asya stomebhiraushija RjishvA vrajaM darayad vRSabheNapiproH |\\

10.99 (varga 15) verse 11c
sutvA yad yajato dIdayad gIH pura iyAno abhivarpasA bhUt ||\\

10.99 (varga 15) verse 12a
evA maho asura vakSathAya vamrakaH paDbhirupa sarpadindram |\\

10.99 (varga 15) verse 12c
sa iyAnaH karati svastimasmA iSamUrjaMsukSitiM vishvamAbhAH ||\\


10.100 (varga 16) verse 1a
indra dRhya maghavan tvAvadid bhuja iha stutaH sutapAbodhi no vRdhe |\\

10.100 (varga 16) verse 1c
devebhirnaH savitA prAvatu shrutamAsarvatAtimaditiM vRNImahe ||\\

10.100 (varga 16) verse 2a
bharAya su bharata bhAgaM RtviyaM pra vAyave shucipekrandadiSTaye |\\

10.100 (varga 16) verse 2c
gaurasya yaH payasaH pItimAnasha AsarvatAtimaditiM vRNImahe ||\\

10.100 (varga 16) verse 3a
A no devaH savitA sAviSad vaya RjUyate yajamAnAyasunvate |\\

10.100 (varga 16) verse 3c
yathA devAn pratibhUSema pAkavadA sarvatAtimaditiM vRNImahe ||\\

10.100 (varga 16) verse 4a
indro asme sumanA astu vishvahA rAjA somaH suvitasyAdhyetu naH |\\

10.100 (varga 16) verse 4c
yathA\-yathA mitradhitAni sandadhurA sarvatAtimaditiM vRNImahe ||\\

10.100 (varga 16) verse 5a
indra ukthena shavasA parurdadhe bRhaspate pratarItAsyAyuSaH |\\

10.100 (varga 16) verse 5c
yajño manuH pramatirnaH pitA hi kamAsarvatAtimaditiM vRNImahe ||\\

10.100 (varga 16) verse 6a
indrasya nu sukRtaM daivyaM saho.agnirgRhe jaritAmedhiraH kaviH |\\

10.100 (varga 16) verse 6c
yajñashca bhUd vidathe cArurantama AsarvatAtimaditiM vRNImahe ||\\

10.100 (varga 17) verse 7a
na vo guhA cakRma bhUri duSkRtaM nAviSTyaM vasavodevaheLanam |\\

10.100 (varga 17) verse 7c
mAkirno devA anRtasya varpasa A sarvatAtimaditiM vRNImahe ||\\

10.100 (varga 17) verse 8a
apAmIvAM savitA sAviSan nyag varIya idapa sedhantvadrayaH |\\

10.100 (varga 17) verse 8c
grAvA yatra madhuSuducyate bRhadAsarvatAtimaditiM vRNImahe ||\\

10.100 (varga 17) verse 9a
Urdhvo grAvA vasavo.astu sotari vishvA dveSAMsi sanutaryuyota |\\

10.100 (varga 17) verse 9c
sa no devaH savitA pAyurIDya A sarvatAtimaditiM vRNImahe ||\\

10.100 (varga 17) verse 10a
UrjaM gAvo yavase pIvo attana Rtasya yAH sadane kosheaN^gdhve |\\

10.100 (varga 17) verse 10c
tanUreva tanvo astu bheSajamA sarvatAtiMaditiM vRNImahe ||\\

10.100 (varga 17) verse 11a
kratuprAvA jaritA shashvatAmava indra id bhadrApramatiH sutAvatAm |\\

10.100 (varga 17) verse 11c
pUrNamUdhardivyaM yasya siktayaA sarvatAtimaditiM vRNImahe ||\\

10.100 (varga 17) verse 12a
citraste bhAnuH kratuprA abhiSTiH santi spRdhojaraNiprA adhRSTAH |\\

10.100 (varga 17) verse 12c
rajiSThayA rajyA pashva A gostUtUrSaty paryagraM duvasyuH ||\\


10.101 (varga 18) verse 1a
ud budhyadhvaM samanasaH sakhAyaH samagnimindhvaM bahavaHsanILAH |\\

10.101 (varga 18) verse 1c
dadhikrAmagnimuSasaM ca devImindrAvato'vase ni hvaye vaH ||\\

10.101 (varga 18) verse 2a
mandrA kRNudhvaM dhiya A tanudhvaM nAvamaritraparaNIMkRNudhvam |\\

10.101 (varga 18) verse 2c
iSkRNudhvamAyudhAraM kRNudhvaM prAñcaMyajñaM pra NayatA sakhAyaH ||\\

10.101 (varga 18) verse 3a
yunakta sIrA vi yugA tanudhvaM kRte yonau vapateha bIjam |\\

10.101 (varga 18) verse 3c
girA ca shruSTiH shabharA asan no nedIya it sRNyaHpakvameyAt ||\\

10.101 (varga 18) verse 4a
sIrA yuñjanti kavayo yugA vi tanvate pRthak |\\

10.101 (varga 18) verse 4c
dhIrAdeveSu sumnayA ||\\

10.101 (varga 18) verse 5a
nirAhAvAn kRNotana saM varatrA dadhAtana |\\

10.101 (varga 18) verse 5c
siñcAmahAavatamudriNaM vayaM suSekamanupakSitam ||\\

10.101 (varga 18) verse 6a
iSkRtAhAvamavataM suvaratraM suSecanam |\\

10.101 (varga 18) verse 6c
udriNaM siñceakSitam ||\\

10.101 (varga 19) verse 7a
prINItAshvAn hitaM jayAtha svastivAhaM rathamitkRNudhvam |\\

10.101 (varga 19) verse 7c
droNAhAvamavatamashmacakramaMsatrakoshaMsiñcatA nRpANam ||\\

10.101 (varga 19) verse 8a
vrajaM kRNudhvaM sa hi vo nRpANo varma sIvyadhvaM bahulApRthUni |\\

10.101 (varga 19) verse 8c
puraH kRNudhvamAyasIradhRSTA mA vaH susroccamaso dRMhatA tam ||\\

10.101 (varga 19) verse 9a
A vo dhiyaM yajñiyAM varta Utaye devA devIM yajatAMyajñiyAmiha |\\

10.101 (varga 19) verse 9c
sA no duhIyad yavaseva gatvI sahasradhArApayasA mahI gauH ||\\

10.101 (varga 19) verse 10a
A tU Siñca harimIM drorupasthe vAshIbhistakSatAshmanmayIbhiH |\\

10.101 (varga 19) verse 10c
pari SvajadhvaM dasha kakSyAbhirubhe dhurau prati vahniM yunakta ||\\

10.101 (varga 19) verse 11a
ubhe dhurau vahnirApibdamAno.antaryoneva carati dvijAniH |\\

10.101 (varga 19) verse 11c
vanaspatiM vana AsthApayadhvaM ni SU dadhidhvamakhananta utsam ||\\

10.101 (varga 19) verse 12a
kapRn naraH kapRthamud dadhAtana codayata khudatavAjasAtaye |\\

10.101 (varga 19) verse 12c
niSTigryaH putramA cyAvayotaya indraMsabAdha iha somapItaye ||\\


10.102 (varga 20) verse 1a
pra te rathaM mithUkRtamindro.avatu dhRSNuyA |\\

10.102 (varga 20) verse 1c
asminnAjau puruhUta shravAyye dhanabhakSeSu no.ava ||\\

10.102 (varga 20) verse 2a
ut sma vAto vahati vAso.asyA adhirathaM yadajayat sahasram |\\

10.102 (varga 20) verse 2c
rathIrabhUn mudgalAnI gaviSTau bhare kRtaM vyacedindrasenA ||\\

10.102 (varga 20) verse 3a
antaryacha jighAMsato vajramindrAbhidAsataH |\\

10.102 (varga 20) verse 3c
dAsasyavA maghavannAryasya vA sanutaryavayA vadham ||\\

10.102 (varga 20) verse 4a
udno hradamapibajjarhRSANaH kUTaM sma tRMhadabhimAtimeti |\\

10.102 (varga 20) verse 4c
pra muSkabhAraH shrava ichamAno.ajirambAhU abharat siSAsan ||\\

10.102 (varga 20) verse 5a
nyakrandayannupayanta enamamehayan vRSabhaM madhya AjeH |\\

10.102 (varga 20) verse 5c
tena sUbharvaM shatavat sahasraM gavAM mudgalaH pradhanejigAya ||\\

10.102 (varga 20) verse 6a
kakardave vRSabho yukta AsIdavAvacIt sArathirasya keshI |\\

10.102 (varga 20) verse 6c
dudheryuktasya dravataH sahAnasa Rchanti SmA niSpadomudgalAnIm ||\\

10.102 (varga 21) verse 7a
uta pradhimudahannasya vidvAnupAyunag vaMsagamatrashikSan |\\

10.102 (varga 21) verse 7c
indra udAvat patimaghnyAnAmaraMhatapadyAbhiH kakudmAn ||\\

10.102 (varga 21) verse 8a
shunamaStrAvyacarat kapardI varatrAyAM dArvAnahyamAnaH |\\

10.102 (varga 21) verse 8c
nRmNAni kRNvan bahave janAya gAHpaspashAnastaviSIradhatta ||\\

10.102 (varga 21) verse 9a
imaM taM pashya vRSabhasya yuñjaM kASThAyA madhyedrughaNaM shayAnam |\\

10.102 (varga 21) verse 9c
yena jigAya shatavat sahasraM gavAmmudgalaH pRtanAjyeSu ||\\

10.102 (varga 21) verse 10a
Are aghA ko nvitthA dadarsha yaM yuñjanti taM vAsthApayanti |\\

10.102 (varga 21) verse 10c
nAsmai tRNaM nodakamA bharantyuttaro dhurovahati pradedishat ||\\

10.102 (varga 21) verse 11a
parivRkteva patividyamAnaT pIpyAnA kUcakreNeva siñcan |\\

10.102 (varga 21) verse 11c
eSaiSyA cid rathyA jayema sumaN^galaM sinavadastu sAtam ||\\

10.102 (varga 21) verse 12a
tvaM vishvasya jagatashcakSurindrAsi cakSuSaH |\\

10.102 (varga 21) verse 12c
vRSAyadAjiM vRSaNA siSAsasi codayan vadhriNA yujA ||\\


10.103 (varga 22) verse 1a
AshuH shishAno vRSabho na bhImo ghanAghanaH kSobhaNashcarSaNInAm |\\

10.103 (varga 22) verse 1c
saMkrandano.animiSa ekavIraH shataM senAajayat sAkamindraH ||\\

10.103 (varga 22) verse 2a
saMkrandanenAnimiSeNa jiSNunA yutkAreNa dushcyavanenadhRSNunA |\\

10.103 (varga 22) verse 2c
tadindreNa jayata tat sahadhvaM yudho naraiSuhastena vRSNA ||\\

10.103 (varga 22) verse 3a
sa iSuhastaiH sa niSaN^gibhirvashI saMsraSTA sa yudhaindro gaNena |\\

10.103 (varga 22) verse 3c
saMsRSTajit somapA bAhushardhyugradhanvApratihitAbhirastA ||\\

10.103 (varga 22) verse 4a
bRhaspate pari dIyA rathena rakSohAmitrAnapabAdhamAnaH |\\

10.103 (varga 22) verse 4c
prabhañjan senAH pramRNo yudhA jayannasmAkamedhyavitA rathAnAm ||\\

10.103 (varga 22) verse 5a
balavijñAya sthaviraH pravIraH sahasvAn vAjI sahamAnaugraH |\\

10.103 (varga 22) verse 5c
abhivIro abhisatvA sahojA jaitramindra rathamAtiSTha govit ||\\

10.103 (varga 22) verse 6a
gotrabhidaM govidaM vajrabAhuM jayantamajma pramRNantamojasA |\\

10.103 (varga 22) verse 6c
imaM sajAtA anu vIrayadhvamindraM sakhAyo anusaM rabhadhvam ||\\

10.103 (varga 23) verse 7a
abhi gotrANi sahasA gAhamAno.adayo vIraH shatamanyurindraH |\\

10.103 (varga 23) verse 7c
dushcyavanaH pRtanASAL ayudhyo.asmAkaM senAavatu pra yutsu ||\\

10.103 (varga 23) verse 8a
indra AsAM netA bRhaspatirdakSiNA yajñaH pura etusomaH |\\

10.103 (varga 23) verse 8c
devasenAnAmabhibhañjatInAM jayantInAM marutoyantvagram ||\\

10.103 (varga 23) verse 9a
indrasya vRSNo varuNasya rAjña AdityAnAM marutAMshardha ugram |\\

10.103 (varga 23) verse 9c
mahAmanasAM bhuvanacyavAnAM ghoSodevAnAM jayatAmudasthAt ||\\

10.103 (varga 23) verse 10a
ud dharSaya maghavannAyudhAnyut satvanAM mAmakAnAmmanAMsi |\\

10.103 (varga 23) verse 10c
ud vRtrahan vAjinAM vAjinAnyud rathAnAMjayatAM yantu ghoSAH ||\\

10.103 (varga 23) verse 11a
asmAkamindraH samRteSu dhvajeSvasmAkaM yA iSavastAjayantu |\\

10.103 (varga 23) verse 11c
asmAkaM vIrA uttare bhavantvasmAnu devA avatAhaveSu ||\\

10.103 (varga 23) verse 12a
amISAM cittaM pratilobhayantI gRhANAN^gAnyapve parehi |\\

10.103 (varga 23) verse 12c
abhi prehi nirdaha hRtsu shokairandhenAmitrAstamasAsacantAm ||\\

10.103 (varga 23) verse 13a
pretA jayatA nara indro vaH sharma yachatu |\\

10.103 (varga 23) verse 13c
ugrA vaH santubAhavo.anAdhRSyA yathAsatha ||\\


10.104 (varga 24) verse 1a
asAvi somaH puruhUta tubhyaM haribhyAM yajñamupa yAhitUyam |\\

10.104 (varga 24) verse 1c
tubhyaM giro vipravIrA iyAnA dadhanvira indrapibA sutasya ||\\

10.104 (varga 24) verse 2a
apsu dhUtasya harivaH pibeha nRbhiH sutasya jaTharampRNasva |\\

10.104 (varga 24) verse 2c
mimikSuryamadraya indra tubhyaM tebhirvardhasvamadamukthavAhaH ||\\

10.104 (varga 24) verse 3a
progrAM pItiM vRSNa iyarmi satyAM prayai sutasyaharyashva tubhyam |\\

10.104 (varga 24) verse 3c
indra dhenAbhiriha mAdayasva dhIbhirvishvAbhiH shacyA gRNAnaH ||\\

10.104 (varga 24) verse 4a
UtI shacIvastava vIryeNa vayo dadhAnA ushija RtajñAH |\\

10.104 (varga 24) verse 4c
prajAvadindra manuSo duroNe tasthurgRNantaHsadhamAdyAsaH ||\\

10.104 (varga 24) verse 5a
praNItibhiS Te haryashva suSToH suSumnasya pururucojanAsaH |\\

10.104 (varga 24) verse 5c
maMhiSThAmUtiM vitire dadhAnA stotAraindra tava sUnRtAbhiH ||\\

10.104 (varga 25) verse 6a
upa brahmANi harivo haribhyAM somasya yAhi pItaye sutasya |\\

10.104 (varga 25) verse 6c
indra tvA yajñaH kSamamANamAnaD dAshvAnasyadhvarasya praketaH ||\\

10.104 (varga 25) verse 7a
sahasravAjamabhimAtiSAhaM suteraNaM maghavAnaM suvRktim |\\

10.104 (varga 25) verse 7c
upa bhUSanti giro apratItamindraM namasyA jarituHpananta ||\\

10.104 (varga 25) verse 8a
saptApo devIH suraNA amRktA yAbhiH sindhumatara indrapUrbhit |\\

10.104 (varga 25) verse 8c
navatiM srotyA nava ca sravantIrdevebhyo gAtummanuSe ca vindaH ||\\

10.104 (varga 25) verse 9a
apo mahIrabhishasteramuñco.ajAgarAsvadhi deva ekaH |\\

10.104 (varga 25) verse 9c
indra yAstvaM vRtratUrye cakartha tAbhirvishvAyustanvaM pupuSyAH ||\\

10.104 (varga 25) verse 10a
vIreNyaH kraturindraH sushastirutApi dhenA puruhUtamITTe |\\

10.104 (varga 25) verse 10c
Ardayad vRtramakRNodu lokaM sasAhe shakraHpRtanA abhiSTiH ||\\

10.104 (varga 25) verse 11a
shunaM huvema maghavAnamindraM ... ||\\


10.105 (varga 26) verse 1a
kadA vaso stotraM haryata Ava shmashA rudhad vAH |\\

10.105 (varga 26) verse 1c
dIrghaM sutaM vAtApyAya ||\\

10.105 (varga 26) verse 2a
harI yasya suyujA vivratA verarvantAnu shepA |\\

10.105 (varga 26) verse 2c
ubhArajI na keshinA patirdan ||\\

10.105 (varga 26) verse 3a
apa yorindraH pApaja A marto na shashramANo bibhIvAn |\\

10.105 (varga 26) verse 3c
shubhe yad yuyuje taviSIvAn ||\\

10.105 (varga 26) verse 4a
sacAyorindrashcarkRSa AnupAnasaH saparyan |\\

10.105 (varga 26) verse 4c
nadayorvivratayoH shUra indraH ||\\

10.105 (varga 26) verse 5a
adhi yastasthau keshavantA vyacasvantA na puSTyai |\\

10.105 (varga 26) verse 5c
vanoti shiprAbhyAM shipriNIvAn ||\\

10.105 (varga 27) verse 6a
prAstaud RSvaujA RSvebhistatakSa shUraH shavasA |\\

10.105 (varga 27) verse 6c
RbhurnakratubhirmAtarishvA ||\\

10.105 (varga 27) verse 7a
vajraM yashcakre suhanAya dasyave hirImasho hirImAn |\\

10.105 (varga 27) verse 7c
arutahanuradbhutaM na rajaH ||\\

10.105 (varga 27) verse 8a
ava no vRjinA shishIhy RcA vanemAnRcaH |\\

10.105 (varga 27) verse 8c
nAbrahmA yajñaRdhag joSati tve ||\\

10.105 (varga 27) verse 9a
UrdhvA yat te tretinI bhUd yajñasya dhUrSu sadman |\\

10.105 (varga 27) verse 9c
sajUrnAvaM svayashasaM sacAyoH ||\\

10.105 (varga 27) verse 10a
shriye te pRshnirupasecanI bhUcchriye darvirarepAH |\\

10.105 (varga 27) verse 10c
yayA sve pAtre siñcasa ut ||\\

10.105 (varga 27) verse 11a
shataM vA yadasurya prati tvA sumitra itthAstaud durmitraitthAstau |\\

10.105 (varga 27) verse 11c
Avo yad dasyuhatye kutsaputraM prAvo yaddasyuhatye kutsavatsam ||\\


10.106 (varga 1) verse 1a
ubhA u nUnaM tadidarthayethe vi tanvAthe dhiyovashtrApaseva |\\

10.106 (varga 1) verse 1c
sadhrIcInA yAtave premajIgaH sudinevapRkSa A taMsayethe ||\\

10.106 (varga 1) verse 2a
uSTAreva pharvareSu shrayethe prAyogeva shvAtryA shAsurethaH |\\

10.106 (varga 1) verse 2c
dUteva hi STho yashasA janeSu mApa sthAtammahiSevApAnAt ||\\

10.106 (varga 1) verse 3a
sAkaMyujA shakunasyeva pakSA pashveva citrA yajurAgamiSTam |\\

10.106 (varga 1) verse 3c
agniriva devayordIdivAMsA parijmAnevayajathaH purutrA ||\\

10.106 (varga 1) verse 4a
ApI vo asme pitareva putrogreva rucA nRpatIva turyai |\\

10.106 (varga 1) verse 4c
iryeva puSTyai kiraNeva bhujyai shruSTIvAneva havamAgamiSTam ||\\

10.106 (varga 1) verse 5a
vaMsageva pUSaryA shimbAtA mitreva RtA shatarAshAtapantA |\\

10.106 (varga 1) verse 5c
vAjevoccA vayasA gharmyeSThA meSeveSAsaparyA purISA ||\\

10.106 (varga 2) verse 6a
sRNyeva jarbharI turpharItU naitosheva turpharIparpharIkA |\\

10.106 (varga 2) verse 6c
udanyajeva jemanA maderU tA me jarAyvajarammarAyu ||\\

10.106 (varga 2) verse 7a
pajreva carcaraM jAraM marAyu kSadmevArtheSu tartarIthaugrA |\\

10.106 (varga 2) verse 7c
RbhU nApat kharamajrA kharajrurvAyurna parpharatkSayad rayINAm ||\\

10.106 (varga 2) verse 8a
gharmeva madhu jaThare sanerU bhagevitA turpharIphArivAram |\\

10.106 (varga 2) verse 8c
patareva cacarA candranirNiM manaRN^gAmananyA na jagmI ||\\

10.106 (varga 2) verse 9a
bRhanteva gambhareSu pratiSThAM pAdeva gAdhaM taratevidAthaH |\\

10.106 (varga 2) verse 9c
karNeva shAsuranu hi smarAtho.aMsheva nobhajataM citramapnaH ||\\

10.106 (varga 2) verse 10a
AraN^gareva madhverayethe sAragheva gavi nIcInabAre |\\

10.106 (varga 2) verse 10c
kInAreva svedamAsiSvidAnA kSAmevorjA sUyavasAtsacethe ||\\

10.106 (varga 2) verse 11a
RdhyAma stomaM sanuyAma vAjamA no mantraM sarathehopayAtam |\\

10.106 (varga 2) verse 11c
yasho na pakvaM madhu goSvantarA bhUtAMshoashvinoH kAmamaprAH ||\\


10.107 (varga 3) verse 1a
AvirabhUn mahi mAghonameSAM vishvaM jIvaM tamaso niramoci |\\

10.107 (varga 3) verse 1c
mahi jyotiH pitRbhirdattamAgAduruH panthAdakSiNAyA adarshi ||\\

10.107 (varga 3) verse 2a
uccA divi dakSiNAvanto asthurye ashvadAH saha tesUryeNa |\\

10.107 (varga 3) verse 2c
hiraNyadA amRtatvaM bhajante vAsodAH soma pratiranta AyuH ||\\

10.107 (varga 3) verse 3a
daivI pUrtirdakSiNA devayajyA na kavAribhyo nahi tepRNanti |\\

10.107 (varga 3) verse 3c
athA naraH prayatadakSiNAso.avadyabhiyAbahavaH pRNanti ||\\

10.107 (varga 3) verse 4a
shatadhAraM vAyumarkaM svarvidaM nRcakSasaste abhicakSate haviH |\\

10.107 (varga 3) verse 4c
ye pRNanti pra ca yachanti saMgame tedakSiNAM duhate saptamAtaram ||\\

10.107 (varga 3) verse 5a
dakSiNAvAn prathamo hUta eti dakSiNAvAn grAmaNIragrameti |\\

10.107 (varga 3) verse 5c
tameva manye nRpatiM janAnAM yaH prathamodakSiNAmAvivAya ||\\

10.107 (varga 4) verse 6a
tameva RSiM tamu brahmANamAhuryajñanyaM sAmagAmukthashAsam |\\

10.107 (varga 4) verse 6c
sa shukrasya tanvo veda tisro yaH prathamodakSiNayA rarAdha ||\\

10.107 (varga 4) verse 7a
dakSiNAshvaM dakSiNA gAM dadAti dakSiNA candramuta yad dhiraNyam |\\

10.107 (varga 4) verse 7c
dakSiNAnnaM vanute yo na AtmAdakSiNAM varma kRNute vijAnan ||\\

10.107 (varga 4) verse 8a
na bhojA mamrurna nyarthamIyurna riSyanti na vyathante habhojAH |\\

10.107 (varga 4) verse 8c
idaM yad vishvaM bhuvanaM svashcaitat sarvandakSiNaibhyo dadAti ||\\

10.107 (varga 4) verse 9a
bhojA jigyuH surabhiM yonimagre bhojA jigyurvadhvaM yAsuvAsAH |\\

10.107 (varga 4) verse 9c
bhojA jigyurantaHpeyaM surAyA bhojA jigyurye ahUtAH prayanti ||\\

10.107 (varga 4) verse 10a
bhojAyAshvaM saM mRjantyAshuM bhojAyAste kanyAshumbhamAnA |\\

10.107 (varga 4) verse 10c
bhojasyedaM puSkariNIva veshma pariSkRtandevamAneva citram ||\\

10.107 (varga 4) verse 11a
bhojamashvAH suSThuvAho vahanti suvRd ratho vartatedakSiNAyAH |\\

10.107 (varga 4) verse 11c
bhojaM devAso.avatA bhareSu bhojaHshatrUn samanIkeSu jetA ||\\


10.108 (varga 5) verse 1a
kimichantI saramA predamAnaD dUre hyadhvA jaguriHparAcaiH |\\

10.108 (varga 5) verse 1c
kAsmehitiH kA paritakmyAsIt kathaM rasAyAataraH payAMsi ||\\

10.108 (varga 5) verse 2a
indrasya dUtIriSitA carAmi maha ichantI paNayo nidhInvaH |\\

10.108 (varga 5) verse 2c
atiSkado bhiyasA tan na Avat tathA rasAyA atarampayAMsi ||\\

10.108 (varga 5) verse 3a
kIddRMM indraH sarame kA dRshIkA yasyedaM dUtIrasaraH parAkAt |\\

10.108 (varga 5) verse 3c
A ca gachAn mitramenA dadhAmAthAgavAM gopatirno bhavAti ||\\

10.108 (varga 5) verse 4a
nAhaM ***taM veda dabhyaM dabhat sa yasyedaM dUtIrasaraM parAkAt |\\

10.108 (varga 5) verse 4c
na taM gUhanti sravato gabhIrA hatAindreNa paNayaH shayadhve ||\\

10.108 (varga 5) verse 5a
imA gAvaH sarame yA aichaH pari divo antAn subhagepatantI |\\

10.108 (varga 5) verse 5c
kasta enA ava sRjAdayudhvyutAsmAkamAyudhAsanti tigmA ||\\

10.108 (varga 6) verse 6a
asenyA vaH paNayo vacAMsyaniSavyAstanvaH santu pApIH |\\

10.108 (varga 6) verse 6c
adhRSTo va etavA astu panthA bRhaspatirva ubhayA namRLAt ||\\

10.108 (varga 6) verse 7a
ayaM nidhiH sarame adribudhno gobhirashvebhirvasubhirnyRSTaH |\\

10.108 (varga 6) verse 7c
rakSanti taM paNayo ye sugopA reku padamalakamA jagantha ||\\

10.108 (varga 6) verse 8a
eha gamannRSayaH somashitA ayAsyo aN^giraso navagvAH |\\

10.108 (varga 6) verse 8c
ta etamUrvaM vi bhajanta gonAmathaitad vacaH paNayovamannit ||\\

10.108 (varga 6) verse 9a
evA ca tvaM sarama Ajagantha prabAdhitA sahasA daivyena |\\

10.108 (varga 6) verse 9c
svasAraM tvA kRNavai mA punargA apa te gavAM subhagebhajAma ||\\

10.108 (varga 6) verse 10a
nAhaM veda bhrAtRtvaM no svasRtvamindro viduraN^girasashca ghorAH |\\

10.108 (varga 6) verse 10c
gokAmA me achadayan yadAyamapAta ita paNayovarIyaH ||\\

10.108 (varga 6) verse 11a
dUramita paNayo varIya ud gAvo yantu minatIr{R}tena |\\

10.108 (varga 6) verse 11c
bRhaspatiryA avindan nigULAH somo grAvANa RSayashca viprAH ||\\


10.109 (varga 7) verse 1a
te.avadan prathamA brahmakilbiSe.ak******UpAraH salilomAtarishvA |\\

10.109 (varga 7) verse 1c
vILuharAstapa ugro mayobhUrApo devIHprathamajA Rtena ||\\

10.109 (varga 7) verse 2a
somo rAjA prathamo brahmajAyAM punaH prAyachadahRNIyamAnaH |\\

10.109 (varga 7) verse 2c
anvartitA varuNo mitra AsIdagnirhotAhastagRhyA ninAya ||\\

10.109 (varga 7) verse 3a
hastenaiva grAhya AdhirasyA brahmajAyeyamiti cedavocan |\\

10.109 (varga 7) verse 3c
na dUtAya prahye tastha eSA tathA rASTraM gupitaMkSatriyasya ||\\

10.109 (varga 7) verse 4a
devA etasyAmavadanta pUrve saptaRSayastapase ye niSeduH |\\

10.109 (varga 7) verse 4c
bhImA jAyA brAhmaNasyopanItA durdhAM dadhAtiparame vyoman ||\\

10.109 (varga 7) verse 5a
brahmacArI carati veviSad viSaH sa devAnAM bhavatyekamaN^gam |\\

10.109 (varga 7) verse 5c
tena jAyAmanvavindad bRhaspatiH somena nItAMjuhvaM na devAH ||\\

10.109 (varga 7) verse 6a
punarvai devA adaduH punarmanuSyA uta |\\

10.109 (varga 7) verse 6c
rAjAnaHsatyaM kRNvAnA brahmajAyAM punardaduH ||\\

10.109 (varga 7) verse 7a
punardAya brahmajAyAM kRtvI devairnikilbiSam |\\

10.109 (varga 7) verse 7c
UrjampRthivyA bhaktvAyorugAyamupAsate ||\\


10.110 (varga 8) verse 1a
samiddho adya manuSo duroNe devo devAn yajasi jAtavedaH |\\

10.110 (varga 8) verse 1c
A ca vaha mitramahashcikitvAn tvaM dUtaH kavirasipracetAH ||\\

10.110 (varga 8) verse 2a
tanUnapAt patha Rtasya yAnAn madhvA samañjan svadayAsujihva |\\

10.110 (varga 8) verse 2c
manmAni dhIbhiruta yajñaM Rndhan devatrA cakRNuhyadhvaraM naH ||\\

10.110 (varga 8) verse 3a
AjuhvAna IDyo vandyashcA yAhyagne vasubhiH sajoSAH |\\

10.110 (varga 8) verse 3c
tvaM devAnAmasi yahva hotA sa enAn yakSISito yajIyAn ||\\

10.110 (varga 8) verse 4a
prAcInaM barhiH pradishA pRthivyA vastorasyA vRjyateagre ahnAm |\\

10.110 (varga 8) verse 4c
vyu prathate vitaraM varIyo devebhyo aditayesyonam ||\\

10.110 (varga 8) verse 5a
vyacasvatIrurviyA vi shrayantAM patibhyo na janayaHshumbhamAnAH |\\

10.110 (varga 8) verse 5c
devIrdvAro bRhatIrvishvaminvA devebhyobhavata suprAyaNAH ||\\

10.110 (varga 9) verse 6a
A suSvayantI yajate upAke uSAsAnaktA sadatAM niyonau |\\

10.110 (varga 9) verse 6c
divye yoSaNe bRhatI surukme adhi shriyaMshukrapishaM dadhAne ||\\

10.110 (varga 9) verse 7a
daivyA hotArA prathamA suvAcA mimAnA yajñaM manuSoyajadhyai |\\

10.110 (varga 9) verse 7c
pracodayantA vidatheSu kArU prAcInaM jyotiHpradishA dishantA ||\\

10.110 (varga 9) verse 8a
A no yajñaM bhAratI tUyametviLA manuSvadihacetayantI |\\

10.110 (varga 9) verse 8c
tisro devIrbarhiredaM syonaM sarasvatIsvapasaH sadantu ||\\

10.110 (varga 9) verse 9a
ya ime dyAvApRthivI janitrI rUpairapiMshad bhuvanAnivishvA |\\

10.110 (varga 9) verse 9c
tamadya hotariSito yajIyAn devaM tvaSTAramiha yakSi vidvAn ||\\

10.110 (varga 9) verse 10a
upAvasRja tmanyA samañjan devAnAM pAtha RtuthAhavIMSi |\\

10.110 (varga 9) verse 10c
vanaspatiH shamitA devo agniH svadantu havyammadhunA ghRtena ||\\

10.110 (varga 9) verse 11a
sadyo jAto vyamimIta yajñamagnirdevAnAmabhavatpurogAH |\\

10.110 (varga 9) verse 11c
asya hotuH pradishy Rtasya vAci svAhAkRtaMhaviradantu devAH ||\\


10.111 (varga 10) verse 1a
manISiNaH pra bharadhvaM manISAM yathA\-yathA matayaHsanti nRNAm |\\

10.111 (varga 10) verse 1c
indraM satyairerayAmA kRtebhiH sa hivIro girvaNasyurvidAnaH ||\\

10.111 (varga 10) verse 2a
Rtasya hi sadaso dhItiradyaut saM gArSTeyo vRSabhogobhirAnaT |\\

10.111 (varga 10) verse 2c
udatiSThat taviSeNA raveNa mahAnti citsaM vivyAcA rajAMsi ||\\

10.111 (varga 10) verse 3a
indraH kila shrutyA asya veda sa hi jiSNuH pathikRtsUryAya |\\

10.111 (varga 10) verse 3c
An menAM kRNvannacyuto bhuvad goH patirdivaH sanajA apratItaH ||\\

10.111 (varga 10) verse 4a
indro mahnA mahato arNavasya vratAminAdaN^girobhirgRNAnaH |\\

10.111 (varga 10) verse 4c
purUNi cin ni tatAnA rajAMsi dAdhAra yodharuNaM satyatAtA ||\\

10.111 (varga 10) verse 5a
indro divaH pratimAnaM pRthivyA vishvA veda savanA hantishuSNam |\\

10.111 (varga 10) verse 5c
mahIM cid dyAmAtanot sUryeNa cAskambha citkambhanena skabhIyAn ||\\

10.111 (varga 11) verse 6a
vajreNa hi vRtrahA vRtramastaradevasya shUshuvAnasyamAyAH |\\

10.111 (varga 11) verse 6c
vi dhRSNo atra dhRSatA jaghanthAthAbhavomaghavan bAhvojAH ||\\

10.111 (varga 11) verse 7a
sacanta yaduSasaH sUryeNa citrAmasya ketavo rAmavindan |\\

10.111 (varga 11) verse 7c
A yan nakSatraM dadRshe divo na punaryato nakiraddhA nu veda ||\\

10.111 (varga 11) verse 8a
dUraM kila prathamA jagmurAsAmindrasya yAH prasavesasrurApaH |\\

10.111 (varga 11) verse 8c
kva svidagraM kva budhna AsAmApomadhyaM kva vo nUnamantaH ||\\

10.111 (varga 11) verse 9a
sRjaH sindhUnrahinA jagrasAnAnAdidetAH pra vivijrejavena |\\

10.111 (varga 11) verse 9c
mumukSamANA uta yA mumucre.adhedetA naramante nitiktAH ||\\

10.111 (varga 11) verse 10a
sadhrIcIH sindhumushatIrivAyan sanAjjAra AritaHpUrbhidAsAm |\\

10.111 (varga 11) verse 10c
astamA te pArthivA vasUnyasme jagmuHsUnRtA indra pUrvIH ||\\


10.112 (varga 12) verse 1a
indra piba pratikAmaM sutasya prAtaHsAvastava hipUrvapItiH |\\

10.112 (varga 12) verse 1c
harSasva hantave shUra shatrUnukthebhiS TevIryA pra bravAma ||\\

10.112 (varga 12) verse 2a
yaste ratho manaso javIyAnendra tena somapeyAya yAhi |\\

10.112 (varga 12) verse 2c
tUyamA te harayaH pra dravantu yebhiryAsi vRSabhirmandamAnaH ||\\

10.112 (varga 12) verse 3a
haritvatA varcasA sUryasya shreSThai rUpaistanvaMsparshayasva |\\

10.112 (varga 12) verse 3c
asmAbhirindra sakhibhirhuvAnaH sadhrIcInomAdayasvA niSadya ||\\

10.112 (varga 12) verse 4a
yasya tyat te mahimAnaM madeSvime mahI rodasInAviviktAm |\\

10.112 (varga 12) verse 4c
tadoka A haribhirindra yuktaiH priyebhiryAhi priyamannamacha ||\\

10.112 (varga 12) verse 5a
yasya shashvat papivAnindra shatrUnanAnukRtyA raNyAcakartha |\\

10.112 (varga 12) verse 5c
sa te purandhiM taviSImiyarti sa te madAyasuta indra somaH ||\\

10.112 (varga 13) verse 6a
idaM te pAtraM sanavittamindra pibA somamenA shatakrato |\\

10.112 (varga 13) verse 6c
pUrNa AhAvo madirasya madhvo yaM vishva idabhiharyantidevAH ||\\

10.112 (varga 13) verse 7a
vi hi tvAmindra purudhA janAso hitaprayaso vRSabhahvayante |\\

10.112 (varga 13) verse 7c
asmAkaM te madhumattamAnImA bhuvan savanA teSuharya ||\\

10.112 (varga 13) verse 8a
pra ta indra pUrvyANi pra nUnaM vIryA vocaM prathamAkRtAni |\\

10.112 (varga 13) verse 8c
satInamanyurashrathAyo adriM suvedanAmakRNorbrahmaNe gAm ||\\

10.112 (varga 13) verse 9a
ni Su sIda gaNapate gaNeSu tvAmAhurvipratamaMkavInAm |\\

10.112 (varga 13) verse 9c
na Rte tvat kriyate kiM canAre mahAmarkaMmaghavañcitramarca ||\\

10.112 (varga 13) verse 10a
abhikhyA no maghavan nAdhamAnAn sakhe bodhi vasupatesakhInAm |\\

10.112 (varga 13) verse 10c
raNaM kRdhi raNakRt satyashuSmAbhakte cidAbhajA rAye asmAn ||\\


10.113 (varga 14) verse 1a
tamasya dyAvApRthivI sacetasA vishvebhirdevairanushuSmamAvatAm |\\

10.113 (varga 14) verse 1c
yadait kRNvAno mahimAnamindriyampItvI somasya kratumAnavardhata ||\\

10.113 (varga 14) verse 2a
tamasya viSNurmahimAnamojasAMshuM dadhanvAn madhunovi rapshate |\\

10.113 (varga 14) verse 2c
devebhirindro maghavA sayAvabhirvRtraMjaghanvAnabhavad vareNyaH ||\\

10.113 (varga 14) verse 3a
vRtreNa yadahinA bibhradAyudhA samasthithA yudhayeshaMsamAvide |\\

10.113 (varga 14) verse 3c
vishve te atra marutaH sahatmanAvardhannugra mahimAnamindriyam ||\\

10.113 (varga 14) verse 4a
jajñAna eva vyabAdhata spRdhaH prApashyad vIro abhipauMsyaM raNam |\\

10.113 (varga 14) verse 4c
avRshcadadrimava sasyadaH sRjadastabhnAn nAkaM svapasyayA pRthum ||\\

10.113 (varga 14) verse 5a
AdindraH satrA taviSIrapatyata varIyo dyAvApRthivIabAdhata |\\

10.113 (varga 14) verse 5c
avAbharad dhRSito vajramAyasaM shevaM mitrAyavaruNAya dAshuSe ||\\

10.113 (varga 15) verse 6a
indrasyAtra taviSIbhyo virapshina RghAyato araMhayantamanyave |\\

10.113 (varga 15) verse 6c
vRtraM yadugro vyavRshcadojasApo bibhratantamasA parIvRtam ||\\

10.113 (varga 15) verse 7a
yA vIryANi prathamAni kartvA mahitvebhiryatamAnausamIyatuH |\\

10.113 (varga 15) verse 7c
dhvAntaM tamo.ava dadhvase hata indro mahnApUrvahUtAvapatyata ||\\

10.113 (varga 15) verse 8a
vishve devAso adha vRSNyAni te.avardhayan somavatyAvacasyayA |\\

10.113 (varga 15) verse 8c
raddhaM vRtramahimindrasya hanmanAgnirnajambhaistRSvannamAvayat ||\\

10.113 (varga 15) verse 9a
bhUri dakSebhirvacanebhir{R}kvabhiH sakhyebhiH sakhyAnipra vocata |\\

10.113 (varga 15) verse 9c
indro dhuniM ca cumuriM ca dambhayañchraddhAmanasyA shRNute dabhItaye ||\\

10.113 (varga 15) verse 10a
tvaM purUNyA bharA svashvyA yebhirmaMsai nivacanAnishaMsan |\\

10.113 (varga 15) verse 10c
sugebhirvishvA duritA tarema vido Su Na urviyAgAdhamadya ||\\


10.114 (varga 16) verse 1a
gharmA samantA trivRtaM vyApatustayorjuSTimmAtarishvA jagAma |\\

10.114 (varga 16) verse 1c
divas payo didhiSANA aveSan vidurdevAH sahasAmAnamarkam ||\\

10.114 (varga 16) verse 2a
tisro deSTrAya nir{R}tIrupAsate dIrghashruto vi hijAnanti vahnayaH |\\

10.114 (varga 16) verse 2c
tAsAM ni cikyuH kavayo nidAnampareSu yA guhyeSu vrateSu ||\\

10.114 (varga 16) verse 3a
catuSkapardA yuvatiH supeshA ghRtapratIkA vayunAni vaste |\\

10.114 (varga 16) verse 3c
tasyAM suparNA vRSaNA ni Sedaturyatra devA dadhirebhAgadheyam ||\\

10.114 (varga 16) verse 4a
ekaH suparNaH sa samudramA viveSa sa idaM vishvambhuvanaM vi caSTe |\\

10.114 (varga 16) verse 4c
taM pAkena manasApashyamantitastammAtA reLi sa u reLi mAtaram ||\\

10.114 (varga 16) verse 5a
suparNaM viprAH kavayo vacobhirekaM santaM bahudhAkalpayanti |\\

10.114 (varga 16) verse 5c
chandAMsi ca dadhato adhvareSu grahAn somasyamimate dvAdasha ||\\

10.114 (varga 17) verse 6a
SaTtriMshAMshca caturaH kalpayantashchandAMsi cadadhata AdvAdasham |\\

10.114 (varga 17) verse 6c
yajñaM vimAya kavayo manISaRksAmAbhyAM pra rathaM vartayanti ||\\

10.114 (varga 17) verse 7a
caturdashAnye mahimAno asya taM dhIrA vAcA pra Nayantisapta |\\

10.114 (varga 17) verse 7c
ApnAnaM tIrthaM ka iha pra vocad yena pathAprapibante sutasya ||\\

10.114 (varga 17) verse 8a
sahasradhA pañcadashAnyukthA yAvad dyAvApRthivItAvadit tat |\\

10.114 (varga 17) verse 8c
sahasradhA mahimAnaH sahasraM yAvadbrahma viSThitaM tAvatI vAk ||\\

10.114 (varga 17) verse 9a
kashchandasAM yogamA veda dhIraH ko dhiSNyAM prativAcaM papAda |\\

10.114 (varga 17) verse 9c
kaM RtvijAmaSTamaM shUramAhurharIindrasya ni cikAya kaH svit ||\\

10.114 (varga 17) verse 10a
bhUmyA antaM paryeke caranti rathasya dhUrSu yuktAsoasthuH |\\

10.114 (varga 17) verse 10c
shramasya dAyaM vi bhajantyebhyo yadA yamo bhavatiharmye hitaH ||\\


10.115 (varga 18) verse 1a
citra icchishostaruNasya vakSatho na yo mAtarAvapyetidhAtave |\\

10.115 (varga 18) verse 1c
anUdhA yadi jIjanadadhA ca nu vavakSa sadyomahi dUtyaM caran ||\\

10.115 (varga 18) verse 2a
agnirha nAma dhAyi dannapastamaH saM yo vanA yuvatebhasmanA datA |\\

10.115 (varga 18) verse 2c
abhipramurA juhvA svadhvara ino naprothamAno yavase vRSA ||\\

10.115 (varga 18) verse 3a
taM vo viM na druSadaM devamandhasa induM prothantampravapantamarNavam |\\

10.115 (varga 18) verse 3c
AsA vahniM na shociSA virapshinammahivrataM na sarajantamadhvanaH ||\\

10.115 (varga 18) verse 4a
vi yasya te jrayasAnasyAjara dhakSorna vAtAH pari santyacyutAH |\\

10.115 (varga 18) verse 4c
A raNvAso yuyudhayo na satvanaM tritaMnashanta pra shiSanta iSTaye ||\\

10.115 (varga 18) verse 5a
sa idagniH kanvvatamaH kaNvasakhAryaH parasyAntarasyataruSaH |\\

10.115 (varga 18) verse 5c
agniH pAtu gRNato agniH sUrInagnirdadAtuteSAmavo naH ||\\

10.115 (varga 19) verse 6a
vAjintamAya sahyase supitrya tRSu cyavAno anu jAtavedase |\\

10.115 (varga 19) verse 6c
anudre cid yo dhRSatA varaM sate mahintamAya dhanvanedaviSyate ||\\

10.115 (varga 19) verse 7a
evAgnirmartaiH saha sUribhirvasu STave sahasaH sUnaronRbhiH |\\

10.115 (varga 19) verse 7c
mitrAso na ye sudhitA RtAyavo dyAvo na dyumnairabhi santi mAnuSAn ||\\

10.115 (varga 19) verse 8a
Urjo napAt sahasAvanniti tvopastutasya vandate vRSA vAk |\\

10.115 (varga 19) verse 8c
tvAM stoSAma tvayA suvIrA drAghIya AyuH pratarandadhAnAH ||\\

10.115 (varga 19) verse 9a
iti tvAgne vRSTihavyasya putrA upastutAsa RSayo.avocan |\\

10.115 (varga 19) verse 9c
tAMshca pAhi gRNatashca sUrIn vaSaD vaSaL ityUrdhvAso anakSan namo nama ityUrdhvAso anakSan ||\\


10.116 (varga 20) verse 1a
pibA somaM mahata indriyAya pibA vRtrAya hantaveshaviSTha |\\

10.116 (varga 20) verse 1c
piba rAye shavase hUyamAnaH piba madhvastRpadindrA vRSasva ||\\

10.116 (varga 20) verse 2a
asya piba kSumataH prasthitasyendra somasya varamAsutashya |\\

10.116 (varga 20) verse 2c
svastidA manasA mAdayasvArvAcIno revatesaubhagAya ||\\

10.116 (varga 20) verse 3a
mamattu tvA divyaH soma indra mamattu yaH sUyatepArthiveSu |\\

10.116 (varga 20) verse 3c
mamattu yena varivashcakartha mamattu yenaniriNAsi shatrUn ||\\

10.116 (varga 20) verse 4a
A dvibarhA amino yAtvindro vRSA haribhyAM pariSiktamandhaH |\\

10.116 (varga 20) verse 4c
gavyA sutasya prabhRtasya madhvaH satrA khedAmarushahA vRSasva ||\\

10.116 (varga 20) verse 5a
ni tigmAni bhrAshayan bhrAshyAnyava sthirA tanuhiyAtujUnAm |\\

10.116 (varga 20) verse 5c
ugrAya te saho balaM dadAmi pratItyAshatrUn vigadeSu vRshca ||\\

10.116 (varga 21) verse 6a
vyarya indra tanuhi shravAMsyoja sthireva dhanvano'bhimAtIH |\\

10.116 (varga 21) verse 6c
asmadryag vAvRdhAnaH sahobhiranibhRSTastanvaM vAvRdhasva ||\\

10.116 (varga 21) verse 7a
idaM havirmaghavan tubhyaM rAtaM prati samrAL ahRNAnogRbhAya |\\

10.116 (varga 21) verse 7c
tubhyaM suto maghavan tubhyaM pakvo.addhIndra pibaca prasthitasya ||\\

10.116 (varga 21) verse 8a
addhIdindra prasthitemA havIMSi cano dadhiSva pacatotasomam |\\

10.116 (varga 21) verse 8c
prayasvantaH prati haryAmasi tvA satyAH santuyajamAnasya kAmAH ||\\

10.116 (varga 21) verse 9a
prendrAgnibhyAM suvacasyAmiyarmi sindhAviva prerayaMnAvamarkaiH |\\

10.116 (varga 21) verse 9c
ayA iva pari caranti devA ye asmabhyandhanadA udbhidashca ||\\


10.117 (varga 22) verse 1a
na vA u devAH kSudhamid vadhaM dadurutAshitamupagachanti mRtyavaH |\\

10.117 (varga 22) verse 1c
uto rayiH pRNato nopa dasyatyutApRNanmarDitAraM na vindate ||\\

10.117 (varga 22) verse 2a
ya AdhrAya cakamAnAya pitvo.annavAn sanraphitAyopajagmuSe |\\

10.117 (varga 22) verse 2c
sthiraM manaH kRNute sevate purotocit sa marDitAraM na vindate ||\\

10.117 (varga 22) verse 3a
sa id bhojo yo gRhave dadAtyannakAmAya carate kRshAya |\\

10.117 (varga 22) verse 3c
aramasmai bhavati yAmahUtA utAparISu kRNute sakhAyam ||\\

10.117 (varga 22) verse 4a
na sa sakhA yo na dadAti sakhye sacAbhuve sacamAnAyapitvaH |\\

10.117 (varga 22) verse 4c
apAsmAt preyAn na tadoko asti pRNantamanyamaraNaM cidicHet ||\\

10.117 (varga 22) verse 5a
pRNIyAdin nAdhamAnAya tavyAn drAghIyAMsamanupashyeta panthAm |\\

10.117 (varga 22) verse 5c
o hi vartante rathyeva cakrAnyam\-anyamupa tiSThanta rAyaH ||\\

10.117 (varga 23) verse 6a
moghamannaM vindate apracetAH satyaM bravImi vadha it satasya |\\

10.117 (varga 23) verse 6c
nAryamaNaM puSyati no sakhAyaM kevalAgho bhavatikevalAdI ||\\

10.117 (varga 23) verse 7a
kRSannit phAla AshitaM kRNoti yannadhvAnamapa vRN^ktecaritraiH |\\

10.117 (varga 23) verse 7c
vadan brahmAvadato vanIyAn pRNannApirapRNantamabhi SyAt ||\\

10.117 (varga 23) verse 8a
ekapAd bhUyo dvipado vi cakrame dvipAt tripAdamabhyetipashcAt |\\

10.117 (varga 23) verse 8c
catuSpAdeti dvipadAmabhisvare sampashyanpaN^ktIrupatiSThamAnaH ||\\

10.117 (varga 23) verse 9a
samau cid dhastau na samaM viviSTaH sammAtarA cin nasamaM duhAte |\\

10.117 (varga 23) verse 9c
yamayoshcin na samA vIryANi jñAtI citsantau na samaM pRNItaH ||\\


10.118 (varga 24) verse 1a
agne haMsi nyatriNaM dIdyan martyeSvA |\\

10.118 (varga 24) verse 1c
sve kSayeshucivrata ||\\

10.118 (varga 24) verse 2a
ut tiSThasi svAhuto ghRtAni prati modase |\\

10.118 (varga 24) verse 2c
yat tvA srucaHsamasthiran ||\\

10.118 (varga 24) verse 3a
sa Ahuto vi rocate.agnirILenyo girA |\\

10.118 (varga 24) verse 3c
srucA pratIkamajyate ||\\

10.118 (varga 24) verse 4a
ghRtenAgniH samajyate madhupratIka AhutaH |\\

10.118 (varga 24) verse 4c
rocamAnovibhAvasuH ||\\

10.118 (varga 24) verse 5a
jaramANaH samidhyase devebhyo havyavAhana |\\

10.118 (varga 24) verse 5c
taM tvA havantamartyAH ||\\

10.118 (varga 25) verse 6a
taM martA amartyaM ghRtenAgniM saparyata |\\

10.118 (varga 25) verse 6c
adAbhyaMgRhapatim ||\\

10.118 (varga 25) verse 7a
adAbhyena shociSAgne rakSastvaM daha |\\

10.118 (varga 25) verse 7c
gopA RtasyadIdihi ||\\

10.118 (varga 25) verse 8a
sa tvamagne pratIkena pratyoSa yAtudhAnyaH |\\

10.118 (varga 25) verse 8c
urukSayeSudIdyat ||\\

10.118 (varga 25) verse 9a
taM tvA gIrbhirurukSayA havyavAhaM samI****dhire |\\

10.118 (varga 25) verse 9c
yajiSThaM mAnuSe jane ||\\


10.119 (varga 26) verse 1a
iti vA iti me mano gAmashvaM sanuyAmiti |\\

10.119 (varga 26) verse 1c
kuvitsomasyApAmiti ||\\

10.119 (varga 26) verse 2a
pra vAtA iva dodhata un mA pItA ayaMsata |\\

10.119 (varga 26) verse 2c
kuvit ... ||\\

10.119 (varga 26) verse 3a
un mA pItA ayaMsata rathamashvA ivAshavaH |\\

10.119 (varga 26) verse 3c
kuvit ... ||\\

10.119 (varga 26) verse 4a
upa mA matirasthita vAshrA putramiva priyam |\\

10.119 (varga 26) verse 4c
kuvit ... ||\\

10.119 (varga 26) verse 5a
ahaM taSTeva vandhuraM paryacAmi hRdA matim |\\

10.119 (varga 26) verse 5c
kuvit ... ||\\

10.119 (varga 26) verse 6a
nahi me akSipaccanAchAntsuH pañca kRSTayaH |\\

10.119 (varga 26) verse 6c
kuvit ... ||\\

10.119 (varga 27) verse 7a
nahi me rodasI ubhe anyaM pakSaM cana prati |\\

10.119 (varga 27) verse 7c
kuvit ... ||\\

10.119 (varga 27) verse 8a
abhi dyAM mahinA bhuvamabhImAM pRthivIM mahIm |\\

10.119 (varga 27) verse 8c
kuvit... ||\\

10.119 (varga 27) verse 9a
hantAhaM pRthivImimAM ni dadhAnIha veha vA |\\

10.119 (varga 27) verse 9c
kuvit ... ||\\

10.119 (varga 27) verse 10a
oSamit pRthivImahaM jaN^ghanAnIha veha vA |\\

10.119 (varga 27) verse 10c
kuvit ... ||\\

10.119 (varga 27) verse 11a
divi me anyaH pakSo.adho anyamacIkRSam |\\

10.119 (varga 27) verse 11c
kuvit ... ||\\

10.119 (varga 27) verse 12a
ahamasmi mahAmaho.abhinabhyamudISitaH |\\

10.119 (varga 27) verse 12c
kuvit ... ||\\

10.119 (varga 27) verse 13a
gRho yAmyaraMkRto devebhyo havyavAhanaH |\\

10.119 (varga 27) verse 13c
kuvit ... ||\\