अथ dvitiiyoÕdhyAyaH अथ निर्वचनम् । तद् येषु पदेषु स्वरसंस्कारौ समर्थौ प्रादेशिकेन विकारेणान्वितौ स्वातां तथा तानि निर्ब्रूयात् । athAnanviteÕrtheÕprAdeshike vikAreÕrthanityaH परीक्षेत । केनाचिद् वृत्तिसामान्येन । अविद्यमाने sAmAnyeÕpyakshharavarNasAmAnyAnnirbrUyAt.h | न त्वेव न निर्ब्रूयात् । न संस्कारमाद्रियेत । विशयवत्यो हि वृत्तयो भवन्ति । यथार्थं विभक्तीः सन्नमयेत् । प्रत्तमवत्तमिति धात्वादी एव शिष्येते । अथाप्यस्तेर्निवृत्तिस्थानेष्वादिलोपो भवति । स्तः । सन्तीति । अथाप्यन्तलोपो भवति । गत्वा । गतमिति । अथाप्युपधालोपो भवति । जग्मतुः । जग्मुरिति । अथाप्युपधाविकारो भवति । राजा । दण्डीति । आथापि वर्णलोपो भवति । तत्त्वा यामि । इति । अथापि द्विवर्णलोपः । तृच इति । अथाप्यादिविपर्ययो भवति । स्तोकाः । रज्जुः । सिकताः । तिर्क्वति । अथाप्यन्तव्यापत्तिर्भवति ॥ 1 ॥ ओघः । मेघः । नाधः । वधूः । मध्विति । अथापि वर्णोपाजनः । आस्थत् । द्वारः । भरूजेति । तद् यत्र स्वरादनन्तरान्तस्थान्तर्धातुर्भवति तद् द्विप्रकृतीनां स्थानमिति प्रदिशन्ति । तत्र सिद्वायामनुपपद्यमानायामितरयोपपिपादयिषेत् । tatraapyekeÕlpanishhpattayo भवन्ति । तद् यथैतत् । ऊतिः । मृदुः पृथुः । पृषतः । कुणारुमिति । अथापि भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यन्ते । दमूनाः । क्षेत्रसाधा इति । अथापि नेइगमेभ्यो भाषिकाः । उष्णम् । घृतमिति । अथापि प्रकृतय एवैकेषु भाष्यन्ते । विकृताय एकेषु । शवतिर्गतिकर्मा कंबोजेष्वेव भाष्यते । कंबोजाः कंबलभोजाः । कमनीयभोजा वा । कंबलः कमनीयो भवति । विकारमस्यार्येषु भाषन्ते । शव इति । दातिर्लवनार्थे प्राच्येषु । दात्रमुदीच्येषु । एवमेकपदानि निर्ब्रूयात् । अथ तद्धितसमासेष्वेकपर्वसु च पूर्वं पूर्वमपरमपरं प्रविभज्य निर्ब्रूयात् । दण्ड्यः पुरुषः [दण्डपुरुषः] | दण्डमर्हतीति वा । दण्डेन संपद्यत इति वा । दण्डो ददातेघारयतिकर्मणः । अत्रूरो ददते मणिमित्यभिभाषन्ते । दमनादित्यौपमन्यवः । दण्डमस्याकर्षतीति गर्हाअयाम् कष्यारज्जुरश्वस्य । कक्षं सेवते । कक्षो गाहतेः । क्स इति नामक्रणः । khyaatervaanarthakaoÕbhyaasaH | किमस्मिन् ख्यानमिति । कषतेर्वा । तत्सामान्यान्मनुष्यकक्षः । बाहुमूलसामान्यादश्वस्य ॥ 2 ॥ राज्ञः पुरुषो राजपुरुषः । राजा राजतेः । पुरुषः पुरि षादः । पुरि शयः । पूरयतेर्वा । पूरयत्यन्तरित्यन्तरपुरुषमभिप्रेत्य । ॥ यस्मात्परं नापरामस्ति किंचिद् यस्मान्नाणीयो न ज्यायोस्ति कश्चित् । वृक्ष ईव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ इत्यपि निगमो भवति । विश्चकद्राकर्षः वीति चकद्र इति श्वगतौ भाष्यते द्रातीति गतिकुत्सना । कद्रातीति द्रातिकुत्सना । चकद्राति कद्रातीति satoÕnarthakoÕbhyaasaH | तदस्मिन्नस्तीति विश्चकद्रः । कल्याणवर्णरूपः । कल्याणवर्णास्येवास्य रूपम् । कल्याणं कमनीयं भवति । वर्णो वृणोतेः । रूपं रोचतेः । एवं तद्धितसमासान्निर्ब्रूयात् । नैकपदानि निर्ब्रूयात् । नावैयाकरणाय । नानुपसन्नाय । अनिदंविदे वा } नित्यं hyavaGYaaturviGYaaneÕsuuyaa | उपसन्नाय तु निर्ब्रूयात् । यूओ वालं विज्ञातुं स्यात् । मेधाविने । तपस्विने वा ॥ 3 ॥ ॥ विद्या ह वै ब्राह्मणमा जगाम गोपाय मा shevadhishhTeÕhamasmi | asuuyakaayaanR^ijaveÕyataaya न मा ब्रूया वीर्यवती तथा स्याम् ॥ य आतृणत्त्यवितथेन कर्णावदुःखं कुर्वन्नमृतं प्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै न दुह्येत् कतमच्चनाह॥ ॥ अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा । यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत् ॥ ॥ यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । यस्ते न द्रुह्येत् कतमच्चनाह तस्मै मा ब्रूया निधिपाय ब्रह्मन् ॥ इति । निधिः शेवधिरिति ॥ 4 ॥ athaatoÕnukramishhyaamaH | गौरिति पृथिव्या नामधेयम् । यद् दूरं गता भवति । यच्चास्यां भूतानि गच्छन्ति । गातेर्वौकारो नामकरणः । अथापि पशुनामेह भवत्येतस्मादेव । अथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति । ॥ गोभिः श्रीणीत मत्सरम् ॥ इति पयसः । मत्सरः सोमः । मन्दतेस्तृप्तिकर्मणः । मत्सर इति लोभनाम । अभिमत्त एनेन धनं भवति । पयः पिबतेर्वा प्यायतेर्वा । क्षीरं क्षरतेः । घसेर्वेरो नामकरणः । उशीरमिति यथा । ॥ अंशुं दुहन्तो अध्यासते गवि ॥ इत्यधिषवणचर्मणः । अंशुः शमष्टमात्रो भवति । अननाय शं भवतीति वा । चर्म चरते वार् । उच्चृतं भवतीति वा । अथापि चर्म च श्लेष्मा च । ॥ गोभिः सन्नद्धो असि वीळयस्व ॥ इति रथस्तुतौ । अथापि स्नाव च श्लेष्मा च । ॥ गोभिः सन्नद्धा पतति प्रसूता ॥ इतीषुस्तुतौ । ज्यापि गौरुच्यते । गव्या चेत् ताद्धितम् । अथ चेन्न । गव्या गमयतीषूनिति ॥ 5 ॥ ॥ वृक्षेवृक्षे नियता मीमयद् गौस्ततो वयः प्र पतान्पूरुषादः ॥ वृक्षेवृक्षे धनुषिधनुषि । वृक्षो ब्रश्चनात् [वृत्वा क्षां तिष्ठतीति वा । क्षा क्षियतेः । निवासकर्मणेः] नियता मीमयद् गौः शब्दं करोति । मीमयतिः शब्दकर्मा । ततो वयः प्रपतन्ति । पुरुषानदनाय । विरिति शकुननाम । वेतेर्गतिकर्मणः । अथापीषुनामेह भवत्येतस्मादेव । aadityoÕpi गौरुच्यते । ॥ उतादः पुरुषो गवि ॥ पुर्ववति भास्वतीत्यौपमन्यवः । अथाप्यस्यैको रश्मिश्चंद्रमसं प्रति दीप्यते तदेतेनोपेक्षितव्यम् । aadityatoÕsya दीप्तिर्भवति । ॥ सुषुम्णः सूर्याश्मिश्चन्द्रमा गन्धार्वः ॥ इत्यपि निगमो भवति । soÕpi गौरुच्यते । ॥ अत्राह गोरमन्वत ॥ इति । तदुपरिष्टाद् व्याख्यास्यामः । sarveÕpi रश्मयो गाव उच्यन्ते ॥ 6 ॥ ॥ ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृंगा अयासः । अत्राह तदुरुगायस्य वृष्णः परमं पदमेव भाति भूरि ॥ तानि वां वास्तूनि कामयामहे गमनाय यत्र गावो [भूरिशृंगा] बहुशृंगाः । भूरीति बहुनो नामधेयम् । प्रभवतीति सतः । शृंगं श्रयतेर्वा । शृणातेर्वा । शम्नातेर्वा । शरणायोद्नतमिति वा । शिरसो निर्गतमिति वा । ayaasoÕyanaaH | तत्र तदुरुगायस्य विष्णोर्महागतेः परमं पदं परार्ध्यस्थमवभाति भूरि । [आदः पद्यतेः । तन्निधानात् पदम् । पशुपादप्रकृतिः प्रभागपादः । प्रभागपादसामान्यादितराणि पदानि । एवमन्येषामपि सत्त्वानां संदेहा दिद्यन्ते । तानि चेत् समानकर्माणि समाननिर्वचनानि । नानाकर्माणि चेन्नानानिर्वचनानि । यथार्थं निर्वक्तव्यानि । इतीमान्येकविंशतिः पृथिवीनामधेयान्यनुक्रान्तानि । तत्र निरृतिनिरमणात् । ऋच्छतेः कृच्छ्रापत्तिरितरा । सा पृथिव्या संदिह्यते । तयोर्विभागः । तस्या एषा भवति ॥ 7 ॥ ॥ य इर्ं चकार न सो अस्य वेद य इर्ं ददर्श हिरुगिन्नु तस्मात् । स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिमा विवेश ॥ भुप्रजाः कृच्छ्रमापद्यत इति परिव्राजकाः । वर्षकर्मेति नैरुक्ताः । य इर्ं चकारेति करोतिकिरती संदिग्द्यौ वर्षकर्मणा । न सो अस्य वेद मधमः । स एवास्य वेद मध्यमो यो ददर्शाअदित्योपहितम् । स मातुर्योनौ । मातान्तरिक्स्सम् । nirmiiyanteÕsmin.h भूतान्नि । योनिरन्तरिक्षम् । महानवयवः । प्रिवीतो वायुना । अयमपीतरो योनिरेतस्मादेव । परियुतो भवति । बहुप्रजा भूमिमापद्यते वर्षकर्मणा । शाकपूणिः संकल्पयाञ्चक्रे । सर्वा देवता जानानीति । तस्मै देवतोभयलिङ्गा प्रादुर्बभूव । तां न जज्ञे । तां पप्रच्छ । विविदिषाणि त्वेति सास्मा एतामृचमादिदेश । एषा मद् देवतेति ॥ 8 ॥ ॥ अयं स शिंक्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता । सा चितिभिर्न हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत॥ अयं स शब्दायते येन गौरभिप्रवृत्ता मिमाति । मायुं शब्दं करोति । मायुमिवादित्यमिति वा । वागेषा माध्यमिका । ध्वंसने megheÕdhishrataa | सा चित्तिभिः [कर्मभिर्नीचैः] निकरोति मर्त्यम् । विद्युद्भवन्ती प्रत्यूहते वव्रिम् । वव्रिरिति रूपनाम । वृणोतीति सतः । वर्षेण प्रच्छाद्य पृथिवीं तत्पुनरादत्ते ॥ 9 ॥ हिरण्यनामान्युत्तराणि पंचदश । हिरण्यं कस्मात् । हियत आयम्यमानमिति वा । हियते जनाज्जनमिति वा । हितरमणं भवतीती वा [हृदयरमणं भवतीति वा] | हर्यतेर्वा स्यात् प्रेप्साकर्मणः । अन्तरिक्षनामान्युत्तराणि षोडश । अन्तरिक्षं कस्मात् । अन्तरा क्षान्तं भवति । अन्तरेमे इति वा । शरीरेष्वन्तरिक्षयमिति वा। तत्र समुद्र इत्येतत् पार्थिवेन समुद्रेणसंदिह्यते । समुद्रः कस्मात् । समुद्द्रवन्त्यस्मादापः । समभिद्रवन्त्येनमापः । saMamodanteÕsminbhUtAni | समुदको भवति । समुनत्तीति वा । तयोर्विभागः । तत्रेतिहासमाचक्षते । देवापिश्चार्ष्टिषेणः शंतनुश्च कौरव्यौ भ्रातरौ बभूवतुः । स शंतनुः कनीयानभिषेचयांचक्रे । देवापिस्तपः प्रतिपेदे । ततः शंतनो राज्ये द्वादश वर्षाणि देवो न ववर्ष । तमूचुर्ब्राह्मणाः । अधर्मस्त्वया चरितः । ज्येष्ठं भ्रातरमन्तरित्याभिषेचितम् । तस्मात्ते देवो न वर्षतीति । स शंतनुर्देवापिं शिशिक्स्श राज्येन । तमुवाच देवाप्रिः । purohitasteÕsaani | याजयानि च त्वेति । तस्यैताअद् पर्षकामसूक्तम् । तस्यैषा भवति ॥ 10 ॥ ॥ आर्ष्टिषेणो होत्रमृषिर्नि षीदन्देवापिर्देवसुमतिंचिकित्वान् । स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥ आर्ष्टिषेण ऋष्टिषेणस्य पुत्रः । इषितसेनस्येति वा । सेना सेश्वरा । समानगतिर्वा । पुत्रः पुरु त्रायते । निपरणाद्वा । पुन्नरकं ततस्रायत इति वा । होत्रमृषिर्निषीदन् । ऋषिर्दर्शनात् । स्तोमान्ददर्शेत्यौपमन्यवः । ॥ तद्यदेनांस्तपस्यमानान् ब्रह्म स्वयंभ्वभ्यानर्षत् [तं R^ishhayoÕmavan] तदृषीणामृषित्वम् ॥ इति विज्ञायते । देवापिरेवानामाप्त्या स्तुत्या च प्रदानेन च देवसुमतिं देवानां कल्याणीं मतिं चिकित्वांश्चेतनावान् । स उत्तरस्मादधरं समुद्रम् । उत्तर उद्धततरो भवति । adharoÕdhoraH | अधो न धावतीत्यूर्ध्वगतिः प्रतिषिद्धा |तस्योत्तरा भूयसे निर्वचनाय ॥ 11 ॥ यद्देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् । देवशुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥ शन्तनुः शं tanoÕstviti वा । शमस्मै तन्वा अस्त्विति वा । पुरोहितः पुर एनं दधति । होत्राय वृतः kR^ipaayamaaNoÕnvadhyaayat.h | देवशुतं देवा एनं शृण्वन्ति [वृष्टिवानिं] वृष्टियाचिनम् । रराणो रातिरभ्यस्तः । बृहस्पतिर्ब्रह्मासीत् । soÕsmai वाचमयच्छत् । बृहदुपन्याख्यातम् ॥ 12 ॥ ॥ सूर्यमादितेयम् ॥ [अदितेः प्रुत्रम्] | एवमन्याअसामपि देवतानामादित्यप्रवादाः स्तुतयो भवन्ति । तद् यथैतन्मित्रस्य वरुणस्यार्यम्णो दक्षस्य भगस्यांशस्येति । अथापि मित्रावरुणयोः । ॥ आदित्या दानुनस्पती ॥ दानपती । अथापि मित्रस्यैकस्य । ॥ प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन ॥ इत्यपि निगमो भविति । अथापि वरुणस्येइकस्य ॥ अथा वयमादित्य व्रते तव ॥ व्रतमिति कर्मनाम । निवृत्तिकर्म वारयतीइति सतः । इदमपीतरड्**रतमेतस्मादेव वृणोतीति सतः । अन्नमपि व्रतमुच्यते । यदावृणोति श्रीरम् ॥ 13 ॥ स्वरादित्यो भवति । सु अरणः । सु ईरणः । स्वृतो रसान् । स्वृतो भासं ज्योतिषाम् । स्वृतो भासेति वा । एतेन द्यौर्व्याख्याता । पृश्निरादित्यो भवति । प्राशुत एनं वरृण इति नैरुक्ताः । संस्पृष्टो रसान् । संस्प्रष्टा भासं ज्योतिषाम् । संस्प्रष्ट्प् भासेति वा । अथ द्यौः । संस्पृष्टा ज्योतिर्भिः पुण्यकृद्भिश्च । नाक आदित्यो भवति [नेता रसानाम्] नेता भासाम् । ज्योतिषां प्रणयः । अथ द्यौः । कमिति सुख्हनाम । प्रतिषिद्धं प्रतिषिध्येत । ना वा अमुं लोकं जग्मुषे किं च नाकम् । न वा अमुं लोकं जग्मुषे किं च नासुखम् । पुण्यकृतो ह्येव तत्र गच्छन्ति । गौरादित्यो भवति । गमयति रसान् । गच्छत्यन्तरिक्षे । अथ द्यौः । यत्पृथिव्या अधिदूरं गता भवति । यच्चास्यां ज्योतींषि गच्छन्ति । विष्टबादित्यो भवति । आविष्टो रसान् । आविष्टो भासं ज्योतिषाम् । आविष्टो भासेति वा । अथ द्यौः । आविष्टा ज्योतिर्भिः पुण्यकृद्भिश्च । नभ आदित्यो भवति । [नेता रसानां] | नेता भासाम् । ज्योतिषां प्रणयः । अपि वा भन एव स्याद्विपरीतः । न न भातीति वा । एतेन द्यौर्व्याख्याता ॥ 14 ॥ रश्मीनामान्युत्तराणि पंचदश । रश्मिर्यमनात् । तेषामादितः साधारणानि पञ्चाश्वरश्मिभिः । दिङ्नामान्युत्तराण्यष्टौ । दिशः कस्मात् । दिशतेः । आसदनात् । अपि वाभ्यशनात् । तत्र काष्ठा इत्येतदनेकस्यापि सत्त्वस्य [नाम] भवति । काष्ठा दिशो भवन्ति । क्रान्त्वा स्थिता भवन्ति । काष्ठा उपदिशो भवन्ति । इतरेतरं क्रान्त्वा स्थिता भवन्ति । aadityoÕpi काष्ठोच्यते । क्रान्त्वा स्थितो भवति । aajyantoÕpi काष्ठोच्यते । क्रान्त्वा स्थितो भवति । aapoÕpi काष्ठा उच्यन्ते । क्रान्त्वा स्थिता भवन्तीति स्थवराणां ॥ 15 ॥ ॥ अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् । वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥ अति ष्थन्तीनामनिविशमानानामित्यस्थावराणां काष्ठानां मध्ये निहितं शरीरं मेघः । शरीरं शृणातेः । शम्नातेर्वा । वृत्रस्य [निण्यं] निर्णामं विचरन्ति विजानन्त्याप इति । दीर्घं द्राघतेः । तमस्तनोतेः । आशायदाशेतेः । indrashatrurindroÕsya शमयिता वा शातयिता वा । तस्मादिन्द्रशत्रुः । तत्को वृत्रः । मेघ इति नैरुक्ताः । [tvaashhTroÕsura इत्यैतिहासिकाः । ] अपां च ज्योतिषश्च मिश्रीभावकर्मणो वर्षकर्म जायते । तत्रोपमार्थेन युद्धवर्णा भवन्ति । अहिवत्तु खलु मन्त्रवर्णा ब्राह्मणवादाश्च । विवृद्ध्या शरीरस्य स्रोतांसि निवारयाञ्चकार । तस्मिन् होते प्रसस्यन्दिर आपः । तदभिवादिन्येषर्ग्भवति ॥ 16 ॥ ॥ दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः । अपां विलमपिहितं यासीद्धत्रं जघन्वां उप तद्ववार ॥ दासपत्नीर्दासाधिपत्यः । दासो दस्यतेः । उपदासयति कर्माणि । अहिगोपा अतिष्ट्ःअन् । अहिना गुप्ताः । अहिरयनात् । एत्यन्तरिक्षे । अयमपीतरो Ôhiretasmaadeva | निर्हसितोपसर्गः । आहन्तीति । निरुद्धा आपः पणिनेव गावः । पणिर्वणग्भवति । पणिः । पणनात् । वणिक् पण्यं नेनेक्ति । अपां बिलमपिहितं यदासीत् बिलं भरं भवति बिभर्तिः । वृत्रं जघ्निवान् । अपववार तत् । वृत्रो वृणोतेर्वा । वर्ततेर्वा । वर्धतेर्वा । यदवृणोत्तदु वृत्रस्य वृत्रत्वम् । इति विज्ञायते । यदवर्तत तदु वृत्रस्य वृत्रत्वम् । इति विज्ञायते । यदवर्धत तदु वृत्रस्य वृत्रत्वम् । इति विज्ञायते ॥ 17 ॥ रात्रिनामान्युत्तराणि त्रयोविंशतिः । रात्रिः कस्मात् । प्ररमयति भूतानि नक्तङ्चारीणि । उपरमयतीतराणि ध्रुवीकरोति । रातेर्वा स्याद्दानकर्मणः । प्रदीयन्ते ÔsyaamavashyaayaaH | उषोनामान्युत्तराणि षोड्श । उषाः कस्मात् । उच्छतीति सत्याः । रात्रेरपरः कालः । तस्या एषा भवाति ॥ 18 ॥ ॥ इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । यथा प्रसूता सवितुः सवायं एवा रात्र्युषसे योनिमारैक् ॥ इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत् । चित्रं प्रकेतनं प्रज्ञाततममजनिष्ट विभूततमम् । यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्यैवं रात्र्युषसे योनिमरिचत् स्थानम् । स्त्रीयोनिरभियुत एनां गर्भः । तस्या एषापरा भवति ॥ 19 ॥ ॥ रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ रुशद्वत्सा सूर्यवत्सा । रुशदिति वर्णनाम । रोचतेर्ज्वलतिकर्मणः । सूर्यमस्या वत्समाह । साहचर्यात् । रसहरणाद्वा । रुशती श्वेत्यागात् । श्वेत्या श्वेततेः । अरिचत् कृष्णा सदनान्यस्याः कृष्णवर्णा राअत्रिः । कृष्णं कृष्यतेः ॥ निकृष्टो वर्णः । अथैने संस्तौति । समानबन्धू समानबन्धने । अमृते अमरणधर्माणौ । अनूची [अनूच्याविति] | इतीतरेतरमभिप्रेत्य । द्यावा वर्णं चरतः । ते एव द्यावौ । द्योतनात् । अपि वा द्यावा चरतस्तया [सह] चरत इति स्यात् । आमिनाने [आमिन्वाने] | अन्योन्यस्याध्यात्मं कुर्वाणे । अहर्नामान्युत्तराणि द्वादश । अहः कस्मात् । उपाहरन्त्यस्मन् कर्माणि । तस्यैव्*a निपातो भवति वैश्वानरीयायामृचि ॥ 20 ॥ ॥ अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः । वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥ अहश्च कृष्णं रात्रिः । शुक्लं चाहरर्जुनम् । विवर्तेते रजसी वेद्याभिर्वेदितव्य्*आभिः प्रवृत्तिभिः । वैश्वानरो जायमान इव । उद्यन्नादित्यः । सर्वेषां ज्योतिषांराजा । अवाहन्नग्निर्ज्योतिषा तमांसि मेघनामान्युत्तराणि त्रिशत् । मेघः कस्मात् । मेहतीति सतः । आ उपर उपल इत्येताभ्यां साधारणानि पुर्वतनामभिः । उपर उपलो मेघो भवति । uparamanteÕsminnabhraaNi | उपरता आप इति वा । तेषामेषा भवति ॥ 21 ॥ ॥ देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन् । त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पूरीषम् ॥ देवानां नर्माणे प्रथमा अतिष्ठन्माध्यमिका देवगणाः । प्रथम इति मुख्यनाम । प्रतमो भवति । [कृन्तत्रमन्तरिक्षम् । विकर्तनं मेघानाम् |] विकर्तनेन मेघानामुदकं जायते । त्रयस्तपन्ति पृथिवीमनूपाः । पर्जन्यो वायुरादित्यः शीतोष्णवर्षैरोषधीः पाचयन्ति । अनूपा अनुवपन्ति लोकान्त्स्वेन स्वेन कर्मणा । ayamapiitaroÕnuupa एतस्मादेव । अनूप्यत उदकेन । अपि वान्वाबिति स्यात् । यथा प्रागिति । तस्यानूप इति स्यात् । यथा प्राचीनमिति । द्वा बृबूकं वहतः पुरीषं । वाय्वादित्या उदकम् । बृबूकमित्युदकनाम । ब्र्वीतेः [वा] शब्दकर्मणः । भ्रंशतेर्वा । पुरीषं पृणातेः । पूरयतेर्वा ॥ 22 ॥ ॥ इयं शुश्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥ इयं शुष्मैः शोषणैः । शुष्ममिति बलनाम । शोषयतीति सतः । बिसं बिस्यतेर्भेदनकर्मणः । वृद्धिकर्मणो वा । सानु समुच्छ्रितं भवति । समुन्नुन्नमिति वा । महद्भिरूर्मिभिः । पारावतघ्नीं पारावारघातिनीम् । पारं परं भवति । अवारमवरम् । अवनाअय सुप्रवृत्ताभिः [शोभनाभिः] स्तुतिभिः सरस्वतीं [नदीं] कर्मभिः परिचरेम । उदकनामान्युत्तराण्येकशतम् । उदकं कस्मात् । उनत्तीति सतः नदीनामान्युत्तराणि सप्तत्रिंशत् । नद्यः कस्मात् । नदना [इमा] भवन्ति । शब्दवत्यः । बहुलमासां नैघण्टुकं वृत्तम् । आश्चर्यमिव प्राधान्येन । तत्रेतिहासमाचक्षते । विश्वामित्र ऋसिः सुदासः पैजवनस्य पुरोहितो बभूव । विश्वामित्रः सर्वमित्रः । सर्वं संसृतम् । सुदाः कल्याणदानः । पैजवनः पिजवनस्य पुत्रः । पिजवनः पुनः स्पर्धनीयजवो वा । अमिश्रीभावगतिर्बा । स वित्तं गृहीत्वा विपाट्छुतुद्योः सम्मेदमाययौ । अनुययुरितरे । स विश्वामित्रो नदीस्तुष्टावा । गाघा भवतेति । अपि द्विवत् । अपि भुवत् । तद् यद् द्विवदुपरिष्टात्तद् व्याक्यास्यामः । अथैतद्बहुवत् ॥ 24 ॥ ॥ रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषावस्यूरह्वे कुशिकस्य सूनुः ॥ उपरमध्वं मे वचसे सोम्याय सोमसम्पादिने । ऋतावरीरृतवत्यः । ऋतमित्युदकनाम । प्रत्यृतं भवति । मुहूर्तमेवैरयनैरवनैर्वा । मुहूर्तो मुहूरृतुः । ऋतुरर्त्तेर्गतिकर्मणः । प्रक्ष्णुतः कालः । कालः कालयतेर्गतिकर्मणः । प्राभिह्वयामि सिन्धुं बृहत्या महत्या मनीषया मनस ईषया स्तुत्या प्रज्ञया वावनाय । कुशिकस्य सूनुः । कुशिको राजा बभूव । क्रोशतेः शब्दकर्मणः । क्रंशतेर्वा स्यात्प्रकाशयति कर्मणः । साधु विक्रो shayitaaÕrthaanaamiti वा । नद्यः प्रत्यूचुः ॥ 25 ॥ ॥ इन्द्रो अस्मां अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् । devoÕnayatsavitaa सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥ indroÕsmaanaradadvajrabaahuH | रदतिः खनतिकर्मा । अपाहन् वृत्रं परिधिं नदीनामिति व्याख्यातम् । devoÕnayatsavitaa | सुपाणिः कल्याणपाणिः । पाणिः पणायतेः पूजाकर्मणः । प्रगृह्य पाणी देवान् पूजयन्ति । तस्य वयं प्रसवे याम उर्वीः । उर्व्य ऊर्णोतेः । वृणोतेरित्यौर्णवाभः । प्रत्याख्यायान्तत आशुश्रुवुः ॥ 26 ॥ ॥ आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन । नि ते नंसइ पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥ आशृणवाम ते कारो वचनानि । याहि दूरादनसा च रथेन च निनमाम ते पाययमानेव योषा पुत्रम् । मर्यायेव कन्या परिष्वजनाय । निनमा इति वा । अश्वनामान्युत्तराणि षड्विंशतिः । तेषामष्टा उत्तराणि बहुवत् । अश्वः कस्मात् । ashruteÕdhvaanam.h | महाशनो भवतीति वा । तत्र दधिक्रा इत्येतद् दधत् क्रामतीति वा । दधत् क्रन्दतीति वा । दधदाकारी भवतीति वा । तस्याश्ववद्देवतावच्च निगमा भवन्ति । तद् यद् देवतावदुपरिष्टात्तद् व्याख्यास्यामः । अथैतदश्ववत् ॥ 27 ॥ ॥ उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि । क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत् ॥ अपि स वाजी वेजनवान् । क्षेपणमनु tuurNamashruteÕdhvaanam.h | ग्रीवायां बद्धः । ग्रीवा गिरतेर्वा । ग्रृणातेर्वा । गृह्णातेर्वा । अपि कक्ष आसनीति व्याख्यातम् । क्रतुं दधिक्राः कर्म वा प्रज्ञां वा । अनुसंतवीत्वत् । तनोतेः पूर्वया प्रकृत्या निगमः । पथामङ्कांसि पथां कुटिलानि । पन्थाः पततेर्वा । पद्यतेर्वा । पन्थतेर्वा । अङ्को ÔJNchateH । आपनीफणदिति फणतेश्चर्करीतवृत्तम् ॥ दशोत्तराण्यादिष्टोपयोजनानीत्याचक्षते साहर्चयज्ञानाय । ज्वलतिकर्माण उत्तरे धातव एकादश । तावन्त्येवोत्तराणि ज्वलतो नामधेयानि नामधेयानि ॥ 28 ॥ ||| इति dvitiiyoÕdhyaayaH |||