9.3.1.1
athaáto vaishvaanaráM juhoti | átraiSa sárvo 'gnih- sáMskRtah- sá eSó 'tra vaishvaanaró devátaa tásmaa etáddhavírjuhoti tádenaM havíSaa devátaaM karoti yásyai vaí devátaayai havírgRhyáte saá devátaa na saa yásyai ná gRhyate dvaádashakapaalo dvaádasha maásaah- saMvatsaráh- saMvatsaró vaishvaanaráh-

9.3.1.2
yadvévaita&M vaishvaanaraM juhotí | vaishvaanaraM vaá etámagníM janayiSyánbhavati támadáh- purástaaddiikSaNiíyaayaaM réto bhUtáM siñcati yaadRgvai yónau rétah- sicyáte taadR!gjaayate tadyattátra vaishvaanaraM réto bhUtáM siñcáti tásmaadayámihá vaishvaanaró jaayata upaaMshu tátra bhavati réto vai tátra yajñá upaaMshu vai rétah- sicyate nírukta iha níruktaM hi réto jaatam bhávati

9.3.1.3
sa yah- sá vaishvaanaráh- | ime sá lokaá iyámevá pRthivii víshvamagnirnáro 'ntárikSameva víshvaM vaayurnáro dyaúreva víshvamaadityo nárah-

9.3.1.4
te ye tá imé lokaáh- | idaM tachíra idámevá pRthivyóSadhayah- shmáshrUNi tádetadvíshvaM vaágevaa&gnih- sa nárah- so&páriSTaadasyá bhavatyupáriSTaaddhya&syaá agníh-

9.3.1.5
idámevaa&ntárikSam | tasmaádetádalómakamalómakamiva hya&ntárikSaM tádetadvíshvam praaNá evá vaayuh- sa nárah- sa mádhyenaasyá bhavati mádhyena hya&ntárikSasya vaayúh-

9.3.1.6
shíra eva dyaúh- | nákSatraaNi késhaastádetadvíshvaM cákSurevaa&dityah- sa nárastádavástaachorSNó bhavatyavástaaddhí divá aadityastádasyaitachíro vaishvaanará aatmaa&yámagníshcitá aatmaayámagníshcitá aatmaánamevaa&syaitátsaMskR!tya shírah- prátidadhaati

9.3.1.7
átha maarutaánjuhoti | praaNaa vaí maarutaáh- praaNaánevaa&sminnetáddadhaati vaishvaanaráM hutvaa shíro vai vaishvaanaráh- shiirSaMstátpraaNaándadhaati

9.3.1.8
éka eSá bhavati | ékamiva hi shírah- saptétare saptákapaalaa yádu vaa ápi bahu kR!tvah- saptá-sapta saptai&va táchiirSáNyeva tátsaptá praaNaándadhaati

9.3.1.9
nírukta eSá bhavati | níruktamiva hi shiró 'niruktaa ítare 'niruktaa iva hí praaNaastíSThannetáM juhoti tíSThatiiva hi shíra aásiina ítaraanaásata iva hí praaNaáh-

9.3.1.10
tadyaú prathamaú maarutaú juhóti | imau taú praaNau tau mádhye vaishvaanarásya juhoti mádhye hii&maú shiirSNáh- praaNaú

9.3.1.11
átha yaú dvitiíyau | imau tau tau sámantikataraM juhoti sámantikataramiva hii&maú praaNaú

9.3.1.12
átha yaú tRtiíyau | imau tau tau sámantikataraM juhoti sámantikataramiva hii&maú praaNau vaágevaa&raNye 'nuúcyah- so& 'raNye 'nuúcyo bhavati bahu hí vaacaá ghoráM nigáchati

9.3.1.13
yádvevá vaishvaanaramaarutaánjuhóti | kSatraM vaí vaishvaanaro víNmaarutaáh- kSatráM ca tadvíshaM ca karoti vaishvaanaram puúrvaM juhoti kSatraM tátkRtvaa víshaM karoti

9.3.1.14
éka eSá bhavati | ekasthaM tátkSatrámekasthaaM shríyaM karoti baháva ítare vishi tádbhUmaánaM dadhaati

9.3.1.15
nírukta eSá bhavati | níruktamiva hí kSatramániruktaa ítaré 'nirukteva hi viT tíSThannetáM juhoti tíSThatiiva hí kSatramaásiina ítaraanaásta iva hi víT

9.3.1.16
taM vaá etám | puro 'nuvaakya&vantaM yaajya&vantaM váSaTkRte srucaá juhoti hastenai&vétaraanaásiinah- svaahaakaaréNa kSatraáyaiva tadvíshaM kRtaanukaraamánuvartmaanaM karoti

9.3.1.17
tádaahuh- | kathámasyaité puro 'nuvaakya&vanto yaajya&vanto váSaTkRte srucaá hutaá bhavantiítyetéSaaM vaí saptápadaanaam maarutaánaaM yaáni triíNi prathamaáni padaáni saa trípadaa gaayatrií puro 'nuvaakyaátha yaáni catvaáryuttamaáni saa cátuSpadaa triSTúbyaajye&dámevá kapúchalamayáM daNDáh- svaahaakaaró vaSaTkaará evámu haasyaité puro 'nuvaakya&vanto yaajya&vanto váSaTkRte srucaá hutaá bhavanti

9.3.1.18
tadyám prathamáM dakSiNató maarutáM juhóti | yaáh- sapta praácyah- srávanti taah- sa sá saptákapaalo bhavati sapta hi taa yaah- praácyah- srávanti

9.3.1.19
átha yám prathamámuttarató juhóti | Rtávah- sa sá saptákapaalo bhavati sapta hyR&távah-

9.3.1.20
átha yáM dvitiíyaM dakSiNató juhóti | pashávah- sa sá saptákapaalo bhavati sapta hí graamyaáh- pashávastamánantarhitam puúrvasmaajjuhotyapsu tátpashUnprátiSThaapayati

9.3.1.21
átha yáM dvitiíyamuttararó juhóti | sapta RSáyah- sa sá saptákapaalo bhavati sapta hí sapta 'rSáyastamánantarhitam puúrvasmaajjuhotyRtúSu tadR!SiinprátiSThaapayati

9.3.1.22
átha yáM tRtiíya dakSiNató juhóti | praaNaah- sa sá saptákapaalo bhavati sapta hí shiirSánpraaNaastamánantarhitam puúrvasmaajjuhotyánantarhitaaMstáchiirSNáh- praaNaándadhaati

9.3.1.23
átha yáM tRtiíyamuttarató juhóti | chándaaMsi sa sá saptákapaalo bhavati sapta hí caturuttaraáNi chándaaMsi tamánantarhitam puúrvasmaajjuhotyánantarhitaani tadR!SibhyashchándaaMsi dadhaati

9.3.1.24
átha yaáh- saptá pratiícyah- srávanti | so& 'raNye 'nuúcyah- sá saptákapaalo bhavati sapta hi taa yaáh- pratiícyah- srávanti so& 'syaiSó 'vaaN^ praaNá etásya prajaápateh- so& 'raNye 'nuúcyo bhavanti tirá iva tadyadáraNyaM tirá ivaM tadyadávaaN^ praaNastásmaadyá etaásaaM nadiínaam píbanti riprátaraah- shapanátaraa aahanasyavaadítaraa bhavanti tadyádyadetadaáhedám maarutaa íti tádasmaa ánnaM kRtvaápidadhaati ténainam priiNaati

9.3.1.25
sa yah- sá vaishvaanaro& | 'sau sá aadityó 'tha ye té maarutaá rashmáyaste té saptá saptákapaalaa bhavanti sápta-sapta hí maarutaá gaNaáh-

9.3.1.26
sá juhoti | shukrájyotishca citrájyotishca satyájyotishca jyótiSmaaMshcéti naámaanyeSaametaáni máNDalamevai&tátsaMskRtyaáthaasminnetaánrashmiínnaamagraáham prátidadhaati


9.3.2.1
athaáto vásordhaáraaM juhoti | átraiSa sárvo 'gnih- sáMskRtah- sá eSó 'tra vásustásmai devaá etaaM dhaáraam praágRhNaMstáyainamapriiNaMstadyádetásmai vásava etaaM dhaáraam praágRhNaMstásmaadenaaM vásordhaaretyaácakSate táthaivaa&smaa ayámetaaM dhaáraam prágRhNaati táyainam priiNaati

9.3.2.2
yádvevai&taaM vásordhaáraaM juhóti | abhiSeká evaa&syaiSá etadvaá enaM devaah- sárvaM kRtsnáM saMskRtyaáthainametaih- kaámairabhya&Siñcannetáyaa vásordhaárayaa táthaivai&namayámetatsárvaM kRtsnáM saMskRtyaáthainametaih- kaámairabhíSiñcatyetáyaa vásordhaárayaájyena pañcagRhiitenaúdumbaryaa srucaa tásyokto bándhuh-

9.3.2.3
vaishvaanaráM hutvaá | shíro vaí vaishvaanaráh- shiirSNo& vaa ánnamadyaté 'tho shiirSato vaá abhiSicyámaano 'bhíSicyate maarutaánhutvaá praaNaa vaí maarutaáh- praaNaíru vaa ánnamadyaté 'tho praaNéSu vaá abhiSicyámaano 'bhíSicyate

9.3.2.4
tadvaá araNye 'nuúcye | vaagvaá araNye 'nuúcyo vaaco& vaa ánnamadyaté 'tho vaacaa vaá abhiSicyámaano 'bhíSicyate tádetatsárvaM vásu sárve hye&te kaámaah- sai&Saá vasumáyo dhaáraa yáthaa kSorásya vaa sarpíSo vaivámaarabhyaáyaive&yámaajyaahutírhUyate tadyádeSaá vasumáyii dhaáraa tásmaadenaaM vásodhaaretyaácakSate

9.3.2.5
sá aaha | idáM ca ma idáM ca ma ítyanéna ca tvaa priiNaámyanéna caanéna ca tvaabhiSiñcaámyanéna cétyetadátho idáM ca me dehiidáM ca ma íti saá yadai&vai&Saa dhaáraagním praapnuyaadáthaitadyájuh- prátipadyeta

9.3.2.6
etadvaá enaM devaáh- | etenaánnena priitvai&taih- kaámairabhiSícyaitáyaa vásordhaárayaáthainametaankaámaanayaacanta tébhya iSTah- priito& 'bhíSikta etaankaamaanpraáyachattáthaivai&namayádetenaánnena priitvai&taih- kaámairabhiSícyaitáyaa vásordhaárayaáthainametaankaamaanyaacate tásmaa iSTáh- priito& 'bhíSikta etaankaámaanpráyachati dvaú-dvau kaámau sáMyunaktyávyavachedaaya yáthaa vyo&kasau saMyuñjyaádeváM yajñéna kalpantaamíti

9.3.2.7
etadvaí devaá abruvan | kénemaankaámaanprátigrahiiSyaama ítyaatmánaivétyabruvanyajño vaí devaánaamaatmaá yajñá u eva yájamaanasya sa yadaáha yajñéna kalpantamítyaatmánaa me kalpantaamítyevai&tádaaha

9.3.2.8
dvaadashásu kalpayati | dvaádasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaatyátho taávataivai&nametadánnenaabhíSiñcati caturdashásu kalpayatyaSTaasú kalpayati dashásu kalpayati trayodashásu kalpayati

9.3.2.9
athaardhendraáNi juhoti | sárvametadyádardhendraáNi sárveNaivai&nametátpriiNaatyátho sárveNaivai&nametádabhíSiñcati

9.3.2.10
átha gráhaanjuhoti | yajño vai gráhaa yajñénaivai&nametadánnena priiNaatyátho yajñénaivai&nametadánnenaabhíSiñcati


9.3.3.1
áthaitaányajñakratuúnjuhoti | agníshca me gharmáshca ma ítyetaírevai&nametádyajñakratúbhih- priiNaatyátho etaírevai&nametádyajñakratúbhirabhíSiñcati

9.3.3.2
áthaayúja stómaanjuhoti | etadvaí devaah- sárvaankaámaanaaptvaa&yúgbhi stómaih- svargáM lokámaayaMstáthaivai&tadyájamaanah- sárvaankaámaanaáptvaayúgbhi stómaih- svargáM lokámeti

9.3.3.3
tadvaí trayastriMshaadíti | ánto vaí trayastriMsho& 'yújaaM stómaanaamantatá eva táddevaáh- svargáM lokámaayaMstáthaivai&tadyájamaano 'ntatá evá svargáM lokámeti

9.3.3.4
átha yugmáto juhoti | etadvai chándaaMsyabruvanyaatáyaamaa vaá ayúja stómaa yugmábhirvayaM stómaih- svargáM lokáyayaaméti taáni yugmábhi stómaih- svargáM lokámaayaMstáthaivai&tadyájamaano yugmábhi stómaih- svargáM lokámeti

9.3.3.5
tadvaá aSTaacatvariMshaadíti | ánto vaá aSTaacatvaariMsho yugmátaaM stómaanaamantatá eva tacchándaaMsi svargáM lokámaayaMstáthaivai&tadyájamaano 'ntatá evá svargáM lokámeti

9.3.3.6
sá aaha | ékaa ca me tisráshca me cátasrashca me 'STaú ca ma íti yáthaa vRkSaM róhannúttaraamuttaraaM shaákhaaM samaalámbhaM róhettaadRktadyádveva stómaanjuhotyánnaM vai stómaa ánnenaivai&nametádabhíSiñcati

9.3.3.7
átha váyaaMsi juhoti | pashávo vai váyaaMsi pashúbhirevai&nametadánnena priiNaatyátho pashúbhirevai&nametadánnenaabhíSiñcati

9.3.3.8
átha naamagraáhaM juhoti | etadvaí devaah- sárvaankaámaanaaptvaáthaitámevá pratyákSamapriiNaMstáthaivai&tadyájamaanah- sárvaankaámaanaaptvaáthaitámevá pratyákSam priiNaati vaájaaya svaáhaa prasavaáya svaahéti naámaanyasyaitaáni naamagraáhamevai&nametátpriiNaati

9.3.3.9
tráyodashaitaáni naámaani bhavanti | tráyodasha maásaah- saMvatsarastrayodashaagnéshcitipuriiSaáNi yaávaanagniryaávatyasya maátraa taávataivai&nametátpriiNaati yádvevá naamagraáhaM juhoti naamagraahamevainametadabhiSiñcati

9.3.3.10
áthaaha | iyáM te raáNmitraáya yantaa&si yámana Urjé tvaa vR!STyai tvaa prajaánaaM tvaádhipatyaayetyánnaM vaa UrgánnaM vR!SThiránnenaivai&nametátpriiNaati

9.3.3.11
yádvevaáha | iyáM te raáNmitraáya yantaa&si yámana Urjé tvaa vR!STyai tvaa prajaánaaM tvaádhipatyaayétiidaM te raajyámabhíSikto 'siítyetánmitrásya tváM yantaa&si yámana Urjé ca nó 'si vR!STyai ca no 'si prajaánaaM ca na aádhipatyaayaasiityúpabruvata evai&nametádetásmai nah- sárvasmaa ásyetásmai tvaa sárvasmaa abhya&Sicaamahiíti tásmaadu hedám maanuSaM raájaanamabhíSiktamúpabruvate

9.3.3.12
átha kálpaanjuhoti | praaNaa vai kálpaah- praaNaánevaa&sminnetáddadhaatyaáyuryajñéna kalpataam praaNó yajñéna kalpataamítyetaánevaa&sminnetátkLptaánpraaNaándadhaati

9.3.3.13
dvaádasha kálpaanjuhoti | dvaádasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetátkLptaánpraaNaándadhaati yádveva kálpaanjuhóti praaNaa vai kálpaa amR!tamu vaí praaNaá amR!tenaivai&nametádabhíSiñcati

9.3.3.14
áthaaha stómashca yájushca R!kca saáma sa bRhácca rathantaraM céti trayií haiSaá vidyaánnaM vaí trayií vidyaánnenaivai&nametátpriiNaatyátho ánnenaivai&nametádabhíSiñcati svardevaa agnamaamR!taa abhUméti sva&rhi gáchatyamR!to hi bhávati prajaápateh- prajaá abhUméti prajaápaterhí prajaa bhávati veT svaahéti vaSaTkaáro haiSá paró 'kSaM yádveTkaaró vaSaTkaaréNa vaa vaí svaahaakaaréNa vaa devebhyó 'nnam prádiiyate tádenametaábhyaamubhaábhyaam priiNaati vaSaTkaaréNa ca svaahaakaaréNa caátho etaábhyaamevai&nametádubhaábhyaamabhíSañcatyátra taaM srúcamanuppraásyati yadatraájyaliptaM tannédbahirdhaa&gnerásadíti

9.3.3.15
tásyai vaá etásyai vásordhaáraayai | dyaúrevaa&tmaa&bhramuúdho vidyutstáno dhaáraiva dhaáraa divó 'dhi gaamaágachati

9.3.3.16
tásyai gaúrevaa&tmaá | uúdha evódha stána stáno dhaáraiva dhaáraa gorádhi yájamaanam

9.3.3.17
tásyai yájaamaana evaa&tmaám | baahuruúdhah- srukstáno dhaáraiva dhaáraa yájamaanaadádhi devaándevebhyó 'dhi gaaM gorádhi yájamaanaM tádetádanantámakSayyáM devaánaamánnam páriplavate sa yó haitádevaM védaiváM haivaa&syaitádanantámakSayyamánnam bhavatyathaátah- sampádeváh-

9.3.3.18
tádaahuh- | kathámamasyaiSaa vámordhaáraa saMvatsarámagnímaapnoti katháM saMvatsaréNaagnínaa sámpadyata íti SaSTíshca ha vai traáNi ca shataányeSaa vásordhaaraátha SaDátha páñcatriMshattáto yaáni SaSTishca triíNi ca shataáni taávanti saMvatsarasyaáhaani tátsaMvatsarasyaáhaanyaapnotyatha yaáni ST SaDvaá RtávastádRtUnaaM raátriiraapnoti tádubháyaani saMvatsarásyaahoraatraáNyaapnotyátha yaáni páñcatriMshatsá trayodasho maásah- sá aatmaá triMshádaatmaá pratiSThaa dvé praaNaa dve shíra evá pañcatriMshámetaávaanvaí saMvatsará evámu haasyaiSaa vásordhaáraa saMvatsarámagnímaapnotyeváM saMvatsaréNaagnínaa sámpadyata etaávatya u vaí shaaNDile& 'gnaú madhyato yájuSmatya íSTakaa úpadhiiyante 'gnáyo haite pR!thagyádetaa íSTakaa evámu haasyaite& 'gnáyah- pR!thagvásordhaárayaabhíhutaa bhavanti

9.3.3.19
tádaahuh- | kathámasyaiSaa vásordhaáraa mahádukthámaapnóti kathám mahato&kthéna sámpadyata ítyetásyaa eva vásordhaáraayai yaáni náva prathamaáni yájUMSi táttrivRchiró 'tha yaányaSTaácatvaariMshattaú caturviMshaú pakSaavátha yaáni páñcaviMshatih- sá pañcaviMshá aatmaátha yaanyékaviMshatistádekaviMsham púchamátha yaáni tráyastriMshatsa vashó 'tha yaá ashiitáyah- sai&vaa&shiitiinaamaáptirashiitíbhirhí mahádukthámaakhyaayaté 'tha yádUrdhvámashiitíbhyo yádevaa&dó mahatá ukthásyordhvámashiitíbhya etádasya tádevámu haasyaiSaa vásordhaáraa mahádukthámaapnótyevám mahato&kthéna sámpadyate


9.3.4.1
athaáto vaajaprasaviíyaM juhoti | ánnaM vai vaájo 'nnaprasaviíyaM haasyaitadánnamevaa&smaa eténa prásauti

9.3.4.2
etadvaá enaM devaáh- | etenaánnena priitvai&taih- kaámairabhiSícyaitáyaa vásordhaárayaáthainametadbhuúya evaa&priiNaMstáthaivai&namayámetádetenaánnena priitvai&taih- kaámairabhiSícyaitáyaa vásordhaárayaáthainametadbhuúya evá priiNaati

9.3.4.3
yádvevai&tádvaajaprasaviíyaM juhóti | abhiSeká evaa&syaiSá etadvaá etaM devaá etenaánnena priitvai&taih- kaámairabhiSícyaitáyaa vásordhaárayaáthainametadbhuúya evaa&bhya&SiñcaMstáthaivai&namayámetádetenaánnena priitvai&taih- kaámairabhiSícyaitáyaa vásordhaárayaáthainametadbhuúya evaa&bhíSiñcati

9.3.4.4
sarvauSadhám bhavati | sárvametadánnaM yátsarvauSadhaM sárveNaivai&nametadánnena priiNaatyátho sárveNaivai&nametadánnenaabhíSiñcati téSaamékamánnamúddharettásya naa&shniiyaadyaavajjiívamaúdumbareNa camasenaúdumbareNa sruvéNa táyorukto bándhushcátuh-srakto bhavatashcátasro vai díshah- sárvaabhya evai&nametáddigbhyó 'nnena priiNaatyátho sárvaabhya evai&nametáddigbhyó 'nnenaabhíSiñcati

9.3.4.5
yádvevai&tádvaajaprasaviíyaM juhóti | etaá ha devátaah- sutaá eténa savéna yénaitátsoSyámaaNo bhávati taá evai&tátpriiNaati taá asmaa iSTaáh- priitaá etáM savamánumanyante taábhiránumatah- sUyate yásmai vai raájaano raajyámanumányante sa raájaa bhavati na sa yásmai na tadyádagnaú juhóti tádagnímabhíSiñcatyátha yádetaábhyo devátaabhyo juhoti tádu taándevaánpriiNaati yá etásya savasyéshate

9.3.4.6
átha vaá etátpaarthaanyápi juhoti | etadvaí devaá akaamayantaátraiva sárvaih- savaíh- sUyemahiíti té 'traiva sárvaih- savaírasUyanta táthaivai&tadyájamaanó 'traiva sárvaih- savaíh- sUyate

9.3.4.7
tadyaáni paarthaáni | taáni raajasuúyasya vaajaprasaviíyaM tadyattaáni juhóti tádraajusuúyena sUyaté 'tha yaáni cáturdashóttaraaNi táto yaáni sapta puúrvaaNi taáni vaajapéyasya vaajaprasaviíyaM tadyattaáni juhóti tádvaajapéyena sUyaté 'tha yaáni saptóttaraaNi taányagnestadyattaáni juhóti tádagnisavéna sUyate

9.3.4.8
sa vaí raajasUyásya puúrvaaNi juhoti | átha vaajapéyasya raájaa vaí raajusuúyeneSTvaa bhávati samraáDvaajapéyena raajyámu vaa agré 'tha saámraajyaM tásmaadvaajapéyeneSTvaa ná raajasuúyena yajeta pratyavarohah- sa yáthaa samraaT sanraájaa syaáttaadRktát

9.3.4.9
agnéruttamaáni juhoti | sárve haité savaa yádagnisavah- sárvaM haitádagnisavéna sutó bhavati raájaa ca samraáTca tásmaadagnéruttamaáni juhoti

9.3.4.10
áthainaM kRSNaajine& 'bhíSiñcati | yajño vaí kRSNaajináM yajñá evai&nametádabhíSiñcati lomatashchándaaMsi vai lómaani chándah svevai&nametádabhiSiñcatyuttaratastásyopári bándhuh- praaciínagriive taddhí devatraá

9.3.4.11
taM haíke dakSiNato& 'gnérabhíSiñcanti | dakSiNato vaa ánnasyopacaarastádenamánnasyaárdhaadabhíSiñcaama íti na táthaa kuryaadeSaa vai díkpitR:NaáM kSipré haitaaM dísham praíti yaM táthaabhiSiñcánti

9.3.4.12
aahavaniíya u haíke 'bhíSiñcati | svargo vaí loká aahavaniíyastádenaM svargé loke& 'bhíSiñcaama íti na táthaa kuryaaddaívo vaá asyaiSá aatmaá maanuSo& 'yámanéna haasya te mártyenaatmánaitaM daívamaatmánaitaM daívamaánamanuprásajanti yaM táthaabhiSiñcánti

9.3.4.13
uttaratá evai&nabhíSiñcet | eSaá hobháyeSaaM devamanuSyaáNaaM digyadúdiicii praácii svaáyaamevai&nametáddishyaáyattam prátiSThitamabhíSiñcati na vai svá aayátane prátiSThito riSyati

9.3.4.14
aásiinam bhUtámabhíSiñcet | aásta iva vaí bhUtastíSThntam búbhUSantaM tíSThatiiva vai búbhUSanbastaajine púSTikaamamabhiSiñcétkRSNaajiné brahmavarcasákaamamubháyorubháyakaamaM táduttaratah- púchasyóttaraloma praaciínagriivamúpastRNaati

9.3.4.15
aáspRSTam parishrítah- | tadyátkRSNaajinamaáspRSTam parishríto bhávati tátho haasyaiSa daíva aatmaá kRSNaajine& 'bhíSikto bhavatyátha yádenamanvaárabdhamagniM tíSThantamabhiSiñcáti táthaa haitásmaaddaívaadabhíSekaanna vyávachidyate

9.3.4.16
agnaú hutvaáthainamabhíSiñcati | daívo vaá asyaiSá aatmaá maanuSo& 'yáM devaá u vaa agré 'tha manuSyaa&stásmaadagnaú hutvaáthainaM tásyaiva páriSiSTenaabhíSiñcatyátra táM sruvámanupraásyati

9.3.4.17
áthainaM dakSiNám baahúmanuparyaavR!tyaabhíSiñcati | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaaM sárasvatyai vaacó yantúryantréNaagneh- saámraajyenaabhíSiñcaamiíti vaagvai sárasvatii tásyaa idaM sárvaM yantráM savitR!prasUta evai&nametádanéna sárveNa sárasvatyai vaacó yanturyantréNaagneh- saámraajyenaabhíSiñcatyatra táM camasámanupraásyati yadátra víliptaM tannédbahirdhaa&gnerásadíti

9.3.4.18
taM vai mádhye paarthaánaamabhíSiñcati | saMvatsaro vaí paarthaáni saMvatsarásyaivai&nametánmadhyata aádadhaati SáT purástaajjuhóti SáDupáriSTaatSaDvaá Rtáva Rtúbhirevai&nametátátsuSuvaaNámubhayátah- párigRhNaati bR!haspátih- puúrveSaamuttamo bhávatiindra úttareSaam prathamo bráhma vai bR!haspatih- kSatramíndro bráhmaNaa caivai&nametátkSatréNa ca suSuvaaNámubháyatah- párigRhNaati


9.4.1.1
athaáto raaSTrabhR!to juhoti | raájaano vaí raaSTrabhR!taste hí raaSTraáNi bíbhratyetaá ha devátaah- sutaá eténa savéna yénaitátsoSyámaaNo bhávati taá evai&tátpriiNaati taá asmaa iSTaáh- priitaá etáM savamánumanyante taábhiránumatah- sUyate yásmai vai raájaano raajyámanumányante sa raájaa bhavati na sa yásmai na tadyadraájaano raaSTraáNi bíbhrati raájaana u eté devaastásmaadetaá raaSTrabhRtah-

9.4.1.2
yádvevai&taá raaSTrabhR!to juhóti | prajaápatervísrastaanmithunaanyúdakraamangandharvaapsaráso bhUtvaa taáni rátho bhUtvaa páryagachattaáni parígatyaatmánnadhattaatmánnakuruta táthaivai&naanyayámetátparigátyaatmándhatta aatmánkurute

9.4.1.3
sa yah- sá prajaápatirvyásraMsata | ayámeva sa yo& 'yámagníshciiyaté 'tha yaányasmaattaáni mithunaányudákraamannetaastaá devátaa yaábhya etájjuhóti

9.4.1.4
gandharvaapsaróbhyo juhoti | gandharvaapsaráso hí bhUtvódakraamannnátho gandhéna ca vaí rUpéNa ca gandharvaapsarásashcaranti tásmaadyah- káshca mithunámupapraíti gandháM caiva sá rUpáM ca kaamayate

9.4.1.5
mithunaáni juhoti | mithunaadvaa ádhi prájaatiryo vaí prajaáyate sá raaSTrám bhavatyáraaSTraM vai sá bhavati yo ná prajaáyate tadyánmithunaáni raaSTram bíbhrati mithunaá u eté devaastásmaadetaá raaSTrabhR!ta aájyena dvaadashagRhiiténa taá u dvaádashaivaáhutayo bhavanti tásyotro bándhuh-

9.4.1.6
puMse puúrvasmai juhoti | átha sriibhyah- púmaaMsaM tádviirye&Naatyaádadhaatyékasmaa iva puMsé juhóti bahviíbhya iva sriibhyastásmaadapyékasya puMsó bahvyo& jaayaá bhavantyubhaábhyaaM vaSaTkaaréNa ca svaahaakaaréNa ca puMsé juhóti svaanaakaaréNaivá striibhyah- púmaaMsameva tádviirye&Naatyaádadhaati

9.4.1.7
RtaaSaáDRtádhaaméti | satyasaáT satyádhaamétyetádagnírgandharvastasyaúSadhayo 'psarása ítyagnírha gandharva óSadhibhirapsaróbhirmithunéna sahóccakraama múdo naametyóSadhayo vai múda óSadhibhirhii&daM sárvam módate sá na idam bráhma kSatrám paatu tásmai svaáhaa vaaT taábhyah- svaahéti tásyokto bándhuh-

9.4.1.8
saMhita íti | asau vaá aadityáh- saMhitá eSa hya&horaatré saMdádhaati vishvásaamétyeSa hye&va sárvaM saáma suúryo gandharvastásya máriicayo 'psarása íti suúryo ha gandharvo máriicibhirapsaróbhirmithunéna sahóccakraamaayúvo naamétyaayuvaanaá iva hi máriicayah- plávante sá na idam bráhma kSatrám paatvíti tásyokto bándhuh-

9.4.1.9
suSumNa íti | suyajñiya ítyetatsuúryarashmiríti suúryasyeva hí candrámaso rashmáyashcandrámaa gandharvastásya nákSatraaNyapsarása íti candrámaa ha gandharvo nákSatrairapsaróbhirmithunéna sahóccakraama bhekúrayo naaméti bhaakúrayo ha naámaite bhaaM hi nákSatraaNi kurvánti sá na idam bráhma kSatrám paatvíti tásyokto bándhuh-

9.4.1.10
iSira íti | kSipra ítyetádvishvávyacaa ítyeSa hii&daM sárvaM vyácah- karóti vaáto gandharvastasyaápo apsarása íti vaáto ha gandharvo& 'dbhírapsaróbhirmithunéna sahóccakraamórjo naametyaápo vaa uúrjo 'dbhyo hyUrgjaáyate sá na idam bráhma kSatrám paatvíti tásyokto bándhuh-

9.4.1.11
bhujyúh- suparNa íti | yajño vaí bhujyúryajño hi sárvaaNi bhUtaáni bhunákti yajñó gandharvastásya dákSiNaa apsarása íti yajñó ha gandharvo dákSiNaabhirapsaróbhirmithunéna sahóccakraama staavaa naaméti dákSiNaa vaí staavaa dákSiNaabhirhí yajñá stUyaté 'tho yo vai káshca dákSiNaaM dádaati stUyáta eva sa sá na idam bráhma kSatrám paatvíti tásyokto bándhuh-

9.4.1.12
prajaápatirvishvákarméti | prajaápatirvaí vishvákamaa sa hii&daM sárvamákaronmáno gandharvastásya Rksaamaányapsarása íti máno ha gandharvá Rksaamaírapsaróbhirmithunéna sahóccakraaméSTayo naamétyRksaamaáni vaa éSTaya Rksaamairhyaa&shaásata íti no 'stvittháM no 'stvíti sá na idam bráhma kSatrám paatvíti tásyokto bándhuh-

9.4.1.13
átha rathashiirSé juhoti | eSa vai sá savá etadvai tátsUyate yámasmai támetaá devátaah- savámanumányante yaábhiránumatah- sUyáte yásmai vai raájaano raajyámanumányante sa raájaa bhavati na sa yásmai naájyena pañcagRhiiténa taá u páñcaivaáhutayo hutaá bhavanti tásyokto bándhuh-

9.4.1.14
shiirSatáh- | shiirSato vaá abhiSicyámaano 'bhíSicyata upári dhaaryámaaNa upári hi sa yámetadabhiSiñcáti samaanéna mántreNa samaato hi sa yámetádabhiSiñcáti sarvátah- parihaaraM sarváta evai&nametádabhíSiñcati

9.4.1.15
yádvevá rathashiirSé juhóti | asau vaá aadityá eSa rátha etadvai tádrUpaM kRtvaá prajaápatiretaáni mithunaáni parigátyaatmánnadhattaatmánnakuruta táthaivai&naanyayámetátparigátyaatmándhatta aatmánkuruta upári dhaaryámaaNa upári hi sa yá etaáni mithunaáni parigátyaatmannádhattaatmannákuruta samaanéna mántreNa samaano hi sa yá etaáni mithunaáni parigátyaatmannádhattaatmannákuruta sarvátah- parihaáraM sarváto hi sa yá etaáni mithunaáni parigátyaatmannádhattaatmannákuruta

9.4.1.16
sá no bhuvanasya pate prajaapata íti | bhuvanasya hye&Sa pátih- prajaápatiryásya ta upári gRhaa yásya vehétyupári ca hye&tásya gRhaá ihá caasmai bráhmaNe 'smai kSatraayétyayaM vaá aagnirbráhma ca kSatráM ca máhi shárma yacha svaahéti mahachárma yacha svaahétyetát


9.4.2.1
átha vaatahomaánjuhoti | ime vaí lokaá eSo& 'gnírvaayúrvaatahomaá eSu tállokéSu vaayúM dadhaati tásmaadayámeSú lokéSu vaayúh-

9.4.2.2
baáhyenaagnimaáharati | aapto vaá asya sá vaayuryá eSú lokeSvátha yá imaáMlokaanpáreNa vaayustámasminnetáddadhaati

9.4.2.3
bahirvederiyáM vai védih- | aapto vaá asya sá vaayúryo 'syaamátha yá imaam páreNa vaayustámasminnetáddadhaati

9.4.2.4
añjalínaa | na hye&tasyétiivaabhípattirásti svaahaakaaréNa juhóti hya&dho 'dho dhúramasau vaa aadityá eSa rátho 'rvaaciínaM tádaadityaádvaayúM dadhaati tásmaadeSo& 'rvaaciínamevaátah- pavate

9.4.2.5
samúdro 'si nábhasvaaníti | asau vaí lokáh- samúdro nábhasvaanaardrádaanurítyeSa hyaa&rdraM dádaati tadyo& 'muSmiMloké vaayustámasminnetáddadhaati shambhuúrmayobhuúrabhí maa vaahi svaahéti shiváh- syono& 'bhí maa vaahiítyetát

9.4.2.6
maaruto& 'si marútaaM gaNa íti | antarikSaloko vaí maaruto marútaaM gaNastadyo& 'ntarikSaloké vaayustámasminnetáddadhaati shambhuúrmayobhuúrabhí maa vaahi svaahéti shiváh- syono& 'bhí maa vaahiítyetát

9.4.2.7
avasyuúrasi dúvasvaaníti | ayaM vaí loko& 'vasyUrdúvasvaaMstadyo 'smíMloké vaayustámasminnetáddadhaati shambhuúrmayobhuúrabhí maa vaahi svaahéti shiváh- syono& 'bhí maa vaahiítyetát

9.4.2.8
tribhírjuhoti | tráya imé lokaa átho trivR!dagniryaávaanagniryaávatyasya maátraa taávataiva tádeSu vaayúM dadhaati

9.4.2.9
yádvevá vaatahomaánjuhóti | etámevai&tadráthaM yunaktyedadvaí devaá etaM ráthaM sárvebhyah- kaámebhyo 'yuñjata yukténa sámashnavaamahaa íti téna yukténa sárvaankaámaantsámaashnuvata táthaivai&tadyájamaana etaM ráthaM sárvebhyah- kaámebhyo yuN^kte yukténa sámashnavaa íti téna yukténa sárvaankaámaantsámashnute

9.4.2.10
vaatahomaíryunakti | praaNaa vai vaatahomaáh- praaNaírevai&nametádyunakti tribhíryunakti tráyo vaí praaNaáh- praaNá udaáno vyaanastaírevai&nametádyunktyadho& 'dho dhúramadho& 'dho hi dhúraM yógyaM yuñjánti hástaabhyaaM hástaabhyaaM hi yógyaM yuñjánti viparikraámaM viparikraámaM hi yógyaM yuñjánti

9.4.2.11
sá dakSiNaayugyámevaágre yunakti | átha savyaayugyamátha dakSiNaapraSTímeváM devatre&taráthaa maanuSe taM naa&bhíyuñjyaannédyuktámabhiyunájaaniíti vaáhanaM tú dadyaadyukténa bhunajaa íti támupáryevá harantyaa&dhvaryóraavasathaádupári hye&Sa támadhvaryáve dadaati sa hi téna karóti taM tu dákSiNaanaaM kaalé 'nudishet

9.4.2.12
átha rúN^natiirjuhoti | átraiSa sárvo 'gnih- sáMskRtah- sá eSó 'tra rúcamaichattásmindevaá etaábhi rúN^natiibhii rúcamadadhustáthaivaa&sminnayámetáddadhaati

9.4.2.13
yádveva rúN^natiirjuhóti | prajaápatervisrastaadrugúdakraamattaM yátra devaáh- samáskurvaMstádasminnetaábhii rúN^natiibhii rúcamadadhustáthaivaa&sminnayámetáddadhaati

9.4.2.14
yaáste agne suúrye rúcah- | yaá vo devaah- suúrye rúco rúcaM no dhehi braahmaNeSvíti rúcaM rúcamítyamRtatvaM vai rúgamRtatvámevaa&sminnetáddadhaati tisra aáhutiirjuhoti trivR!dagniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetadrúcaM dadhaati

9.4.2.15
átha vaaruNiíM juhoti | átraiSa sárvo 'gnih- sáMskRtah- sá eSó 'tra váruNo devátaa tásmaa etáddhavírjuhoti tádenaM havíSaa devátaaM karoti yásyai vaí devátaayai havírgRhyáte saá devátaa na saa yásyai ná gRhyáte vaaruNya& 'rcaa svénaivai&nametádaatmánaa sváyaa devátayaa priiNaati

9.4.2.16
yádvevá vaaruNiíM juhóti | prajaápatervísrastaadviirya&múdakraamattaM yátra devaáh- samáskurvaMstádasminnetayaa& viirya&madadhustáthaivaa&sminnayámetáddadhaati vaaruNya& 'rcaá kSatraM vai váruNo viirya&M vaí kSatráM viirye&Naivaa&sminnetádviirya&M dadhaati

9.4.2.17
Via VS 18.49, from RV 5.24.11
táptvaa yaami bráhmaNaa vándamaana íti | táttvaa yaace bráhmaNaa vándamaana ítyetattadaáshaaste yájamaano havírbhiríti tádayamaáshaaste yajamaano havírbhirítyetadáheDamaano varuNehá bodhiityákrudhyanno varuNehá bodhiityetadúrushaMsa maá na aáyuh- prámoSiirítyaatmánah- paridaáM vadate

9.4.2.18
áthaarkaashvamedháyoh- sáMtatiirjuhoti | ayaM vaá agnírarko& 'saávaadityo 'shvamedhastaú sRSTau naánaivaa&staaM taú devaa etaábhiraáhutibhih- sámatanvantsámadudhustáthaivai&naavayámetaábhiraáhutibhih- sáMtanoti sáMdadhaati

9.4.2.19
sva&rNá gharmah- svaahéti | asau vaá aadityó gharmo& 'muM tádaadityámasmínnagnau prátiSThaapayti

9.4.2.20
svárNaarkah- svaahéti | ayámagnírarká imaM tádagnimamúSminnaaditye prátiSThaapayati

9.4.2.21
svarNá shukrah- svaahéti | asau vaá aadityáh- shukrastam púnaramútra dadhaati

9.4.2.22
svarNa jyótih- svaahéti | ayámagnirjyótistam púnarihá dadhaati

9.4.2.23
sva&rNa suúryah- svaahéti | asau vaá aadityah- suúryo 'muM tádaadityámasya sárvasyottamáM dadhaati tásmaadeSo& 'sya sárvasyottamáh-

9.4.2.24
páñcaitaa aáhutiirjuhoti | páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&naavetatsáMtanoti sáMdadhaati

9.4.2.25
yádvevaáha | sva&rNá gharmah- svaáhaa sva&rNaa&rkah- svaahétyasyai&vai&taányagnernaámaani taányetátpriiNaati taáni havíSaa devátaaM karoti yásyai vaí devátaayai havírgRhyáte saa devátaa na saa yásyai ná gRhyaté 'tho etaánevai&tádagniínasmínnagnaú naamagraáhaM dadhaati

9.4.2.26
páñcaitaa aáhutiirjuhoti | páñcacitiko 'gnih- páñca páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati

9.4.2.27
athaáta aáhutiinaamevaa&vápanasya | yaaM kaaM ca braáhmaNavatiimaáhutiM vidyaattámetásminkaalé juhuyaatkaámebhyo vaá etaM ráthaM yuN^kte tadyaaM kaaM caatraáhutiM juhótyaaptaaM taaM satiíM juhoti

9.4.2.28
tádaahuh- | ná juhuyaannédatirecáyaaniíti sa vaí juhuyaadeva kaámebhyo vaá etaa aáhutayo hUyante na vai kaámaanaamátiriktamasti


9.4.3.1
átha pratyétya dhíSNyaanaaM kaale dhíSNyaannívapati | agnáya ete yaddhíSNyaa agniínevai&táccinoti taá etaa víshah- kSatrámayámagníshcitáh- kSatráM ca tadvíshaM ca karotyamum puúrvaM cinotyáthemaánkSatraM tátkRtvaa víshaM karoti

9.4.3.2
éka eSá bhavati | ekasthaM tátkSatrámekasthaaM shríyaM karoti baháva ítare vishi tádbhamaánaM dadhaati

9.4.3.3
páñcacitika eSa bhávati | ékacitikaa ítare kSatraM tádviirye&Naatyaádadhaati kSatráM vishó viirya&vattaraM karotyUrdhvámetáM cinoti kSatraM tádUrdhvaM cíti bhishcinoti tiráshca ítaraankSatraáya tadvíshamadhástaadupaniSaadíniiM karoti

9.4.3.4
ubhaábhyaaM yájuSmatyaa ca lokampRNáyaa caitáM cinóti | lokampRNáyaive&maánkSatrámeva tádviirye&Naatyaádadhaati kSatráM vishó viirya&vattaraM karoti víshaM kSatraádaviiryátaraam

9.4.3.5
sa yádimaáMlokampRNáyaivá cinóti kSatraM vaí lokampRNaá kSatraM tádvishya&ttaáraM dadhaatyubhayaaMshcinotyadhvarásya caagnéshcaadhvarásya puúrvaanáthaagnestásyokto bándhuryáM-yamevaa&dhvaradhiSNyáM nivápati táM-taM cinotyaagniidhriíyam prathamáM cinoti taM hí prathamáM nivápati dakSiNata údaN^N^aásiinastásyokto bándhuh-

9.4.3.6
tásminnaSTaavíSTakaa úpadadhaati | aSTaákSaraa gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávantamevai&nametáccinoti taásaamáshmaa pR!shnirnávamo náva vaí praaNaáh- saptá shiirSannávaañcau dvau taánevaa&sminnetáddadhaati yáshcite& 'gnírnidhiiyáte sá dashamo dásha vaí praaNaa mádhyamaágniidhram madhyatastátpraaNaándadhaati mádhye ha vaá etátpraaNaah- sánta íti céti caatmaánamanuvyúccaranti

9.4.3.7
ékaviMshatiM hotriíya úpadadhaati | ékaviMshatirvevá parishrítastásyokto bándhurékaadasha braahmaNaachaMsya& ékaadashaakSaraa vai triSTuptraíSTubha índra aindró braahmaNaachaMsya&STaávaSTaavítareSu tásyokto bándhuh-

9.4.3.8
SáNmaarjaaliíye | SaDvaá Rtávah- pitárastáM haitámRtávah- pitáro dakSiNatah- páryUhire sá eSaameSá dakSiNatah- sa vaa ítiimámupadádhaatiítiimaanítyamuM víshaM tátkSatrámabhisammukhaáM karoti

9.4.3.9
áthainaanparishrídbhih- párishrayati | aápo vaí parishríto 'dbhírevai&naaMstatpáritanoti sa vai páryeva nídadhaati kSatráM haitaá apaaM yaáh- khaaténa yantyátha haitaa vísho yaániimaáni vRthodakaáni sa yádamúM khaaténa parishráyati kSatre tátkSatráM dadhaati kSatráM kSatréNa párishrayatyátha yádimaanpáryevá nidádhaati vishi tadvíshaM dadhaati vishaa vísham párishrayati téSaaM vai yaávatya eva yájuSmatyastaávatyah- parishríto yaávatyo hye&vaa&múSya yájuSmatyastaávatyah- parishrítah- kSatraáyaiva tadvíshaM kRtaanukaraamánuvartmaanaM karoti

9.4.3.10
áthaiSu púriiSaM nívapati | tásyokto bándhustUSNiimániruktaa hi viDáthaagniiSomiíyasya pashupuroDaashamánu dishaamáveSTiirnírvapati dísha eSo& 'gnistaábhya etaáni haviíMSi nírvapati tádenaa havíSaa devátaaM karoti yásyai vaí devátaayai havírgRhyáte saá devátaa na saa yásyai ná gRhyáte páñca bhavanti pañca hi díshah-

9.4.3.11
dádaahuh- | dáshahaviSamevai&taamíSTiM nírvapetsaa sárvastomaa sárvapRSThaa sárvaaNi chándaaMsi sárvaa díshah- sárva Rtávah- sárvamvetádayámagnistádenaM havíSaa devátaaM karoti yásyai vaí devátaayai havírgRhyáte saa devátaa na saa yásyai ná gRhyáte dásha bhavanti dáshaakSaraa viraáDviraaDagnirdásha dísho dísho 'gnirdásha praaNaáh- praaNaá aagneryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati

9.4.3.12
tattvaí devasvaa&meva& | etaáni haviíMSi nírvapedetaá ha devátaah- sutaá eténa savéna yénaitátsoSyámaaNo bhávati taá evai&tátpriiNaati taá asmaa iSTaáh- priitaá etáM savamánumanyante taábhiránumatah- sUyate yásmai vai raájaano raajyámanumányante sa raájaa bhavati na sa yásmai na tadyádetaá devátaah- sutaá eténa savéna yádvainametaá devátaa etásmai savaáya suváte tásmaadetaá devasva&h-

9.4.3.13
taa vai dvínaamnyo bhavanti | dvínaamaa vaí savénaa sutó bhavati yásmai vaí savaáya sUyáte yéna vaa savéna sUyáte tádasya dvitiíyam naáma

9.4.3.14
aSTaú bhavanti | aSTaákSaraa gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati

9.4.3.15
tádaahuh- | nai&taáni haviíMSi nírvapennédatirecáyaaniíti taáni vai nírvapedeva kaámebhyo vaá etaáni haviíMSi nírupyante na vai kaámaanaamátiriktamasti yadvai kíM ca pashupuroDaashamánu havirnirupyáte pashaáveva sa madhyato médho dhiiyata ubháyaani nírvapatyadhvarásya caagnéshcaadhvarásya puúrvamáthaagnestásyokto bándhuruccaíh- pashupuroDaasho bhávatyupaaMshve&taaniíSTirhyánubrUhi preSyéti pashupuroDaashasyaahaánubrUhi yajétyetéSaamíSTirhí samaanáh- sviSTakR!tsamaaniíDeSTaá devátaa bhavantyásamavahitaM sviSTakR!te
9.4.3.16
áthaina pUrvaabhiSekéNaabhímRshati | savitaá tvaa savaánaaM suvataameSá vo 'mii raájaa sómo 'smaákam braahmaNaánaaM raajéti braahmaNaánevaa&póddharatyanaadyaánkaroti


9.4.4.1
átha praatáh- praataranuvaakámupaakariSyán | agníM yunakti yukténa sámashnavaa íti téna yukténa sárvaankaámaantsámashnute taM vaí purástaatsárvasya kármaNo yunakti tadyatkiM caátra UrdhváM kriyáte yukte tatsárvaM samaádhiiyate

9.4.4.2
paridhíSu yunakti | agnáya ete yátparidháyo 'gníbhireva tádagníM yunakti

9.4.4.3
sá madhyamám paridhímupaspR!shya | etadyájurjapatyagníM yunajmi shávasaa ghRtenéti bálaM vai shávo 'gníM yunajmi bálena ca ghRténa cétyetáddivyáM suparNaM váyasaa bRhántamíti divyo vaá eSá suparNo váyaso bRhándhUména téna vayáM gamema bradhnásya viSTápaM svargáM lokaM róhantó 'dhi naákamuttamamítyetát

9.4.4.4
átha dákSiNe | imaú te pakSaávajárau patatríNau yaábhyaaM rákSaaMsyapahaMsyagne taábhyaam patema sukR!taamu lokaM yátra R!Sayo jagmúh- prathamajaáh- puraaNaa ítyamUnetadR!Siinaaha

9.4.4.5
athóttare | índurdákSah- shyená Rtaávaa híraNyapakSah- shakunó bhuraNyurítyamR!taM vai híraNyamamR!tapakSah- shakunó bhartétyetánmahaántsadhásthe dhruva aa níSatto námaste astu maá maa hiMsiirítyaatmánah- paridaáM vadate

9.4.4.6
tadyánmadhyamaM yájuh- | sá aatmaátha yé abhítastaú pakSau tásmaattépakSávatii bhavatah- pakSau hi taú

9.4.4.7
tribhíryunakti | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametádyunakti

9.4.4.8
átha raájaanamabhiSútyaagnaú juhoti | eSa vai sá savá etadvai tátsUyate yámasmai támetaá devátaah- savámanumányante yaábhiránumatah- sUyáte yásmai vai raájaano raajyámanumányante sa raajaa bhavati na sa yásmai na tadyádagnaú juhóti tádagnímabhíSiñcati so& 'syaiSa daíva aatmaa sómaabhiSikto bhavatyamR!taabhiSiktó 'tha bhakSayati tádaatmaánamabhíSiñcati so& 'syaayámaatmaa sómaabhiSikto bhavatyamR!taabhiSiktah-

9.4.4.9
agnaú hutvaátha bhakSayati | daívo vaá asyaiSá aatmaá maanuSo& 'yáM devaá u vaa agré 'tha manuSyaastásmaadagnaú hutvaátha bhakSayati

9.4.4.10
áthainaM vímuñcati | aaptvaa taM kaámaM yásmai kaámaayainaM yuN^kté yajñaayajñíyaM stotrámupaakariSyántsvargo vaí loko yajñaayajñíyametásya vai gátyaa enaM yuN^kte tádaaptvaa taM kaámaM yásmai kaámaayainaM yuN^kté

9.4.4.11
taM vaí purástaatstotrásya vímuñcati | sa yádupáriSTaatstotrásya vimuñcetpáraaN^ haitáM svargáM lokámatipráNashyedátha yátpurástaatstotrásya vimuñcáti tátsampratí svargáM lokámaaptvaa vímuñcati

9.4.4.12
paridhíSu vímuñcati | paridhíSú hyenaM yunákti yátra vaava yógyaM yuñjánti tádeva tadvímuñcanti

9.4.4.13
sá saMdhyórupaspR!shya | ene yájuSii japati táthaa dve yájuSii triínparidhiínanuvíbhavato divó mUrdhaa&si pRthivyaa naábhiríti dákSiNe víshvasya mUrdhannádhi tiSThasi shrita ityúttare mUrdhávatiibhyaam mUrdhaa hya&syai&So 'psumátiibhyaamagnéretádvaishvaanarásya stotraM yádyajñaayajñíyaM shaántirvaa aápastásmaadapsumátiibhyaam

9.4.4.14
dvaábhyaaM vímuñcati | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadvímuñcati tribhíryunakti tatpáñca páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati

9.4.4.15
taM haíke | praayaNiíya evaa&tiraatré yuñjántyudayaniíye vímuñcanti saMsthaarUpaM vaá etadyádvimócanaM kím puraá saMsthaáyai saMsthaarUpáM kuryaaméti na táthaa kuryaadáharaharaharvaá eSá yajñástaayate 'harahah- sáMtiSThaté 'haraharenaM svargásya lokásya gátyai yuN^kté 'haraharenena svargáM lokáM gachati tásmaadáharaharevá yuñjyaadáharaharvímuñcet

9.4.4.16
átho yáthaa praayaNiíye 'tiraatré | saamidheniíranuúcya brUyaádudayaniíya evaáto 'nuvaktaasmiíti taadRktattásmaadáharaharevá yuñjyadáharaharvímuñcet

9.4.4.17
táddhaitachaáNDilyah- | kaN^katiíyebhyo 'harahah-karmá pradíshya právavraajaáharaharevá vo yunájaanáharaharvímuñcaaníti tásmaadáharaharevá yuñjyaadáharaharvímuñcet


9.5.1.1
athaátah- payovratátaayai | páyovrato diikSitáh- syaaddevébhyo ha vaá amR!tamápacakraama

9.5.1.2
té hocuh- | shrámeNa tápasedamánvichaaméti tachrámeNa tápasaanvaichaMsté diikSitvaa páyovrataa abhavannetadvai tápo yó diikSitvaa páyovrató 'sattásya ghóSamaáshushruvuh-

9.5.1.3
té hocuh- | nédiiyo vaí bhavati bhuúyastápa upaayaaméti te triintstánaanúpeyustatpáraadadRshuh-

9.5.1.4
té hocuh- | nédiiyo vaí bhavati bhuúyastápa upaayaaméti te dvau stánaa úpeyustannédiiyasah- páraadadRshuh-

9.5.1.5
té hocuh- | nédiiyo vaí bhavati bhuúyastápa upaayaaméti ta ékaM stánamúpeyustadádhijagaama na tva&bhípattuM shekuh-

9.5.1.6
té hocuh- ádhi vaá aganna tva&bhípattuM shaknumah- sárvaM tápa upaayaaméti tá upavasathé 'naashakamúpeyuretadvai sárvaM tápo yadánaashakastásmaadupavasathe naa&shniiyaat

9.5.1.7
tátpraatárabhipádya | abhiSútyaagnaávajuhavustádagnaávamR!tamadadhuh- sárveSaamu haiSá devaánaamaatmaa yádagnistadyádagnaávamR!tamádadhustádaatmánnamR!tamadadhata táto devaá amR!taa abhavan

9.5.1.8
tadyattádamR!taM sómah- sah- | tádadyaápi yájamaanah- shrámeNa tápasaánvichati sá diikSitvaa páyovrato bhavatyetadvai tápo yó diikSitvaa páyovrató 'sattásya ghóSamaáshRNotiityahé kraya íti

9.5.1.9
sa triintstánaanúpaiti | tatpáraapashyati sa dvau stánaa úpaiti tannédiiyasah- páraapashyati sa ékaM stánamúpaiti tadádhigachati na tva&bhípattuM shaknoti sá upavasathé 'naashakamúpaityetadvai sárvaM tápo yadánaashakastásmaadupavasathe naa&shniiyaat

9.5.1.10
tátpraatárabhipádya | abhiSútyaagnaú juhoti tádagnaávamR!taM dadhaatyátha bhakSayati tádaatmánnamR!taM dhatte so& 'mR!to bhavatyetadvaí manuSya&syaamR!tatvaM yatsárvamaáyuréti tátho haanénaatmánaa sárvamaáyureti

9.5.1.11
agnaú hutvaátha bhakSayati | daívo vaá asyaiSá aatmaá maanuSo& 'yáM devaá u vaa agré 'tha manuSyaa&stásmaadagnaú hutvaátha bhakSayati

9.5.1.12
athaátah- samiSTayajúSaamevá miimaaMsaá | devaashcaásuraashcobháye praajaapatyaáh- prajaápateh- pitúrdaayamúpeyurvaácamevá satyaanRté satyáM caivaánRtaM ca tá ubháya evá satyamávadannubhayé 'nRtaM té ha sadR!shaM vádantah- sadR!shaa evaa&suh-

9.5.1.13
té devaá utsRjyaánRtam | satyámanvaálebhiré 'suraa u hotsR!jya satyamánRtamanvaálebhire

9.5.1.14
táddhedáM satyámiikSaáM cakre | yadásureSvaása devaa vaá utsRjyaánRtaM satyámanvaálapsata hánta tadáyaaniíti táddevaanaájagaama

9.5.1.15
ánRtamu hekSaáM cakre | yáddeveSvaasaásuraa vaá utsR!jya satyamánRtamanvaálapsata hánta tadáyaaniíti tadásuraanaájagaama

9.5.1.16
té devaáh- | sárvaM satyamávadantsárvamásuraa ánRtaM té devaá aasaktí satyaM vádanta aiSaaviirátaraa ivaasuránaaDhyataraa iva tásmaadu haitadyá aasaktí satyaM vádatyaiSaaviirátara ivaivá bhavatyánaaDhyatara iva sá ha tve&vaa&ntató bhavati devaa hye&vaa&ntató 'bhavan

9.5.1.17
átha haásuraah- | aasaktyánRtaM vádanta uúSa iva pipisuraaDhyaá ivaasustásmaadu haitadyá aasaktyánRtaM vadatyuúSa ivaivá pisyatyaaDhyá iva bhavati páraa ha tve&vaa&ntató bhavati páraa hyásuraa ábhavan

9.5.1.18
tadyattátsatyám | trayii saá vidyaa té devaá abruvanyajñáM kRtve&dáM satyáM tanavaamahaa íti

9.5.1.19
té diikSaNiíyaaM níravapan | tádu haásuraa ánububudhire yajñaM vaí kRtvaa táddevaáh- satyáM tanvate préta tádaahariSyaámo yádasmaákaM tatréti tásya samiSTayajuráhutamaasaathaájagmustasmaattásya yajñásya samiSTayajurná juhvati té devaa ásuraanpratidR!shya samullúpya yajñámanyatkártuM dadhrire 'nyadvaí kurvantiíti púnah- préyuh-

9.5.1.20
téSu préteSu | praayaNiíyam níravapaMstádu haásuraa ánvevá bubudhire tásya shamyoruktamaasaathaájagmustásmaatsá yajñáh- shamyva&ntasté devaa ásuraanpratidR!shya mamullúpya yajñámanyádeva kártuM dadhrire 'nyadvaí kurvantiíti púnareva préyuh-

9.5.1.21
téSu préteSu | raájaanaM kriitvaá paryuhyaáthaasmaa aatithyáM havirníravapaMstádu haásuraa ánvevá bubudhire tasyeDópahUtaasaathaájagmustásmaatsa yajña íDaantasté devaa ásuraanpratidR!shya samullúpya yajñámanyádeva kártuM dadhrire 'nyadvaí kurvantiíti púnareva préyuh-

9.5.1.22
téSu préteSu | upasádo 'tanvata té tisrá evá saamidheniíranuúcya devátaa evaáyajanná prayaajaannaa&nuyaajaánubhayáto yajñasyódasaadayanbhuúyiSThaM hi tatraátvaranta tásmaadupasátsu tisrá evá saamidheniíranuúcya devátaa eva yájati ná prayaajaannaa&nuyaajaánubhayáto yajñasyótsaadayati

9.5.1.23
tá upavasathe& 'gniiSomiíyam pashumaálebhire | tádu haásuraa ánvevá bubudhire tásya samiSTayajUMSyáhutaanyaasurathaájagmustásmaattásya pashóh- samiSTayajuúMSi ná juhvati té devaa ásuraanpra

9.5.1.24
téSu préteSu | praatáh- praatah-savanámatanvata tádu haásuraa ánvevá bubudhire tásyaitaávatkRtamaása yaávatpraatah-savanamathaájagmusté devaa ásuraanpra

9.5.1.25
téSu préteSu | maádhyandinaM sávanamatanvata tádu haásuraa ánvevá bubudhire tásyaitaávatkRtamaása yaávanmaádhyandinamathaájagmusté devaa ásuraanpra

9.5.1.26
téSu prétaSu | savaniíyena pashúnaacaraMstádu haásuraa ánvevá bubudhire tásyaitaávatkRtamaása yaávadetásya pashóh- kriyate 'thaájagmusté devaa ásuraanpra

9.5.1.27
téSu préteSu | tRtiiyasavanámatanvata tatsámasthaapayanyátsamásthaapayaMstatsárvaM satyámaapnuvaMstató 'suraa ápapupruvire táto devaa ábhavanparaásuraa bhávatyaatmánaa páraasya dviSanbhraátRvyo bhavati yá evaM véda

9.5.1.28
té devaá abruvan | yé na imé yajñaáh- saamísaMsthitaa yaánimaánvijáható 'gaamópa tájjaaniita yáthemaántsaMsthaapáyaaméti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstádichata yáthemaányajñaántsaMsthaapáyaaméti

9.5.1.29
té cetáyamaanaah- | etaáni samiSTayajuúMSyapashyaMstaányajuhavustaíretaányajñaantsámasthaapayanyátsamásthaapayaMstásmaatsaMsthitayajUMSyátha yátsamáyajaMstásmaatsamiSTayajuúMSi

9.5.1.30
te vaá ete náva yajñaáh- | návaitaáni samiSTayajuúMSi tadyádetaáni juhótyetaánevai&tádyajñaantsáMsthaapayatyubháyaani juhotyadhvarásya caagnéshcaadhvarásya puúrvaaNyáthaagnestásyokto bándhuh-

9.5.1.31
dvé agnérjuhoti | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&tádyajñaM sáMsthaapayatiiSTó yajño bhR!gubhiriSTó agniraáhutah- pipartu na íti

9.5.1.32
taányubháyaanyékaadasha sámpadyante | ékaadashaakSaraa triSTúbviirya&M triSTúbviirya&mevai&tádyajñámabhisámpaadayati

9.5.1.33
yádvevaíkaadasha | ékaadashaakSaraa vaí triSTuptraíSThubha índra índro yajñásyaatméndro devátaa tadyá evá yajñásyaatmaa yaá devátaa tásminnevai&tádyajñámantatah- prátiSThaapayati

9.5.1.34
samiSTayajuúMSi hutvaa&vabhRtháM yanti | avabhRthaádudétyodayaniiyéna caritvaa&nUbándhyasya pashupuroDaashamánu dévikaanaaM haviíMSi nírvapati

9.5.1.35
etadvaí prajaápatih- | praápya raaddhve&vaamanyata sá dikSú pratiSThaáyedaM sárvaM dádhadvidádhadatiSThadyaddádhadvidádhadátiSThattásmaaddhaataa táthaivai&tadyájamaano dikSú pratiSThaáyedaM sárvaM dádhadvidádhattiSThati

9.5.1.36
yádvevai&taáni haviíMSi nirvápati | dísha eSo& 'gnistaá u evaa&muúh- purástaaddarbhastambáM ca logeSTakaashcópadadhaati taáh- praaNabhR!tah- prathamaáyaaM cítau sárvaivá dvitiíyaa sárvaa tRtiíyaa sárvaa caturthyátha pañcamyai cíterasapatnaá naakasádah- páñcacUDaastaá Urdhvaá utkraámantya aayaMstaábhyah- prajaápatirabibhetsárvaM vaá idámimaah- páraacyó 'tyeSyantiíti taá dhaataá bhUtvaa páryagachattaásu prátyatiSThat

9.5.1.37
sa yah- sá dhaataa&sau sá aadityáh- | átha yattáddishaám paramáM kraantámetattadyásminneSá etatprátiSThitastápati

9.5.1.38
sa yah- sá dhaataa&yámeva sá dhaatráh- | dvaádashakapaalah- puroDaásho dvaádashakapaalo dvaádasha maásaah- saMvatsaráh- saMvatsaráh- prajaápatih- prajaápatirdhaataátha yattáddishaám paramáM kraantámetaáni taáni puúrvaaNi haviiMSyánumatyai caruúraakaáyai carúh- siniivaalyaí carúh- kuhvyaí carustadyádetaáni nirvápati yádeva táddishaám paramáM kraantaM tásminnevai&nametatprátiSThaapayati taM sárvaM juhotyetásyaivá kRtsnátaayai

9.5.1.39
taa vaá etaá devya&h- | dísho hye&taashchándaaMsi vai díshashchándaaMsi devyó 'thaiSa káh- prajaápatistadyáddevya&shca káshca tásmaaddévikaah- páñca bhavanti páñca hi díshah-

9.5.1.40
tádaahuh- | naitaáni haviíMSi nírvapennédatirecáyaaniíti taáni vai nírvapedeva kaámebhyo vaá etaáni haviíMSi nírupyante na vai kaámaanaamátiriktamasti yadvai kíM ca pashupuroDaashamánu havírnirupyáte pashaáveva sá madhyato médho dhiiyata ubháyaani nírvapatyadhvarásya caagnéshcaadhvarásya puúrvamáthaagnestásyokto bándhuruccaíh- pashupuroDaasho bhávatyupaaMshve&taaniíSTirhyánubrUhi preSyéti pashupuroDaashasyaahaánubrUhi yajétyetéSaamíSTirhí samaanáh- sviSTakR!tsamaaniíDaa

9.5.1.41
tásya vaá etásya pashóh- | júhvati samiSTayajuúMSyabhyávayanti hRdayashUlénaavabhRtháM saMsthaa hye&Sá pashúrhRdayashUléna caritvaá

9.5.1.42
pratyétya vaishvakarmaNaáni juhoti | víshvaani kármaNyayámagnistaányasyaátra sárvaaNi kármaaNi kRtaáni bhavanti taányetátpriiNaati taáni havíSaa devátaaM karoti yásyai vaí devátaayai havírgRhyáte saá devátaa na saa yásyai ná gRhyaté 'tho vishvákarmaayámagnistámevaitátpriiNaati

9.5.1.43
yádvevá vaishvakarmaNaáni juhóti | praáyaNaM ca haagnérudáyanaM ca saavitraáNi praáyaNaM vaishvakarmáNaanyudáyanaM sa yátsaavitraáNyevá juhuyaanná vaishvakarmaNaáni yáthaa praáyaNamevá kuryaanno&dáyanaM taadRktadátha yádvaishvakarmaNaányevá juhuyaanná saavitraáNi yáthodáyanamevá kuryaanna praáyaNaM taadRktadubháyaani juhoti praáyaNaM ca tádudáyanaMcakaroti

9.5.1.44
aSTaávasuúni bhávanti | evámimaáni tadyáthaa praáyaNaMtáthodáyanam karotisvaahaakaaro& 'miíSaaM navamo bhávatyevámeSaaM tadyáthaa praáyaNaM táthodáyanaM karotyaáhutiramiíSaaM dashamii bhávatyevámeSaaM tadyáthaa praáyaNaM táthodáyanaM karoti sáMtataaM tatraáhutiM juhoti réto vai tátra yajño rétasó 'vichedaaya sruvéNehá svaahaakaáram níruktaM hi réto jaata bhávati

9.5.1.45
yadaákUtaat | samásusroddhRdó vaa mánaso vaa sámbhRtaM cákSuSo vétyetásmaaddhyeta&tsárvasmaadágre kárma samábhavattadánu préta sukRtaamu lokaM yátra R!Sayo jagmúh- prathamajaáh- puraaNaa ítyamuúnetadR!Siinaaha

9.5.1.46
etáM sadhastha | pári te dadaamiíti svargo vaí lokáh- sadhásthastádenaM svargaáya lokaáya páridadaati yámaaváhaachevadhíM jaatávedaah- anvaagantaá yajñápatirvo átra táM sma jaaniita parame vyo&manníti yáthaiva yájustáthaa bándhuh-

9.5.1.47
etáM jaanaatha | parame vyo&mandévaah- sadhasthaa vida rUpámasya yádaagáchaatpathíbhirdevayaánairiSTaapUrté kRNavathaavírasmaa íti yáthaiva yájustáthaa bándhurúdbudhyasvaagne yéna váhasiíti táyorakto bándhuh-

9.5.1.48
prastaréNa paridhínaa | srucaa védyaa ca barhíSaa Rce&máM yajñáM no naya sva&rdevéSu gántava ítyetaírno yajñasya rUpaíh- svargáM lokáM gamayétyetát

9.5.1.49
yáddattaM yátparaadaánam | yátpUrtaM yaáshca dákSiNaah- tádagnírvaishvakarmaNáh- sva&rdevéSu no dadhadíti yáccaivá sampratí dadno yaccaásamprati tánno 'yámagnírvaishvakarmaNáh- svargé loké dadhaatvítyetát

9.5.1.50
yátra dhaáraa ánapetaah- | mádhorghRtásya ca yaáh- tádagnírvaishvakarmaNah- sva&rdevéSu No dadhadíti yáthaiva yájustáthaa bándhuh-

9.5.1.51
aSTaú vaishvakarmaNaáni juhoti | aSTaákSaraa gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati

9.5.1.52
vaishvakarmaNaáni hutvaa naáma karoti | yadaa vai sárvah- kRtsnó jaato bhávatyátha naáma kurvantyátra vaá eSa sárvah- kRtsnó jaató bhavati

9.5.1.53
naáma kRtvaáthainamúpatiSThate | sárveNa vaá eSá etámaatmánaa cinoti sa yádetaamátraatmánah- paridaaM na vádetaátra haivaa&syaiSá aatmaánaM vRñciitaátha yádetaamátraatmánah- paridaam vádate táyo haasyaiSá aatmaánaM ná vRN^kte yé agnáyah- paáñcajanyaa asyaám pRthivyaamádhi téSaamasi tvámuttamah- prá no jiivaátave suvéti ye ké caagnáyah- páñcacitikaa asyaám pRthivyaamádhi téSaamasi tvaM sáttamah- pro& asmaanjiívanaaya suvétyetádanuSTúbhaa vaagvaá anuSTubvaágu sárvaaNi chándaaMsi sárvairevaa&smaa etacchándobhirníhnuta upasthaáyaagníM samaaróhya nirmáthyodavasaaniíyayaa yajate

9.5.1.54
átha maitraavaruNyaá payasya&yaa yajate | devatraa vaá eSá bhavati yá etatkárma karóti daívamvetánmithunaM yánmitraaváruNau sa yádetayaániSTvaa maanuSyaaM cáretpratyavarohah- sa yáthaa daívah- sánmaanuSah- syaáttaadRktadátha yádetáyaa maitraavaruNyaá payasya&yaa yájate daívamevai&tánmithunamúpaityetáyeSTvaa kaámaM yathaapratirUpáM caret

9.5.1.55
yádvevai&táyaa maitraavaruNyaá payasya&yaa yájate | prajaápatervísrastaadrétah- páraapatattaM yátra devaáh- samáskurvaMstádasminnetáyaa maitraavaruNyaá payasya&yaa réto 'dadhustáthaivaa&sminnayámetáddadhaati

9.5.1.56
sa yah- sá prajaápatirvyásraMsata | ayámeva sa yo& 'yámagníshciiyaté 'tha yádasmaattadrétah- paraápatadeSaa saá payasyaa& maitraavaruNií bhavati praaNodaanau vaí mitraaváruNau praaNodaanaá u vai rétah- siktaM víkurutah- payasyaa& bhavati páyo hi réto yajñó bhavati yajño hye&vá yajñásya réta upaaMshú bhavatyupaaMshu hi rétah- sicyáte 'ntató bhavatyantato hi réto dhiiyáte

9.5.1.57
tásyai vaájinena caranti | tásmindákSiNaaM dadhaati tUparaú mithunaú dadyaadítyabhyaajñaayénaivá manya íti ha smaaha maáhitthih- srávatyu haiSaa&gnicíta aáhutih- somaahutiryaámaniSTaké juhóti

9.5.1.58
sá svayamaatRNaá evópadadhiita | ime vaí lokaah- svayamaatRNaá imá u lokaá eSo& 'gníshcitáh-

9.5.1.59
Rtavyaa& evopadadhiita | saMvatsaro vaá Rtavyaa&h- saMvatsará eSo& 'gníshcitáh-

9.5.1.60
vishvájyotiSa evópadadhiita | etaa vaí devátaa vishvájyotiSa etaá u devátaa eSo& 'gníshcitáh-

9.5.1.61
punashcitímevópadadhiita | púnaryajñó haiSa úttaraa haiSaá devayajyaá punaryajñámevai&tadúpadhatta úttaraamevá devayajyaamúpa hainam punaryajñó na táthaa kuryaadyo vaavá cite& 'gnírnidhiiyáte taámevéSTakaameSa sárvo 'gnírabhisámpadyate tadyádagnaú juhóti tádevaa&sya yáthaa sárvasmiñchaaNDile& 'gnau sáMcite pakSapuchávatyaáhutayo hutaah- syúrevámasyaitaa aáhutayo hutaá bhavanti

9.5.1.62
sárvaaNi vaá eSá bhUtaáni | sárvaandevaángarbhó bhavati yo& 'gníM bhibhárti sa yó 'saMvatsarabhRtaM cinutá etaáni ha sa sárvaaNi bhUtaáni gárbham bhUtaM nírhate yo nve&vá maanuSaM gárbhaM nirhánti tannve&va páricakSaté 'tha kiM yá etáM devo hye&Sa naásaMvatsarabhRtasya 'rtvíjaa bhavitávyamíti ha smaaha vaátsyo nédasyá devaretasásya nirhaNyámaanasya medyásaaniíti

9.5.1.63
SáNmaasyamantamáM cinviitétyaahuh- | SáNmaasyaa vaá antamaa gárbhaa jaataá jiivantiíti sa yadyásaMvatsarabhRte mahádukthaM sháMsedRgashiitiíh- shaMsedásarvaM vai tadyadásaMvatsarabhRtó 'sarvaM tadyádRgashiitáyo víkRSTaM tve&naM sa bhuúyo víkarSedyádi caivá saMvatsarábhRtah- syaadyádi caásaMvatsarabhRtah- sárvamevá maháduktháM shaMset

9.5.1.64
átha ha shaaNDilyaayanáh- praacyaáM jagaama | táM ha daíyaampaatiruvaaca shaáNDilyaayana kathámagníshcetávyo glaáyaamó 'ha saMvatsarábhRtaayaagnímu cikiiSaamaha íti

9.5.1.65
sá hovaaca | kaámaM nvaá enaM sá cinviita yéna puraa saMvatsarám bhRtah- syaattaM hye&va tám bhRtaM sántaM cinuta íti

9.5.1.66
kaámamvevai&naM sá cinviita | yáh- saMvatsaramabhiSaviSyantsyaádeSa vaá enaM pratyákSamánnena bibhártyetaábhiraáhutibhih-

9.5.1.67
kaámamvevai&naM sá cinviita | yáh- saMvatsarámagnihotráM juhuyaaádbibhárti vaá enameSa yo& 'gnihotráM juhoti

9.5.1.68
kaámamvevaina&M sa cinviita | yáh- saMvatsaráM jaatah- syaátpraaNo vaá agnistámetádbibhartyátha ha vai rétah- siktám praaNo& 'nvávarohati tádvindate tadyájjaatáM-jaataM vindáte tásmaajjaatávedaastásmaadápyevaMvitkaámaM sadyobhR!taM cinviita yádu ha vaá evaMvitpíbati vaa paayáyati vaa tádevaa&sya yáthaa sárvasmiñchaaNDile& 'gnau sáMcite pakSapuchávatyaáhutayo hutaah- syúrevámasyaitaa aáhutayo hutaá bhavanti


9.5.2.1
indra etattsarptaccamapaSyat nyUnasyaaptyaa atiriktyai vyRddhasya sámRddhyaa átha ha vaá iishvaro& 'gníM citvaa kíMciddauritamaápattorví vaa hválitoryádvaa yadaá ha vaá etachyaáparNah- saayakaayánah- shushraavaátha haitatkarmópadadharSa

9.5.2.2
sai&Saá trayasya sámRddhih- | agneh- sámRddhiryo& 'gníM cinute tásya sámRddhiryo& 'gníM cinóti tásya sámRddhih-

9.5.2.3
tadyádeténopatíSThate | yádevaa&syaátra vidvaanvaávidvaáti vaa recáyati ná vaabhyaapáyati tádevaa&syaiténa sárvamaaptám bhavati yádasya kiM caánaaptaM yá u tásyaamanuSTúbhyRci kaamó 'traiva támaapnotyáthaa etásmaadevai&tatkármaNo rákSaaMsi naaSTraa ápahanti no& hainamanuvyaahaaríNa stRNvate tásmaadápyevaMvitkaámam párasmaa agníM cinuyaadiishvaró ha shréyaanbhávitoh-

9.5.2.4
Recites from VS 18.68-74, first using RV 3.37.1
vaártrahatyaaya shávase | sahádaanum puruhUta kSiyántamíti vaártraghniibhyaam prathamaábhyaamúpatiSTata etadvaí devaá vRtrám paapmaánaM hatvaápahatapaapmaana etatkármaakurvata táthaivai&tadyájamaano vRtrám paapmaánaM hatvaápahatapaapmaitatkárma kurute

9.5.2.5
ví na indra mR!dho jahi | mRgo ná bhiimáh- kucaro giriSThaa íti vaimRdhiíbhyaaM dvitiíyaabhyaametadvaí devaa mR!dhah- paapmaánaM hatvaápahatapaapmaana etatkármaakurvata táthaivai&tadyájamaano mR!dhah- paapmaánaM hatvaápahatapaapmaitatkárma kurute

9.5.2.6
vaishvaanaró na Utáye | pRSTó diví pRSTó agníh- pRthivyaamíti vaishvaanariíbhyaaM tRtiíyaabhyaametadvaí devaá vaishvaanaréNa paapmaánaM dagdhvaápahatapaapmaana etatkármaakurvata táthaivai&tadyájamaano vaishvaanaréNa paapmaánaM dagdhvaápahatapaapmaitatkárma kurute

9.5.2.7
ashyaáma ta kaámamagne távotiíti | ékayaa kaámavatyaitadvaí devaáh- paapmaánamapahatyaíkayaa kaámavatyaikadhaa&ntatah- sárvaankaámaanaatmánnakurvata táthaivai&tadyájamaanah- SaDRcéna paapmaánamapahatyaíkayaa kaámavatyekadhaa&ntatah- sárvaankaámaanaatmánkurute

9.5.2.8
saptarcám bhavati | saptacitiko 'gníh- sapta& 'rtávah- sapta díshah- saptá devalokaáh- sapta stómaah- saptá pRSThaáni sapta chándaaMsi saptá graabhyaáh- pashávah- saptaa&raNyaáh- saptá shorSánpraaNaa yatkíM ca saptávidhamadhidevatámadhyaatmaM tádenena sárvamaapnoti taá anuSTúbhamabhisámpadyante vaagvaá anuSTúbvaacai&vaa&sya tádaapnoti yádasya kiM caánaaptam

9.5.2.9
Via VS 18.75, from RV 3.14.5
aSTarcenópatiSThetétyu haíka aahuh- | vayáM te adyá rarimaa hi kaámamíti dvitiíyayaa kaámavatyaa sapta puúrvaastádaSTaávaSTaákSaro gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávataivaa&sya tádaapnoti yádasya kiM caánaaptamátho eváM samáM deváte bhajete íti na táthaa kuryaadetaa vaavá saptaa&STaávanuSTúbho bhavanti sa yo 'STarce kaamó 'traiva támaapnoti

9.5.2.10
aindraagniíbhirúpatiSThate | aindraagno& 'gniryaávaanagniryaávatyasya maátraa taávatraivaa&sya tádaapnoti yádasya kiM caánaaptamindraagnii vai sárve devaáh- sarvadevátyo 'gniryaávaanagniryaávatyasya maátraa taavataivaa&sya tádaapnoti yádasya kiM caánaaptam

9.5.2.11
taddhaíke | kármaNah- karmaNa evai&taam pratipádaM kurvaté 'pahatapaapmaana etatkárma karavaamahaa íti púriiSavatiiM cítiM kRtvópatiSThetétyu haíka aahustátra hi saa sárvaa kRtsnaa bhávatiíti sa yáthaa kaamáyeta táthaa kuryaadíti nu cáyanasyaathaató 'cayanasya

9.5.2.12
tráyo ha vaí samudraáh- | agniryájuSaam mahaavrataM saámnaam mahádukthámRcaaM sa yá etaáni párasmai karótyetaánha sá samudraáñchoSayate taañchúSyató 'nvasya chándaaMsi shuSyanti chándaaMsyánu lokó lokamánvaatmaa&tmaánamánu prajaá pashávah- sá ha shváh- shva eva paápiiyaanbhavati yá etaáni párasmai karóti

9.5.2.13
átha yá etaanyákRtvaa | pásmaa ápi sárvairanyaíryajñakratúbhiryaajáyedetébhyo haivaa&sya samudrébhyashchándaaMsi púnaraápyaayante chándaaMsyánu lokó lokamánvaatmaa&tmaánamánu prajaá pashávah- sá ha shváh- shva eva shréyaanbhavati yá etaáni párasmai ná karotyáthaiSá ha vaá asya daívo 'mR!ta aatmaa sa yá etaáni párasmai karótyetáM ha sa daívamaatmaánam párasmai práyachatyátha shúSka evá sthaaNuh- párishiSyate

9.5.2.14
taddhaíke | kRtvaá kurváte vaa práti vaa kaarayanta eSaa praáyashcittiríti na táthaa kuryaadyáthaa shúSkaM sthaaNúmudakénaabhiSiñcetaadRktatpuúyedvaa vai sa ví vaa mrityennai&tásya praáyashcittirastiítyevá vidyaat

9.5.2.15
átha ha smaaha shaáNDilyah- | turó ha kaavaSeyah- kaárotyaaM devébhyo 'gníM cikaaya táM ha devaáh- paprachurmúne yádalokyaámagnicityaámaahurátha kásmaadacaiSiiríti

9.5.2.16
sá hovaaca | kiM nú lokya&M kímalokyámaatmaa vaí yajñásya yájamaanó 'N^gaanyRtvíjo yátra vaá aatmaa tadáN^gaani yátro áN^gaani tádaatmaa yádi vaá Rtvíjo 'lokaa bhávantyaloká u tárhi yájamaana ubháye hí samaanálokaa bhávanti dákSiNaasu tve&va ná saMvaditávyaM saMvaadénaiva& 'rtvíjo 'lokaa íti