7.1.1.1
gaárhapatyaM ceSyánpalaashashaakháyaa vyúdUhati | ávasyati haitadyadgaárhapatyaM cinóti yá u vai ké caagnicíto 'syaámeva té 'vasitaastadyádvyuduúhatyávasitaaneva tadvyúdUhati nedávasitaanadhyavasyaaniíti

7.1.1.2
ápeta vii&ta ví ca sarpataáta íti | ápa caivai&ta ví ceta vyu& ca sarpataáta ítyetadyá udarasarpíNastaánetádaaha yé 'tra sthá puraaNa yé ca nuútanaa íti yé 'tra sthá sanaatánaa yé caadhunaatánaa ítyetát

7.1.1.3
ádaadyamo& 'vasaánam pRthivyaa íti | yamó ha vaá asyaa avasaánasyeSTe sá evaa&smaa asyaámavasaánaM dadaati

7.1.1.4
ákrannimám pitáro lokámasmaa íti | kSatraM vaí yamo víshah- pitáro yásmaa u vaí kSatríyo vishaá saMvidaano& 'syaámavasaánaM dádaati tatsúdattaM tátho haasmai kSatráM yamó vishaá pitR!bhih- saMvidaano& 'syaamavasaánaM dadaati

7.1.1.5
palaashashaakháyaa vyúdUhati | bráhma vaí palaasho bráhmaNaiva tadávasitaanvyúdUhati mántreNa bráhma vai mántro bráhmaNaiva tadávasitaanvyúdUhati taamúdiiciimúdasyati

7.1.1.6
athóSaannívapati | ayaM vaí loko gaárhapatyah- pasháva uúSaa asmiMstálloké pashuúndadhaati tásmaadime& 'smíMloké pashávah-

7.1.1.7
yádvevóSaannivápati | prajaápatih- prajaá asRjataa taa naánolbaa asRjata taa na sámajaanata so& 'kaamayata sáMjaaniiranníti taáh- samaanólbaa akarottaásaamuúSaanúlbamakarottaah- sámajaanata tásmaadápyetárhi samaanólbaah- sámevá jaanate devaíh- samaanólbo 'saaniítyu vaí yajate yo yájate tadyaduúSaannivápati devaíreva tátsamaanólbo bhavati

7.1.1.8
sajñaánamasiíti | samájaanata hye&téna kaamadháraNamíti pashávo vaa uúSaah- kaamadháraNam máyi te kaamadháraNam bhUyaadíti máyi te pashávo bhUyaasurítyetattaih- sárvaM gaárhapatyam práchaadayati yónirvai gaárhapatyaa cítirúlbamuúSaah- sárvaaM tadyónimúlbena práchaadayati

7.1.1.9
átha síkataa nívapati | agnéretádvaishvaanarásya bhásma yatsíkataa agnímu vaá etáM vaishvaanaráM ceSyánbhavati na vaá agnih- svam bhasmaátidahatyánatidaahaaya

7.1.1.10
yádveva síkataa nivápati | agnéretádvaishvaanarásya réto yatsíkataa agnímu vaá etáM vaishvaanaráM ceSyánbhavati na vaá aretáskaatkíM cana víkriyate 'smaadrétasó 'dhi víkriyaataa íti

7.1.1.11
agnerbhásmaasyagneh- púriiSamasiíti | yaatáyaama vaá agnerbhasmaáyaatayaamnyah- síkataa áyaatayaamamevai&nadetátkaroti taábhih- sárvaM gaárhapatyam práchaadayati yónirvai gaárhapatyaa cítii rétah- síkataah- sárvasyaaM tadyónau réto dadhaati

7.1.1.12
áthainam parishrídbhih- párishrayati | yónirvaí parishríta idámevai&tadrétah- siktaM yónyaa párigRhNaati tásmaadyónyaa rétah- siktam párigRhyate

7.1.1.13
yádvevai&nam parishridbhih- parishráyati | ayaM vaí loko gaárhapatya aápah- parishríta imaM táM lokámadbhih- páritanoti samudréNa hainaM tatpáritanoti sarvátastásmaadimáM lokáM sarvátah- samudrah- páryeti dakSiNaavRttásmaadimáM lokáM dakSiNaavR!tsamudrah- páryeti khaaténa tásmaadimáM lokáM khaaténa samudrah- páryeti

7.1.1.14
cíta sthéti | cinóti hye&naah- paricíta sthéti pári hye&naashcinótyUrdhvacítah- shrayadhvamítyUrdhvaá upadádhadaaha tásmaadUrdhvá evá samudró vijaté 'tha yáttiráshciirupadadhyaátsakR!ddhaive&daM sárvaM samudro nírmRjyaanná saadayatyásannaa hyaápo na suúdadohasaádhivadati

7.1.1.15
ásthiini vaí parishrítah- | praaNah- suúdadohaa na vaa ásthiSu praaNo& 'styékena yájuSaa bahviiríSTakaa úpadadhaatyékaM hye&tádrUpaM yadaapó 'tha yádbahvya&h- parishríto bhávanti bahvyo& hyaápah-

7.1.1.16
tadvai yónih- parishrítah- | úlbamuúSaa rétah- síkataa baáhyaah- parishríto bhávantyántara uúSaa baáhyaa hi yónirántaramúlbam baáhya uúSaa bhávantyántaraah- síkataa baáhyaM hyúlbamántaraM réta etébhyo vai jaáyamaano jaayate tébhya evai&nametájjanayati

7.1.1.17
áthainamátashcinoti | idámevai&tadrétah- siktaM víkaroti tásmaadyónau rétah- siktaM víkriyate

7.1.1.18
sa cátasrah- praáciirúpadadhaati | dvé pashcaáttiráshcyau dvé purástaattadyaashcátasrah- praáciirupadádhaati sá aatmaa tadyattaashcátasro bhávanti cáturvidho hya&yámaatmaátha yé pashcaatté sakthyau& yé purástaattaú baahU yátra vaá aatmaa tádeva shírah-

7.1.1.19
taM vaá etám | átra pakSapuchávantaM víkaroti yaadRgvai yónau réto vikriyáte taadR!gjaayate tadyádetamátra pakSapuchávantaM vikaróti tásmaadeSo& 'mútra pakSapuchávaanjaayate

7.1.1.20
taM vaí pakSapuchávantameva sántam | ná pakSapuchávantamiva pashyanti tásmaadyónau gárbhaM ná yathaarUpám pashyantyáthainamamútra pakSapuchávantam pashyanti tásmaajjaataM gárbhaM yathaarUpám pashyanti

7.1.1.21
sa cátasrah- puúrvaa úpadadhaati | aatmaa hye&vaágre sambhávatah- sambhávati dakSiNata údaN^N^aásiina uttaraardhyaa&m prathamaamúpadadhaati tátho haasyaiSo& 'bhyaatmámevaa&gníshcitó bhavati

7.1.1.22
Here and sequentially at .23, .24, .25, & 27, via VS 12.47-51, from RV 3.22.1-5
ayaM só agníh- | yásmintsómamíndrah- sutáM dadha ítyayaM vaí loko gaárhapatya aápah- sómah- suto& 'smiMstálloke& 'pa índro 'dhatta jaTháre vaavashaana íti mádhyaM vaí jaTháraM sahasríyaM vaájamátyaM na sáptimityaápo vaí sahasríyo vaájah- sasavaantsántstUyase jaataveda íti citah- sáMshciiyase jaataveda ítyetát

7.1.1.23
ágne yátte divi várca íti | aadityo vaá asya divi várcah- pRthivyaamítyayámagníh- pRthivyaaM yadóSadhiiSvapsvaá yajatréti yá evaúSadhiSu caapsú caagnistámetádaaha yénaantárikSamurvaa&tatanthéti vaayuh- sá tveSah- sá bhaanúrarNavó nRcákSaa íti mahaantsá bhaanúrarNavó nRcákSaa ítyetát

7.1.1.24
ágne divo árNamáchaa jigaasiíti | aápo vaá asya divó 'rNastaá eSá dhUmenaáchaityáchaa devaaM UciSe dhíSNyaa ya íti praaNaa vaí devaa dhíSNyaaste hi sárvaa dhíya iSNánti yaá rocané parástaatsuúryasya yaáshcaavástaadupatíSThanta aápa íti rocanó ha naámaiSá loko yátraiSá etattápati tadyaáshcaitam páreNaápo yaashcaávareNa taá etádaaha

7.1.1.25
puriiSyaa&so agnáya íti | pashavyaa&so 'gnáya ítyetátpraavaNébhih- sajóSasa íti praayaNarUpam praáyaNaM hye&tádagneryadgaárhapatyo juSántaaM yajñámadrúho 'namiivaa íSo mahiiríti juSántaaM yajñámadrúho 'nashanaayaa íSo mahiirítyetát

7.1.1.26
naanópadadhaati | yé naanaakaamaá aatmaMstaaMstáddadhaati sakR!tsaadayatyékaM tádaatmaánaM karoti suúdadohasaádhivadati praaNo vai suúdadohaah- praaNéNaivai&nametatsáMtanoti sáMdadhaati

7.1.1.27
átha jaghánena pariítya | uttarató dakSiNaásiinó 'parayordákSiNaamágra úpadadhaatiíDaamagne purudáMsaM saniM goríti pashávo vaa íDaa pashUnaámevaa&smaa etaámaashíSamaáshaaste shashvattamaM hávamaanaaya saadhéti yájamaano vai hávamaanah- syaánnah- sUnustánayo vijaavéti prajaa vaí sUnurágne saá te sumatírbhUtvasme ítyaashíSamaáshaaste

7.1.1.28
Recites RV 3.29.10
athóttaraam | ayáM te yónirRtvíyo yáto jaato árocathaa ítyayáM te yónirRtavya&h- sanaatáno yáto jaató 'diipyathaa ítyetattáM jaanánnagna aárohaáthaa no vardháyaa rayimíti yáthaiva yájustáthaa bándhuh-

7.1.1.29
sakthyaa&vasyaité | te naánopadádhaati naánaa saadayati naánaa suúdadohasaádhivadati naánaa hii&mé sakthyau& dvé bhavato dve hii&mé sakthyau& pashcaadúpadadhaati pashcaaddhii&mé sakthyaa&vágraabhyaaM sáMspRSTe bhavata evaM hii&mé sakthyaa&vágraabhyaaM sáMspRSTe

7.1.1.30
átha ténaiva púnah- pariítya | dakSiNata údaN^N^aá siinah- puúrvayorúttaraamágra úpadadhaati cídasi táyaa devátayaaN^girasvádRddhruvaá siidetyátha dákSiNaam paricídasi táyaa devátayaaN^girasváddhruvaá siidéti

7.1.1.31
baahuú asyaité | te naánopadádhaati naánaa saadayati naánaa suúdadohasaádhivadati naánaa hii&maú baahU dvé bhavato dvau hii&maú baahuú pUrvaardhá úpadadhaati purástaaddhii&maú baahU ágraabhyaaM sáMspRSTe bhavata evaM hii&maú baahU ágraabhyaaM sáMspRSTau sa vaa ítiimaá upadádhaatiítiime ítiime táddakSiNaavRttaddhí devatraa&

7.1.1.32
aSTaavíSTakaa úpadadhaati | aSTaákSaraa gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávantamevai&nametáccinoti páñca kR!tvah- saadayati páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávanagniryaávatyasya maátraa taávantamevai&nametáccinotyaSTaavíSTakaah- páñca kR!tvah- saadayati tattráyodasha tráyodasha maásaah- saMvatsarastráyodashaagnéshcitipuriiSaáNi yaávaanagniryaávatyasya maátraa taávattádbhavati

7.1.1.33
átha lokampRNaamúpadadhaati | tásyaa upári bándhustisrah- puúrvaastrivR!dagniryaávaanagniryaávatyasya maátraa taávantamevai&nametáccinoti dashóttaraastaásaamupári bándhurdve vaagré 'tha dashaathaíkaamevaM hi cítiM cinvánti taastráyodasha sámpadyante tásyokto bándhuh-

7.1.1.34
taá ubháyya ékaviMshatih- sámpadyante | dvaádasha maásaah- páñca 'rtávastráya imé lokaá asaávaadityá ekaviMsho& 'muM tádaadityámasmínnagnau prátiSThaapayati

7.1.1.35
ékaviMshatirvevá parishrítah- | dvaádasha maásaah- páñca 'rtávastráya imé lokaá ayámagníramutó 'dhyekaviMshá imaM tádagnímamúSminnaaditye prátiSThaapayati tadyádetaá evámupadádhaatyetaávevai&tádanyo& 'nyásminprátiSThaapayati taávetaávanyo& 'nyásminpratiSThitau tau vaá etaavátra dvaávekaviMshau sámpaadayatyátra hye&ve&maú tado&bhau bhávata aahavaniíyashca gaárhapatyashca

7.1.1.36
átha púriiSaM nívapati | tásyopári bándhustáccaatvaalavelaáyaa aáharatyagníreSa yaccaátvaalastátho haasyaitádaagneyámevá bhavati saá samambilaá syaattásyokto bándhuh-

7.1.1.37
vyaamamaatrií bhavati | vyaamamaatro vai púruSah- púruSah- prajaápatih- prajaápatiragníraatmásammitaaM tadyóniM karoti parimaNDalaá bhavati parimaNDalaa hi yónirátho ayaM vaí loko gaárhapatyah- parimaNDalá u vaá ayáM lokáh-

7.1.1.38
áthainau saMnívapati | saMjñaámevaa&bhyaametátkaroti sámitaM sáMkalpethaaM sáM vaam mánaaMsi sáM vrataágne tvám puriiSyo& bhávataM nah- sámanasaavíti shamáyatyevai&naavetadáhiMsaayai yáthaa naanyo& 'nyáM hiMsyaátaam

7.1.1.39
catúrbhih- saMnívapati | tadye cátuSpadaah- pashávastaírevaa&bhyaametátsaMjñaáM karotyátho ánnaM vaí pashavó 'nnenaivaa&bhyaametátsaMjñaáM karoti

7.1.1.40
taaM ná riktaamávekSeta | nédriktaámavékSaa íti yádriktaámavékSeta gráseta hainam

7.1.1.41
áthaasyaaM síkataa aávapati | agnéretádvaishvaanarásya réto yatsíkataa agnímevaa&syaametádvaishvaanaraM réto bhUtáM siñcati saá samambilaá syaattásyokto bándhuh-

7.1.1.42
áthainaaM vímuñcati | ápradaahaaya yaddhí yuktaM ná vimucyáte pra táddahyata etadvaá etádyuktaa réto 'bhaarSiidetámagniM tamátraajiijanadathaáparaM dhatte yóSaa vaá ukhaa tásmaadyadaa yóSaa puúrvaM rétah- prajanáyatyathaáparaM dhatte

7.1.1.43
maate&va putrám pRthivií puriiSya&míti | maate&va putrám pRthivií pashavya&mítyetádagniM sve yónaavabhaarukhétyagniM sve yónaavabhaarSiidukhétyetattaaM víshvairdevaírRtúbhih- saMvidaanah- prajaápatirvishvákarmaa vímuñcatvíyRtávo vai víshve devaastádenaaM víshvairdevaírRtúbhih- saMvidaanáh- prajaápatirvishvákarmaa vímuñcati taámuttarato& 'gnernídadhaatyaratnimaatre tásyokto bándhuh-

7.1.1.44
áthaasyaam páya aánayati | etadvaá etadréto dhatté 'tha páyo dhatte yóSaa vaá ukhaa tásmaadyadaa yóSaa réto dhatté 'tha páyo dhatté 'dharaah- síkataa bhávantyúttaram payó 'dharaM hi réta úttaram páyastanmádhya aánayati yáthaa tatpráti puruSashiirSámupadadhyaát


7.1.2.1
prajaápatih- prajaá asRjata | sá prajaáh- sRSTvaa sárvamaajímitvaa vya&sraMsata tásmaadvísrastaatpraaNó madhyata údakraamadáthaasmaadviirya&múdakraamattásminnútkraante 'padyata tásmaatpannaadánnamasravadyaccákSuradhyásheta tásmaadasyaánnamasravanno heha tárhi kaa caná pratiSThaa&sa

7.1.2.2
té devaá abruvan | na vaá ito& 'nyaá pratiSThaa&stiimámevá pitáram prajaápatiM sáMskaravaama sai&vá nah- pratiSThaá bhaviSyatiíti

7.1.2.3
te 'gnímabruvan | na vaá ito& 'nyaá pratiSThaa&sti tváyiimám pitáram prajaápatiM sáMskaravaama sai&vá nah- pratiSThaá bhaviSyatiíti kím me táto bhaviSyatiíti

7.1.2.4
te 'bruvan | ánnaM vaá ayám prajaápatistvánmukhaa etadánnamádaama tvánmukhaanaaM na eSó 'nnamasadíti tathéti tásmaaddevaá agnímukhaa ánnamadanti yásyai hi kásyai ca devátaayai júhvatyagnaávevá juhvatyagnímukhaa hi táddevaa ánnamákurvata

7.1.2.5
sa yo& 'smaatpraaNó madhyatá udákraamat | ayámeva sá vaayuryo& 'yam pávaté 'tha yádasmaadviirya&mudákraamadasau sá aadityó 'tha yádasmaadánnamásravadyádevá saMvatsaré 'nnaM tattát

7.1.2.6
táM devaá agnau praávRñjan | tadyá enam právRktamagniraárohadyá evaa&smaatsá praaNó madhyatá udákraamatsá evai&naM sa aápadyata támasminnadadhurátha yádasmaadviirya&mudákraamattádasminnadadhurátha yádasmaadánnamásravattádasminnadadhustaM sárvaM kRtsnáM saMskR!tyordhvamúdashrayaMstadyaM támudáshrayannime sá lokaáh-

7.1.2.7
tásyaayámevá lokáh- pratiSThaá | átha yo& 'smíMloke& 'gnih- so& 'syaávaaN^ praaNó 'thaasyaantárikSamaatmaátha yo& 'ntárikSe vaayuryá evaa&yámaatmánpraaNah- so& 'sya sa dyaúrevaa&sya shírah- sUryaacandramásau cákSuSii yaccákSuradhyásheta sá candrámaastásmaatsá miilitátátaró 'nnaM hi tásmaadásravat

7.1.2.8
tádeSaa vai saá pratiSThaá | yaaM táddevaáh- samáskurvantsai&ve&yámadyaápi pratiSThaa so& evaapyato 'dhi bhavitaá

7.1.2.9
sa yah- sá prajaápatirvyásraMsata | ayámeva sa yo& 'yámagníshciiyata tadyádeSo&khaá riktaa shéte puraá pravárjanaadyáthaiva tátprajaápatirútkraante praaNa útkraante viirye& sru&té 'nne riktó 'shayadetádasya tádrUpám

7.1.2.10
taámagnau právRNakti | yáthaivai&namadó devaah- praávRñjaMstadyá enaam právRktaamagníraaróhati yá evaa&smaatsá praaNó madhyatá udákraamatsá evai&naM sa aápadyate támasmindadhaatyátha yádrukbhám pratimúcya bibhárti yádevaasmaadviirya&mudákraamattádasmindadhaatyátha yaáh- samídha aadádhaati yádevaa&smaadánnamásravattádasmindadhaati

7.1.2.11
taa vaí saayám praataraádadhaati | áhnashca hi tadraátreshcaánnamásravattaányetaáni sárvasminnevá saMvatsaré syuh- saMvatsaro hi sá prajaápatiryásmaattaányudákraamaMstádasminnetatsárvasminneva sárvaM dadhaati yásminhaasyaitádato ná kuryaanná haasya tásminnetáddadhyaannaásaMvatsarabhRtasyékSakeNa caná bhavitávyamíti ha smaaha vaámakakSaayaNo nédimam pitáram prajaápatiM vichidyámaanam páshyaaniiti táM saMvatsare sárvaM kRtsnáM saMskátyordhvamúchrayati yáthaivai&namadó devaá udáshrayan

7.1.2.12
tásya gaárhapatya evaa&yáM lokáh- | átha yo gaárhapatye 'gniryá evaa&yámasmíMloke& 'gníh- so 'sya so& 'tha yádantáraahavaniíyaM ca gaárhapatyaM ca tádantárikSamátha yá aagniidhriíye 'gniryá evaa&yámantárikSe vaayuh- so& 'syá sá aahavaniíya eva dyaurátha yá aahavaniíye 'gnistaú sUryaacandramásau so& 'syaiSá aatmai&vá

7.1.2.13
tásya shíra evaa&havaniíyah- | átha yá aahavaniíye 'gniryá evaa&yáM shiirSánpraaNah- so& 'sya sa tadyatsá pakSapuchávaanbhávati pakSapuchávaanhya&yáM shiirSánpraaNashcákSuh- shíro dákSiNaM shrótraM dákSiNah- pakSa úttaraM shrótramúttarah- pakSáh- praaNo mádhyamaatmaa vaakpúcham pratiSThaa tadyátpraaNaá vaacaánnaM jagdhvaá pratitíSThanti tásmaadvaakpúcham pratiSThaa

7.1.2.14
átha yádantáraahavaniíyaM ca gaárhapatyaM ca | sá aatmaátha yá aagniidhriíye 'gniryá evaa&yámantáraatmánpraaNah- so& 'sya sá pratiSThai&vaa&sya gaárhapatyó 'tha yo gaárhapatye 'gnih- so& 'syaávaaN^ praaNáh-

7.1.2.15
taM haíke tricítaM cinvanti | tráyo vaá imé vaañcah- praaNaa íti na táthaa kuryaadáti té recayantyekaviMshasampádamátho anuSTupsampádamátho bRhatiisampadáM ye táthaa kurvantyékaM hyevai&tádrUpaM yónireva prájaatireva yádeté 'vaañcah- praaNaa yaddhi muútraM karóti yatpúriiSam praiva tájjaayate

7.1.2.16
athaátah- sampádevá | ékaviMshatiríSTakaa náva yájUMSi táttriMshatsaádanaM ca suúdadohaashca taddvaátriMtaddvaátriMshadakSaraanuSTupsai&Saa&nuSTúp

7.1.2.17
ékaviMshatirvevá pariSrítah- | yájurdvaaviMsháM vyuduúhanasya yájuruúSaashca yájushca síkataashca yájushca púriiSaM ca yájushca catúrbhih- saMnívapati vímuñcati pañcaména tátastribhíriyaM dvaátriMshadakSaraanuSTupsai&Saa&nuSTúp

7.1.2.18
áthaite dve yájuSii | so anuSTúbeva vaagvaá anuSTuptadyádidáM dvayáM vaacó rUpaM daívaM ca maanuSáM coccaíshca shanaíshca tádete dvé

7.1.2.19
taa vaá etaástisro& 'nuSTúbhah- | citá eSa gaárhapatyastadyádetaa átra tisro& 'nuSTúbhah- sampaadáyantyátra hye&ve&mé tadaa sárve lokaa bhávanti táto 'nyataraaM dvaátriMshadakSaraamanuSTúbhamaahavaniíyaM haranti sá aahavaniíyah- saa dyaustachiró 'thehaa&nyataraa párishiSyate sa gaárhapatyah- saá pratiSThaa sá u ayáM lokáh-

7.1.2.20
átha yé ete dve yájuSii | etattadyádantáraahavaniíyaM ca gaárhapatyaM ca tádantárikSaM sá aatmaa tadyatte dve bhávatastásmaadetattániiyo yádantáraahavaniíyaM ca gaárhapatyaM ca tásmaadeSaáM lokaánaamantarikSalokastániSThah-

7.1.2.21
saiSaa tre&dhaavihitaa vaáganRSTúp | taámeSo& 'gníh- praaNó bhUtvaa&nusáMcarati yá aahavaniíye 'gnih- sá praaNah- so& 'saávaadityó 'tha yá aagniidhriíye 'gnih- sá vyaanah- sá u ayáM vaayuryo& 'yam pávaté 'tha yo gaárhapatye 'gnih- sá udaanah- sá u ayaM yo& 'yámasmíMloke& 'gnírevaMvíddha vaava sárvaaM vaácaM sárvam praaNaM sárvamaatmaánaM sáMskurute

7.1.2.22
saiSaá bRhatye&vá | ye vai dve dvaátriMshatau dvaátriMshadeva tadáthaite dve yájuSii taccátustriMshadagnírevá pañcatriMsho naa&kSáraacchándo vye&tyékasmaanna dvaábhyaaM sá u dvya&kSarastatSáTtriMshatSáTtriMshadakSaraa bRhatií bRhatiiM vaá eSa sáMcito 'bhisámpadyate yaadRgvai yónau rétah- sicyáte taadR!gjaayate tadyádetaamátra bRhatiíM karóti tasmaadeSa sáMcito bRhatiímabhisámpadyate

7.1.2.23
tádaahuh- | yádayáM loko gaárhapatyo 'ntárikSaM dhíSNyaa dyaúraahavaniíyo 'ntarikSaloká u asmaállokaadánantarhitó 'tha kásmaadgaárhapatyaM citvaa&havaniíyaM cinotyátha dhíSNyaaníti sahá haive&maavágre lokaávaasatustáyorviyatoryó 'ntareNaakaasha aásiittádantárikSamabhavadiíkSaM haitannaáma tátah- puraa&ntaraa vaá idamiíkSamabhUdíti tásmaadantárikSaM tadyadgaárhapatyaM citvaa&havaniíyaM cinótyetau hyágre lokaavásRjyetaamátha pratyétya dhíSNyaannívapati kármaNa evaánantarayaayaátho ántayorvaavá saMskriyámaaNayormádhyaM sáMskriyate


7.2.1.1
athaáto nairRtiírharanti | etadvaí devaa gaárhapatyaM citvaá samaárohannayaM vaí loko gaárhapatya imámeva táM lokáM saMskR!tya samaárohaMste táma evaa&natidRshyámapashyan

7.2.1.2
te 'bruvan | úpa tájjaaniita yáthedaM támah- paapmaánamapahánaamahaa íti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstádichita yáthedaM támah- paapmaánamapahánaamahaa íti

7.2.1.3
té cetáyamaanaah- | etaa íSTakaa apashyannairRtiistaa úpaadadhata taábhistattámah- paapmaánamápaaghnata paapmaa vai nírRtistadyádetaábhih- paapmaánaM nírRtima paághnata tásmaadetaá nairRtyah-

7.2.1.4
tadvaá etátkriyate | yáddevaa ákurvannidaM nu tattáma sá paapmaá devaírevaápahato yattve&tátkaróti yáddevaa ákurvaMstátkaravaaNiityátho yá evá paapmaa yaa nírRtistámetaábhirápahate tadya !detaábhih- paapmaánaM nírRtimapahate tásmaadetaá nairRtya&h-

7.2.1.5
yádvevai&taá nairRtiirháranti | prajaápatiM vísrastaM yátra devaáh- samáskurvaMstámukhaáyaaM yónau réto bhUtámasiñcanyónirvaá ukhaa tásmaa etaáM saMvatsaré pratiSThaaM sámaskurvannimámevá lokámayaM vaí loko gaárhapatyastásminnenam praájanayaMstásya yáh- paapmaa yáh- shleSmaa yadúlbaM yájjaraáyu tádasyaitaábhirápaaghnaMstadyádasyaitaábhih- paapmaánaM nírRtimapaághnaMstásmaadetaá nairRtya&h-

7.2.1.6
táthaivai&tadyájamaanah- | aatmaánamukhaáyaaM yónau réto bhUtaM siñcati yónirvaá ukhaa tásmaa etaáM saMvatsaré pratiSThaaM sáMskarotiimámevá lokámayaM vaí loko gaárhapatyastásminnenam prájanayati tásya yáh- paapmaa yáh- shleSmaa yadúlbaM yájjaraáyu tádasyaitaábhirápahanti tadyádasyaitaábhih- paapmaánaM nírRtimapahanti tásmaadetaá nairRtya&h-

7.2.1.7
paadamaatryo& bhavanti | adhaspadámeva tátpaapmaánaM nírRtiM kurute 'lakSaNaá bhavanti yadvai naásti tádalakSaNamásantameva tátpaapmaánaM nírRtiM kurute túSapakvaa bhavanti nairRtaa vai túSaa nairRtaíreva tánnairRtaM kárma karoti kRSNaá bhavanti kRSNaM hi tattáma aásiidátho kRSNaa vai nírRtih-

7.2.1.8
taábhiretaaM díshaM yanti | eSaa vaí nairRtii díN^nairRtyaámeva táddishi nírRtiM dadhaati sa yátra svákRtaM vériNaM shvabhrapradaró vaa syaattádenaa úpadadhyaadyátra vaá asyaá avadiiryáte yátra vaasyaa óSadhayo na jaáyante nírRtiirhaasyai tádgRhNaati naiRtá eva tadbhuúmernírRtiM dadhaati taah- páraaciirlokabhaájah- kRtvópadadhaati

7.2.1.9
ásunvantamáyajamaanamichéti | yo vai ná sunóti na yájate taM nírRtirRchati stenásyetyaamánvihi táskarasyéti stenásya cetyaámanvihi táskarasya cétyetadátho yáthaa stenastáskarah- pralaáyamétyevám pralaáyamihiítyanyámasmádicha saá ta ityetyánitthaMvidvaaMsamichétyetannámo devi nirRte túbhyamastvíti namaskaaréNaivai&naamápahate

7.2.1.10
námah- sú te nirRte tigmateja íti | tigmátejaa vai nírRtistásyaa etannámaskarotyayasmáyaM vícRtaa bandhámetamítyayasmáyena ha vai tám bandhéna nírRtirbadhnaati yám badhnaáti yaména tváM yamyaá saMvidaanétyagnirvaí yamá iyáM yamyaa&bhyaaM hii&daM sárvaM yatámaabhyaaM tváM saMvidaanétyetáduttame naáke ádhi rohayainamíti svargo vai loko naákah- svargé loke yajamaanamádhirohayétyatát

7.2.1.11
yásyaaste ghora aasánjuhomiíti | ghoraa vai nírRtistásyaa etádaasánjuhoti yáttaddevátyaM kárma karótyeSaam bandhaánaamavasárjanaayéti yaírbandhaírbaddho bhávati yaáM tvaa jáno bhuúmiríti pramándata ítiiyaM vai bhuúmirasyaaM vai sá bhavati yo bhávati nírRtiM tvaaham páriveda vishváta íti nírRtiríti tvaaham páriveda sarváta ítyetádiyaM vai nírRtiriyaM vai te nírarpayati yó nirRcháti tadyáthaa vaí brUyaadásaavaamuSyaayaNo& 'si véda tvaa maá maa hiMsiirítyevámetádaaha nataraaM hí vidita aámantrito hinásti

7.2.1.12
nópaspRshati | paapmaa vai nirRtirnétpaapmánaa saMspRshaa íti ná saadayati pratiSThaa vai saádanaM nétpaapmaánam pratiSThaapáyaaniíti na suúdadohasaádhivadati praaNo vai suúdadohaa nétpaapmaánam praaNéna saMtanávaani saMdádhaaniíti

7.2.1.13
taa haíke parástaadarvaáciirúpadadhati | paapmaa vai nírRtirnétpaapmaánaM nírRtimanvavaáyaaméti na táthaa kuryaatpáraaciirevópadadhyaatpáraañcameva tátpaapmaánaM nírRtimápahate

7.2.1.14
tisra íSTakaa úpadadhaati | trivRdagniryaávaanagniryaávatyasya maátraa taávataiva tátpaapmaánaM nírRtimápahate

7.2.1.15
áthaasandiíM shikya&m | rukbhapaashámiNDve& tátparaardhe nya&syati nairRto vai paásho nirRtipaashaádeva tatprámucyate yáM te devii nírRtiraababándha paáshaM griivaásvavicRtyamityánevaMviduSaa haavicRtyastáM te víSyaamyaáyuSo na mádhyaadítyagnirvaa aáyustásyaitanmádhyaM yáccito gaárhapatyo bhávatyácita aahavaniiyastásmaadyádi yuvaa&gníM cinute yádi sthávira aáyuSo na mádhyaadítyevaa&haáthaitám pitúmaddhi prásUta ityánnaM vaí pituráthaitadánnamaddhi prámukta ítyetattriSTúbbhirvájro vai triSTubvájréNaiva tátpaapmaánaM nírRtimápahate

7.2.1.16
tisra íSTakaa bhavanti | aasandií shikya&M rukbhapaashá iNDve& tádaSTaávaSTaákSaraa gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávataiva tátpaapmaánaM nírRtimápahate

7.2.1.17
athaántareNodacamasaM nínayati | vájro vaa aápo vájreNaiva tátpaapmaánaM nírRtimantárdhatte námo bhuútyai ye&dáM cakaarétyupóttiSThanti bhuútyai vaá etadágre devaah- kármaakurvata tásyaa etannámo 'kurvanbhuútyaa u evaa&yámetatkárma kurute tásyaa etannámaskarotyápratiikSamaáyantyápratiikSameva tátpaapmaánaM nírRtiM jahati

7.2.1.18
pratyétyaagnimúpatiSThate | etadvaá etadáyathaayathaM karoti yádagnaú saamícita etaaM díshameti tásmaa evai&tanníhnuté 'hiMsaayai

7.2.1.19
yádvevo&patíSThate | ayaM vaí loko gaárhapatyah- pratiSThaa vai gaárhapatya iyámu vaí pratiSThaáthaitadápathamivaiti yádetaaM díshaméti tadyádupatíSThata imaámevai&tátpratiSThaámabhipratyaítyasyaámevaitátpratiSThaáyaam prátitiSThati

7.2.1.20
Via VS 12.66, with variations, from RV 10.139.3
nivéshanah- saMgámano vásUnaamíti | nivéshano hya&yáM lokáh- saMgámano vásUnaaM víshvaa rUpaa&bhícaSTe sháciibhiríti sárvaaNi rUpaáNyabhícaSTe sháciibhirítyetáddevá iva savitaá satyádharméndro ná tasthau samaré pathiinaamíti yáthaiva yájustáthaa bándhuh-


7.2.2.1
átha praayaNiíyaM nírvapati | tásya haviSkR!taa vaácaM vísRjate vaácaM visR!jya stambayajúrharati stambayajúrhRtvaa puúrveNa parigrahéNa parigR!hya likhitvaa&ha hára triríti hárati triraágniidhrah-

7.2.2.2
pratyétya praayaNiíyena prácarati | praayaNiíyena pracárya siíraM yunaktyetadvaá enaM devaáh- saMskariSyántah- purástaadánnena sámaardhayaMstáthaivai&namayámetátsaMskariSyánpurástaadánnena sámardhayati siíram bhavati séraM haitadyatsiíramíraamevaa&sminnetáddadhaati

7.2.2.3
aúdumbaram bhavati | Urgvai rása udumbára Urjai&vai&nametadrásena sámardhayati mauñjam párisiiryaM trivRttásyokto bándhuh-

7.2.2.4
Recites RV 10.101.4, then 3
so 'gnerdákSiNaaM shróNim | jaghánena tíSThannúttarasyaáMsasya purástaadyujyámaanamabhímantrayate siíraa yuñjanti kaváyo yugaa vítanvate pR!thagíti yé vidvaáMsasté kaváyaste siíraM ca yuñjánti yugaáni ca vítanvate pR!thagdhiíraa devéSu sumnayéti yajño vaí sumnaM dhiíraa devéSu yajñáM tanvaanaa ítyetát

7.2.2.5
yunákta siíraa ví yugaá tanudhvamíti | yuñjánti hi siíraM ví yugaáni tanvánti kRte yónau vapateha biíjamíti biíjaaya vaá eSaa yóniSkriyate yatsiítaa yáthaa ha vaa áyonau rétah- siñcédevaM tadyadákRSTe vápati giraá ca shruSTih- sábharaa ásanna íti vaagvai giiránnaM shruSTirnédiiya ítsRNya&h- pakvaméyaadíti yadaa vaa ánnam pacyaté 'tha tátsRNyópacaranti dvaábhyaaM yunakti gaayatryaá ca triSTúbhaa ca tásyokto bándhuh-

7.2.2.6
sá dakSiNámevaágre yunakti | átha savyámeváM devatre&taráthaa maanuSé SaDgavám bhavati dvaadashagaváM vaa caturviMshatigaváM vaa saMvatsarámevaa&bhisampádam

7.2.2.7
áthainaM víkRSati | ánnaM vaí kRSíretadvaá asmindevaáh- saMskariSyántah- purástaadánnamadadhustáthaivaa&sminnayámetátsaMskariSyánpurástaadánnaM dadhaati

7.2.2.8
sa vaá aatmaánamevá vikRSáti | ná pakSapuchaányaatmaMstadánnaM dadhaati yádu vaá aatmannánnaM dhiiyáte tádaatmaánamávati tatpakSapuchaanyátha yátpakSapuchéSu nai&va tádaatmaánamavati ná pakSapuchaáni

7.2.2.9
Recites RV 4.57.8
sá dakSiNaardhénaagnéh- | ántareNa parishrítah- praáciim prathamaaM siítaaM kRSati shunaM su phaálaa víkRSantu bhuúmiM shunáM kiinaáshaa abhíyantu vaahairíti shunáM shunamíti yadvai sámRddhaM táchunaM sámardhayatyevai&naametát

7.2.2.10
átha jaghanaardhenódiiciim | ghRténa siítaa mádhunaa sámajyataamíti yáthaiva yájustáthaa bándhurvíshvairdevairánumataa marúdbhiríti víshve ca vaí devaá marútashca varSásyeshata uúrjasvatii páyasaa pínvamaanéti ráso vai páya uúrjasvatii rásenaánnena pínvamaanétyetádasmaántsiite páyasaabhyaávavRtsvétyasmaántsiite rásenaabhyaávavRtsvétyetát

7.2.2.11
áthottaraardhéna | laáN^galam páviiravadíti laáN^galaM rayimadítyetátsushévaM somapítsarvityánnaM vai sómastadúdvapati gaamávim prapharvya&M ca piívariim prasthaávadrathavaáhanamítyetaddhi sárvaM siítodvápati

7.2.2.12
átha pUrvaardhéna dakSiNaám | kaámaM kaamadughe dhukSva mitraáya váruNaaya ca índraayaashvíbhyaam pUSNé prajaábhya óSadhiibhya iti sarvadevátyaa vaí kRSíretaábhyo devátaabhyah- sárvaankaámaandhukSvétyetadityágre kRSatyathéti athetyathéti táddakSiNaavRttaddhí devatraá

7.2.2.13
cátasrah- siítaa yájuSaa kRSati | tadyáccatasR!Su dikSvánnaM tádasminnetáddadhaati tadvai yájuSaaddhaa vai tadyadyájuraddho& tadyádimaa díshah-

7.2.2.14
áthaatmaánaM víkRSati | tadyádevá saMvatsaré 'nnaM tádasminnetáddadhaati tUSNiimániruktaM vai tadyáttUSNiiM sárvaM vaa ániruktaM sárveNaivaa&sminnetadánnaM dadhaatiityágre kRSatyathéti athetyathéti táddakSiNaavRttaddhí devatraá

7.2.2.15
tisrástisrah- siítaah- kRSati | trivR!dagniryaávaanagniryaávatyasya maatraa taavataivaasminnetadánnaM dadhaati

7.2.2.16
dvaádasha siítaastUSNiíM kRSati | dvaádasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetadánnaM dadhaati

7.2.2.17
taá ubhayya&h- SóDasha sámpadyante | SóDashakalah- prajaápatih- prajaápatiragníraatmáMsammitamevaa&sminnetadánnaM dadhaati yádu vaá aatmásammitamánnaM tádavati tanná hinasti yadbhuúyo hinásti tadyatkániiyo na tádavati

7.2.2.18
yádvevai&naM vikRSáti | etadvaá asmindevaáh- saMskariSyántah- purástaatpraaNaánadadhustáthaivaa&sminnayámetátsaMskariSyánpurástaatpraaNaándadhaati lékhaa bhavanti lékhaasu hii&mé praaNaáh-

7.2.2.19
cátasrah- siítaa yájuSaa kRSati | tadyá imé shiirSámshcatvaáro níruktaah- praaNaastaánasminnetáddadhaati tadvai yájuSaaddhaa vai tadyadyájuraddho& tadyádimé shiirSánpraaNaáh-

7.2.2.20
yádvevaa&tmaánaM vikRSáti | yá eve&me& 'ntáraatmánpraaNaastaánasminnetáddadhaati tUSNiiM ko hi tadvéda yaávanta ime 'ntáraatmánpraaNaáh-

7.2.2.21
áthainaanvímuñcati | aaptvaa taM kaámaM yásmai kaámaayainaanyuN^kte vímucyadhvamaghnyaa ítyaghnyaá haité devatraá devayaanaa íti daívaM hye&bhih- kárma karotyáganma támasaspaarámasyétyashanaayaa vai tamó 'ganmaasyaá ashanaayaáyai paaramítyetajjyótiraapaaméti jyótirhyaa&pnóti yó devaanyó yajñamáthainaanúdiicah- praácah- prásRjati tásyokto bándhustaánadhvaryáve dadaati sa hi taí karóti taaMstu dákSiNaanaaM kaalé 'nudishet


7.2.3.1
átha darbhastambamúpadadhaati | etadvaí devaa óSadhiirúpaadadhata táthaivai&tadyájamaana óSadhiirúpadhatte

7.2.3.2
yádvevá darbhastambámupadádhaati | jaáyata eSá etadyácciiyáte sá eSa sárvasmaa ánnaaya jaayata ubháyamvetadánnaM yáddarbhaa aápashca hye&taa óSadhayashca yaa vaí vRtraadbiíbhatsamaanaa aápo dhánva dRbhántya udaáyaMsté darbhaá abhavanyáddvabhántya udaáyaMstásmaaddarbhaastaá haitaáh- shuddhaa médhyaa aapó vRtraabhiprakSaritaa yáddarbhaa yádu darbhaastenaúSadhaya ubháyenaivai&nmetadánnena priiNaati

7.2.3.3
siitaasamaré | vaagvaí siitaasamaráh- praaNaa vai siítaastaásaamayáM samayó vaacii vaí praaNebhyó 'nnaM dhiiyate madhyató madhyatá evaa&sminnetadánnaM dadhaati tUSNiimániruktaM vai tadyátUSNiiM sárvaM vaa ániruktaM sárveNaivaasminnetadánne dadhaati

7.2.3.4
áthainamabhíjuhoti | jaáyata eSá etadyácciiyáte sá eSa sárvasmaa ánnaaya jaayate sárvasyo asyai&Sa ráso yadaájyamapaáM ca hye&Sa óSadhiinaaM ca ráso 'syai&vai&nametatsárvasya rásena priiNaati yaávaanu vai rásastaávaanaátmaanénaivai&nametatsárvasya rásena priiNaati yaávaanu vai rásastaávaanaatmaa&nénaivai&nametatsárveNa priiNaati pañcagRhiiténa páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati

7.2.3.5
yádvevai&namabhijuhóti | etadvai yátraitám praaNaa R!Sayó 'gre 'gníM samáskurvaMstádasminnetám purástaadbhaagámakurvata tásmaatpurástaadbhaagaastadyádabhijuhóti yá evaa&smiMsté praaNaa R!Sayah- purástaadbhaagamákurvata taánevai&tátpriiNaatyaájyena pañcagRhiiténa tásyokto bándhuh-

7.2.3.6
yádvevai&namabhijuhóti | etadvai yaányetásminnagnaú rUpaáNyupadhaasyanbhávati yaantstómaanyaáni pRSThaáni yaáni chándaaMsi tébhya etám purástaadbhaagáM karoti taányevai&tátpriiNaanyaájyena pañcagRhiiténa tásyokto bándhuh-

7.2.3.7
yádvevai&namabhijuhóti | etadvaí devaá abibhayurdiirghaM vaá ida kárma yadvaí na imámiha rákSaaMsi naaSTraa ná hanyuríti tá etaámetásya kármaNah- purastaatsaMsthaámapashyaMstamátraiva sárvaM samásthaapayannátraacinvaMstáthaivainamayámetadátraiva sárvaM saMsthaapáyatyátra cinoti

7.2.3.8
sajUrábda íti cítih- | áyavobhiríti púriiSaM sajuúruSaa íti cítiráruNiibhiríti púriiSaM sajóSasaavashvinéti cítirdáMsobhiríti púriiSaM sajUh- suúra íti cítirétashenéti púriiSaM sajuúrvaishvaanara íti cítiríDayéti púriiSaM ghRtenéti cítih- svéti púriiSaM héti cítih-

7.2.3.9
tráyodashaitaa vyaáhRtayo bhavanti | tráyodasha maásaah- saMvatsarastráyodashaagnéshcitipuriiSaáNi yaávaanagniryaávatyasya maátraa taávantamevai&nametáccinotyaájyena juhotyagníreSa yadaájyamagnímevai&táccinoti pañcagRhiiténa páñciciko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávantamevai&nametáccinotyUrdhvaámudgRhNánjuhotyUrdhvaM tádagniM cítibhishcinoti


7.2.4.1
áthodacamasaannínayati | etadvaí devaá abruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMsté cetáyamaanaa vR!STimeva cítimapashyaMstaámasminnadadhustáthaivaa&sminnayámetáddadhaati

7.2.4.2
udacamasaá bhavanti | aápo vai vR!STirvR!STimevaa&sminnetáddadhaatyaúdumbareNa camaséna tásyokto bándhushcátuh-sraktinaa cátasro vai díshah- sárvaabhya evaa&sminnetáddigbhyo vR!STiM dadhaati

7.2.4.3
triíMstriinudacamasaannínayati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetadvR!STiM dadhaati

7.2.4.4
dvaádashodacamasaánkRSTe nínayati | dvaádasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivaasminnetadvR!STiM dadhaati

7.2.4.5
sa vaí kRSTe nínayati | tásmaatkRSTaáya varSati sa yátkRSTá evá nináyennaákRSTe kRSTaáyaiva várSennaákRSTaayaátha yadákRSTa evá nináyenná kRSTé kRSTaayaiva várSenná kRSTaáya kRSTe caákRSTe ca nínayati tásmaatkRSTaáya caákRSTaaya ca varSati

7.2.4.6
triínkRSTe caákRSTe ca nínayati | trivR!dagniryaávaanagniryaavatyasya maátraa taávataivaa&sminnetadvR!STiM dadhaati

7.2.4.7
yádvevo&dacamasaánnináyati | etadvaá asmindevaáh- saMskariSyántah- purástaadápo dadhustáthaivaa&sminnayámetátsaMskariSyánpurástaadapó dadhaati

7.2.4.8
triíMstriinudacamasaannínayati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetádapó dadhaati

7.2.4.9
dvaádashodacamasaánkRSTe nínayati | dvaádasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetádapó dadhaati

7.2.4.10
sa vaí kRSTe nínayati | praaNéSu tádapó dadhaati sa yátkRSTá evá nináyennaákRSTe praaNéSvevaápah- syurnétarasminnaatmannátha yadákRSTa evá nináyenná kRSTá aatmánnevaápah- syurná praaNéSu kRSTe caákRSTe ca nínayati tásmaadimaá ubhayatraápah- praaNéSu caatmáMshca

7.2.4.11
triínkRSTe caákRSTe ca nínayati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetádapó dadhaati

7.2.4.12
páñcadashodacamasaannínayati | pañcadasho vai vájra eténaivaa&syaitátpañcadashéna vájreNa sárvam paapmaánamápahanti

7.2.4.13
átha sarvauSadháM vapati | etadvaí devaá abruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMsté cetáyamaanaa ánnameva cítimapashyaMstaámasminnadadhustáthaivaa&sminnayámetáddadhaati

7.2.4.14
sarvauSadhám bhavati | sárvameva tadánnaM yátsarvauSadhaM sárvamevaa&sminnetadánnaM dadhaati téSaamékamánnamúddharettásya naa&shniiyaadyaavajjiivamaúdumbareNa camaséna tásyokto bándhushcátuh sraktinaa cátasro vai díshah- sárvaabhya evaa&sminnetáddigbhyó 'nnaM dadhaatyanuSTúbbhirvapati vaagvaá anuSTúbvaaco& vaa ánnamadyate

7.2.4.15
tisR!bhistisRbhirRgbhírvapati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetadánnaM dadhaati

7.2.4.16
dvaadashábhirRgbhíh- kRSTé vapati | dvaádasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetadánnaM dadhaati

7.2.4.17
sa vaí kRSTé vapati | tásmaatkRSTé 'nnam pacyate yátkRSTá eva vápennaákRSTe kRSTá evaánnam pacyéta naákRSTé 'tha yadákRSTa eva vápenná kRSTé 'kRSTa evaánnam pacyéta ná kRSTé kRSTe caákRSTe ca vapati tásmaatkRSTe caákRSTe caánnam pacyate

7.2.4.18
tisR!bhih- kRSTe caákRSTe ca vapati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivaa&sminnetadánnaM dadhaati

7.2.4.19
yádvevá sarvauSadhaM vápati | etadvaa ena devaáh- saMskariSyántah- purástaatsárveNa bheSajénaabhiSajyaMstáthaivai&namayámetátsaMskariSyánpurástaatsárveNa bheSajéna bhiSajyati

7.2.4.20
sarvauSadhám bhavati | sárvametádbheSajaM yátsarvauSadhaM sárveNaivai&nametádbheSajéna bhiSajyati

7.2.4.21
tisR!bhistisabhirRgbhírvapati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametádbhiSajyati

7.2.4.22
dvaadashábhirRgbhíh- kRSTé vapati | dvaádasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametádbhiSajyati

7.2.4.23
sa vaí kRSTé vapati | praaNaaMstadbhiSajyati sa yátkRSTá eva vápennaákRSTe praaNaánevá bhiSajyennétaramaatmaánamátha yadákRSTa eva vápenná kRSTá aatmaánamevá bhiSajyenná praaNaánkRSTe caákRSTe ca vapati praaNaáMshca tádaatmaánaM ca bhiSajyati

7.2.4.24
tisR!bhih- kRSTe caákRSTe ca vapati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametádbhiSajyati

7.2.4.25
páñcadashodacamasaánnináyati pañcadashábhirRgbhírvapati táttriMsháttriMshádakSaraa viraáDviraáDu kRtsnamánnaM sárvamevaa&sminnetátkRtsnamánnaM dadhaati

7.2.4.26
Recites, via VS 12.75-96, from the text of RV 10.97
yaa óSadhiih- puúrvaa jaataáh- | devébhyastriyugám purétyRtávo vaí devaastébhya etaastrím puraá jaayante vasantaá praavR!Si sharádi mánai núbabhrUNaamahamíti sómo vaí babhrúh- saumyaa óSadhaya oSadhah- púruSah- shataM dhaámaaniíti yádidáM shataáyuh- shataargháh- shatáviiya etaáni haasya taáni shataM dhaámaani sapta céti yá eve&mé saptá shiirSánpraaNaastaánetádaaha

7.2.4.27
shatáM vo amba dhaámaani | sahásramutá vo rúha íti yádidáM shatadhaá ca sahasradhaá ca vírUDhaa ádhaa shatakratvo yUyámimám me agadáM kRtéti yámimám bhiSajyaamiítyetát

7.2.4.28
taá etaa ékavyaakhyaanaah- | etámevaa&bhi yáthaitámevá bhiSajyedetám paarayettaá anuSTúbho bhavanti vaagvaá anuSTubvaágu sárvam bheSajaM sárveNaivai&nametádbheSajéna bhiSajyati

7.2.4.29
athaáto niruktaaniruktaánaamevá | yájuSaa dvaávanaDvaáhau yunákti tUSNiimítaraanyájuSaa cátasrah- kRSáti tUSNiimítaraa stUSNiíM darbhastambámupadádhaati yájuSaabhijúhoti tUSNiímudacamasaánnináyati yájuSaa vapati

7.2.4.30
prajaápatiréSo 'gníh- | ubháyamvetátprajaápatirníruktashcaaniruktashca párimitashcaáparimitashca tadyadyájuSaa karóti yádevaa&sya níruktam párimitaM rUpaM tádasya téna sáMskarotyáshca yáttUSNiiM yádevaasyaániruktamáparimitaM rUpaM tádasya téna sáMstaroti sá ha vaá etaM sarvaM kRtsnam prajaápatiM sáMskaroti yá eváM vidvaánetádeváM karóti baáhyaani rUpaáNi níruktaani bhavantyántaraaNyániruktaani pushúreSa yádagnistásmaatpashorbaáhyaani rUpaáNi níruktaani bhavantyántaraaNyániruktaani


7.3.1.1
cito gaárhapatyo bhavati | ácita aahavaniiyó 'tha raájaanaM kriiNaatyayaM vaí loko gaárhapatyo dyaúraahavaniiyó 'tha yo& 'yáM vaayuh- pávata eSa sóma etaM tádimaú lokaavántareNa dadhaati tásmaadeSá imaú lokaavántareNa pavate

7.3.1.2
yádvevá cite gaárhapatye | ácita aahavaniiyé 'tha raájaanaM kriiNaátyaatmaa vaá agníh- praaNah- sóma aatmaMstátpraaNám madhyató dadhaati tásmaadayámaatmánpraaNó madhyatah-

7.3.1.3
yádvevá cite gaárhapatye | ácita aahavaniiyé 'tha raájaanaM kriiNaátyaatmaa vaá agnii rásah- sóma aatmaánaM tadrásenaánuSajati tásmaadayámaantámevaa&tmaa rásenaánuSaktah-

7.3.1.4
raájaanaM kriitvaá paryúhya | áthaasmaa aatithyáM havirnírvapati tásya haviSkR!taa vaácaM vísRjaté 'tha vaá etadvyátiSajatyadhvarakarmá caagnikarmá ca kármaNah- samaanátaayai samaanámidaM kármaasadíti

7.3.1.5
yádvevá vyatiSájati | aatmaa vaá agníh- praaNo& 'dhvará aatmaMstátpraaNám madhyató dadhaati tásmaadayámaatmánpraaNó madhyatáh-

7.3.1.6
yádvevá vyatiSájati | aatmaa vaá agnii ráso 'dhvará aatmaanaM tadrásenaánuSajati tásmaadayámaantámevaa&tmaa rásenaánuSaktó 'thaahavaniíyasyaárdhamaíti

7.3.1.7
taddhaíke | ubhayátraivá palaashashaákhayaa vyúdUhantyubhayátra vaí cinotiíti na táthaa kuryaadavasyáti vaava gaárhapatyenordhvá evaa&havaniíyena rohati tásmaattáthaa ná kuryaat

7.3.1.8
átha gaárhapatya evo&Saannivápati | naahavaniíye 'yaM vaí loko gaárhapatyah- pasháva uúSaa asmiMstálloké pashuúndadhaati tásmaadime& 'smíMloké pashávah-

7.3.1.9
áthaahavaniíya evá puSkaraparNámupadádhaati | na gaárhapatya aápo vaí puSkaraparNaM dyaúraahavaniíyo divi tádapó dadhaatyubhayátra síkataa nívapati réto vai síkataa ubhayátra vai víkriyate tásmaadrétasó 'dhi víkriyaataa íti

7.3.1.10
taa naánaa mántraabhyaaM nívapati | manuSyaloko vai gaárhapatyo devaloká aahavaniíyo naáno vaá etadyaddaívaM ca maanuSáM ca draághiiyasaa mántreNaahavaniíye nivápati hrásiiyasaa gaárhapatye draághiiyo hí devaayuSaM hrásiiyo manuSyaayuSaM sa pUrvaah- parishrídbhyo gaárhapatye síkataa nívapati réto vai síkataa asmaadrétasó 'diimaa víkriyaantaa íti

7.3.1.11
tádaahuh- | yadyónih- parishríto rétah- síkataa átha puúrvaah- parishrídbhyo gaárhapatye síkataa nivápati kathámasyaitadretó 'paraasiktam párigRhiitam bhavatiityúlbaM vaa uúSaastadyaduúSaanpuúrvaannivápatyeténo haasyaitadúlbena retó 'paraasiktam párigRhiitam bhavatyáthaahavaniíye parishríto 'bhímantrayate tásyokto bándhurátha síkataa nívapati réto vai síkataa etáyo asyaitadyónyaa retó 'paraasiktam párigRhiitam bhavati

7.3.1.12
áthaahavaniíya evaa&pyaánavatiibhyaamabhimRsháti | na gaárhapatye 'yaM vaí loko gaárhapatyah- svargó loká aahavaniíyo 'ddho& vaá ayámasmíMloké jaato yájamaanah- svargá evá loké prajijanayiSitávyastadyádaahavaniíya evaa&pyaánavatiibhyaamabhimRsháti na gaárhapatye svargá evai&naM tálloke prájanayati

7.3.1.13
átha logeSTakaa úpadadhaati | ime vaí lokaá eSo& 'gnirdísho logeSTakaá eSu tállokéSu dísho dadhaati tásmaadimaá eSú lokéSu díshah-

7.3.1.14
baáhyenaagnimaáharati | aaptaa vaá asya taa dísho yaá eSu lokeSvátha yaá imaáMlokaanpáreNa díshastaá asminnetáddadhaati

7.3.1.15
bahirvedériyaM vai védih- | aaptaa vaá asya taa dísho yaá asyaamátha yaá imaam páreNa díshastaá asminnetáddadhaati

7.3.1.16
yádvevá logeSTakaá upadádhaati | prajaápatervísrastasya sárvaa dísho rasó 'nu vya&kSaratta yátra devaáh- samáskurvaMstadasminnetaábhirlogeSTakaábhistaM rásamadadhustáthaivaa&sminnayámetáddadhaati

7.3.1.17
baáhyenaagnimaáharati | aapto vaá asya sa ráso yá eSú lokeSvátha yá imaáMlokaanpáraaN^ráso 'tyákSarattámasminnetáddadhaati

7.3.1.18
bahirvedériyaM vai védih- | aapto vaá asya sa ráso yo& 'syaamátha yá imaam páraaN^ráso 'tyákSarattámasminnétaddadhaati

7.3.1.19
sphyenaáharati | vájro vai sphyó viirya&M vai vájro víttiriyáM viirye&Na vai víttiM vindate

7.3.1.20
sá purástaadaáharati | maá maa hiMsiijjanitaa yáh- pRthivyaa íti prajaápatirvaí pRthivyaí janitaa maá maa hiMsiitprajaápatirítyetadyó vaa dívaM satyádharmaa vyaánaDíti yó vaa dívaM satyádharmaásRjatétyetadyáshcaapáshcandraáh- prathamó jajaanéti manuSyaa& vaa aápashcandraa yó manuSyaa&nprathamó 'sRjatétyetatkásmai devaáya havíSaa vidheméti prajaápatirvai kastásmai havíSaa vidhemétyetattaámaahRtyaántareNa parishríta aatmannúpadadhaati sa yah- praácyaaM dishi ráso 'tyákSarattámasminnetáddadhaatyátho praáciimevaa&sminnetaddíshaM dadhaati

7.3.1.21
atha dakSiNátah- | abhyaávartasva pRthivi yajñéna páyasaa sahéti yáthaiva yájustáthaa bándhurvapaáM te agníriSitó arohadíti yadvai kíM caasyaaM saasyaí vapaa taámagniriSitá upaádiipto rohati taámaahRtyaántareNa pakSasaMdhímaatmannúpadadhaati sa yo dákSiNaayaaM dishi ráso 'tyákSarattámasminnetáddadhaatyátho dákSiNaamevaa&sminnetaddíshaM dadhaati

7.3.1.22
átha pashcaát | ágne yátte shukraM yáccandraM yátpUtaM yácca yajñíyamítiiyaM vaá agnírasyai tádaaha táddevébhyo bharaamasiíti tádasmai daívaaya kármaNe haraama ítyetattaámaahRtyaántareNa puchasaMdhímaatmannúpadadhaati sa yáh- pratiícyaaM dishi ráso 'tyákSarattámasminnetáddadhaatyátho pratiíciimévaasminnetaddíshaM dadhaati sa ná sampratí pashcaadaáharennédyajñápathaadrásamaaháraaNiítiita ivaáharati

7.3.1.23
áthottaratáh- | íSamuúrjamahámita aádamitiíSamuúrjamahámita aádada ítyetádRtásya yónimíti satyaM vaá RtáM satyásya yónimítyetánmahiSásya dhaaraamítyagnirvaí mahiSah- sa hii&dáM jaató mahaantsárvamaíSNaadaá maa góSu vishatvaá tanUSvítyaatmaa vaí tanUraá maa góSu caatmáni ca vishatvítyetajjáhaami sedimániraamámiivaamíti síkataah- prádhvaMsayati tadyai&vá sediryaániraa yaámiivaa taámetásyaaM dishí dadhaati tásmaadetásyaaM dishí prajaá ashanaáyukaastaámaahRtyaántareNa pakSasaMdhímaatmannúpadadhaati sa ya údiicyaaM dishi ráso 'tyákSarattámasminnetáddadhaatyátho údiiciimevaa&sminnetaddísha dadhaati

7.3.1.24
taá etaa díshah- | taah- sakváta úpadadhaati sarvátastaddísho dadhaati tásmaatsarváto díshah- sarvátah- samiíciih- sarvátastátsamiíciirdísho dadhaati tásmaatsarvátah- samiícyo díshastaa naánopadádhaati naánaa saadayati naánaa suúdadohasaádhivadati naánaa hi díshastíSThannúpadadhaati tíSThantiiva hi dishó 'tho tíSThanvaí viirya&vattarah-

7.3.1.25
taá etaa yájuSmatya íSTakaah- | taá aatmánnaivo&padádhaati ná pakSapuchéSvaatmanhye&va yájuSmatya íSTakaa upadhiiyánte ná pakSapuchéSu

7.3.1.26
tádaahuh- | kathámasyaitaáh- pakvaáh- shRtaa úpahitaa bhavantiíti ráso vaá etaáh- svayaMshRtá u vai rasó 'tho yadvai kíM caitámagníM vaishvaanarámupanigáchati táta eva tátpakváM shRtamúpahitam bhavati

7.3.1.27
áthottaravediM nívapati | iyaM vaí vedirdyaíruttaravedirdísho logeSTakaastadyadántareNa védiM cottaravedíM ca logeSTakaá upadádhaatiimau tállokaavántareNa dísho dadhaati tásmaadimaú lokaavántareNa dishastaáM yugamaatriíM vaa sarvátah- karóti catvaariMshátpadaaM vaa yataráthaa kaamayetaátha síkataa nívapati tásyokto bándhuh-

7.3.1.28
taá uttaravedau nívapati | yónirvaá uttaravediryónau tadrétah- siñcati yadvai yónau rétah- sicyáte tátprajaniSNú bhavati taábhih- sárvamaatmaánam práchaadayati sárvasmiMstádaatmanréto dadhaati tásmaatsárvasmaadevaa&tmáno rétah- sámbhavati

7.3.1.29
Recites RV 10.140
ágne táva shrávo váya íti | dhUmo vaá asya shrávo váyah- sa hye&namamúSmiMloké shraaváyati máhi bhraajante arcáyo vibhaavasaavéti maható bhraajante 'rcáyah- prabhUvasavítyetadbR!hadbhaano shávasaa vaájamukthyamíti bála vai shávo bR!hadbhaano válenaánnamukthya&mítyetaddádhaasi daashúSe kava íti yájamaano vaí daashvaandádhaasi yájamaanaaya kava ítyetát

7.3.1.30
paavakávarcaah- shukrávarcaa íti | pavakávarcaa hye&Sá shukrávarcaa ánUnavarcaa údiyarSi bhaanunetyánUnavarcaa úddiipyase bhaanunétyetátputró maatáraa vicárannúpaavasiíti putro hye&Sá maatáraa vicárannupaávati pRNákSi ródasii ubhe ítiime vai dyaávaapRthivii ródasii té eSá ubhé pRNakti dhUménaamUM vR!STyemaam

7.3.1.31
uúrjo napaajjaatavedah- súshastíbhiríti | uúrjo napaajjaatavedah- suSTutíbhirítyetanmándasva dhiitíbhirhita íti diípyasva dhiitíbhirhita ítyetattve íSah- sáMdadhurbhuúrivarvasa íti tve íSah- sáMdadhurbahúvarpasa ítyetáccitrotáyo vaamájaataa íti yáthaiva yájustáthaa bándhuh-

7.3.1.32
irajyánnagne prathayasva jantúbhiríti | manuSyaa& vaí jantávo diípyamaano 'gne prathasva manúSyairítyetádasme raáyo amartyétyasmé rayiM dádhadamartyétatsádarshatásya vápusho víraajasiíti darshatásya hye&Sa vápuSo viraájati pRNákSi saanasiM krátumíti pRNákSi sanaatánaM kratumítyetát

7.3.1.33
iSkartaáramadhvarásya prácetasamíti | adhvaro vaí yajñáh- prakalpayitaáraM yajñásya prácetasamítyetatkSáyantaM raádhaso maha íti kSáyantaM raádhasi mahatiítyetádraatíM vaamásya subhágaam mahiimíSamíti raátiM vaamásya subhágaam mahatiimíSamítyetaddádhaasi saanasíM rayimíti dádhaasi sanaatánaM rayimítyetát

7.3.1.34
Rtaávaanamíti | satyaávaanamítyetánmahiSamítyagnirvaí mahiSó vishvádarshatamíti vishvádarshato hye&So& 'gníM sumnaáya dadhire puro jánaa íti yajño vaí sumnáM yajñaáya vaá etám puró dadhate shrútkarNaM sapráthastamaM tvaa giraa daívyam maánuSaa yugétyaashRNvántaM sapráthastamaM tvaa giraá devám manuSyaa& havaamaha ítyetát

7.3.1.35
sá eSo& 'gnírevá vaishvaanaráh- | etátSaDRcámaarambhaáyaive&maah- síkataa nyu&pyante 'gnímevaa&sminnetádvaishvaanaraM réto bhUtáM shiñcati SaDRcéna SáDRtávah- saMvatsaráh- saMvatsaró vaishvaanaráh-

7.3.1.36
tádaahuh- | yadrétah- síkataa ucyánte kímaasaaM réto rUpamíti shuklaa íti brUyaachuklaM hi retó 'tho pR!shnaya íti pR!shniiva hi rétah-

7.3.1.37
tádaahuh- | yádaardraM rétah- shúSkaah- síkataa nivápati kathámasyaitaá aardraá retorUpám bhavantiíti ráso vai chándaaMsyaardrá u vai rásastadyádenaashchándobhirnivápatyevámu haasyaitaá aardraá retorUpám bhavanti

7.3.1.38
tádaahuh- | kathámasyaitaá ahoraatraábhyaamúpahitaa bhavantiíti dve vaá ahoraatré shukláM ca kRSNáM ca dva síkate shuklaá ca kRSNaá caivámu haasyaitaá ahoraatraábhyaamúpahitaa bhavanti

7.3.1.39
tádaahuh- | kathámasyaitaá ahoraatraih- sámpannaa ányUnaa ánatiriktaa úpahitaa bhavantiítyanantaáni vaá ahoraatraáNyanantaah- síkataa evámu haasyaitaá ahoraatraih- sámpannaa ányUnaa ánatiriktaa úpahitaa bhavantyátha kásmaatsamudríyaM chánda ítyananto vaí samúdro 'nantaah- síkataastátsamudríyaM chándah-

7.3.1.40
tádaahuh- | kathámasyaitaah- pR!thaN^naánaa yájurbhirúpahitaa bhavantiíti máno vai yájustádidam máno yájuh- sárvaah- síkataa anuvíbhavatyevámu haasyaitaah- pR!thaN^naánaa yájurbhirúpahitaa bhavanti

7.3.1.41
tádaahuh- | kathámasyaitaah- sárvaishchándobhirúpahitaa bhavantiíti yádevai&naa eténa SaDRcéna nivápati yaávanti hí saptaanaaM chándasaamakSáraaNi taávantyetásya SaDRcásyaakSáraaNyevámu haasyaitaah- sárvaishchandobhirúpahitaa bhavanti

7.3.1.42
yádveva síkataa nivápati | prajaápatireSo& 'gnih- sárvamu bráhma prajaápatistáddhaitadbráhmaNa útsanne yatsíkataa átha yadánutsannamidaM tádyo 'yámagníshciiyáte tadyatsíkataa nivápati yádeva tadbráhmaNa útsannaM tádasminnetatprátidadhaati taa ásaMkhyaataa áparimitaa nívapati ko hi tadvéda yaávattadbráhmaNa útsannaM sá ha vaá etaM sárvaM kRtsnám prajaápatiM sáMskaroti yá eváM vidvaantsíkataa nivápati

7.3.1.43
tádaahuh- | kai&taásaamásaMkhyaataanaaM saMkhyéti dve íti brUyaaddve hi síkate shuklaá ca kRSNaa caátho saptá viMshatíshataaniíti brUyaadetaávanti hí saMvatsarásyaahoraatraaNyátho dvé dvaapañcaashé shate ítyetaávanti hye&tásya SaDRcásyaakSáraaNyátho páñcaviMshatiríti pañcaviMshaM hi rétah-

7.3.1.44
taá etaa yájuSmatya íSTakaah- | taá aatmánnevo&padádhaati ná pakSapuchéSvaatmanhye&va yájuSmatya íSTakaa upadhiiyánte ná pakSapuchéSu ná saadayati nedrétah- prájaatiM sthaapáyaaniíti

7.3.1.45
áthainaa aapyaánavatiibhyaamabhímRshati | idámevai&tadrétah- siktamaápyaayayati tásmaadyónau rétah- siktamaápyaayate saumiíbhyaam praaNo vai sómah- praaNaM tadrétasi dadhaati tásmaadrétah- siktám praaNámabhisámbhavati puúyeddha yádRté praaNaátsambhávedeSo& haivaátra suúdadohaah- praaNo vai sómah- suúdadohaah-

7.3.1.46
Recites RV 1.91.16, 18
aápyaayasva sámetu te | vishvátah- soma vR!SNyamíti réto vai vR!SNyamaápyaayasva sámetu te sarvátah- soma réta ítyetadbhávaa vaájasya saMgatha ityánne vai vaájo bhavaánnasya saMgatha ítyetatsáM te páyaaMsi sámu yanti vaájaa íti ráso vai payó 'nne vaájaah- sáM te rásaah- sámu yantvánnaaniítyetatsaM vR!SNyabhimaatiSaáha íti saM rétaaMsi paapmasáha ítyetádaapyaáyamaano amR!taaya sométi prájaatyaaM tádamR!taM dadhaati tásmaatprájaatiramR!taa divi shrávaaMsyuttamaáni dhiSvéti candrámaa vaá asya divi shráva uttamaM sa hye&namamúSmiMloké shraaváyati dvaábhyaamaápyaayayati gaayatryaá ca triSTúbhaa ca tásyokto bándhuh-

7.3.1.47
athaátaah- sampádevá | cátasro logeSTakaá upadádhaati SaDRcéna nívapati dvaábhyaamaápyaayayati taddvaádasha dvaádasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati