6.4.4.1
hásta eSa bhávatyátha pashuúnabhímantrayate | etadvaá eSu devaáh- sambhariSyántah- purástaadviirya&madadhustáthaivai&SvayámetátsambhariSyánpurástaadviirya&M dadhaati

6.4.4.2
Recites RV 10.1.2
só 'shvamabhímantrayate | sá jaato gárbho asi ródasyorítiite vai dyaávaapRthivii ródasii táyoreSá jaato garbhó 'gne caárurvíbhRta óSadhiiSvíti sárvaasu hye&Sa caárurvíbhRta óSadhiSu citrah- shíshuh- pári támaaMsyaktUníti citro vaá eSa shíshuh- páreNa támaaMsyaktUnátirocate prá maatR!bhyo ádhi kánikradadgaa ityóSadhayo vaá etásya maatárastaábhya eSa kánikradatpraíti tadáshve viirya&M dadhaati

6.4.4.3
átha raásabham | sthiró bhava viiDva&N^ga aashúrbhava vaajya&rvanniti sthiráshca bháva viiDva&N^gashcaashúshca bhava vaajií caarvannítyétatpRthúrbhava suSádastvámagnéh- puriiSavaáhaNa íti pRthúrbhava sushiímastvámagnéh- pashavyavaáhana ítyetattadraásabhe viirya&M dadhaati

6.4.4.4
áthaajám | shikhaá bhava prajaábhyo maánuSiibhyastvámaN^gira ityáN^giraa vaá agníraagneyo& 'jáh- shamáyatyevai&nametadáhiMsaayai maa dyaávaapRthivií abhíshociirmaa&ntárikSam maa vánaspátiinítyetatsárvam maá hiMsiirítyetattádajé viirya&M dadhaati

6.4.4.5
tribhírabhímantrayate | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&Svetádviirya& dadhaati

6.4.4.6
áthainametéSaam pashUnaámupáriSTaatprágRhNaati | tádenametaíh- pashúbhih- sámbharati nópaspRshati vájro vaí pashávo réta idaM nédidaM réto vájreNa hinásaaniityátho agnírayám pasháva ime nédayámagnírimaánpashuúnhinásadíti

6.4.4.7
tamáshvasyopáriSTaatprágRhNaati | praítu vaajii kánikradadíti praítu vaajií kanikradyámaana ítyetannaánadadraásabhah- patvéti tadáshvasya yájuSi raásabhaM níraaha tadraásabhe shúcaM dadhaati bhárannagním puriiSya&m maá paadyaáyuSah- puréti bhárannagním pashavya& mo& asmaatkármaNah- puraá paadiítyetattádenamáshvena sámbharati

6.4.4.8
átha raásabhasya | vR!SaagniM vR!SaNam bháranníti vR!Saa vaá agnirvR!Saa raásabhah- sa vR!Saa vR!SaaNam bharatyapaaM gárbhaM samudríyamítyapaaM hye&Sa gárbhah- samudríyastádenaM raásabhena sámbharati

6.4.4.9
áthaapaádatte | ágna aáyaahi viitáya ityávitava ítyetattádenam bráhmaNaa yájuSaitásmaachaúdraadvárNaadapaádatte

6.4.4.10
athaajásya | RtáM satyámRtáM satyamítyayaM vaá agnírRtámasaávaadityáh- satyaM yádi vaasaávRtámayáM satyámubháyamvetádayámagnistásmaadaaha 'rtáM satyámRtáM satyamíti tádenamajéna sámbharati

6.4.4.11
tribhih- sámbharati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametatsámbharati tribhíh- purástaadabhímantrayate tatSaT tásyokto bándhuh-

6.4.4.12
áthaitaánpashUnaávartayanti | téSaamajáh- prathama etyátha raásabho 'thaashvó 'thetó yataamáshvah- prathamá etyátha raásabhó 'thajáh- kSatraM vaa anváshvo vaíshyaM ca shUdraM caánu raásabho braahmaNámajáh-

6.4.4.13
tadyáditó yataám | áshvah- prathama éti tásmaakSatríyam prathamaM yántamítare tráyo várNaah- pashcaadánuyantyátha yádamúta aayataámajáh- prathama éti tásmaadbraahmaNám prathamaM yántamítare tráyo várNaah- pashcaadánuyantyátha yannai&ve&tó yataaM naa&múto raásabhah- prathama éti tásmaanná kadaá caná braahmaNáshca kSatríyaa vaishyaM ca shUdráM ca pashcaadánvitastásmaadevaM yantyápaapavasyasaayaátho bráhmaNaa caivai&tátkSatréNa caitau várNaavabhítah- párigRhNiité 'napagRhNiite kurute

6.4.4.14
áthaanaddhaapuruSámiikSate | agním puriiSya&maN^girasvádbharaama ítyagním pashavya&magnivadbharaama ítyetattádenamanaddhaapuruSéNa sámbharati

6.4.4.15
támajásyopáriSTaatpragRhNannaíti | aagneyo vaá ajah- svénaivai&nametádaatmánaa sváyaa devátayaa sámbharatyátho bráhma vaá ajo bráhmaNaivai&nametatsámbharati

6.4.4.16
áthainamupaávaharati | óSadhayah- prátimodadhvamagnímetáM shivámaayántamabhyátra yuSmaa ítyetáddhaitásmaadaayata óSadhayo bibhyati yadvaí no 'yaM ná hiMsyaadíti taábhya évainametáchamayati prátyenam modadhvaM shivó vo 'bhyaíti ná vo hiMsiSyatiíti vyásyanvíshvaa ániraa ámiivaa niSiídanno ápa durmatíM jahiíti vyásyanvíshvaa ániraashcaámiivaashca niSiídanno 'pa sárvam paapmaánaM jahiítyetát

6.4.4.17
óSadhayah- prátigRbhNiita | puSpavatiih- supippalaa ítyetáddhaitaásaaM sámRddhaM rUpaM yatpúSpavatyah- supippalaah- sámRddhaa enam prátigRhNiitétyetádayáM vo gárbha Rtvíyah- pratnáM sadhásthamaásadadítyayáM vo gárbha Rtávyah- sanaatánaM sadhásthamaásadadítyetát

6.4.4.18
dvaábhyaamupaávaharati | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametádupaávaharati táM dakSiNata údañcamupaávaharati tásyokto bándhurúddhatamávokSitam bhavati yátrainamupaavaháratyúddhate vaa ávokSite 'gnimaádadhati síkataa úpakiirNaa bhavanti taásaamupári bándhuh-

6.4.4.19
párishritam bhavati | etadvaí devaá abibhayuryadvaí na imámiha rákSaaMsi naaSTraa ná hanyuríti tásmaa etaam púram páryashrayaMstathaivaa&smaa ayámetaam púram párishrayatyátho yónirvaá iyaM réta idáM tirá iva vai yónau rétah- sicyate yonirUpámetátkriyate tásmaadápi sváyaa jaayáyaa tirá ivaivá cicariSati

6.4.4.20
áthainaM víSyati | tadyádevaa&syaatrópanaddhasya saMshúcyati taámevaa&smaadetachúcam bahirdhaá dadhaatyátho etásyaa evai&nametadyóneh- prájanayati

6.4.4.21
Recites RV 3.15.1
vi paájasaa pRthúnaa shóshucaana íti | vi paájasaa pRthúnaa diípyamaana ítyetadbaádhasva dviSó rakSáso ámiivaa íti baádhasva sárvaanpaapmána ítyetátsushármaNo bRhátah- shármaNi syaamagnéraháM sahávasya práNiitaavítyaashíSamaáshaaste

6.4.4.22
áthaajalomaányaachídya | údiicah- praácah- pashUnprásRjatyeSaá hobháyeSaaM devamanuSyaáNaaM digyadúdiicii praácyetásyaaM táddishí pashuúndadhaati tásmaadubháye devamanuSyaáh- pashUnúpajiivanti


6.5.1.1
parNakaSaayániSpakvaa etaa aápo bhavanti | sthemne nve&va yádvevá parNakaSaayéNa sómo vaí parNáshcandrámaa u vai sóma etádu vaa ékamagnirUpámetásyaivaa&gnirUpasyópaaptyai

6.5.1.2
Recites RV 10.9.1-3
taa úpasRjati | aápo hi SThaá mayobhuva íti yaaM vaí devátaamR!gabhyánUktaa yaaM yájuh- sai&vá devátaa sa 'rkso& devátaa tadyájustaá haitaa aápa evai&Sá tricastadyaá amUraápa ékaM rUpáM samádRshyanta taá etaastádevai&tádrUpáM karoti

6.5.1.3
átha phénaM janayitvaanvávadadhaati | yádeva tatphéno dvitiíyaM rUpamásRjyata tádevai&tádrUpáM karotyátha yaámeva tátra mR!daM saMyaúti sai&va mRdyattáttatiíyaM rUpamásRjyataitébhyo vaá eSá rUpebhyó 'gre 'sRjyata tébhya evai&nametájjanayati

6.5.1.4
áthaajalomaih- sáMsRjati | sthemne nve&va yádvevaa&jalomaíretadvaá enaM devaáh- pashubhyó 'dhi samabharaMstáthaivai&namayámetátpashubhyó 'dhi sámbharati tadyádajalomaírevaa&je hi sárveSaam pashUnaáM rUpamátha yallóma lóma hí rUpám

6.5.1.5
mitráh- saMsR!jya | pRthiviim bhuúmiM ca jyótiSaa sahéti praaNo vaí mitráh- praaNo vaá etadágre kármaakarotsújaataM jaatávedasamayakSmaáya tvaa sáMsRjaami prajaábhya íti yáthaiva yájustáthaa bándhuh-

6.5.1.6
áthaitáttrayám piSTám bhavati | shárkaraáshmaayorasasténa sáMsRjati sthemne nve&va yádveva ténaitaávatii vaá iyamágre 'sRjyata tadyaávatiiyamagré 'sRjyata taávatiimevai&naametátkaroti

6.5.1.7
rudraáh- saMsR!jya | pRthiviím bRhajjyótih- sámiidhira ítyasau vaá aadityá eSo& 'gníretadvai tádrudraáh- saMsR!jya pRthiviím bRhajjyótih- sámiidhire téSaam bhaanurájasra íchukró devéSu rocata ítyeSa vaá eSaam bhaanurájasrah- shukró devéSu rocate

6.5.1.8
dvaábhyaaM sáMsRjati | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametatsáMsRjati

6.5.1.9
átha práyauti | sáMsRSTaaM vásubhi rudrairíti sáMsRSTaa hye&Saa vásubhishca bhávati yánmitréNa tadvásubhiryádrudraistádrudrairdhiíraih- karmaNyaa&m mR!damíti dhiíraa hi té karmaNyo& iyam mRddhástaabhyaam mRdviíM kRtvaá siniivaalií kRNotu taamíti vaagvaí siniivaalii sai&naaM hástaabhyaam mRdviíM kRtvaá karotvítyetát

6.5.1.10
siniivaalií sukapardaá sukuriiraá svaupashéti | yóSaa vaí siniivaalye&tádu vai yóSaayai sámRddhaM rUpaM yátsukapardaá sukuriiraá svaupashaa sámardhayatyevai&naametátsaa túbhyamadite mahyo&khaáM dadhaatu hástayorítiiyaM vaa áditirmahya&syai tádaaha

6.5.1.11
ukhaáM kRNotu | sháktyaa baahúbhyaamáditirdhiyéti sháktyaa ca hí karóti baahúbhyaaM ca dhiyaá ca maataá putraM yáthopásthe saa&gním bibhartu gárbha éti yáthaa maataá putrámupásthe bibhRyaádevámagniM gárbhe bibhartvítyetát

6.5.1.12
tribhih- práyauti | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametatpráyauti dvaábhyaaM sáMsRjati tatpáñca páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati tríbhirapa úpasRjati tádaSTaávaSTaákSaraa gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavatyátho aSTaákSaraa vaá iyamágre 'sRjyata tadyaávatiiyamagré 'sRjyata taávatiimevai&naametátkaroti


6.5.2.1
átha mRtpiNDámapaádatte | yaávantaM nidhayé 'lam makhásya shíro 'siíti yajño vai makhastásyaitachíra aahavaniíyo vaí yajñásya shíra aahavaniíyamu vaá etáM ceSyánbhavati tásmaadaaha makhásya shíro 'siíti

6.5.2.2
yádvevaáha makhásya shíro 'siíti | jaáyata eSá etadyácciiyáte shiirSato vaí mukhato jaáyamaano jaayate shiiSató mukhato jaáyamaano jaayaataa íti

6.5.2.3
tám prathayati | vásavastvaa kRNvantu gaayatréNa chándasaaN^girasvadítyayáM haiSá lokó nidhistámetádvásavo gaayatréNa chándasaakurvaMstáthaivai&namayámetádgaayatréNa chándasaa karotyaN^girasvadíti praaNo vaa áN^giraa dhruvaa&siíti sthiraa&siítyetadátho prátiSThitaasiíti pRthivya&siíti pRthivii hye&Sá nidhírdhaaráyaa máyi prajaáM raayaspóSaM gaupatyáM suviíryaM sajaataanyájamaanaayétyetadvai vásava imáM lokáM kRtvaa tásminnetaámaashíSamaáshaasata táthaivai&tadyájamaana imáM lokáM kRtvaa tásminnetaámaashíSamaáshaaste taám praadeshamaatriíM kRtvaáthaasyai sarvátastiíramúnnayati

6.5.2.4
átha puúrvamuddhimaádadhaati | rudraástvaa kRNvantu traíSTubhena chándasaaN^girasvadítyantárikSaM haiSá uddhistámetádrudraastraíSTubhena chándasaakurvaMstáthaivai&namayámetattraíSTubhena chándasaa karotyaN^girasvadíti praaNo vaa áN^giraa dhruvaa&siíti sthiraa&siítyetadátho prátiSThitaasiítyantárikSamasiítyantárikSaM hye&Sá uddhírdhaaráyaa máyi prajaáM raayaspóSaM gaupatyáM suviíryaM sajaataanyájamaanaayétyetadvaí rudraá antárikSaM kRtvaa tásminnetaámaashíSamaáshaasata táthaivai&tadyájamaano 'ntárikSaM kRtvaa tásminnetaámaashíSamaáshaaste taáM saMlípya saMshlákSNya

6.5.2.5
athóttaramuddhimaádadhaati | aadityaástvaa kRNvantu jaágatena chándasaaN^girasvadíti dyaúrhaiSá uddhistámetádaadityaa jaágatena chándasaakurvaMstáthaivai&namayámetajjaágatena chándasaa karotyaN^girasvadíti praaNo vaa áN^giraa dhruvaa&siíti sthiraa&siítyetadátho prátiSThitaasiíti dyaurasiíti dyaurhye&Sá uddhírdhaaráyaa máyi prajaáM raayaspóSaM gaupatyáM suviíryaM sajaataanyájamaanaayétyetadvaá aadityaa divaM kRtvaa tásyaametaámaashíSamaáshaasata táthaivai&tadyájamaano dívaM kRtvaa tásyaametaámaashíSamaáshaaste

6.5.2.6
áthaiténa caturthéna yájuSaa karoti | víshve tvaa devaá vaishvaanaraáh- kRNvantvaánuSTubhena chándasaaN^girasvadíti dísho haitadyájuretadvai víshve devaá vaishvaanaraá eSú lokéSUkhaáyaameténa caturthéna yájuSaa dísho 'dadhustáthaivai&tadyájamaana eSú lokéSUkhaáyaameténa caturthéna yájuSaa dísho dadhaatyaN^girasvadíti praaNo vaa áN^giraa dhruvaa&siíti sthiraa&siítyetadátho prátiSThitaasiíti dísho 'siíti dísho hye&tadyájurdhaaráya: máyi prajaáM raayaspóSaM gaupatyáM suviíryaM sajaataanyájamaanaayétyetadvai víshve devaá vaishvaanaraa díshah- kRtvaa taásvetaámaashíSamaáshaasata táthaivai&tadyájamaano díshah- kRtvaa taásvetaámaashíSamaáshaaste

6.5.2.7
ténaiténaantaratáshca baahyatáshca karoti | tásmaadeSaáM lokaánaamantaratáshca baahyatáshca dishaá 'parimitameténa karotyáparimitaa hi díshah-

6.5.2.8
taám praadeshamaatriímevo&rdhvaáM karóti | praadeshamaatriíM tiráshciim praadeshamaatro vai gárbho víSNuryónireSaa gárbhasammitaaM tadyóniM karoti

6.5.2.9
saa yádi várSiiyasii praadeshaatsyaát | eténa yájuSaa hrásiiyasiiM kuryaadyádi hrásiiyasyeténa várSiiyasiim

6.5.2.10
sa yadyékah- pashuh- syaát | ékapraadeshaaM kuryaadátha yádi páñca pashávah- syuh- páñcapraadeshaaM kuryaadiSumaatriíM vaa viirya&M vaa íSuviirya&Msammitaiva tádbhavati páñcapraadeshaa ha sma tve&vá puréSurbhavati

6.5.2.11
átha tiráshciiM raásnaam páryasyati | dísho haiva sai&tadvaí devaá imaáMlokaánukhaáM kRtvaá digbhirádRMhandigbhih- páryatanvaMstáthaivai&tadyájamaana imaáMlokaánukhaáM kRtvaá digbhidR!Mhati digbhih- páritanoti

6.5.2.12
taamúttare vitRtiiye páryasyati | átra haiSaáM lokaánaamántaah- samaáyanti tádevai&naaMstáddUMhati

6.5.2.13
ádityai raásnaasiíti | varuNyaa& vaí yajñe rájjuravaruNyaámevai&naametadraásnaaM kRtvaa páryasyati

6.5.2.14
átha cátasra Urdhvaáh- karoti | tUSNiímeva dísho haiva taá etadvaí devaá imaáMlokaánukhaáM kRtvaá digbhíh- sarváto 'dRMhaMstáthaivai&tadyájamaana imaáMlokaánukhaáM kRtvaá digbhih- sarváto dRMhati

6.5.2.15
taá etaa ai&tásyai bhavanti | etadvaá etaá etaámastabhnuvastáthaivai&naametátstabhnuvanti tadyadáta UrdhvaM tádetáyaa tiráshcyaa dRDhamátha yadáto 'rvaaktádetaábhih-

6.5.2.16
taásaamágreSu stánaanúnnayanti | etadvaí devaá imaáMlokaánukhaáM kRtvai&tai stánaih- sárvaankaámaanaduhata táthaivai&tadyájamaana imaáMlokaánukhaáM kRtvai&tai stánaih- sárvaankaámaanduhai

6.5.2.17
saiSaa gaúreva& | ime vaí lokaá ukhe&mé lokaa gaustásyaa etaduúdho yai&Saá tiráshcii raásnaa saá vitRtiiyé bhavati vitRtiiye hi goruúdhah-

6.5.2.18
tásyai stánaanúnnayati | uúdhasastatstánaanúnnayati saa cátustanaa bhavati cátustanaa hi gaúh-

6.5.2.19
taaM haíke dvístanaaM kurvanti | átho aSTástanaaM na táthaa kuryaadye vai goh- kániiyastanaah- pashávo ye bhuúyastanaa anupajiivaniiyátaraa vaa asyaite& 'nupajiivaniiyataraaM hainaaM té kurvaté 'tho ha te na gaáM kurvate shuniiM vaáviM vaa váDabaaM vaa tásmaattáthaa ná kuryaat

6.5.2.20
áthaasyai bílamabhípadyate | áditiSTe bílaM gRbhNaatvíti vaagvaa áditiretadvaá enaaM devaáh- kRtvaá vaacaádityaa níraSThaapayaMstáthaivai&naamayámetátkRtvaá vaacaádityaa níSThaapayati

6.5.2.21
taám parigR!hya nídadhaati | kRtvaáya saá mahiímukhaamíti kRtvaáya saá mahatiímukhaamítyetánmRnmáyiiM yónimagnáya íti mRnmáyii hye&Saa yóniragnéh- putrébhyah- praayachadáditih- shrapáyaanítyetadvaá enaamáditih- kRtvaá devébhyah- putrébhyah- shrápaNaaya praáyachattáthaivai&naamayámetátkRtvaá devébhyah- shrápaNaaya práyachati

6.5.2.22
taa haíke tisráh- kurvanti | tráyo vaá imé lokaá imé lokaá ukhaa íti vádantó 'tho anyo& 'nyásyai praáyashcityai yadiítaraa bhetsyate 'thétarasyaam bhariSyaamo yadiítaraathétarasyaamíti na táthaa kuryaadyo vaá eSá nidhíh- prathamo& 'yaM sá loko yah- puúrva uddhírantárikSaM tadya úttaro dyauh- saátha yádetáccaturthaM yájurdísho haiva tádetaávadvaá idaM sárva yaávadimé ca lokaá díshashca sa yadátropaaháredáti tádrecayedyádu vaí yajñé'tiriktaM kriyate yájamaanasya táddviSántam bhraátRvyamabhyátiricyate yádu bhinnaáyai praáyashcittirúttarasmiMstádanvaakhyaáne


6.5.3.1
tásyaa etásyaa áSaaDhaam puúrvaaM karoti | iyaM vaa áSaaDheyámu vaá eSaáM lokaánaam prathamaa&sRjyata taámetásyaa evá mRdáh- karotyeSaaM hye&vá lokaánaamiyam máhiSii karoti máhiSii hii&yaM tadyai&vá prathamaá vittaa saa máhiSii

6.5.3.2
paadamaatrií bhavati | pratiSThaa vai paáda iyámu vaí pratiSThaá tryaalikhitaá bhavati trivRddhii&yám

6.5.3.3
áthokhaáM karoti | imaaMstállokaánkarotyátha vishvájyotiSah- karotyetaá devátaa agníM vaayúmaadítyametaa hye&vá devátaa víshvaM jyótistaá etásyaa evá mRdáh- karotyebhyastállokébhya etaándevaannírmimiite yájamaanah- karoti tryalikhitaá bhavanti trivR!to hye&té devaa ítyadhidevatám

6.5.3.4
athaa&dhyaatmám | aatmai&vo&khaa vaagáSaaDhaa taam puúrvaa karoti purástaaddhii&yámaatmáno vaaktaámetásyaa evá mRdáh- karotyaatmáno hye&ve&yaM vaaN^náhiSi karoti máhiSii hi vaáktryaalikhitaá bhavati tredhaavihitaa hi vaagR!co yájUMSi saámaanyátho yádidáM trayáM vaacó rUpámupaaMshú vyantaraámuccaíh-

6.5.3.5
áthokhaáM karoti | aatmaánaM tátkarotyátha vishvájyotiSah- karoti prajaa vaí vishvájyotih- prajaa hye&va víshvaM jyótih- prajánanamevai&tátkaroti taá etásyaa evá mRdáh- karotyaatmánastátprajaaM nírmimiite yájamaanah- karoti yájamaanastádaatmánah- prajaáM karotyánantarhitaah- karotyá nantarhitaaM tádaatmánah- prajaáM karotyúttaraah- karotyúttaraaM tádaatmánah- prajaáM karoti tryaalikhitaá bhavanti trivRddhi prájaatih- pitaá maataá putró 'tho gárbha úlbaM jaraáyu

6.5.3.6
taá etaa yájuSkRtaayai karoti | áyajuSkRtaayaa ítaraa níruktaa eaa bhávantyániruktaa ítaraah- párimitaa etaa bhávantyáparimitaa ítaraah-

6.5.3.7
prajaápatireSo& 'gníh- | ubháyamvetátprajaápatirníruktashcaániruktashca párimitashcaáparimitashca tadyaa yájuSkRtaayai karóti yádevaa&sya níruktam párimitaM rUpaM tádasya téna sáMskarotyátha yaa áyajuSkRtaayai yádevaa&syaániruktamaparimitaM rUpaM tádasya téna sáMskaroti sá ha vaá etaM sárvaM kRtsnám prajaápatiM sáMskaroti yá eváM vidvaánetádeváM karotyáthopashayaáyai píNDam párishinaSTi praáyashcittibhyah-

6.5.3.8
áthainaaM dhUpayati | sthemne nve&vaátho kármaNah- prakRtátaayai yádvevá dhUpayati shíra etádyajñásya yádukhaá praaNó dhUmáh- shiirSaMstátpraaNáM dadhaati

6.5.3.9
ashvashakaírdhUpayati | praajaapatyo vaa áshvah- prajaápatiragnirno& vaá aatmaa&tmaánaM hinastyáhiMsaayai tadvaí shaknai&va taddhí jaggháM yaatáyaama tátho ha nai&vaáshvaM hinásti nétaraanpashuún

6.5.3.10
vásavastvaa dhUpayantu | gaayatréNa chándasaaN^girasvádrudraástvaa dhUpayantu traíSTubhena chándasaaN^girasvádaadityaástvaa dhUpayantu jaágatena chándasaaN^girasvadvíshve tvaa devaá vaishvaanaraá dhUpayantvaánuSTubhena chándasaaN^girasvadindrastvaa dhUpayatu váruNastvaa dhUpayatu víSNustvaa dhUpayatvítyetaábhirevai&naametáddevátaabhirdhUpayati

6.5.3.11
sáptaashvashakaáni bhávanti | spta yájUMSi saptátayya etaá devátaah- saptá shiirSánpraaNaa yádu vaa ápi bahukR!tvah- saptá-sapta saptai&va táchiirSáNyeva tátsaptá praaNaándadhaati


6.5.4.1
áthainamasyaáM khanati | etadvaí devaá abibhayuryadvaí na imámiha rákSaaMsi naaSTraa ná hanyuríti tásmaa imaámevaa&tmaánamakurvangúptyaa aatmaa&tmaánaM gopsyatiíti

6.5.4.2
taM vaa ádityaa khanati | iyaM vaa áditirno& vaá aatmaa&tmaánaM hinastyáhiMsaayai yádanyáyaa devátayaa kháneddhiMsyaáddhainam

6.5.4.3
áditiSTvaa devií vishvádevyaavatii | pRthivyaáh- sadhásthe aN^girasvátkhanatvavaTétyavaTó haiSá devatraátra saá vaiNavyábhrirútsiidati cátuh-sraktireSa kuúpo bhavati cátasro vai díshah- sárvaabhya évainametáddigbhyáh- khanatyátha rácanamavadhaayaáSaaDhaamávadadhaati tUSNiímeva taaM hi puúrvaaM karoti

6.5.4.4
áthokhaamávadadhaati | devaánaaM tvaa pátniirdeviírvishvádevyaavatiih- pRthivyaáh- sadhásthe aN^girasváddadhatUkha íti devaánaaM haitaamágre pátniirdeviírvishvádevyaavatiih- pRthivyaáh- sadhásthe 'N^girasváddadhustaábhirevai&naametáddadhaati taá ha taa óSadhaya evaúSadhayo vaí devaánaam pátnya óSadhibhirhii&daM sárvaM hitamóSadhibhirevai&naametáddadhaatyátha vishvájyotiSó 'vadadhaati tUSNiímevaátha pácanamavadhaáyaabhii&nddhe

6.5.4.5
dhiSáNaastvaa deviíh- | vishvádevyaavatiih- pRthivyaáh- sadhásthe aN^girasvádabhii&ndhataamukha íti dhiSáNaa haitaamágre deviírvishvádevyaavatiih- pRthivyaáh- sadhásthe 'N^girasvádabhii&dhire taábhirevai&naametádabhii&nddhe saá ha saa vaágeva vaagvaí dhiSáNaa vaacaa hii&daM sárvamiddháM vaacai&vai&naametádabhii&nddhé 'thaitaáni triíNi yájUMSiíkSamaaNa evá japati

6.5.4.6
várUtriiSTvaa deviíh- | vishvádevyaavatiih- pRthivyaáh- sadhástha aN^girasváchrapayantUkha íti várUtriirhaitaamágre deviírvishvádevyaavatiih- pRthivyaáh- sadhásthe 'N^girasváchrapayaáM cakrustaábhirevai&naametáchrapayati taáni ha taányahoraatraáNyevaa&horaatraáNi vai várUtrayo 'horaatrairhii&daM sárvaM vRtámahoraatraírevai&naametáchrapayati

6.5.4.7
gnaástvaa deviíh- | vishvádevyaavatiih- pRthivyaáh- sadhásthe aN^girasvátpacantUkha íti gnaá haitaamágre deviírvishvádevyaavatiih- pRthivyaáh- sadhásthe 'N^girasvátpecustaábhiravai&naametátpacati taáni ha taáni chándaaMsyeva chándaaMsi vai gnaashchándobhirhí svargáM lokaM gáchanti chándobhirevai&naametátpacati

6.5.4.8
jánayastvaáchinnapatraa deviíh- | vishvádevyaavatiih- pRthivyaáh- sadhásthe aN^girasvátpacantUkha íti jánayo haitaamagré 'chinnapatraa deviírvishvádevyaavatiih- pRthivyaáh- sadhásthe aN^girasvátpecustaábhirevai&naametátpacati taáni ha taáni nákSatraaNyeva nákSatraaNi vai jánayo ye hi jánaah- puNyakR!tah- svargáM lokaM yánti téSaametaáni jyótiiMSi nákSatrairevai&naametátpacati

6.5.4.9
sa vai khánatyékena | ávadadhaatyékenaabhii&nddha ékena shrapáyatyékena dvaábhyaam pacati tásmaaddvíh- saMvatsarasyaánnam pacyate taáni SaT sámpadyante SádRtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.5.4.10
átha mitrásya carSaNiidhR!ta íti | maitréNa yájuSopanyaácarati yaávatkíyaccopanyaacárati na vaí mitraM káM caná hinasti ná mitraM káshcaná hinasti tátho haiSá etaaM ná hinásti no& etámeSaa taaM dívaivo&pavápeddivódvapedáharhyaa&gneyám

6.5.4.11
taáM saavitréNa yájuSvódapati | savitaa vaí prasavitaá savitR!prasUta evai&naametadúdvapati devástvaa savitódvapatu supaaNíh- svaN^guríh- subaahúruta shaktyéti sárvamu hye&tátsavitaá

6.5.4.12
áthainaam páryaavartayati | ávyathamaanaa pRthivyaamaáshaa dísha aápRNetyávyathamaanaa tvám pRthivyaamaáshaa dísho rásenaápUrayétyetát

6.5.4.13
áthainaamúdyachati | utthaáya bRhatií bhavétyutthaáya hii&mé lokaá bRhánta údu tiSTha dhruvaa tvamityúdu tiSTha sthiraa tvam prátiSThitétyetát

6.5.4.14
taám parigR!hya nídadhaati | mítraitaáM ta ukhaa páridadaamyábhittyaa eSaa maá bhedítyayaM vaí vaayúrmitro yo& 'yam pávate tásmaa evai&naametatpáridadaati gúptyai té hemé lokaa mitráguptaastásmaadeSaáM lokaánaaM na kíM caná miiyate

6.5.4.15
áthainaamaáchRNatti | sthemne nve&vaátho kármaNah- prakRtátaayai yádvevaa&chUNátti shíra etádyajñásya yádukhaá praaNah- páyah- shiirpastátpraaNáM dadhaatyátho yóSaa vaá ukhaa yóSaayaaM tatpáyo dadhaati tásmaadyóSaayaam páyah-

6.5.4.16
ajaáyai páyasaáchRNatti | prajaápatervai shókaadajaa sámabhavanprajaápatiragnirno& vaá aatmaa&tmaánaM hinastyáhiMsaayai yádvevaa&jaáyaa ajaá ha sárvaa óSadhiiratti sárvaasaamévainaametadóSadhiinaaM rásenaáchRNatti

6.5.4.17
vásavastvaáchUndantu | gaayatréNa chándasaaN^girasvádrudraastvaáchRndantu traíSTubhena chándasaaN^girasvádaadityaastvaáchRndantu jaágatena chándasaaN^girasvadvíshve tvaa devaá vaishvaanaraa aáchRndantvaánuSTubhena chándasaaN^girasvadítyetaábhirevai&naametáddevátaabhiraáchRNatti sa vai yaábhirevá devátaabhih- karóti taábhirdhUpayati taábhiraáchRNatti yo vaava kárma karóti sá evaM tásyopacaaráM veda tásmaadyaábhirevá devátaabhih- karóti taábhirdhUpayati taábhiraáchRNatti


6.6.1.1
bhuúyaaMsi haviíMSi bhavanti | agnicityaáyaaM yádu caánagnicityaayaamátiini ha kármaaNí santi yaányanyatkarmaáti taanyátiini téSaamagnicityaá raajasuúyo vaajapeyii 'shvamedhastadyattaányanyaáni kármaaNyáti tásmaattaanyátiini

6.6.1.2
aagnaavaiSNava ékaadashakapaalah- | tádadhvarásya diikSaNiíyaM vaishvaanaro dvaádashakapaala aadityáshca carusté agnéh-

6.6.1.3
sa yádaagnaavaiSNavámevá nirvápet | nétare havíSii adhvarásyaivá diikSaNiíyaM kRtaM syaannaa&gnerátha yadítare evá havíSii nirvápennaa&gnaavaiSNavámagnérevá diikSaNiíyaM kRtaM syaannaa&dhvarásya

6.6.1.4
ubháyaani nírvapati | adhvarásya caagnéshcobháyaM hye&tatkármaadhvarakarmá caagnikarmá caadhvarásya puúrvamáthaagnérupaayi hye&tatkárma yádagnikarmá

6.6.1.5
sa yá eSá aagnaavaiSNaváh- | tásya tádeva braáhmaNaM yatpurashcáraNe vaishvaanaro dvaádashakapaalo vaishvaanaro vai sárve 'gnáyah- sárveSaamagniinaamúpaaptyai dvaádashakapaalo dvaádasha maásaah- saMvatsaráh- saMvatsaró vaishvaanaráh-

6.6.1.6
yádvevai&táM vaishvaanaráM nirvápati | vaishvaanaraM vaá etámagníM janayiSyánbhavati támetátpurástaaddiikSaNiíyaayaaM réto bhUtáM siñcati yaadRgvai yónau rétah- sicyáte taadR!gjaayate tadyádetamátra vaishvaanaraM réto bhUtáM siñcáti tásmaadeSo& 'mútra vaishvaanaró jaayate

6.6.1.7
yádvevai&té havíSii nirvápati | kSatraM vaí vaishvaanaro víDeSá aadityáshcarúh- kSatráM ca tadvíshaM ca karoti vaishvaanaram puúrvaM nírvapati kSatraM tátkRtvaa víshe karoti

6.6.1.8
éka eSá bhavati | ekadevátya ekasthaM tátkSatrámekasthaaM shríyaM karoti carurítaro bahudevátyo bhUmaa vaá eSá taNDulaánaaM yáccarúrbhUmo& eSá devaánaaM yádaadityaá vishi tádbhUmaánaM dadhaatiítyadhidevatám

6.6.1.9
áthaadhyaatmám | shíra evá vaishvaanará aatmai&Sá aadityáshcaruh- shírashca tádaatmaánaM ca karoti vaishvaanaram puúrvaM nírvapati shírastátkRtvaa&tmaánaM karoti

6.6.1.10
éka eSá bhavati | ékamiva hi shírashcarurítaro bahudevátyo bhUmaa vaá eSá taNDulaánaaM yáccarúrbhUmo& eSó 'N^gaanaaM yádaatmaa&tmaMstadáN^gaanaam bhUmaánaM dadhaati

6.6.1.11
ghRtá eSá bhavati | ghRtábhaajanaa hyaa&dityaah- svenaivai&naanetádbhaagéna svéna rásena priiNaatyupaaMshve&taáni haviíMSi bhavanti réto vaa átra yajñá upaaMshu vai rétah- sicyate

6.6.1.12
áthaudgrabhaNaáni juhoti | audgrabhaNairvaí devaá aatmaánamasmaállokaátsvargáM lokámabhyúdagRhNata yádudágRhNata tásmaadaudgrabhaNaáni táthaivai&tadyájamaana audgrabhaNaírevaa&tmaánamasmaállokaátsvargáM lokámabhyúdgRhNiite

6.6.1.13
taáni vai bhuúyaaMsi bhavanti | agnicityaáyaaM yádu caánagnicityaayaaM tásyaakto bándhurubháyaani bhavanti tásyokto& 'dhvarásya puúrvaaNyáthaagnestásyo evo&ktáh-

6.6.1.14
páñcaadvarásya juhoti | paáN^kto yajño yaávaanyajño yaávatyasya maátraa taávataivai&nametadréto bhUtáM siñcati saptaa&gnéh- saptácitiko 'gníh- sapta& 'rtávah- saMvatsaráh- saMvatsaro 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadréto bhUtáM siñcati taányubháyaani dvaádasha sámpadyante dvaádasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.6.1.15
sá juhoti | aákUtimagníM prayújaM svaahetyaákUtaadvaá etadágre kárma sámabhavattádevai&tádetásmai kármaNe práyuN^kte

6.6.1.16
máno meghaámagním prayújaM svaahéti | mánaso vaá etadágre kárma sámabhavattádevai&tádetásmai kármaNe práyuN^kte

6.6.1.17
cittaM víjñaatamagním prayújaM svaahéti | cittaadvaá etadágre kárma sámabhavattádevai&tádetásmai kármaNe práyuN^kte

6.6.1.18
vaaco vídhRtimagním prayújaM svaahéti | vaaco vaa etadágre kárma sámabhavattaámevai&tádetásmai kármaNe práyuN^kte

6.6.1.19
prajaápataye mánave svaahéti | prajaápatirvai mánuh- sa hii&daM sárvamámanuta prajaápatirvaá etadágre kármaakarottámevai&tádetásmai kármaNe práyuN^kte

6.6.1.20
agnáye vaishvaanaraáya svaahéti | saMvatsaro vaá agnírvaishvaanaráh- saMvatsaro vaá etadágre kármaakarottámevai&tádetásmai kármaNe práyuN^kte

6.6.1.21
Recites RV 5.50.1
átha saavitriíM juhoti | savitaa vaá etadágre kármaakarottámevai&tádetásmai kármaNe práyuN^kte víshvo devásya neturmárto vuriita sakhyám víshvo raayá iSudhyati dyumnáM vRNiita puSyáse svaahéti yó devásya savitúh- sakhyáM vRNiite sá dyumnáM ca púSTiM ca vRNiita eSa asya sakhyáM vRNiite yá etatkárma karóti

6.6.1.22
taányu haíke | ukhaáyaamevai&taanyaudgrabhaNaáni juhvati kaamebhyo vaá etaáni hUyanta aatmo& eSa yájamaanasya yádukhaatmanyájamaanasya sárvaankaámaanprátiSThaapayaama íti na táthaa kuryaadetásya vaí yajñásya sáMsthitasyaitaásaamaáhutiinaaM yo rásastádetádarciryaddiípyate tadyatsáMsthite yajñé hutéSvaudgrabhaNéSUkhaám pravRNákti tádenaameSá yajña aárohati táM yajñám bibharti tásmaatsáMsthita evá yajñé hutéSvaudgrabhaNéSUkhaam právRñjyaat

6.6.1.23
muñjakulaayenaávastiirNaa bhavati | aádiipyaadíti nve&va yádvevá muñjakulaayéna yónireSaa&gneryanmúñjo na vai yónirgárbhaM hinastyáhiMsaayai yónirvai jaáyamaano jaayate yónerjaáyamaano jaayaataa íti

6.6.1.24
shaNakulaayamántaram bhavati | aádipyaadíti nve&va yádvevá shaNakulaayám prajaápatiryásyai yónerásRjyata tásyaa úmaa úlbamaásañchaNaá jaraáyu tásmaatte puútayo jaraáyu hi te na vaí jaraáyu gárbhaM hinastyáhiMsaayai jaraáyuNo vai jaáyamaano jaayate jaraáyuNo jaáyamaano jaayaataa íti


6.6.2.1
taaM tíSThanprávRNakti ime vaí lokaá ukhaa tíSThantiiva vaá imé lokaa átho tíSThanvaí viirya&vattamah-

6.6.2.2
údaN^ praaN^ tíSThan | údaN^vai praaN^ tíSThanprajaápatih- prájaa asRjat

6.6.2.3
yádvevódaN^ praaN^ tíSThan | eSaá hobháyeSaaM devamanuSyaáNaaM digyadúdiicii praácii

6.6.2.4
yádvevódaN^ praaN^ tíSThan | etásyaaM ha dishí svargásya lokásya dvaáraM tásmaadúdaN^ praaN^ tíSThannaáhutiirjuhotyúdaN^ praaN^ tíSThandákSiNaa nayati dvaarai&va tátsvargásya lokásya vittam prápaadayati

6.6.2.5
maa sú bhitthaa maa sú riSa íti | yáthaiva yájustáthaa bándhurámba dhRSNú viiráyasva svíti yóSaa vaá ukhaa&mbéti vai yóSaayaa aamántraNaM svi&va viirayasvaagníshcedáM kariSyatha ítyagníshca hye&tátkariSyántau bhávatah-

6.6.2.6
dR!Mhasva devii pRthivii svastáya íti | yáthaiva yájustáthaa bándhuraasurií maayaá svadháyaa kRtaasiíti praaNo vaa ásustásyaiSaá maayaá svadháyaa kataa júSTaM devébhya idámastu havyaaméti yaá evai&tásminnagnaavaáhutiirhoSyanbhávati taá etádaahaátho evai&vá havyamáriSTaa tvamúdihi yajñé asminníti yáthaivaáriSTaánaartaitásminyajñá udiyaádevámetádaaha

6.6.2.7
dvaábhyaam právRNakti | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&naametatprávRNakti gaayatryaá ca triSTúbhaa ca praaNo gaayatryaa&tmaá triSTúbetaávaanvaí pashuryaávaanpraaNáshcaatmaá ca tadyaávaanpashustaávataivai&naametatprávRNaktyátho agnirvaí gaayatriíndrastriSTúbaindraagno& 'gniryaa&vaanagniryaávatyasya maátraa taávataivai&naametatprávRNaktiindraagnii vai sárve devaáh- sarvadevátyo 'gniryaávaanagniryaávatyasya maátraa taávataivai&naametatprávRNakti táyoh- saptá padaáni saptácitiko gníh- sapta& 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.6.2.8
taáM yadaa&gníh- saMtápati | áthainaamarciraárohati yóSaa vaá ukhaa vR!Saagnistásmaadyadaa vR!Saa yóSaaM saMtápatyáthaasyaaM réto dadhaati

6.6.2.9
taddhaíke | yádi cirámarcíraaróhatyáN^gaaraanevaávapantyubháyenaiSo& 'gniríti na táthaa kuryaadasthanvaanvaavá pashúrjaayaté 'tha taM naágra evaa&sthanvántamiva nyR&Santi réta ivaivá dadhati réta u etádnásthikaM yádarcistásmaadenaamarcírevaárohet

6.6.2.10
taáM yadaa&rcíraaróhati | áthaasmintsamídhamaádadhaati réto vaá enaametadaápadyata eSo& 'gnistásminnetaaM rétasi sámbhUtiM dadhaati

6.6.2.11
saá kaarmukií syaat | devaashcaásuraashcobháye praajaapatyaá aspardhanta té devaá agnimániikaM kRtvaásuraanabhyaa&yaMstásyaarcíSah- prágRhiitasyaásuraa ágram praávRshcaMstádasyaam prátyatiSThatsá kRmúko 'bhavattásmaatsá svaadU ráso hi tásmaadu lóhito 'cirhi sá eSo& 'gníreva yátkRmúko 'gnímevaa&sminnetatsámbhUtiM dadhaati

6.6.2.12
praadeshamaatrií bhavati | praadeshamaatro vai gárbho víSNuraatmásammitaamevaa&sminnetatsámbhUtiM dadhaati

6.6.2.13
ghRte nyu&ttaa bhavati | agniryásyai yónerásRjyata tasyai ghRtamúlbamaasiittásmaattátpratyúddiipyata aatmaa hya&syaiSa tásmaattásya na bhásma bhavatyaatmai&va tádaatmaánamápyeti na vaa úlbaM gárbhaM hinastyáhiMsaayaa úlbaadvai jaáyamaano jaayata úlbaajjaáyamaano jaayaataa íti

6.6.2.14
Recites RV 2.7.6
taamaádadhaati | drvannah- sarpíraasutiríti daárvannah- sarpírashana ítyetátpratno hótaa váreNya íti sanaatáno hótaa váreNya ítyetatsáhasasputro ádbhuta íti bálaM vai sáho bálasya putró dbhuta ítyetattíSThannaádadhaati svaahaakaaréNa tásyopári bándhuh-

6.6.2.15
tadvaá aatmai&vo&khaá | yónirmúñjaah- shaNaá jaraayuúlvaM ghRtaM gárbhah- samít

6.6.2.16
baáhyokhaa bhávati | ántare múñjaa baáhyo hyaa&tmaántaraa yónirvaáhye múñjaa bhávantyántare shaNaa baáhyaa hi yónirántaraM jaraáyu baáhye shaNaa bhávantyántaraM ghRtam baáhyaM hí jaraayvántaramúlbam baáhyaM ghRtam bhávatyántaraa samidvaáhyaM hyúlvamántaro gárbha etébhyo vai jaáyamaano jaayate tébhya evai&nametájjanayati


6.6.3.1
Recites RV 8.75.15
átha vaíkaN^katiimaádadhaati | prajaápatiryaám prathaamaáhutimájuhotsá hutvaa yátra nyámRSTha táto víkaN^katah- sámabhavatsai&Saá prathamaáhutiryadvíkaN^katastaámasminnetájjuhoti tayainametátpriiNaati párasyaa ádhi saMvató 'varaaM abhyaátara yátraahamásmi taáM avéti yáthaiva yájustáthaa bándhuh-

6.6.3.2
athaúdumbariimaádadhaati | devaashcaásuraashcobháye praajaapatyaá aspardhanta té ha sárva eva vánaspátayó 'suraanabhyúpeyurudumváro haivá devaanná jahau té devaa ásuraanjitvaa téSaaM vánaspátiinavRñjata

6.6.3.3
té hocuh- | hánta yai&Su vánaspátiSUrgyo rása udumbáre taM dádhaama te yádyapakraámeyuryaatáyaamaa ápakraameyuryáthaa dhenúrdugdhaa yáthaanaDvaánUhivaaníti tadyai&Su vanaspátiSUrgyo rása aásiidudumbáre támadadhustáyaitádUrjaa sárvaanvánaspátiinpráti pacyate tásmaatsá sarvadaa&rdráh- sarvadaá kSiirii tádetatsárvamánnaM yádudumbárah- sárve vánaspátayah- sárveNaivai&nametadánnena priiNaati sárvairvánaspátibhih- sáminddhe

6.6.3.4
paramásyaah- paraaváta íti | yaá paramaá paraavadítyetádrohídashva ihaágahiíti róhito haagneráshvah- puriiSya&h- purupriya íti pashavyo& bahupriya ítyetadágne tváM taraa mR!dha ityágne tváM tara sárvaanpaapmána ítyetát

6.6.3.5
Recites here, and below in .6, from RV 8.102.20-21
athaáparashuvRkNamaádadhaati | jaáyata eSá etadyácciiyáte sá eSa sárvaasmaa ánnaaya jaayata etadvékamánnaM yadáparashuvRkaNaM ténainametátpriiNaati yádagne kaáni kaáni cidaá te daárUNi dadhmási sárvaM tádastu te ghRtaM tájjuSasva yaviSThyéti yáthaiva yájustáthaa bándhustadyatkiM caáparashuvRkNaM tádasmaa etátsvadáyati tádasmaa ánnaM kRtvaápidadhaati

6.6.3.6
áthaadhah-shayamaádadhaati | jaáyata eSá etadyácciiyáte sá eSa sárvasmaa ánnaaya jaayata etadvékamánnaM yádadhah-shayaM ténainametátpriiNaati yadáttyupajíhvikaa yádvamró atisárpatiítyupajíhvikaa vaa hi tadátti vamro vaátisarpati sárvaM tádastu te ghRtaM tájjuSasva yaviSThyéti yáthaiva yájustáthaa bándhustadyatkíM caadhah-shayaM tádasmaá etátsvadáyati tádasmaa ánnaM kRtvaápidadhaati

6.6.3.7
áthaitaa úttaraah- paálaashyo bhavanti | bráhma vaí palaasho bráhmaNaivai&nametatsáminddhe yádveva paálaashyah- sómo vaí palaashá eSo& ha paramaáhutiryátsomaahutistaámasminnetájjuhiiti táyainametátpriiNaati

6.6.3.8
áharaharáprayaavam bháranta íti | áharaharámattaa aaháranta ítyetadáshvaayeva tíSThate ghaasámasmaa íti yathaáshvaaya tíSThate ghaasamítyetádraayaspóSeNa sámiSaa mádanta íti rayyaá ca póSeNa ca sámiSaa mádanta ítyetadágne maá te prátiveshaa riSaaméti yáthaivaa&sya prátivesho na ríSyedevámetádaaha

6.6.3.9
naábhaa pRthivyaáh- samidhaané agnaavíti | eSaá ha naábhih- pRthivyai yátraiSá etátsamidhyáte raayaspóSaaya bRhaté havaamaha íti rayyaí ca póSaaya ca bRhaté havaamaha ítyetádirammadamitiírayaa hye&Sá mattó bRhádukthamíti bRháduktho hye&Sa yájatramí ti yajñíyamítyetajjétaaramagnim pR!tanaasu saasahimíti jétaa hya&gnih- pR!tanaa u saasahíh-

6.6.3.10
yaah- sénaa abhiítvariih- | dáMSTraabhyaam malímlUnye jáneSu malímlavo yó asmábhyamaraatiiyaadyáshca no dvéSate jánah- níndaadyó asmaandhípsaacca sárvaM tám masmasaá kurvíti

6.6.3.11
etadvaí devaáh- | yáshcainaanádveDyaM caádviSustámasmaa ánnaM kRtvaápyadadhusténainamapriiNannánnamáhaitasyaábhavadádahadu devaánaam paapmaánaM táthaivai&tadyájamaano yáshcainaM dvéSTi yáM ca dvéSTi támasmaa ánnaM kRtvaápidadhaati ténainam priiNaatyánnamáhaitásya bhávati dáhatyu yájamaanasya paapmaánam

6.6.3.12
taá etaa ékaadashaádadhaati | ákSatriyasya vaápurohitasya vaásarvaM vai tadyadékaadashaásarvaM tadyadákSatriyo vaápurohito vaa

6.6.3.13
dvaádasha kSatríyasya vaa puróhitasya vaa | sárvaM vai tadyaddvaádasha sárvaM tadyátkSatríyo vaa puróhito vaa

6.6.3.14
sá puróhitasyaádadhaati | sáMshitam me bráhma sáMshitaM viirya&m bálam sáMshitaM kSatráM jiSNu yásyaahamásmi puróhita íti tádasya bráhma ca kSatráM ca sáMshyati

6.6.3.15
átha kSatríyasya | údeSaam baahuú atiramudvárco átho bálam kSiNómi bráhmaNaamítraanúnnayaami svaáM ahamíti yáthaivá kSiNuyaádamítraanunnáyetsvaánevámetádaahobhetve&vai&te aádadhyaadayaM vaá agnirbráhma ca kSatráM cemámevai&tádagnímetaábhyaamubhaábhyaaM sáminddhe bráhmaNaa ca kSatréNa ca

6.6.3.16
taastráyodasha sámpadyante | tráyodasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadánnena priiNaati

6.6.3.17
praadeshamaatryo& bhavanti | praadeshamaatro vai gárbho víSNuránnametádaatmásammitenaivai&nametadánnena priiNaati yádu vaá aatmásammitamánnaM tádavati tanná hinasti yadbhuúyo hinásti tadyatkániiyo na tádavati tiSThannaádadhaati tásyopári bándhuh- svaahaakaaréNa réto vaá idáM siktámayámagnistásminyátkaaSThaanyásvaahaakRtaanyabhyaadadhyaáddhiMsyaáddhainaM taa yátsamídhasténa naáhutayo yádu svaahaakaaréNa tenaánnamánnaM hí svaahaakaarastátho hainaM ná hinasti


6.6.4.1
átha viSNukramaánkraantvaá | vaatsapréNopasthaayaástamita aaditye bhásmaivá prathamamúdvapatyetadvaá enametenaánnena priiNaatyetaábhih- samídbhistasyaánnasya jagghásyaiSá paapmaá siidati bhásma ténainametadvyaávartayati tásminnápahatapaapmanvaácaM vísRjate vaácaM visR!jya samídhamaádadhaati raátryaa evai&nametadánnena priiNaati raátriiM raatriimáprayaavam bháranta íti tásyokto bándhU raátryaa evai&taamáriSTiM svastimaáshaaste tadyatkiM caátii raátryopasamaadádhaatyaáhutikRtaM haivaa&smai tádupasamaádadhaati

6.6.4.2
átha praatarúdita aadityé | bhásmaivá prathamamúdvapatyetadvaá enametenaánnena priiNaatyetáyaa samídhaa yácca raátryopasamaadádhaati tasyaánnasya jagghásyaiSá paapmaá siidati bhásma ténainametadvyaávartayati tásminnápahatapaapmanvaácaM vísRjate vaácaM visR!jya samídhamaádadhaatyáhna evai&nametadánnena priiNaatyáharaharáprayaavam bháranta íti tásyokto bándhuráhna evai&taamáriSTiM svastimaáshaaste tadyatkiM caató 'hnopasamaadádhaatyaáhutikRtaM haivaa&smai tádupasamaádadhaati

6.6.4.3
ahoraatre vaá abhívartamaane saMvatsarámaapnutah- saMvatsará idaM sárvamaahnaáyaivai&taamáriSTiM svastimaáshaaste

6.6.4.4
átha yadaa&smai vratám prayáchanti | átha vrate nyájya samídhamaádadhaati ná vrate nya&ñjyaadítyu haíka aahuraáhutiM tájjuhuyaadánavakLptaM vai tadyáddiikSita aáhutiM juhuyaadíti

6.6.4.5
sa vai nya&ñjyaadevá | dévo vaá asyaiSá aatmaá maanuSo& 'yaM sa yanná nyañjyaanná haitaM daívamaatmaánam priiNiiyaadátha yánnyanákti tátho haitaM daívamaatmaánam priiNaati saa yátsamitténa naáhutiryádu vraté nyaktaa tenaánnamánnaM hí vratám

6.6.4.6
sa vaí samídhamaadhaayaátha vratayati | daívo vaá asyaiSá aatmaá maanuSo& 'yáM devaá u vaa agré 'tha manuSyaa&stásmaatsamídhamaadhaayaátha vratayati

6.6.4.7
ánnapaté 'nnasya no dehiíti | áshanapaté 'shanasya no dehiítyetádanamiivásya shuSmíNa ítyanashanaayásya shuSmíNa ítyetatprá-pra daataáraM taariSa íti yájamaano vaí daataa pra yájamaanaM taariSa ítyetaduúrjaM dhehi dvipáde cátuSpada ítyaashíSamaáshaaste yádu bhinnaáyai praáyashcittimaahóttarasmiMstádanvaakhyaána íti

6.6.4.8
yádyeSo&khaá bhidyéta | yaábhinnaa návaa sthaályurubilo syaattásyaamenam paryaávapedaárchati vaá eSo&khaa yaá bhidyaté 'naarto iyáM devataánaartaayaamimamánaartam bibharaaNiíti tátrokhaáyai kapaálam purástaatpraásyati tátho haiSá etásyai yónerná cyavate

6.6.4.9
átha mR!damaahR!tya | ukhaáM copashayaáM ca piSTvaá saMsR!jyokhaáM karotyetáyaivaa&vRtaánupaharanyájustUSNiímevá paktvaá paryaávapati karmaNíreva tátra praáyashcittih- púnastátkapaálamukhaáyaamupasamásyokhaáM copashayaáM ca piSTvaá saMsR!jya nídadhaati praáyashcittibhyah-

6.6.4.10
átha yádyeSa úkhyo 'gníranugáchet | gaárhapatyaM vaava sá gachati gaárhapatyaaddhi sa aáhRto bhávati gaárhapatyaadevai&nam praáñcamuddhR!tyopasamaadhaáyokhaam právRñjyaadetáyaivaa&vRtaánupaharanyájustUSNiímeva taáM yadaa&gníraaróhati

6.6.4.11
átha praáyashcittii karoti | sárvebhyo vaá eSá etaM kaámebhyo aádhatte tadyádevaa&syaátra kaámaanaaM vyavachidyáte 'gnaavánugate tádevai&tatsáMtanoti sáMdadhaatyubhe praáyashcittii karotyadhvarapraayashcittíM caagnipraayashcittíM caadhvarásya puúrvaamáthaagnestásyokto bándhuh-

6.6.4.12
sá samidhaájyasyopahátya | aásiina aáhutiM juhoti vishvákarmaNe svaahetyáthopotthaáya samídhamaádadhaati púnastvaadityaá rudraa vásavah- sámindhataam púnarbrahmáNo vasuniitha yajñairítyetaástvaa devátaah- púnah- sámindhataamítyetádghRténa tváM tanva&M vardhayasva stayaáh- santu yájamaanasya kaámaa íti ghRtenaáha tváM vardháyasva yébhya u tvaaM kaámebhyo yájamaana aádhatta te 'sya sárve satyaáh- santvítyetát

6.6.4.13
átha yádi gaárhapatyo 'nugáchet | aráNii vaava sá gachatyaráNibhyaaM hi sa aáhRto bhávatyaráNibhyaamevai&nam mathitvo&pasamaadhaáya praáyashcittii karoti

6.6.4.14
átha yádi prásuta aahavaniíyo 'nugáchet | gaárhapatyaM vaava sá gachati gaárhapatyaaddhi sa aáhRto bhávati gaárhapatyaadevai&nam praáñcaM saaMkaashinéna hRtvo&pasamaadhaáya praáyashcittiiM karoti yastásminkaale& 'dhvarah- syaattaámadhvarapraayashcittíM kuryaátsamaanya&gnipraayashcittíh-

6.6.4.15
átha yádyaagniidhriíyo 'nugáchet | gaárhapatyaM vaava sá gachati gaárhapatyaaddhi sa aáhRto bhávati gaárhapatyaadevai&nam praáñcamúttareNa sádo hRtvo&pasamaadhaáya praáyashcittii karotyátha yádi gaárhapatyo 'nugáchettásyokto bándhuh-


6.7.1.1
rukmám pratimúcya bibharti | satyáM haitadyádrukbháh- satyaM vaá etaM yántumarhati satyénaitáM devaá abibharuh- satyénaivai&nametádbibharti

6.7.1.2
tadyattátsatyám | asau sá aadityah- sá hiraNmáyo bhavati jyótirvai híraNyaM jyótireSo& 'mR!taM híraNyamamR!tameSá parimaNDaló bhavati parimaNDalo hye&Sa ékaviMshatinirbaadha ekaviMsho hye&Sá bahiSTaannirbaadham bibharti rashmáyo vaá etásya nirbaadhaá baahyatá u vaá etásya rashmáyah-

6.7.1.3
yádvevá rukbhám pratimúcya bibhárti | asau vaá aadityá eSá rukbho no& haitámagním manuSyo& manuSyarUpéNa yántumarhatyeténaivá rUpéNaitádrUpám bibharti

6.7.1.4
yádvevá rukbhám pratimúcya bibhárti | réto vaá idáM siktámayámagnistéjo viirya&M rukbho& 'smiMstadrétasi téjo viirya&M dadhaati

6.7.1.5
yádevá rukbhám pratimúcya bibhárti | etadvaí devaá abibhayuryadvaí na imámiha rákSaaMsi naaSTraa ná hanyuríti tásmaa etámantikaádgoptaáramakurvannamúmevaa&dityámasau vaá aadityá eSá rukbhastáthaivaa&smaa ayámetámantikaádgoptaáraM karoti

6.7.1.6
kRSNaajine níSyUto bhavati | yajño vaí kRSNaajináM yajño vaá etaM yántumarhati yajñénaitáM devaá abibharuryajñénaivai&tametádbibharti lomatashchándaaMsi vai lómaani chándaaMsi vaá etaM yántumarhanti chándobhiretáM devaá abibharushchándobhirevai&nametádbibharti

6.7.1.7
abhí shuklaáni ca kRSNaáni ca lómaani níSyUto bhavati | Rksaamáyorhaité rUpé Rksaame vaá etaM yántumarhata RksaamaábhyaametáM devaá abibharurRksaamaábhyaamevai&nametádbibharti shaaNó rukbhapaashástrivRttásyokto bándhuh-

6.7.1.8
támuparinaabhí bibharti | asau vaá aadityá eSá rukbhá uparinaabhyu& vaá eSáh-

6.7.1.9
yádbevo&parinaabhí | ávaagvai naábhe rétah- prájaapatistéjo viirya&M rukbho nénme rétah- prájaatiM téjo viirya&M rukbháh- pradáhaadíti

6.7.1.10
yádvevoparinaabhi& | etadvaí pashormédhyataraM yáduparinaabhi púriiSasaMhitataraM yadávaaN^naábhestadyádevá pashormédhyataraM ténainametádbibharti

6.7.1.11
yádvevo&parinaabhí | yadvaí praaNásyaamR!tamUrdhvaM tannaábherUrdhvaih- praaNairúccaratyátha yanmártyam páraaktannaábhimátyeti tadyádevá praaNásyaamR!taM tádenametádabhisámpaadayati ténainametádbibharti

6.7.1.12
áthainamaasandyaá bibharti | iyaM vaá aasandya&syaaM hii&daM sárvamaásannamiyaM vaá etaM yántumarhatyanáyaitáM devaá abibharuranáyaivai&nametádbibharti

6.7.1.13
aúdumbarii bhavati | Urgvai rása udumbára Urjai&vai&nametadrásena bibhartyátho sárva ete vánaspátayo yádudumbárah- sárve vaá etaM vánaspátayo yántumarhanti sárvairetaM vánaspátibhirdevaá abibharuh- sárvairevai&nametadvánaspátibhirbibharti

6.7.1.14
praadeshamaatryU&rdhvaá bhavati | praadeshamaatro vai gárbho víSNuryónireSaa gárbhasammitaaM tadyóniM karotyaratnimaatrií tiráshcii baahurvaá aratnírbaahúno vaí viirya&M kriyate viirya&sammitaiva tádbhavati viirya&M vaá etaM yántumarhati viíryeNaitáM devaá abibharurviirye&Naivai&nametádbibharti

6.7.1.15
cátuh-sraktayah- paádaa bávanti | cátuh-sraktiinyanUcyaa&ni cátasro vai dísho dísho vaá etaM yántumarhanti digbhíretáM devaá abibharurdigbhírevai&nametádbibharti mauñjiíbhii rájjubhirvyu&taa bhavati trivR!dbhistásyokto bándhurmRdaá digdhaa tásyo evo&któ 'tho ánatidaahaaya

6.7.1.16
áthainaM shikye&na bibharti | ime vaí lokaá eSo& 'gnirdíshah- shikya&M digbhirhii&mé lokaáh- shaknuvánti sthaátuM yáchaknuvánti tásmaachikya&M digbhírevai&nametádbibharti SáDudyaamam bhavati SaDDhi dísho mauñjáM trivRttásyokto bándhurmRdaá digdhaM tásyo evo&któ 'tho ánatidaahaaya

6.7.1.17
tasyaápa evá pratiSThaa& | apsu hii&mé lokaáh- prátiSThitaa aadityá aasáñjanamaaditye hii&mé lokaá digbhiraásaktaah- sa yó haitádevaM védaiténaivá rUpéNaitádrUpám bibharti

6.7.1.18
yádvevai&naM shikye&na bibhárti | saMvatsará eSo& 'gnírRtávah- shikya&mRtúbhirhí saMvatsaráh- shaknóti sthaátuM yáchaknóti tásmaachikya&mRtúbhirevai&nametádbibharti SáDudyaamam bhavati SaDDhyRtávah-

6.7.1.19
tásyaahoraatré evá pratiSThaa& | ahoraatráyorhya&yáM saMvatsarah- prátiSThitashcandrámaa aasáñjanaM candrámasi hya&yáM saMvatsará Rtúbhiraásaktah- sa yó haitádevaM védaiténaivá rUpéNaitádrUpám bibharti tásya ha vaá eSá saMvatsarábhRto bhavati yá evaM véda saMvatsarópaasito haiva tásya bhavati yá evaM na vedétyadhidevatám

6.7.1.20
áthaadhyaatmám | aatmai&vaa&gníh- praaNaáh- shikya&m praaNairhya&yámaatmaá shaknóti sthátuM yáchaknóti tásmaachikya&m praaNaírevai&nametádbibharti SáDudyaamam bhavati SaDDhí praaNaáh-

6.7.1.21
tásya mána evá pratiSThaá | mánasi hya&yámaatmaa prátiSThitó 'nnamaasáñjanamánne hya&yámaatmaá praaNairaásaktah- sa yó haitádevaM védaiténaivá rUpéNaitádrUpám bibharti

6.7.1.22
áthainamukháyaa bibharti | ime vaí lokaá ukhe&me vaá etáM lokaa yántumarhantyebhíretáM lokaírdevaá abibharurebhírevai&nametállokaírbibharti

6.7.1.23
saa yádukhaa naáma | etadvaí devaá eténa kármaNaitáyaavR!temaáMlokaanúdakhananyádudákhanaMstásmaadutkhii&tkhaá ha vai taámukhetyaácakhate paró 'kSam paró 'kSakaamaa hí devaáh-

6.7.1.24
tadvaá ukhéti dvé akSáre | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametádbibharti so& evá kumbhii saá sthaalii tatSaT SáDRtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.7.1.25
áthainamiNDvaa& párigRhNaati | asau vaá aadityá eSo& 'gnírahoraatré iNDve amuM tádaadityámahoraatraábhyaam párigRhNaati tásmaadeSo& 'horaatraábhyaam párigRhiitah-

6.7.1.26
yádvevai&nanamíNDvaabhyaam parigRhNaáti | asau vaá aadityá eSo& 'gnírimaá u lokaáviNDve& amum tádaadityámaabhyaáM lokaábhyaam párigRhNaati tásmaadeSá aabhyaáM lokaábhyaam párigRhiitah- parimaNDalé bhavatah- parimaNDalau hii&maú lokaú mauñjé trivR!tii tásyokto bándhurmRdaá digdhe tásyo e&voktó 'tho ánatidaahaaya

6.7.1.27
athaátah- sampádeva& | aasandó cokhaá ca shikya&M ca rukbhapaasháshcaagníshca rukbháshca tatSaT SáDRtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavatiiNDve& tádaSTaávaSTaákSaraa gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.7.1.28
átha sarvasampát | catvaárah- paádaashcatvaáryanUcyaa&ni shikya&M ca rukbhapaasháshca yádu kíM ca rajjavya&M shikya&M tadánUkhaa&gnií rukbhastattráyodasha tráyodasha maásaah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati


6.7.2.1
taM tíSThanprátimuñcate | asau vaá aadityá eSá rukbhastíSThatiiva vaá asaávaadityó 'tho tíSThanvaí viirya&vattara údaN^ praaN^ tíSThaMstásyokto bándhuh-

6.7.2.2
Recites RV 10.45.8
dRshaano rukbhá urvyaa vya&dyaudíti | dRshyámaano hye&Sá rukbhá urvyaá vidyótate durmárSamaáyuh- shriyé rucaana íti durmáraM vaá etasyaáyuh- shriyo& eSá rocate 'gníramR!to abhavadváyobhiríti sárvairvaá eSa váyobhiramR!to 'bhavadyádenaM dyaurájanayadíti dyaurvaá etámajanayatsurétaa íti surétaa hye&Saa yásyaa eSa rétah-

6.7.2.3
Recites with variations, from RV 1.96.5
áthainamiNDvaa&bhyaam párigRhNaati | náktoSaásaa sámanasaa vírUpe ítyahoraatre vai náktoSaásaa sámanasaa vírUpe dhaapáyete shíshumékaM samiicii íti yadvai kíM caahoraatráyosténaitámevá samiícii dhaapayete dyaávaakSaámaa rukbhó antarvíbhaatiíti hárannetadyájurjapatiime vai dyaávaapRthivii dyaávaakSaámaa té eSa yánnantaraa víbhaati tásmaadetaddháranyájurjapati devaá agníM dhaarayandraviNodaa íti parigR!hya nídadhaati praaNaa vaí devaá draviNodaastá etamágra evámadhaarayaMstaírevai&nametáddhaarayati

6.7.2.4
Recites RV 5.81.2
átha shikyapaasham prátimuñcate | víshvaa rUpaáNi prátimuñcatekavirítyasaú vaá aadityáh- kavirvíshvaa rUpaá shikya&m praásaaviidbhadráM dvipáde cátuSpada ítyudyanvaá eSá dvipáde cátuSpade ca bhadram prásauti vi naákamakhyatsavitaa váreNya íti svargo vaí loko naákastámeSá udyánnevaa&nuvípashyanyánu prayaáNamuSáso víraajatiítyuSaa vaa ágre vyu&chati tásyaa eSa vyu&STiM viraájannanuúdeti

6.7.2.5
áthainamáto víkRtyaa víkaroti | idámevai&tadrétah- siktaM víkaroti tásmaadyaúnau rétah- siktaM víkriyate

6.7.2.6
supárNo 'si garútmaaníti | viirya&M vaí suparNó garútmaanviirya&mevai&nametádabhisáMskaroti trivR!tte shíra íti trivR!tamasya stómaM shirah- karoti gaayatraM cákSuríti gaayatraM cákSuh- karoti bRhadrathantaré pakSaavíti bRhadrathantaré pakSaú karoti stóma aatméti stómamaatmaánaM karoti pañcaviMshaM chándaaMsyáN^gaaniíti chándaaMsi vaá etasyaáN^gaani yájUMSi naaméti yádenamagnirítyaacákSate tádasya yájUMSi naáma saáma te tanuúrvaamadevyamítyaatmaa vaí tanuúraatmaá te tanuúrvaamadevyamítyetádyajñaayajñíyam púchamíti yajñaayajñíyam púchaM karoti dhíSNyaah- shaphaa íti dhíSNayirvaá eSo& 'smíMloke prátiSThitah- suparNo& 'si garútmaandívaM gacha sva&h- patéti tádenaM suparNáM garútmantaM kRtvaa&ha devaángacha svargáM lokám patéti

6.7.2.7
taM vaá etám | átra pakSapuchávantaM víkaroti yaadRgvai yónau réto vikriyáte taadR!gjaayate tadyádetamátra pakSapuchávantaM vikaróti tásmaadeSo& 'mútra pakSapuchávaanjaayate

6.7.2.8
taM haíke | etáyaa víkRtyaabhimántryaanyaaM cítiM cinvanti droNacítaM vaa rathacakracítaM vaa kaN^kacítaM vaa praugacítaM vobhayátah- práugaM vaa samúhyapuriiSaM vaa na táthaa kuryaadyáthaa pakSapuchávantaM gárbham parivRshcéttaadRktattásmaadenaM suparNacítamevá cinuyaat

6.7.2.9
támetáyaa víkRtyaa | itá Urdhvam praáñcam prágRhNaatyasau vaá aadityá eSo& 'gníramuM tádaadityámitá Urdhvam praáñcaM dadhaati tásmaadasaávaaditya itá Urdhvah- praáN^ dhiiyate parobaahu prágRhNaati parobaahu hye&Sá itó 'thainamupaávaharati támupaavahR!tyoparinaabhí dhaarayati tásyokto bándhuh-

6.7.2.10
átha viSNukramaánkramate | etadvaí devaa víSNurbhUtve&maáMlokaánakramanta yadvíSNurbhUtvaákramanta tásmaadviSNukramaastáthaivai&tadyájamaano víSNurbhUtve&maáMlokaánkramate

6.7.2.11
sa yah- sa víSNuryajñah- sáh- | sa yah- sá yajño& 'yámeva sa yo& 'yámagnírukhaáyaametámeva táddevaá aatmaánaM kRtve&maáMlokaánakramanta táthaivai&tadyájamaana etámevaa&tmaánaM kRtve&maáMlokaánkramate

6.7.2.12
údaN^ praaN^ tíSThan | etadvai tátprajaápatirviSNukramairúdaN^ praaN^ tíSThanprajaá asRjata táthaivaitadyájamaano viSNukramairúdaN^ tíSThanprajaáh- sRjate

6.7.2.13
víSNoh- krámo 'siíti | víSNurhi bhUtvaa krámate sapatnahéti sapátnaanhaátra hanti gaayatraM chánda aárohéti gaayatraM chánda aárohati pRthiviimánu víkramasvéti pRthiviimánu víkramate práharati paádaM kramata UrdhvámagnimúdgRhNaatyUrdhvo hi róhati

6.7.2.14
víSNoh- | krámo 'siíti víSNurhi bhUtvaa krámate 'bhimaatihetyabhímaatiirhaátra hanti traíSTubhaM chánda aárohéti traíSTubhaM chánda aárohatyantárikSamánu víkramasvétyantárikSamánu víkramata práharati paádaM kramata UrdhvámagnimúdgRhNaatyUrdhvo hi róhati

6.7.2.15
víSNoh- krámo 'siíti | víSNurhí bhUtvaa krámate 'raatiiyató hantétyaraatiiyato haátra hanti jaágataM chánda aárohéti jaágataM chánda aárohati dívamánu víkramasvéti dívamánu víkramate práharati paádaM krámata UrdhvámagnimúdgRhNaatyUrdhvo hi róhati

6.7.2.16
víSNoh- krámo 'siíti | víSNurhí bhUtvaa krámate shatrUyató hantéti shatruyato haátra hantyaánuSTubhaM chánda aárohetyaánuSTubhaM chánda aárohati dishó 'nu víkramasvéti sárvaa dishó 'nu vii&kSate na práharati paádaM nédimaáMlokaánatipraNáshyaaniítyUrdhvámevaa&gnimúdgRhNaati saM hyaa&róhati


6.7.3.1
áthainamíti prágRhNaati | etadvaí devaá akaamayanta parjányo rUpáM syaaméti tá eténaatmánaa parjányo rUpámabhavaMstáthaivai&tadyájamaana eténaatmánaa parjányo rUpám bhavati

6.7.3.2
Recites RV 10.45.4
ákrandadagní stanáyanniva dyauríti | krándatiiva hí parjánya stanáyankSaámaa rérihadviirúdhah- samañjanníti kSamaa vaí parjányo rerihyámaaNo viirúdhah- sámanakti sadyó jajñaano vi hiimiddho ákhyadíti sadyo vaá eSá jajñaaná idaM sárvaM víkhyaapayatyaa ródasii bhaanúnaa bhaatyantarítiime vai dyaávaapRthivii ródasii té eSá bhaanunaábhaati parobaahu prágRhNaati parobaahu hí párjanyah-

6.7.3.3
áthainamupaávaharati | etádvai yo& 'smíMloke ráso yádupajiívanaM ténaitátsaho&rdhvá imaáMlokaánrohatyagnirvaá asmíMloke ráso 'gnírupajiívanaM tadyattaávadeva syaanná haasmíMloke ráso nopajiívanaM syaadátha yátpratyavaróhatyasmínnevai&tálloke rásamupajiívanaM dadhaati

6.7.3.4
yádvevá pratyavaróhati | etadvaá etádimaáMlokaánitá Urdhvó rohati sa sa páraaN^iva róha iyámu vaí pratiSThaa tadyattaávadeva syaatprá haasmaállokaadyájamaanashcyavetaátha yátpratyavaróhatiimaámevai&tátpratiSThaámabhipratyaítyasyaámevai&tátpratiSThaáyaam prátitiSThati

6.7.3.5
yádevám pratyavaróhati | etadvaá etádimaaMlokaánitá Urdhvó jayati sa sa páraaN^iva jayo yo vai páraaN^eva jáyatyanye vai tásya jitámanvávasyantyátha yá ubhayáthaa jáyati tásya tátra kaamacaraNám bhavati tadyátpratyavaróhatiimaánevai&tállokaánitáshcordhvaánamútashcaarvaáco jayati

6.7.3.6
ágne 'bhyaavartin | abhí maa nívartasvaágne aN^girah- púnarUrjaá sahá rayyétyeténa maa sárveNaabhinívartasvétyetáccatuSkR!tvah- pratyávarohati caturhi kR!tva Urdhvo róhati tadyaávatkR!tva Urdhvo róhati taávatkR!tvah- pratyávarohati támupaavahR!tyoparinaabhí dhaarayati tásyokto bándhuh-

6.7.3.7
áthainamabhímantrayate | aáyurvaá agniraáyurevai&tádaatmándhatta aá tvaahaarSamityaa hye&naM hárantyantárabhUrityaáyurevai&tádaatmándhatte dhruvástiSThaávicaacalirityaáyurevai&táddhruvámantáraatmándhatte víshastvaa sárvaa vaañchantvityánnaM vai vishó 'nnaM tvaa sárvaM vaañcatvítyetanmaa tvádraaSTramádhibhrashadíti shriirvaí raaSTram maa tvachriirádhibhrashadítyetát

6.7.3.8
Recites RV 1.24.15
átha shikyapaasháM ca rukbhapaashaM cónmuñcate | vaaruNo vai paásho varuNapaashaádeva tatprámucyate vaaruNya& 'rcaa svénaiva tádaatmánaa sváyaa devátayaa varuNapaashaatprámucyata úduttamáM varuNa paáshamasmadávaadhamaM ví madhyamáM shrathaayéti yáthaiva yájustáthaa bandhuráthaa vayámaaditya vrate tavaánaagaso áditaye syaamétiiyaM vaa áditiranaagásastúbhyaM caasyaí syaamétyetát

6.7.3.9
áthainamíti prágRhNaati | etadvaá enamado víkRtyetá Urdhvam praáñcam prágRhNaati taM táta íti prágRhNaati tadyattaávadevaábhaviSyadátra haivai&Sa vya&raMsyataátha yádenamíti pragRhNaáti tásmaadeSá ítiitvaathéti púnaraíti

6.7.3.10
Recites RV 10.1.1
ágre bRhánnuSásaamUrdhvó asthaadíti | ágre hye&Sá bRhánnuSásaamUrdhvastíSThati nirjaganvaantámaso jyótiSaágaadíti nirjaganvaanvaá eSa raátryai tamasó 'hnaa jyótiSaítyagnírbhaanúnaa rúshataa sváN^ga ítyagnirvaá eSá bhaanúnaa rúshataa sváN^ga aá jaato víshvaa sádnaanyapraa ítiime vaí lokaa víshvaa sádnaani taáneSá jaata aápUrayati parobaahu prágRhNaati parobaahu hye&Sá itó 'thainamupaávaharatiimaámevai&tátpratiSThaámmabhipratyaítyasyaámevai&tátpratiSThaáyaam prátitiSThati jágatyaa jágati hemaáMlokaánamúto 'rvaáco vya&shnute

6.7.3.11
Recites RV 4.40.5
haMsáh- shuciSadíti | asau vaá aadityó haMsáh- shuciSadvásurantarikSasadíti vaayurvai vásurantarikSasaddhótaa vediSadítyagnirvai hótaa vediSadátithiríti sárveSaaM vaá eSá bhUtaánaamátithirduroNasadíti viSamasadítyetánnRSadíti praaNo vai nRSánmanuSyaa& nárastadyo& 'yám manuSye&Su praaNo& 'gnistámetádaaha varasadíti sárveSu hye&Sa váreSu sanná Rtasadíti satyasadítyetádvyomasadíti sárveSu hye&Sa vyo&masu sanno& 'bjaá gojaa ítyabjaáshca hye&Sá gojaáshca 'rtajaa íti satyajaa ítyetádadrijaa ítyadrijaa hye&Sá Rtamíti satyamítyetádbRhadíti nídadhaati bRhaddhye&Sa tadyádeSa tádenametátkRtvaa nídadhaati

6.7.3.12
dvaábhyaamakSáraabhyaam | dvipaadyájamaano yájamaano 'gniryaávaanagniryaáktyasya maátraa taávataivai&nametannídadhaati

6.7.3.13
áthainamúpatiSThate | etadvaá enametállaghUyátiiva yádenena sahéti céti cemaáMlokaankrámate tásmaa évaitanníhnuté 'hiMsaayai

6.7.3.14
yádvevo&patíSThate | etadvaí devaá abibhayuryadvaí no 'yámimaáMlokaánantikaanná hiMsyaadíti tádebhyá evai&nametállokébhyo 'shamayaMstáthaivai&namayámetádebhyó lokébhyah- shamayati

6.7.3.15
siída tvám maatúh- | asyaá upásthe 'ntáragne rucaa tváM shivó bhUtvaa máhyamagne átho siida shivastvamíti shiváh--shiva íti shamáyatyevai&nametadáhiMsaayai tátho haiSá imaáMlokaáñchaantoná hinasti

6.7.3.16
tribhirúpatiSThate | tráya imé lokaa átho trivR!dagniryaávaanagniryaávatyasya maátraa taávataivaa&smaa etanníhnuté 'tho taávataivai&nametádebhyó lokébhyah- shamayati


6.7.4.1
átha vaatsapreNópatiSThate | etadvaí prajaápatirviSNukramaíh- prajaáh- sRSTvaa taábhyo vaatsapréNaayuSya&makarottáthaivai&tadyájamaano viSNukramaíh- prajaáh- sRSTvaa taábhyo vaatsapréNaayuSya&M karoti

6.7.4.2
sá haiSá daakSaayaNahastáh- | yádvaatsapraM tásmaadyáM jaatáM kaamáyeta sárvamaáyuriyaadíti vaatsapréNainamabhímRshettádasmai jaataáyaayuSya&M karoti tátho ha sa sárvamaáyuretyátha yáM kaamáyeta viirya&vaantsyaadíti vikR!tyainam purástaadabhímantrayeta tátho ha sá viirya&vaanbhavati

6.7.4.3
Recites from RV 10.45.1
divaspári prathamáM jajñe agniríti | praaNo vaí diváh- praaNaádu vaá eSá prathamámajaayataasmáddvitiíyam pári jaatávedaa íti yádenamadó dvitiiyám púruSavidhó 'janayattRtiíyamapsvíti yádenamadástRtiíyamadbhyó 'janayannRmáNa ájasramíti prajaápatirvaí nRmáNaa agnirájasra índhaana enaM jarate svaadhiiríti yo vaa enaminddhe sá enaM janayate svaadhiíh-

6.7.4.4
vidnaá te agne tredhaá trayaaNiíti | agnírvaayúraadityá etaáni haasya taáni tredhaá trayaáNi vidnaá te dhaáma víbhRtaa purutréti yádidám bahudhaá vihriyáte vidnaá te naáma paramaM gúhaa yadíti yáviSTha íti vaá asya tannaáma paramaM gúhaa vidnaa tamútsaM yáta aajaganthetyaápo vaa útso 'dbhyo vaá eSá prathamamaájagaama samudré tvaa numáNaa apsva&ntaríti prajaápatirvaí nRmáNaa apsú tvaa prajaápatirítyetánnRcákSaa iidhe divó agna uúdhanníti prajaápatirvaí nRcákSaa aápo diva uúdhastRtiíye tvaa rájasi tasthivaáMsamíti dyaurvaí tRtiíyaM rájo 'paamupásthe mahiSaá avardhanníti praaNaa vaí mahiSaá diví tvaa praaNaá avardhannítyetát

6.7.4.5
taá etaa ékavyaakhyaanaah- | etámevaa&bhi taá aagneyya&striSTúbhastaa yádaagneyya&sténaagnirátha yáttriSTúbho yadékaadasha tenéndra aindraagno 'gniryaávatyasya maátraa taávataivai&nametadúpatiSThata indraagnii vai sárve devaáh- sarvadevátyo 'gniryaávatya

6.7.4.6
yádvevá viSNukramavaatsapre bhávatah- | viSNukramairvaí prajaasya maátraa taávataivai&nametadúpatiSTatépatirimáM lokamásRjata vaatsapréNaagníM viSNukramairvaí prajaápatirantárikSamásRjata vaatsapréNa vaayaM viSNukramairvaí prajaápatirdívamásRjata vaatsapréNaadityáM viSNukramairvaí prajaápatirdishó 'sRjata vaatsapréNa candrámasaM viSNukramairvaí prajaápatirbhUtamásRjata vaatsapréNa bhaviSyádviSNukramairvaí prajaápatirvittamásRjata vaatsapréNaashaáM viSNukramairvaí prajaápatiráharásRjata vaatsapréNa raátriM viSNukramairvaí prajaápatih- pUrvapakSaanasR!jata vaatsapréNaaparapakSaánviSNukramairvaí prajaápatirardhamaasaanásRjata vaatsapreNa maásaanviSNukramairvaí prajaápatirRtUnásRjata vaatsapréNa saMvatsaraM tadyádviSNukramavaatsapre bhávata etádeva téna sárvaM sRjate

6.7.4.7
yádvevá viSNukramavaatsapre bhávatah- | viSNukramairvaí prajaápatih- svargáM lokámabhipraáyaatsá etádavasaánamapashyadvaatsapraM tenaávaasyadápradaahaaya yaddhí yuktaM ná vimucyáte pra táddahyate táthaivai&tadyájamaano viSNukramaírevá svargáM lokámabhiprayaáti vaatsapreNaávasyati

6.7.4.8
sa vaí viSNukramaánkraantvaá | átha tadaániimevá vaatsapreNópatiSThate yáthaa prayaayaátha tádaaniiméva vimuñcéttaadRktáddevaánaaM vaí vidhaamánu manuSyaa&stásmaadu hedámutá maanuSo graámah- prayaayaátha tadaániimevaávasyati

6.7.4.9
tadvaá ahoraatré evá viSNukramaa bhávanti | ahoraatré vaatsaprámahoraatré eva tadyaátyahoraatré kSemyó bhavati tásmaadu hedámutá maanuSo graámo 'horaatré yaatvaa&horaatré kSemyó bhavati

6.7.4.10
sa vaá ardhámevá saMvatsarásya viSNukramaankrámate | ardháM vaatsapreNópatiSThate mádhye ha saMvatsarásya svargó lokah- sa yatkániiyo 'rdhaatkrámeta ná haitáM svargáM lokámabhipraápnuyaadatha yadbhuúyo 'rdhaatpáraaN^ haitáM svargáM lokámatipráNashyedátha yádardhaM krámate 'rdhámupatíSThate tátsampratí svargáM lokámaaptvaa vímuñcate

6.7.4.11
taábhyaaM vaí viparyaásameti | yáthaa mahaántamádhvaanaM vimókaM samashnuviitá taadRktatsa vaí purástaaccopáriSTaaccobhé viSNukramavaatsapre sámasyatyáharvaí viSNukramaa raátrirvaatsaprámemetadvaá idaM sárvam prajaápatih- prajanayiSyáMshca prajanayitvaá caahoraatraábhyaamubhayátah- párigRhNaati

6.7.4.12
tádaahuh- | yadáharviSNukramaa raátrirvaatsapramáthobhé evaáhanbhávato na raátryaaM kathámasyaápi raátryaaM kRté bhavata ítyetadvaá ene ado diíkSamaaNah- purástaadaparaahNá ubhe sámasyati raátrirhaitadyádaparaahNó 'thaine etátsaMnivaSsyánnupáriSTaatpUrvaahNá ubhe sámasyatyáharhaitadyátpUrvaahNá evámu haasyobhé evaáhankRte bhávata ubhe raátryaam

6.7.4.13
sa yadáhah- saMnivapsyantsyaát tadáhah- praatarúdita aaditye bhásmaivá prathamamúdvapati bhásmodúpya vaácaM vísRjate vaácaM visR!jya samídhamaádadhaati samídhamaadhaáya bhasmaapo& 'bhyávaharati yáthaiva tásyaabhyavaháraNaM táthaapaadaáya bhásmanah- pratyétyokhaáyaamopyópatiSThaté 'tha praáyashcittii karoti

6.7.4.14
sa yádi viSNukramiíyamáhah- syaát | viSNukramaánkraantvaá vaatsapreNópatiSThetaátha yádi vaatsapriíyaM vaatsapréNopasthaáya viSNukramaánkraantvaá vaatsaprámantatáh- kuryaanná viSNukramaánantatáh- kuryaadyáthaa prayaáya ná vimuñcéttaadRktadátha yádvaatsaprámantatáh- karóti pratiSThaa vaí vaatsapraM yáthaa pratiSThaapáyedavasaayáyettaadRktattásmaadu vaatsaprémevaa&ntatáh- kuryaat


6.8.1.1
vaniivaahyétaagnim bíbhradítyaahuh- | devaashcaásuraashcobháye praajaapatyaá aspardhanta té devaáshcakramácarañchaalamásuraa aasaMsté devaáshcakréNa cáranta etatkámaapashyaMshcakréNa hi vaí devaashcáranta etatkarmaápashyaMstásmaadánasa evá pauroDaashéSu yájUMSyánaso 'gnaú

6.8.1.2
sa yó vaniivaahyáte | devaankármaNaiti daívaM haasya kárma katám bhavatyátha yo ná vaniivaahyaté 'suraankármaNaityasurya&M haasya kárma kRtám bhavati

6.8.1.3
taddhaíka aahuh- | svayaM vaá eSá vaniivaahitó viSNukramairvaá eSá prayaáti vaatsapreNaávasyatiíti na táthaa vidyaaddaívaM vaá asya tátprayaáNaM yádviSNukramaa daívamavasaánaM yádvaatsapramáthaasyedám maanuSám prayaáNaM yádidám prayaáti maanuSámavasaánaM yádavasyáti

6.8.1.4
prajaápatireSo&gníh- | ubháyamvetátprajaápatiryácca devaa yácca manuSyaa&stadyádviSNukramavaatsapre bhávato yádvavaa&sya daívaM rUpaM tádasya téna sáMskarotyátha yádvaniivaahyáte yádevaa&sya maanuSáM rUpaM tádasyaténa sáMskaroti sá ha vaá etaM sárvaM kRtsnám prajaápatiM sáMskaroti yá eváM vidvaánvaniivaahyáte tásmaadu vaniivaahyétaivá

6.8.1.5
sa yadáhah- prayaasyantsyaát | tadáharuttaráto 'gneh- praagána upasthaapyaáthaasmintsamídhamaádadhaatyetadvaá enaM devaá eSyántam purástaadánnenaapriiNannetáyaa samídhaa táthaivai&namayámetádeSyántam purástaadánnena priiNaatyetáyaa samídhaa

6.8.1.6
Recites RV 8.44.1
samídhaagníM duvasyatéti | samídhaagníM namasyatétyetádghRtaírbódhayataátithimaasminhavyaá juhotanéti ghRtairáha bodháyataátithimo& asminhavyaáni juhutétyetádbruddhávatyetpaáyai hye&nametádbodháyati

6.8.1.7
áthainamúdyachati | údu tvaa víshve devaa ágne bhárantu cíttibhiríti víshve vaá etamágre devaashcíttibhirúdabharannetaddhye&SaaM tadaá cittamaásiittáthaivai&namayámetaccítibhirúdbharatyetaddhya&sya tadaá cittam bhávati sá no bhava shivastváM suprátiiko vibhaávasuríti yáthaiva yájustáthaa bándhustáM dakSiNata údañcamaádadhaati tásyo bándhu sthaalyaaM gaárhapatyaM samupyaáparamaádadhaati sa yádi kaamáyetopaádhirohetpaarshvató vaa vrajet

6.8.1.8
áthaanaDvaáhau yunakti | dakSiNamagré 'tha savyámeváM devatre&taráthaa maanuSe sa yaaM kaáM ca díshaM yaasyantsyaatpraáN^evaágre práyaayaatpraácii hi dígagneh- svaámeva taddíshamánu práyaati

6.8.1.9
prédagne jyótiSmaanyaahi | shivébhirarcíbhiSTvaamíti prédagne tvaM jyótiSmaanyaahi shivébhirarcíbhirdiípyamaanairítyetádbRhádbhirbhaanúbhirbhaásanmaá hiMsiistanvaa& prajaa íti bRhádbhirarcíbhirdiípyamaanairmaá hiMsiiraatmánaa prajaa ítyetát

6.8.1.10
sá yadaákSa utsárjet | áthaitadyájurjapedasuryaa& vaá eSaa vaagyaákSasya taámetáchamayati taámetáddevatraá karoti

6.8.1.11
yádvevai&tadyájurjápati | yásminvai kásmiMshcaáhité 'kSa utsárjati tásyaiva saa vaágbhavati tadyádagnaavaáhité 'kSa utsárjatyagnéreva saa vaágbhavatyagnímeva táddevaa úpaastuvannúpaamahayaMstáthaivai&namayámetadúpastautyúpamahayatyákrandadagní stanáyanniva dyauríti tásyokto bándhuh-

6.8.1.12
sa yádi puraá vasatyaí vimuñcéta | ánasyevaa&gníh- syaadátha yadaá vasatyaí vimuñcéta praagána upasthaápyottaratá uddhatyaávokSati yátrainamupaavahárati táM dakSiNata údañcamupaávaharati tásyokto bándhuh-

6.8.1.13
áthaasmintsamídhamaádadhaati | etadvaá enaM devaá iiyivaáMsamupáriSTaadánnenaapriiNannetáyaa samídhaa táthaivai&namayámetádiiyivaáMsamupáriSTaadánnena priiNaatyetáyaa samídhaa

6.8.1.14
Recites RV 7.8.4
prá praayámagnírbharatásya shRNva íti | prajaápatirvaí bharatah- sa hii&daM sárvam bibhárti vi yatsuúryo na rócate bRhadbhaa íti vi yatsuúrya iva rócate bRhadbhaa ítyetádabhi yáh- pUrum pR!tanaasu tasthaavíti pUrúrha naámaasurarakSasámaasa támagnih- pR!tanaasvabhítaSThau diidaáya daívyo atithih- shivó na íti diípyamaano daivó 'tithih- shivó na ítyetátsthitávatyaa vasatyai hye&naM tátsthaapáyati

6.8.1.15
athaátah- sampádevá | samídham prathamenaádadhaatyúdyachatyékena práyaatyékenaákSamékenaánumantrayate samídhamevá pañaemenaádadhaati tatpáñca páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati


6.8.2.1
athaáto bhásmana evaa&bhyavaháraNasya | devaa vaá etadágre bhasmódavapaMste& 'bruvanyádi vaá idámitthámeva sádaatmaánamabhisaMskariSyaámahe máryaah- kuNápaa ánapahatapaapmaano bhaviSyaamo yádyu paraavapsyaámo yadátraagneyám bahirdhaa tádagnéh- kariSyaama úpa tájjaaniita yáthedáM karávaaméti te& 'bruvaMshcetáyadhvamíti cítimichatéti vaava tádabruvaMstádichata yáthedáM karávaaméti

6.8.2.2
té cetáyamaanaah- | etádapashyannapá evai&nadabhyávaharaamaápo vaá asya sárvasya pratiSThaa tadyátraasya sárvasya pratiSThaa tádenatpratiSThaapya yadátraagneyaM tádadbhyó 'dhi janayiSyaama íti tádapo& 'bhyávaaharaMstáthaivai&nadayámetádapo& 'bhyávaharati

6.8.2.3
aápo deviih- | prátigRbhNiita bhásmaitátsyoné kRNudhvaM surabhaá u loka íti jagdhaM vaá etádyaatáyaama bhavati tádetádaaha srábhiSTha enalloké kurudhvamíti tásmai namantaaM jánaya ityaápo vai jánayo 'dbhyo hii&daM sárvaM jaáyate supátniirítyagnínaa vaa aápah- supátnyo maate&va putrám bibhRtaápsvenadíni yáthaa maataá putrámapásthe bibhRyaádevámenadbibhRtényetát

6.8.2.4
Recites RV 8.43.9
apsva&gne sádhiSTavéti | apsva&gne yóniSTavétyetatsaúSadhiiránurudhyasa ityóSadhiirhye&So 'nurudhyáte gárbho sánjaayase púnaríti gárbho hye&Sa sanjaáyate púnargárbho asyóSadhiinaaM gárbho vánaspátiinaam gárbho víshvasya bhUtasyaágne gárbho apaámasiíti tádenamasya sárvasya gárbhaM karoti

6.8.2.5
tribhírabhyávaharati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nadetádabhyávaharatyékenaagré 'tha dvaábhyaaM dvaábhyaaM vaagre 'thaíkena dvistu kR!tvo 'bhyávaharati tadye dvípaadaah- pashávastaírevai&nadetádabhyávaharati

6.8.2.6
áthaapaádatte | tadyadátraagneyaM tádetádadbhyó 'dhi janayatyanáyaanáyaa vaí bheSajáM kriyate 'náyaivai&nametatsámbharati prasádya bhásmanaa yónimapáshca pRthiviímagna íti prásanno hye&Sa bhásmanaa yónimapáshca pRthiviíM ca bhávati saMsR!jya maatR!bhiSTvaM jyótiSmaanpúnaraásada íti saMgátya maatR!bhiSTvaM jyótiSmaanpúnaraásada ítyetatpúnaraasádya sádanam púnarUrjaá sahá rayyétyeténa maasárveNaabhinívartasvétyetát

6.8.2.7
catúrbhirapaádatte | tadye cátuSpaadaah- pashávastaírevai&nametatsámbharatyátho ánnaM vaí pashavó 'nnenaivai&nametatsámbharati tribhírabhyávaharati tátsaptá saptácitiko 'gníh- sapta& 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.8.2.8
apaadaáya bhásmanah- pratyétya | ukhaáyaamopyópatiSThata etadvaá etadáyathaayathaM karoti yádagnímapo& 'bhyavahárati tásmaa evai&tanníhnuté 'hiMsaayaa aagneyiíbhyaamagnáya evai&tanníhnute buddhávatiibhyaaM yáthaivaa&syaitádagnirváco nibódhet

6.8.2.9
Recites RV 2.6.4 below, also here from RV 1.147.2
bódhaa me asya vácaso yaviSThéti | bódha me 'sya vácaso yaviSThétyetanmáMhiSThasya prábhRtasya svadhaava íti bhuúyiSThasya prábhRtasya svadhaava ítyetatpiíyati tvo ánu tvo gRNaatiíti piíyatyeko 'nvéko gRNaati vandaáruSTe tanva&M vande agna íti vánditaa te 'háM tanva&M vande

Recites RV 2.6.4
'gna ítyetatsá bodhi sUrírmaghávaa vásupate vásudaavan yuyodhya&smaddvéSaaMsiíti yáthaivaa&smaaddvéSaaMsi yuyaádevámetádaaha dvaábhyaamúpatiSThate gaayatrya:! ca triSTúbhaa ca tásyokto bándhuh-

6.8.2.10
taáni náva bhavanti | náva dísho dísho 'gnirnáva praaNaáh- praaNaá agniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.8.2.11
átha praáyashcittii karoti | sárvebhyo vaá eSá etaM kaámebhya aádhatte tadyádevaasyaátra kaámaanaaM vyavachidyáte 'gnaávapo& 'bhyavahriyámaaNe tádevai&tatsáMtanoti sáMdadhaatyubhe praáyashcittii karoti yé evaa&gnaavánugate tásyokto bándhuh-

6.8.2.12
taáni dásha bhavanti | dáshaakSaraa viraáDviraáDagnirdésha dísho dísho 'gnirdásha praaNaáh- praaNaá agniryaávaanagniryaávatyasya maátraa taávattádbhavati