6.2.2.1
praajaapatyaM cárakaa aálabhante | prajaápatiragníM citvaa&gnírabhavattadyádetámaalábhate tádevaa&gnerántam paryétiíte

6.2.2.2
shyaamó bhavati | dvayaáni vaí shyaamásya lómaani shuklaáni ca kRSNaáni ca dvandvám mithunám prajánanaM tádasya praajaapatyáM rUpáM tUfaró bhavati tUparo hí prajaápatih-

6.2.2.3
tasyaíkaviMshati saamidhenya&h- | dvaádasha maásaah- páñca 'rtávastráya imé lokaá asaávaadityá ekaviMshá eSá prajaápatih- prajaápatiragniryaávaanagniryaávatyasya maatraa taávataivai&nametatsáminddhe

6.2.2.4
yádvevaíkaviMshatih- | ekaviMsho vai púruSo dásha hástyaa aN^gúlayo dásha paádyaa aatmai&kaviMshah- púruSah- prajaápatih- prajaápatiragniryaávaanagniryaávatyasya maátraa taávataivai&nametatsáminddhe

6.2.2.5
ubháyiirgaayatriíshca triSTúbhashcaánvaaha | taásaamukto bándhuruktámvevaa&nvRcáM hiraNyagarbhávatyaaghaaramaághaarayati prajaápatirvaí hiraNyagarbháh- prajaápatiragnirdvaádashaápriyastaásaamukto bándhuruktámvevaa&nvRcá praajaapatyáh- pashupuroDaasho yá evá pashorbándhuh- sá puroDaáshasya dvaádashakapaalo dvaádasha maásaah- saMvatsaráh- saMvatsaráh- prajaápatih- kádvatyo yaajyaanuvaakyaa&h- ko hí prajaápatih-

6.2.2.6
áthaitáM vaayáve niyútvate | shukláM tUparamaalabhate prajaápatih- prajaáh- sRSTvaa&nuvyai&kSata tasyaátyaanandena rétah- páraapatatso& 'jah- shuklástUparó lapsudya&bhavadráso vai réto yaávaanu vai rásastaávaanaatmaa tadyádetámaalábhate tádevaa&gnerántam páryeti shukló bhavati shuklaM hi rétastUparó bhavati tUparaM hi réto vaayáve bhavati praaNo vaí vaayúrniyútvate bhavatyudaano vaí niyútah- praaNodaanaávevaa&sminnetáddadhaati

6.2.2.7
yádvevai&táM vaayáve niyútvate | shukláM tUparámaalábhate prajaápatiM vístrastaM yátra devaáh- samáskurvantsa yo& 'smaatpraaNó madhyatá udákraamattámasminneténa pashúnaadadhustáthaivaa&sminnayámetáddadhaati vaayáve bhavati praaNo vaí vaayúrniyútvate bhavatyudaano vaí niyútah- praaNodaanaávevaa&sminnetáddadhaati shukló bhavati shuklo hí vaayústUparó bhavati tUparo hí vaayuh-

6.2.2.8
tásya saptádasha saamidhenya&h- | saptadasho vaí saMvatsaro dvaádasha maásaah- páñca 'rtávah- saMvatsaráh- prajaápatih- prajaápatiragniryaávaanagniryaávatyasya maátraa taávataivai&nametatsáminddhe

6.2.2.9
yádvevá saptádasha | saptadasho vai púruSo dásha praaNaáshcatvaaryáN^gaanyaatmaá pañcadashó griivaáh- SoDashya&h- shírah- saptadasham púruSah- prajaápatih- prajaápatiragniryaávaanagniryaávatyasya maátraa taávataivai&nametatsáminddhe

6.2.2.10
ubháyiirgaayatriíshca triSTúbhashcaánvaaha | taásaamukto bándhuruktámvevaanvRcaM dvaádashaápriyastaásaamukto bándhuruktámvevaa&nvRcám praajaapatyáh- pashupuroDaashó 'tro sa kaáma úpaapta íti ha smaaha maáhitthiryaM cárakaah- praajaapatyé pashaávaahuríti

6.2.2.11
yádvevá vaayavya&h- pashurbhávati | praajaapatyáh- pashupuroDaasho& 'rdháM ha prajaápatervaayúrardhám prajaápatistadyádubhaú vaayavyau& syaátaamubhaú vaa praajaapatyaávardháM haivaa&sya kRtaM syaannaa&rdhamátha yádvaayavya&h- pashurbhávati praajaapatyáh- pashupuroDaashasténa haivaitaM sárvaM kRtsnám prajaápatiM sáskaroti

6.2.2.12
yádvevá vaayavya&h- pashurbhávati | praajaapatyáh- pashupuroDaasháh- prajaápatiM vístrastaM yátra devaáh- samáskurvantsa yo& 'smaatpraaNó madhyatá udákraamattámasminnetena pashúnaadadhuráthaasyaiténa púroDaáshenaatmaánaM sámaskurvantsa yátpraajaapatyo bhávati prajaápatirhyaa&tmaa dvaádashakapaalo dvaádasha maásaah- saMvatsaráh- saMvatsaráh- prajaápatih- kádvatyau yaajyaanuvaakye& ko hí prajaápatih-

6.2.2.13
tadyádvapaám purástaajjuhóti | yá evaa&yám purástaatpraaNastámasminnetáddadhaatyátha yádeténa madhyatashcáranti madhyato hya&yámaatmaátha yaddháviSopáriSTaaccáranti yá evaa&yámupáriSTaatpraaNastámasminnetáddadhaati shuklávatyo yaajyaanuvaakyaa&h- syuh- shuklarUpaáNaamúpaaptyai niyútvatyo yádevá niyútvadrUpaM tasyópaaptyai

6.2.2.14
tádu vaá aahuh- | vapaáyaa evá shuklávatyau syaataametaávadvaí pashaú shuklaM yádvapaáshuklavatyau niyutvátyau háviSo yádevá niyútvadrUpaM tasyópaaptyaa íti

6.2.2.15
yádvevai&tám pashúmaalábhate | etásminha pashau sárveSaam pashUnaáM rUpaM yáttUparó lapsudii tatpúruSasya rUpáM tUparo hí lapsudii púruSo yáttUparah- késaravaaMstadáshvasya rUpáM tUparo hi késaravaanáshvo yádaSTaáshaphastadgó rUpámaSTaáshapho hi gaurátha yádasyaáveriva shaphaastadáve rUpaM yádajastádajásya tadyádetámaalábhate téna haivaa&syaite sárve pasháva aálabdhaa bhavantyato yatamádasya kármopakálpetaité vaa páñca pasháva eSá vaa praajaapatyá eSá vaa niyutvatiíyah-

6.2.2.16
tám paurNamaasyaamaálabheta | amaavaásyaayaamaálabhetétyu haíka aahurasau vaí candráh- prajaápatiM sá etaaM raátrimihá vasati tadyáthopatíSThantamaalábhetaivaM tadíti

6.2.2.17
tadvaí paurNamaasyaámeva& | asau vaí candráh- pashustáM devaáh- paurNamaasyaamaálabhante yátrainaM devaá aalábhante tádenamaalabhaa íti tásmaatpaurNamaasyaaM yádvevá paurNamaasyaám paurNamaasií ha vaavá prathamaa vyu&vaasa tásmaadvevá paurNamaasyaám

6.2.2.18
tadvaí phaalgunyaámeva& | eSaá ha saMvatsarásya prathamaa raátriryátphaalgunií paurNamaasii yóttaraiSottamaa yaa puúrvaa mukhatá eva tátsaMvatsaramaárabhate

6.2.2.19
sa vaá iSTvai&vá paurNamaaséna | átha pashumaálabheta paurNamaaséna vaa índro vRtrám paapmaánaM hatvaápahatapaapmaitatkarmaárabhata táthaivai&tadyájamaanah- paurNamaasénaivá vRtrám paapmaánaM hatvaápahatapaapmaitatkarmaárabhate

6.2.2.20
tadvaá upaaMshú bhavati | etáddhaitaíh- prajaápatih- pashúbhih- kármeyeSa taddhaatraánaddhevaivaasaániruktamiva tásmaadupaaMshu

6.2.2.21
yádvevo&paaMshú | praajaapatyaM vaá etatkárma prajaápatiM hye&téna kármaNaarábhaté 'nirukto vaí prajaápatih-

6.2.2.22
yádvevo&paaMshú | réto vaa átra yajñá upaaMshu vai rétah- sicyate vapaá pashupuroDaashó havíretaávaanhí pashúh-

6.2.2.23
áSTakaayaamukhaaM sámbharati | praajaapatyámetadáharyadáSTakaa praajaapatyámetatkárma yádukhaá praajaapatyá eva tadáhanpraajaapatyaM kárma karoti

6.2.2.24
yádvevaáSTakaayaam | párvaitátsavatsarásya yadáSTakaa párvaitádagneryádukhaa párvaNyeva tatpárva karoti

6.2.2.25
yádvevaáSTakaayaam | áSTakaa vaá ukhaá nidhirdvaá uddhií tiráshcii raásnaa táccatushcítasra UrdhvaastádaSTaaváSTakaayaameva tadáSTakaaM karoti

6.2.2.26
amaavaásyaayaaM diikSate | amaavaásyaayai vaa ádhi yajñástaayate yáto yajñástaayáte táto yajñáM janayaaniíti

6.2.2.27
yádvevaa&maavaásyaayaam | réto vaá etádbhUtámaatmaánaM siñcatyukhaáyaaM yónau yaddiíkSate tásmaa etám purástaallokáM karoti yáddiikSito bhávati táM kRtáM lokámabhí jaayate tásmaadaahuh- kRtá lokam púruSo 'bhí jaayata íti

6.2.2.28
sa yatkániiyah- saMvatsaraáddiikSitah- syaát | alokaa íSTakaa úpadadhyaadéSTakaa lokaanátiricyerannátha yadbhuúyaso lokaánkRtvéSTakaa naa&nUpadadhyaállokaa íSTakaa átiricyerannátha yádamaavaásyaayaaM diikSitvaa&maavaásyaayaaM kriiNaáti tadyaávantamevá lokáM karóti taávatiiríSTakaa úpadadhaatyáthaasyaapUryamaaNapakSe sárvo 'gníshciiyate

6.2.2.29
tádaahuh- | yadyaávatya etásyaagneríSTakaastaávanti kraye& 'horaatraáNi sampádyanté 'tha yaányUrdhvaáni krayaadáhaani kathámasya té lokaá anuúpahitaa bhavantiíti yadvaá amaavaásyaayaaM diikSitvaa&maavaásyaayaaM kriiNaáti tadyaávantamevá lokáM karóti taávatiiríSTakaa úpadadhaatyátha yaányUrdhvaáni krayaadáhaani tásminnavakaashe& 'dhvaryúragníM cinoti kvo& hí cinuyaanná ca so& 'vakaashah- syaadyaávanti vaí saMvatsarásyaahoraatraáNi taávatya etásyaagneríSTakaa úpa ca trayodasho maásastrayodasho vaá eSa maáso yaányUrdhvaáni krayaadáhaani tadyaá amuústrayodashásya maasa íSTakaastaábhirasya té lokaá anuúpahitaa bhavanti tátsamaá lokaashcéSTakaashca bhavanti

6.2.2.30
etadvai yai&vá prathamaá paurNamaasií | tásyaam pashumaálabhate yaá prathamaáSTakaa tásyaamukhaaM sámbharati yaá prathamaa&maavaásyaa tásyaaM diikSata etadvai yaányevá saMvatsarásya prathamaanyáhaani taányasya tadaárabhate taáni ca tádaapnotyathaátah- sampádevá

6.2.2.31
tádaahuh- | kathámasyaitatkárma saMvatsarámagnímaapnoti katháM saMvatsaréNaagnínaa sámpadyata ítyetéSaaM vaí pañcaanaám pashUnaaM cáturviMshatih- saamidhenyo& dvaádashaápriyastatSáTtriMshadékaadashaanuyaajaa ékaadashopayájastádaSTaá pañcaashat

6.2.2.32
táto yaa&STaácatvaariMshat | saaSTaácatvaariMshadakSaraa jágatiiyaM vai jágatyasyaaM hii&daM sárvaM jágadiyámu vaá agnírasyai hi sárvo 'gníshciiyáte yaávaanagniryaávatyasya maátraa taávattádbhavati

6.2.2.33
yádvevaa&STaácatvaariMshat | aSTaácatvaariMshadakSaraa vai jágatii jágatii sárvaaNi chándaaMsi sárvaaNi chándaaMsi prajaápatih- prajaápatiragniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.2.2.34
átha yaáni dásha | saa dáshaakSaraa viraáDviraáDagnirdásha dísho dísho 'gnirdásha praaNaáh- praaNaá agniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.2.2.35
vapaá pashupuroDaasháh- | tátSaSTíh- SaSTirmaásasyaahoraatraáNi tanmaásamaapnoti maása aaptá RtúmaapnotyRtúh- saMvatsaraM tátsaMvatsarámagnímaapnoti yé ca saMvatsaré kaámaa átha yadáto 'nyadyádevá saMvatsaré 'nnaM tattát

6.2.2.36
áthaitásya praajaapatyásya | ékaviMshatih- saamidhenyo& dvaadashaápriyastattráyastriMshadékaadashaanuyaajaa ékaadashopayája tatpáñcapañcaashadvapaá pashupuroDaashó havistádaSTaápañcaashatsa yo& 'STaápañcaashati kaamó 'traiva támaapnoti dvaávaaghaarau tátSaSTih- sa yáh- SaSTyaaM kaamó 'traivá támaapnotyátha yadáto 'nyadyádeváM saMvatsaré 'nnaM tattát

6.2.2.37
áthaitásya niyutvatiíyasya | saptádasha saamidhenyo& dvaadashaápriyastadékaaM ná triMshadékaadashaanuyaajaa ékaadashopayájastadékapañcaashadvapaá pashupuroDaashó havistaccátuSpañcaashaddvaávaaghaarau dvaú sviSTakR!tau tádaSTaápañcaashatsa yo& 'STaápañcaashati kaamó 'traiva támaapnoti vánaspátishca vasaahomáshca tátSaSTih- sa yáh- SaSTyaaM kaamó 'traiva támaapnotyátha yadáto 'nyadyádevá saMvatsaré 'nnaM tattádevámu haasyaitatkárma saMvatsarámagnímaapnotyeváM saMvatsaréNaagnínaa sámpadyate

6.2.2.38
tádaahuh- | nai&tásya pashóh- samiSTayajuúMSi juhuyaanná hRdayashUlénaavabhRthámabhyáveyaadaarambho vaá eSo& 'gnéh- pashúrvyavasargó devátaanaaM samiSTayajuúMSi saMsthaa&vabhRtho nédaarambhé devátaa vyavasRjaáni nédyajñáM saMsthaapáyaaniíti sa vai sámevá sthaapayedeténa pashúneSTvaa tátprajaápatirapashyadyáthaitásyaagnerántaM ná paryaittásmaatsáMsthaapayedyádvevá saMsthaapáyati praaNá eSá pashustásya yádantariyaátpraaNásya tádantáriyaadyádu vaí praaNásyaantariyaattáta evám mriyeta tásmaatsámevá sthaapayedathaáto vrataánaamevá

6.2.2.39
tádaahuh- | naiténa pashúneSTvo&pári shayiita ná maaMsámashniiyaanná mithunamúpeyaatpUrvadiikSaa vaá eSá pashuránavakLptaM vai tadyáddiikSitá upári sháyiita yánmaaMsámashniiyaadyánmithunámepeyaadíti netve&vai&Saá diikSaa ne&va hi mékhalaásti ná kRSNaajinamíSTakaaM vaá etaáM kurute tásmaadu kaámamevo&pári shayiitaitádu sárvamánnaM yádaté pashávastádasyaátraaptamaárabdham bhavati tadyaáni kaáni caamádhunó 'shanaani téSaamasya sárveSaaM kaamaashanaM yádi lábheta mithunaM tu nópeyaatpuraá maitraavaruNyá payasyaa&yai tásyopári bándhuh-

6.2.2.40
tádaahuh- | dadyaádetásminyajñe dákSiNaaM nénme 'yáM yajño& 'dakSiNó 'sadbrahmáNa aadiSTadakSiNaáM dadyaadbrahmaa vai sárvo yajñastádasya sárvo yajñó bhiSajjayitó bhavatiíti na táthaa kuryaadíSTakaaM vaá etaáM kurute tadyathéSTakaayaamiSTakaayaaM dadyaáttaadRktádamúrhyevá dadyaadyádasyopakálpeta


6.2.3.1
etadvaí devaá abruvan | cetáyadhvamíti cítimichatéti vaava tádabruvaMstéSaaM cetáyamaanaanaam prajaápatirimaám prathamaáM svayamaatRNaaM cítimapashyattásmaattaám prajaápatinópadadhaati

6.2.3.2
támagnírabraviit | úpaahamaáyaaniíti kenéti pashúbhiríti tathéti pashviSTakayaa ha táduvaacaiSaa vaavá pashviSTakaa yáddUrveSTakaa tásmaatprathamaáyai svayamaatRNaáyaa ánantarhitaa dUrveSTakópadhiiyate tásmaadasyaa ánantarhitaa óSadhayó 'nantarhitaah- pashavó 'nantarhito 'gniránantarhito hye&Sá etáyopait

6.2.3.3
te 'bruvan | cetáyadhvamevéti cítimichatéti vaava tádabruvanníta Urdhvámichatéti téSaaM cetáyamaanaanaamindraagnií ca vishvákarmaa caantárikSaM dvitiíyaaM svayamaatRNaaM cítimapashyaMstásmaattaáminpraagníbhyaaM ca vishvákarmaNaa cópadadhaati

6.2.3.4
taánvaayúrabraviit | úpaahamaáyaaniíti kenéti digbhiríti tathéti díshyaabhirha táduvaaca tásmaaddvitiíyaayai svayamaatRNaáyaa ánantarhitaa díshyaa úpadhiiyante tásmaadantárikSaadánantarhitaa dishó 'nantarhito vaayuránantarhito hye&Sá etaábhirupait

6.2.3.5
te 'bruvan | cetáyadhvamevéti cítimichatéti vaava tádabruvannitá Urdhvámichatéti téSaaM cetáyamaanaanaam parameSThii dívaM tRtiíyaM svayamaatRNaaM cítimapashyattásmaattaam parameSThinópadadhaati

6.2.3.6
támasaávaadityo& 'braviit | úpaahamaáyaaniiti kenéti lokampRNayéti tathétyeSa vaavá lokampRNaa&tmánaa haiva táduvaaca tásmaattRtiíyaa svayamaatRNaánantarhitaa lokampRNaáyaa úpadhiiyate tásmaadashaávaadityó 'nantarhito divó 'nantarhito hye&Sá etáyopaít

6.2.3.7
tádetaa vaava SáD devátaah- | idaM sárvamabhavanyádidaM kíM ca té devaashcá 'rSayashcaabruvannimaa vaava SáD devátaa idaM sárvamabhUvannúpa tajjaaniita yáthaa vayámihaa&pyasaaméti te& 'bruvaMshcetágradhvamíti cítimichatéti vaava tádabruvaMstádichata yáthaa vayámihaa&pyásaaméti téSaaM cetáyamaanaanaaM devaá dvitiíyaaM cítimapashyannR!Sayashcaturthiim

6.2.3.8
te 'bruvan | úpa vayamaáyaaméti kenéti yádeSú lokeSUpéti tathéti tadyádUrdhvám pRthivyaá arvaaciínamantárikSaatténa devaa úpaayaMstádeSaá dvitiíyaa cítirátha yádUrdhvámantárikSaadarvaaciínaM divastená 'rSaya úpaayaMstádeSaá caturthii cítih-

6.2.3.9
te yadábruvan | cetáyadhvamíti cítimichatéti vaava tádabruvanyáccetáyamaanaa ápashyaMstásmaaccítayah-

6.2.3.10
prajaápatih- prathamaaM cítimapashyat | prajaápatireva tásyaa aarSeyáM devaá dvitiíyaaM cítimapashyandevaá eva tásyaa aarSeyámindraagnií ca vishvákarmaa ca tRtiíyaaM cítimapashyaMstá eva tásyaa aarSeyamR!SayashcaturthiiM cítimapashyannR!Saya eva tásyaa aarSeyám parameSThií pañcamiiM cítimapashyatparameSThye&va tásyaa aarSeyaM sa yó haitádevaM cítiinaamaarSeyaM védaarSeyávatyo haasya bándhumatyashcítayo bhavanti


6.3.1.1
etadvaí devaá abruvan | cetáyadhvamíti cítimichatéti vaava tádabruvaMstéSaaM cetáyamaanaanaaM savitai&taáni saavitraáNyamapashyadyátsavitaápashyattásmaatsaavitraáNi sá etaámaSTaagRhiitaamaáhutimajuhottaaM hutve&maámaSThadhaavihitaamáSaaDhaamapashyatpurai&vá sRSTaáM satiím

6.3.1.2
te yadábruvan cetáyadhvamíti cítimichatéti vaava tádabruvanyáccetáyamaánaa ápashyaMstásmaaccítiraáhutirvaí yajño yádiSTvaápashyattásmaadíSTakaa

6.3.1.3
taaM vaá etaám | ékaM satiímaSTaagRhiitaámaSTaabhiryájurbhirjuhoti tásmaadiyamékaa satya&STadhaavihitaá

6.3.1.4
taámUrdhvaámudgRhNánjuhoti | imaaM tádUrdhvaáM rUpairúdgRhNaati tásmaadiyámUrdhvaá rUpaíh-

6.3.1.5
taaM sáMtataaM juhoti | etadvaí devaá abibhayuryadvaí na iha rákSaaMsi naaSTraa naa&nvaveyuríti tá etáM saMtatahomámapashyanrákSasaaM naaSTraáNaamánanvavaayanaaya tásmaatsáMtataaM juhoti

6.3.1.6
yádvevai&taamaáhutiM juhóti | savitai&So& 'gnistámetayaáhutyaa purástaatpriiNaati támiSTvaá priitvaáthainaM sámbharati tadyádetáyaa savitaáram priiNaáti tásmaasaavitraáNi tásmaadvaá etaamaáhutiM juhoti

6.3.1.7
yádvevai&taamaáhutiM juhóti | savitai&So& 'gnistámetayaáhutyaa purástaadréto bhUtáM siñcati yaadRguai yónau rétah- sicyáte taadRgjaayate tadyádetáyaa savitaáraM réto bhUtáM siñcáti tasmaatsaavitraáNi tásmaadvaá etaamaáhutiM juhoti

6.3.1.8
sruvashcaátra srúkca prájujyete | vaagvai srúkpraaNáh- sruvó vaacaá ca vaí praaNéna caitadágre devaah- karmaánvaichaMstásmaatsruváshca srúkca

6.3.1.9
yádvevá sruváshcá srúkca | yo vai sá prajaápatiraásiideSa sá sruváh- praaNo vaí sruváh- praaNáh- prajaápatirátha yaa saa vaagaásiideSaa saa srugyóSaa vai vaagyóSaa srugátha yaastaa aápa aáyanvaacó lokaádetaastaa yaámetaamaáhutiM juhóti

6.3.1.10
taaM sáMtataaM juhoti | sáMtataa hi taa aápa aáyannátha yah- sá prajaápatistrayyaá vidyáyaa sahaa&pah- praávishadeSa sa yaíretadyájurbhirjuhoti

6.3.1.11
tadyaáni triíNi prathamaáni | ime té lokaa átha yáccuturthaM yájustrayii saá vidyaa jágatii saá bhavati jágatii sárvaaNi chándaaMsi sárvaaNi chándaaMsi trayií vidyaátha yaáni catvaáryuttamaáni díshastaániimé ca vaí lokaa díshashca prajaápatiráthaiSaá trayií vidyaá

6.3.1.12
sá juhoti | yañjaanáh- prathamam mána íti prajaápatirvaí yuñjaanah- sa mána etásmai kármaNe yuN^kta tadyanmána etásmai kármaNé 'yuN^kta tásmaatprajaápatiryuñjaanáh-

6.3.1.13
tatvaáya savitaa dhíya íti | máno vaí savitaá praaNaa dhíyo 'gnerjyótirnicaayyétyagnerjyótirdRSTvétyetátpRthivyaa adhyaábharadíti pRthivyai hye&nadádhyaabhárati

6.3.1.14
yukténa mánasaa vayamíti | mána evai&tádetásmai kármaNe yuN^kte na hyúyuktena mánasaa kíM caná sampratí shaknaáti kártuM devásya savitúh- sava íti devéna savitraa prásUtaa ítyetátsvargyaa&ya shaktyéti yáthaiténa kármaNaa svargáM lokámiyaádevámetádaaha shaktyéti sháktyaa hí svargáM lokaméti

6.3.1.15
yuktvaáya savitaá devaaníti | máno vaí savitaá praaNaá devaah- sva&ryató dhiyaa dívamíti svargáM hainaaMlokáM yató dhiyai&tásmai kármaNe yuyuje bRhajjyótih- kariSyata ítyasau vaá aadityó bRhajjyótireSá u eSo& 'gníretámveté saMskariSyánto bhavanti savitaa prásuvaati taaníti savitR!prasUtaa etatkárma karavannítyetát

6.3.1.16
Recites RV 5.81.1
yuñjáte mána utá yuñjate dhíya íti | mánashcaivai&tátpraaNaáshcaitásmai kármaNe yuN^kte vípraa víprasyéti prajaápatirvai vípro devaa vípraa bRható vipashcíta íti prajaápatirvaí bRhánvipashcidvi hótraa dadha íti yadvaá eSá ciiyáte tádeSa hótraa vídhatte cite hye&tásminhótraa adhividhiiyánte vayunaavidítyeSa hii&dáM vayúnamávindadéka idityéko hye&Sá idaM sárvaM vayúnamávindanmahií devásya savituh- páriSTutiríti mahatií devásya savituh- páriSTutirítyetát

6.3.1.17
Recites RV 10.13.1
yujé vaam bráhma pUrvyaM námobhiríti | praaNo vai bráhma pUrvyamánnaM námastattádeSai&vaáhutiránnametáyaiva tadaáhutyaiten sUreríti yáthobháyeSu devamanuSyéSu kiirtishlóko yájamaanasaánnena praaNaánetásmai kármaNe yuN^kte vi shlóka etu pathye&vaya syaádevámetádaaha shRNvántu víshve amR!tasya putraa íti prajaápatirvaá amR!tastásya víshve devaáh- putraa aa ye dhaámaani divyaáni tasthuritiime vai lokaá divyaáni dhaámaani tadyá eSú lokéSu devaastaánetádaaha

6.3.1.18
Recites RV 5.81.3
yásya prayaáNamánvanya ídyayuríti | prajaápatirvaá etadágre kármaakarottattáto devaá akurvandevaá devásya mahimaánamójaséti yajño vaí mahimaá devaá devásya yajñáM viirya&mójasétyetadyah- paárthivaani vimame sa étasha íti yadvai kíM caasyaaM tatpaárthivaM tádeSa sárva vímimiite rashmíbhirhye&nadabhyavatanóti rájaaMsi deváh- savitaá mahitvanétiime vaí lokaa rájaaMsyasaávaadityó deváh- savitaa taáneSá mahimnaa vímimiite

6.3.1.19
déva savitah- prásuva yajñam prásuva yajñápatim bhágaayéti | asau vaá aadityó deváh- savitaá yajño bhágastámetádaaha prásuva yajñam prásuva yajñápatim bhagaayéti divyó gandharváh- ketapUh- kétaM nah- punaatvítyasau vaá aadityó divyó gandharvó 'nnaM kéto 'nnapUránnaM nah- punaatvítyetádvaacaspátirvaácaM nah- svadatvíti vaagvaá idaM kárma praaNó vaacaspátih- praaNó na idaM kárma svadatvítyetát

6.3.1.20
imáM no deva savitaryajñam práNayéti | asau vaá aadityó deváh- savitaa yádu vaá eSá yajñíyaM kárma praNáyati tadánaartaM svastyu&dRcámashnute devaavya&míti yó devaanávadítyetátsakhivídaM satraajítaM dhanajítaM svarjitamiti yá etatsárvaM vindaadítyetádRcétyRcaa stómaM sámardhaya gaayatréNa rathantarám bRhádgaayatrávartaniíti saámaani svaahéti yájUMSi sai&Saá trayií vidyaá prathamáM jaayate yáthaivaa&do& 'mutraájaayataivamátha yah- so& 'gnirásRjyataiSa sa yó 'ta Urdhvámagníshciiyáte

6.3.1.21
taányetaányaSTaú saavitraáNi | aSTaákSaraa gaayatrií gaayatro& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadréto bhUtáM siñcati taáni náva bhavanti svaahaakaaró navamo náva dísho dísho 'gnirnáva praaNaáh- praaNaá agniryaávaanagniryaávatyasya maátraa taávataivai&nametadréto bhUtáM siñcati taáni dásha bhavantyaáhutirdashamii dáshaakSaraa viraáDviraáDagnirdásha dísho dísho 'gnirdásha praaNaáh- praaNaá agniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.3.1.22
etásyaamaáhutyaaM hutaáyaam | agnírdevébhya údakraamatté devaá abruvanpashurvaá agníh- pashúbhirimamánvichaama sa svaáya rUpaáyaavírbhaviSyatiíti tám pashúbhiránvaichantsa svaáya rUpaáyaavírabhavattásmaadu haitátpashuh- svaáya rUpaáyaavírbhavati ga

6.3.1.23
te& 'bruvan | yadyáha sárvairanveSiSyaámo yaatayaamaa anupajiivanúrvaa gavé 'shvo vaáshvaaya púruSo vaa púruSaaya iiyaá bhaviSyanti yádyu ásarvairásarvamánuvetsyaama íti tá etamékam pashuM dvaábhyaam pashúbhyaam pratyápashyanraásabhaM goshcaáveshca tadyádetamékam pashuM dvaábhyaam pashúbhyaam pratyápashyaMstásmaadeSa ékah- sandvíretaah-

6.3.1.24
anaddhaapuruSam púruSaat | eSá ha vaá anaddhaapuruSo yo ná devaanávati ná pitR:nná manuSyaa&Mstatsárvairáha pashúbhiranvaíchanno& yaatáyaamaa anupajiivaniiyaá abhavan

6.3.1.25
tribhiránvichati | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&nametadánvichati páñca sampádaa bhavanti páñcacitiko 'gnih- páñca 'rtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati

6.3.1.26
té mauñjiíbhirabhidhaániibhirabhíhitaa bhavanti | agnírdevébhya údakraamatsa múñjam praávishattásmaatsá suSirastásmaadvevaa&ntarató dhUmárakta iva sai&Saa yóniragneryanmúñco 'gnírimé pashávo na vai yónirgárbhaM hinastyaáhiMsaayai yónirvai jaáyamaano jaayate yónerjaáyamaanó jaayaataa íti

6.3.1.27
trivR!to bhavanti | trivR!ddhyagnírashvaabhidhaaniíkRtaa bhavanti sarváto vaá ashvaabhidhaánii múkham párishete sarváto yónirgárbham párishete yonirUpámetátkriyate

6.3.1.28
te praáñcastiSThanti | áshvah- prathamó 'tha raásabhó 'thaajá evaM hye&te& 'nupUrvaM yadvai tadáshru sákSaritamaásiideSa so 'shvó 'tha yattadárasadivaiSa raásabhó 'tha yah- sá kapaále ráso lipta aásiideSa so& 'jó 'tha yattátkapaálamaásiideSaa saa mRdyaámetádaahariSyánto bhávantyetébhyo vaá eSá rUpebhyó 'gre 'sRjyata tébhya evai&nametájjanayati

6.3.1.29
té dakSiNatástiSThanti | etadvaí devaá abibhayuryadvaí no yajñáM dakSiNato rákSaaMsi naaSTraa ná hanyuríti tá etaM vájramapashyannamúmevaa&dityámasau vaá aadityá eSó 'shvastá eténa vájreNa dakSiNato rákSaaMsi naaSTraá apahatyaábhaye 'naaSTraá etáM yajñámatanvata táthaivai&tadyájamaana eténa vájreNa dakSiNato rákSaaMsi naaSTraá apahatyaábhaye 'naaSTraá etáM yajñáM tanute

6.3.1.30
dakSiNatá aahavaniíyo bhávati | uttaratá eSaábhrirúpashete vR!Saa vaá aahavaniíyo yoSaábhrirdakSiNato vai vR!Saa yóSaamúpashete 'ratnimaatre& 'ratnimaatraaddhi vR!Saa yóSaamupasheté

6.3.1.31
saá vaiNavií syaat | agnírdevébhya údakraamatsá veNum praávishattásmaatsá suSirah- sa etaáni vármaaNyabhíto 'kuruta párvaaNyánanuprajñaanaaya yátra yatra nidadaáha taáni kalmaáSaaNyabhavan

6.3.1.32
saá kalmaaSií syaat | saa hyaa&gneyii yádi kalmaaSiiM ná vindedapyákalmaaSii syaatsuSiraa tú syaatsai&vaa&gneyii sai&Saa yóniragneryádveNúragníriyam mRnna vai yónirgárbhaM hinastyáhiMsaayai yónervai jaáyamaano jaayate yónerjaáyamaano jaayaataa íti

6.3.1.33
praadashamaatrií syaat | praadeshamaatraM hii&dámabhi vaagvadatyaratnimaatrii tve&vá bhavati baahurvaá aratnírbaahúno vaí viirya&M kriyate viirya&sammitaiva tádbhavati

6.3.1.34
anyatah-kSNútsyaat | anyataráro hiidáM vaacáh- kSNutámubhayatah kSNuttve&vá bhavatyubhayáto hii&dáM vaacáh- kSNutaM yádenayaa daívaM ca vádati maanuSaM caátho yátsatyaM caánRtaM ca tásmaadubhayatah-kSNút

6.3.1.35
yádvevo&bhayatah-kSNút | áto vaa ábhrerviirya&M yáto 'syai kSNutámubhayáta evaa&syaametádviirya&M dadhaati

6.3.1.36
yádvevo&bhayatah-kSNút | etadvaá enaM devaá anuvídyaibhyó lokébhyo 'khanastáthaivai&namayámetádanuvídyaibhyó lokébhyah- khanati

6.3.1.37
sa yadíti khánati | tádenamasmaállokaátkhanatyátha yádUrdhvo&ccárati tádamúSmaallokaadátha yadántareNa saMcárati tádantarikSalokaatsárvebhya evai&nametádebhyaá lokébhyah- khanati

6.3.1.38
taamaádatte | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam vitR!prasUta evai&naametádetaábhirdevátaabhiraádatte gaayatréNapUSNo hástaabhyaamaádade gaayatréNa chándasaaN^girasvadíti sa chándasaátho asyaaM gaayatraM chándo dadhaati pRthivyaáh- sadhásthaadagním puriiSya&maN^girasvadaábharéti pashávo vai púriiSam pRthivyaá upásthaadagním pashavya&magnivadaábharétyetattraíSTubhena chándasaaN^girasvadíti tádenaaM traíSTubhena chándasaádatté 'tho asyaaM traíSTubhaM chándo dadhaati

6.3.1.39
ábhrirasiíti | ábhrirhye&Saa tádenaM satyenaádatte naáryasiíti vájro vaa ábhriryóSaa naárii na vai yóSaa káM caná hinasti shamáyatyevai&naametadáhiMsaayai tváyaa vayámagníM shakema khánituM sadhástha étiidaM vaí sadhásthaM tváyaa vayámagníM shakema khánitumasmíntsadhástha ítyetajjaágatena chándasaaN^girasvadíti tádenaaM jaágatena chándasaádatté 'tho asyaaM jaágataM chándo dadhaati

6.3.1.40
tribhiraádatte | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&naametadaádatte tribhíraadaayaáthainaaM caturthénaabhímantrayata etadvaá enaaM devaástribhíraadaayaáthaasyaaM caturthéna viirya&madadhustáthaivai&naamayámetáttribhíraadaayaáthaasyaaM caturthéna viirya&M dadhaati

6.3.1.41
hásta aadhaáya savitéti | háste hya&syaáhitaa bhávati bíbhradábhrimíti bibhárti hye&naaM hiraNyáyiimíti hiraNmáyii hye&Saa yaá chandomáyyagnerjyótirnicaayyétyagnerjyótirdRSTvétyetátpRthivyaa adhyaábharadíti pRthivyai hye&nadádhyaabháratyaánuSTubhena chándasaaN^girasvadíti tádenaamaánuSTubhena chándasaádatté 'tho asyaamaánuSTubhaM chándo dadhaati taányetaányeva chándaaMsyeSaábhriraarambhaáyaive&yáM vaiNavií kriyate

6.3.1.42
taaM haike hiraNmáyiiM kurvánti | hiraNyayiíti vaá abhyu&ktéti na táthaa kuryaadyadvaá eSaa chándaaMsi ténaiSaa híraNyamamR!taM híraNyamamR!taani chándaaMsi

6.3.1.43
taáM catúrbhiraádatte | cáturakSaraa vai sárvaa vaagvaagityékamakSáramakSáramíti trya&kSaraM tadyattadvaagityékamakSáraM yai&vai&SaanuSTúbuttamaa saa saátha yádakSáramíti trya&kSarametaáni taáni puúrvaaNi yájUMSi sárvayaivai&tádvaacaa&gniM khánati sárvayaa vaacaa sámbharati tásmaaccatúrbhih-

6.3.1.44
yádvevá catúrbhih- | cátasro vai díshashcatasR!Su táddikSu vaácaM dadhaati tásmaaccatasR!Su dikSu vaágvadati chándobhishca yájurbhishcaádatte tádaSTau cátasro díshashcátasro 'vaantaradíshah- sárvaasu táddikSu vaácaM dadhaati tásmaatsárvaasu dikSu vaágvadati


6.3.2.1
hásta eSaábhrirbhavatyátha pashuúnabhímantrayate | etadvaá eSu devaá anveSiSyántah- purastaadviirya&madadhustáthaivai&SvayámetádanveSiSyánpurástaadviirya&M dadhaati

6.3.2.2
só 'shvamabhímantrayate | práturtaM vaajinnaádravéti yadvaí kSipraM táttUrtamátha yátkSipraatkSépiiyastatprátUrta váriSThaamánu saMvátamítiiyaM vai váriSThaa saMvádimaamánu saMvátamítyetáddiví te janma paramámantárikSe táva naábhih- pRthivyaamádhi yóniridíti tádenametaá devátaah- karotyagníM vaayúmaadityaM tadáshve viirya&M dadhaati

6.3.2.3
átha raásabham | yuñjaáthaaM raásabhaM yuvamítyadhvaryúM caitadyájamaanaM caahaasminyaáme vRSaNvasU ítyasminkármaNi vRSaNvasU ítyetádagnim bhárantamasmayumítyagnim bhárantamasmátpreSitamítyetattadraásabhe viirya&M dadhaati

6.3.2.4
Recites, per VS 11.14, RV 1.30.7
áthaajám | yóge-yoge tavástaraM vaáje-vaaje havaamaha ityánnaM vai vaájah- kármaNi-karmaNi tavástaramánne 'nne havaamaha ítyetatsákhaaya índramUtáya ítiindriyávantamUtáya ítyetattádajé viirya&M dadhaati

6.3.2.5
tribhírabhímantrayate | trivR!dagniryaávaanagniryaávatyasya maátraa taávataivai&Svetádviirya&M dadhaati

6.3.2.6
áthainaanpraáca útkramayati | tádenametaíh- pashúbhiránvichati nópaspRshatyagníreSa yátpashávo nénmaayámagnírhinásadíti

6.3.2.7
só 'shvamútkramayati | pratuúrvannéhyavakraámannáshastiiréti paapmaa vaa áshastistváramaaNa éhyavakraámanpaapmaánamítyetádrudrásya gaáNapatyam mayobhUrehiíti raúdraa vaí pashávo yaá te devátaa tásyai gaáNapatyam mayobhUrehiítyetattádenamáshvenaánvichati

6.3.2.8
átha raásabham | urva&ntárikSaM vii&hi svastígavyUtirábhayaani kRNvanníti yáthaiva yájustáthaa bándhuh- pUSNaá sayújaa sahétiiyaM vaí pUSaa&náyaa sayújaa sahétyetattádenaM raásabhenaánvichati

6.3.2.9
áthaajám | pRthivyaáh- sadhásthaadagním puriiSya&maN^girasvadaábharéti pRthivyaá upásthaadagním pashavya&magnivadaábharétyetattádenamajenaánvichati

6.3.2.10
tribhiránvichati | trivR!dagniryaávaanagniryaávatyasya maátraa taavataivai&nametadánvichati tribhíh- purástaadabhímantrayate tatSaT SáDRtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maátraa taávattádbhavati


6.3.3.1
prádiiptaa ete& 'gnáyo bhavanti | átha mR!damáchayantiime vaí lokaá ete& 'gnáyasté yadaa prádiiptaa áthaitá imé lokaáh- puro vaá etádebhyo lokebhyó >gre devaah- karmaánvaichaMstadyádetaánagniínatiítya mR!damaahárati tádenam purai&bhyó lokebhyó 'nvichati

6.3.3.2
praáñco yanti | praacii hi dígagneh- svaáyaamevai&nametáddishya&nvicháti svaáyaaM dishí vindati

6.3.3.3
te práyanti | agním puriiSya&maN^girasvadáchema ítyagním pashavya&magnivadáchema ítyetát

6.3.3.4
áthaanaddhaapuruSámiikSate | agním puriiSya&maN^girasvádbhariSyaama ítyagním pashavya&magnivádbhariSyaama ítyetattádenamanaddhaapuruSeNaánvichati

6.3.3.5
átha valmiikavapaá suSiraa vya&dhve níhitaa bhavati | taamánviikSata iyaM vaí valmiikuvape&yámu vaá imé lokaá etadvaá enaM devaá eSú lokéSu vigraáhamaichaMstáthaivai&namayámetádeSú lokéSu vigraáhamichati

6.3.3.6
ánvagníruSásaamágramakhyadíti | tádenamúSah-svaichannanváhaani prathamó jaatávedaa íti tádenamahah-svaichannánu suúryasya rurutraá ca rashmiiníti tádenaM suúryasya rashmíSvaichannánu dyaávaapRthivii aátatanthéti tádenaM dyaávaapRthivyóraichaMstámavindaMstáthaivai&namayámetádvindati táM yadaá paraapáshyatyátha taamávaasyatyaágachanti mR!dam

6.3.3.7
athaáshvamabhímantrayate | etadvaí devaá abruvanpaapmaánamasyaápahanaaméti shramo vaí paapmaa shrámamasya paapmaánamápahanaaméti tásya shrámam paapmaánamápaaghnaMstáthaivaa&syaayámetachrámam paapmaánamápahanti

6.3.3.8
aagátya vaajyádhvaanamíti | aágato hya&syaa&dhvaa bhávati sárvaa mR!dho vídhUnuta íti paapmaa vai mR!dhah- sárvaanpaapmáno vídhUnuta ítyetattásmaadu haitadáshvah- syanttvaa vídhUnute 'gníM sadhásthe mahati cákSuSaa nícikiiSa ítiidaM vaí mahátsadhásthamagnímasminmahatí sadhásthe cákSuSaa didRkSata ítyetát

6.3.3.9
áthainamaákramayati | etadvaá eSá etáM devébhyo 'nuvídya praábaviidyáthaayámihe&vétyevám

6.3.3.10
yádvevaa&kramáyati | etadvaí devaá abibhayuryadvaí na imámiha rákSaaM si naaSTraa ná hanyuríti tásmaa etaM vájramupáriSTadabhigoptaáramakurvannamúmevaa&dityámasau vaá aadityá eSó 'shvastáthaivaa&smaa ayámetaM vájramupáriSTaadabhigoptaáraM karoti

6.3.3.11
aakrámya vaajin | pRthiviímagnímicha rucaa tvamíti cákSurvai rúgaakrámya tváM vaajinpRthiviímagnímicha cákSuSétyetadbhuúmyaa vRttvaaya no brUhi yátah- khánema táM vayamíti bhuúmestátspaashayitvaáya no brUhi yáta enaM khánemétyetát

6.3.3.12
áthainamúnmRshati | etadvaá enaM devaáh- procivaáMsaM viirye&Na sámaardhayaMstathaivai&namayámetatprocivaáMsaM viirye&Na sámardhayati dyaúste pRSThám pRthivií sadhásthamaatmaa&ntárikSaM samudro yónirítiitthámasiitthámasiítyevai&tádaaha vikhyaáya cakSuSaa tvámabhítiSTha pRtanyata íti vikhyaáya cákSuSaa tvámabhítiSTha sárvaanpaapmána ítyetannópaspRshati vájro vaa áshvo nénmaayaM vájro hinásadíti

6.3.3.13
áthainamútkramayati | etadvai devaá abruvankímimámabhyútkramiSyaama íti mahatsaúbhagamíti tám mahatsaúbhagamabhyúdakramayaMstáthaivai&namayámetánmahatsaúbhagamabhyútkramayatyútkraama mahate saúbhagaayetyútkraama mahátte saúbhagamítyetattásmaadu haitadáshvah- pashUnaám bhagítamo 'smaádaasthaánaadíti yátraitattíSThasiítyetáddraviNodaa íti dráviNaM hye&bhyo dádaati vaajinníti vaajii hye&Sá vayáM syaama sumataú pRthivyaá agniM khánanta upásthe asyaa íti vayámasmaí pRthivyaí sumataú syaamaagnímasyaa upásthe khánanta ítyetát

6.3.3.14
áthainamútkraantamabhímantrayate | etadvaá enaM devaáh- procivaáMsaM yáthaa dadivaáMsaM vándetaivamúpaastuvannúpaamahayaMstáthaivai&namayámetadúpastautyúpamahayatyúdakramiidityuddhyákramiiddraviNodaa íti dráviNaM hye&bhyo dádaati vaajyarvéti vaajií ca hye&Só 'rvaa caákah- súlokaM súkRtam pRthivyaamityákarah- súlokaM súkRtam pRthivyaamítyetattátah- khanema suprátiikamagnimíti táta enaM khanemétyetátsuprátiikamíti sarváto vaá agníh- suprátiikah- svo& rúhaaNaa ádhi naákamuttamamíti svargo vaí loko naákah- svargáM lokaM róhantó 'dhi naákamuttamamítyetattáM dakSiNo&pasáMkramayati yatrétarau pashU bhávatasté dakSiNatah- praáñcastiSThanti sa yá evaa&mútra dakSiNatá sthaanásya bándhuh- só 'tra

6.3.3.15
áthopavíshya mR!damabhíjuhoti | etadvaí devaá abruvaMshcetáyadhvamíti cítimichratéti vaava tádabruvaMsté cetáyamaanaa etaamaáhutimapashyaMstaámajuhavustaáM hutve&maáMlokaánukhaámapashyan

6.3.3.16
te 'bruvan | cetáyadhvamevéti cítimichatéti vaava tádabruvaMsté cetáyamaanaa etaáM dvitiíyaamaáhutimapashyaMstaámajuhavustaáM hutvaá vishvájyotiSo 'pashyannetaá devátaa agníM vaayúmaadityámetaa hye&vá devátaa víshvaM jyótistáthaivai&tadyájamaana ete aáhutii hutve&maáMshca lokaánukhaam páshyatyetaáshca devátaa vishvájyotiSo vyátiSaktaabhyaaM juhotiimaáMshca tállokaánetaáshca devátaa vyátiSajati

6.3.3.17
yádvevai&te aáhutii juhóti | mRdáM ca tádapáshca priiNaati té iSTvaá priitvaáthaine sámbharati vyátiSaktaabhyaaM juhoti mRdáM ca tádapáshca vyátiSajati

6.3.3.18
aájyena juhoti | vájro vaa aájyaM vájramevaa&smaa etádabhigoptaáraM karotyátho réto vaa aájyaM réta evai&tátsiñcati sruvéNa vR!Saa vaí sruvo vR!Saa vai rétah- siñcati svaahaakaaréNa vR!Saa vaí svaahaakaaro vR!Saa vai rétah- siñcati

6.3.3.19
With a variation in RV 2.10.4, here and in .20, from RV 2.10.4-5
aá tvaa jigharmi mánasaa ghRtenéti | aá tvaa juhomi mánasaa ca ghRténa cétyetátpratikSiyántam bhúvanaani vishvéti pratyaN^ hyeSa sárvaaNi bhúvanaani kSiyáti pRthúM tirashcaa váyasaa bRhántamíti pRthurvaá eSá tiryaN^váyaso bRhándhUména vyáciSThamánne rabhasaM dR!shaanamítyavakaashávantamánnairannaadaM diípyamaanamítyetát

6.3.3.20
aá vishvátah- pratyáñcaM jigharmiíti | aá sarvátah- pratyáñcaM juhomiítyetádarakSásaa mánasaa tájjuSetetyáhiiDamaanena mánasaa tájjoSayetétyetanmáryashrii spRhayádvarNo agniríti máryashriirhye&Sá spRhayádvarNo 'gnirnaa&bhimR!she tanvaa& járbhuraaNa íti na hye&So& 'bhimR!she tanvaa& diípyamaano bhavati

6.3.3.21
dvaábhyaamabhíjuhoti | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametatadréto bhUtáM siñcatyaagneyiíbhyaamagnímevai&tadréto bhUtáM siñcati te yádaagneyyo& ténaagnirátha yáttriSTúbhau tenéndra aindraagno& 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadréto bhUtáM siñcatiindraagnii vai sárve devaáh- sarvadevátyo 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametadréto bhUtáM siñcati

6.3.3.22
áshvasya padé juhoti | agníreSa yadáshvastátho haasyaité agnimátyevaáhutii huté bhavatah-

6.3.3.23
áthainam párilikhati | maátraamevaa&smaa etátkaroti yáthaitaávaanasiítyevám

6.3.3.24
yádvevai&nam parilikháti | etadvaí devaa abibhayuryadvaí na imámiha rákSaaMsi naaSTraa ná hanyuríti tásmaa etaam púram páryashrayaMstáthaivaa&smaa ayámetaam púram párishrayatyábhryaa vájro vaa ábhrirvájramevaa&smaa etádabhigoptaáraM karoti sarvátah- párilikhati sarváta evaasmaa etaM vájramabhigoptaáraM karoti triSkR!tvah- párilikhati trivR!tamevaa&smaa etaM vájramabhigoptaáraM karoti

6.3.3.25
In order, the first 3 portions of recitations as follows:
RV 4.15.3

pári vaájapatih- kavíh- |
RV 10.87.22
pári tvaagne púraM vayaM
RV 2.1.1
tvámagne dyúbhiríty |

agnímevaa&smaa etádupastutya várma karoti párivatiibhih- páriiva hi púra aagneyiíbhiragnipuraámevaa&smaa etátkaroti saá haiSaa&gnipuraa diípyamaanaa tiSThati tisR!bhistripurámevaa&smaa etátkaroti tásmaadu haitátpuraám paramáM rUpaM yáttripuraM savai várSiiyasaa-varSiiyasaa chándasaa páraam-paraaM lékhaaM váriiyasiiM karoti tásmaatpuraam páraa-paraa váriiyasii lékhaa bhavanti lékhaa hi púrah-

6.3.3.26
áthainamasyaáM khanati | etadvaí devaá abibhayuryadvaí na imámahi rákSaaMsi naaSTraa ná hanyuríti tásmaa imaámevaa&tmaánamakurvangúptyaa aatmaatmaánaM gopsyatiíti saá samambilaá syaattádasyeyámaatmaá bhavati yádvevá samaMbilaa yónirvaá iyaM réta idaM yadvai rétaso yónimatiricyáte 'muyaa tádbhavatyátha yannyU&naM vyR&ddhaM tádetadvai rétasah- sámRddhaM yátsamambilaM cátuh-sraktireSa bhavati cátasro vai díshah- sárvaabhya évainametáddigbhyáh- khanati


6.4.1.1
áthainamátah- khánatyeva& | etadvaá enaM devaá anuvídyaakhanastáthaivai&namayámetádanuvídya khanati devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaam pRthivyaáh- sadhasthaadagním puriiSya&maN^girasvátkhanaamiíti savitR!prasUta evai&nametádetaábhirdevátaabhih- pRthivyaá upásthaadagním pashavya&magnivátkhanati

6.4.1.2
jyótiSmantaM tvaagne suprátiikamíti | jyótiSmaanvaá ayámagníh- suprátiikó 'jasreNa bhaanúnaa diídyatamityájasreNaarcíSaa diípyamaanamítyetáchivám prajaabhyó 'hiMsantam pRthivyaáh- sadhásthaadagním puriiSya&maN^girasvátkhanaama íti shivám prajaabhyó 'hiMsanta pRthivyaá upásthaadagním pashavya&magnivátkhanaama ítyetát

6.4.1.3
dvaábhyaaM khanati | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maátraa taávataivai&nametátkhanatyátho dvayaM hye&vai&tádrUpam mRccaápashca

6.4.1.4
sa vaí khanaami khanaama íti khanati | khanaamiíti vaá etá prajaápatirákhanatkhanaama íti devaastásmaatkhanaami khanaama iti

6.4.1.5
sa vaa ábhryaa khánan | vaacaá khanaami khanaama ítyaaha vaagvaa ábhriraarambhaáyaive&yáM vaiNavií kriyate vaacaa vaá etamábhryaa devaá akhanaMstáthaivai&namayámetádvaacai&vaábhryaa khanati

6.4.1.6
áthainaM kRSNaajine sámbharati | yajñaa vaí kRSNaajináM yajñáevai&nametatsámbharati lomatashchándaaMsi vai lómaani chándah svevai&nametatsámbharati táttUSNiimúpastRNaati yajño vaí kRSNaajinám prajaápatirvaí yajñó 'nirukto vaí prajaápatiruttaratastásyopári bándhuh- praaciínagriive taddhí devatraá

6.4.1.7
áthaina puSkaraparNe sámbharati | yónirvaí puSkaraparNaM yónau tadrétah- siñcati yadvai yónau rétah- sicyáte tátprajaniSNú bhavati tanmántreNópastRNaati vaagvai mántro vaákpuSkaraparNám

6.4.1.8
apaám pRSThámasi yóniragneríti | apaaM hye&tátpRSThaM yónirhye&tádagnéh- samudrámabhítah- pínvamaanamíti samudro hye&tádabhítah- pínvate várdhamaano mahaaM aá ca púSkara íti várdhamaano mahiiyasva púSkara ítyetáddivo maátrayaa varimNaá pathasvétyanuvímaarSTyasau vaá aadityá eSo& 'gnirno& haitámanyó divó varimaa yántumarhati dyaúrbhUtva&naM yachétyevai&tádaaha

6.4.1.9
tadúttaraM kRSNaajinaadúpastRNaati | yajño vaí kRSNaajinámiyaM vaí kRSNaajinámiyámu vaí yajño& 'syaaM hí yajñástaayáte dyaúSpuSkaraparNamaápo vai dyauraápah- puSkaraparNamúttaro vaa asaávasyai

6.4.1.10
áthaine abhímRshati | saMjñaámevaa&bhyaametátkaroti shárma ca stho várma ca stha íti shárma ca hya&syaite várma caáchidre bahulé ubhe ityáchidre hye&té bahulé ubhe vyácasvatii sáMvasaathaamítyavakaashávatii saMvasaathaamítyetádbhRtámagním puriiSya&míti bibhRtámagním pashavya&mítyetát

6.4.1.11
sáMvasaathaaM svarvídaa | samiícii úrasaa tmanéti sáMvasaathaamenaM svarvídaa samiícii úrasaa caatmánaa cétyetádagnímantárbhariSyántii jyótiSmantamájasramidítyasau vaá aadityá eSo& 'gnih- sá eSa jyótiSmaanájasrastámeté antaraá bibhRtastásmaadaaha jyótiSmantamájasramidíti

6.4.1.12
dvaábhyaamabhímRshati | dvipaadyájamaano yájamaano 'gniryaávaanagniryaávatyasya maatraa taávataivaa&bhyaametátsaMjñaáM karotyátho dvayaM hye&vai&tádrUpáM kRSNaajináM ca puSkaraparNá ca


6.4.2.1
Via VS 11.32, from RV 6.16.13
átha mRtpiNDámabhímRshati | puriiSyo& 'siíti pashavyo& 'siítyetádvishvábharaa ítyeSa hii&daM sárvam bibhartyátharvaa tvaa prathamo níramanthadagna íti praaNo vaa átharvaa praaNo vaá etamágre níramanthattadyo& 'saavágre 'gnirásRjyata so& 'siíti tádaaha támevainametátkaroti

6.4.2.2
áthainam párigRhNaati | ábhryaa ca dakSiNato hástena ca hástenaivo&ttaratastvaámagne púSkaraadadhyátharvaa níramanthatetyaápo vai púSkaram praaNó 'tharvaa praaNo vaá etamágre 'dbhyo níramanthanmUrdhno víshvasya vaagháta ítyasya sárvasya mUrdhna ítyetat

6.4.2.3
Via VS 33-34, here and .4 below, from RV 6.16.14-15
támu tvaa dadhyaN^N^R!Sih- | putrá iidhe átharvaNa íti vaagvaí dadhyáN^N^aatharvaNah- sá enaM táta ainddha vRtraháNam puraMdaramíti paapmaa vaí vRtráh- paapmahánam puraMdaramítyetát

6.4.2.4
támu tvaa paathyo vR!Saa | sámiidhe dasyuhántamamíti máno vaí paathyo vR!Saa sá enaM táta ainddha dhanaMjayaM ráNe-raNa íti yáthaiva yájustáthaa bándhuh-

6.4.2.5
gaayatriíbhih- | praaNo gaayatrií praaNámevaa&sminnetáddadhaati nnetáddadhaati taásaaM náva padaáni náva vaí praaNaáh- saptátisR!bhistráyo vaí praaNaáh- praaNá udaanó vyaanastaánevaa&smi shiirSannávaañco dvau taánevaa&sminnetáddadhaati

6.4.2.6
Via VS 11.35-36, from RV here and below in .7 as follows:
RV 3.29.8

áthaité triSTúbhaa úttare bhavatah- | aatmaa vai triSTúbaatmaánamevaasyaitaábhyaaM sáMskaroti siída hota svá u loké cikitvaanítyagnirvai hótaa tásyaiSa svó loko yátkRSNaajináM cikitvaaníti vidvaanítyetátsaadáyaa yajñáM sukRtásya yónaavíti kRSNaajinaM vaí kukRtásya yónirdevaaviírdevaánhavíSaa yajaasiíti devah- sándevaanávanhavíSaa yajaasiítyetadágne bRhadyájamaane váyo dhaa íti yájamaanaayaashíSamaáshaaste

6.4.2.7
RV 2.9.1
ni hótaa hotRSádane vídaana íti | agnirvai hótaa kRSNaajináM hotRSádanaM vidaana íti vidvaanítyetáttveSó diidivaáM asadatsudákSa íti tveSo diípyamaano 'sadatsúdakSa ítyetadádabdhavratapramatirvásiSTha ityádabdhavratapramatirhye&Sa vásiSThah- sahasrambharah- shúcijthvo agniríti sarvaM vaí sahásraM sarvambharah- shúcijihvo 'gnirítyetaddvaábhyaamaagneyiíbhyaaM triSTúbbhyaaM tásyokto bándhuh-

6.4.2.8
áthaiSaá bRhátyuttamaá bhavati | bRhatiiM vaá eSa sáMcito 'bhisámpadyate yaadRgvai yónau rétah- sicyáte taadR!gjaayate tadyádetaamátra bRhatiíM karóti tásmaadeSa sáMcito bRhatiímabhisámpadyate

6.4.2.9
Recites RV 1.36.9
sáMsiidasva mahaáM asiíti | idámevai&tadrétah- siktaM sáMsaadayati tásmaadyónau rétah- siktaM sáMsiidati shócasva devaviítama íti diípyasva devaviítama ítyetadví dhUmámagne aruSám miyedhya sRja prashasta darshatamíti yadaa vaá eSá samidhyaté 'thaiSá dhUmámaruSaM vísRjate darshatamíti dadRshá iva hye&Sáh-

6.4.2.10

taah- SaT sámpadyante | SádRtávah- saMvatsaráh- saMvatsaro& 'gniryaávaanagniryaávatyasya maatraa taávattádbhavati yádvevá saMvatsarámabhisampádyate tádbRhatiímabhisámpadyate bRhatii hí saMvatsaro dvaádasha paurNamaasyo dvaádashaáSTakaa dvaádashaamaavaasyaastatSáTtriMshatSáTtriMshadakSaraa bRhatii táM dakSiNata údañcamaáharati dakSiNato vaa údagyónau rétah- sicyata éSo asyaitárhi yónirávichedamaáharati rétasó 'vichedaaya


6.4.3.1
átha tátraapá upanínayati | yadvaá asyaí kSataM yadvíliSTamadbhirvai tatsáMdhiiyate 'dbhírevaa&syaa etátkSataM víliSTaM sáMtanoti sáMdadhaati

6.4.3.2
apó deviirúpasRja | mádhumatiirayakSmaáya prajaábhya íti ráso vai mádhu rásavatiirayakSmatvaáya prajaábhya ítyetattaásaamaasthaánaadújjihataamóSadhayah- supippalaa ítyapaaM vaá aasthaánaadújjihata óSadhayah- supippalaáh-

6.4.3.3
áthainaaM vaayúnaa sáMdadhaati | yadvaá asyaí kSataM yadvíliSTaM vaayúnaa vai tatsáMdhiiyate vaayúnaivaa&syaa etátkSataM víliSTaM sáMtanoti sáMdadhaati

6.4.3.4
sáM te vaayúrmaataríshvaa dadhaatvíti | ayaM vaí vaayúrmaataríshvaa yo& 'yam pávata uttaanaáyaa hR!dayaM yadvíkastamítyuttaanaáyaa hya&syaa etaddhR!dayaM víkastaM yó devaánaaM cárasi praaNáthenétyeSa hi sárveSaaM devaánaaM cárati praaNáthena kásmai deva váSaDastu túbhyamíti prajaápatirvai kastásmaa evai&tádimaaM váSaTkaroti no& haitaávatyanyaáhutirasti yáthaiSaá

6.4.3.5
áthainaaM digbhih- sáMdadhaati | yadvaá asyaí kSataM yadvíliSTaM digbhirvai tatsáMdhiiyate digbhírevaa&syaa etátkSataM víliSTaM sáMtanoti sáMdadhaati sá imaáM cemaáM ca díshau sáMdadhaati tásmaadete díshau sáMhite áthemaáM cemaáM ca tásmaadvevai&te sáMhite ityagre 'théti athetyathéti táddakSiNaavRttaddhí devatraa&náyaanáyaa vaí bheSajáM kriyate 'náyaivai&naametádbhiSajyati

6.4.3.6
átha kRSNaajináM ca puSkaraparNáM ca samúdgRhNaati | yónirvaí puSkaraparNaM yónyaa tadrétah- siktáM samúdgRhNaati tásmaadyónyaa rétah- siktáM samúdgRhyate sújaato jyótiSaa saha shárma várUthamaásadatsva&ríti sújaato hye&Sa jyótiSaa saha shárma caitadvárUthaM ca sva&shcaasiídati

6.4.3.7
áthainamúpanahyati | yónau tadréto yunakti tásmaadyónau reto yuktaM na níSpadyate yóktreNa yóktreNa hi yógyaM yuñjánti mauñjéna trivR!taa tásyokto bándhuh-

6.4.3.8
tatpáryasyati | vaáso agne vishvárUpaM sáMvyayasva vibhaavasavíti varuNyaa& vaí yajñe rájjuravaruNyámevai&nadetátkRtvaa yáthaa vaásah- paridhaapáyedevam páridhaapayati

6.4.3.9
Via VS 11.41, from RV 8.23.5
áthainamaadaayóttiSThati | asau vaá aadityá eSo& 'gníramu tádaadityamútthaapayatyúdu tiSTha svadhvarétyadhvaro vaí yajña údu tiSTha suyajñiyétyetadávaa no devyaá dhiyéti yaá te daívii dhiistáyaa no 'vétyetáddUshé ca bhaasaá bRhataá sushukvániríti dárshanaaya ca bhaasaá bRhataá sushukvánirítyetadaa&gne yaahi sushastíbhiríti ye vóDhaarasté sushastáya aa&gne yaahi vóDhRbhirítyetát

6.4.3.10
Recites RV 1.36.13
áthainamitá Urdhvam praáñcam prágRhNaati | asau vaá aadityá eSo& 'gníramuM tádaadityámitá Urdhvam praáñcaM dadhaati tásmaadasaávaadityá itá Urdhvah- praáN^ dhiiyata Urdhvá U Sú Na Utáye tíSThaa devo ná savitéti yáthaiva yájustáthaa bándhurUrdhvo vaájasya sánitétyUrdhvo vaá eSa tíSThanvaájamánnaM sanoti yádañjibhirvaaghádbhirvihváyaamaha íti rashmáyo vaá etásyaañjáyo vaaghátastaánetádaaha parobaahu prágRhNaati parobaahu hye&Sá itó 'thainamupaávaharati támupaavahR!tyoparinaabhí dhaarayati tásyopári bándhuh-