2.3.1.1
suúryo ha vaá agnihotram | tadyádetásyaa ágra aáhuterudaittásmaatsuúryo 'gnihotram

2.3.1.2
sa yátsaayamástamite juhóti | yá idaM tásminníha satí juhavaaniityátha yátpraataránudite juhóti yá idaM tásminnihá satí juhavaaniíti tásmaadvai suúryo 'gnihotramítyaahuh-

2.3.1.3
átha yádastaméti | tádagnaáveva yónau gárbho bhUtvaa právishati taM gárbham bhávantamimaah- sárvaah- prajaa ánu gárbhaa bhavantiilitaa hí sheré saMjaanaanaa átha yadraátristirá evaitátkaroti tirá iva hi gárbhaah-

2.3.1.4
sa yátsaayamástamite juhóti | gárbhamevai&tatsántamabhijuhóti gárbhaM sántamabhíkaroti sa yadgárbhaM sántamabhijuhóti tásmaadime gárbhaa ánashnanto jiivanti

2.3.1.5
átha yátpraataránudite juhóti | prájanayatyevai&nametatso& 'yaM téjo bhUtvaá vibhraajamaana údeti sháshvaddha vai nódiyaadyádasminnetaamaáhutiM ná juhuyaattásmaadvaa etaamaáhutiM juhoti

2.3.1.6
sa yathaáhistvacó nirmucyéta | evaM raátreh- paapmánaa nírmucyate yáthaa ha vaa áhistvacó nirmucyétaivaM sárvasmaatpaapmáno nírmucyate yá yeváM vidvaánagnihotráM juhóti tádetásyaivaánu prájaatimimaah- sárvaah- prajaa ánu prájaayante vi hí sRjyánte yathaartham


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.1.7
sa yáh- puraa&dityásyaastamayaát | aahavaniíyamuddháratyete vai víshve devaá rashmayó 'tha yatpáram bhaáh- prajaápatirvaa sa índro vaitádu ha vai víshve devaá agnihotraM júhvato gRhaanaágachantisa yasyaánuddhRtamaagáchanti tásmaaddevaa apapráyanti tadvaá asmai tadvyR&dhyate yásmaaddevaá apaprayánti tasyaánu vyRddhiM yáshca véda yáshca naánuddhRtamabhyástamagaadítyaahuh-

2.3.1.8
átha yáh- puraa&dityásyaastamayaát | aahavaniíyamuddhárati yáthaa shréyasyaagamiSyátyaavasathenópakLptenopaásiitaivaM tatsa yasyóddhRtamaagáchanti tásyaahavaniíyam právishanti tásyaahavaniíye nívishante

2.3.1.9
sa yátsaayamástamite juhóti | agnaávevai&bhya etatpráviSTebhyo juhotyátha yátpraataránudite juhotyápretebhya evai&bhya etájjuhoti tásmaaduditahomínaaM víchinnamagnihotrám manyaamaha íti ha smaahaásuriryáthaa shUnyámaavasathámaaháredevaM tadíti

2.3.1.10
dvayaM vaá idaM jiivanam | mUlí caivaa&mUláM ca tádubháyaM devaánaaM sánmanuSyaa& úpajiivanti pashávo mUlaa óSadhayo mUlinyasté pashávo mUlaa óSadhiirmUlíniirjagdhvaa&páh- piitvaa táta eSa rásah- sámbhavati

2.3.1.11
sa yátsaayamástamite juhóti | asya rásasya jiívanasya devébhyo juhavaani yádeSaamidaM sádupajiívaama íti sa yattáto raátryaashnaáti hutochiSThámeva tánnirávattabalyashnaati hutochiSTásya hye&vaa&gnihotraM juhvadashitaa

2.3.1.12
átha yátpraataranudite juhóti | asya rásasya jiívanasya devébhyo juhavaani yádeSaamidaM sádupajiívaama íti sa yattató 'hnaashnaáti hutochiSTámeva tánnirávattabalyashnaati hutochiSTásya hye&vaa&gnihotraM júhvadashitaa

2.3.1.13
tádaahuh- | sámevaa&nyé yajñaastíSThante 'gnihotrámeva na sáMtiSThaté 'pi dvaádashasaMvatsaramántavadevaáthaitádevaa&nantáM saayaM hí hutvaa véda praatárhoSyaamiíti praatárhutvaá veda púnah- saayáM hoSyaamiíti tádetadánupasthitamagnihotraM tasyaánupasthitimanvánupasthitaa imaáh- prajaah- prájaayanté 'nupasthito ha vaí shriyaá prajáyaa prájaayate yá evámetadánupasthitamagnihotraM veda

2.3.1.14
táddugdhvaádhishrayati | shRtamasadíti tádaahuryarhyúdantaM tárhi juhuyaadíti tadvai nódantaM kuryaadupa ha dahedyadúdantaM kuryaadáprajajñi vai réta úpadagdhaM tásmaannódantaM kuryaat

2.3.1.15
adhishrítyaivá juhuyaat | yannve&vai&tádagne rétasténa nve&vá shRtaM yádvenadagnaávadhishráyanti téno evá shRtaM tásmaadadhishrítyaivá juhuyaat

2.3.1.16
tadávajyotayati | shRtáM vedaaniityáthaapáh- pratyaánayati shaántyai nve&va rásasyo caivá sarvatvaáyedaM hí yadaa várSatyathaúSadhayo jaayanta 'óSadhiirjagdhvaa&páh- piitvaa táta eSa rásah- sámbhavati tásmaadu rásasyo caivá sarvatvaáya tásmaadyádyenaM kSiiraM kévalam paáne 'bhyaabhávedudastokamaáshcotayitavaí brUyaachaántyai nve&va rásasyo caivá sarvatvaaya

2.3.1.17
átha caturúnnayati | caturdhaavihitáM hiidam payó 'tha samídhamaadaáyodaádravati samiddhahomaáyaiva só 'nupasaadya puúrvaamaáhutiM juhoti sa yádupasaadáyedyáthaa yásmaa áshanamaaharishyantsyaattádantaraá nidadhyaádevaM tadátha yadánupasaadya yáthaa yásmaa áshanamaahárettásmaa aahR!tyaivo&panidadhyaádevaM tádupasaadyóttaraaM naánaaviirye evai&ne etátkaroti mánashca ha vai vaákcaite aáhuti tanmánashcaivai&tadvaácaM ca vyaávartayati tásmaadidam mánashca vaákca samaanámeva sannaáneva

2.3.1.18
sa vai dvíragnaú juhoti | dvirúpamaarSTi dvih- praáshnaati caturúnnayati taddásha dáshaakSaraa vaí viraáDviraaDvaí yajñastádviraájamevai&tádyajñámabhisámpaadayati

2.3.1.19
sa yádagnaú juhóti | táddevéSu juhoti tásmaaddevaáh- santyátha yádupamaárSTi tátpitR!Su caúSadhiiSu ca juhoti tásmaatpitárashcaúSadhayashca santyátha yáddhutvaá praashnaáti tánmanuSye&Su juhoti tásmaanmanuSyaa&h- santi

2.3.1.20
yaa vaí prajaá yajñé 'nanvaabhaktaah- | páraabhUtaa vai taá evámevai&tadyaá imaáh- prajaa áparaabhUtaastaá yajñamukha aábhajati téno ha pashávo 'nvaábhaktaa yánmanuSyaa&nánu pashávah-


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.1.21
tádu hovaaca yaájñavalkyah- | na vaí yajñá iva mántavaí paakayajñá iva vaa ítiidaM hi yádanyásminyajñé srucya&vadyáti sárvaM tádagnaú juhotyáthaitádagnaú hutvo&tsRpyaácaamati nírleDhi tádasya paakayajñásyevéti tádasya tátpashavya&M rUpam pashavyo& hi paakayajñah-

2.3.1.22
saiSaíkaahutírevaágre | yaámevaamuúm prajaápatirájuhodátha yádetá etátpashce&vaádhriyantaagniryo& 'yam pávate suúryastásmaadeSaá dvitiiyaáhutirhUyate

2.3.1.23
saa yaa pUrvaáhutih- | saa&gnihotrásya devátaa tásmaattásyai juhotyátha yóttaraa sviSTakRdbhaajanámeva saa tásmaattaámuttaraardhe juhotyeSaa hi dík sviSTakR!tastánmithunaáyaivai&Saá dvitiiyaáhutirhUyate dvandvaM hí mithunám prajánanam

2.3.1.24
táddvayámevai&te aáhutii | bhUtáM caivá bhaviSyácca jaatáM ca janiSyámaaNaM caágataM caashaa caadyá ca shváshca táddvayámevaanu

2.3.1.25
aatmai&vá bhUtám | addhaa hi tadyádbhuútámaddho& tadyádaatmaá prajai&vá bhaviSyadánaddhaa hi tadyádbhaviSyadánaddho tadyátprajaa

2.3.1.26
aatmai&va jaatám | addhaa hi tadyájjaatámaddho& tadyádaatmaá prajai&vá janiSyámaaNamánaddhaa hi tadyájjaniSyámaaNamánaddho tadyátprajaa

2.3.1.27
aátmaivaágatam | addhaa hi tadyadaágatamaddho& tadyádaatmaá prajai&vaa&shaánaddhaa hi tadyádaashaánaddho tadyátprajaa

2.3.1.28
aatmai&vaa&dya | addhaa hi tadyádadyaa&ddho tadyádaatmaá prajai&va shvó 'naddhaa hi tadyachvó 'naddho tadyátprajaa

2.3.1.29
saa yaa pUrvaáhutih- | saatmaánamabhí hUyate taam mántreNa juhotyaddhaa hi tadyanmántro 'ddho& tadyádaatmaá 'tha yóttaraa saá prajaámabhí hUyate taáM tUSNiíM juhotyánaddhaa hi tadyáttUSNiimanaddho tadyátprajaa

2.3.1.30
sá juhoti | agnirjyótirjyótiragnih- svaahetyátha praatah- suúryo jyótirjyotih- suúryah- svaahéti tátsatyénaivá hUyate yadaa hyevasuúryo 'stametyáthaagnirjyótiryadaa suúrya udetyátha suúryo jyótiryadvaí satyéna hUyáte táddevaán gachati

2.3.1.31
tádu haitádevaáruNaye brahmavarcasákaamaaya takSaánUvaácaagnirvárco jyótirvárcah- suúryo várco jyótirvárca íti brahmavarcasií haivá bhavati yá eváM vidvaánagni hotráM juhoti

2.3.1.32
tadvástyevá prajánanasyeva rUpám | agnirjyótirjyótiragnih- svaáheti tádubhayáto jyótii réto devatáyaa párigRhNaatyubhayatah- parigRhiitaM vai rétah- prájaayate tádubhayáta evai&tátparigR!hya prájanayati

2.3.1.33
átha praatah- | suúryo jyótirjyótih- suúryah- svaahéti tádubhayáto jyótii réto devatáyaa párigRhNaatyubhayatah-parigRhiitaM vai rétah- prájaayate tádubhayáta evai&tátparigR!hya prájanayati tátprajánanasya rUpam

2.3.1.34
tádu hovaaca jiivalashcaílakih- | gárbhamevaáruNih- karóti na prájanayatiíti sá eténaivá saayaM juhuyaat

2.3.1.35
átha praatah- | jyótih- sUryah- suúryo jyótih- svaahéti tádbahirdhaa jyótii réto devatáyaa karóti bahirdhaa vai rétah- prájaatam bhavati tádenatprájanayati

2.3.1.36
tádaahuh- | agnaávevai&tátsaayaM suúryaM juhoti suúrye praatáragnimíti tadvai táduditahomínaamevá yadaa hye&va suúryo 'stametyáthaagnirjyótiryadaa suúrya udetyátha suúryo jyótirnaa&sya saá paricakSe&yámevá paricakSaa yattásyai naa&ddhaá devátaayai hUyáte yaa&gnihotrásya devátaagnirjyótirjyótiragnih- svaahéti tátra naagnáye svaahetyátha praatah- suúryo jyótijyótih- suúryah- svaahéti tátra na suúryaaya svaahéti

2.3.1.37
anénaivá juhuyaat | sajuúrdevéna savitréti tátsavitRmátprasavaáya sajU raatryéndravatyéti tadraátryaa mithunáM karoti séndraM karotiíndro hí yajñásya devátaa juSaaNó agnírvetu svaaheti tádagnáye pratyákSaM juhoti

2.3.1.38
átha praatáh- | sajuúrdevéna savitréti tátsavitRmátprasavaáya sajuúruSaséndravatyetyahnéti vaa tadáhnaaM voSásaaM vaa mithunáM karoti séndra karotiíndro hí yajñásya devátaa juSaaNah- suúryo vetu svaahéti tatsuúryaaya pratyákSaM juhoti tásmaadevámevá juhuyaat

2.3.1.39
té hocuh- | kó na idáM hoSyatiíti braahmaNá evéti braáhmaNedáM no juhudhiíti kím me tato bhaviSyatiítyagnihotrochiSTámevéti sa yátsruci parishináSTi tádagnihotrochiSTamátha yátsthaalyaaM yáthaa pariiNáho nirvápedevaM tattásmaattadyá eva káshca pibettadvai naábraahmaNah- pibedagnau hya&dhishráyanti tásmaannaábraahmaNah- pibet


2.3.2.1
etaá ha vaí devátaa yó 'sti | tásminvasantiíndro yamo raájaa naDó naiSidhó 'nashnantsaaMgamanó 'sanpaaMsavah-


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.2.2
tadvaá eSá evéndrah- | yádaahavaniiyó 'thaiSá eva gaárhapatyo yamo raajaáthaiSa evá naDó naiSidho yádanvaahaaryapácanastadyádetamáharahardakSiNatá aaháranti tásmaadaahuráharaharvaí naDó naiSidhó yamaM raájaanaM dakSiNata úpanayatiiti


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.2.3
átha yá eSá sabhaáyaamagníh- | eSá evaánashnantsaaMgamanastadyádetamánashitvevopasaMgáchante tásmaadeSó 'nashnannátha yádetadbhásmoddhR!tya paraavápantyeSá evaásanpaaMsavah- sa yó haivámetadvédaivam máyyetaá devátaa vasantiíti sárvaanhaivai&taáMlokaañjáyati sárvaalokaánanusáMcarati

2.3.2.4
téSaamupasthaánam | yádevá saayám praatáraahavaniíyamúpa ca tíSThata úpa caáste tádeva tásyopasthaánamátha yádevá pratiparétya gaárhapatyamaáste vaa shéte vaa tádeva tásyopasthaánamátha yátraivá saMvrájannanvaahaaryapácanamupasmárettádeva tam mánasópatiSTheta tádeva tásyopasthaánam

2.3.2.5
átha praatah- | ánashitvaa muhUrtáM sabhaáyaamaasitvaápi kaámam pályayeta tádeva tásyopasthaánamátha yátraiva bhasmóddhRtamupanigáchettádeva tásyopasthaánamevámu haasyaitaá devátaa úpasthitaa bhavanti


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.2.6
yajamaanadevátyo vai gaárhapatyah- | áthaiSá bhraatRvyadevátyo yádanvaahaaryapácanastásmaadetaM naáharaharaáhareyurná ha vaá asya sapátnaa bhavanti yásyaiváM vidúSa etaM naáharaharaahárantyanvaahaaryapácano vaá eSáh-

2.3.2.7
upavasathá evai&namaáhareyuh- | yátraivaa&sminyakSyánto bhávanti tátho haasyaiSó 'moghaayaáhRto bhavati

2.3.2.8
navaavasité vainamaáhareyuh- | tásminpaceyustádbraahmaNaá ashniiyuryádyu tanná vindedyatpácedápi górevá dugdhamadhishrayitavaí brUyaattásminbraahmaNaanpaáyayitavaí brUyaatpaápiiyaaMso ha vaá asya sapátnaa bhavanti yásyaiváM vidúSa eváM kurvánti tásmaadevámevá cikiirSet


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.2.9
tadyátraitátprathamaM sámiddho bhávati | dhUpyáta iva tárhi haiSá bhavati rudrah- sa yáh- kaamáyeta yáthemaá rudráh- prajaa áshraddhayeva tvatsáhaseva tvannighaátamiva tvatsácata evamánnamadyaamíti tárhi ha sá juhuyaatpraápnoti haivai&tadannaádyaM yá eváM vidvaaMstárhi juhoti

2.3.2.10
átha yátraitatprádiiptataro bhávati | tárhi haiSá bhavati váruNah- sa yáh- kaamáyeta yáthemaa váruNah- prajaá gRhNánniva tvatsáhaseva tvannighaátamiva tvatsácata evamánnamadyaamíti tárhi ha sá juhuyaatpraápnoti haivai&tádannaádyaM yá eváM vidvaaMstárhi juhoti

2.3.2.11
átha yátraitatprádiipto bhávati | uccaírdhuúmah- parámayaa jUtyaa bálbaliiti tárhi haiSá bhavatiíndrah- sa yáh- kaamáyeténdraiva shriyaa yáshasaa syaamíti tárhi ha sá juhuyaatpraápnoti haivai&tádannaádyaM yá eváM vidvaaMstárhi juhoti

2.3.2.12
átha yátraitatpratitaraámiva | tirashcii&vaarcíh- saMshaámyato bhávati tárhi haiSá bhavati mitrah- sa yáh- kaamáyeta maitréNedamánnamadyaamíti yámaahuh- sárvasya vaá ayám braahmaNó mitraMna vaá ayaM káM caná hinastiíti tárhi ha sá juhuyaatpraápnoti haivai&tádannaádyaM yá eváM vidvaaMstarhi juhoti

2.3.2.13
átha yátraitadáN^gaaraashcaakashyánta iva | tárhi haiSá bhavati bráhma sa yáh- kaamáyeta brahmavarcasií syaamíti tárhi ha sá juhuyaatpraápnoti haivai&tádannaádyaM yá eváM vidvaaMstárhi juhóti

2.3.2.14
etéSaamékaM saMvatsaramúpertset | svayaM júhvadyádi vaasyaanyó juhuyaadátha yo& 'nyáthaanyathaa juhóti yáthaapó vaabhikhánannanyádvaannaádyaM sá saamí nivártetaivaM tadátha yáh- saardháM juhóti yáthaapó vaabhikhánannanyádvaannaádyaM tátkSipre& 'bhitRndyaádevaM tat

2.3.2.15
ábhrayo ha vaá etaá annaádyasya yadaáhutayah- | abhí haivai&tádannaádyaM tRNatti yá eváM vidvaánagnihotráM juhóti

2.3.2.16
saa yaa pUrvaáhutih- | té devaa átha yóttaraa té manuSyaa& átha yátsruci parishináSTi té pashávah-

2.3.2.17
sa vai kániiya iva pUrvaamaáhutiM juhoti | bhUya ivóttaraam bhuúya iva sruci párishinaSTi

2.3.2.18
sa yatkániiya iva puúrvaamaahutiM juhóti | kániiyaaMso hi devaá manuSye&bhyó 'tha yadbhuúya ivóttaraam bhuúyaaMso hí manuSyaa& devebhyó 'tha yadbhuúya iva srucí parishináSTi bhuúyaaMso hí pashávo manuSye&bhyah- kániiyaaMso ha vaá asya bhaáryaa bhávanti bhuúyaaMsah- pashávo yá eváM vidvaánagnihotráM juhóti tadvai sámRddhaM yásya kániiyaaMso bhaáryaa ásanbhuúyaaMsah- pashávah-


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML



2.3.3.1
yátra vaí prajaápatih- prajaáh- sasRje | sa yátraagníM sasRje sá idáM jaatah- sárvameva dágdhuM dadhra ítyevaa&bilámeva taa yaastárhi prajaá aasustaá hainaM sámpeSTuM dadhrire só 'titikSamaaNah- púruSamevaa&bhyéyaaya

2.3.3.2
sa hovaaca | na vaá ahámidáM titikSe hánta tvaa pravishaáni tám maa janayitvaá bibhRhi sa yáthaiva maaM tvámasmíMloke janayitvaá bhariSyásyevámevaa&haM tvaámamúSmiMloké janayitvaá bhariSyaamiíti tathéti táM janayitvaa&bibhah-

2.3.3.3
sa yádagnií aadhatte | tádenaM janayati táM janayitvaá bibharti sa yáthaa haivai&Sá etámasmíMloké janayitvaá bibhártyevámu haivai&Sá etámamúSmiMloké janayitvaá bibharti

2.3.3.4
tanná saamyúdvaasayeta | saamí haasmai sá glaayati sa yáthaa haivai&Sá etásmaa asmíMloké saami glaáyatyevámu haivai&Sá etásmaa amúSmiMloké saamí glaayati tásmaanná saamyúdvaasayeta

2.3.3.5
sa yátra mriyate | yátrainamagnaávabhyaadádhati tádeSo& 'gnerádhijaayate sá eSá putrah- sánpitaá bhavati


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.3.6
Explicatory citation of RV 1.89.9
tásmaadetadR!SiNaabhyánUktaM | shataminnú sharádo ánti devaa yátraa nashcakraá jarásaM tanuúnaam putraáso yátra pitáro bhávanti maá no madhyaá riiriSataáyurgántoríti putro hye&Sa santsa púnah- pitaa bhávatyetannu tadyásmaadagnií aadadhiita

2.3.3.7
tadvaá eSá evá mRtyuh- | sá eSa tápati tadyádeSa evá mRtyustásmaadyaá etásmaadarvaacyah- prajaastaá mriyanté 'tha yaah- páraacyasté devaastásmaadu te& 'mR!taastásyemaah- sárvaah- prajaa rashmíbhih- praaNéSvabhíhitaastásmaadu rashmáyah- praaNaánabhyávataayante

2.3.3.8
sa yásya kaamáyate | tasya praaNámaadaayodeti sa mriyate sa yó haitám mRtyumánatimucyaáthaamúM lokaméti yáthaa haivaa&smíMloke na saMyátamaadriyáte yadaá yadai&va kaamáyaté 'tha maaráyatyevámu haivaa&múSmiMloke púnah-punareva prámaarayati

2.3.3.9
sa yátsaayamástamite dve aáhutii juhóti | tádetaábhyaam puúrvaabhyaam padbhyaámetásminmRtyau prátitiSThatyátha yátpraataránudite dve aáhutii juhóti tádetaábhyaamáparaabhyaam padbhyaámetásminmRtyau prátitiSThita sá enameSa udyánnevaa&daayódeti tádetám mRtyumátimucyate sai&Saa&gnihotré mRtyorátimuktiráti ha vaí punarmRtyúm mucyate ya evámetaámagnihotré mRtyorátimuktiM véda

2.3.3.10
yáthaa vaa íSoraniikam | eváM yajñaánaamagnihotraM yéna vaa íSorániikaméti sárvaa vai tenéSuretyeténo haasya sárve yajñakratáva etám mRtyumátimuktaah-

2.3.3.11
ahoraatré ha vaá amúSmiMloké pariplávamaane | púruSasya sukRtáM kSiNuto 'rvaaciínaM vaa áto 'horaatre tátho haasyaahoraatré sukRtaM ná kSiNutah-

2.3.3.12
sa yáthaa rathopasthe tíSThan | upáriSTaadrathacakré palyáN^yamaane upaavékSetaivám parástaadarvaaciíno 'horaatré upaávekSate náha vaá asyaahoraatre sukRtáM kSiNuto yá evámetaámahoraatráyorátimuktiM véda


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.3.13
puúrveNaahavaniíyam pariitya | ántareNa gaárhapatyaM caiti na vaí devaá manuSya&M vidustá enametadántareNaatiyántaM vidurayaM vaí na idáM juhotiítyagnirvaí paapmáno 'pahantaa taávasyaahavaniíyashca gaárhapatyashcaántareNaatiyatáh- paapmaánamápahatah- só 'pahatapaapmaa jyótirevá shriyaa yáshasaa bhavati

2.3.3.14
uttarato vaa agnihotrásya dvaáram | sa yáthaa dvaaraá prapádyetaivaM tadátha yó dakSiNata etyaáste yáthaa bahirdhaa cáredevaM tat

2.3.3.15
naúrha vaá eSaa svargyaa& | yádagnihotraM tásyaa etásyai naaváh- svargyaa&yaa aahavaniíyashcaiva gaárhapatyashca naumaNDe áthaiSa evá naavaajo yátkSiiráhotaa


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.3.16
sa yatpraáN^upodaíti | tadenaam praáciimabhya&jati svargáM lokámabhi táyaa svargáM lokaM sámaSnute tásyaa uttaratá aaróhaNaM sai&naM svargáM lokaM sámaapayatyátha yó dakSiNata etyaáste yáthaa prátiirNaayaamaagáchetsá vihiiyéta sa táta evá bahirdhaa syaádevaM tat

2.3.3.17
átha yaámetaáM samídhamabhyaadádhaati séSTakaa yéna mántreNa juhóti tadyájuryénaitaamíSTakaamupadádhaati yadaa vaa íSTakopadhiiyate 'thaáhutirhUyate tádasyópahitaasvevéSTakaasvetaa aáhutayo hUyante yaá etaá agnihotraahutáyah-


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.3.18
prajaápatirvaá agníh- | saMvatsaro vaí prajaápatih- saMvatsaré-saMvatsare ha vaá asyaagnihotraM cítyenaagninaa sáMtiSThate saMvatsaré-saMvatsare cítyamagnímaapnoti yá eváM vidvaánagnihotráM juhótyetádu haasyaagnihotraM cityenaagnínaa sáMtiSThate cítyamagnímaapnoti

2.3.3.19
saptá ca vaí shataányashiitiinaamR!cah- | viMshatíshca sa yátsaayám praatáragnihotráM juhóti te dve aahutii taa asya saMvatsara aáhutayah- sámpadyante

2.3.3.20
saptá caivá shataáni viMshatíshca | saMvatsare saMvatsare ha vaá asyaagnihotrám mahátokthéna sámpadyate saMvatsaré saMvatsare mahádukthámaapnoti yá eváM vidvaánagnihotrám juhótyetádu haasyaagnihotrám mahátokthéna sámpadyate mahádukthámaapnoti


2.3.4.1
agnaú ha vaí devaáh- | sárvaanpashUnnídadhire yé ca graamyaa yé caaraNyaá vijayáM vopapraiSyántah- kaamacaarásya vaa kaámaayaayáM no gópiSTho gopaayadíti vaa

2.3.4.2
taánu haagnirnícakame | taíh- samgR!hya raatrim právivesha púnaréma íti devaa édagníM tiróbhUtaM té ha vidaáM cakruriha vai praávikSadraátriM vai praávikSaditi támetátpratyaayatyaaM raátrau saayamúpaatiSThanta dehí nah- pashUnpúnarnah- pashuúndehiíti tébhyo 'gníh- pashUnpúnaradadaat

2.3.4.3
tásmai kamagnii úpatiSTheta | agnii vaí daataárau taávevai&tádyaacate saayamúpatiSTheta saayaM hi devaá upaátiSThanta dattó haivaásmaa etaú paSUnyá eváM vidvaánupatíSThate

2.3.4.4
atha yásmaanno&patíSTheta | ubháye ha vaá idamágre sahaa&surdevaáshca manuSyaa&shca tadyáddha sma manuSyaa&NaaM na bhávati táddha sma devaányaacanta idaM vaí no naa&stiidáM no 'stvíti te tásyaa evá yaañcyaáyai dvéSeNa devaástiróbhUtaa néddhinásaani neddveSyó 'saaniíti tásmaannópatiSTheta

2.3.4.5
átha yásmaadúpaiva tíSTheta | yajño vaí devaánaamaashiiryájamaanasya tadvaá eSá evá yajño yadaáhutiraashiíreva yájamaanasya tadyádevaa&syaátra tádevai&tádupatíSThamaanah- kurute tásmaadúpaivá tiSTheta

2.3.4.6
átha yásmaanno&patíSTheta | yo vaí braahmaNáM vaa sháMsamaano 'nucárati kSatríyaM vaayám me daasyatyayám me gRhaán kariSyatiíti yo vai taM vaádyena vaa kármaNaa vaabhiríraadhayiSati tásmai vai sa déyam manyaté 'tha ya aáha kiM nu tvam mámaasi yó me na dádaasiítiishvara enaM dvéSToriishvaró nirvedaM gántostásmaannópatiSThetaitadittve&vai&Sá etá yaacate yádinddhe yájjuhóti tásmaannópatiSTheta

2.3.4.7
átha yásmaadúpaiva tíSTheta | uta vai yaácandaataáraM lábhata evo&to& bhartaá bhaarya&M naánubudhyate sá yadai&vaáha bhaaryo& vaí te 'smi bibhRhi metyáthainaM vedaáthainam bhaarya&m manyate tásmaadúpaivá tiSThetedamittu sámastaM yásmaadupatíSTheta

2.3.4.8
prajaápatirvaá eSá bhUtvaa | yaávata iíSTe yaávadenamánu tásya rétah- siñcati yádagnihotráM juhótiidámevai&tatsárvamupatíSThamaano 'nuvikarótiidaM sarvamanuprájanayati

2.3.4.9
Per VS 3.2, taken from RV 5.5.1
sa vaa úpavatyaa prátipadyate | iyaM vaa úpa dvayéneyamúpa yáddhiidaM kíM ca jaáyate 'syaaM tadúpajaayaté 'tha yánnyRchátyasyaámeva tadúpopyate tadáhnaa raátryaa bhuúyo-bhUya evaa&kSayyám bhavati tádakSayyéNaivai&tádbhUmnaa prátipadyate

2.3.4.10
sá aaha | upaprayánto adhvaramítyadhvaro vaí yajñá upaprayánto yajñamítyevai&tádaaha mántraM vocemaagnáya íti mántramu hya&smaa etádvakSyanbhávatyaaré asmé ca shRNvata íti yadyápyasmádaarakaadasyátha na etáchUNvevaivámevai&tánmanyasvétyevai&tádaaha

2.3.4.11
Per VS 3.12, taken from RV 8.44.16
agnírmUrdhaá diváh- | kakutpátih- pRthivyaá ayám apaaM rétaaMsi jinvatiityánvevá dhaavati tadyáthaa yaácan kalyaaNaM vádedaamuSyaayaNo vai tvámasyálaM vai tvámetásmaa asiítyevámeSaa

2.3.4.12
áthaindraágnii | ubhaá vaamindraagnii aahuvádhyaa ubhaa raádhasah- sahá maadayádhyai ubhaá daataáraaviSaáM rayiiNaámubhaa vaájasya saatáye huve vaamítyeSa vaa índro yá eSa tápati sa yádastaméti tádaahavaniíyam právishati tádubhaávevai&tátsaha sántaa úpatiSThata ubhaú me saha sántau dattaamíti tásmaadaindraagnii

2.3.4.13
Per VS 3.14, taken from RV 3.29.10
ayáM te yónirRtvíyah- | yáto jaato árocathaah- táM jaanánnagna aárohaáthaa no vardhayaa rayimíti puSTaM vaí rayirbhuúyo bhUya evá na idám puSTáM kurvítyevai&tádaaha

2.3.4.14
ayámihá prathamáh- | dhaayi dhaatR!bhirhótaa yájiSTho adhvareSviíDyah- yamápnavaano bhR!gavo virurucurváneSu citráM vibhva&M vishé visha ityánvevá dhaavati tadyáthaa yaácan kalyaáNaM vádedaamuSyaayaNo vai tvámasyálaM vai tvámetásmaa asiítyevámeSaa yátho evai&Sa tátho evai&nametádaaha yadaáha vibhva&M vishé visha íti vibhuúrhyeSá vishé vishe

2.3.4.15
asyá pratnaam | ánu dyútaM shukraM duduhre áhrayah- páyah- sahasrasaamR!Simíti paramaa vaá eSaá saniinaaM yátsahasrasanistádetásyaivaávaruddhai tásmaadaaha páyah- sahasrasaamR!Simíti

2.3.4.16
tádetátsamaahaáryaM SaDRcam | tasyópavatii prathamaá pratnávatyuttamaávocaama tadyásmaadúpavatyáthaádá evá pratnaM yaávanto hye&va sanaágre devaastaávanta evá devaastásmaadadáh- pratnaM tádimé evaántareNa sárve kaámaasté asmaa imé saMjaanaane sárvaan kaámaantsáMnamatah-

2.3.4.17
sa vai tríh- prathamaaM jápati | tríruttamaáM trivR!tpraayaNaa hí yajñaástrivR!dudayanaastásmaattríh- prathamaaM jápati tríruttamaam

2.3.4.18
yáddha vaa átraagnihotraM júhvat | vaádyena vaa kármaNaa vaa mithyaá karótyaatmánastadávadyatyaáyuSo vaa várcaso vaa prajaáyai vaa

2.3.4.19
tádu khálu tanUpaá agne 'si | tanva&M me paahyaayurdaá agne 'syaáyurme dehi varcodaá agne 'si várco me dehi ágne yánme tanvaa& UnaM tánma aápraNéti

2.3.4.20
yáddha vaa átraagnihotraM júhvat | vaádyena vaa kármaNaa vaa mithyaá karotyaa&tmánastadávadyatyaáyuSo vaa várcaso vaa prajaáyai vaa tánme púnaraápyaayáyetyevai&tádaaha tatho haasyaitatpúnaraápyaayate

2.3.4.21
índhaanaastvaa | shataM hímaa dyúmantaM sámidhiimahiíti shatáM varSaáNi jiivyaasmétyevai&tádaaha taávattvaa mahaántaM sámidhiimahiíti yadaáha dyumántaM sámidhiimahiíti váyasvanto vayaskR!taM sáhasvantah- sahaskR!tamíti váyasvanto vayám bhUyaásma vayaskRttvám bhUyaa ítyevai&tádaaha sáhasvanto vayám bhUyaásma sahaskRttvám bUyaa ítyevai&tadaahaágne sapatnadámbhanamádabdhaaso ádaabhyamíti tváyaa vayáM sapátnaanpaápiiyasah- kriyaasmétyevai&tádaaha

2.3.4.22
cítraavaso svastí te paarámashiiyeti | tríretájjapati raátrirvaí citraávasuh- saa hii&yáM saMgR!hyeva citraáNi vásati tásmaannaárakaáccitráM dadRshe

2.3.4.23
eténa ha sma vaa R!Sayah- | raátreh- svastí paaráM samashnuváta eténo ha smainaanraátrernaaSTraa rákSaaMsi ná vindantyeténo evai&Sá etadraátreh- svastí paaráM samashnutá eténo enaM raátrernaaSTraa rákSaaMsi ná vindantyetaávannu tíSThañjapati

2.3.4.24
athaásiinah- | saM tvámagne suúryasya várcasaa gathaa íti tadyádastaM yánnaadityá aahavaniíyam pravisháti ténaitádaaha samR!SiiNaaM stutenéti tadyádupatíSThate ténaitádaaha sám priyéNadhaamnetyaáhutayo vaá asya priyaM dhaamaáhutibhireva tádaaha samáhamaáyuSaa saM várcasaa sám prajáyaa sáM raayaspóSeNa gmiSiiyéti yáthaa tvámetaíh- samágathaa evámahamaáyuSaa várcasaa prajáyaa raayaspóSeNéti yádbhUmnéti tádevámahámetaih- sáMgachaa ítyevai&tádaaha

2.3.4.25
átha gaámabhyaiti | ándha sthaándho vo bhakSiiya máha stha máho vo bhakSiíyeti yaáni vo viiryaa&Ni yaáni vo máhaaMsi taáni vo bhakSiiyétyevai&tádaahórja sthórja vo bhakSiiyéti rása stha rásaM vo bhakSiiyétyevai&tádaaha raayaspóSa stha raayaspóSaM vo bhakSiiyéti bhUmaá stha bhUmaánaM vo bhakSiyétyevai&tádaaha

2.3.4.26
révatii rámadhvamíti revánto hí pashávastásmaadaaha révatii rámadhvamítyasminyónaavasmín goSThe& 'smíMloke& 'smin kSáye | íhaivá sta maápagaatétyaatmána evai&tádaaha mádeva maápagaateti

2.3.4.27
Via VS 3.22a-23, and ShB 28-29 below, taken from RV 1.1.7-9
átha gaámabhímRshati | saMhitaa&si vishvarUpiíti vishvárUpaa iva hí pashávastásmaadaaha vishvarUpiítyUrjaa maávisha gaupatyenétyUrjéti yadaáha rásenéti tádaaha gaupatyenéti yadaáha bhUmnéti tádaaha


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.4.28
átha gaárhapatyamabhyaíti | sa gaárhapatyamúpatiSThata úpa tvaagne divé dive dóSaavastardhiyaá vayam namo bháranta émasiíti náma evaa&smaa etátkaroti yáthainaM ná hiMsyaat

2.3.4.29
raájantamadhvaraáNaam | gopaámRtásya diídiviM vardhamaanaM sve dáma íti svaM vaí ta idaM yanmáma tánno bhuúyo bhUya evá kurvítyevai&tádaaha

2.3.4.30
sá nah- pite&va sUnave | ágne sUpaayanó bhava sácasvaa nah- svastáya íti yáthaa pitaá putraáya sUpacáro nai&vai&naM kéna caná hinástyeváM nah- sUpacára edhi mai&va tvaa kéna caná hiMsiSmétyevai&tádaaha

2.3.4.31
Via an inverted order in VS 3.25-26, from RV 5.24.3-4
átha dvípadaah- | ágne tváM no ántama utá traataá shivó bhavaa varUthya&h- vásuragnirvásushravaa áchaa nakSi dyumáttamaM rayíM daah- táM tvaa shociSTha diidivah- sumnaáya nUnámiimahe sákhibhyah- sá no bodhi shrudhii hávamuruSyaá No aghaayatáh- samasmaadíti

2.3.4.32
yadvaá aahavaniíyamupatíSThate | pashUMstádyaacate tásmaattámuccaavacaishchándobhirúpatiSThata uccaavacaá iva hí pashavó 'tha yadgaárhapatyam púruSaaMstádyaacate tádgaayatrám prathamáM tricáM gaayatraM vaá agneshchándah- svénaivai&nametacchándasopapáraiti


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.4.33
átha dvípadaah- | puruSachandasaM vai dvípadaa dvipaadvaá ayam púruSah- púruSaanaivai&tádyaacate púruSaanhi yaácate tásmaaddvípadaah- pashumaánha vai púruSavaanbhavati yá eváM vidvaánupatíSThate

2.3.4.34
átha gaámabhyaiti | íDa ehyádita ehiitiíDaa hi gauráditirhi gaustaámabhímRshati kaámyaa etéti manuSyaa&NaaM hyetaásu kaámaah- práviSTaastásmaadaaha kaámyaa etéti máyi vah- kaamadháraNam bhUyaadítyaháM vah- priyó bhUyaasamítyevai&tádaaha


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.4.35
Via VS 3.28-30, from RV 1.18.1-3
athaántareNaahavaniíyaM ca gaárhapatyaM ca | praaN^ tíSThannagnimiíkSamaaNo japati somaánaM sváraNaM kRNuhí brahmaNaspate kakSiívantaM yá aushijah- yó revaanyó amiivahaá vasuvítpuSTivárdhanah- sá nah- siSaktu yásturah- maá nah- sháMso áraruSo dhUrtih- práNaN^mártyasya rákSaa No brahmaNaspata íti


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.4.36
yadvaá aahavaniíyamupatíSThate | dívaM tadúpatiSThaté 'tha yadgaárhapatyam pRthiviiM tadáthaitádantárikSameSaa hi digbR!haspáteretaM hye&taddíshamupatíSThate tásmaadbaarhaspatyáM japati

2.3.4.37
With variation at the end, via VS 3.31-33, from RV 10.185
máhi triiNaamávo 'stu | dyukSám mitrásyaaryamNáh- duraadhárSaM váruNasya na hi téSaamamaá cana naádhvasu vaaraNéSu iíshe ripúragháshaMsah- te hí putraáso áditeh- prá jiiváse mártyaaya jyótiryáchantyajasramíti tátraasti naádhvasu vaaraNeSvityeti ha vaa ádhvaano vaaraNaa yá imé 'ntareNa dyaávaapRthivií etaa&nhyetádupatíSThate tásmaadaaha naádhvasu vaaraNeSviti

2.3.4.38
Via VS 3.34, Vaalakhilya 3.7, verse to Indra from RV 8.51.7
áthaindrií | indro vaí yajñásya devátaa séndramevai&tádagnyupsthaanáM kurute kadaá caná stariírasi ne&ndra sashcasi daashúSa íti yájamaano vaí daashvaanna yájamaanaaya druhyasiítyevai&tádaahópopennú maghavanbhuúya innú te daánaM devásya pRcyata íti bhuúyo bhUya evá na idám puSTáM kurvítyevai&tádaaha


Go to VRML Vedi

Updated Note (01/09/10): See updated comments on VRML


2.3.4.39
Via VS 3.35, from RV 3.62.10
átha saavitrii | savitaa vaí devaánaam prasavitaa tátho haásmaa eté savitR!prasUtaa eva sárve kaámaah- sámRdhyante tátsaviturváreNyam bhárgo devásya dhiimahi dhíyo yó nah- pracodáyaaditi

2.3.4.40
áthaagneyii | tádagnáya evai&tádaatmaánamantatah- páridadaati gúptyai pári te dUDábho rátho 'smaán ashnotu vishvátah- yéna rákSasi daashúSa íti yájamaanaa vaí daashvaáMso yó ha vaá asyaanaadhRSyátamo ráthasténaiSá yájamaanaanabhírakSati sa yáste 'naadhRSyátamo rátho yéna yájamaanaanabhirákSasi téna nah- sarváto 'bhígopaayétyevai&tádaaha tríretájjapati

2.3.4.41
átha putrásya naáma gRhNaati | idám me 'yáM viirya&M putro& 'nusáMtanavadíti yádi putro na syaadápyaatmána eva naáma gRhNiiyaat


2.4.1.1
átha húte 'gnihotra úpatiSThate | bhUrbhúvah- sva&ríti tátsatyénaivai&tadvaácaM sámardhayati yadaáha bhUrbhúvah- 7¿)`9§&shyp;mRddhayaáshi7áshaaste supóSah- póSairíti tatpúSTimaáshaaste

2.4.1.2
yadvaá adó diirghámagnyupasthaanám | aashiíreva saa&shiíriyaM tádetaávataivai&tatsárvamaapnoti tásmaadeténaivópatiSThetaiténa nve&vá vayamúpacaraama íti ha smaahaásurih-

2.4.1.3
átha pravatsyan | gaárhapatyamevaágra úpatiSThaté 'thaahavaniíyaM

2.4.1.4
sa gaárhapatyamúpatiSThate | nárya prajaám me paahiíti prajaáyaa haiSá iiSTe tátprajaámevaa&smaa etatpáridadaati gúptyai

2.4.1.5
áthaahavaniíyamúpatiSThate | sháMsya pashuúnme paahiíti pashUnaáM haiSá iiSTe tátpashuúnevaa&smaa etatpáridadaati gúptyai

2.4.1.6
átha prá vaa vrájati prá vaa dhaavayati | sa yátra vélaam mányate tátsyanttvaa vaácaM vísRjaté 'tha próSya parékSya yátra vélaam mányate tadvaácaM yachati sa yadyápi raajaántareNa syaannai&va tamúpeyaat

2.4.1.7
sá aahavaniíyamevaágra úpatiSThate | átha gaárhapatyaM gRhaa vai gaárhapatyo gRhaa vaí prátiSThaa tádgRhéSvevai&tátpratiSThaáyaam prátitiSThati

2.4.1.8
sá aahavaniíyamúpatiSThate | aáganma vishvávedasamasmábhyaM vasuvíttamam ágne samraaDabhí dyumnámabhi sáha aáyachasvetyáthopavíshya tR!Naanyápalumpati

2.4.1.9
átha gaárhapatyamúpatiSThate | ayámagnirgRhápatirgaárhapatyah-prajaáyaa vasuvíttamah- ágne gRhapate 'bhí dyumnámabhi sáha aáyachasvetyáthopavíshya tR!Naanyápalumpatyetannu jápenaiténa nve&va bhuúyiSThaa ivópatiSThante

2.4.1.10
sa vai khálu tUSNiímevópatiSTheta | idaM vai yásminvásati braahmaNó vaa raájaa vaa shréyaanmanuSyo& nve&va támeva naa&rhati váktumidám me tváM gopaaya praa&háM vatsyaamiityáthaasminnete shréyaaMso vasanti devaá agnáyah- ká u taánarhati váktumidám me yUyáM gopaayata praa&háM vatsyaamiíti

2.4.1.11
máno ha vaí devaá manuSya&syaájaananti | sá veda gaárhapatyah- paridaám medamúpaagaadíti tUSNiímevaa&havaniíyamúpatiSThate sá vedaahavaniíyah- paridaáM medamúpaagaaditi

2.4.1.12
átha prá vaa vrájati prá vaa dhaavayati | sa yátra vélo mányate tátsyanttvaa vaácaM vísRjaté 'tha próSya parékSya yátra vélaam mányate tadvaácaM yachati sa yadyápi raajaántareNa syaannai&va tamúpeyaat

2.4.1.13
sá aahavaniíyamevaágra úpatiSThate | átha gaárhapatyaM tUSNiímevaa&havaniíyamúpatiSThate tUSNiímupavíshya tR!Naanyápalumpati tUSNiímeva gaárhapatyamúpatiSThate tUSNiímupavíshya tR!Naanyápalumpati

2.4.1.14
athaáto gRhaáNaamevo&pacaaráh- | etáddha vaí gRhápateh- proSúSa aágataadgRhaáh- samúttrastaa iva bhavanti kímayámiha vadiSyáti kíM vaa kariSyatiíti sa yó ha tátra kíMcidvádati vaa karóti vaa tásmaadgRhaah- prátrasanti tásyeshvarah- kúlaM víkSobdhorátha yó ha tátra na vádati na kíM caná karóti táM gRhaá upasáMshrayante na vaá ayámihaa&vaadiinna kíM canaa&karadíti sa yádihaápi súkruddha iva syaachvá eva tátastatkuryaadyádvadiSyánvaa kariSyánvaa syaádeSá u gRhaáNaamupacaaráh-


2.4.2.1
prajaápatiM vaí bhUtaanyúpaasiidan | prajaa vaí bhUtaáni ví no dhehi yáthaa jiívaaméti táto devaá yajñopaviitíno bhUtvaá dakSiNaM jaanvaacyópaasiidaMstaánabraviidyajño vó 'nnamamRtatváM va uúrgvah- sUryo vo jyótiriti

2.4.2.2
áthainam pitárah- | praaciinaaviitínah- savyaM jaanvaacyópaasiidaMstaánabraviinmaasímaasi vó 'shanaM svadhaá vo manojaviívashcandrámaa vo jyótiríti

2.4.2.3
áthainam manuSyaa&h- | praávRtaa upásthaM kRtvópaasiidaMstaánabraviitsaayám praatarvó 'shanam prajaá vo mRtyúrvo 'gnírvo jyótiriti

2.4.2.4
áthainam pasháva úpaasiidan | tébhyah- svaiSámevá cakaara yádaivá yUyáM kadaá ca labhaadhvai yádi kaale yadyánaakaalé 'thaivaa&shnaathéti tásmaadeté yadai&va kadaá ca lábhante yádi kaale yadyánaakaalé 'thaivaa&shnanti

2.4.2.5
átha hainaM sháshvadapyásuraa úpasedurítyaahuh- | tébhyastámashca maayaáM ca prádadaavastyáhaivaa&suramaayétiiva páraabhUtaa ha tve&va taáh- prajaastaá imaáh- prajaastáthaivópajiivanti yáthaivaabhyah- prajaápatirvyádadhaat

2.4.2.6
naivá devaá atikraámanti | ná pitáro ná pashávo manuSyaa evaike 'tikraamanti tásmaadyó manuSyaa&Naam médyatyáshubhe medyati vihuúrchati hi na hyáyanaaya cana bhávatyánRtaM hí kRtvaa médyati tásmaadu saayampraataraashyevá syaatsa yó haiváM vidvaántsaayampraataraashii bhávati sárvaM haivaáyureti yádu ha kíM ca vaacaá vyaahárati tádu haivá bhavatyetaddhí devasatyáM gopaayáti taddhaitattéjo naáma braáhmaNaM yá etásya vratáM shaknóti cáritum

2.4.2.7
tadvaá etát | maasí maasyevá pitR!bhyo dádato yadai&vai&Sa na purástaanná pashcaáddadRshe 'thaibhyo dadaatyeSa vai sómo raájaa devaánaamannáM yáccandrámaah- sá etaaM raátriM kSiiyate tásminkSiiNé dadaati táthaibhyó samadaM karotyátha yadákSiiNe dadyaátsamádaM ha kuryaaddevébhyashca pitR!bhyashca tásmaadyadai&vai&Sa ná purástaanná pashcaáddadRshé 'thaibhyo dadaati

2.4.2.8
sa vaá aparaahNé dadaati | pUrvaahNo vaí devaánaam madhyándino manuSyaa&NaamaparaahNáh- pitR:NaaM tásmaadaparaahNé dadaati

2.4.2.9
sá jaghánena gaárhapatyam | praaciinaaviitií bhUtvaá dakSiNaásiina etáM grRhNaati sa táta evo&potthaayóttareNaanvaahaaryapácanaM dakSiNaa tíSThannávahanti sakR!tphaliíkároti sakR!du hye&va paraañcah- pitárastásmaatsakR!tphaliíkaroti

2.4.2.10
táM shrapayati | tásminnádhishrita aájyam prátyaánayatyagnau vaí devébhyo júhvatyúddharanti manuSye&bhyó 'thaivá pitR:NaaM tásmaadádhishrita aájyam pratyaánayati

2.4.2.11
sá udvaásyaagnau dve aáhutii juhoti devébhyah- | devaanvaá eSá upaavartate ya aáhitaagnirbhávati yó darshapUrNamaasaábhyaaM yájate 'thaitátpitRyajñénevaacaariittádu níhnute sá devaih- prásUtó 'thaitátpitR!bhyo dadaati tásmaadudvaásyaagnau dve aáhutii juhoti devébhyah-

2.4.2.12
sa vaá agnáye ca sómaaya ca júhoti | sa yádagnáye juhóti sarvátra hye&vaa&gníranvaábhaktó 'tha yatsómaaya juhóti pitRdevatyo& vai sómastásmaadagnáye ca sómaaya ca juhoti

2.4.2.13
sá juhoti | agnáye kavyavaáhanaaya svaáhaa sómaaya pitRmáte svaahétyagnau mékSaNamabhyaádadhaati tátsviSTakRdbhaajanamátha dákSiNenaanvaahaaryapácanaM sakRdúllikhati tádvedibhaajanáM sakR!du hye&va páraañcah- pitárastásmaatsakRdúllikháti

2.4.2.14
átha parástaadúlmukaM nídadhaati | sa yadánidhaayólmukamáthaitátpitR!bhyo dadyaádasurarakSasaáni haiSaametadvímathniiraMstátho haitátpitR:NaámasurarakSasaáni na vímathnate tásmaatparástaadúlmukaM nídadhaati

2.4.2.15
sa nídadhaati | yé rUpaáNi pratimuñcámaanaa ásuraah- sántah- svadhayaa cáranti paraapúro nipúro ye bhárantyagniSTaáMlokaatpráNudaatyasmaadítyagnirhi rákSasaamapahantaa tásmaadevaM nídadhaati

2.4.2.16
áthodapaatrámaadaayaávanejayati | ásaavávanenikSvétyeva yájamaanasya pitáramásaavávanenikSvéti pitaamahamásaavávanenikSvéti prápitaamahaM tadyáthaashiSyaté 'bhiSiñcédevaM tat

2.4.2.17
átha sakRdaachinnaányupamUláM dinaáni bhavanti | ágramiva vaí devaánaam mádhyamiva manuSyaa&Naam muúlamiva pitR:NaaM tásmaadupamUláM dinaáni bhavanti sakRdaachinnaáni bhavanti sakR!du hye&vapáraañcah- pitárastásmaatsakRdaachinnaáni bhavanti

2.4.2.18
taáni dakSiNópastRNaati | tátra dadaati sa vaa íti dadaatiítiiva vaí devébhyo júhvatyúddharanti manuSye&bhyó 'thaiváM pitR:NaaM tásmaadíti dadaati

2.4.2.19
sá dadaati | ásaavetátta ítyeva yájamaanasya pitre yé ca tvaamanvítyu haíka aahustádu táthaa ná brUyaatsvayaM vai téSaaM saha yéSaaM saha tásmaadu brUyaadásaavetátta ítyeva yájamaanasya pitré 'saavetátta íti pitaamahaayaásaavetátta íti prápitaamahaaya tadyáditah- páraagdádaati sakR!du hye&va páraañcah- pitárah

2.4.2.20
tátra japati | átra pitaro maadayadhvaM yathaabhaagamaávRSaayadhvvamíti yathaabhaagámashniitétyevai&tádaaha

2.4.2.21
átha páraaN^ paryaávartate | tirá iva vaí pitáro manuSye&bhyastirá ivaitádbhavati sa vaa aa támitoraasiitétyaahuretaávaanhyásuríti sa vaí muhUrtámevaasitvaa

2.4.2.22
áthopapalyáyya japati | ámiimadanta pitáro yathaabhaagamaávRSaayiSatéti yathaabhaagámaashiSurítyevai&tádaaha

2.4.2.23
áthodapaatrámaadaayaávanejayati | ásaavávanenikSvétyeva yajamaanasya pítaramásaavávanenikSvéti pitaamahamásaavávanenikSveti prápitaamahaM tadyáthaa jakSúSe 'bhiSiñcédevaM tat

2.4.2.24
átha niivímudvR!hya námaskaroti | pitRdevatyaa& vaí niivistásmaanniivímudvR!hya námaskaroti yajño vai námo yajñíyaanevai&naanetátkaroti SaT kR!tvo námaskaroti SaDvaá Rtáva Rtávah- pitárastásmaatSaT kR!tvo námaskaroti gRhaánnah- pitaro dattéti gRhaáNaaM ha pitára iishata eSo& etásyaashiih- kármaNo 'thaávajighrati pratyavadhaáya píNDaantsá yajamaanabhaago& 'gnau sakRdaachinnaányabhyaádadhaati púnarúlmukamápi sRjati