1.5.1.1
sa vaí pravaraayaáshraavayati | tadyátpravaraáyaashraaváyati yajño vaá aashraávaNaM yajñámabhivyaahRtyaátha hótaaram právRNaa íti tásmaatpravaraayaáshraavayati

1.5.1.2
sá idhmasaMnáhanaanyevaa&bhipadyaáshraavayati | sa yadvaánaarabhy
a yajñámadhvaryúraashraaváyedvepanó vaa ha syaádanyaaM vaárttimaárchet

1.5.1.3
taddhaíke | véde stiirNaáyai barhírabhipadyaáshraavayantiidhmásya vaa shákalamapachídyaabhipadyaáshraavayantiidaM vai kíMcidyajñásyedáM yajñámabhipadyaáshraavayaama íti vádantastádu táthaa ná kuryaadetadvai kíMcidyajñásya yaíridhmah- sáMnaddho bhávatyagníM sammRjánti tádveva khálu yajñámabhipadyaáshraavayati tásmaadidhmasaMnáhanaanyevaa&bhipadyaáshraavayet

1.5.1.4
sá aashraávya | yá evá devaánaaM hótaa támevaágre právRNite 'gnímeva tádagnáye caivai&táddevébhyashca níhnute yadahaágre 'gním pravRNiite tádagnáye nihnuté 'tha yó devaánaaM hótaa tamágre právRNiite tádudevébhyo níhnute

1.5.1.5
sá aaha | agnírdevo daívyo hotétyagnirhí devaánaaM hótaa tásmaadaahaagnírdevo daívyo hotéti tádagnáye caivá devébhyashca níhnute yadahaágre 'gnimaáha tádagnáye nihnuté 'tha yó devaánaaMhótaa tamágra aaha tádu devébhyo níhnute

1.5.1.5
devaányakSadvidvaáMshcikitvaaníti | eSa vaí devaánanuvidvaanyádagnih- sá enaananuvidvaánanuSThyaá yakSadítyevai&tádaaha

1.5.1.6
manuSvádbharatavadíti | mánurha vaa ágre yajñéneje tádanukR!tyemaáh- prajaá yajante tásmaadaaha manuSvadíti mánoryajña ítyu vaá aahustásmaadvevaa&ha mánuSvadíti

1.5.1.7
bharatavadíti | eSa hí devébhyo havyam bhárati tásmaadbharato& 'gnirítyaahureSá u vaá imaáh- prajaáh- praaNó bhUtvaá bibharti tásmaadvevaa&ha bharatavadíti

1.5.1.8
áthaarSeyam právRNiite | R!Sibhyashcaivai&nametáddevébhyashca nívedayatyayám mahaáviiryo yó yajñam praápadíti tásmaadaarSeyam právRNiite

1.5.1.9
parástaadarvaakprávRNiite | parástaaddhya&rvaácyah- prajaáh- prajaáyante jyaáyasaspátaya u caivai&tanníhnuta idaM hí pitai&vaagré 'tha putró 'tha paútrastásmaatparástaadarvaakprávRNite

1.5.1.10
sá aarSeyámuktvaa&ha | brahmaNvadíti bráhma hya&gnistásmaadaaha brahmaNvadityaá ca vakSadíti tadyaá evai&táddevátaa aávoDhavaa aáha taá evai&tádaahaá ca vakSadíti

1.5.1.11
braahmaNaá asyá yajñásya praavitaára íti | ete vaí braahmaNaá yajñásyapraavitaáro ye& 'nUcaanaá ete hye&naM tanváta etá enaM janáyanti tádu tébhyo níhnute tásmaadaaha braahmaNaá asyá yajñásya praavitaára íti

1.5.1.12
asau maánuSa íti | tádimam maánuSaM hótaaraM právRNiité hotaa haiSá puraáthaitárhi hótaa

1.5.1.13
sa právRto hótaa | japati devátaa úpadhaavati yáthaanuSThyaá devébhyo vaSaTkuryaadyáthaanuSThyaá devébhyo havyaM váhedyáthaa na hváledeváM devátaa úpadhaavati

1.5.1.14
tátra japati etátattvaa deva savitarvRNata íti tátsavitaáram prasavaayópadhaavati sa hí devaánaam prasavitaa&gníM hotraayéti tádagnáye caivai&táddevébhyashca níhnute yadahaágre 'gnimaáha tádagnáye nihnuté 'tha yó devaánaaM hótaa tamágra aaha tádu devébhyo níhnute

1.5.1.15
sahá pitraá vaishvaanareNéti | sam\vatsaro vaí pitaá vaishvaanaráh- prajaápatistátsaMvatsaraáyaivai&tátprajaápataye níhnuté 'gne puúSanbR!haspate prá ca vada prá ca yajétyanuvakSyanvaá etádyakSyánbhavati tádaitaábhya evai&táddevátaabhyo níhnute yUyamánubrUta yUyáM yajatéti

1.5.1.16
vásUnaaM raataú syaama | rudraáNaamurvyaáyaaM svaadityaa áditaye syaamaanehása ítyete vaí trayaá devaa yadvásavo rudraá aadityaá etéSaamabhíguptau syaamétyevai&tádaaha

1.5.1.17
júSTaamadyá devébhyo vaácamudyaasamíti | júSTamadyá devébhyó 'nUcyaasamítyevai&tádaaha taddhi sámRddhaM yo júSTaM devébhyo 'nubrávat

1.5.1.18
júSTaam brahmábhya íti | júSTamadyá braahmaNebhyó 'nUcyaasamítyevai&tádaaha taddhi sámRddham yo juSTam braahmaNébhyo 'nubrávat

1.5.1.19
júSTaaM naraasháMsaayéti | prajaa vai nárastatsárvaabhyah- prajaábhya aaha taddhi sámRddhaM yáshca véda yáshca ná saadhvánvavocatsaadhvánvavocadítyeva vísRjyante yádadyá hotRvárye jihmaMcákSuh- paraápatat agniSTatpúnaraábhriyaajjaatávedaa vícarSaNiríti yáthaa yaanágre 'gniínhotraáya praávRNata te praádhanvannevaM yanmé 'tra pravareNaámaayi tánme púnaraápyaayayétyevai&tádaaha tátho haasyaitatpúnaraápyaayate

1.5.1.20
áthaadhvaryúM caagniídhaM ca sámmRshati | máno vaá adhvaryurvaagghótaa tanmánashcaivai&tadvaácaM ca sáMdadhaati

1.5.1.21
tátra japati | SáNmorviiráMhasaspaantvagníshca pRthivii caápashca vaájashcaáhashca raátrishcétyetaá maa devátaa aárttergopaayantvítyevai&tádaaha tásyo hi ná hvalaásti yámetaá devátaa aárttergopaayéyuh-

1.5.1.22
átha hotRSádanamupaávartate | sá hotRSádanaadékaM tR!NaM nírasyati nírastah- paraavásuríti puraavásurha vai naamaásuraaNaaM hótaa sa támevai&táddhotRSádanaannírasyati

1.5.1.23
átha hotRSádana úpavishati | idámahámarvaavásoh- sádane siidaamiítyarvaavásurvai naáma devaánaaM hótaa tásyaivai&tatsádane siidati

1.5.1.24
tátra japati vishvakarmastanUpaá asi maa mó doSiSTam maá maa hiMsiSTameSá vaaM loka ityúdaN^N^ejatyantaraa vaá etádaahavaníyaM ca gaárhapatyaM caaste tádu taábhyaaM níhnute maa mó doSiSTam maá maa hiMsiSTamíti táthaa hainametau ná hiMstáh-

1.5.1.25
áthaagnimiíkSamaaNo japati | víshve devaah- shaastána maa yathéha hótaa vRtó manávai yánniSádya prá me brUta bhaagadhéyaM yáthaa vo yéna pathaá havyamaá vo váhaaniíti yáthaa yébhyah- pakvaM syaattaánbrUyaadvánu maa shaasta yáthaa va aaharíSyaami yáthaa vah- parivekSyaamiítyevámevai&táddevéSu prashaásanamichaté 'nu maa shaasta yáthaa vo 'nuSThyaá vaSaTkuryaámanuSTyaá havyaM váheyamíti tásmaadeváM japati


1.5.2.1
agnirhótaa vettvagnérhotramíti agníridaM hótaa vettvítyevai&tádaahaagnérhotramíti tásyo hí hotraM véttu praavitramíti yajño vaí praavitraM véttu yajñamítyevai&tádaaha saadhú te yajamaana devateti saadhú te yajamaana devátaa yásya te 'gnirhotétyevai&tádaaha ghRtávatiimadhvaryo srúcamaásyasvéti tádadhvaryu prásauti sa yadékaamivaáha

1.5.2.2
yájamaana evá juhUmánu | yo& smaa araatiiyáti sá upabhR!tamánu sa yaddvé iva brUyaadyájamaanaaya dviSántam bhraátRvyam pratyudyaamínaM kuryaadattai&vá juhUmánvaadya& upabhR!tamánu sa yaddvé iva brUyaádattrá aadya&m pratyudyaamínaM kuryaattásmaadékaamivaivaa&ha

1.5.2.3
deváyuvaM vishvavaaraamíti | úpastautyevai&naametánmaháyatyeva yadaáha deváyuvaM vishvavaaraamitiíDaamahai devaáM iiDényaannamasyaáma namasyaa&nyájaama yajñíyaanitiíDaamahai taándevaanyá iiDényaa namasyaáma taanyé namasyaa& yájaama yajñíyaaníti manuSyaa& vaá iiDényaah- pitáro namasyaa& devaá yajñíyaah-

1.5.2.4
yaa vaí prajaá yajñé 'nanvaabhaktaah- | páraabhUtaa vai taá evámevai&tadyaá imaáh- prajaa áparaabhUtatstaá yajña aábhajati manuSyaa&nánu pashávo devaanánu váyaaMsyóSadhayo vánaspátayo yádidaM kíñcaivámu tatsárvaM yajña aábhaktam

1.5.2.5
taa vaá etaáh- | náva vyaáhRtayo bhavanti náveme púruSe praaNaá etaánevaa&sminnetáddadhaati tásmaannáva vyaáhRtayo bhavanti

1.5.2.6
yajñó ha devebhyó 'pacakraama | táM devaa ánvamantrayantaá nah-shRNuúpa na aávartasvéti só 'stu tathétyevá devaánupaávavarta ténopaávRttena devaá ayajanta téneSTvai&tádabhavanyádidáM devaáh-

1.5.2.7
sa yádaashraaváyati | yajñámevai&tadánumantrayata aá nah- shRnuúpa na aávartasvetyátha yátpratyaashraaváyati yajñá evai&tádupaávartaté 'stu tathéti ténopaávRttena rétasaa bhUténartvíjah- sampradaáyaM caranti yájamaanena paró 'kSM yáthaa pUrNapaatréNa sampradaáyaM cáreyurevámanenartvíjah- sampradaáyaM caránti tádvaacai&vai&tátsampradaáyaM caranti vaagghí yajño vaágu hi rétastádeténaivai&tátsampradaáyaM caranti

1.5.2.8
só 'nubrUhiítyevo&ktvaa&dhvaryuh- | naa&pavyaáharenno& eva hótaapavyaáharedaáshraavayatyadhvaryustádagniídhaM yajñá upaávartate

1.5.2.9
so& 'gninnaa&pavyaáharet | aá pratyaashraávaNaatpratyaáshraavayatyagniittatpunaradhvaryuM yajñá upaávartate

1.5.2.10
so 'dhvaryúrnaapavyaaharet | aa yajéti váktoryajétyevaa&dhvaryurhótre yajñáM sampráyachati

1.5.2.11
sa hótaa naa&pavyaáharet | aá vaSaTkaaraattáM vaSaTkaaréNaagnaáveva yónau réto bhUtáM siñcatyagnirvai yóniryajñásya sa tátah- prájaayata íti nú haviryajñé 'tha saumye& 'dhvaré

1.5.2.12
sa vai gráhaM gRhiitvaa&dhvaryuh- | naa&pavyaáharedo&paakáraNaadupaávartadhvamítyevaa&dhvaryúrudgaatR!bhyo yajñáM sampráyachati

1.5.2.13
tá udgaataáro naa&pavyaáhareyuh- | o&ttamaáyaa eSo&ttamétyevo&dgaataáro hótre yajñáM sampráyachanti

1.5.2.14
sa hótaa naa&pavyaáharet | aá vaSaTkaaraattáM vaSaTkaareNaagnaáveva yónau réto bhUtáM siñcatyagnirvai yóniryajñásya sa tátah- prájaayate

1.5.2.15
sa yáddha so& 'pavyaaháret | yáM yajñá upaavártate yáthaa pUrNapaatrám paraasiñcédeváM ha sa yájamaanam páraasiñcetsa yátra haivámRtvíjah- saMvidaanaá yajñéna cáranti sárvameva tátra kalpate na muhyati tásmaadevámevá yajñó bhartávyah-

1.5.2.16
taa vaá etaáh- | páñca vyaáhRtayo bhavantyo& shraavayaástu shraúSaDyája ye yájaamahe vaúSaDíti paáN^kto yajñah- paáN^ktah-pashuh- páñcartávah- saMvatsarásyaiSaíkaa yajñásya maatrai&Saá sampát

1.5.2.17
taásaaM saptádashaakSáraaNi | saptadasho vaí prajaápatih- prajaápatiryajñá eSaíkaa yajñásya maatrai&Saá sampat

1.5.2.18
o& shraavayéti vaí devaáh- | purovaatáM sasRjiré 'stu shraúSaDítyabhraáNi sámaplaavayanyajéti vidyútaM ye yájaamaha íti stanayitnúM vaSaTkaaréNaiva praávarSayan

1.5.2.19
sa yádi vR!STikaamah- syaát | yadiíSTyaa vaa yájeta darshapUrNamaasáyorvaivá brUyaadvR!STikaamo vaá asmiíti tátro adhvaryúM brUyaatpurovaatáM ca vidyútaM ca mánasaa dhyaayétyabhraáNi mánasaa dhyaayétyagniídhaM stanayitnúM ca varSáM ca mánasaa dhyaayéti hótaaraM sárvaaNyetaáni mánasaa dhyaayéti brahmaáNaM várSati haiva tátra yátraivámRtvíjah- saMvidaanaá yajñéna cáranti

1.5.2.20
o shraavayéti vaí devaáh- | viraájamabhyaájuhuvurástu shrauSaDíti vatsámupaávaasRjanyajetyúdajayanye yájaamaha ityúpaasiidanvaSaTkaaréNaivá viraájamaduhateyaM vaí viraáDasyai vaá eSa dóha eváM ha vaá asmaa iyáM viraaTsárvaaN^kaámaanduhe yá evámetáM viraájo dohaM véda


1.5.3.1
Rtávo ha vaí prayaajaáh- | tásmaatpáñca bhavanti páñca hyR&távah-

1.5.3.2
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- paspRdhira etásminyajñé prajaápatau pitári saMvatsáre 'smaákamayáM bhaviSyatyasmaákamayám bhaviSyatiíti

1.5.3.3
táto devaáh- | árcantah- shraámyantashcerurastá etaánprayaajaándadRshustaírayajanta taírRtuúntsaMvatsaram praájayannRtúbhyah- saMvatsaraátsapatnaanantáraayaMstásmaatprajayaáh- prajayaá ha vai naámaitadyátprayaajaa íti tátho evai&Sá etaírRtuúntsaMvatsaram práyajatyRtúbhyah- saMvatsaraátsapátnaanantáreti tásmaatprayaajaíryajate

1.5.3.4
te vaa aájyahaviSo bhavanti | vájro vaa aájyameténa vaí devaa vájreNaájyenartuúntsaMvatsaram praájayannRtúbhyah- saMvatsaraátsapátnaanantáraayaMstátho evai&Sá eténa vájreNaájyenartuúntsaMvatsaram prájayatyRtúbhyah- saMvatsaraátsapátnaanantáreti tásmaadaájyahaviSo bhavanti

1.5.3.5
etadvaí saMvatsarásya svam páyah- | yadaájyaM tatsvénaivai&nametatpáyasaa devaah- svya&kurvata tátho evai&nameSá etatsvénaiva páyasaa sviíkurute tásmaadaájyahaviSo bhavanti

1.5.3.5
sa yátraiva tíSThanprayaajébhya aashraaváyet | táta eva naápakraametsaMgraamo vaá eSá saMnídhiiyate yáh- prayaajairyájate yataro vai sáMyattayoh- paraajáyaté 'pa vai sáMkraamatyabhitaraámu vai jáyaN^kraamati tásmaadabhitaraámabhitaraámeva kraámedabhitaraámabhitaraamaáhutiirjuhuyaat

1.5.3.6
tádu táthaa ná kuryaat | yátraiva tíSThanprayaajébhya aashraaváyettáta eva naápakraamedyátro eva sámiddhatamam mányeta tadaáhutiirjuhuyaatsamiddhahoména hye&va sámRddhaa aáhutayah-

1.5.3.7
sá aashraávyaaha | samídho yajéti tádvasantaM sáminddhe sá vasantah- sámiddho 'nyaánRtUntsáminddha Rtávah- sámiddhaah- prajaáshca prajanaáyantyóSadhiishca pacanti tádveva khálu sárvaanRtUnníraahaátha yájayajétyevóttaraanaahaájaamitaayai jaamí ha kuryaadyattánUnápaataM yajéDo yajéti brUyaattásmaadyájayajétyevóttaraanaaha

1.5.3.8
sa vaí samídho yajati | vasanto vaí samídvasantámeva táddevaa ávRñjata vasantaátsapátnaanantáraayanvasantámevai&Sá etádvRN^kté vasantaátsapátnaanantáreti tásmaatsamídho yajati

1.5.3.9
átha tánUnápaataM yajati | griiSmo vai tánUnápaadgriiSmo hyaa&saám prajaánaaM tanUstápati griiSmámeva táddevaa ávRñjata griiSmaátsapátnaanantáraayaN^griiSmámevaiSa etádvRN^kté griiSmaátsapátnaanantáreti tásmaattánUnápaataM yajati

1.5.3.10
athéDo yajati | varSaa vaa íDa íti hí varSaa íDo yádidáM kSudráM sariisRpáM griiSmahemantaábhyaaM nítyaktam bhavati tádvarSaá iiDitámivaánnamichámaanaM carati tásmaadvarSaa íDo varSaá eva taddevaa ávRñjata varSaábhyah- sapátnaanantáraayanvarSaá u evai&Sá etádvRN^kté varSaábhyah- sapátnaanantáreti tásmaadíDo yajati

1.5.3.11
átha barhíryajati | sharadvaí barhiríti hí sharádbarhiryaá imaaóSadhayo griiSmahemantaábhyaaM nítyaktaa bhávanti taá varSaá vardhante taah- sharádi barhíSo rUpaM prástiirNaah- shere tá!smaacharádbarhíh- sharádameva táddevaa ávRñjata sharádah- sapátnaantáraayaMcharádamevai&Sá etádvRN^kté sharádah- sapátnaanantáreti tásmaadbarhíryajati

1.5.3.12
átha svaáhaasvaahéti yajati | ánto vaí yajñásya svaahaakaaró 'nta RtuúnaaM hemantó vasantaaddhí paraarddhyó 'ntenaiva tádántaM devaa ávRñjataántenaántaatsapátnaanantáraayannánteno evai&Sá etadántaM vRN^kté 'ntenaántaatsapátnaanantáreti tásmaatsvaáhéti yajati

1.5.3.13
tadvaá etát | vasantá evá hemantaátpunarasúretásmaaddhye&Sa púnrbhávati púnarha vaá asmíMloké bhavati yá evámetadvéda

1.5.3.14
sa vaí vyattu vetvíti yajati | ájaamitaayai jaamí ha kuryaadyádvyantuvyntvíti vaiva yájedvetuvettvíti vaa vyantvíti vai yóSaa vetvíti vR!Saa mithunámevai&tátprajánanaM kriyate tásmaadvyantu vetvíti yajati

1.5.3.15
átha caturthé prayaajé samaánayati barhíSi | prajaa vaí brahiiréta aájyaM tátprajaásvevai&tadrétah- sicyate téna rétasaa sikténemaáh- prajaah- púnarabhyaavártam prájaayante tásmaaccaturthéprayaajé samaánayati barhíSi

1.5.3.16
saMgraamo vaá eSa sáMnidhiiyate | yáh- prayaajairyájate yataraM vai sáMyattayormitrámaagáchati sá jayati tádetádupabhRtó 'dhi juhuúm mitramaágachati téna prájayati tásmaaccaturthé prayaajé samaánayati barhíSi

1.5.3.17
yájamaana evá juhUmánu | yo& smaa araatiiyáti sá upabhR!tamánuyájamaanaayaivai&táddviSántam bhraátRvyam balíM haarayatyattai&vá juhUmánvaadya& upabhR!tamánvattrá evai&tádaadya&m balíM haarayati tásmaaccaturthé prayaajé samaánayati

1.5.3.18
sa vaa ánavamRshantsamaánayati | sa yáddhaavamRSedyájamaanaM dviSataa bhraátRvyenaávamRshedattaáramaadye&naávamRshettásmaadánavamRshantsamaánayati

1.5.3.19
athóttaraaM juhUmádhyUhati | yájamaanamevai&tádviSati bhraátRvyé 'dhyUhatyattaáramaadyé 'dhyUhati tásmaadúttaraaM juhUmádhyUhati

1.5.3.20
devaá ha vaá Ucuh- | hánta víjitamevaánu sárvaM yajñáM saMsthaapáyaama yádi no 'surarakSasaányaasájeyuh- sáMsthita evá no yajñáM syaadíti

1.5.3.21
tá uttamé prayaajé | svaahaakaaréNaiva sárvaM yájñaM sámasthaapayantsvaáhaagnimíti tádaagneyamaájyabhaagaM sámasthaapayantsvaáhaa sómamíti tátsaumyamaájyabhaagaM sámasthaapayantsvaáhaagnimíti tadyá eSá ubhayátraacyutá aagneyáh- puroDaásho bhávati taM sámasthaapayan

1.5.3.22
átha yathaadevataM | svaáhaa devaá aajyapaa íti tátprayaajaanuyaajaantsámasthaapayanprayaajaanuyaajaa vaí devaá aajyapaá juSaaNó agniraájyasya vetvíti tádagníM sviSTakR!taM sámasthaapayannagnirhí sviSTakRtsá eSó 'vyetárhi táthaivá yajñaM sáMtiSTate yáthaivai&naM devaáh- samásthaapayaMstásmaaduttamé prayaaje svaáhaasvaahéti yajati yaávanti haviíMSi bhávanti vijitamevai&tadánu sárvaM yajñaM sáMsthaapayati tásmaadyadáta UrdhvaM víloma yajñé kriyéta na tadaádriyeta sáMsthito me yajña íti ha vidyaatsá haiSá yajñó yaatáyaamevaasa yáthaa váSaTkRtaM hutaM svaáhaakRtaM

1.5.3.23
té devaá akaamayanta | kathaM nvi&máM yajñam púnaraápyaayayemaáyaatayaamaanaM kuryaama tenaáyaatayaamnaa prácaremeti

1.5.3.24
sa yájjuhvaamaájyam párishiSTamaásiit | yéna yajñáM samásthaapayaMsténaivá yathaapUrváM haviíMSyabhya&ghaarayanpúnarevai&naani tadaapyaayayanna&yaatayaamaanyakurvannáyaatayaama hyaájyaM tásmaaduttamám prayaajámiSTvaá yathaapUrváM haviíMSyabhíghaarayati púnarevai&naani tadaápyaayayatyáyaatayaamaani karotyáyaatayaama hyaájyaM tásmaadyásya kásya ca havíSo 'vadyáti púnareva tádabhíghaarayati sviSTakR!ta eva tatpúnaraápyaayatyáyaatayaama karotyátha yadaá sviSTakR!te 'vadyáti na tátah- púnarabhíghaarayati no& hi tátah- kaáM caná havíSo 'gnaavaáhutiM hoSyanbhávati


1.5.4.1
sa vaí samídho yajati | praaNaa vaí samídhah- praaNaánevai&tatsáminddhe praaNairhya&yam púruSah- sámiddhastásmaadabhímRSéti brUyaadyádyupataapii syaatsa yádyuSNah- syaadai&va taávachaMseta sámiddho hi sa taávadbhávati yádyu shiitah- syaannaáshaMseta tátpraaNaánevaa&sminnetáddadhaati tásmaatsamídho yajati

1.5.4.2
átha tánUnápaataM yajati | réto vai tánUnápaadréta evai&tátsiñcati tásmaattánUnápaataM yajati

1.5.4.3
athéDo yajati | prajaa ghaa íDo yadaa vai rétah- siktáM prajaáyaté 'tha tádiiDitámivaánnamichámaanaM carati tatprai&vai&tájjanayati tásmaadíDo yajati

1.5.4.4
átha barhíryajati | bhUmaa vaí barhírbhUmaánamevai&tatprájanayati tásmaadbarhíryajati

1.5.4.5
átha svaáhaasvaahéti yajati | hemanto vaá RtUnaáM svaahaakaaró hemanto hii&maáh- prajaah- svaM váshamupanáyate tásmaaddhémanmlaáyantyóSadhayah- pra vánaspátiinaam palaashaáni mucyante pratitiraámiva váyaaMsi bhavantyadhastaraámiva váyaaMsi patanti vipatitalomeva paapah- púruSo bhavati hemanto hii&maáh- prajaah- svaM váshamupanáyate svaáha vai tamárdhaM kurute shriye& 'nnaádyaaya yásminnárdhe bhávati yá evámetadvéda

1.5.4.6
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- paspRdhire té daNDairdhánurbhirna vya&jayanta te haávijayamaanaa Ucurhánta vaacye&va bráhmanvijígiiSaamahai sa yó no vaácaM vyaáhRtaam mithunéna naa&nunikraámaatsa sárvam páraajayaataa átha sárvamítare jayaaníti tatheti devaá abruvaMsté devaa índramabruvanvyaáharéti

1.5.4.7
sa índro 'braviit | éko mamatyáthaasmaákameketiítare 'bruvaMstádu tánmithunámevaa&vindanmithunaM hyékashcaíkaa ca

1.5.4.8
dvaú mametiíndro 'braviit | áthaasmaákaM dve itiítare 'bruvaMstádu tánmithunámevaa&vindanmithunaMhi dvaú ca dvé ca

1.5.4.9
tráyo mametiíndro 'braviit | áthaasmaákaM tisra itiítare 'bruvaMstádu tánmithunámevaa&vindanmithunaM hi tráyashca tisráshca

1.5.4.10
catvaáro mametiíndro 'braviit | áthaasmaákaM cátasra itiítare 'bruvaMstádu tánmithunámevaa&vindanmithunaM hí catvaárashca cátasrashca

1.5.4.11
páñca mametiíndro 'braviit | táta ítare mithunaM naa&vindanno& h
yáta UrdhváM mithunamásti páñca pañcéti hye&vai&tádubháyam
bhávati tató 'suraah- sárvam páraajayanta sárvasmaaddevaa ásuraanajayantsárvasmaatsapátnaanásuraannírabhajan

1.5.4.12
tásmaatprathame prayaajá iSTé brUyaat | éko mametyékaa tásya yámahaM dveSmiíti yádyu ná dviSyaadyo& 'smaandvéSTi yáM ca vayáM dviSma íti brUyaat

1.5.4.13
dvau maméti dvitiíye prayaajé | dve tásya yo& 'smaandvéSTi yáM ca vayáM dviSma íti

1.5.4.14
tráyo maméti tRtiíye prayaajé | tisrastásya yo& 'smaandvéSTi yáM ca vayáM dviSma íti

1.5.4.15
catvaáro maméti caturthé prayaajé | cátasrastásya yo& 'smaandvesTi yáMca vayáM dviSma íti

1.5.4.16
páñca maméti pañcame prayaajé | na tásya kíM cana yo& 'smaandvéSTi yáM ca vayáM dviSma íti sa páñca pañcétyeva bhávanpáraabhavati táthaasya sárvaM sáMvRN^kte sárvasmaatsapátnaannírbhajati yá evámetadvéda


1.6.1.1
Rtávo ha vaí devéSu yajñé bhaagámiiSire | aá no yajñé bhajata maá no yajñaádantárgataástveva nó 'pi yajñé bhaaga íti

1.6.1.2
tadvaí devaa ná jajñuh- | tá Rtávo deveSvájaanatsvásuraanupaávartantaápriyaandevaánaaM dviSato bhraátRvyaan

1.6.1.3
té haitaámedhatúmedhaáM cakrire | yaámeSaametaámanushRNvánti kRSánto ha smaiva puúrve vápanto yánti lunantó 'pare mRNántah- sháshvaddhaibhyo 'kRSTapacyaá evaúSadhayah- pecire

1.6.1.4
tadvaí devaánaamaága aasa | kániiya innváto dviSándviSate& 'raatiiyati kímvetaavanmaatramúpajaaniita yáthedámito& 'nyathaásadíti

1.6.1.5
té hocuh- Rtuúnevaánumantrayaamahaa íti kenéti prathamaánevai&naanyajñé yajaaméti

1.6.1.6
sá haagníruvaaca | átha yanmaám puraá prathamaM yájatha kvaa&hám bhavaaniíti na tvaámaayátanaaccyaavayaama íti te yádRtuúnabhihváyamaanaa áthaagnímaayátanaannaácyaavayaMstásmaadagníracyuto ná ha vaá aayátanaaccyavate yásminnaayátane bhávati yá evámetámagnímacyutaM véda

1.6.1.7
té devaá agnímabruvan párehyenaaMstvámevaánumantrayasvéti sa hétyaagníruvaacá 'rtevó 'vidaM vaí vo devéSu yajñé bhaagamíti katháM no 'vida íti práthamaánevá vo yajñé yakSyantiíti

1.6.1.8
tá Rtávo 'gnímabruvan | aá vayaM tvaámasmaásu bhajaamo yó no devéSu yajñé bhaagamávida íti sá eSo& 'gnírRtuSvaábhaktah- samídho agne tánUnápaadagna íDo agne barhíragne svaáhaagnimityaábhakto ha vai tásyaam puNyakRtyaáyaaM bhavati yaámasya samaanóbruvaaNáh- karótyagnimáte ha vaá asmaa agnimánta Rtáva óSadhiih- pacantiidaM sárvaM yá evámetámagnímRtuSvaábhaktaM véda

1.6.1.9
tádaahuh- | yáduttamaánprayaajaánaavaaháyantyátha kásmaadenaanprathamaányajantiítyuttamaanhye&naanyajñe& 'vaákalpayanprathamaánvo yajaametyábruvaMstásmaaduttamaánaavaaháyanti prathamaányajanti

1.6.1.10
caturthéna vaí prayaajéna devaáh- | yajñámaapnuvaMstám pañcámena sámasthaapayannátha yadáta UrdhvamásaMsthitaM yajñásya svargámeva téna lokaM sámaashnuvata

1.6.1.11
té svargáM lokaM yántah- | asurarakSasébhya aasaN^gaádbibhayaáM cakrúste 'gním purástaadakurvata rakSoháNaM rákSasaamapahantaáramagníM madhyato& 'kurvata rakSoháNaM rákSasaamapahantaáramagním pashcaádakurvata rakSoháNaM rákSasaamapahantaáraM

1.6.1.12
sa yádyenaanpurástaat | asurarakSasaanyaásisaMkSannagníreva taanyápaahanrakSohaa rákSasaamapahantaa yádi madhyata aásisaMkSannagníreva taanyápaahanrakSohaa rákSasaamapahantaa yádi pashcaadaásisaMkSannagníreva taanyápaahanrakSohaa rákSasaamapahantaáta eváM sarvato& 'gníbhirgupyámaanaah- svargáM lokaM sámaashnuvata

1.6.1.13
tátho evai&Sá etát | caturthénaivá prayaajéna yajñámaapnoti tám pañcaména sáMsthaapayatyátha yadáta UrdhvamásaMsthitaM yajñásya svargámeva téna lokaM sámashnute

1.6.1.14
sa yádaagneyamaájyabhaagaM yájati | agnímevai&tátpurástaatkurute rakSoháNaM rakSasaamapahantaáramátha yádaagneyáh- puroDaáSo bhávatyagnímevai&tánmadhyatáh- kurute rakSoháNaM rákSasaamapahantaáramátha yádagníM sviSTakR!taM yájatyagnímevai&tátpashcaátkurute rakSoháNaM rákSasaamapahantaáraM

1.6.1.15
sa yádyenam purástaat | asurarakSasaányaasísaMkSantyaagnéreva taanyápahanti rakSohaa rákSasaamapahantaa yádi madhyatá asurarakSasaányaasísaMkSantyagníreva taanyápahanti rakSohaa rákSasaamapahantaa yádi pashcaádasurarakSasaányaasísaMkSantyagníreva taanyápahanti rakSohaa rákSasaamapahantaa sá eváM sarvato& 'gníbhirgupyámaanah- svargáM lokaM sámashnute

1.6.1.16
sa yádyenam purástaat | yajñásyaanuvyaahárettam práti brUyaanmúkhyaamaárttimaáriSyasyandhó vaa badhiró vaa bhaviSyasiítyetaa vai múkhyaa aárttayastáthaa haivá syaat

1.6.1.17
yádi madhyató yajñásyaanuvyaaháret | tam práti brUyaadaprajaá apashúrbhaviSyasiíti prajaa vaí pashávo mádhyaM táthaa haivá syaat

1.6.1.18
yádyantató yajñásyaanuvyaaháret | tam práti brUyaadápratiSThito dáridrah- kSipre& 'múM lokámeSyasiíti táthaa haivá syaattásmaaduha naa&nuvyaahaarii&va syaaduta hye&vaMvitpáro bhávati

1.6.1.19
saMvatsaráM ha vai prayaajairjáyañjayati | sá ha nve&vai&naM jayati yo& 'sya dvaáraaNi véda kiM hi sa taírgRhaíh- kuryaadyaánantarato ná vyavavidyaadyáthaasya te bhávanti tásya vasantá eva dvaáraM hemanto dvaáraM taM vaá etáM saMvatsaráM svargáM lokam prápadyate sárvaM vaí saMvatsarah- sárvaM vaá akSayyámeténa haasyaakSayyáM sukRtám bhavatyakSayyó lokáh-

1.6.1.19
tádaahuh- | kiMdevátyaanyaájyaaniíti praajaapatyaaniíti ha brUyaádanirukto vaí prajaápatirániruktaanyaájyaani taáni haitaáni yajamaanadevátyaanyeva yájamaano hye&va své yajñé prajaápatireténa hyu&ktaa Rtvíjastanváte táM janáyanti

1.6.1.20
sa aájyasyopastiírya | dvírhavíSo 'vadaayaáthopáriSTaadaájyasyaabhíghaarayati sai&Saájyena mishraáhutirhUyate yájamaanena haivai&Sai&tánmishraá hUyate yádi ha vaa ápi dUre sanyájate yadyántike yáthaa haivaánte satá iSTaM syaádeváM haivai&váM vidúSa iSTám bhavati yádyu haápi bahvi&va paapáM karóti no& haivá bahirdhaá yajñaádbhavati yá evámetadvéda


1.6.2.1
yajñéna vaí devaáh- | imaaM jítiM jigyuryai&SaamiyaM jítisté hocuh- katháM na idám manuSyai&ranabhyaarohyáM syaadíti té yajñásya rásaM dhiitvaa yáthaa mádhu madhukR!to nirdháyeyurvidúhya yajñaM yuúpena yopayitvaá tiro& 'bhavannátha yádenenaáyopayaMstásmaddyuúpo naáma tadvaá R!SiiNaamánushrutamaasa

1.6.2.2
yajñéna ha vaí devaáh- | imaaM jítiM jigyuryai&SaamiyaM jítisté hocuh- katháM na idám manuSyai&ranabhyaarohyáM syaadíti té yajñásya rásaM dhiitvaa yáthaa mádhu madhukR!to nirdháyeyurvidúhya yajñaM yuúpena yopayitvaá tiro& 'bhavanníti tamánveSTuM dadhrire

1.6.2.3
tércantah- shraámyantashceruh- | shrámeNa ha sma vai táddevaá jayanti yádeSaaM jáyyamaasárSayashca tébhyo devaá vaivá prarocayaáM cakrúh- svayáM vaivá dadhrire préta tádeSyaámo yáto devaáh- svargáM lokáM samaáshnuvatéti te kim prárocate kim prárocata íti cerurétpuroDaáshamevá kUrmám bhUtvaa sárpantaM téha sárva evá menire yaM vaí yajña íti

1.6.2.4
té hocuh- | ashvíbhyaaM tiSTha sárasvatyai tiSThéndraaya tiSThéti sá sasárpaivaa&gnáye tiSThéti tátastasthaavagnáye vaáasthaadíti támagnaávevá parigR!hya sarvahútamajuhavuraáhutirhídevaánaaM táta ebhyo yajñah- praárocata tamásRjanta támatanvata so& 'yám paro 'varáM yajñó 'nUcyate pitai&vá putraáya brahmacaaríNe

1.6.2.5
sa vaá ebhyastátpuro& 'daashayat | yá ebhyo yajñam praárocayattásmaatpurodaáshah- purodaásho ha vai naámaitadyátpuroDaásha íti sá eSá ubhayátraacyutá aagneyo& 'STaákapaalah- puroDaásho bhavati

1.6.2.6
sa ná paurNamaasáM havih- | naa&maavaasyámagniiSómiiya evá paurNamaasáM havíh- saaMnaayyámaamaavaasyáM yajñá evai&Sá ubhayatraávakLpto nédyajñaadáyaaniíti nve&vá purástaatpaurNamaasásya kriyáta evámvaamaavaasyásyaitannu tadyásmaadátra kriyate

1.6.2.7
yádyu enamupadhaávet | íSTyaa maa yaajayétyetáyaivá yaajayedyátkaamaa vaá etamR!Sayó 'juhavuh- sá ebhyah- kaámah- sámardhyata yátkaamo ha vaá eténa yajñéna yájate so& 'smai kaámah- sámRdhyate yásyai vai kásyai ca devátaayai havírgRhyáte 'gnau vai tásyai yuhvatyagnaá u céddhoSyantsyaatkímanyásyai devátaayaa aádishettásmaadagnáya evá

1.6.2.8
agnirvai sárvaa devátaah- | agnau hi sárvaabhyo devátaabhyo júhvati tadyáthaa sárvaa devátaa upadhaávedevaM tattásmaadagnáya evá

1.6.2.9
agnirvaí devaánaamaddhaatamaám | yam vaá addhaatamaam mányeta tamúpadhaavettásmaadagnáya evá

1.6.2.10
agnirvaí devaánaaM mRdúhRdayatamah- | yaM vaí mRdúhRdayatamam mányeta tamúpadhaavettásmaadagnáya evá

1.6.2.11
agnirvai devaanaaM nediSTham | yaM vai nediSThamupasartavyaanaam mányeta tamupadhaavettasmaadagnaya eva

1.6.2.12
sa yadiíSTiM kurviitá | saptádasha saamidheniiránubrUyaadupaaMshú devátaaM yajati taddhii&STirUpám mUrdhanvátyau yaajyaanuvaakye& syaátaaM vaártraghnaavaájyabhaagau viraájau saMyaajye&


1.6.3.1
tváSTurha vaí putráh- | tríshiirSaa SaDakSá aasa tásya triíNyeva múkhaanyaasustadyádeváMrUpa aása tásmaadvishvárUpo naáma

1.6.3.2
tásya somapaánamevaíkam múkhamaasa | suraapaáNamékamanyásmaa a
!shanaayaíkaM tamíndro didveSa tásya taáni shiirSaáNi prácicheda

1.6.3.3
sa yátsomapaánamaása | tátah- kapíñjalah- sámabhavattásmaatsábabhruká iva babhrúriva hi sómo raájaa

1.6.3.4
átha yátsuraapaáNamaása | tátah- kalavíN^kah- sámabhavattásmaatso& 'bhimaadyatká iva vadatyabhimaádyanniva hi súraam piitvaa vádati

1.6.3.5
átha yádanyásmaa áshanaayaása | tátastittírih- sámabhavattásmaatsá vishvárUpatama iva sántyeva ghRstokaá iva tvanmadhustokaá iva tvatparNeSvaáshcutitaa eváM rUpaM hi sa tenaáshanamaávayat

1.6.3.6
sa tváSTaa cukrodha | kuvínme putramávadhiidíti só 'pendrameva sómamaájahre sa yáthaayaM sómah- prásuta evamápendra evaa&sa

1.6.3.7
índro ha vaá iikSaáM cakre | idaM vaí maa sómaadantáryantiíti sa yáthaa báliiyaanábaliiyasa evamánupahUta eva yó droNakalashé shukra aása tám bhakSayaáM cakaara sá hainaM jihiMsa so& 'sya víSvaN^N^eva praaNébhyo dudraava múkhaaddhaivaa&sya ná dudraavaátha sárvebhyo 'nyébhyah- praaNébhyo 'dravattádadáh- sautraamaNiitiíSTistásyaaM tadvyaákhyaayate yáthainaM devaa ábhiSajyan

1.6.3.8
sa tváSTaa cukrodha kuvinmé 'nupahUtah- sómamababhakSadíti sásvayámevá yajñaveshasá cakre sa yó droNakalashé shukrah- párishiSTa aása tá pravartayaáM cakaaréndrashatrurvardhasvéti so&'gnímeva praápya sámbabhUvaantáraiva sámbabhUvétyu haíka aahuh- so& 'gniiSómaavevaa&bhisámbabhUva sárvaa vidyaah- sárvaM yáshah- sárvamannaádyaM sárvaaM shriíM

1.6.3.9
sa yadvártamaanah- samábhavat | tásmaadvRtró 'tha yádapaátsamábhavattásmaadáhistaM dánushca danaayuúshca maate&va ca pite&va ca párijagRhatustásmaaddaanava ítyaahuh-

1.6.3.10
átha yadábraviidíndrashatrurvardhasvéti | tásmaadu hainamíndra evá jaghaanaátha yáddha sháshvadávakSyadíndrasya shátrurvardhasvéti sháshvadu ha sá evéndramahaniSyat

1.6.3.11
átha yadábraviidvardhasvéti | tásmaadu ha smeSumaatrámevá tiryaN^várdhata ishumaatram praaN^ksó vaivaávaraM samudráM dadhaaváva puúrvaM sa yaávatsa aása sáhaiva taávadannaadá aasa

1.6.3.12
tásmai ha sma pUrvaahNé devaáh- | áshanamabhiháranti madhyándine manuSyaa& aparaahNé pitárah-

1.6.3.13
sa vaa índrastáthaivá nuttashcáran | agniiSómaa upamantrayaáM cakré 'gniiSomau yuvaM vai máma stho yuváyorahámasmi ná yuváyoreSa kíM cana kám ma imaM dásyuM vardhayatha úpa maávartethaamíti

1.6.3.14
taú hocatuh- | kímaaváyostátah- syaadíti taábhyaametámagniiSom iíyamékaadashakapaalam puroDaáshaM níravapattásmaadagniiSomiíya ékaadashakapaalah- puroDaásho bhavati

1.6.3.15
taávenamupaávavRtatuh- | taavánu sárve devaah- préyuh- sárvaa vidyaah- sárvaM yashah- sárvamannaádyaM sárvaa shriisténeSTvéndra etádabhavadyádidamíndra eSá u paurNamaasásya bándhuh- sa yó haiváM vidvaánpaurNamaaséna yájata etaáM haiva shríyaM gachatyevaM yásho bhavatyevámannaadó bhavati

1.6.3.16
tádveva khálu ható vRtráh- | sa yáthaa dR!tirníSpiita evaM sáMliinah- shishye yáthaa nírdhUtasakturbhastrai&vaM sáMliinah- shishye tamíndro 'bhyaádudraava haniSyán

1.6.3.17
sá hovaaca | maa nú me práhaarSiistvaM vai tádetárhyasi yádahaM vye&vá maa kuru maa&muyaá bhUvamíti sa vai mé 'nnamedhiíti tathéti táM dvedhaánvabhinattásya yátsaumyaM nya&ktamaása táM candrámasaM cakaaraátha yádasyaasurya&maása ténemaáh- prajaá udáreNaavidhyattásmaadaahurvRtrá eva tárhyannaada aasiidvRtrá etarhiítiidaM hi yádasaávaapUryáte 'smaádevai&tállokaadaápyaayaté 'tha yádimaáh- prajaa áshanamichánte 'smaá evai&tádvRtraáyodáraaya balíM haranti sa yó haivámetáM vRtrámannaadaM védaanaadó haivá bhavati

1.6.3.18
taá u haitaá devátaa Ucuh- | yaá imaá agniiSomaavanvaajagmurágniiSomau yuvaM vaí no bhUyiSThabhaájau stho yáyorvaamidáM yuváyorasmaánanvaábhajatamíti

1.6.3.19
taú hocatuh- | kímaaváyostátah- syaadíti yásyai kásyai ca devátaayai havírnirvápaaMstádvaam purástaadaájyasya yajaaníti tásmaadyásyai kásyai ca devátaayai havírnirvápanti tátpurástaadaájyabhaagaavagniiSómaabhyaaM yajanti tanná saumye& 'dhvare ná pashau yásyai kásyai ca devátaayai nirvápaaníti hyábruvan

1.6.3.20
sá haagníruvaaca | máyyevá vah- sárvebhyo juhvatu tádvo 'haM mayyaábhajaamiíti tásmaadagnau sárvebhyo devébhyo juhvati tasmaadaahuragnih- sárvaa devátaa íti

1.6.3.21
átha ha sóma uvaaca | maámevá vah- sárvebhyo juhvatu tádvo 'haM mayyaábhajaamiíti tásmaatsómaM sárvebhyo devébhyo juhvati tásmaadaahuh- sómah- sárvaa devátaa íti

1.6.3.22
átha yadíndre sárve devaástasthaanaáh- | tásmaadaahuríndrah- sárvaa devátaa índrashreSThaa devaa ítyetáddha vai devaástredhai&kadevátyaa abhavantsa yó haivámetadvédaikadhaá haiva svaánaaM shréSTho bhavati

1.6.3.23
dvayaM vaá idaM ná tRtiíyamasti | aardráM caiva shúSkaM ca yachúSkaM tádaagneyaM yádaardraM tátsaumyamátha yádidáM dvayámevaápya kímetaávatkriyata ítyagniiSómayorevaájyabhaagaavagniiSómayorupaaMshuyaajo& 'gniiSómayoh- puroDaásho yadáta ékatamenaive&daM sárvamaapnotyátha kímetaávatkriyata ítyagniiSómayorhaivai&taávatii víbhUtih- prájaatih-

1.6.3.24
suúrya evaa&gneyáh- | candrámaah- saumyó 'harevaa&gneyaM raátrih- saumyaa yá evaa&pUryáte 'rdhamaasah- sá aagneyo yo& 'pakSiíyate sá saumyáh-

1.6.3.25
aájyabhaagaabhyaamevá | sUryaacandramásaavaapnotyupaaMshuyaajénaivaa&horaatré aapnoti puroDaáshenaivaa&rdhamaasaávaapnotiítyu haíka aahuh-

1.6.3.26
tádu hovaacaásurih- | aájyabhaagaabhyaamevaáto yatamé vaa yatame vaa dvé aapnótyupaaMshuyaajénaivaáto 'horaatré aapnoti puroDaáshenaivaáto 'rdhamaasaávaapnoti sárvaM ma aaptámasatsárvaM jitaM sárveNa vRtráM hanaani sárveNa dviSántaM bhraátRvyaM hanaaniíti tásmaadvaá etaávatkriyata íti

1.6.3.27
tádaahuh- | kímidáM jaamí kriyate 'gniiSómayorevaájyasyaagniiSómayoh- puroDaáshasya yadánantarhitaM téna jaamiítyanéna ha tve&vaájaamyaájyasyétaram puroDaáshasyétaraM tádanyádivétaramanyádivétaram bhavatyR!camanuúcya juSaaNéna yajatyR!camanuúcyarcaá yajati tádanyádivétaramanyádivétaram bhavatyanéna ha tve&vaájaamyupaaMshvaájyasya yájatyuccaíh- puroDaáshasya sa yádupaaMshu tátpraajaapatyáM rUpaM tásmaattásyaanuSTúbhamanuvaakyaa&mánvaaha vaagghya&nuSTubvaagghí prajaápatih-

1.6.3.28
eténa vaí devaáh- | upaaMshuyaajéna yáMyamásuraaNaamákaamayanta támupatsárya vájreNa vaSaTkaaréNaaghnaMstátho evai&Sá eténopaaMshuyaajéna paapmaánaM dviSántam bhraátRvyamupatsárya vájreNa vaSaTkaaréNa hanti tásmaadupaaMshuyaajáM yajati

1.6.3.29
sa vaa R!camanuúcya juSaaNéna yajati tadánvimaá anyatarátodantaah- prajaah- prájaayanté 'sthi hyRgásthi hi dánto 'nyataráto hye&tadásthi karóti

1.6.3.30
athárcamanuúcyarcaá yajati | tadánvimaá ubhayátodantaah- prajaah- prájaayanté 'sthi hyRgásthi hi dánta ubhayáto hye&tadásthi karótyetaa vaá imaá dvayya&h- prajaá anyatarátodantaashcaivo&bhayátodantaashca sa yó haiváM vidvaánagniiSómayoh- prájaatiM yájati bahúrhaivá prajáyaa pashúbhirbhavati

1.6.3.31
sa vaí paurNamaasénopavatsyán | ná satraa súhita iva syaatténedámudáramasurya&M vlinaatyaáhutibhih- praatardaívameSá u paurNamaasásyopacaaráh-

1.6.3.32
sa vaí saMpratye&vópavaset | saMpratí vRtráM hanaani saMpratí dviSántam bhraátRvyaM hanaaniíti

1.6.3.33
sa vaa úttaraamevópavaset | sámiva vaá eSá kramate yáh- saMpratyu&pavásatyanáddhaa vai sáMkraantayoryadiítaro vétaramabhibhávatiítaro vétaramátha ya úttaraamupavásati yáthaa páraañcamaávRttaM saMpiMSyaadápratyaalabhamaanaM so& 'nyatoghaatye&va syaádevaM tadya úttaraamupavásati

1.6.3.34
sa vaí saMpratye&vópavaset | yáthaa vaá anyásya hatáM saMpiMSyaádevaM tadya úttaraamupavásati so& 'nyásyaivá kRtaanukaro& 'nyásyopaavasaayií bhavati tásmaadu saMpratye&vópavaset

1.6.3.35
prajaápaterha vaí prajaáh- sasRjaanásya | párvaaNi vísasraMsuh- sa vaí saMvatsará evá prajaápatistásyaitaáni párvaaNyahoraatráyoh- saMdhií paurNamaasií caamaavaásyaa cartumukhaáni

1.6.3.36
sa vísrastaih- párvabhih- | ná shashaaka sáMhaatuM támetaírhaviryajñaírdevaá abhiSajyannagnihotréNaivaa&horaatráyoh- saMdhii tatpárvaabhiSajyaMstatsámadadhuh- paurNamaaséna caivaa&maavaasyéna ca paurNamaasiíM caamaavaásyaaM ca tatpárvaabhiSajyaMstatsámadadhushcaaturmaasyaíreva&rtumukhaáni tatpárvaabhiSajyaMstatsámadadhuh-

1.6.3.37
sa sáMhitaih- párvaabhih- | idámannaádyamabhyúttasthau yádidám prajaápaterannaádyaM sa yó haiváM vidvaántsaMpratyu&pavásati saMpratí haivá prajaápateh- párva bhiSajyatyávati hainaM prajaápatih- sá evámevaa&nnaadó bhavati yá eváM vidvaántsaMpratyu&pavásati tásmaadu saMpratye&vópavaset

1.6.3.38
cákSuSii ha vaá eté yajñásya yadaájyabhaagau | tásmaatpurástaajjuhoti purástaaddhii&me cákSuSii tátpurástaadevai&taccákSuSii dadhaati tásmaadimé purástaaccákSuSii

1.6.3.39
uttaraardhápUrvaardhe haíke | aagneyamaájyabhaagaM júhvati dakSiNaardhápUrvaardhe saumyamaájyabhaagametátpurástaaccákSuSii dadhma íti vádantastádu tadaávijñaanyamiva haviíMSi ha vaá aatmaá yajñásya sa yádevá purástaaddhavíSaaM juhóti tátpurástaaccákSuSii dadhaati yátro evá sámiddhatam mányeta tadaáhutiirjuhuyaatsamiddhahoména hye&va sámRddhaa aáhutayah-

1.6.3.40
sa vaa R!camanuúcya juSaaNéna yajati | tásmaadimé asthántsatya&násthike cákSuSii aáshliSTe átha yadR!camanuúcyarcaa yájedásthi haivá kuryaanna cákSuh-

1.6.3.41
te vaá eté | agniiSómayorevá rUpámanvaáyatte yáchuklaM tádaagneyaM yátkRSNaM tátsaumyaM yádi vetaráthaa yádevá kRSNaM tádaagneyaM yáchuklaM tátsaumyaM yádeva viíkSate tádaagneyáM rUpaM shúSke iva hi viíkSamaaNasyaákSiNii bhávatah- shúSkamiva hyaa&gneyaMyádeva svapiti tátsaumyáM rUpámaardré iva hí suSupuSó 'kSiNii bhávata aardrá iva hi sóma aajarasáM ha vaá asmíM loke cákSuSmaanbhavati sácakSuramúSmiMloke sámbhavati yá evámetau cákSuSii aájyabhaagau véda


1.6.4.1
índro ha yátra vRtraáya vájram prajahaára | só 'baliiyaanmányamaano naa&stRSiítiiva bíbhyannilayaáM cakre sa páraah- paraáváto jagaama devaá ha vaí vidaáM cakrurhato vaí vRtro 'théndro nya&leSTéti

1.6.4.2
tamánveSTuM dadhrire | agnírdevátaanaaM híraNyastUpa R!SiiNaam bRhatii chándasaaM támagniránuviveda ténaitaaM raátriM sahaájagaama sa vaí devaánaaM vásurviiro hye&Saam

1.6.4.3
té devaá abruvan | amaa vaí no 'dya vásurvasati yó nah- praávaatsiidíti taábhyaametadyáthaa jñaatíbhyaaM vaa sákhibhyaaM vaa sahaágataabhyaaM samaanámodanam pácedajáM vaa tadáha maanuSáM havírdevaánaamevámaabhyaametátsamaanáM havirníravapannaindraagnaM dvaádashakapaalam puroDaáshaM tásmaadaindraagno dvaádashakapaalaM puroDaásho bhavati

1.6.4.4
sa índro 'braviit | yátra vaí vRtraáya vájram praáharaM tadvya&smaye sá kRshá ivaasmi na vaí medáM dhinoti yánmaa dhinávattánme kurutéti tathéti devaá abruvan

1.6.4.5
té devaá abruvan | na vaá imámanyatsómaaddhinuyaatsómamevaa&smai sámbharaaméti tásmai sómaM sámabharanneSa vai sómo raájaa devaánaamánnaM yáccandrámaah- sa yátraiSá etaaM raátriM ná purástaanná pashcaáddadRshe tádimáM lokamaágachati sá ihai&vaa&pashcaúSadhiishca právishati sa vaí devaánaaM vasvánnaM hye&SaaM tadyádeSá etaaM raátrimihaa&maa vásati tásmaadamaavaásyaa naáma

1.6.4.6
taM góbhiranuviSThaápya sámabharan | yadóSadhiiraáshnaMstadóSadhibhyo yádapó 'pibaMstádadbhyastámeváM saMbhR!tyaatácya tiivriikR!tya támasmai praáyachan

1.6.4.7
so 'braviit | dhinótyevá medaM ne&va tu máyi shrayate yáthedam máyi shráyaatai tathópajaaniitéti táM shRténaivaa&shrayan

1.6.4.8
tadvaá etát samaanámeva satpáya eva sadíndrasyaiva sattatpúnarnaánevaácakSate yadábraviiddhinóti méti tásmaaddadhyátha yádenaM shRténaivaáshrayaMstásmaachuútaM

1.6.4.9
sa yáthaaMshúraapyaáyet | evamaápyaayataápa paapmaánaM harimaáNamahataiSá u aamaavaasyásaa bándhuh- sa yó haiváM vidvaántsaMnáyatyeváM haivá prajáyaa pashúbhiraápyaayaté 'pa paapmaanaM hate tásmaadvai sáMnayet

1.6.4.10
tádaahuh- | naásomayaajii sáMnayetsomaahutirvaá eSaa saánavaruddhaásomayaajinastásmaannaásomayaajii sánayedíti

1.6.4.11
tádu sámevá nayet | nanvatraántareNa shushruma sómena nú maa yaajayataátha ma etádaapyaáyanaM sáMbhariSyathétyabraviidíti na vaí medáM dhinoti yánmaa dhinavattánme kurutéti tásmaa etádaapyaáyanaM sámabharaMstásmaadapyásomayaajii sámevá nayet

1.6.4.12
vaártraghnaM vaí paurNamaasám | índro hye&téna vRtramáhannáthaitádevá vRtrahátyaM yádaamaavaasyáM vRtraM hya&smaa etájjaghnúSa aapyaáyanamákurvan

1.6.4.13
tadvaá etádeva vaártraghnam | yátpaurNamaasamáthaiSá evá vRtro yáccandrámaah- sa yátraiSá etaaM raátriM ná purástaanná pashcaáddadRshe tádenameténa sárvaM hanti naa&sya kiM cana párishinaSTi sárvaM ha vaí paapmaánaM hanti ná paapmánah- kíM cana párishinaSTi yá evámetadvéda

1.6.4.14
taddhaíke | dRSTvópavasanti shvo no&detétyadó haivá devaánaamávikSiiNamánnam bhavatyáthaibhyo vayámitá upaprádaasyaama íti taddhi sámRddhaM yadákSiiNa eva puúrvasminnanne 'thaáparamánnamaagáchati sá ha bahvanná evá bhavatyásomayaajii tú kSiirayaajya&dó haiva sómo raájaa bhavati

1.6.4.15
átha yáthaivá puraá | kevaliiróSadhiirashnánti kévaliirapah- píbanti taah- kévalameva páyo duhra eva tádeSa vai sómo raájaa devaánaamannaM yáccandrámaah- sa yátraiSá etaaM raátriM ná purástaanná pashcaáddadRshe tádimáM lokamaágachati sá ihaa&pashcaúSadhiishca právishati tádenamadbhya óSadhibhyah- saMbhRtyaáhutibhyó 'dhi janayati sá eSa aáhutibhyo jaátah- pashcaáddadRshe

1.6.4.16
tadvaá etát | ávikSiiNamevá devaánaamannaádyam páriplavaté 'vikSiiNaM ha vaá asyaasmíMloké 'nnam bhávatyakSayyámamúSmiMloké sukRtaM yá evámetadvéda

1.6.4.17
tadvaá etaaM raátrim | devébhyo 'nnaádyam prácyavate tádimáM lokamaágachati té devaá akaamayanta kathaM nú na idam púnaraágachetkatháM na idam páraageva na práNashyedíti tadyá evá saMnáyanti teSvaáshaMsanta etá evá nah- saMbhR!tya prádaasyantiityaá ha vaá asmintsvá!shca níSTyaashca shaMsante yá evámetadvéda yo vaí paramátaaM gachati tásminnaáshaMsante

1.6.4.18
tadvaá eSá evéndrah- | yá eSa tápatyáthaiSá evá vRtro yáccandrámaah- mo& 'syaiSa bhraátRvyajanmeva tásmaadyadyápi puraa vídUramivoditó 'thainametaaM raátrimúpaiva nyaáplavate so& 'sya vyaáttamaápadyate

1.6.4.19
táM grasitvódeti | sa ná purástaanná pashcaáddadRshe grásate ha vaí dviSántam bhraátRvyámayamevaa&sti naa&sya sapátnaah- santiítyaahuryá evámetadvéda

1.6.4.20
táM nirdhiíya nírasyati | sá eSá dhiitáh- pashcaáddadRshe sa púnaraápyaayate sá etásyaivaa&nnaádyaaya púnaraápyaayate yádi ha vaá asya dviSanbhraátRvyo vaNijyáyaa vaa kénacidvaa sambhávatyetásya haivaa&nnaadyaaya púnah- sámbhavati yá evámetadvéda

1.6.4.21
taddhaíke | mahendraayéti kurvantiíndro vaá eSá puraá vRtrásya vadhaadátha vRtráM hatvaa yáthaa mahaaraajó vijigyaaná evám mahendro& 'bhavattásmaanmahendraayéti tadvíndraaye=tyevá kuryaadíndro vaá eSá puraá vRtrásya vadhaadíndro vRtráM jaghnivaaMstásmaadvíndraayétyevá kuryaat


1.7.1.1
sa vaí parNashaakháyaa vatsaánapaákaroti | tadyátparNashaakháyaa vatsaánapaakaróti yátra vaí gaayatrii sómamachaápatattádasyaa aahárantyaa apaadástaabhyaayátya parNam prácicheda gaayatryaí vaa sómasya vaa raájñastátpatitvaá parNo& 'bhavattásmaatparNo naáma tadyádevaátra sómasya nya&ktaM tádihaápyasadíti tásmaatparNashaakháyaa vatsaánapaákaroti

1.7.1.2
tamaáchinatti | iSé tvorje tvéti vR!STyai tádaaha yadaáheSe tvétyUrje tvéti yó vRSTaadUrgráso jaáyate tásmai tádaaha

1.7.1.3
átha maatR!bhirvatsaántsamávaarjanti | sá vatsaM shaákhayópaspRshati vaayáva sthétyayaM vaí vaayuryo& 'yam pávata eSa vaá idaM sárvam prápyaayati yádidaM kíM ca várSatyeSa vaá etaásaam prapyaayayitaa tásmaadaaha vaayáva sthétyupaayáva sthétyu haíka aahuruúpa hí dvitiiyó 'yatiíti tádu táthaa ná brUyaat

1.7.1.4
átha maatRNaamékaaM shaákhayopaspRshati | vatséna vyaakR!tya devó vah- savitaa praárpayatvíti savitaa vaí devaánaam prasavitaá savitR!prasUtaa yajñaM sámbharaaníti tásmaadaaha devó vah- savitaa praárpayatvíti

1.7.1.5
shréSThatamaaya kármaNa íti | yajño vai shréSThatamaM kárma yajñaáya hi tásmaadaaha shréSThatamaaya kármaNa íti

1.7.1.6
aápyaayadhvamaghnyaa índraaya bhaagamíti | tadyáthaivaa&do devátaayai havírgRhNánnaadishátyevámevaitáddevátaayaa aádishati yadaahaápyaayadhvamaghnyaa índraaya bhaagamíti

1.7.1.7
prajaávatiiranamiivaá ayakSmaa íti | naátra tiróhitamivaasti maá va stená iishata maa&gháshaMsa íti maá vo naaSTraa rákSaaMsiishatétyevai&tádaaha dhruvaá asmingópatau syaata bahviirityánapakramiNyo 'sminyájamaane bahvya&h- syaatétyevai&tádaaha

1.7.1.8
áthaahavaniiyaagaarásya vaa purástaat | gaarhapatyaagaarásya vaa shaákhaamúpagUhati yájamaanasya pashuúnpaahiíti tadbráhmaNaivai&tadyájamaanasya pashUnpáridadaati gúptyai

1.7.1.9
tásyaam pavítraM karoti | vásoh- pavítramasiíti yajño vai vásustásmaadaaha vasoh- pavítramasiíti

1.7.1.10
átha yavaágvaitaaM raátrimagnihotráM juhoti | aádiSTaM vaá etáddevátaayai havírbhavati yatpáyah- sa yatpáyasaa juhuyaadyáthaanyásyai devátaayai havírgRhiitaM tádanyásyai juhuyaádevaM tattásmaadyavaágvaitaaM raátrimagnihotráM juhoti júhvatyagnihotramúpakLptokhaá bhavatyáthaahópasRSTaam prábrUtaadéti yadaa praahópasRSTéti

1.7.1.11
áthokhaamaádatte dyaúrasi pRthivya&siityúpastautyevai&naametányaháyatyeva yadaáha dyaúrasi pRthivya&siíti maataríshvano gharmo& 'siiti yajñámevai&tátkaroti yáthaa gharmám pravRñjyaádevam právRNakti vishvádhaa asi paraméNa dhaámnaa dR!Mhasva maá hvaaríti dR!Mhatyevai&naametadáshithilaaM karoti maá te yajñápatirhvaarSiidíti yájamaano vaí yajñápatistadyájamaanaayaivai&tadáhvalaamaáshaaste

1.7.1.12
átha pavítraM nídadhati | tadvai praaN^nidadhyaatpraácii hí devaánaaM digátho údagúdiicii hí manuSyaa&NaaM dígayaM vaí pavítraM yo& 'yam pávate so& 'yámimaáMllokaáMstiryaN^N^anupavate tásmaadúdaN^nidadhyaat

1.7.1.13
tadyáthaivaa&dáh- | sómaM raájaanam pavítreNa sampaaváyantyevámevai&tatsámpaavayatyudiiciínadashaM vai tátpavítram bhavati yéna tatsómaM raájaanaM sampaaváyanti tásmaadúdaN^nidadhyaat

1.7.1.14
tannídadhaati | vásoh- pavítramasiíti yajño vai vasustásmaadaaha vásoh- pavítramasiíti shatádhaaraM sahásradhaaramityúpastautyevai&nadetánmaháyatyeva yadaáha shatádhaaraM sahásradhaaramíti

1.7.1.15
átha vaacaMyamó bhavati aá tisRNaaM dógdhorvaagvaí yajñó 'vikSubdho yajñáM tanavaa íti

1.7.1.16
tádaaniiyámaanamabhímantrayate | devástvaa savitaá punaatu vásoh- pavítreNa shatádhaareNa supvéti tadyáthaivaa&dah- sómaM raájaanam pavítreNa sampaaváyantyevámevai&tatsámpaavayati

1.7.1.17
áthaaha kaámadhukSa íti amUmíti saá vishvaáyurityátha dvitiíyaam pRchati kaámadhukSa ítyamUmíti saá vishvákarmetyátha tRtiíyaam pRchati kaámadhukSa ítyamUmíti saá vishvádhaayaa íti tadyátpRcháti viiryaa&Nyevaa&svetáddadhaati tisró dogdhi tráyo vaá imé lokaá ebhyá evai&nadetállokébhyah- sámbharatyátha kaámaM vadati

1.7.1.18
áthottamaáM dohayitvaá | yéna doháyati paátreNa tásminnudastokámaaniíya palyáN^ya pratyaánayati yadátra páyasó 'haayi tádihaápyasadíti rásasyo caivá sarvatvaáyedaM hí yadaa várSatyathaúSadhayo jaayanta óSadhiirjagdhvaa&páh- piitvaa táta eSa rásah- sámbhavati tásmaadu rásasyo caivá sarvatvaáya tádudvaasyaátanakti tiivriíkarotyevai&nadetattásmaadudvaasyaátanakti

1.7.1.19
aátanakti | índrasya tvaa bhaagaM sómenaátanacmiíti tadyáthaivaa&dó devátaayai havírgRhNánnaadishátyevámevai&táddevátaayaa aádishati yadaahéndrasya tvaa bhaagamíti sómenaátanacmiíti svadáyatyevai&nadetáddevébhyah-

1.7.1.20
áthodakávatottaanéna paátreNaápidadhaati | nédenadupáriSTaannaaSTraa rákSaaMsyavamR!shaaníti vájro vaa aápastadvájreNaivai&tánnaaSTraa rákSaaMsyató 'pahanti tásmaadudakávatottaanéna paátreNaápidadhaati

1.7.1.21
só 'pidadhaati | víSNo havyáM rakSéti yajño vai víSNustádyajñaáyaivai&táddhavih- páridadaati gúptyai tásmaadaaha víSNo havyáM rakSéti


1.7.2.1
RNáM ha vaí jaayate yó 'sti | sa jaáyamaana evá devébhya R!Sibhyah- pitR!bhyo manuSye&bhyah-

1.7.2.2
sa yádeva yájeta | téna devébhya RNáM jaayate taddhye&bhya etátkaróti yádenaanyájate yádebhyo juhoti

1.7.2.3
átha yádevaa&nubruviitá | tená 'rSibhya RNáM jaayate taddhye&bhya etátkarotyR!SiiNaaM nidhigopa íti hya&nUcaanámaahúh-

1.7.2.4
átha yádevá prajaámichéta | téna pitR!bhya RNáM jaayate taddhye&bhya etátkaróti yádeSaaM saMtataávyavachinnaa prajaa bhávati

1.7.2.5
átha yádevá vaasáyate | téna manuSye&bhya RNáM jaayate taddhye&bhya etátkaróti yádenaanvaasáyate yádebhyó 'shanaM dádaati sa yá etaáni sárvaaNi karóti sá kRtákarmaa tásya sárvamaaptaM sárvaM jitáM

1.7.2.6
sa yéna devébhya RNaM jaáyate | tádenaaMstadávadayate yadyájaté 'tha yádagnaú juhóti tádenaaMstadávadayate tásmaadyatkíM caagnau júhvati tádavadaánaM naáma

1.7.2.7
tadvaí caturavattám bhavati | idaM vaá anuvaakyaátha yaajyaátha vaSaTkaaró 'tha saá devátaa caturthii yásyai devátaayai havirbhávatyevaM hí devátaa avadaánaanyanvaáyattaa avadaánaani vaa devátaa anvaáyattaanyátiriktaM ha tádavadaánaM yátpañcamaM kásmaa u hi tádavadyettásmaaccaturavattám bhavati

1.7.2.8
uto& pañcaavattámevá bhavati | paáN^kto yajñaM paáN^ktah- pashuh- páñca 'rtávah- saMvatsarásyaiSo& pañcaavattásya sampádbahúrhaivá prajáyaa pashúbhirbhavati yásyaiváM vidúSah- pañcaavattáM kriyáta etáddha nve&va prájñaataM kaúrupaañcaalaM yáccaturavattaM tásmaaccaturavattám bhavati

1.7.2.9
sa vaí yaavanmaatrámivaivaávadyet maanuSáM ha kuryaadyánmahádavadyedvyR&ddhaM vai tádyajñásya yánmaanuSaM nedvyR&ddhaM yajñé karávaaNiiti tásmaadyaavanmaatrámivaivaávadyet

1.7.2.10
sa aájyasyopastiírya | dvírhavíSo 'vadaayaáthopáriSTaadaájyasyaabhíghaarayati dve vaa aáhutii somaahutírevaa&nyaa&jyaahutíranyaa táta eSaa kévalii yátsomaahutiráthaiSaa&jyaahutiryáddhaviryajño yátpashustadaájyamevai&tátkaroti tásmaadubhayáta aájyam bhavatyetadvai júSTaM devaánaaM yadaájyaM tajjúSTamevai&táddevébhyah- karoti tásmaadubhayáta aájyam bhavati

1.7.2.11
asau vaá anuvaakye&yáM yaajyaa& | té ubhe yóSe táyormithunámasti vaSaTkaará eva tadvaá eSá evá vaSaTkaaro yá eSa tápati sá udyánnevaa&muúmaadhedrávatyastaM yánnimaamádhidravati tádeténa vR!SNemaam prájaatim prájaayete yai&nayoriyam prájaatih-

1.7.2.12
so 'nuvaakyaa&manuúcya | yaajyaa&manudrútya pashcaadváSaTkaroti pashcaadvaí pariítya vR!Saa yóSaamádhidravati tádene ubhé purástaatkRtvaa vR!SNaa vaSaTkaareNaádhidraavayati tásmaadu sahá vaivá vaSaTkaaréNa juhuyaadváSaTkRte vaa

1.7.2.13
devapaatraM vaá eSa yádvaSaTkaaráh- | tadyáthaa paátra uddhR!tya prayáchedevaM tadátha yátpuraá vaSaTkaaraájjuhuyaadyáthaadho bhuúmau nídigdhaM tádamuyaa syaádevaM tattásmaadu sahá vaivá vaSaTkaaréNa juhuyaadváSaTkRte vaa

1.7.2.14
tadyáthaa yónau rétah- siñcét | evaM tadátha yátpuraá vaSaTkaaraájjuhuyaadyáthaa yónau rétah- siktaM tádamuyaa syaádevaM tattásmaadu sahá vaivá vaSaTkaaréNa juhuyaadváSaTkRte vaa

1.7.2.15
asau vaá anavaakye&yáM yaajyaa& | saa vaí gaayatrii&yáM triSTúbasau sa vaí gaayatriimánvaaha tádamuúmanubrúvannasau hya&nuvaakye&maamánvaaheyaM hí gaayatrií

1.7.2.16
átha triSTúbhaa yajati | tádanáyaa yájanniyaM hí yaajyaa&múSyaa ádhi váSaTkarotyasaá u hí triSTuptádene sayújau karoti tásmaadime sámbhuñjaate anáyoránu sambhogámimaah- sárvaah- prajaa ánu sámbhuñjate

1.7.2.17
sa vaá aN^kháyannivaivaa&nuvaa&kyaamánubrUyaat | asau hya&nuvaakyaa& bRhaddhya&sau baárhataM hi tádrUpáM kSiprá evá yaajya&yaa tvareteyaM hí yaajyaa& rathantaráM hiiyaM raáthantaraM hi tádrUpaM hváyati vaá anuvaákyayaa práyachati yaajya&yaa tásmaadanuvaakyaa&yai rUpaM húve hávaamaha aágachedám barhíh- siidéti yaddhváyati hi táyaa práyachati yaajya&yaa tásmaadyaajyaa&yai rUpáM viihí havírjuSásva haviraávRSaaya svaaddhi píba préti yatpra hi táyaa yachati

1.7.2.18
saa yaá purástaallakSaNaá | saanuvaakyaa& syaadasau hya&nuvaakyaa& tásyaa amúSyaa avástaallákSma candrámaa nákSatraaNi sUryáh-

1.7.2.19
átha yo&páriSTaallakSaNaa | saá yaajyaa& syaadiyaM hí yaajyaa& tásyaa asyaá upáriSTaallakSmaúSadhayo vánaspátaya aápo 'gnírimaáh- prajaáh-

1.7.2.20
saá ha nve&va sámRddhaanuvaakyaa& | yásyai prathamaátpadaáddevátaamabhivyaahárati so& eva sámRddhaa yaajyaa& yásyaa uttamaátpadaáddevátaayaa ádhi vaSaTkaróti viirya&M vaí devatá 'rcastádubhayáta evai&tádviirye&Na parigR!hya yásyai devátaayai havirbhávati tásyai práyachati

1.7.2.21
sa vai vaugíti karoti | vaagvaí vaSaTkaaro vaagréto réta evai&tátsiñcati SaDítyRtávo vai SaTtadRtúSvevai&tadrétah- sicyate tádRtávo rétah- siktámimaáh- prájaah- prájanayanti tásmaadevaM váSaTkaroti

1.7.2.22
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- prajaápateh- pitúrdaayamúpeyuretaávevaa&rdhamaasau yá evaa&pUryáte táM devaá upaáyanyo& 'pakSiiyáte tamásuraah-

1.7.2.23
té devaá akaamayanta | kathaM nvi&mamápi sáMvRñjiimahi yo& 'yámasuraaNaamíti té 'rcantah- shraámyantashcerustá etáM haviryajñáM dadRshuryáddarshapUrNamaasau taábhyaamayajanta taábhyaamiSTvai&tamápi sámavRñjata

1.7.2.24
yá eSó 'suraaNaamaásiit | yadaa vaá etaá ubhaú pariplávete átha maáso bhavati maasasháh- saMvatsarah- sárvaM vaí saMvatsarah- sárvameva táddevaa ásuraaNaaM sámavRñjata sárvasmaatsapátnaanásuraannírabhajantsárvamvevai&Sá etátsapátnaanaaM sáMvRN^kte sárvasmaatsapátnaannírbhajati yá evámetadvéda

1.7.2.25
sa yó devaánaamaásiit | sa yavaáyuvata hi téna devaa yó 'suraaNaaM só 'yavaa na hi tenaásuraa áyuvata

1.7.2.26
átho itaráthaahuh- yá evá devaánaamaásiitsó 'yavaa na hi tamásuraa áyuvata yó 'suraaNaaM sa yavaáyuvata hi táM devaah- sábdamáhah- ságaraa raátriryavyaa maásaah- sumékah- saMvatsarah- svéko ha vai naámaitadyátsuméka íti yávaa ca hi vaa áyavaa yavétiivaátha yénaitéSaaM hótaa bhávati tádyaavihotramityaácakSate


1.7.3.1
yajñéna vaí devaáh- | dívamupódakraamannátha yo& 'yáM deváh- pashUnaamiiSTe sá ihaa&hiiyata tásmaadvaastavya& ítyaahurvaástau hí tadáhiiyata

1.7.3.2
sa yénaivá devaa dívamupodákraaman | téno evaárcantah- shraámyantashcerurátha yo& 'yáM deváh- pashUnaamiíSTe yá ihaáhiiyata

1.7.3.3
sá aikSata | áhaasyá haantáryantyu maa yajñaadíti so& 'nuúccakraama sa aáyatayottaratá upótpede sá eSá sviSTakR!tah- kaaláh- 1.7.3.té devaá abruvan | maa vísrakSiiríti te vaí maa yajñaanmaa&ntárgataáhutim me kalpayatéti tathéti sa sámabRhatsa naa&syatsa na káM canaa&hinat

1.7.3.4
té devaá abruvan | yaávanti no haviíMSi gRhiitaanyábhUvantsárveSaaM téSaaM hutamúpajaaniita yáthaasmaa aáhutiM kalpáyaamétí

1.7.3.5
te 'dhvaryúmabruvan | yathaapUrváM haviíMSyabhíghaarayaíkasmaa avadaánaaya púnaraapyaayayaáyaatayaamaani kuru táta ékaikamavadaánamávadyétí

1.7.3.6
so 'dhvaryúh- | yathaapUrváM haviíMSyabhyaghaarayadékasmaa avadaánaaya púnaraápyaayayadáyaatayaamaanyakarottáta ékaikamavadaánamávaadyattásmaadvaastavya& ítyaahurvaástu hi tádyajñásya yáddhutéSu havíh-Su tásmaadyásyai kásyai ca devátaayai havírgRhyáte sarvátraivá sviSTakR!danvaábhaktah- sarvátra hye&vai&naM devaá anvaábhajan

1.7.3.7
tadvaá agnáya íti kriyate | agnirvai sá devastásyaitaáni naámaani sharva íti yáthaa praacyaá aacákSate bhava íti yáthaa baahiikaáh- pashUnaam pátii rudro& 'gniríti taányasyaáshaantaanyevétaraaNi naámaanyagnirítyevá shaantátamaM tásmaadagnáya íti kriyate sviSTakR!ta íti

1.7.3.8
té hocuh- | yattváyyamutra satyáyakSmahi tánnah- svi&STaM kurvíti tádebhyah- svi&STamakarottásmaatsviSTakR!ta íti

1.7.3.9
so 'nuvaakyaa&manuúcya sámpashyati | ye táthaagníM sviSTakR!tamáyaaDagníragnéh- priyaa dhaámaaniíti tádaagneyamaájyabhaagamaahaáyaaTsómasya priyaa dhaámaaniíti tátsaumyamaájyabhaagamaahaáyaaDagnéh- priyaa dhaámaaniíti tadyá eSá ubhayátraacyutá aagneyáh- puroDaásho bhávati támaaha

1.7.3.10
átha yathaadevatám | áyaaDdevaánaamaajyapaánaam priyaa dhaámaaniíti tátprayaajaánuyaajaánaaha prayaajaanuyaajaa vaí devaá aajyapaa yákSadagnerhótuh- priyaa dhaámaaniíti tádagniM hótaaramaaha tádasmaa étaaM devaa aáhutiM kalpayitvaáthainenaitadbhuúyah- sámashaamyanpriyá enaM dhaámannúpaahvayanta tásmaadevaM sáMpashyati

1.7.3.11
taddhaíke | devátaam puúrvaaM kurvantyayaaTkaaraádagnérayaaTsómasyaayaaDíti tádu táthaa ná kuryaadvíloma ha té yajñé kurvanti yé devátaam puúrvaaM kurvántyayaaTkaaraádidaM hí prathamámabhivyaahárannayaaTkaarámevaa&bhivyaahárati tásmaadayaaTkaarámeva puúrvaM kuryaat

1.7.3.12
yákSatsvám mahimaánamíti | yátra vaá adó devátaa aavaaháyati tadápi svám mahimaánamaávaahayati tadátah- praaN^nyai& kíM cana svaáya mahimna íti kriyate tadátra tám priiNaati tátho haasyaiSó 'moghaayaávaahito bhavati tásmaadaaha yákSatsvám mahimaánamiti

1.7.3.13
aá yajataaméjyaa íSa íti | prajaa vaa iSastaá evai&tádyaayajuúkaah- karoti taá imaáh- prajaa yájamaanaa arcantyah- shraámyantyashcaranti

1.7.3.14
só adhvaraá jaatávedaa juSátaaM haviríti | tádyajñásyaivai&tatsámRddhimaáshaaste yaddhí devaá havírjuSánte téna hí mahajjáyati tásmaadaaha juSátaaM haviríti

1.7.3.15
tadyádete átra | yaajyaanuvaakye& ávakLptatame bhávatastRtiiyasavanaM vaí sviSTakR!dvaishvadevaM vaí tRtiiyasavanám pipriihi devaáM usható yaviSTheti tádanuvaakyaa&yai vaishvadevamágne yádadyá vishó adhvarásya hotaríti tádyaajyaa&yai vaishvadevaM tadyádeté eváMrUpe bhávatasténo eté tRtiiyasavanásya rUpaM tásmaadvaá ete átra yaajyaanuvaakye& ávakLptatame bhavatah-

1.7.3.16
te vaí triSTúbhau bhavatah- | vaástu vaá etádyajñásya yátsviSTakR!daviiryaM vai vaástvindriyáM viirya&M triSTúbindriyámevai&tádviirya&M vaástau sviSTakR!ti dadhaati tásmaattriSTúbhau bhavatah-

1.7.3.17
uto& anuSTúbhaavevá bhavatah- | vaástvanuSTubvaástu sviSTakRdvaástaavevai&tadvaástu dadhaati pésukaM vai vaástu písyati ha prajáyaa pashúbhiryásyaiváM vidúSo 'nuSTúbhau bhávatah-

1.7.3.18
tadu ha bhaallavéyah- | anuSTúbhamanuvaakyaa&M cakré triSTubhaM yaajyaa&metádubháyam párigRhNaamiíti saráthaatpapaata sá patitvaá baahumápi shashre sa párimamRshe yatkimákaraM tásmaadidamaápadíti sá haitádevá mene yadvíloma yajñé 'karamíti tásmaanna víloma kuryaatsáchandasaavevá syaataamubhé vaivaa&nuSTúbhaa ubhé vaa triSTúbhau

1.7.3.19
sa vaá uttaraardhaádavadyáti | uttaraardhé juhotyeSaa hye&tásya devásya diktásmaaduttaraardhaádavadyátyuttaraardhé juhotyetásyai vaí disha údapadyata taM táta evaa&shamayaMstásmaaduttaraardhaádavadyátyuttaraardhé juhoti

1.7.3.20
sa vaá abhyardhá ivétaraabhya aáhutibhyo juhoti | ítaraa aáhutii:h- pashávo 'nuprájaayante rudríyah- sviSTakR!drudríyeNa pashUnprásajedyadítaraabhiraáhutibhih- saMsR!jette& 'sya gRhaáh- pasháva upamuúryamaaNaa iiyustásmaadabhyardhá ivétaraabhya aáhutibhyo juhoti

1.7.3.21
eSa vai sá yajñáh- | yéna táddevaa dívamupodákraamanneSá aahavaniiyó 'tha yá ihaáhiiyata sa gaárhapatyastásmaadetaM gaárhapatyaatpraáñcamúddharanti

1.7.3.22
taM vaá aSTaasú vikrameSvaádadhiita | aSTaákSaraa vaí gaayatrií gaayatryai&vai&taddívamupótkraamati

1.7.3.23
ekaadashasvaádadhiita | ékaadashaakSaraa vaí triSTuptriSTúbhaivai&taddívamupótkraamati

1.7.3.24
dvaadashasvaádadhita | dvaádashaakSaraa vai jágatii jágatyaivai&taddívamupótkraamati naátra maatraa&sti yátraivá svayam mánasaa mányeta tadaádadhiita sa yadvaa ápyalpakámiva praáñcamuddhárati ténaiva dívamupótkraamati

1.7.3.25
tádaahuh- | aahavaniíye haviíMSi shrapayeyuráto vaí devaa dívamupodákraamaMsténo evaárcantah- shraámyantashcerustásminhaviíMSi shrapayaama tásminyajñáM tanavaamahaa ítyapaskhalá iva ha sá havíSaaM yadgaárhapatye shrapáyeyuryajñá aahavaniíyo yajñé yajñáM tanavaamahaa íti

1.7.3.26
uto& gaárhapatya evá shrapayanti | aahavaniíyo vaá eSa na vaá eSa tásmai yádasminnáshRtaM shrapáyeyustásmai vaá eSa yádasmiMchUtáM juhuyurityáto yataráthaa kaamáyeta táthaa kuryaat

1.7.3.27
sá haiSá yajñá uvaaca | nagnátaaya vaí bibhemiíti kaá te 'nagnatétyabhíta evá maa páristRNiiyuríti tásmaadetádagnímabhítah- páristRNanti tR!SNaayaa vaí bibhemiíti kaá te tR!ptiríti braahmaNásyaiva tR!ptimánutRpyeyamíti tásmaatsáMsthite yajñé braahmaNaM tárpayitavaí brUyaadyajñámevai&táttarpayati


1.7.4.1
prajaápatirha vai svaáM duhitáramabhídadhyau | dívaM oSásaM vaa mithunye&nayaa syaamíti taaM sámbabhUva

1.7.4.2
tadvaí devaánaamaága aasa | yá itthaM svaáM duhitáramasmaákaM svásaaraM karotiíti

1.7.4.3
té ha devaá Ucuh- | yo& 'yáM deváh- pashUnaamiíSTe 'tisaMdhaM vaá ayáM carati yá itthaM svaáM duhitáramasmaákaM svásaaraM karóti vídhyemamíti táM rudro& 'bhyaayátya vivyaadha tásya saami rétah- prácaskanda tathénnUnaM tádaasa

1.7.4.4
tásmaadetadR!SiNaabhyánUktam | pitaa yatsvaáM duhitáramadhiSkán kSmayaa rétah- saMjagmaano níSiñcadíti tádaagnimaarutamítyukthaM tásmiMstadvyaákhyaayate yáthaa táddevaa rétah- praajanayaMstéSaaM yadaá devaánaaM kródho vyaidátha prajaápatimabhiSajyaMstásya táM shalpaM nírakRntantsa vaí yajñá evá prajaápatih-

1.7.4.5
té hocuh- | úpajaaniita yáthedaM naa&muyaásatkániiyo haáhuteryáthedaM syaadíti

1.7.4.6
té hocuh- | bhágaayainaddakSiNata aásiinaaya páriharata tadbhágah- praáshiSyati tadyáthaahutámevám bhaviSyatiíti tadbhágaaya dakSiNata aásiinaaya paryaájahrustadbhágo 'vekSaáM cakre tasyaákSiNii nírdadaaha tathénnUnaM tádaasa tásmaadaahurandho bhága íti

1.7.4.7
té hocuh- | no& nve&vaátraashamatpUSNá enatpáriharatéti tátpUSNé paryaájahrustátpUSaa praásha tásya dato nírjaghaana tathénnUnaM tádaasa tásmaadaahuradántakah- pUSéti tásmaadyám pUSNé carúM kurvánti prápiSTaanaamevá kurvanti yáthaadántakaayaívam

1.7.4.8
té hocuh- | no& nve&vaátraashamadbR!haspátaya enatpáriharatéti tadbR!haspátaye paryaájahruh- sa bR!haspátih- savitaáramevá prasavaayópaadhaavatsavitaa vaí devaánaam prasavite&dám me prásuvéti tádasmai savitaá prasavitaa praásuvattádenaM savitR!prasUtaM naa&hinattáto 'rvaaciínaM shaantaM tádetánnidaánena yátpraashitrám

1.7.4.9
sa yátpraashitrámavadyáti | yádevaatraáviddhaM yajñásya yádrudríyaM tádevai&tannírmimiité 'thaapa úpaspRshati shaántiraápastádadbhíh- shamayatyathéDaam pashuúntsamávadyati

1.7.4.10
sa vaí yaavanmaatrámivaivaávadyet | táthaa shalpah- prácyavate tásmaadyaavanmaatrámivaivaávadyedanyataráta aájyaM kuryaadadhástaadvopáriSTaadvaa táthaa khadánnih-sáraNavadbhavati táthaa nísravati tásmaadanyataráta aájyaM kuryaadadhástaadvopáriSTaadvaa

1.7.4.11
sa aájyasyopastiírya | dvírhavíSo 'vadaayaáthopáriSTaadaájyasyaabhíghaarayati tadyáthaivá yajñásyaavadaánamevámetát

1.7.4.12
tanna puúrveNa páriharet | puúrveNa haíke páriharanti purástaadvaí pratyáñco yájamaanam pasháva úpatiSThante rudríyeNa ha pashUnprásajedyatpuúrveNa parihárette& 'sya gRhaáh- pasháva upamUryámaaNaa iiyustásmaadítyevá tiryakprájihiita tathaá ha rudríyeNa pashUnná prasájati tiryágevai&naM nírmimiite

1.7.4.13
tatprátigRhNaati | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaam prátigRhNaamiíti

1.7.4.14
tadyáthaivaa&do bR!haspátih- savitaáram | prasavaáyopaádhaavatsavitaa vaí devaánaam prasavite&dam me prásuvéti tádasmai savitaá prasavitaa praásuvattádenaM savitR!prasUtaM naáhinadevámevai&Sá etátsavitaáramevá prasavaayópadhaavati savitaa vaí devaánaam prasavite&dám me prasuvéti tádasmai savitaá prasavitaa prásauti tádenaM savitR!prasUtaM ná hinasti

1.7.4.15
tatpraáshnaati | agnéSTvaasye&na praáshnaamiíti na vaá agniM kíM caná hinasti tátho hainametanná hinasti

1.7.4.16
tanná dadbhíh- khaadet | nénma idáM rudríyaM dató hinásadíti tásmaanná dadbhíh- khaadet

1.7.4.17
áthaapa aácaamati | shaántiraápastádadbhih- shaántyaa shamayaté 'tha parikSaálya paátraM

1.7.4.18
áthaasmai brahmabhaagám paryaáharanti | brahmaa vaí yajñásya dakSiNatá aaste 'bhigoptaa sá etám bhaagám pratividaaná aaste yátpraashitraM tádasmai paryaáhaarSustatpraáshiidátha yámasmai brahmabhaagám paryaaháranti téna bhaagii sa yadáta UrdhvamásaMsthitaM yajñásya tádabhígopaayati tásmaadvaá asmai brahmabhaagám paryaáharanti

1.7.4.19
sa vaí vaacaMyamá evá syaat | bráhmanprásthaasyaamiityai&tásmaadvácaso vívRhanti vaá eté yajNáM kSaNvanti ye mádhye yajñásya paakayajñíyayéDayaa cáranti brahmaa vaá Rtvíjaam bhiSaktamastádbrahmaa sáMdadhaati ná ha sáMdadhyaadyádvaavadyámaana aásiita tásmaadvaacaMyamá evá syaat

1.7.4.20
sa yádi puraá maanuSiiM vaácaM vyaaháret | tátro vaiSNaviimR!caMvaa yájurvaa japedyajño vai víSNustádyajñam púnaraárabhate tásyo haiSaa praáyashcittih-

1.7.4.21
sa yatraáha bráhmanprásthaasyaamiíti tádbrahmaá japatyetáM te devaa savitaryajñam praáhuríti tátsavitaáram prasavaayópadhaavati sa hí devaánaam prasavitaa bR!haspátaye brahmáNa íti bR!haspátirvaí devaánaam brahmaa tadyá evá devaánaam brahmaa tásmaa evai&tatpraáha tásmaadaaha bR!haspátaye brahmáNa íti téna yajñámava téna yajñápatiM téna maamávéti naátra tiróhitamivaasti

1.7.4.22
máno jUtírjuSataamaájyasyéti | mánasaa vaá idaM sárvamaaptaM tanmánasaivai&tatsárvaamaapnoti bR!haspátiryajñámimáM tanotváriSTaM yajñaM sámimáM dadhaatvíti yadvívRDhaM tatsáMdadhaati víshve devaása ihá maadayantaamíti sárvaM vai víshve devaah- sárveNaivai&tatsáMdadhaati sa yádi kaamáyeta brUyaatprátiSThéti yádyu kaamáyetaápi naádriyeta


1.8.1.1
mánave ha vaí praatáh- | avanégyamudakamaájahruryáthedám paaNíbhyaamavanéjanaayaahárantyevaM tásyaavanénijaanasya mátsyah- paaNii aápede

1.8.1.2
sá haasmai vaácamuvaada | bibhRhí maa paarayiSyaámi tvéti kásmaanmaa paárayiSyasiítyaughá imaah- sárvaah- prajaá nirvoDhaa tátastvaa paarayitaasmiíti káthaM te bhR!tiríti

1.8.1.3
sá hovaaca | yaávadvaí kSullakaa bhávaamo bahvii vaí nastaávannaaSTraá bhavatyuta mátsya eva mátsyaM gilati kumbhyaam maágre bibharaasi sá yadaa taámativárdhaa átha karSuúM khaatvaa tásyaam maa bibharaasi sa yádaa taámativárdhaa átha maa samudrámabhyávaharaasi tárhi vaá atinaaSTró bhavitaasmiíti

1.8.1.4
sháshvaddha kaSá aasa | sa hi jyéSThaM várdhaté 'thetithiiM sámaaM tádaughá aagantaa tánmaa naávamupakalpyópaasaasai sá augha útthite naávamaápadyaasai tátastvaa paarayitaasmiíti

1.8.1.5
támevám bhRtvaá samudrámabhyávajahaara | sá yatithiiM tatsámaam parididéSa tatithiiM sámaaM naávamupakálpyopaasaáM cakre sá augha útthite naávamaápede taM sa mátsya upanyaápupluve tásya shR!N^ge naavah- paásham prátimumoca ténaitamúttaraM girimátidudraava

1.8.1.6
sá hovaaca | ápiiparaM vaí tvaa vRkSe naávam prátibaghniiSva taM tú tvaa maá girau sántamudakámantáshchaitsiidyaávadudakáM samavaáyaattaavattaávadanvávasarpaasiíti sá ha taávattaavadevaa&nvávasasarpa tadápyetadúttarasya girermánoravasárpaNamítyaughó ha taah- sárvaah- prajaá niruvaahaátheha mánurevaíkah- párishishiSe

1.8.1.7
sórcaMchraámyaMshcacaara prajaákaamah- | tatraápi paakayajñéneje sá ghRtaM dádhi mástvaamikSaamítyapsú juhavaáM cakaara tátah- saMvatsaré yoSitsámbabhUva saá ha píbdamaanevodéyaaya tásyai ha sma ghRtám pade sáMtiSThate táyaa mitraaváruNau sáMjagmaate

1.8.1.8
taáM hocatúh- kaasiíti | mánorduhitétyaaváyorbrUSvéti néti hovaaca yá eva maamájiijanata tásyaivaa&hámasmiíti tásyaamapitvámiiSaate tádvaa jajñau tádvaa ná jajñaaváti tve&ve&yaaya saa mánumaájagaama

1.8.1.9
taáM ha mánuruvaaca kaa&siíti | táva duhitéti kathám bhagavati máma duhitéti yaá amuúrapsvaáhutiiráhauSiirghRtaM dádhi mástvaamíkSaaM táto maámajiijanathaah- saa&shiírasmi taám maa yajñé 'vakalpaya yajñe cedvaí maavakalpayiSyási bahúh- prajáyaa pashúbhirbhaviSyasi yaámamúyaa kaáM caashíSamaashaasiSyáse saá te sárvaa sámardhiSyata íti taámetanmádhye yajñasyaávaakalpayanmádhyaM hye&tádyajñásya yádantaraá prayaajaanuyaajaán

1.8.1.10
tayaárcaMchraámyaMshcacaara prajaákaamah- | táyemaam prájaatim prájajñe ye&yam mánoh- prájaatiryaámvenayaa kaáM caashíSamaáshaasta saa&smai sárvaa sámaardhyata

1.8.1.11
sai&Saá nidaánenaa yadíDaa | sa yó haiváM vidvaaníDayaa cáratyetaáM haiva prájaatim prájaayate yaam mánuh- praájaayata yaámvenayaa kaáM caashíSamaashaáste saa&smai sárvaa sámRdhyate

1.8.1.12
saa vaí pañcaavattaá bhavati | pashávo vaa íDaa paáN^taa vaí pashávastásmaatpañcaavattaá bhavati

1.8.1.13
sá samavadaayeDaam | pUrvaárdhám puroDaáshasya prashiírya purástaaddhruvaáyai nídadhaati taaM hótre pradaáya dakSiNaátyeti

1.8.1.14
sa hóturiha nílimpati | taddhotaúSThayornílimpate mánasaspátinaa te hutásyaashnaamiiSé praaNaayéti

1.8.1.15
átha hóturiha nílimpati | taddhotaúSThayornílimpate vaacaspátinaa te hútasyaashnaamyUrjá udaanaayéti

1.8.1.16
etáddha vai mánurbibhayaáM cakaara | idaM vaí me tániSThaM yajñásya yádiyamíDaa paakayajñíyaa yadvaí ma iha rákSaaMsi yajñaM ná hiMsyuríti taámetátpuraa rákSobhyah- puraa rákSobhya ítyeva praápayata tátho evai&naameSá etátpuraa rákSobhyah- puraa rákSobhya ítyeva praápayaté 'tha yátpratyákSaM ná praashnaáti nedánupahUtaam praáshnaamiítyetádevai&naaM praápayate yadóSThayornilimpáte

1.8.1.17
átha hótuh- paaNaú samávadyati | samávattamevá satiiM tádenaaM pratyákSaM hótari shrayati táyaatmáMchUtáyaa hótaa yájamaanaayaashíSamaáshaaste tásmaaddhótuh- paaNaú samávadyati

1.8.1.18
áthopaaMshuúpahvayate | etáddha vai mánurbibhayaáM cakaaredaM vaí me taniSThaM yajñásya yádiyamíDaa paakayajñíyaa yadvaí ma iha rákSaaMsi yajñaM ná hanyuríti taámetátpuraa rákSobhyah- puraa rákSobhya ítyevo&paaMshuúpaahvayata tátho evai&naameSa etátpuraa rákSobhyah- puraa rákSobhya ítyevo&paaMshuúpahvayate

1.8.1.19
sa úpahvayate | úpahUtaM rathantaráM sahá pRthivyópa maáM rathantaráM sahá pRthivyaá hvayataamúpahUtaM vaamadevyáM sahaa&ntárikSeNópa maaM vaamadevyáM sahaa&ntárikSeNa hvayataamúpahUtam bRhátsahá divópa maám bRhátsahá divaá hvayataamíti tádetaámevai&tádupahváyamaana imaáMshca lokaánupahváyata etaáni ca saámaani

1.8.1.20
úpahUtaa gaávah- sahárSabhaa íti | pashávo vaa íDaa tádenaam paró 'kSamúpahvayate sahárSabhaa íti sámithunaamevai&naametadúpahvayate

1.8.1.21
úpahUtaa saptáhotréti | tádenaaM saptáhotraa saumyénaadhvareNópahvayate

1.8.1.22
úpahUtéDaa táturiríti | tádenaam pratyákSamúpahvayate táturiríti sárvaM hye&Saá paapmaánaM tárati tásmaadaaha táturiríti

1.8.1.23
úpahUtah- sákhaa bhakSa íti | praaNau vai sákhaa bhakSastátpraaNamúpahvayata úpahUtaM hegíti táchariiramúpahvayate tatsárvaamúpahvayate

1.8.1.24
átha pratipadyate | iDópahUtópahUteDópo asmaaM íDaa hvayataamiDópahUtéti tadúpahUtaamevai&naametátsatiím pratyákSamúpahvayate yaa vai saásiidgorvai saa&siiccátuSpadii vai gaustásmaaccaturúpahvayate

1.8.1.25
sa vaí catúrupahváyamaanah- | atha naánevópahvayaté 'jaamitaayai jaamí ha kuryaadyadiDópahUteDópahUtétyevo&pahvayetópahUteDéti veDópahUtéti tádarvaáciimúpahvayata úpahUteDéti tatpáraaciimúpo asmaaM íDaa hvayataamiti tádaatmaánaM caivai&tannaa&ntarétyanyátheva ca bhavatiiDópahUtéti tatpúnararvaáciimúpahvayate tádarvaáciiM caivai&naametatpáraaciiM cópahvayate

1.8.1.26
maanavií ghRtápadiíti | mánurhye&taamagré 'janayata tásmaadaaha maanaviíti ghRtápadiíti yádevaa&syai gRtám padé samátiSThata tásmaadaaha ghRtápadiíti

1.8.1.27
utá maitraavaruNiíti | yádevá mitraaváruNaabhyaaM samágachata sá evá maitraavaruNó nyaN^gó brahmaá devákRtópahUtéti brahmaa hye&SaáM devákRtópahUtópahUtaa daívyaa adhvaryáva úpahUtaa manuSyaa& íti taddaívaaMshcaivaa&dhvaryuúnupahváyate yé ca maanuSaá vatsaa vai daívyaa adhvaryavó 'tha ya ítare té maanuSaáh-

1.8.1.28
yá imáM yajñamávaanyé ca yajñápatiM vardhaaníti | ete vaí yajñámavanti yé braahmaNaáh- shushruvaáMso 'nUcaanaá ete hye&naM tanváta etá enaM janáyanti tádu tébhyo níhnute vatsaá u vaí yajñápatiM vardhanti yásya hye&te bhuúyiSThaa bhávanti sa hí yajñápatirvardhate tásmaadaaha yé ca yajñápatiM várdhaaniti

1.8.1.29
úpahUte dyaávaapRthivií pUrvajé Rtaávarii devií deváputre íti tádime dyaávaapRthivii úpahvayate yáyoridaM sárvamadhyúpahUto 'yaM yájamaana íti tadyájamaanamúpahvayate tadyadátra naáma na gRhNaáti pró 'kSM hyátraashiiryadíDaayaam maanuSáM ha kuryaadyannaáma gRhNiiyaadvyR&ddhaM vai tádyajñásya yánmaanuSaM nedvyR&ddhaM yajñé karávaaNiíti tásmaanna naáma gRhNaati

1.8.1.30
úttarasyaaM devayajyaáyaamúpahUta íti | tádasmaa etájjiivaátumevá paró 'kSamaáshaaste jiívanhi puúrvamiSTvaathaáparaM yajate

1.8.1.31
tádasmaa etátprajaámevá paró 'kSamaáshaaste | yásya hí prajaa bhávatyamúM lokámaatmanaityáthaasmíMloké prajaá yajate tásmaatprajóttaraa devayajyaá

1.8.1.32
tádasmaa etátpashuúnevá paró 'kSamaáshaaste yásya hí pashávo bhávanti sa puúrvamiSTvaathaáparaM yajate

1.8.1.33
bhuúyasi haviSkáraNa úpahUta íti | tádasmaa etájjiivaátumevá paró 'kSamaáshaaste jiívanhi puúrvamiSTvaátha bhuúyobhUya evá havíSkaróti

1.8.1.34
tádasmaa etátprajaámevá paró 'kSamaáshaaste yásya hí prajaa bhávatyéka aatmánaa bhavatyáthotá dashadhaá prajáyaa havíSkriyate tásmaatprajaa bhuúyo haviSkáraNam

1.8.1.35
tádasmaa etátpashuúnevá paró 'kSamaáshaaste | yásya hí pashávo bhávanti sa puúrvamiSTvaátha bhuúyobhUya evá haviSkaroti

1.8.1.36
eSaa vaá aashiíh- jiíveyam prajaá me syaachríyaM gacheyamíti tadyátpashuúnaashaáste tachríyamaáshaaste shriirhí pashávastádetaábhyaamevai&tádaashiírbhyaaM sárvamaaptaM tásmaadvaá ete átra dvé aashíSau kriyate

1.8.1.37
devaá ma idáM havírjuSantaamíti | tásminnúpahUta íti tádyajñásyaivaita&tsámRddhimaáshaaste yaddhí devaá havírjuSánte téna hí mahajjáyati tásmaadaaha juSantaamíti

1.8.1.38
taaM vai praáshnantyeva | naa&gnaú juhvati pashávo vaa íDaa nétpashuúnagnaú pravRNájaaméti tásmaannaa&gnaú juhvati

1.8.1.39
praaNéSvevá hUyate | hótari tvadyájamaane tvadadhvaryaú tvadátha yátpUrvaardhám puroDaáshasya prashiírya purástaaddhruvaáyai nidádhaati yájamaano vaí dhruvaa tadyájamaanasya praáshitam bhavatyátha yátpratyákSaM ná praashnaáti nedásaMsthite yajñé praashnaaniítyetádevaa&sya praáshitam bhavati sárve praáshnanti sárveSu me hútaasadíti páñca praáshnanti pashávo vaa íDaa paáN^ktaa vaí pashávastásmaatpáñca praáshnanti

1.8.1.40
átha yátra pratipádyate | táccaturdhaá puroDaáshaM kRtvaá barhiSádaM karoti tadátra pitRNaaM bhaájanena cátasro vaá avaantaradísho 'vaantaradísho vaí pitárastásmaaccaturdhaá puroDaáshaM kRtvaá barhiSádaM karoti

1.8.1.41
átha yatraahópahUte dyaávaapRthivii íti | tádagniídha aádadhaati tádagniitpraáshnaatyúpahUtaa pRthivií maatópa maám pRthivií maataá hvayataamagniraágniidhraatsvaahópahUto dyaúSpitópa maaM dyaúSpitaá hvayataamagniraágniidhraatsvaahéti dyaavaapRthivyo& vaá eSa yadaágniidhrastásmaadevam praáshnaati

1.8.1.42
átha yátraashíSamaashaáste | tájjapati máyiidamíndra indríyaM dadhaatvasmaanraáyo maghávaanah- sacantaam asmaákaM santvaashíSah- satyaá nah- santvaashíSa ítyaashíSaamevai&Sá pratigrahastadyaá evaátrartvíjo yájamaanaayaashíSa aashaásate taá evai&tátpratigR!hyaatmánkurute

1.8.1.43
átha pavitrayormaarjayante | paakayajñiyáyeva vaá etadíDayaacaariSuh- pavítrapUtaa yadáta UrdhvamásaMsthitaM yajñásya táttanavaamahaa íti tásmaatpavítrayormaarjayante

1.8.1.44
átha té pavítre prastaré 'pisRjati | yájamaano vaí prastaráh- praaNodaanaú pavítre yájamaane tátpraaNodaanaú dadhaati tásmaatté pavítre prastaré 'pisRjati


1.8.2.1
te vaá ete úlmuke údUhanti | anuyaajébhyo yaatáyaameva vaá etádagnírbhavati devébhyo hí yajñámUhivaanbhávatyáyaatayaamnyanuyaajaáMstanavaamahaa íti tásmaadvaá ete úlmuke údUhanti

1.8.2.2
te púnaranusáMsparshayanti | púnarevai&tádagnimaápyaayayantyáyaatayaamaanaM kurvantyáyaatayaamni yadata urdhvamásaMsthitaM yajñásya táttanavaamaa íti tásmaatpúnaranusáMsparshayanti

1.8.2.3
átha samídhamabhyaádadhaati | sáminddha evai&nametatsámiddhe yadáta UrdhvamásaMsthitaM yajñásya táttanavaamahaa íti tásmaatsamídhamabhyaádadhaati

1.8.2.4
taaM hotaánumantrayate | eSaá te agne samittáyaa várdhasva caá ca pyaayasva vardhiSiimáhi ca vayamaá ca pyaasiSiimahiíti tadyáthaivaa&dáh- samidhyámaanaayaanvaáhaivámevai&tadánvaaha tádetaddhótuh- kárma sa yádi mányeta na hótaa vedetyápi svayámeva yájamaanó 'numantrayeta

1.8.2.5
átha sámmaarSTi | yunáktyevai&nametádyukto yadáta UrdhvamásaMsthitaM yajñásya tádvahaadíti tásmaatsámmaarSTi sakR!tsakRtsámmaarSTi trístrirvaa ágre devébhyah- sámmRjanti nettáthaa karávaama yáthaa devébhya íti tásmaatsakR!tsakRtsámmaarSTyájaamitaayai jaamí ha kuryaadyattrih- puúrvaM triráparaM tásmaatsakR!tsakRtsámmaarSTi

1.8.2.6
sa sámmaarSTi | ágne vaajajidvaájaM tvaa sasRvaáMsaM vaajajítaM sámmaarjmiíti sariSyántamíti vaa ágra aaha sariSyánniva hi tarhi bhávatyathaátra sasRvaáMsamíti sasRve&va hyátra bhavati tásmaadaaha sasRvaáMsamíti

1.8.2.7
áthaanuyaajaányajati | yaa vaá eténa yajñéna devátaa hváyati yaábhya eSá yajñástaayáte sárvaa vai tattaá iSTaá bhavanti tadyattaásu sárvaasviSTaasváthaitátpashce&vaanuyájati tásmaadanuyaajaa naáma

1.8.2.8
átha yádanuyaajaanyájati | chándaaMsi vaá anuyaajaáh- pashávo vaí devaánaaM chándaaMsi tadyáthedáM pashávo yuktaá manuSye&bhyo váhantyevaM chándaaMsi yuktaáni devébhyo yajñáM vahanti tadyátra chándaaMsi devaántsamátarpayannátha chándaaMsi devaah- sámatarpayaMstadátastatpraágabhUdyacchándaaMsi yuktaáni devébhyo yajñamávaakSuryádenaantsamátiitRpan

1.8.2.9
átha yádanuyaajaanyájati | chándaaMsi vaá anuyaajaashchándaaMsyevai&tatsáMtarpayati tásmaadanuyaajaányajati tásmaadyéna vaáhanena dhaaváyettádvimúcya brUyaátpaáyayatainatsúhitaM kurutétyeSá u vaáhanasyaapahnavah-

1.8.2.10
sa vai khálu barhíh- prathamáM yajati | tadvai kániSThaM chándah- sádgaayatrií prathamaa chándasaaM yújyate tádu tádviirye&Naiva yáchyenó bhUtvaa divah- sómamaáharattadáyathaayatham manyante yatkániSThaM chándah- sádgaayatrií prathamaa chándasaaM yújyate 'thaátra yathaayatháM devaashchándaaMsyakalpayannanuyaajéSu nétpaapavasyasamásadíti

1.8.2.11
sa vai khálu barhíh- prathamáM yajati | ayaM vaí lokó barhiróSadhayo barhírasmínnevai&tálloka óSadhiirdadhaati taá imaá asmíMloka óSadhayah- prátiSThitaastádidaM sárvaM jágadasyaaM téneyaM jágatii tajjágatiim prathamaámakurvan

1.8.2.12
átha náraasháMsaM dvitiíyaM yajati | antárikSaM vai náraasháMsah- prajaa vai nárastaá imaá antárikSamánu vaavadyámaanaah- prajaáshcaranti yadvai vádati sháMsatiíti vai tádaahustásmaadantárikSaM náraasháMso 'ntárikSamu vaí triSTuptáttriSTúbhaM dvitiíyaamakurvan

1.8.2.13
áthaagníruttamah- | gaayatrii vaá agnistádgaayatriímuttamaámakurvanneváM yathaayathéna kLpténa chándaaMsi prátyatiSThaMstásmaadidamápaapavasyasam

1.8.2.14
devaányajétyevaa&dhvaryuraáha | deváM-devamíti sárveSu hótaa devaánaaM vaí devaáh- santi chándaaMsyevá pashávo hye&SaaM gRhaa hi pashávah- pratiSTho& hí gRhaashchándaaMsi vaá anuyaajaastásmaaddevaányajétyevaa&dhvaryuraáha deváM-devamíti sárveSu hótaa

1.8.2.15
vasuváne vasudhéyasyéti | devátaayaa evá vaSaTkriyáte devátaayai hUyate na vaa átra devátaastyanuyaajéSu devám barhiríti tátra naagnirnéndro na sómo devo náraasháMsa íti R!ta ékaM cana yo vaa átraagnírgaayatrii sá nidaánena

1.8.2.16
átha yádvasuváne vasudhéyasyéti yájati | agnirvaí vasuvániríndro vasudheyó 'sti vai chándasaaM devátendraagnií evai&vámu haitáddevátaayaa evá vaSaTkriyáte devátaayai hUyate

1.8.2.17
áthottamámanuyaajámiSTvaá samaaniíya juhoti | prayaajaanuyaajaa vaá ete tadyáthaivaa&dáh- prayaajéSu yájamaanaaya dviSántam bhraátRvyam balíM haaráyatyattrá aadya&m balíM haaráyatyevámevai&tádanuyaajéSu balíM haarayati


1.8.3.1
sa vai srúcau vyU&hati | agniiSómayorújjitimanuújjeSaM vaájasya maa prasavéna próhaamiíti juhUm praáciiM dakSiNéna paaNínaagniiSómau támapanudataaM yo& smaandvéSTi yáM ca vayáM dviSmo vaájasyainaM prasavenaápohaamiítyupabhR!tam pratiíciiM savyéna paaNínaa yádi svayaM yájamaanah-

1.8.3.2
yádyu adhvaryúh- | agniiSómayorújjitimanuújjayatvayaM yájamaano vaájasyainam prasavéna próhaamyagniiSómau tamápanudataaM yámayaM yájamaano dvéSTi yáshcainaM dvéSTi vaájasyainam prasavenaápohaamiíti paurNamaasyaámagniiSomiíyaM hí paurNamaasáM havirbhávati

1.8.3.3
áthaamaavaásyaayaam | indraagnyorújjitimanuújjeSaM vaájasya maa prasavéna próhaamiindraagnii tamápanudataaM yo& 'smaandvéSTi yáM ca vayáM dviSmo vaájasyainam prasavenaápohaamiíti yádi svayaM yájamaanah-

1.8.3.4
yádyu adhvaryúh- | indraagnyorújjitimanuújjayatvayaM yájamaano vaájasyainam prasavéna próhaamiindraagnii tamápanudataaM yámayaM yájamaano dvéSTi yáshcainaM dvéSTi vaájasyainam prasavenaápohaamiítyamaavaásyaayaamaindraagnaM hyaa&maavaasyáM havirbhávatyeváM yathaadevataM vyU&hati tadyádevaM vyuúhati

1.8.3.5
yájamaana evá juhUmánu | yo 'smaa araatiiyáti sá upabhR!tamánu praáñcamevai&tadyájamaanamuduúhatyápaañcaM tamápohati yo& 'smaa araatiiyátyattai&vá juhUmánvaadya& upabhR!tamánu praáñcamevai&tádattaáramuduúhatyápaañcamaadya&mápohati

1.8.3.6
tadvaá etát | samaaná eva kármanvyaákriyate tásmaadu samaanaádeva púruSaadattaá caadya&shca jaayate idaM hí caturthe púruSe tRtiíye sáMgachaamaha íti videvaM diívyamaanaa jaátyaa aásata etásmaadu tát

1.8.3.7
átha juhvaá paridhiintsámanakti | yáyaa devebhyó 'hauSiidyáyaa yajñáM samátiSThapattáyaivai&tátparidhiínpriiNaati tásmaajjuhvaá paridhiintsámanakti

1.8.3.8
sa sámanakti vasúbhyastvaa rudrébhyastvaadityébhyastvétyete vaí trayaá devaa yadvásavo rudraá aadityaá etébhyastvétyevai&tádaaha

1.8.3.9
átha paridhímabhipadyaáshraavayati | paridhíbhyo hye&tádaashraaváyati yajño vaá aashraávaNaM yajñénaivai&tátpratyákSam paridhiínpriiNaati tásmaatparidhímabhipadyaáshraavayati

1.8.3.10
sá aashraávyaaha | iSitaa daívyaa hótaara íti daívyaa vaá ete hótaaro yátparidháyo 'gnáyo hii&STaa daívyaa hótaara ítyevai&tádaaha yadaáheSitaa daívyaa hótaara íti bhadravaácyaayéti svayaM vaá etásmai devaá yuktaá bhavanti yátsaadhu vádeyuryátsaadhú kuryustásmaadaaha bhadravaácyaayéti préSito maánuSah- sUktavaakaayéti tádimam maánuSaM hótaaraM sUktavaakaáya prásauti

1.8.3.11
átha prastaramaádatte | yájamaano vaí prastarastadyátraasya yajñó 'gaMstádevai&tadyájamaanaM svagaákaroti devalokaM vaá asya yajño& 'gandevalokámevai&tadyájamaanamápinayati

1.8.3.12
sa yádi vR!STikaamah- syaát | eténaivaádadiita sáMjaanaathaaM dyaávaapRthivii íti yadaa vai dyaávaapRthivií saMjaanaáthe átha varSati tásmaadaaha sáMjaanaathaaM dyaávaapRthivii íti mitraaváruNau tvaa vR!STyaavataamíti tadyó varSasyéSTe sá tvaa vR!STyaavatvítyevai&tádaahaayaM vaí varSásyeSTe yo& 'yam pávate so& 'yaméka ivaivá pavate so& 'yam púruSe 'ntah- práviSTah- praáñca pratyáñca taávimaú praaNodaanaú praaNodaanau vaí mitraaváruNau tadyá evá varSasyéSTe sá tvaa vR!STyaavatvítyevai&tádaaha támeténaivaádadiita yadaa hye&vá kadaá ca vR!STih- sámiva támanaktyaáhutimevai&tátkarotyaáhutirbhUtvaá devalokáMgachaadíti

1.8.3.13
sa vaa ágraM juhvaámanákti | mádhyamupabhR!ti muúlaM dhruvaáyaamágramiva hí juhUrmádhyamivopabhRnmuúlamiva dhruvaa

1.8.3.14
so& 'nakti | vyántu váyo 'ktaM ríhaaNaa íti váya évainametádbhUtámasmaánmanuSyalokaáddevalokámabhyútpaatayati tánniicaíriva harati dvayaM tadyásmaanniicaíriva háredyájamaano vaí prastaro& 'syaá evai&nametátpratiSThaáyai nóddhantiiho& eva vR!STiM níyachati

1.8.3.15
sá harati | marútaam pR!Satiirgachéti devalokáM gachétyevai&tádaaha yadaáha marútaam pR!Satiirgachéti vashaa pR!shnirbhUtvaa dívaM gacha táto no vR!STimaavahétiiyaM vaí vashaa pR!shniryádidámasyaám mUlí caamUláM caannaádyam prátiSThitaM téneyáM vashaa pR!shniriyám bhUtvaa dívaM gachétyevai&tádaaha táto no vR!STimaávahéti vRSTaadvaa Urgrásah- subhuútaM jaayate tásmaadaaha táto no vR!STimaávahéti

1.8.3.16
athaikaM tR!NamápagRhNaati | yájamaano vaí prastarah- sa yátkRtsnám prastarámanupraháretkSipré ha yájamaano 'múM lokámiyaattátho ha yájamaano jyógjiivati yaávadvevaa&syehá maanuSamaáyustásmaa evai&tadápagRhNaati

1.8.3.17
tánmuhUrtáM dhaarayitvaa&nupráharati | tadyátraasyétara aatmaágaMstádevaa&syaitádgamayatyátha yannaa&nupraháredantáriyaaddha yájamaanaM lokaattátho ha yájamaanaM lokaannaa&ntáreti

1.8.3.18
tam praáñcamanusámasyati | praácii hí devaánaaM digátho údañcamúdiicii hí manuSyaa&NaaM diktámaN^gúlibhirevá yoyupyéranná kaaSThairdaárubhirvaa ítaraM shávaM vyR&Santi nettáthaa karávaama yathétaraM shávamíti tásmaadaN^gúlibhirevá yoyupyéranná kaaSThaíryadaa hótaa sUktavaakamaaha

1.8.3.19
áthaagniídaahaanupráharéti | tadyátraasyétara aatmaágaMstádevaa&syaitádgamayétyevai&tádaaha tUSNiímevaa&nuprahR!tya cakSuSpaá agne 'si cákSurme paahiítyaatmaánamúpaspRshati téno ápyaatmaánaM naa&nuprávRNakti

1.8.3.20
áthaaha sáMvadasvéti | sáMvaadayainaM devairítyevai&tádaahaágaanagniidityágaN^khalvítyevai&tádaahaágannitiítarah- prátyaaha shraavayéti taM vaí devaíh- shraavaya tamánubodhayétyevai&tádaaha shrauSaDíti vidurvaá enamánu vaá enamabhutsatétyevai&tádaahaivámadhvaryúshcaagniícca devalokaM yájamaanamápinayatah-

1.8.3.21
áthaaha svagaa daívyaa hótRbhya íti daívyaa vaá ete hótaaro yátparidháyo 'gnáyo hi taánevai&tátsvagaákaroti tásmaadaaha svagaa daívyaa hótRbhya íti svastirmaánuSebhya íti tádasmaí maanuSaáya hotré hvalaamaáshaaste

1.8.3.22
átha paridhiínanupráharati sá madhyamámevaágre paridhímanupráharati yám paridhíM paryádhatthaa ágne deva paNíbhirguhyámaanah- táM ta etamánu jóSaM bharaamyeSa nettvádapacetáyaataa ítyagnéh- priyam paathó 'piitamitiítaraavanusámasyati

1.8.3.23
átha juhuúM copabhR!taM ca samprágRhNaati | adó haivaáhutiM karóti yádanaktyaáhutirbhUtvaá devalokáM gachaadíti tásmaajjuhuúM copabhR!taM ca samprágRhNaati

1.8.3.24
sa vai víshvebhyo devébhyah- samprágRhNaati | yadvaa ánaadiSTaM devátaayai havírgRhyáte sárvaa vai tásmindevátaa apitvínyo manyante na vaá etatkásyai caná devátaayai havírgRhNannaádiSati yadaájyaM tásmaadvíshvebhyo devébhyah- samprágRhNaatyetádu vaishvadeváM haviryajñé

1.8.3.25
sá samprágRhNaati | saMsravábhaagaa stheSaá bRhánta íti saMsravo hye&va khálu párishiSTo bhávati prastareSThaáh- paridhéyaashca devaa íti prastaráshca hí paridháyashcaanupráhRtaa bhávantiimaaM vaácamabhi víshve gRNánta ítyetádu vaishvadeváM karotyaasádyaasmínbarhíSi maadayadhvaM svaáhaa vaaDíti tadyáthaa váSTkRtaM hutámevámasyaitádbhavati

1.8.3.26
sa yasyaánaso havírgRhNanti | ánasastásya dhuri vímuñcanti yáto yunajaama táto vímuñcaaméti yáto hye&vá yuñjánti táto vímuñcanti yásyo paatryai sphye tásya yáto yunájaama táto vímuñcaaméti yáto hye&váM yuñjánti táto vímuñcanti

1.8.3.27
yújau ha vaá eté yajñásya yatsrúcau | té etádyuN^kte yátpracárati sa yáM nidhaáyaavadyedyáthaa vaáhanamavaarchévaM tatté etátsviSTakR!ti vimócanamaágachataste tátsaadayati tadvímuñcati té etatpúnah- práyuN^kte 'nuyaajéSu so& 'nuyaajaíshcaritvai&tádvimócanamaágachati te tátsaadayati tadvímuñcati té etatpúnah- práyuN^kte yátsampragRhNaáti tadyaaM gátimabhiyuN^kte taaM gátiM gatvaa vímuñcate yajñaM vaa ánu prajaastásmaadayam púruSo yuN^kte 'tha vímuñcaté 'tha yuN^kte tadyaaM gátimabhiyuN^kte taaM gatiM gatvaantato vímuñcate sá saadayati ghRtaácii stho dhúryau paataMsumné sthah- sumné maa dhattamíti saadhvyau& sthah- saadhaú maa dhattamítyevai&tádaaha


1.9.1.1
sa yatraáha | iSitaa daívyaa hótaaro bhadravaácyaaya préSito maánuSah- sUktavaakaayéti yadáto hótaanvaáha suúkta iva tádaaha yájamaanaayaivai&tádaashíSamaáshaaste tadvaá etádupáriSTaadyajñásyaashíSamaáshaaste dvayaM tadyásmaadupáriSTaadyajñásyaashíSamaashaáste

1.9.1.2
yajñaM vaá eSá janayati | yo yájata eténa hyu&ktaá Rtvíjastanváte táM janáyantyáthaashíSamaáshaaste taámasmai yajñá aashíSaM sáMnamayati yaámaashíSamaashaáste yo maájiijanatéti tásmaadvaá úpariSTaadyajñásyaashíSamaáshaaste

1.9.1.3
devaanvaá eSá priiNaati | yo yájata eténa yajñénargbhíriva tvadyájurbhiriva tvadaáhutibhiriva tvatsá devaánpriitvaa téSvapitvií bhavati téSvapitvií bhUtvaáthaashíSamaáshaaste taámasmai devaá aashíSaM sáMnamayanti yaámaashíSamaashaáste yo nó 'praiSiiditi tásmaadvaá upáriSTaadyajñásyaashíSamaáshaaste

1.9.1.4
átha prátipadyate | idáM dyaavaapRthivii bhadrámabhUditi bhadraM hyábhUdyó yajñásya saMsthaamágannaárdhma sUktavaakámutá namovaakamítyubháyaM vaá etádyajñá eva yátsUktavaakáshca namovaakashcaáraatsma yajñamávidaama yajñamítyevai&tádaahaágne tváM sUktavaágasyúpashrutii diváspRthivyorítyagnímevai&tádaaha tváM sUktavaágasyupashRNvatyóranáyordyaávaapRthivyorityómanvatii te 'smínyajñé yajamaana dyaávaapRthivií staamityánnavatyau te 'smínyajñé yajamaana dyaávaapRthivií staamítyevai&tádaaha

1.9.1.5
sháMgavii jiivádaanU íti | shaMgávii te jiivádaanU staamítyevai&tádaahaátrasnU ápravede íti maáha kásmaaccana prátraasiirmo& ta ídam puSTaM káshcana právidatétyevai&tádaaha

1.9.1.6
urúgavyUtii abhayaMkR!taavíti | urúgayUtii té 'bhaye staamítyevai&tádaaha vRSTídyaavaa riítyaapéti vR!STimatyau te staamítyevai&tádaaha

1.9.1.7
shambhúvau mayobhúvaavíti | shambhúvau te mayobhúvau staamítyevai&tádaahórjasvatii ca páyasvatii céti rásavatyau ta upajiivaniíye staamítyevai&tádaaha

1.9.1.8
sUpacaraNaá ca svadhicaraNaacéti | sUpacaraNaáha te 'saavástu yaamadhástaadupacárasi svadhicaraNo& ta iyámastu yaámupáriSTaadadhicárasiítyevai&tádaaha táyoraavidiíti táyoranományamaanayorítyevai&tádaaha

1.9.1.9
agníridáM havíh- ajuSataáviivRdhata máho jyaáyo 'kRtéti tádaagneyamaájyabhaagamaaha sóma idáM havírajuSataáviivRdhata máho jyaáyo 'kRtéti tátsaumyamaájyabhaagamaahaagníridáM havírajuSataáviivRdhata máho jyaáyo 'kRtéti tadyá eSá ubhayátraacyutá aagneyáh- puroDaásho bhávati támaaha

1.9.1.10
átha yathaadevatáM | devaá aajyapaa aájyamajuSantaáviivRdhanta máho jyaáyo 'kratéti tátprayaajaanuyaajaánaaha prayaajaanuyaajaa vaí devaá aajyapaá agnírhotréNedáM havírajuSataáviivRdhata máho jyaáyo 'kRtéti tádagníM hotréNaahaajuSatétyevaM yaá iSTaá devátaa bhávanti taah- sámpashyatyasaú havírajuSataasaú havírajuSatéti tádyajñásyaivai&tatsámRddhimaáshaaste yaddhí devaá havírjuSánte téna hí mahajjáyati tásmaadaahaajuSatetyáviivRdhatéti yadvaí devaá havírjoSáyante tadápi girimaatráM kurvate tásmaadaahaáviivRdhatéti

1.9.1.11
máho jyaáyo 'kratéti | yajño vaí devaánaam máhastaM hye&tajjyaáyaaMsamiva kurvate tásmaadaaha máho jyaáyo 'kratéti

1.9.1.12
asyaámRdheddhótraayaaM devaMgamaáyaamíti | asyaáM raadhnotu hótraayaaM devaMgamaáyaamítyevai&tádaahaáshaaste 'yaM yájamaano 'saavíti naáma gRhNaati tádenam pratyákSamaashíSaa sámpaadayati

1.9.1.13
diirghaayutvamaáshaasta íti | saa yaa&mutróttaraa devayajyaa tádihá pratyákSM diirghaayutvám

1.9.1.14
suprajaastvamaáshaasta íti | tadyádamútra bhuúyo haviSkáraNaM tádihá pratyákSM suprajaastvám prashaásanaM sá kuryaadyá eváM kuryaadúttaraaM devayajyaamaáshaasta íti tve&vá brUyaattádevá jiivaátuM tátprajaaM tátpashuún

1.9.1.15
bhuúyo haviSkáraNamaáshaasta íti tádveva tátsajaatavanasyaamaashaasta íti praaNaa vaí sajaataáh- praaNaurhí saha jaáyate tátpraaNaanaáshaaste

1.9.1.6
divyaM dhaamaáshaasta íti | devaloke mé 'pyasadíti vaí yajate yo yájate táddevaloká evai&nametádapitvínaM karoti yádanéna havíSaashaáste tádashyaattádRdhyaadíti yádanéna havíSaashaáste tádasmai sárvaM sámRdhyataamítyevai&tádaaha

1.9.1.17
taa vaá etaáh- | páñcaashíSah- karoti tisra íDaayaaM taá aSTaávaSTaákSaraa vaí gaayatrií viirya&M gaayatrií viirya&mevai&tádaashíSo 'bhisáMpaadayati

1.9.1.18
naáto bhuúyasiih- kuryaat | átiriktaM ha kuryaadyadáto bhuúyasiih- kuryaadyadvaí yajñasyaátiriktaM dviSántaM haasya tadbhraátRvyamabhyátiricyate tásmaannaáto bhuúyasiih- kuryaat

1.9.1.19
apiidvai kániiyasiih- sapta | tádasmai devaá raasantaamíti tádasmai devaa ánumanyantaamítyevai&tádaaha tádaagnírdevó devébhyo vanutaaM vayámagneh- pári maánuSaa iti tádagnírdevó devébhyo vanutaaM vayámagnerádhyasmaa etádvanavaamahaa ítyevai&tádaaha

1.9.1.20
iSTáM ca vittaM céti | aíSiSuriva vaá etádyajñaM támavidaMstásmaadaaheSTáM ca vittaM cétyubhé cainaM dyaávaapRthivii áMhasaspaataamítyubhé cainaM dyaávaapRthivii aáttergopaayataamítyevai&tádaaha

1.9.1.21
tádu haíka aahuh- | ubhé ca méti táthaa hótaashíSa aatmaánaM naa&ntaretiíti tádu táthaa ná brUyaadyájamaanasya vaí yajñá aashiíh- kiM nu tátrartvíjaaM yaaM vai kaáM ca yajñá Rtvíja aashíSamaashaásate yájamaanasyaiva saa ná ha sá etaaM kva& cánaashíSam prátiSThaapayati yá aahobhé ca méti tásmaadu brUyaadubhé chainamítyeva

1.9.1.22
iha gátirvaamasyéti | tadyádevá yajñásya saadhu tádevaa&sminnetáddadhaati tásmaadaaheha gátirvaamasyéti

1.9.1.23
idáM ca námo devébhya íti tádyajñásyaivai&tátsaMsthaáM gatvaa námo devébhyah- karoti tásmaadaahedáM ca námo devébhya íti

1.9.1.24
átha shamyóraaha | shamyúrha vaí baarhaspatyó 'ñjasaa yajñásya saMsthaáM vidaáM cakaara sá devalokamápiiyaaya tattádantárhitamiva manuSye&bhya aasa

1.9.1.25
tadvaa R!SiiNaamanushrutamaasa | shamyúrha vaí baarhaspatyó 'ñjasaa yajñásya saMsthaáM vidaáM cakaara sa devalokamápiiyaayéti te taámevá yajñásya saMsthaamúpaayanyaáM shamyúrbaarhaspatyó 'vedyáchamyorábruvaMstaámvevai&Sá etádyajñásya saMsthaamúpaiti yaáM shamyúrbaarhaspatyó 'vedyáchamyoraáha tásmaadvaí shamyóraaha

1.9.1.26
sa prátipadyate | táchaMyoraávRNiimaha íti taáM yajñásya saMsthaamaávRNiimahe yaáM shamyúrbaarhaspatyó 'vedítyevai&tádaaha

1.9.1.27
gaatúM yajñaáya gaatúM yajñápataya íti | gaatuM hye&Sá yajñaáyecháti gaatúM yajñápataye yó yajñásya saMsthaaM daívii svastírastu nah- svastirmaánuSebhya íti svastí no devatraástu svastí manuSyatrétyevai&tádaahordhváM jigaatu bheSajamítyUrdhváM no 'yáM yajñó devalokáM jayatvítyevai&tádaaha

1.9.1.28
sháM no astu dvipáde shaM cátuSpada íti | etaávadvaá idaM sárvaM yaávaddvipaáccaiva cátuSpaacca tásmaa evai&tádyajñásya saMsthaáM gatvaa shaM karoti tásmaadaaha sháM no astu dvipáde shaM cátuSpada íti

1.9.1.29
áthaanayetyúpaspRshati | ámaanuSa iva vaá etádbhavati yadaártvijye právRta iyaM vaí pRthivií pratiSThaa tádasyaámevai&tátpratiSThaáyaam prátiSThati tádu khálu púnarmaanuSó bhavati tásmaadanayetyúpaspRshati


1.9.2.1
te vai pátniih- saMyaajayiSyántah- pratiparaayanti | juhuúM ca sruváM caadhvaryúraadatté vedaM hótaajyavilaápaniimagniit

1.9.2.2
taddhaíkeSaamadhvaryuh- | puúrveNaahavaniíyam páryeti tádu táthaa ná kuryaadbahirdhaá ha yajñaátsyaadyatténeyaát

1.9.2.3
jagháneno haiva pátniiM | ékeSaamadhvaryúreti no& eva táthaa kuryaatpUrvaardho vaí yajñásyaadhvaryúrjaghanaardhah- pátnii yáthaa bhasattah- shírah- pratidadhyaádevaM tádbahirdhaá haivá yajñaátsyaadyatténeyaat

1.9.2.4
ántareNo haiva pátniiM | ékeSaamadhvaryúreti no& eva táthaa kuryaadantáriyaaddha yajñaatpátniiM yatténeyaattásmaadu puúrveNaiva gaárhapatyamántareNaahavaniíyaM caiti táthaa ha ná bahirdhaá yajñaadbhávati yátho evaa&dáh- pracárannántareNa saMcárati sá u evaa&syaiSá saMcaró bhavati

1.9.2.5
átha pátniih- sáMyaajayanti | yajñaadvaí prajaah- prájaayante yajñaátprajaáyamaanaa mithunaatprájaayante mithunaátprajaáyamaanaa antató yajñásya prájaayante tádenaa etádantató yajñásya mithunaátprajánanaatprájanayati tásmaanmithunaátprajánanaadantató yajñásyemaáh- prajaah- prájaayante tásmaatpátniih- sáMyaajayanti

1.9.2.6
cátasro devátaa yajati | cátasro vaí mithunáM dvandvaM vaí mithunaM dve dve hi khálu bhávato mithunámevai&tátprajánane kriyate tásmaaccátasro devátaa yajati

1.9.2.7
taa vaa aájyahaviSo bhavanti | réto vaa aájyaM réta evai&tátsiñcati tásmaadaájyahaviSo bhavanti

1.9.2.8
ténopaaMshú caranti | tira iva vai mithunéna caryate tirá ivaitadyádupaaMshu tásmaadupaaMshú caranti

1.9.2.9
átha sómaM yajati | réto vai sómo réta evai&tátsiñcati tásmaatsómaM yajati

1.9.2.10
átha tváSTaaraM yajati | tváSTaa vaí siktaM réto víkaroti tásmaattváSTaaraM yajati

1.9.2.11
átha devaánaam pátniiryajati | pátniiSu vai yónau rétah- prátiSThitaM tattátah- prájaayate tatpátniiSvaivai&tadyónau rétah- siktam prátiSThaapayati tattátah- prájaayate tásmaaddevaánaam pátniiryajati

1.9.2.12
sa yátra devaánaam pátniiryájati | tátpurástaattiráh- karotyúpa ha vai taávaddevátaa aasate yaávanná samiSTayajurjúhvatiidaM nú no juhvatvíti taábhya evai&táttiráh- karoti tásmaadimaá maanuSya& stríyastirá ivaivá puMsó jighatmanti yaá iva tu taá ivéti ha smaaha yaájñavalkyah-

1.9.2.13
áthaagníM gRhápatiM yajati | ayaM vaá agnírloká imámevai&tállokámimaáh- prajaá abhiprájanayati taá imáM lokámimaáh- prajaá abhiprájaayante tásmaadagníM gRhápatiM yajati

1.9.2.14
tadíDaantam bhavati | na hyátra paridháyo bhávanti ná prastaro yatra vaá adáh- prastaréNa yájamaanaM svagaakaróti pátiM vaa ánu jaayaa tádevaa&syaápi pátnii svagaákRtaa bhavatiiyasi táM ha kuryaadyátprastarásya rUpáM kuryaattásmaadíDaantamevá syaaduto& prastarásyaivá rUpáM kriyate

1.9.2.15
sa yádi prastarásya rUpáM kuryaat | yáthaivaa&dah- prastaréNa yájamaanaM svagaakarótyevámevai&tatpátniiM svagaákaroti

1.9.2.16
sa yadi prastarásya rUpáM kuryaát | vedasyaíkaM tR!NamaachidyaágraM juhvaámanákti mádhyaM sruve búdhnaM sthaalyaam

1.9.2.17
áthaagniídaahaanupráharéti | tUSNiímevaánuprahR!tya cakSuSpaá agne 'si cákSurme paahiítyaatmaánamúpaspRshaate táno ápyaatmaánaM naa&nuprávRNakti

1.9.2.18
áthaaha sáMvadasveti | ágaanagniidágaMchraaváya aúSaT svagaa daívyaa hótRbhyah- svastirmaánuSebhyah- shaMyórbrUhiiti

1.9.2.19
átha juhuúM ca sruváM ca samprágRhNaati | adó haivaáhutiM karóti yádanaktyaáhutirbhUtvaá devalokáM gachaadíti tásmaajjuhuúM ca sruváM ca samprágRhNaati

1.9.2.20
sa vaá agnáye samprágRhNaati | ágne 'dabdhaayo 'shiitamétyamR!to hya&gnistásmaadaahaadabdhaayavítyashiitametyáshiSTho hya&gnistásmaadaahaashiitaméti paahí maa didyóh- paahi prásityai paahi dúriSTyai paahí duradmanyaa íti sárvaabhyo maárttibhyo gopaayétyevai&tádaahaaviSáM nah- pitúM kRNvityánnaM vaí pitúranamiiváM na idámakilviSamánnaM kurvítyevai&tádaaha suSádaa yónaavítyaatmányetádaaha svaáhaa vaaDíti tadyáthaa váSaTkRtaM hutám evámasyaitádbhavati

1.9.2.21
átha vedam pátnii vísraMsayati | yóSaa vai védirvR!Saa vedó mithunaáya vaí ved!ah- kriyaté 'tha yádenena yajñá upaalábhate mithunámevai&tátprajánanaM kriyate

1.9.2.22
átha yatpátnii visraMsáyati | yóSaa vai pátnii vR!Saa vedó mithunámévaitátprajánanaM kriyate tásmaadvedaM pátnii vísraMsayati

1.9.2.23
saa vísraMsayati | vedo& 'si yéna tváM deva veda devébhyo vedó 'bhavasténa máhyaM vedó bhUyaa íti yádi yájuSaa cíkiirSedeténaivá kuryaat

1.9.2.24
tamaa védeh- sáMstRNaati | yóSaa vai védirvR!Saa vedáh- pashcaadvaí pariítya vR!Saa yóSaamádhidravati pashcaádevai&naametátpariítya vR!SNaa vedenaádhidraavayati tásmaadaa védeh- sáMstRNaati

1.9.2.25
átha samiSTayajúrjuhoti | praáN^ne yajñó 'nusáMtiSThaataa ityátha yáddhutvaá samiSTayajuh- pátniih- saMyaajáyetpratyáN^N^u haivaa&syaiSá yajñah- sáMtiSTheta tásmaadvaá etárhi samiSTayajúrjuhoti praáN^ne yajño& 'nusáMtiSThaataa iti

1.9.2.26
átha yásmaatsamiSTayajurnaáma | yaa vaá eténa yajñéna devátaa hváyati yaábhya eSá yajñástaayáte sárvaa vai tattaah- sámiSTaa bhavanti tadyattaásu sárvaasu sámiSTaasváthaitájjuhóti tásmaatsamiSTayajurnaama

1.9.2.27
átha yásmaatsamiSTayajúrjuhóti | yaa vaá eténa yajñéna devátaa hváyati yaábhya eSá yajñástaayáta úpa ha vai taá aasate yaávanná samiSTayajurjuhvatiidaM nú no juhvatvíti taá evai&tádyathaayathaM vyávasRjati yátra yatraasaaM cáraNaM tadánu yajñaM vaá etádajiijanata yádenamátata táM janayitvaa yátraasya pratiSThaa tatprátiSThaapayati tásmaatsamiSTayajúrjuhoti

1.9.2.28
sá juhoti | dévaa gaatuvída íti gaatuvído hí devaá gaatúM vittvéti yajñáM vittvétyevai&tádaaha gaatúmitéti tádeténa yathaayathaM vyávasRjati mánasaspata imáM deva yajñaM svaáhaa vaátte dhaa ítyayaM vaí yajño yo& 'yam pávate tádimáM yajñáM sambhR!tyaitásminyajñe prátiSThaapayati yajñéna yajñaM sáMdadhaati tásmaadaaha svaáhaa vaáte dhaa iti

1.9.2.29
átha barhírjuhoti | ayaM vaí lokó barhiróSadhayo barhírasmínnevai&tálloka óSadhiirdadhati taá imaá asmíMloka óSadhayah- prátiSThitaastásmaadbarhírjuhoti

1.9.2.30
taaM vaa átiriktaaM juhoti | samiSTayajurhye&vaanto yajñásya yaddhyU&rdhváM samiSTayajuSó 'tiriktaM tádyadaa hí samiSTayajúrjuhotyáthaitaábhyo juhoti tásmaadimaa átiriktaa ásammitaa óSadhayah- prájaayante

1.9.2.31
sá juhoti | sám barhíraN^ktaaM havíSaa ghRténa sámaadityairvá!subhih- sám marúdbhih- samíndro vishvádevebhiraN^ktaaM divyaM nábho gachatu yatsvaaheti

1.9.2.32
átha práNiitaa dakSiNatáh- pariítya nínayati | yuN^kte vaá etádyajñaM yádenaM tanute sa yanná nináyetpáraaN^u haávimukta evá yajño yájamaanam prákSiNiiyaattátho ha yajño yájamaanaM na prákSiNaati tásmaatpráNiitaa dakSiNatáh- pariítya nínayati

1.9.2.33
sa nínayati | kástvaa vímuñcati sá tvaa vímuñcati kásmai tvaa vímuñcati tásmai tvaa vímuñcati póSaayéti tatpúSTimuttamaaM yájamaanaayaa níraaha sa yénaivá praNáyati téna nínayati yéna hye&va yógyaM yuñjánti téna vímuñcanti yóktreNa hi yógyaM yuñjanti yóktreNa vímuñcantyátha phaliikáraNaaN^kapá:lenaádho& 'dhah- kRSNaajinamúpaasyati rákSasaam bhaago& 'siíti

1.9.2.34
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- paspRdhira etásminyajñé prajaápatau pitári saMvatsare& 'smaákamayám bhaviSyatyasmaákamayám bhaviSyatiíti

1.9.2.35
táto devaah- | sárvaM yajñáM saMvRjyaátha yatpaápiSThaM yajñásya bhaagadhéyamaásiitténainaannírabhajannasnaá pashóh- phaliikáraNairhaviryajñaatsúnirbhaktaa asannítyeSa vai súnirbhakto yám bhaagínaM nirbhájantyátha yámabhaagáM nirbhájantyai&va sa taávachaMsata uta hi vásho labdhvaáha kím maa babhakthéti sa yámevai&bhyo devaá bhaagamákalpayaMstámevai&bhya eSa etádbhaagáM karotyátha yádadho& 'dhah- kRSNaajinámupaásyatyanagnaávevai&bhya etádandhe támasi práveshayati tátho evaásRkpasho rákSasaam bhaago& 'siítyanagnaávandhe támasi práveshayati tásmaatpashóstedaniiM ná kurvanti rákSasaaM hi sá bhagah-


1.9.3.1
sáMsthite yajñé | dakSiNatáh- pariítya pUrNapaatraM nínayati táthaa hyúdagbhávati tásmaaddakSiNatáh- pariítya pUrNapaatraM nínayati devaloke mé 'pyasadíti vaí yajate yo yájate so& 'syaiSá yajñó devalokámevaa&bhipraíti tádanuúcii dákSiNaa yaaM dádaati sai&ti dákSiNaamanvaarábhya yájamaanah-

1.9.3.2
sá eSá devayaáno vaa pitRyaáNo vaa pánthaah- | tádubhayáto 'gnishikhé samóSantyau tiSThatah- práti támoSato yáh- pratyuSyó 'tyu táM sRjate yo& 'tisR!Mjyah- shaántiraápastádetámevai&tatpánthaanaM shamayati

1.9.3.3
pUrNaM nínayati sárvaM vaí pUrNaM sárveNaivai&nametáchamayati saMtatamávyavachinnaM nínayati sáMtatenaívainametadávyavachinnena Samayati

1.9.3.4
yádvevá pUrNapaatráM nináyati | yadvaí yajñásya mithyaá kriyáte vya&sya tádvRhanti kSaNvanti shaántiraápastádadbhih- shaántyaa shamayati tádadbhih- sáMdadhaati

1.9.3.5
pUrNaM nínayati | sárvaM vaí pUrNaM sárveNaivai&tatsáMdadhaati sáMtatamávyavachinnaM nínayati sáMtatenaivai&tadávyavachinnena sáMdadhaati

1.9.3.6
tádañjalínaa prátigRhNaati | saM várcasaa páyasaa sáM tanuúbhiráganmahi mánasaa sáM shivéna tváSTaa sudátro vídadhaatu raayó 'numaarSTu tánno yadvíliSTamíti yadvívRDhaM tatsáMdadhaati

1.9.3.7
átha múkhamúpaspRshate | dvayaM tadyasmaanmúkhamupaspRsháte 'mR!taM vaa aápo 'mR!tenaivai&tatsáMspRshata etádu caivai&tatkármaatmáN^kurute tásmaanmúkhamúpaspRshate

1.9.3.8
átha viSNukramaán kramate | devaanvaá eSá priiNaati yo yájata eténa yajñéna 'rgbhíriva tvadyájurbhiriva tvadaáhutibhiriva tvatsá devaánpriitvaa téSvapitvií bhavati téSvapitvií bhUtvaa taánevaabhiprákraamati

1.9.3.9
yádvevá viSNukramaan krámate | yajño vai víSNuh- sa devébhya imaaM víkraantiM vícakrame yai&SaamiyaM víkraantiridámevá prathaména padéna paspaaraáthedámantárikSaM dvitiíyena dívamuttaménaitaámvevai&Sá etásmai víSNuryajño víkraantiM víkramate tásmaadviSNukramaán kramate tadvaá itá evá paraaciínam bhuúyiSThaa iva kramante

1.9.3.10
tádu tátpRthivyaaM víSNurvya&kraMsta | gaayatréNa chándasaa táto nírbhakto yo& 'smaandvéSTi yáM ca vayáM dviSmo& 'ntárikSe víSNurvya&kraMsta trai&STubhena chándasaa táto nírbhakto yo& 'smaandvéSTi yáM ca vayáM dviSmo dívi víSNurvya&kraMsta jaágatena chándasaa táto nírbhakto yo& 'smaandvéSTi yáM ca vayáM dviSma ítyevámimaáMllokaántsamaaruhyaáthaiSaa gátireSaá pratiSThaa yá eSa tápati tásya yé rashmáyasté sukRtó'tha yatpáram bhaáh- prajaápatirvaa sá svargó vaa lokastádevámimaáMllokaántsamaaruhyaáthaitaaM gátimetaáM pratiSThaáM gachati parástaattve&vaa&rvaaN^ krámeta yá ito& 'nushaásanaM cíkiirSeddUyaM tadyásmaatparástaadarvaaN^ krámate

1.9.3.11
apasaraNató ha vaa ágre devaa jáyanto 'jayan | dívamevaagré 'thedámantárikSamátheto& 'napasaraNaátsapátnaananudanta tátho evai&Sa etádapasaraNatá evaágre jáyañjayatí dívamevaagré 'thedámantárikSamátheto& 'napasaraNaátsapátnaannudata iyaM vaí pRthivií pratiSThaa tádasyaámevai&tátpratiSThaáyaaM prátitiSThati

1.9.3.12
tádu taddívi víSNúrvyakraMsta | jaágatena chándasaa táto nírbhakto yo& 'smaandvéSTi yáM ca vayáM dviSmo& 'ntárikSe víSNurvyakraMsta traíSTubhena chándasaa táto nírbhakto yo& 'smaandvéSTi yáM ca vayáM dviSmáh- pRthivyaaM víSNurvya&kraMsta gaayatréNa chándasaa táto nírbhakto yo& 'smaandvéSTi yáM ca vayáM dviSmo& 'smaadánnaadasyaí pratiSThaáyaa ítyasyaaM hii&daM sárvamannaádyam prátiSThita tásmaadaahaasmaadánnaadasyaí pratiSThaáyaa iti

1.9.3.13
átha praaN^ prékSate | praácii hí devaánaaM diktásmaatpraaN^ prékSate

1.9.3.14
sa prékSate | áganma sva&ríti devaa vai sva&ráganma devaanítyevai&tádaaha saM jyótiSaabhUméti sáM devaírabhUmétyevai&tádaaha

1.9.3.15
átha suúryamúdiikSate | saiSaa gátireSaápratiSThaa tádetaaM gátimetaám pratiSThaaM gachati tásmaatsuúryamúdiikSate

1.9.3.16
sa údiikSate | svayambhuúrasi shréSTho rashmirítyeSa vai shréSTho rashmiryatsuúryastásmaadaaha svayambhUrasi shréSTho rashmiríti varcodaa asi várco me dehiíti tve&vaa&háM braviimiíti ha smaaha yaájñavalkyastaddhye&va braahmaNénaiSThávyaM yádbrahmavarcasii syaadítyu&to ha smaahaupoditeyá eSa vaava máhyaM gaá daasyati godaa gaá me dehiítyevaM yaM kaámaM kaamáyate so& 'smai kaámah- sámRdhyate

1.9.3.17
athaávartate | suúryasyaavR!tamanávaavarta íti tádetaaM gátimetaám pratiSThaáM gatvai&tásyaivaa&vR!tamanvaavartate

1.9.3.18
átha gaárhapatyamúpatiSThate | dvayaM tadyásmaadgaárhapatyamupatíSThate gRhaa vai gaárhapatyo gRhaa vaí pratiSThaa tádgRhéSvevai&tátpratiSThaáyaam prátitiSThati yaávadvevaa&syehá maanuSamaáyustásmaa evai&tadúpatiSThate tásmaadgaárhapatyamúpatiSThate

1.9.3.19
sa úpatiSThate | ágne gRhapate sugRhapatistváyaagne 'háM gRhápatinaa bhUyaasaM sugRhapatistvaM máyaagne gRhápatinaa bhUyaa íti naátra tiróhitamivaastyasthUrí naú gaárhapatyaani santvityánaarttaani nau gaarha&patyaani santvítyevai&tádaaha shataM hímaa íti shátaM varSaáNi jiivyaasamítyevai&tadaaha tadápyetádbruvannaádriyetaápi hi bhuúyaaMsi shataádvarSébhyah- púruSo jiívati tásmaadápyetádbruvannaádriyeta

1.9.3.20
athaávartate | suúryasyaavR!tamanvaávarta íti tádetaaM gátimetaám pratiSThaaM gatvai&tásyaivaa&vR!tamanvaávartate

1.9.3.21
átha putrásya naáma gRhNaati | idám me 'yáM viirya&m putro& 'nusáMtanavadíti yádi putro na syaadápyaatmána eva naáma gRhNiiyaat

1.9.3.22
áthaahavaniíyamúpatiSThate | praáN^ne yajño& 'nusáMtiSThaataa íti tUSNiimúpatiSThateátha vrataM vísRjate | idámahaM yá evaásmi so& 'smiityámaanuSa iva vaá etádbhavati yádvratámupaíti na hi tádavakálpate yádbrUyaádidámaháM satyaadánRtamúpaimiíti tádu khálu púnarmaanuSó bhavati tásmaadidámaháM yá evaásmi saa& 'smiítyeváM vrataM vísRjeta