1.1.1.1
vratamúpaiSyan | ántareNaahavaniíyaM ca gaárhapatyaM ca praaN^ tíSThannapa úpaspRshati tadyádapá upaspRshátyamedhyo vai púruSo yadánRtaM vádati téna puútirantarato médhyaa vaa aápo médhyo bhUtvaá vratamúpaayaaniíti pavítraM vaa aápah- pavítrapUto vratamúpaayaaniíti tásmaadvaá apa úpaspRshati

1.1.1.2
so 'gnímevaa&bhiíkSamaaNo vratamúpaiti | ágne vratapate vratáM cariSyaami táchakeyaM tánme raadhyataamítyagnirvaí devaánaaM vratápatistásmaa evaítatpraáha vratáM cariSyaami tácchakeyaM tánme raadhyataamíti naátra tiróhitamivaasti

1.1.1.3
átha sáMsthite vísRjate | ágne vratapate vratámacaariSaM taadashakam tánme raadhiityáshakadye&tadyó yajñásya saMsthaamágannáraadhi hya&smai yó yajñásya saMsthaamáganneténa nve&va bhuúyiSThaa iva vratamúpayantyanéna tve&vópeyaat

1.1.1.4
dvayaM vaá idaM ná tRtiíyamasti | satyáM caivaánRtaM ca satyámevá devaa ánRtam manuSyaa& idámahamánRtaatsatyamúpaimiíti tánmanuSye&bhyo devaanúpaiti

1.1.1.5
sa vaí satyámevá vadet | etaddhavaí devaá vratáM caranti yátsatyaM tásmaatte yásho yásho ha bhavati yá eváM vidvaáMtsatyaMvádati

1.1.1.6
átha sáMsthite vísRjate | idámahaM yá evaásmi so& 'smiityámaanuSa iva vaá etádbhavati yádvratamupaíti na hi tádavakálpate yádbrUyaádidámaháM satyaadánRtamúpaimiíti tádu khálu púnarmaanuSó bhavati tásmaadidámahaM yá evaásmi so& 'smiítyeváM vrataM vísRjeta

1.1.1.6
athaáto 'shanaanashanásyaiva | táduhaáSaaDhah- saavayaso 'nashanamevá vratám mene máno ha vaí devaá manuSya&syaájaananti tá enametádvratámupayántaM viduh- praatárno yakSyata iti te& 'sya víshve devaá gRhaanaágachanti te& 'sya gRheSuúpavasanti sá upavasathah-

1.1.1.7
tannve&vaánavakLptam | yó manuSye&Svánashnatsu puúrvo 'shniiyaadátha kímu yó deveSvánashnatsu puúrvo 'shniiyaattásmaadu nai&vaa&shniiyaat

1.1.1.8
tádu hovaaca yaájñavalkyah- | yádi naa&shnaáti pitRdevátyo bhavati yádyu ashnaáti devaanátyashnaatiíti sa yádevaa&shitamánashitaM tádashniiyaadíti yásya vaí havirná gRhNánti tádashitamánashitaM sa yádashnaáti tenaápitRdevatyo bhavati yádyu tádashnaáti yásya havirná gRhNánti téno devaannaátyashnaati

1.1.1.9
sa vaá aaraNyámevaa&shniiyaat | yaá vaaraNyaa óSadhayo yádvaa vRkSya&M tádu ha smaahaápi bárkurvaarSNo maásaanme pacata na vaá etésaaM havirgRhNantiíti tádu táthaa ná kuryaadvriihiyaváyorvaá etádupajaM yáchamiidhaanyaM tádvriihiyavaávevai&téna bhuúyaaMsau karoti tásmaadaaraNyámevaáshniiyaat

1.1.1.10
sá aahavaniiyaagaaré vaitaaM raátriiM sháyiita | gaarhapatyaagaaré vaa devaanvaá eSá upaavartate yó vratámupaíti sa yaánevo&paavárttate téSaamevai&tanmádhye shete 'dháh- shayiitaadhástaadiva hi shréyasa upacaarah-

1.1.1.11
sa vaí praatárapá evá | prathaména kármaNaabhípadyate 'pah- práNayati yajñovaa aápo yajñámevai&tátprathaména kármaNaabhípadyate taah- práNayati yajñámevai&tadvítanoti

1.1.1.12
sa práNayati | kástvaa yunakti sá tvaa yunakti kásmai tvaa yunakti tásmai tvaa yunaktiítyetaábhirániruktaabhirvyaáhRtibhiránirukto vaí prajaápatih prajaápatiryajñastátprajaápatimevai&tádyajñáM yunakti

1.1.1.13
yádvevaa&páh- praNáyati | adbhirvaá idaM sárvamaaptaM tátprathaménaivai&tatkármaNaa sárvamaapnoti

1.1.1.14
yádvevaa&syaátra | hótaa vaadhvaryúrvaa brahmaa vaágniidhro vaa sváyaM vaa yájamaano naa&bhyaapáyati tádevaa&syaiténa sárvamaaptám bhavati

1.1.1.15
yádvevaa&páh- praNáyati | devaánha vaí yajñéna yájamaanaaMstaánasurarakSasaáni rarakSurná yakSyadhva íti tadyadárakSaMstásmaadrákSaaMsi

1.1.1.16
táto devaá etaM vájraM dadRshuh- | yádapo vájro vaa aápo vájro hi vaa aápastásmaadyénaitaa yánti nimnáM kurvanti yátropatíSThante nírdahanti tatá etaM vájramúdayachaMstasyaábhaye 'naaSTré nivaaté yajñámatanvata tátho evai&sá etaM vájramúdyachati tasyaábhaye 'naaSTré nivaaté yajñáM tanute tásmaadapah- práNayati

1.1.1.17
taá utsicyóttareNa gaárhapatyaM saadayati | yóSaa vaa aápo vR!SaagnírgRhaa vai gaárhapatyastádgRhéSvevai&tánmithunám prajánanaM kriyate vájraM vaá eSa udyachati yo& 'páh- praNáyati yo vaa ápratiSThito vájramudyachati nai&naM shaknotyúdyantuM sáM hainaM shRNaati

1.1.1.18
sa yadgaárhapatye saadayati | gRhaa vai gaarhapatyo gRhaa vaí pratiSThaáyaam pratitiSThati tátho hainameSa vájro ná hinasti tásmaadgaárhapatye saadayati

1.1.1.19
taa úttareNaahavaniíyam práNayati | yóSaa vaa aápo vRbSaagni&rmithunámevai&tatprajánanaM kriyata evámiva hí mithunáM kLptámuttarato hi strii púmaaMsamupashéte

1.1.1.20
taa naántareNa sáMcareyuh- | nénmithunáM caryámaaNamántareNa saMcáraaníti taa naa&tihR!tya saadáyenno& ánaaptaah- saadayetsa yádatihR!tya saadáyedásti vaá agnéshcaapaáM ca víbhraatRvyamiva sa yátheva ha tádagnerbhávati yátraasyaápa upaspRshántyagnau haádhi bhraátRvyaM vardhayedyádatihRtya saadáyedyádya ánaaptaah- saadáyenno& haabhistaM kaámamabhyaa&payedyásmai kaámaaya praNiiyánte tásmaadu samprátyevóttareNaahavaniíyam práNayati

1.1.1.21
átha tR!Naih- páristRNaati | dvandvam paátraaNyudaáharati shuúrpaM caagnihotrahavaNiiM ca sphyáM ca kapaálaanica shámyaaM cakRSNaajináM colUkhalamusalé dRSadupala taddásha dáshaakSaraa vaí viraáDviraaDvaí yajñastádviraájamevaitádyajñámabhisámpaadayatyátha yáddvandváM dvandvaM vaí viirya&M yadaa vai dvaú saM rábhete átha tádviirya&m bhavati dvandvaM vaí mithunám prajánanam mithunámevai&tátprajánanaM kriyate


1.1.2.1
átha shuúrpaM caagnihotrahávaNiiM caádatte | kármaNo vaaM véSaaya vaamíti yajño vai kárma yajñaáya hi tásmaadaaha kármaNo vaamíti véSaaya vaamíti véveSTiiva hí yajñam

1.1.2.2
átha vaácaM yachati | vaagvái yajñó 'vikSubdho yajñáM tanavaa ityátha prátapati prátyuSTaM rákSah- prátyuSTaa áraatayo níSTaptaM rákSo níSTaptaa áraataya íti vaa

1.1.2.3
devaá ha vaí yajñáM tanvaanaah- | te& 'surarakSasébhya aasaN^gaádbibhayaáñcakrustádyajñamukhaádevai&tánnaaSTraa rákSaaMsyató 'pahanti

1.1.2.4
átha praíti | urva&ntárikSamánvemiítyantárikSaM vaa ánu rákSashcaratyamUlámubhayátah- párichinnaM yáthaayam púruSo 'mUlá ubhayátah- párichinno 'ntárikSamanucárati tadbráhmaNaívaitádantarikSamabha&yamanaaSTráM kurute

1.1.2.5
sa vaa ánasa evá gRhNiiyaat | áno ha vaa ágre pashce&va vaá idaM yáchaalaM sa yadevaágre tátkaravaaNíti tásmaadánasa evá gRhNiiyaat

1.1.2.6
bhUmaa vaa ánah- | bhUmaa hi vaa ánastásmaadyadaá bahu bhávatyanovaahya&mabhUdítyaahustádbhUmaánamevai&tadúpaiti tásmaadánasa evá gRhNiiyaat

1.1.2.8
yajño vasánti ná kauSTásya ná kumbhyai bhástraayai ha smárSayo gR!hNanti tadvR!Siinprati bhástraayai yájUMSyaasustaányetárhi praákRtaani yajñaadyajñaM nírmimaa íti tásmaadánasa evágRhNiiyaat

1.1.2.9
uto& paatryaí gRaámu tárhyavástadupóhya gRhNiiyaadyáto yunájaama táto vímuñccanti

1.1.2.10
tásya vaá etasyaánasah- | agníreva dhuúragnirhi vai dhUrátha yá enadváhantyagnídagdhamivaiSaaM váham bhavatyátha yájjaghánena kastambhiim prá ugaM védirevaa&sya saá niiDá evá havirdhaánam

1.1.2.11
sa dhúramabhímRshati | dhuúrasi dhuúrva dhuúrvantaM dhuúrva taM yo& 'smaandhuúrvati táM dhUrvayáM vayaM dhuúrvaama ítyagnirvaá eSa dhúryastámetádatyeSyánbhavati havírgrahiSyaMstásmaaevai&taanníhnute tátho haitameSo& 'tiyántamagnirdhúryo ná hinasti

1.1.2.12
táddha smaitadaáruNiraaha | adharmaasasho vaá aháM sapátnaandhUrvaamiítyetáddha sma sa tada&bhyaaha

1.1.2.13
átha jaghánena kastambhiímiiSaámabhimR!shya japati | devaánaamasi váhnitamaM sásnitamam pápritamaM júSTatamaM devahuútamam |áhrutamasi havirdhaánaM dR!Mhasva maá hvaarityána evai&tadúpastautyúpastutaadraatámanaso havírgRhNaaniíti maá te yajñápatirhvaarSiidíti yájamaano vaí yajñápatistadyájamaanaayaivai&taduhvalaamaáshaaste

1.1.2.14
athaákramate | víSNustvaa kramataamíti yajño vai víSNuh- sá devébhya imaaM víkraantiM vícakrame yai&SaamiyaM víkraantiridámevá prathaména padéna paspaaraáthedámantárikSaM dvitiíyena
dívamuttaménaitaámvevai&Sá etásmai víSNuryajño víkraantiM víkramate

1.1.2.15
átha prékSate | uru vaátaayéti praaNo vai vaátastadbráhmaNaiv
aitátpraaNaáya vaátaayorugaayáM kurute

1.1.2.16
athaápaasyati | ápahataM rákSa íti yadyátra kíñcidaapannam bhávati yádyu naa&bhye&vá mRshettánnaaSTraá evai&tadrákSaaM syató 'pahanti

1.1.2.17
áthaabhípadyate | yáchantaam pañcáti páñca vaá imaá aN^gúlayah- paáN^kto vaí yajñastádyajñámevai&tadátra dadhaati

1.1.2.18
átha gRhNaati | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam pUSNo hástaabhyaam agnáye júSTaM gRhNaamiíti savitaa vaí devaánaam prasavitaa tátsavitR!prasUta evai&tádgRhNaatyashvínorbaahúbhyaamítyashvínaavadhvaryuú pUSNo hástaabhyaamíti pUSaá bhaagadughó 'shanam paaNíbhyaamupanidhaataá satyáM devaa ántammanuSyaa&státsatyénaivai&tádgRhNaati

1.1.2.19
átha devátaayaa aádishati | sárvaa ha vaí devátaa adhvaryúM havírgRhiiSyántamúpatiSThante máma naáma grahiiSyati máma naáma grahiiSyatiíti taábhya evai&tátsahá satiibhyó 'samadaM karoti

1.1.2.20
yádvevá devátaayaa aadisháti | yaávatiibhyo ha vaí devátaabhyo haviíMSi gRhyánta R:Námu haiva taasténa manyante yádasmai taMkaámaM samardháyeyuryatkaamyaá gRhN aáti tásmaadvaí devátaay: aádishatyevámevá yathaapUrváM haviíMSi gRhiitvaa

1.1.2.21
áthaabhímRshati | bhUtaáya tvaa naáraataya íti tadyáta evá gRhNaáti tádevai&tatpúnaraápyaayayati

1.1.2.22
átha praaN^prékSate | sva&rabhivíkhyeSamíti párivRtamiva vaá etadáno bhavati tádasyaitaccákSuh- paapmágRhiitamiva bhavati yajño vai sva&ráhardevaah- suúryastatsva&revai&tadáto bhivípashyati

1.1.2.23
athaávarohati | dR!MhantaaM dúryaah- pRthivyaamíti gRhaa vai dúryaasté hetá iishvaró gRhaa yájamaanasya yo& 'syaiSo& 'dhvaryúryajñéna cárati tám prayántamánu prácyotostásyeshvarah- kúlaM víkSobdhostaánevai&tádasyaám pRthivyaáM dRMhati táthaa naa&nuprácyavante táthaa na víkSobhante tásmaadaaha dR!MhantaaM dúryaah- pRthivyaamityátha praítyurva&ntárikSamánvemiíti so& 'saáveva bándhuh-

1.1.2.24
sa yásya gaárhapatye haviíMSi shrapáyanti | gaárhapatye tásya paátraaNi sáMsaadayanti jagháneno tárhi gaárhapatyaM saadayedyásyaahavaniíye haviíMSi shrapáyantyaahavaniíye tásya paátraaNi sáMsaadayanti jagháneno tárhyaahavaniíyaM saadayetpRthivyaástvaa naábhau saadayaamiíti mádhyaM vai naábhirmádhyamábhayaM tásmaadaaha pRthivyaástvaa naábhau saadayaamiityádityaa upástha ítyupástha ivainadabhaarSuríti vaá aahuryatsúguptaM gopaayánti tásmaadaahaádityaa upástha ityágne havyáM rakSéti tádagnáye caivai&táddhavíh- paridádaati gúptyaa asyaí ca pRthivyai tásmaadaahaágne havyáM rakSéti


1.1.3.1
pavítre karoti | pavítre stho vaiSNavyaa&víti yajño vai víSNuryajñíye stha ítyevai&tádaaha

1.1.3.2
te vai dvé bhavatah- | ayaM vaí pavítraM yo& 'yam pávate so& 'yaméka ivaivá pavate so& 'yam púruSe 'ntah- práviSTah- praáN^ca pratyáN^ca taávimaú praaNodaanau tádetásyaivaánu maátraaM tásmaaddvé bhavatah-

1.1.3.3
átho ápi triíNi syuh- | vyaano hí tRtiíyo dve nve&vá bhavatastaábhyaametaah- prókSaNiirutpuúya taábhih- prókSati tadyádetaábhyaamutpunaáti

1.1.3.4
vRtró ha vaá idaM sárvaM vRtvaá shishye | yádidamántareNa dyaávaapRthivii sa yádedaM sárvaM vRtvaá shishye tásmaadvRtro naáma

1.1.3.5
tamíndro jaghaana | sá hatah- puútih- sarváta evaa&po& 'bhiprá susraava sarvátaiva hya&yáM samudrastásmaadu haíkaa aápo biibhatsaáñcakrire taá upáryuparyátipupruvire 'tá imé darbhaastaá haitaa ánaapUyitaa aapó 'sti vaa ítaraasu sáM sRSTamiva yádenaa vRtrah- puútirabhipraásravattádevaa&saametaábhyaam pavítraabhyaamápahantyátha médhyaabhirevaa&dbhih- prókSati tásmaadvaá etaábhyaamútpunaati

1.1.3.6
sa útpunaati | savitúrvah- prasava útpunaamyáchidreNa pavítreNa suúryasya rashmíbhiríti savitaa vaí devaánaam prasavitaa tátsavitR!prasUta evai&tadútpunaatyáchidreNa pavítreNéti yo vaá ayam pávata eSó 'chidram pavítrameténaitádaaha suúryasya rashmíbhirítyete vaá utpavitaáro yatsuúryasya rashmáyastásmaadaaha suúryasya rashmíbhiríti

1.1.3.7
taáh- savyé paaNaú kRtvaá | dakSiNenódiN^gayatyúpastautyevai&naa etánmaháyatyeva déviiraapo agreguvo agrepuva íti devyo& hyaápastásmaadaaha déviiraapa ítyagreguva íti taa yátsamudraM gáchanti ténaagregúvo 'grepuva íti taa yátprathamaah- sómasya raájño bhakSáyanti ténaagrepuvó 'gra imámadyá yajñaM nayataágre yajñápatiM sudhaátuM yajñápatiM devayúvamíti saadhú yajñáM saadhu yájamaanamítyevai&tádaaha

1.1.3.8
yuSmaa índro 'vRNiita vRtratuúrya íti | etaá u hiindró 'vRNiita vRtréNa spárdhamaana etaábhirhye&namáhaMstásmaadaaha yuSmaa índro 'vRNiita vRtratuúrya íti

1.1.3.9
yUyamíndramavRNiidhvaM vRtratuúrya íti | etaá u hiindramávRNata vRtréNa spárdhamaanametaábhirhye&namáhaMstásmaadaaha yUyamíndramavRNiidhvaM vRtratuúrya 'íti

1.1.3.10
prókSitaa stheti | tádetaábhyo níhnuté 'tha havih- prókSatyéko vai prókSaNasya bándhurmédhyamevai&tátkaroti

1.1.3.11
sa prókSati agnáye tvaa júSTam prókSaamiíti tadyásyai devátaayai havirbhávati tásyai médhyaM karotyevámevá yathaapUrváM haviíMSi prokSya

1.1.3.12
átha yajñapaatraáNi prókSati | daívyaaya kármaNo shundhadhvaM devayajyaáyaa íti daívyaaya hi kármaNo shúndhati devayajyaáyai yadvó 'shuddhah- paraajaghnúridáM vastáchundhaamiíti tadyádevai&SaamatraáshuddhastákSaa vaanyó vaamedhyah- káshcitparaahánti tádevai&SaametádadbhirmédhyaM karoti tásmaadaaha yadvó 'shuddhaah- paraajaghnúridáM vastáchundhaamiíti


1.1.4.1
átha kRSNaajinamaádatte | yájñasyaivá sarvatvaáya yajñó ha devebhyó 'pacakraama sa kR!SNo bhUtvaá cacaara tásya devaá anuvídya tvácamevaa&vachaayaájahruh-

1.1.4.2
tásya yaáni shuklaáni ca kRSNaáni ca lómaani | taányRcaáM ca saámnaaM ca rUpaM yaáni shuklaáni taáni saámnaaM rUpaM yaáni kRSNaáni taányRcaaM yádi vétarathaa yaányevá kRSNaáni taáni saamnaáM rUpaM yaáni shuklaáni taányRcaaM yaányevá babhruúNiiva háriiNi taáni yájuSaaM rUpam

1.1.4.3
saiSaá trayií vidyaá yajñah- | tásyaa etachílpameSa várNastadyátkRSNaajinam bhávati yajñasyaivá sarvatvaáya tásmaatkRSNaajinamádhi diikSante yajñásyaivá sarvatvaáya tasmaadadhyavahánanamadhipéSaNam bhavatyáskannaM havírasadíti tadyádevaátra taNDuló vaa piSTáM vaa skándaattádyajñé yajñah- prátitiSThaadíti tasmaadadhyavahánanamadhipéSaNam bhavati

1.1.4.4
átha kRSNaajinamaádatte | shármaasiíti cárma vaá etatkR!SNasya tádasya tánmaanuSaM sharma devatraa tásmaadaaha shármaasiíti tadávadhUnotyávadhUtaM rakSó 'vadhUtaa áraataya íti tánnaaSTraá evai&tadrákSaMsyató 'pahantyatinátyeva paátraaNyávadhUnoti yadya&syaamedhyamábhUttadya&syaitádavadhUnóti

1.1.4.5
tátpratiiciínagriivamúpastRNaati | ádityaastvágasi práti tvaáditirvettvítiiyaM vaí pRthivyáditistásyaa asyai tvagyádidámasyaamádhi kíñca tásmaadaahaádityaastvágasiíti práti tvaáditirvettvíti práti hi svah- sáM jaaniite tátsaMjñaamevai&tátkRSNaajinaáya ca vadati nédanyo& 'nyáM hinásaata ítyabhiníhitamevá savyéna paaNínaa bhavati

1.1.4.6
átha dakSiNénoluúkhalamaáharati | nédihá puraá naaSTraa rákSaaMsyaavishaaníti braahmaNo hi rákSasaamapahantaa tásmaadabhiníhitameva savyéna paaNínaa bhávati

1.1.4.7
átholuúkhalaM nídadhaati | ádrirasi vaanaspatyo graávaasi pRthúbuDhna íti vaa tadyáthaivaa&dah- sómaM raájaanaM graávabhirabhiSuNvántyevámevai&tádulUkhalamusalaábhyaaM dRSadupalaábhyaaM haviryajñámabhíSuNotyádraya íti vai téSaamékaM naáma tásmaadaahaádrirasiíti vaanaspatya íti vaanaspatyo hye&Sa graávaasi pRthúbudhna íti graávaa hye&Sá pRthúbudhno hye&Sa práti tvaádityaastvágvettvíti tátsaMjñaámevai&tátkRSNaajinaáya ca vadati nédanyo& 'nyáM hinásaata iti

1.1.4.8
átha haviraávapati | agnéstanuúrasi vaacó visárjanamíti yajño hi ténaagnéstanuúrvaacó visárjanamíti yaaM vaá amuúM havírgrahiiSyanvaácaM yáchatyátra vai taM vísRjate tadyádetaamátra vaácaM visRjáta eSa hí yajña uluúkhale pratyáSThaadeSa hi praásaari tásmaadaaha vaacó visárjanamíti

1.1.4.9
sa yádidám puraá maanuSiiM vaácaM vyaaháret | tátro vaiSNaaviimR!caM vaa yájurvaa japedyajño vai víSNustádyajñam púnaraárabhate tásyo haiSaa praáyashcittirdeváviitaye tvaa gRhNaamiíti devaánavadítyu hí havírgRhyate

1.1.4.10
átha músalamaádatte | bRhádgraavaasi vaanaspatya íti bRhádgraavaa hye&Sá vaanaspatyo hye&Sa tadávadadhaati sá idáM devébhyo havíh- shamiiSva sushámi shamiiSvéti sá idáM devébhyo havih- sáMskuru saadhusaMskRtaM sáMskurvítyevai&tádaaha

1.1.4.11
átha haviSkR!tamúdvaadayati | háviSkRdéhi háviSkRdehiíti vaagvaí haviSkRdvaácamevai&tadvísRjate vaágu vaí yajñastádyajñámévaitatpúnarúpahvayate

1.1.4.12
taáni vaá etaáni | catvaári vaaca ehiíti braahmaNasyaágahyaádravéti vaíshyasya ca raajanya&bandhoshcaádhaavéti shUdrásya sa yádevá braahmaNásya tádaahaitaddhí yajñíyatamametádu ha vaí vaacah- shaantátaM yadehiíti tásmaadehiítyevá brUyaat

1.1.4.13
táddha smaitátpuraá | jaayai&vá haviSkR!dupóttiSThati tádidamápyetárhi yá eva káshcopóttiSThati sa yátraiSá haviSkR!tamudvaadáyati tadéko dRSadupalé samaáhanti tadyádetaamátra vaácam pratyudvaadáyanti

1.1.4.14
mánorha vaá R:Sabhá aasa | tásminnasuraghnií sapatnaghnii vaakpráviSTaasa tásya ha sma shvasáthaadraváthaadasurarakSasaáni mRdyámaanaani yanti te haásuraah- sámUdire paapáM vata no 'yámRSabháh- sacate kathaM nvi&máM dabhnuyaaméti kilaataakulii íti haasurabrahmaávaasatuh-

1.1.4.15
taú hocatuh- | shraddhaádevii vai mánuraavaM nú vedaavéti taú haagátyocaturmáno yaajáyaava tvéti kenétyanénarSabheNéti tathéti tasyaálabdhasya sa vaagápacakraama

1.1.4.16
saa mánorevá jaayaám manaaviim právivesha | tásyai ha sma yátra vádantyai shRNvánti táto ha smaivaa&surarakSasaáni mRdyámaanaani yanti te haásuraah- sámUdira ito vaí nah- paápiiyah- sacate bhuúyo hí maanuSii vaagvádatiíti kilaataakulií haivo&catuh- shraddhaádevo vai mánuraavaM nve&vá vedaavéti taú haagátyocaturmáno y
aajáyaava tvéti kenétyanáyaivá jaayayéti tathéti tásyaa aálabdhaayai saa vaagápacakraama

1.1.4.17
saá yajna=ámevá yajñapaátraaNi právivesha | táto hainaaM ná shekaturnírhantuM saiSaa&suraghnii vaagúdvadati sa yásya haiváMvidúSa etaamátra vaácam pratyudvaadáyanti paápiiyaaMso haivaa&sya sapátnaa bhavanti

1.1.4.18
sá samaáhanti | kukkúTo 'si mádhujihva íti mádhujihvo vai sá devébhya aásiidviSájihvó 'surebhyah- sa yó devébhya aásiih- sána edhiítye vai&tádaahéSamuúrjamaávada tváyaa vayáM saN^ghaatáM saN^ghaataM jeSméti ná:tra tiróhitamivaasti

1.1.4.19
átha shuúrpamaádatte | varSávRddhamasiíti varSávRddhaM hye&tadyádi naDaánaaM yádi veNUnaaM yádiiSiíkaaNaaM varSámuhyevai&taá vardhayati

1.1.4.20
átha havirnírvapati | práti tvaa varSávRddhaM vettvíti varSávRddhaa ú hyevai&te yádi vriiháyo yádi yávaa varSámuhye&vai&taánvardháyati tátsaMjñaámevai&tachuúrpaaya ca vadati nédanyo& 'nyáM hinásaata íti

1.1.4.21
átha níSpunaati | páraapUtaM rákSah- páraapUtaa áraataya ityátha túSaanpráhantyápahataM rákSa íti tánnaaSTraá evai&tadrákSaaMsyató 'pahanti

1.1.4.22
athaápavinakti | vaayúrvo vívinaktvítyayaM vaí vaayúryo 'yam pávata eSa vaá idaM sárvaM vívinakti yádidaM kíMca vivicyáte tádenaaneSá evai&tad vívinaktisá yadai&tá etátpraapnuvánti yátrainaan adhyapavínakti

1.1.4.23
athaánumantrayate | devó vah- savitaa híraNyapaaNih- prátigRbhNaatvaáchidreNa paaNínaa súpratigRhiitaa asannityátha tríh- phaliikaroti trivRddhí yajñah-

1.1.4.24
taddhaíke devébhyah- shundhadhvaM devébhyah- shundhadhvamíti phaliíkurvanti tádu táthaa ná kuryaadaádiSTaM vaá etáddevátaayai havírbhavatyáthaitádvaishvadeváM karoti yadaáha devébhyah- shundhadhvamíti tátsamádaM karoti tásmaadu tUSNiímevá phaliíkuryaat


1.2.1.1
sa vaí kapaálaanyevaa&nyatará upadádhaati | dRSadupalé anyatarastadvaá etádubháyaM sahá kriyate tadyádetádubháyaM sahá kriyáte

1.2.1.2
shíro ha vaá etádyajñásya yátpuroDaáshah- sa gaányeve&maáni shiirSNáh- kapaálaanyetaányevaa&sya kapaálaani mastíSka evá piSTaáni tadvaá etadékamáN^gamékaM saha karavaava samaanáM karavaavéti tásmaadvaá etádubháyaM sahá kriyate

1.2.1.3
sa yáh- kapaálaanyupadádhaati | sá upaveSamaádatte dhRSTirasiíti sa yádenenaagníM dhR!SNívopacárati téna dhR!STirátha yádenena yajñá upaalábhata úpeva vaá enenaitádveSTi tásmaadupaveSo naáma

1.2.1.4
téna praacó 'N^gaaraanúdUhati | ápaagne agnímaamaádaM jahi níSkravyaádaM sedhétyayaM vaá aamaadyénedám manuSyaa&h- paktvaa&shnantyátha yéna púruSaM dáhanti sá kravyaádetaávevai&tádubhaávató 'pahanti

1.2.1.5
athaáN^gaaramaáskauti | aá devayájaM vahéti yó devayaaT tasmin haviíMSi shrapayaama tásminyajñáM tanavaamahaa íti tásmaadvaaaáskauti

1.2.1.6
tám madhyaména kapaálenaabhyúpadadhaati | devaá ha vaí yajñáMtanvaanaaste& 'surarakSasébhya aasaN^gaádbibhayaáMcakrurnenno 'dhástaannaaSTraa rákSaaMsyupottíSThaanítyágnirhi rákSasaamapahantaa tásmaadevamúpadadhaati tadyádeSá eva bhávati naa&nyá eSa hi yájuSkRto médhyastásmaanmadhyaména kapaálenaabhyúpadadhaati

1.2.1.7
sa úpadadhaati | dhruvámasi pRthiviíM dRMhéti pRthivyaá evá rUpéNaitádevá dRMhatyeténaiva dviSántam bhraátRvyamávabaadhate brahmaváni tvaa kSatraváni sajaatavanyúpadadhaami bhraátRvyasya vadhaayéti bahvii vai yájuh svaashiistadbráhma ca kSatraM caáshaasta ubhé viirya& sajaatavaniíti bhUmaa vaí sajaataastádbhUmaánamaáshaasta upádadhaami bhraátRvyasya badhaayéti yádi naa&bhicáredyádya abhicáredamúSya badhaayéti brUyaadabhiníhitamevá savyásya paaNéraN^gúlyaa bhávati

1.2.1.8
athaáN^gaaramaáskauti | nédihá puraá naaSTraa rákSaaMsyaavishaaníti braahmaNo hi ráksasaamapahantaa tásmaadabhiníhitameva savyásya paaNéraN^gúlyaa bhávati

1.2.1.9
athaáN^gaaramádhyUhati | ágne bráhma gRbhNiiSvéti nédihá puraá naaSTraa rákSaaMsyaavishaanítyagnirhi rákSasaamapahantaa tásmaadenamádhyUháti

1.2.1.10
átha yátpashcaattadúpadadhaati | dharúNamasyantárikSaM dRMhétyantárikSasyaivá rUpéNaitádevá dRMhatyeténaivá dviSántam bhraátRvyamávabaadhate brahmaváni tvaa kSatraváni sajaatavanyúpadadhaami bhraátRvyasya badhaayeti

1.2.1.11
átha yátpurástaattadúpadadhaati | dhartrámasi dívaM dRMhéti divá evá rUpéNaitádevá dRMhatyeténaivá ... badhaayeti

1.2.1.12
átha yáddakSiNatastadúpapadhaati | víshvaabhyastvaáshaabhya úpadadhaamiíti sa yádimaáMllokaanáti caturthamásti vaa ná vaa ténaivai&táddviSántam bhraátRvyamávabaadhaté 'naddhaa vai tadyádimaáMllokaanáti caturthamásti vaa na vaánaddho tadyadvíshvaa aáshaastásmaadaaha víshvaabhyastvaáshaabhya úpadadhaamiíti tUSNiíM vaivetaraaNi kapaálaanyupadádhaati cíta sthordhvacíta íti vaa

1.2.1.13
athaáN^gaarairabhyU&hati | bhR!gUNaamáN^girasaaM tápasaa tapyadhvamítyetadvai téjiSTham! téjo yádbhRgvaN^girásaaM sútaptaanyasanníti tásmaadenámabhyU&hati

1.2.1.14
átha yó dRSadupalé upadádhaati | sá kRSNaajinamaádatte shármaasiíti tadávadhUnotyávadhUtaM rakSó 'vadhUtaa áraataya íti so& 'saáveva bándhustátpratiiciínagriivamúpastRNaatyádityaastvágasi práti tvaáditirvettvíti so& 'saáveva bándhuh-

1.2.1.15
átha dRSádamúpadadhaati | dhiSáNaasi parvatii práti tvaádityaastvágvettviti dhiSáNaa hí parvatii hi práti tvaádityaastvágvettvíti tátsaMjñaámevai&tátkRSNaajinaáya ca vadati nédanyo& 'nyáM hínasaava ítiiyámevai&Saá pRthivií rUpeNa

1.2.1.16
átha shámyaamudiíciinaagraamúpadadhaati | divá skambhaniírasiítyantárikSamevá rUpéNaantárikSeNa hii&me dyaávaapRthivii víSTabdhe tásmaadaaha divá skambhaniírasiiti

1.2.1.17
athópalaamúpadadhaati | dhiSáNaasi paarvatéyii práti tvaa parvatii vettvíti kániiyasii hye&Saa duhite&va bhávati tásmaadaaha paarvateyiíti práti tvaa parvatií vettvíti práti hi svah- sáMjaaniite tátsaMjñaámevai&táddRSadupalaábhyaaM vadati nédanyo& 'nyáM hinásaata íti dyaúrevai&Saa rUpéNa hánU evá dRSadupaléjihvai&va shámyaa tásmaachamyayaa samaáhanti jihváyaa hi vádati

1.2.1.18
átha havirádhivapati | dhaanya&masi dhinuhí devaaníti dhaanya&M hí devaándhinávadítyu hí havírgRhyate
1.2.1.19
átha pinaSTi | praaNaáya tvodaanaáya tvaa vyaanaáya tvaa diirghaamánu prásitimaáyuSe dhaamíti próhati devó vah- savitaa híraNyapaaNih- prátigRbhNaatváchidreNa paaNínaa cákSuSe tvéti

1.2.1.20
tadyádevám pináSTi | jiivaM vaí devaánaaM havíramR!tamamR!taanaamáthaitádulUkhalamusalaábhyaaM dRSadupalaábhyaaM haviryajñáM ghnanti

1.2.1.21
sa yadaáha | praaNaáya tvodaanaáya tvéti tatpraaNodaanaú dadhaati vyaanaáya tvéti tádvyaanáM dadhaati diirghaamánu prásitimaáyuSe dhaamiti tadaáyurdadhaati devó vah- savitaa híraNyapaaNih- prátigRbhNaatvachidreNa paaNínaa súpratigRhiitaanyasanníti cákSuSe tvéti taccákSurdadhaatyetaáni vai jiívato bhavantyevámu haitájjiivámevá devaánaaM havirbhávatyamR!tamamR!taanaaM tásmaadevám pinaSTi piMSanti piSTaányabhii&ndhate kapaálaani

1.2.1.22
athaíka aajyaM nírvapati | yadvaa aádiSTaM devátaayai havírgRhyáte yaavaddevátyaM tádbhavati taditareNa yájuSaa gRhNaati na vaá etatkásyai caná devátaayai havírgRhNannaádishati yadaájyaM tásmaadániruktena yajuSaa gRhNaati mahiínaam páyo 'siiti mahya& íti ha vaa etaásaaméke naama yadgávaaM taásaaM vaá etatpáyo bhavati tásmaadaaha mahiínaam páyo 'siítyevámu haasyaitatkhálu yájuSaivá gRhiitám bhavati tásmaadvevaa&ha mahiínaam páyo 'siíti


1.2.2.1
pavítravati sámvapati | paatryaám pavítre avadhaáya devásya tvaasavitúh- prasave& 'shvinorbaahúbhyaam pUSNo hástaabhyaaM sámvapaamiíti so& 'saávevai&tasya yájuSo bándhuh-

1.2.2.2
áthaantarvedyúpavishati | athaíka upasárjaniibhiraíti taa aánayati taah- pavítraabhyaam prátigRhNaati samaápa óSadhiibhiríti saMhye&tadaápa oSadhiibhiretaábhih- piSTaábhih- samgáchante samóSadhayo rásenéti saMhye&tadóSadhayo rásenaitaáh- piSTaá adbhíh- saMgáchanta aápo hye&taásaaM r!asah- sáM revátiirjagatiibhih- pRcyantaamíti revátya aapo jágatya óSadhayastaá u hye&tádubháyyah- sampRcyánte sam mádhumatiirmádhumatiibhih- pRcyantaamíti saM rásavatyo rásavatiibhih- pRcyantaamítyévaitádaaha

1.2.2.3
átha sáMyauti | jánayatyai tvaa sáMyaumiíti yáthaa vaa ádhivRkto 'gnerádhi jaáyetaivaM vai tatsáMyauti

1.2.2.4
átha dvedhaá karoti | yádi dvé havíSii bhávatah- paurNamaasyaaM vai dvé haviSii bhavatah- sa yátra púnarna saMhaviSyaMtsyaattádabhímRshatiidámagnéridámagniiSómayoríti naánaa vaa etadágre havírgRhNanti tátsahaávaghnanti tátsahá piMSanti tatpúnarnaánaa karoti tásmaadevámabhímRshatyadhivRNáktyevai&Sá puroDaáshamadhishrayatyasaavaájyam

1.2.2.5
tadvaá etát | ubháyaM sahá kriyate tadyádetádubháyaM sahá kriyáte 'rdhó ha vaá eSá aatmáno yajñasya yadaájyamardho yádihá havirbhávati sa yáshcaasaávardho yá u caayámardhastaá ubhaávagniM gamayaavéti tásmaadvaá etádubháyaM sahá kriyata evámu háiSa aatmaá yajñásya sáMdhiiyate

1.2.2.6
so 'saavaájyamádhishrayati | iSe tvéti vR!STyai tádaaha yadaáheSe tvéti tatpúnarúdvaasayatyUrje tvéti yo vRSTaadUrgráso jaáyate tásmai tádaaha

1.2.2.7
átha puroDaáshamádhivRNakti | dharmo& 'siíti yajñámevai&tátkaroti yáthaa gharmám pravRMjyaádevam právRNakti vishvaáyuríti tadaáyurdadhaati

1.2.2.8
tám prathayati | urúprathaa urú prathasvéti pratháyatyevai&nametádur!u te yajñápatih- prathataamíti yájamaano vaí yajñápatistadyájamaanaayaivai&tadaashíSamaáshaaste

1.2.2.9
taM ná satraá pRthú kuryaat | maanuSáM ha kuryaadyátpRthúM kuryaadvyR&ddhaM vai tádyajñásya yánmaanuSaM nedvyR&ddhaM yajñó karávaaNiíti tásmaanná satraá pRthúM kuryaat

1.2.2.10
ashvashaphamaatráM kuryaadítyu haíka aahuh- | kastádveda yaávaanashvashapho yaávantamevá svayam mánasaa ná satraá pRthum mányetaiváM kuryaat

1.2.2.11
támadbhírabhímRshati | sakRdvaa trírvaa tadyádevaa&syaátraavaghnánto vaa piMSanto vaa kSiNvánti vaa ví vaa vRhánti shaántiraápastádadbhih- shaántyaa shamayati tádadbhih- sáMdadhaati tásmaadadbhírabhímRshati

1.2.2.12
so 'bhímRshati | agníSTe tvácam maá hiM siidítyagnínaa vaá enametádabhitapsyánbhavatyeSá te tvácam maá hiMsiidítyevai&tadaaha

1.2.2.13
tam páryagniM karoti | áchidramevai&nametádagnínaa párigRhNaati nédenaM naaSTraa rákSaaMsi pramRshaanítyagnirhi rákSasaamapahantaa tásmaatparyagniM karoti

1.2.2.14
táM shrapayati | devástvaa savitaá shrapayatvíti na vaá etásya manuSya&h- shrapayitaá devo hye&Sa tádenaM devá éva savitaa shrapayati várSiSTé 'dhi naáka íti devatro& etádaaha yadaáha várSiSTé 'dhi naáka íti támabhímRshati pRtáM vedaaniíti tásmaadvaá abhímRshati

1.2.2.15
so 'bhímRshati | maá bhermaa sáMvikthaa íti maa tvám bheSiirmaasáMvikthaa yáttvaahamámaanuSaM sántam maanúSo 'bhimRshaamiítyevai&tádaaha

1.2.2.16
yadaá shRtó 'thaabhívaasayati | nédenamupáriSTaannaaSTraa rákSaaMsyavapáshyaaníti nédvevá nagná iva muSitá iva sháyaataaítyu caiva tásmaadvaá abhívaasayati

1.2.2.17
so 'bhívaasayati | átameruryajñó 'tameruryájamaanasya prajaá bhUyaadíti nédetadánu yajñó vaa yájamaano vaa taámyaadyádidámabhivaasáyaamiíti tásmaadevámabhívaasayati

1.2.2.18
átha paatriinirNéjanam | aN^gulipraNéjanamaaptyébhyo nínayati tadyádaaptyébhyo nináyati


1.2.3.1
caturdhaavihitó ha vaa ágre 'gníraasa | sa yamágre 'gníM hotraáya praávRNata sa praádhanvadyáM dvitiíyam praávRNata sa prai&vaadhanvadyáM tRtiíyam praávRNata sa prai&vaadhanvadátha yo& 'yámetárhyagniM sá bhiiSaa nílilye so& 'pah- právivesha táM devaá anuvídya sáhasaivaa&dbhya aáninyuh- so& 'po& 'bhítiSThevaávaSThyUtaa stha yaa áprapadanaM stha yaábhyo vo maámakaamaM náyantiíti táta aaptyaah- sámbabhUvustritó dvitá ekatah-

1.2.3.2
ta índreNa sahá ceruh- | yáthedám braahmaNo raajaanamanucárati sa yátra tríshiirSaaNaM tvaaSTraM vishvárUpaM jaghaana tásya haité 'pi bádhyasya vidaáñcakruh- sháshvaddhainaM tritá evájaghaanaatyáha tadindró 'mucyata devo hi sah-

1.2.3.3
tá u haitá Ucuh- | úpaive&ma éno gachantu ye& 'sya bádhyasyaávediSuríti kimíti yajñá evai&Su mRSTaamíti tádeSvetádyajñómRSTe yádebhyah- paatriinirNéjanamaN^gulipraNéjanaM nináyanti

1.2.3.4
tá u haaptyaá Ucuh- | átyevá vayámidámasmátparó nayaaméti kamábhiíti yá evaa&dakSiNéna haviSaa yájaato: íti tásmaannaa&dakSiNena haviSaa yajetaaptyéSu ha yajñó mRSTa aaptyaá u ha tásminmRjate yo& 'dakSiNéna havíSaa yájate

1.2.3.5
táto devaáh- | etaám darshapUrNamaasáyordákSiNaamakalpanyádanvaahaarya&M nédadakSiNáM havirásadíti tannaánaa nínayati táthaibhyó 'samadaM karoti tádabhítapati táthaiSaaM shRtám bhavati sa nínayati tritaáya tvaa dvitaáya tvaikataáya tvéti pashurha& vaá eSa aálabhyate yátpuroDaashah-

1.2.3.6
púruSaM ha vaí devaah- | ágre pashumaálebhire tasyaálabdhasya medhó 'pacakraama só 'shva právivesha té 'shvamaálabhanta tasyaálabdhasya medhó 'pacakraama sa gaam právivesha te gaamaá ... só 'vim pravivesha té 'vimaá ... ma so& 'jam právivesha te& 'jamaalabhanta tasyaálabdhasya medhó 'pacakraama

1.2.3.7
sá imám pRthiviim právivesha | taM khánantaivaánviiSustamánvavindaMstaávimaú vriihiyavau tásmaadápyetaavetárhi khánanta ivaivaánuvindanti sa yaávadviiryavaddha vaá asyaite sárve pasháva aálabdhaah- syustaávadviiryavaddhaasya havírevá bhavati yá evámetadvedaátro saá sampadyádaahuh- paáN^ktah- pashuríti

1.2.3.8
yadaá piSTaanyátha lómaani bhavanti | yádaapá aanayatyátha tvágbhavati yadaá saMyautyátha maaMsám bhavati sáMtata iva hi sa tárhi bhávati sáMtatamiva hí maaMsáM yadaá shRto 'thaasthi bhavati daarúNa iva hi sa tárhi bhávati daarúNamityasthyátha yadudvaasayiSyánnabhighaarayati tám majjaánaM dadhaatyeSo& saá sampadyádaahuh- paaN^ktah- pashuríti

1.2.3.9
sa yam púruSamaálabhanta | sá kimpúruSo 'bhavadyaaváshvaM ca gaáM ca taú gauráshca gavayáshcaabhavataaM yamávimaálabhanta sa úSTro 'bhavadyámajamaálabhanta sá sharabho& 'bhavattásmaadetéSaam pashUnaaM naa&shitávyamápakraantamedhaa haite pashávah-


1.2.4.1
índro ha yátra vRtraáya vájram prajahaára | sa práhRtashcaturdhaa& 'bhavattásya sphyastR!tiiyaM vaa yaávadvaa yuúpastR!tiiyaM vaayaávadvaa ráthastR!tiiyaM vaa yaávadvaátha yátra praáharattachákalo 'shiiryata sá patitvaá sharaa& 'bhavattásmaacharo naama yadárshaaryataivámu sá caturdhaa vájro 'bhavat

1.2.4.2
táto dvaábhyaam braahmaNaá yajñe cáranti dvaábhyaaM raajanya&bandhavah- saMvyaadhe yuúpena ca sphyéna ca braahmaNaa ráthena ca sharéNa ca raajanya&bandhavah-

1.2.4.3
sa yatsphyámaadatte | yáthaiva tadíndro vRtraáya vájramudáyachadevámevai&Sa etám paapmáne dviSate bhraátRvyaaya vájramúdyachati tásmaadvai sphyamaádatte

1.2.4.4
tamaádatte | devásya tvaa savitúh- prasave& 'shvínorbaahúbhyaam puúSNo hástaabhyaamaádade 'dhvarakR!taM devébhya íti savitaa vaí devaánaam prasavitaa tátsavitR!prasUta evai&nametadaádatte 'shvínorbaahúbhyaamítyashvínaavadhvaryUtattáyorevá baahúbhyaamaadatte na svaábhyaaM vájro vaá eSa tásya ná mamuSyo& bhartaa támetaábhirdevátaabhiraadatte

1.2.4.5
aádade 'dhvarakR!taM devébhya íti | adhvaro vaí yajñó yajñakR!taM devébhya ítyevai&tádaaha táM savyé paaNáu kRtvaá dakSiNenaabhimRSya japati sáMshyatyevai&nametadyajjápati

1.2.4.6
sá japati | índrasya baahúrasi dákSiNa ítyeSa vaí viirya&vattamo ya índrasya baahurdákSiNastásmaadaahéndrasya baahúrasi dákSiNa iti sahásrabhRSTih- shatátejaa íti sahásrabhRSTirvai sa vájra aasiichatátejaa yaM táM vRtraáya praáharattámevai&tátkaroti

1.2.4.7
vaayúrasi tigmátejaa íti | etadvai téjiSThaM téjo yádayaM yo& 'yam pávata eSa hii&maáMllokaáMstiryáN^N^anupávate sáMshyatyevai&nametáddviSató badha íti yádi naa&bhicáredyádyu abhicáredamúSya badha íti brUyaatténa sáMshitena naa&tmaánamupaspRsháti ná pRthiviiM nédanéna vájreNa sáMshitenaatmaánaM vaa pRthiviíM vaa hinásaaniíti tásmaannaa&tmaánamupaspRsháti ná pRthiviím

1.2.4.8
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- paspRdhire té ha sma yáddevaa ásuraañjáyanti táto ha smaivai&naanpúnarupóttiSThanti

1.2.4.9
té ha devaá Ucuh- | jáyaamo vaa ásuraaMstátastve&vá nah- púnarupóttiSThanti kathaM nve&naananapajayyáM jayeméti

1.2.4.10
sá haagníruvaaca | údañco vaí nah- palaáyya mucyanta ityúdañco ha smaivai&Saam palaáyya mucyante

1.2.4.11
sá haagníruvaaca | ahámuttaratah- páryeSyaamyátha yuúyamita upasáMrotsyatha taántsaMrúdhyaibhíshca lokaírabhinidhaasyaámo yadu cemaáMllokaanáti caturtha tátah- púnarna sáMhaasyanta íti

1.2.4.12
so 'gníruttaratah- páryait | áthemá itá upasámarundhaMstaántsaMrúdhyaibhíshca lokaírabhinya&dadhuryádu cemaáMllokaanáti caturtha tátah- púnarna sámajihata tádetánnidaánena yátstambayajuh-

1.2.4.13
sa yo& 'saávagniíduttaratáh- páryéti | agnírevai&Sá nidaánena taánadhvaryúreve&tá upasáMruNaddhi taántsaMrúdhyaibhishca lokaírabhinidádhaati yádu cemaáMllokaanáti caturtha tátah- púnarna sáMjihate tásmaadápyetarhyásuraa na sáMjihate yéna hye&vainaandevaá avaábaadhanta ténaivai&naanápyetárhi brahmaNaa yajñe 'vabaadhante

1.2.4.14
yá u eva yájamaanaayaaraatiiyáti | yáshcainaM dvéSTi támevai&tádebhíshca lokaírabhinidádhaati yádu cemaáMllokaanáti caturthámasyaá eva sárvaM haratyasyaaM hii&me sárve lokaah- prátiSThitaah- kiM hi háradyádantárikSaM haraami dívaM haraamiíti hárettásmaadasyaá eva sarvaM harati

1.2.4.15
átha tR!Namantardhaáya práharati | nédanéna vájreNa sáMshitena pRthiviíM hinasaaniíti tásmaattR!Namantardhaáya práharati

1.2.4.16
sa práharati | pR!thivi devayajanyóSadhyaaste muúlam maá hiMsiSamityúttaramUlaamiva vaá enaametátkarotyaadádaanastaámetádaahaúSadhiinaaM te muúlaani maá hiMsiSamíti vrajáM gacha goSThaánamítyabhinidhaasyánnevai&tadánapakrami kurute taddhyánapakrami yádvraje& 'ntastásmaadaaha vrajáM gacha goSThaánamíti várSatu te dyauríti yátra vaá asyai khánantah- krUriikurvántyapaghnánti shaántiraápastádadbhih- shaántyaa shamayati tádadbhih- sáMdadhaati tásmaadaaha várSatu te dyauríti badhaaná deva savitah- paramásyaam pRthivyaamíti devámevai&tátsavitaáramaahaandhe támasi badhaanéti yadaáha paramásyaam pRthivyaamíti Saténa paáshairítyamúce tádaaha yo& 'smaandvéSTi yáM ca vayáM dviSmastamáto maá maugíti yádi naa&bhicáredyádyu abhicáredamumáto maá maugíti brUyaat

1.2.4.17
átha dvitiíyam práharati | ápaarárum pRthivyaí devayájanaadbadhyaasamítyarárurha vai naámaasurarakSasámaasa táM devaá asyaa ápaaghnanta tátho evai&nametádeSo& 'syaa ápahate vrajáM gacha goSThaanaM várSatu te dyaúrbadhaaná deva savitah- paramásyaam pRthivyaáM shaténa paáshairyo& 'smaandvéSTi yáM ca vayáM dviSmastamáto maá maugíti

1.2.4.18
támagniídabhinidadhaati | áraro dívam maá papta íti yátra vaí devaá arárumasurarakSasámapaághnata sa dívamapipatiSattámagnírabhinya&dadhaadáraro dívam maá papta íti sa na dívamapattátho evai&nametádadhvaryúrevaa&smaallokaádantaréti divó 'dhyagniittásmaadeváM karoti

1.2.4.19
átha tRtiíyam práharati | drapsáste dyaam maá skannítyayaM vaáasyai drapso yámasyaa imaM rása prajaá upajiívantyeSá te dívam maá paptadítyevai&tádaaha vrajáM gacha go ... maugíti

1.2.4.20
sa vai triryájuSaa harati | tráyo vaá imé lokaá ebhírevai&name tállokaírabhinídadhaatyaddhaa vai tadyádimé lokaá addho& tadyadyájustásmaattriryájuSaa harati

1.2.4.21
tUSNiíM caturtham | sa yádimaáMllokaanáti caturthamásti vaa ná vaa ténaivai&táddviSantam bhraátRvyamávabaadhaté 'naddhaa vai tadyádimaáMllokaanáti caturthamásti vaa na vaánaddho tadyáttUSNiiM tásmaattUSNiíM caturtham


1.2.5.1
devaáshca vaa ásuraashca | ubháye praajaapatyaáh- paspRdhire tato devaá anuvya&mivaasurátha haásuraa menire 'smaákameve&daM khálu bhúvanamiti

1.2.5.2
té hocuh- | hántemaám pRthiviíM vibhájaamahai taáM vibhajyópajiivaaméti taamaúkSNaishcármabhih- pashcaatpraañco vibhájamaanaa abhii&yuh-

1.2.5.3
tadvaí devaáh- shushruvuh- | víbhajante ha vaá imaamásuraah- pRthiviim préta tádeSyaámo yátremaamásuraa vibhájante ke tátah- syaama yádasyai na bhájemahiíti té yajñámeva víSNum puraskRtyéyuh-

1.2.5.4
té hocuh- | ánu no 'syaám pRthivyaamaábhajataástveva nó 'pyasyaam bhaaga íti te haásuraa asUyánta ivocuryaávadevai&Sa víSnurabhishéte taávadvo dadma íti

1.2.5.5
vaamanó ha víSnuraasa | táddevaa ná jihiiDire mahadvaí no 'duryé no yajñasaMmitamáduríti

1.2.5.6
te praáñcaM víSNuM nipaádya | chándobhirabhítah- páryagRhNangaayatréNa tvaa chándasaa párigRhNaamiíti dakSiNatastraíSTubhena tvaa chándasaa párigRhNaamiíti pashcaajjaágatena tvaa chándasaa párigRhNaamiítyuttaratah-

1.2.5.7
taM chándobhirabhítah- parigR!hya | agním purástaatsamaadhaáya tenaárcantah- shraámyantashcerusténemaaM sárvaam pRthiviiM sámavindanta tadyádenenemaaM sárvaaM samávindanta tásmaadvédirnaáma tásmaadaahuryaávatii védistaávatii pRthiviítyetáyaa hii&maaM sárvaaM samávindantaiváM ha vaá imaaM sárvaaM sapátnaanaaM sámvRN^kte nírbhajatyasyaí sapátnaanyá evámetadvéda

1.2.5.8
so 'yaM víSNurglaanah- | chándobhirabhítah- párigRhiito 'gníh purástaannaa&pakrámaNamaasa sa táta evaúSadhiinaam mUlaanyúpamumloca

1.2.5.9
té ha devaá Ucuh- | kva nu víSNurabhUtkva& nú yajño& 'bhUdíti te hocushchándobhirabhítah- párigRhiito 'gníh- purástaannaa&pakrámaNamastyátraivaánvichatéti taM khánanta ivaánviiSustaMtrya&N^gulé 'nvavindaMstámmaattrya&N^gulaa védih- syaattádu haápi paáñcistrya&N^gulaamevá saumyásyadhvarásya védiM cakre

1.2.5.10
tádu tátha ná kuryaat | óSadhiinaaM vai sa muúlaanyúpaaMlocattásmaadóSadhiinaameva muúlaanyúchettavaí brUyaadyannve&vaátra víSNumanvávindaMstásmaadvédirnaáma

1.2.5.11
támanuvidyóttareNa parigrahéNa páryagRhNan | sukSmaa caási shivaá caasiíti daksiNatá imaámevai&tátpRthiviíM saMvídya sukSmaáM shivaámakurvata syonaa caási suSádaa caasiíti pashcaádimaámevai&tátpRthiviíM saMvídya syonaáM suSádaamakurvatórjasvatii caási páyasvatii cétyuttaratá imaámevai&tatpRthiviíM saMvídya rásavatiimupajiivaniíyaamakurvata

1.2.5.12
sa vai trih- puúrvam parigrahám parigRhNaáti | trirúttaraM tatSaT kR!tvah- SaDvaá Rtávah- saMvatsarásya saMvatsaró yajñah- prajaápatih- sa yaávaanevá yajño yaávatyasya maátraa taávatamevai&tatpárigRhNaati

1.2.5.13
SaDbhirvyaáhRtibhih- | puúrvam parigrahá parigRhNaáti SaDbhiruttaraM taddvaádasha kRtvo dvaádasha vai maásaah- saMvatsarásya saMvatsaró yajñáh- prajaápatih- sa yaávaanevá yajño yaávatyasya maátraa taávatamevai&tatpárigRhNaati

1.2.5.14
vyaamamaatrií pashcaátsyaadítyaahuh- | etaávaanvai púruSah\ púruSasaMmita hi tryaratnih- praácii trivRddhí yajño naátra maátraasti yaávatiimeva svayam mánasaa manyeta taávatiiM kuryaat

1.2.5.15
abhíto 'gnimáMsaa únnayati | yóSaa vai védirvRSaagníh- parigR!hya vai yóSaa vR!SaaNaM shete mithunámevai&tatprajananaM kriyate tásmaadabhíto 'gnimáMsaa únnayati

1.2.5.16
saa vaí pashcaadváriiyasii syaat | mádhye sáMhvaaritaa púnah- purástaadurvye&vámiva hi yóSaam prasháMsanti pRthúshroNirvímRSTaantaraaMsaa mádhye saMgraah-yéti júSTaamevai&naametáddevébhyah- karoti

1.2.5.17
saa vai praákpravaNaa syaat | praácii hí devaánaaM digátho údakpravaNódiicii hí manuSyaa&NaaM dígdakSiNatah- púriiSam pratyúdUhatyeSaa vai díkpitR:NaaM saa yáddakSiNaápravaNaa syaát kSipré ha yájamaano 'múM lokámiyaattátho ha yájamaano jyógjiivati tásmaaddakSiNatah- púriiSam pratyúdUhati púriiSavatiiM kurviita pashávo vai púriiSam pashúmatiimevai&naametátkurute

1.2.5.18
taam prátimaarSTi | devaá ha vaí saMgraamáM saMnidhaasyánta sté hocurhánta yádasyaí pRthivyaa ánaamRtaM devayájanaM táccandrámasi nidádhaamahai sa yádi na itó 'suraa jáyeyustáta evaárcantah- shraámyantah- púnarabhíbhaveméti sa yádasyaí pRthivyaa ánaamRtaM devayájanamaásiittáccandrámasi nya&dadhata tádetáccandrámasi kRSNaM tásmaadaahushcandrámasyasyaí pRthivyai devayájanamityápi ha vaá asyaitásmindevayájana iSTam bhavati tásmaadvai prátimaarSTi

1.2.5.20
sa prátimaarSTi | puraá krUrásya visR!po virapshinníti saMgraamo vaí krUráM saMgraame hí krUráM kriyáte hatah- púruSo ható 'shvah- shete puraa hye&tátsaMgraamaannyádadhata tásmaadaaha puraá krUrásya visR!po virapshinnítyudaadaáya pRthiviíM jiivádaanumítyudaadaáya hi yádasyaí pRthivyaí jiivamaásiittáccandrámasi nyádadhata tásmaadaahodaadaáya pRthiviíM jiivádaanumíti yaamaírayaMshcandrámasi svadhaábhiríti yaáM candrámasi bráhmaNaádadhurítyevai&tádaaha taámu dhiíraaso anudíshya yajanta ítyeténo ha taámanudíshya yajanté 'pi ha vaá asyaitaásmindevayájana iSTám bhavati yá evámetadvéda

1.2.5.21
áthaaha prókSaNiiraasaadáyéti | vájro vai sphyó braahmaNáshcemám puraá yajñámabhya&jUgupataaM vájro vaa aápastadvájramevai&tádabhíguptyaa aásaadayati sa vaá upáryuparyeva prókSaNiiSu dhaaryámaaNaasvátha sphyamúdyachatyátha yanníhita eva sphyo prókSaNiiraasaadáyedvájro ha sámRcheyaataaM tátho ha vájro na samRchete tásmaadupáryuparyeva prókSaniiSu dhaaryámaaNaasvátha sphyamúdyachati

1.2.5.22
áthaitaaM vaácaM vadati | prókSaNiiraásaadayedhmám barhirúpasaadaya srúcah- sámmRDDhi pátniiM sáMnahyaájyenodehiíti saMpraiSá evai&Sa sa yádi kaamáyeta brUyaádetadyádyu kaamáyetaápi naádriyeta svayámu hye&vai&tadvédedamátah- kárma kartávyamiti

1.2.5.23
athódañcaM sphyam práharati | amúSmai tvaa vájram práharaamiíti yádyabhicáredvájro vai sphyá stRNuté haivai&nena

1.2.5.24
átha paaNii ávanenikte | yaddhya&syai krUramábhUttaddhyasyaa etadáhaarSiittásmaatpaaNii ávanenikte

1.2.5.25
sa ye haágra iijire | té ha smaavamársha yajante te paápiiyaaMsa aasurátha ye ne&jire te shréyaaMsa aasustató 'shraddhaa manuSyaanviveda ye yájante paápiiyaaMsasté bhavanti yá u na yájante shréyaaMsasté bhavantiíti táta itó devaánhavirná jagaametáh- pradaanaaddhí devaá upajiívanti

1.2.5.26
té ha devaá Ucuh- | bR!haspátimaaN^girasamáshraddhaa vai& manuSyaa&nabidattébhyo vídhehi yajñamíti sa hétyovaaca bR!haspátiraaN^girasáh- kathaa ná yajadhva íti té hocuh- kiM kaamyaá yajemahi ye yájante paápiiyaaMsasté bhavanti yá u na yájante shréyaaMsasté bhavantiíti

1.2.5.27
sa hovaaca | bR!haspátiraaN^giraso yadvaí shushrumá devaánaam pariSUtaM tádeSá yajñó bhavati yáchUtaáni haviíMSi kLptaa védisténaavamárshamacaariSTa tásmaatpaápiiyaaMso 'bhUt tenaánavamarsha yajadhvaM táthaa shréyaaMso bhaviSyathetyaa kíyata ityaá barhíSa stáraNaadíti barhíSaa ha vai khálveSaá shaamyati sa yádi puraá barhíhSa stáraNaatkíMcidaapadyeta barhíreva tátstRNannápaasyedátha yadaá barhí stRNantyápi pádaabhítiSThanti sa yó haiváM vidvaanánavamarshaM yájate shréyaanhaivá bhavati tasmaadánavamarshamevá yajeta