14.6.10.1
janakó ha vaídeha aasaáM cakre átha ha yaájñavalkya aávavraaja sá hovaaca janako vaídeho yaájñavalkya kimárthamacaariih- pashuúnichannáNvantaanítyubháyamevá samraaDíti hovaaca yátte káshcidábraviittáchRNavaaméti

14.6.10.2
ábraviinma udaN^káh- shaulvaayanáh- praaNo vai brahméti yáthaa maatRmaánpitRmaánaacaarya&vaanbrUyaattáthaa táchaulvaayano&'braviitpraaNo vai brahmetyápraaNato hi kiM syaadityábraviittú te tásyaayátanam pratiSThaaM ná me'braviidítyekapaadvaá etátsamraaDíti

14.6.10.3
sa vaí no brUhi yaajñavalkya sá evaa&yátanamaakaasháh- pratiSThaá priyamítyenadúpaasiita kaá priyátaa yaajñavalkya praaNá evá samraaDíti hovaaca praaNásya vaí samraaTkaámaayaayaajyáM yaajayatyapratigRhyásya prátigRhNaatyápi tátra vadhaashaN^gaá bhavati yaaM díshaméti praaNásyaivá samraaTkaámaaya praaNo vaí samraaT paramam bráhma nai&nam praaNó jahaati sárvaaNyenam bhUtaányabhíkSaranti

14.6.10.4
devó bhUtvaá devaanápyeti yá eváM vidvaánetádupaáste hastyR&SabhaM sahásraM dadaamiíti hovaaca janako vaídehah- sá hovaaca yaájñavalkyah- pitaá me'manyata naánanushiSya háretéti ká evá te kímabraviidíti

14.6.10.5
ábraviinme jítvaa shailinó vaagvai brahméti yáthaa maatRmaánpitRmaánaacaarya&vaanbrUyaattáthaa táchailino&'braviidvaagvai brahmetyávavadato hi kiM syaadábraviittú te tásyaayátanam pratiSThaaM ná me'braviidítyekapaadvaá etátsamraáDíti

14.6.10.6
sa vaí no brUhi yaajñavalkya vaágevaa&yátanamaakaasháh- pratiSThaá prajñétyenadúpaasiita kaá prajñátaa yaajñavalkya vaágevá samraaDíti hovaaca vaacaa vaí samraaDbándhuh- prájñaayata Rgvedó yajurvedáh- saamavedo&'tharvaaN^girása itihaasáh- puraaNáM vidyaá upaniSádah- shlókaah- sUtraáNyanuvyaakhyaánaani vyaakhyaánaani vaacai&vá samraaT prájñaayante vaagvaí samraaT paramam bráhma nai&naM vaágjahaati sárvaaNyenam bhUtaányabhíkSaranti

14.6.10.7
devó bhUtvaá devaanápyeti yá eváM vidvaánetádupaáste hastyR&&;gt;

14.6.10.8
ábraviinme várkuvaarSNáh- cákSurvai brahméti yáthaa maatRmaánpitRmaánaacaarya&vaanbrUyaattáthaa tádvaarSNo&'braviiccákSurvai brahmetyápashyato hi kiM syaadábraviittú te tásyaayátanam pratiSThaaM ná me'braviidítyekapaadvaá etátsamraaDíti

14.6.10.9
sa vaí no brUhi yaajñavalkya cákSurevaa&yátanamaakaasháh- pratiSThaá satyamítyenadúpaasiita kaá satyátaa yaajñavalkya cákSurevá samraaDíti hovaaca cákSuSaa vaí samraaT páshyantamaahurádraakSiiríti sá aahaádraakSamíti tátsatyám bhavati cákSurvaí samraaT paramam bráhma nai&naM cákSurjahaati sárvaaNyenam bhUtaányabhíkSaranti

14.6.10.10
devó bhUtvaá devaanápyeti yá eváM vidvaánetádupaáste hastyR&

14.6.10.11
ábraviinme gardabhiívipiito bhaáradvaajah- shrótraM vai brahméti yáthaa maatRmaánpitRmaánaacaarya&vaanbrUyaattáthaa tadbhaáradvaajo'braviichrótraM vai brahmetyáshRNvato hi kiM syaadityábraviittú te tásyaayátanam pratiSThaaM ná me'braviidítyekapaadvaá etátsamraaDíti

14.6.10.12
sa vaí no brUhi yaajñavalkya shrótramevaa&yátanamaakaasháh- pratiSThaa&nanta ítyenadúpaasiita kaa&nantátaa yaajñavalkya dísha evá samraaDíti hovaaca tásmaadvaí samraaDyaaM kaáM ca díshaM gáchati nai&vaa&syaa ántaM gáchatyanantaa hi díshah- shrótraM hi díshah- shrótraM vaí samraaT paramam bráhma nainaM shrótraM jahaati sárvaaNyenam bhUtaányabhíkSaranti

14.6.10.13
devó bhUtvaá devaánapyeti yá eváM vidvaánetádupaáste hastyR&&;gt;

14.6.10.14
ábraviinme satyákaamo jaavaaló máno vai brahméti yáthaa maatRmaánpitRmaánaacaarya&vaanbrUyaattáthaa tátsatyákaamo'braviinmáno vai brahmetyámanaso hi kiM syaadityábraviittú te tásyaayátanam pratiSThaaM ná me'braviidítyekapaadvaá etátsamraaDíti

14.6.10.15
sa vaí no brUhi yaajñavalkya mána evaa&yátanamaakaasháh- pratiSThaa&nanda ítyenadúpaasiita kaa&nandátaa yaajñavalkya mána evá samraaDíti hovaaca mánasaa vaí samraaT striyámabhíharyati tásyaam prátirUpah- putró jaayate sá aanando máno vaí samraaT paramam bráhma nainam máno jahaati sárvaaNyenam bhUtaányabhíkSaranti

14.6.10.16
devó bhUtvaá devaanápyeti yá eváM vidvaánetádupaáste hastyR&&;gt;

14.6.10.17
ábraviinme vidagdhah- shaákalyo hR!dayaM vai brahméti yáthaa maatRmaánpitRmaánaacaarya&vaanbrUyaattáthaa tachaákalyo'braviiddhR!dayaM vai brahmetyáhRdayasya hi kiM syaadityábraviittú te tásyaayátanam pratiSThaaM ná me'braviidítyekapaadvaá etátsamraaDíti

14.6.10.18
sa vaí no brUhi yaajñavalkya hR!dayamevaa&yátanamaakaasháh- pratiSThaá sthitirítyenadúpaasiita kaá sthitítaa yaajñavalkya hR!dayamevá samraaDíti hovaaca hR!dayaM vaí samraaT sárveSaam bhUtaánaam pratiSThaa hR!dayena hi sárvaaNi bhUtaáni pratitíSThanti hR!dayaM vaí samraaT paramam bráhma nai&naM hR!dayaM jahaati sárvaaNyenam bhUtaányabhíkSaranti

14.6.10.19
devó bhUtvaá devaanápyeti yá eváM vidvaánetádupaáste hastyRSabhaM sahásraM dadaamiíti hovaaca janako vaídehah- sá hovaaca yaájñavalkyah- pitaa me'manyata naánanushiSya háretéti


14.6.11.1
átha ha janako vaídehah- kUrcaádupaavasárpannuvaaca námaste yaajñavalkyaánu maa shaadhiíti sá hovaaca yáthaa vaí samraaNmahaántamádhvaanameSyanráthaM vaa naávaM vaa samaadádiitaivámevai&taábhirupaniSádbhih- samaáhitaatmaasyevaM vR!ndaaraka aaDhyah- sánnadhiitavéda uktópaniSatka itó vimucyámaanah- kva& gamiSyasiíti naa&haM tádbhagavanveda yátra gamiSyaamiityátha vaí te'haM tádvakSyaami yátra gamiSyasiíti bráviitu bhágavaaníti

14.6.11.2
sá hovaaca índho vai naámaiSa yo&'yáM dakSiNe&'kSanpúruSastaM vaá etamíndhaM sántamíndra ityaácakSate paró'kSeNeva paró'kSapriyaa iva hí devaáh- pratyákSadviSah-

14.6.11.3
áthaitadvaáme'kSíNi púruSarUpam eSaa&sya pátnii viraaT táyoreSá saMstaavo yá eSo&'ntarhR!daya aakaashó'thainayoretadánnaM yá eSo&'ntarhR!daye lohitapiNDó'thainayoretátpraaváraNaM yádetádantarhR!daye jaalakámivaáthainayoreSaa sR!tih- sátii saMcáraNii yai&Saa hR!dayaadUrdhvaáM naaDyu&ccárati

14.6.11.4
taa vaá asyaitaáh- hitaa naáma naaDyo& yáthaa késhah- sahasradhaá bhinná etaábhirvaá etámaasrávadaásravati tásmaadeSá pravíviktaahaaratara iva bhavatyasmaáchaariiraádaatmánah-

14.6.11.5
tásyaa vaá etásya púruSasya praácii dikpraáñcah- praaNaa dákSiNaa digdákSiNaah- praaNaáh- pratiícii díkpratyáñcah- praaNaa údiicii digúdañcah- praaNaa U Urdhvaa dígUrdhvaáh- praaNaa ávaacii digávaañcah- praaNaa sárvaa díshah- sárve praaNaáh-

14.6.11.6
sá eSa néti nétyaatmaá ágRhyo na hí gRhyaté'shiiryo na hi shiíryaté'saN^gó'sito ná sajyáte na vyáthaté'bhayaM vaí janaka praapto&'siíti hovaaca yaájñavalkyah- sá hovaaca janako vaídeho námaste yaajñavalkyaábhayaM tvaágachataadyó no bhagavannábhayaM vedáyasa imé videhaá ayámahámasmiíti


14.7.1.1
janakáM ha vaídehaM yaájñavalkyo jagaama sámenena vadiSya ityátha ha yájjanakáshca vaídeho yaájñavalkyashcaagnihotré samUdátustásmai ha yaájñavalkyo váraM dadau sá ha kaamaprashnámevá vavre táM haasmai dadau táM ha samraáDeva puúrvah- papracha

14.7.1.2
yaájñavalkya kíMjyotirayam púruSa íti aadityájyotih- samraaDíti hovaacaadityénaivaa&yaM jyótiSaaste pályayate kárma kurute uipáryetiítyevámevai&tádyaajñavalkya

14.7.1.3
ástamita aadityé yaajñavalkya kíMjyotirevaa&yam púruSa íti candrájyotih- samraaDíti hovaaca candréNaivaa&yaM jyótiSaaste pályayate kárma kurute vipáryetiítyevámevai&tádyaajñavalkya

14.7.1.4
ástamita aadityé yaajñavalkya candrámasyástamite kíMjyotirevaa&yam púruSa ítyagníjyotih- samraaDíti hovaacaagnínaivaa&yaM jyótiSaaste pályayate kárma kurute vipáryetiítyevámevai&tádyaajñavalkya

14.7.1.5
ástamita aadityé yaajñavalkya candrámasyástamite shaante&'gnau kíMjyotirevaa&yam púruSa íti vaágjyotih- samraaDíti hovaaca vaacai&vaa&yaM jyótiSaaste pályayate kárma kurute vipáryetiíti tásmaadvaí samraaDápi yátra sváh- paaNirná vinirjñaáyaté'tha yátra vaáguccáratyúpaiva tátra Nye&tiítyevámevai&tádyaajñavalkya

14.7.1.6
ástamita aadityé yaajñavalkya candrámasyástamite shaante&'gnaú shaantaáyaaM vaaci kíMjyotirevaa&yam púruSa ítyaatmájyotih- samraaDíti hovaacaatmánaivaa&yaM jyótiSaaste pályayate kárma kurute vipáryetiíti

14.7.1.7
katamá aatméti yo'yáM vijñaanamáyah- púruSah- praaNéSu hRdya&ntárjyotih- sá samaanah- sánnubhaú lokau sáMcarati dhyaáyatiiva lelaáyatiiva sádhiih- svápno bhUtve&máM lokamátikraamati

14.7.1.8
sa vaá ayam púruSo jaáyamaanah- sháriiramabhisampádyamaanah- paapmábhih- sáMsRjyate sá utkraámanmriyámaaNah- paapmáno víjahaati mRtyó rUpaáNi

14.7.1.9
tásya vaá etásya púruSasya dvé eva sthaáne bhávata idáM ca paralokasthaánaM ca sáMdhyaM tRtiíyaM svapnasthaánaM tásmintsáMdhye sthaáne tíSThannubhe sthaáne páshyatiidáM ca paralokasthaánaM ca

14.7.1.10
átha yáthaakrámo'yám paralokasthaáne bhávati támaakrámamaakrámyobháyaanpaapmána aanandaáMshca páshyati sa yátraayám prasvápityasyá lokásya sarvaávato maátraamapaadaáya svayáM vihátya svayáM nirmaáya svéna bhaasaa svéna jyótiSaa prásvapityátraayam púruSah- svayáMjyotirbhavati

14.7.1.11
na tátra ráthaa na ráthayogaa na pánthaano bhavanti átha ráthaanráthayogaanpáthah- sRjate na tátraanandaa múdah- pramúdo bhavantyáthaanandaanmúdah- pramúdah- sRjate na tátra veshaántaah- srávantyah- puSkaríNyo bhavantyátha veshaántaah- srávantiih- puSkaríNiih- sRjate sa hí kartaá

14.7.1.12
tadápyete shlókaah- svápnena shaariirámabhiprahatyaásuptah- suptaánabhícaakashiiti shúkramaadaáya púnaraíti sthaánaM hiraNmáyah- pauruSá ekahaMsáh-

14.7.1.13
praaNéna rákSannáparaM kulaayám bahíSkulaayaádamR!tashcaritvaá sá iiyate amR!to yatrakaámaM hiraNmáyah- pauruSá ekahaMsáh-

14.7.1.14
svapnaantá uccaavacámiiyámaano rUpaáNi deváh- kurute bahuúniute&va striibhíh- saha módamaano jákSadute&vaápi bháyaani páshyan

14.7.1.15
aaraamámasya pashyanti na taM káshcaná pashyatiíti taM naáyatam bodhayedítyaahurdúrbhiSajyaM haasmaí bhavati yámeSa ná pratipádyate

14.7.1.16
átho khálvaahuh- jaagaritadeshá evaa&syaiSa yaáni hye&va jaágratpáshyati taáni supta ityátraayam púruSah- svayáMjyotirbhavatiítyevámevai&tádyaajñavalkya so&'ham bhágavate sahásraM dadaamyáta UrdhváM vimokSaáyaivá brUhiíti

14.7.1.17
sa vaa eSá etásmintsvapnaanté ratvaá caritvaá dRSTvai&va púNyaM ca paápaM ca púnah- pratinyaayám pratiyonyaádravati buddhaantaáyaiva sa yadátra kíMcitpáshyatyánanvaagatasténa bhavatyásaN^go hya&yam púruSa ítyevámevai&tádyaajñavalkya so&'ham bhágavate sahasraM dadaamyáta UrdhváM vimokSaáyaivá brUhiíti

14.7.1.18
tadyáthaa mahaamatsyáh- ubhe kuúle anusaMcárati puúrvaM caáparaM caivámevaa&yam púruSa etaá ubhaavántaavanusáMcarati svapnaantáM ca buddhaantáM ca

14.7.1.19
tadyáthaasmínnaakaashé shyenó vaa suparNó vaa viparipátya shraantáh- saMhátya pakSaú sallayaáyaivá dhriyáta evámevaa&yam púruSa etásmaa ántaaya dhaavati yátra supto na káM cana kaámaM kaamáyate na káM cana svápnam páshyati

14.7.1.20
taa vaá asyaitaá hitaa naáma naaDyo& yáthaa késhah- sahasradhaá bhinnastaávataaNimnaá tiSThanti shuklásya niilásya piN^galásya háritasya lóhitasya pUrNaa átha yátrainaM ghnántiiva jinántiiva hastii&va vichaayáyati gártamiva pátati yádeva jaágradbháyam páshyati tadatraávidyayaa bháyam manyaté'tha yátra raájeva devá-ivaahámeve&daM sárvamasmiíti mányate so&'sya paramó lokó'tha yátra supto na káM cana kaámaM kaamáyate na káM cana svápnam páshyati

14.7.1.21
tadvaá asyaitát aatmákaamamaaptákaamamakaamáM rUpaM tadyáthaa priyáyaa striyaá sampáriSvakto na baáhyaM kíM cana véda naántaramevámevaa&yáM shaariirá aatmaá praajñénaatmánaa sampáriSvakto na baáhyaM kíM cana véda naántaram

14.7.1.22
tadvaá asyaitát átichandó'pahatapaapmaabhayáM rUpamáshokaantaramátra pitaápitaa bhávati maataámaataa lokaa álokaa devaa ádevaa vedaa ávedaa yajñaa áyajñaa átra stenó'steno bhávati bhrUNahaábhrUNahaa paulkasó'paulkasashcaaNDaaló caaNDaalah- shramaNó'shramaNastaapasó taapasó'nanvaagatah- púNyenaánvaagatah- paápena tiirNo hí tadaa sárvaañchókaanhR!dayasya bhavati

14.7.1.23
yadvai tanna páshyati páshyanvai táddraSTávyaM ná pashyati na hí draSTurdR!STerviparilopó vidyaté'vinaashitvaanna tu táddvitiíyamasti táto'nyadvíbhaktaM yatpáshyet

14.7.1.24
yadvai tanna jíghrati jíghranvai tádghraatávyaM ná jighrati na hí ghraaturghraáNaadviparilopó vidyaté'vinaashitvaanna tu táddvitiíyamasti táto'nyadvíbhaktaM yajjíghret

14.7.1.25
yadvai tanná rasáyati vijaananvai tadrásaM ná rasayati na hí rasayitU rásaadviparilopó vidyaté'vinaashitvaanna tu táddvitiíyamasti táto'nyadvíbhaktaM yádrasáyet

14.7.1.26
yadvai tanna vádati vádanvai tádvaktávyaM ná vadati na hí vakturváco viparilopó vidyaté'vinaashitvaanna tu táddvitiíyamasti táto'nyadvíbhaktaM yadvádet

14.7.1.27
yadvai tanná shRNóti shRNvanvai táchrotávyaM ná shRNoti na hí shrotuh- shrúterviparilopó vidyaté'vinaashitvaanna tu táddvitiíyamasti táto'nyadvíbhaktaM yáchRNuyaát

14.7.1.28
yadvai tanná manuté manvaano vai tánmantávyaM ná manute na hí manturmáterviparilopó vidyaté'vinaashitvaanna tu táddvitiíyamastitáto'nyadvíbhaktaM yánmanviitá

14.7.1.29
yadvai tanná spRsháti spRshanvai tátspraSTávyaM ná spRshati na hí spraSTu spR!STerviparilopó'vinaashitvaanna tu táddvitiíyamasti táto'nyadvíbhaktaM yátspRshét

14.7.1.30
yadvai tanná vijaanaáti vijaananvai tádvijñéyaM na víjaanaati na hí vijñaatúrvijñaánaadviparilopó vidyaté'vinaashitvaanna tu táddvitiíyamasti táto'nyadvíbhaktaM yádvijaaniiyaát

14.7.1.31
salila éko draSTaádvaito bhávati eSá brahmalokáh- samraaDíti hainamuvaacaiSaa&sya paramó loká eSo&'sya paramá aanandá etásyaivaa&nandásyaanyaáni bhUtaáni maátraamúpajiivanti

14.7.1.32
sa yó manuSyaa&NaaM ruddhah- sámRddho bhávati anyéSaamádhipatih- sárvairmaánuSyakaih- kaámaih- sámpannatamah- sá manuSyaa&Naam paramá aanandáh-

14.7.1.33
átha yé shatám manuSyaa&Naamaanandaáh- sa ékah- pitR:NaáM jitálokaanaamaanandáh-

14.7.1.34
átha yé shatám pitR:NaáM jitálokaanaamaanandaáh- sa ékah- kármadevaanaamaanando ye kármaNaa devatvámabhisampádyante

14.7.1.35
átha yé shataM kármadevaanaamaanandaáh- sa éka aajaánadevaanaamaanando yáshca shrotriyó'vRjinó'kaamahatah-

14.7.1.36
átha yé shatámaajaánadevaanaamaanandaáh- sa éko devaloká aanando yáshca shrotriyó'vRjinó'kaamahatah-

14.7.1.37
átha yé shatáM devaloká aanandaáh- sa éko gandharvaloká aanando yáshca shrotriyó'vRjinó'kaamahatah-

14.7.1.38
átha yé shatáM gandharvaloká aanandaáh- sa ékah- prajaapatiloká aanandaáh- sa éko brahmaloká aanando yáshca shrotriyó'vRjinó'kaamahata eSá brahmalokáh- samraaDíti hainamánushashaasaitádamR!taM so&'ham bhágavate sahásraM dadaamyáta UrdhváM vimokSaáyaivá brUhiíti

14.7.1.39
sa vaá eSá etásmintsamprasaáde ratvaá caritvaá dRSTvai&va púNyaM ca paápaM ca púnah- pratinyaayám pratiyonyaádravati buddhaantaáyaiva sa yadátra kíMcitpáshyatyánanvaagatasténa bhavatyásaN^go hya&yam púruSa ítyevámevai&tádyaajñavalkya so&'ham bhágavate sahásraM dadaamyáta UrdhváM vimokSaáyaivá brUhiíti

14.7.1.40
átra ha yaájñavalkyo bibhayaáM cakaara medhaávii raájaa sárvebhyo maántebhya údarautsiidíti sa yátraaNimaánaM nyéti jaráyaa vopatápataa vaaNimaánaM nigáchati yáthaamráM vodúmbaraM vaa píppalaM vaa bándhanaatpramucyétaivámevaa&yáM shaariirá aatmai&bhyó'N^gebhyah- sampramúcya púnah- pratinyaayám pratiyonyaádravati praaNaáyaivá

14.7.1.41
tadyathaánah- súsamaahitam utsárjadyaayaádevámevaa&yáM shaariirá aatmaá praajñénaatmánaanvaárUDha utsárjadyaati

14.7.1.42
tadyáthaa raájaanamaayántam úgraah- prátyenasah- sUtagraamaNyó'nnaih- paánairaavasathaíh- pratikálpante'yamaáyaatyayamaágachatiítyeváM haivaMvídaM sárvaaNi bhUtaáni prátikalpanta idam brahmaáyaatiidamaágachatiíti

14.7.1.43
tadyáthaa raájaanam prayiyaasántam úgraah- prátyenasah- sUtagraamaNya& upasamaayántyeváM haivaMvídaM sárve praaNaá upasamaáyanti yátraitádUrdhvochvaasii bhávati


14.7.2.1
sa yátraayáM shaariirá aatmaábalyaM niítya sammohámiva nyetyáthainameté praaNaá abhisamaáyanti sá etaástejomaatraáh- samabhyaadádaano hR!dayamevaa&nvávakraamati

14.7.2.2
sa yátraiSa caákSuSah- púruSah- páraaN^ paryaavártate'thaárUpajo bhavatyekiíbhavati ná pashyatiítyaahurekiíbhavati ná rasayatiítyaahurekiíbhavati ná vadatiítyaahurekiíbhavati ná shRNotiítyaahurekiíbhavati ná manuta ítyaahurekiíbhavati ná spRshatiítyaahurekiíbhavati na víjaanaatiítyaahuh-

14.7.2.3
tásya haitásya hR!dayasyaágram prádyotate téna pradyoténaiSá aatmaa níSkraamati cakSuSTó vaa mUrdhnó vaanyébhyo vaa shariiradeshébhyastámutkraámantam praaNo&'nuútkraamati praaNámanUtkraámantaM sárve praaNaá anuútkraamanti saMjñaánamevaa&nvávakraamati sá eSa jñah- sávijñaano bhavati táM vidyaakarmáNii samanvaárabhete pUrvaprajñaá ca

14.7.2.4
tadyáthaa tRNajalaayukaá tR!NasyaántaM gatvaa&tmaánamupasaMháratyevámevaa&yam púruSa idaM sháriiraM nihatyaávidyaaM gamayitvaa&tmaánamupasáMharati

14.7.2.5
tadyáthaa peshaskaarií péshaso maátraamapaadaáyaanyannávataraM kalyaaNátaraM rUpáM tanutá evámevaa&yam púruSa idaM sháriiraM nihatyaávidyaaM gamayitvaa&nyannávataraM rUpáM tanute pítryaM vaa gandharváM vaa braahmáM vaa praajaapatyáM vaa daívaM vaa maanuSáM vaanyébhyo vaa bhUtébhyah-

14.7.2.6
sa vaá ayámaatmaá bráhma vijñaanamáyo manomáyo vaaN^máyah- praaNamáyashcakSurmáyah- shrotramáya aakaashamáyo vaayumáyastejomáya aapomáyah- pRthiviimáyah- krodhamáyo'krodhamáyo harSamáyo'harSamáyo dharmamáyo'dharmamáyah- sarvamáyastádyade&dammáyo'domáya íti yathaakaarií yathaacaarii táthaa bhavati saadhukaarií saadhúrbhavati paapakaarii paápo bhavati púNyah- púNyena kármaNaa bhávati paápah- paápenéti

14.7.2.7
átho khálvaahuh- kaamamáya evaa&yam púruSa íti sa yáthaakaamo bhávati táthaakraturbhavati yáthaakraturbhávati tatkárma kurute yatkárma kurute tádabhisámpadyata íti

14.7.2.8
tádeSa shlóko bhavati tádeva sattátsaha kármaNaiti liN^gam máno yátra níSaktamasya praapyaántaM kármaNastásya yatkíM cehá karótyayám tásmaallokaatpúnaraítyasmaí lokaáya kármaNa íti nú kaamáyamaanó'thaakaamáyamaano yo&'kaamo níSkaama aatmákaama aaptákaamo bhávati na tásmaatpraaNaa útkraamantyátraivá samávaniiyante bráhmaiva sanbrahmaápyeti

14.7.2.9
tádeSa shlóko bhavati yadaa sárve pramucyánte kaámaa ye&'sya hRdí sthitaáh- átha mártyo'mR!to bhavatyátra bráhma sámashnuta íti

14.7.2.10
tadyáthaahinirlvayanií valmiíke mRtaa prátyastaa sháyiitaivámevedaM sháriiraM sheté'thaayámanásthiko'shariírah- praajñá aatmaa bráhmaivá loká evá samraaDíti hovaaca yaájñavalkyah- so&'ham bhágavate sahásraM dadaamiíti hovaaca janako vaídehah-

14.7.2.11
tadápyete shlókaah- áNuh- pánthaa vítarah- puraaNo maáMspRSTó'nuvitto máyaivá téna dhiíraa ápiyanti brahmavída utkrámya svargáM lokámito vímuktaah-

14.7.2.12
tásmiñchuklámuta niílamaahuh- píN^galaM háritaM lóhitaM caeSa pánthaa bráhmaNaa haánuvittasténaiti brahmavíttaijasáh- puNyakR!cca

14.7.2.13
andhaM támah- právishanti yé'sambhUtimupaásate táto bhuúya iva te támo yá u sámbhUtyaaM rataáh-

14.7.2.14
asuryaa& naáma té lokaáh- andhéna támasaávRtaah- taaMste pretyaápigachantyávidvaaMso'budhaa jánaah-

14.7.2.15
tádeva sántastádu tádbhavaamo na cedávedii mahatii vínaSTih-ye tádvidúramR!taasté bhavantyathétare duh-khámevópayanti

14.7.2.16
aatmaánaM cédvijaaniiyaádayámasmiíti púruSah- kímichankásya kaámaaya sháriiramánu sáMcaret

14.7.2.17
yasyaánuvittah- prátibuddha aatmaa&smíntsaMdehe gáhane práviSTah- sá vishvakRtsa ha sárvasya kartaa tásya lokah- sá u loká evá

14.7.2.18
yadai&támanupáshyati aatmaánaM devamáñjasaa iíshaanam bhUtabhavyásya na tádaa vícikitsati

14.7.2.19
yásminpáñca pañcajanaáh- aakaasháshca prátiSThitah- támevá manya aatmaánaM vidvaanbráhmaamR!to'mR!tam

14.7.2.20
yásmaadárvaaksaMvatsaró'hobhih- parivártate táddevaa jyótiSaaM jyótiraáyurhyo&paásate'mR!tam

14.7.2.21
praaNásya praaNám uta cákSuSashcákSuruta shrótrasya shrótramánnasyaánnam mánaso ye máno vidúh- te nícikyurbráhma puraaNamágryam mánasaivaa&ptávyaM ne&ha naánaasti kíM caná

14.7.2.22
mRtyoh- sá mRtyúmaapnoti yá iha naáneva páshyati mánasaivaa&nudraSTávyametádaprámayaM dhruvám

14.7.2.23
vírajah- pára aakaashaát ajá aatmaá mahaá dhruváh- támeva dhiíro vijñaáya prajñaáM kurviita braahmaNáh- naánudhyaayaadbahUñchábdaanvaacó viglaápanaM hi tadíti

14.7.2.24
sa vaá ayámaatmaá sárvasya váshii sárvasyéshaanah- sárvasyaádhipatih- sárvamidam práshaasti yádidaM kíM ca sa ná saadhúnaa kármaNaa bhuúyaanno&'evaa&saadhúnaa kániiyaaneSá bhUtaadhipatíreSá lokeshvará eSá lokapaalah- sa séturvídharaNa eSaáM lokaánaamásambhedaaya

14.7.2.25
támetáM vedaanuvacanéna vividiSánti brahmacáryeNa tápasaa shraddháyaa yajñenaánaashakena caitámevá viditvaá munírbhavatyetámevá pravraájino lokámiipsántah- právrajanti

14.7.2.26
etáddha sma vai tatpuúrve braahmaNaáh- anUcaanaá vidvaáMsah- prajaaM ná kaamayante kím prajáyaa kariSyaamo yéSaaM no'yámaatmaa&yáM loka íti té ha sma putraiSaNaáyaashca vittaiSaNaáyaashca lokaiSaNaáyaashca vyutthaayaátha bhikSaacáryaM caranti yaa hye&vá putraiSaNaa saá vittaiSaNaa yaá vittaiSaNaa saá lokaiSaNo&bhe hye&te éSaNe eva bhávatah-

14.7.2.27
sá eSa néti nétyaatmaá ágRhyo na hí gRhyaté'shiiryo na hi shiíryaté'saN^gó'sito ná sajyáte na vyáthata ityátah- paápamákaravamityátah- kalyaáNamákaravamítyubhé ubhe hye&Sá ete táratyamR!tah- saadhvasaadhúnii nai&naM kRtaakRté tapato naa&sya kéna cana kármaNaa lokó miiyate

14.7.2.28
tádetádRcaa&bhyu&ktam eSa nítyo mahimaá braahmaNásya na kármaNaa vardhate no& kániiyaan tásyaivá syaatpadavittáM vidvitvaa na kármaNaa lipyate paápakenéti tásmaadevaMvíchraantó daantá uparatástitikSúh- shraddhaávitto bhUtvaa&tmányevaa&tmaánam pashyetsárvamenam pashyati sárvo'syaatmaá bhavati sárvasyaatmaá bhavati sárvam paapmaánaM tarati nai&nam paapmaá tarati sárvam paapmaánaM tapati nai&nam paapmaá tapati vipaapó vijaró vijighatso&'pipaasó braahmaNó bhavati yá evaM véda

14.7.2.29
sa vaá eSá mahaánajá aatmaa& annaadó vasudaánah- sa yó haivámetám mahaántamajámaatmaánamannaadáM vasudaánaM véda vindátevásu

14.7.2.30
sa vaá eSá mahaánajá aatmaa& ajáro'máro'bháyo'mR!to brahmaábhayaM vaí janaka praápto'siíti hovaaca yaájñavalkyah- so&'ham bhágavate videhaándadaami maaM caápi saha daásyaayéti

14.7.2.31
sa vaá eSá mahaánajá aatmaa& ajáro'máro'bháyo'mR!to brahmaábhayaM vai brahmaábhayaM hi vai bráhma bhávati yá evaM véda


14.7.3.1
átha ha yaájñavalkyasya dve bhaárye babhUvatuh- maítreyii ca kaatyaayanií ca táyorha maítreyii brahmavaadínii babhUva striiprajñe&va kaatyaayanii so&'nyádvRttámupaakariSyámaaNah-

14.7.3.2
yaájñavalkyo maítreyiíti hovaaca pravrajiSyanvaá are'hámasmaatsthaánaadasmi hánta te'náyaa kaatyaayanyaántaM karávaaNiíti

14.7.3.3
saá hovaaca maítreyii yannú ma iyám bhagoh- sárvaa pRthivií vitténa pUrNaa syaatsyaaM nváhaM ténaamRtaáho3 néti néti hovaaca yaájñavalkyo yáthaivo&pakaraNávataaM jiivitaM táthaivá te jiivitáM syaadamRtatvásya tu naa&shaa&sti vittenéti

14.7.3.4
saá hovaaca maítreyii yénaahaM naa&mR!taa syaaM kímahaM téna kuryaaM yádeva bhágavaanvéda tádevá me brUhiíti

14.7.3.5
sá hovaaca yaájñavalkyah- priyaa khálu no bhávatii satií priyamávRtaddhánta khálu bhavati te'haM tádvakSyaami vyaákhyaasyaami te vaácaM tú me vyaacákSaaNasya nídidhyaasasvéti bráviitu bhágavaaníti

14.7.3.6
sá hovaaca yaájñavalkyo na vaá are pátyuh- kaámaaya pátih- priyó bhavatyaatmánastu kaámaaya pátih- priyó bhavati devaáh- priyaá bhavanti na vaá are vedaánaaM kaámaaya vedaáh- priyaá bhavantyaatmánastu kaámaaya vedaáh- priyaá bhavanti na vaá are yajñaánaaM kaámaaya yajñaah- priyaa bhavantyaatmánastu kaámaaya yajñaáh- priyaa bhavanti na vaá are bhUtaánaaM kaámaaya bhUtaáni priyaáNi bhavantyaatmánastu kaámaaya bhUtaáni priyaáNi bhavanti na vaá are sárvasya kaámaaya sárvam priyám bhavatyaatmánastu kaamaaya sárvam priyám bhavatyaatmaa nva&re draSTávyah- shrotávyo mantávyo nididhyaasitávyo maítreyyaatmáni vaá are dRSTé shruté mate víjñaata idaM sárvaM viditám

14.7.3.7
bráhma tam páraadaat yo&'nyátraatmáno devaanvéda vedaastam páraaduryo&'nyátraatmáno vedaanvéda yajñaastam páraaduryo&nyátraatmáno yajñaanvéda bhUtaáni tam páraaduryo&'nyátraatmáno bhUtaani véda sárvam tam páraadaadyo&'nyátraatmánah- sárvaM védedam bráhmedáM kSatrámimé lokaá imé devaá imé vedaá imé yajñaá imaáni bhUtaániidaM sárvaM yádayámaatmaá

14.7.3.8
sa yáthaa dundubhérhanyá&;gt;

14.7.3.9
sa yáthaa viíNaayai>

14.7.3.10
sa yáthaa shaN^khásya>

14.7.3.11
sa yáthaardraidhaagnéra> suútraaNyanuvyaakhyaánaani vyaakhyaánaani dattáM hutámaashitám paayitámayáM ca lokah- párashca lokah- sárvaaNi ca bhUtaányasyaivai&taáni sárvaaNi níshvasitaani

14.7.3.12
sa yáthaa sárvaasaamapaáM samudrá ekaayaná&;gt;

14.7.3.13
sa yáthaa saindhavaghano& anantaro&'baahyáh- kRtsnó rasaghaná evá syaadevaM vaá ara idám mahádbhUtámanantámapaaráM kRtsnáh- prajñaanaghaná evai&tébhyo bhUtébhyah- samutthaáya taányevaa&nuvínashyati na prétya saMjñaa&stiítyare braviimiíti hovaaca yaájñavalkyah-

14.7.3.14
saá hovaaca maítreyii átraivá maa bhágavaanmohaantamaápiipadanna vaá ahámidaM víjaanaami na prétya saMjñaa&stiíti

14.7.3.15
sá hovaaca yaájñavalkyo na vaá are'ham móham braviimyavinaashii vaá are yámaatmaánucchittidharmaa maatraasaMsargastva&sya bhávati

14.7.3.16
yadvai tanna páshyati>

14.7.3.17
yadvai tanna jíghrati>

14.7.3.18
yadvai tanná rasáyati

14.7.3.19
yadvai tanna vádati>

14.7.3.20
yadvai tanná shRNóti

14.7.3.21
yadvai tanná manuté&;gt;

14.7.3.22
yadvai tanná spRsháti

14.7.3.23
yadvai tanná vijaanaáti>

14.7.3.24
yátra vaá anyádiva syaát tátraanyo&'nyátpashyedanyo&'nyájjighredanyo&'nyádrasayedanyo&'nyádabhívadedanyo&'nyáchRNuyaadanyo&'nyánmanviitaanyo&'nyátspRshedanyo&'nyadvíjaaniiyaat
14.7.3.25
yátra tva&sya sárvamaatmai&vaábhUt tatkéna kám pashyettatkéna káM jighrettatkéna káM rasayettatkéna kámabhívadettatkéna káM shRNuyaattatkéna kám manviita tatkéna káM spRshettatkéna kaM víjaaniiyaadyénedaM sárvaM vijaanaáti taM kéna víjaaniiyaadvijñaataáramare kéna víjaaniiyaadítyuktaánushaasanaasi maítrayyetaávadare khálvamRtatvamíti hoktvaa yaájñavalkyah- právavraaja

14.7.3.26
átha vaMsháh- tádidáM vayaM shaúrpaNaayyaachaúrpaNaayyo gaútamaadgaútamo vaátsyaadvaátsyo vaátsyaacca paaraasharyaácca paáraasharyah- saáMkRtyaacca bhaáradvaajaacca bhaáradvaaja audavaahéshca shaáNDilyaacca shaáNDilyo vaíjavaapaacca gautamaácca gaútamo vaíjavaapaayanaacca vaiSTapureyaácca vaíSTapureyah- shaáNDilyaacca rauhiNaayanaácca rauhiNaayanaácca raúhiNaayanah- shaúnaakaacca jaivantaayanaácca raibhyaácca raíbhyah- paútimaaSyaayaNaacca kauNDinyaayanaácca kaúNDinyaayanah- kauNDinyaábhyaaM kaúNDinyaa aurNavaabhébhya aúrNavaabhaah- kaúNDinyaatkaúNDinyah- kaúNDinyaatkaúNDinyah- kauNDinyaáccaagniveshyaácca

14.7.3.27
aagniveshyah- saítavaat saítavah- paáraasharyaatpaáraasharyo jaátUkarNyaajjaátUkarNyo bhaáradvaajaadbhaáradvaajo bhaaradvaajaáccaasuraayaNaácca gautamaácca gaútamo bhaáradvaajaadbhaáradvaajo valaakaakaushikaádvalaakaakaushikáh- kaaSaayaNaátkaaSaayaNáh- saukaraayaNaátsaukaraayaNastraívaNestraívaNiraúpajanghaneraúpajanghanih- saayakaayanaátsaayakaayanáh- kaushikaayanéh- kaushikaayanírghRtakaushikaádghRtakaushikah- paáraasharyaayaNaatpaáraasharyaayaNah- paáraasharyaatpaáraasharyo jaátUkarNyaajjaátUkarNyo bhaáradvaajaadbhaáradvaajo bhaaradvaajaáccaasuraayaNaácca yaaskaaccaasuraayaNastraívaNestraívaNiraúpajanghaneraúpajanghaniraásureraásurirbhaáradvaajaadbhaárdvaaja aatreyaát

14.7.3.28
aatreyo maáNTeh- maáNTirgaútamaadgaútamo gaútamaadgaútamo vaátsyaadvaátsyah- shaáNDilyaachaáNDilyah- kaíshoryaatkaápyaatkaíshoryah- kaápyah- kumaarahaaritaátkumaarahaaritó gaalavaádgaalavó vidarbhiikauNDinyaádvidarbhiikauNDinyo vatsánapaato baábhravaadvatsánapaadbaábhravah- pathah- saúbharaatpanthaah- saúbharo'yaásyaadaaN^girasaádayaásya aaN^girasa aábhUtestvaáSTraadaábhUtistvaáSTro vishvárUpaattvaáSTraadvíshvarUpastvaáSTro'shvíbhyaamashvínau dadhiíca aatharvaNaáddadhyáN^N^aatharvaNó'tharvaNo daívaadátharvaa daívo mRtyóh- praadhváMsanaanmRtyúh- praadhváMsanah- pradhváMsanaatpradhváMsana ekarSérekarSírviprájitterviprájittirvya&STervya&STih- sanaáruh- sanaáruh- sanaatánaatsanaatánah- sánagaatsánagah- parameSThínah- parameSThii bráhmaNo bráhma svayámbhu bráhmaNe námah-


14.8.1.1
pUrNámadáh- pUrNámidám pUrNaátpUrNamúdacyate pUrNásya pUrNámaadaáya pUrNámevaávashiSyata om kham bráhma khám puraaNaM vaayúraM khamíti ha smaaha kaúravyaayaNiipútro védo'yám braahmaNaá vidurvédainena yádveditávyam


14.8.2.1
tráyaah- praajaapatyaáh- prajaápatau pitári brahmacáryamUSurdevaá manuSyaa& ásuraah-

14.8.2.2
uSitvaá brahmacáryaM devaá Ucuh- bráviitu no bhávaaníti tébhyo haitádakSáramuvaaca da íti vya&jñaasiSTaa3 íti vya&jñaasiSméti hocurdaámyatéti na aatthetyomíti hovaaca vya&jñaasiSTéti

14.8.2.3
átha hainam manuSyaa& Ucuh- bráviitu no bhavaaníti tébhyo haitádevaa&kSáramuvaaca da íti vya&jñaasiSTaa3 íti vya&jñaásiSméti hocurdattéti na aatthetyomíti hovaaca vya&jñaasiSTéti

14.8.2.4
átha hainamásuraa Ucuh- bráviitu no bhávaaníti tébhyo haitádevaa&kSáramuvaaca da íti vya&jñaasiSTaa3 íti vya&jñaasiSméti hocurdáyadhvamíti na aatthetyomíti hovaaca vya&jñaasiSTéti tádetádevai&Saa daívii vaagánuvadati stanayitnúrdadada íti daámyata datta dáyadhvamíti tádetáttrayáM shikSéddamaM daánaM dayaamíti


14.8.3.1
vaayuránilamamR!tam bhásmaantaM sháriiram o3M kráto smára klibé smaraágne náya supáthaa raayé asmaanvíshvaani deva vayúnaani vidvaán yuyodhya&smájjuhuraaNaméno bhuúyiSThaaM te námauktiM vidheméti


14.8.4.1
eSá prajaápatiryaddhR!dayam etadbráhmaitatsárvaM tádetattrya&kSaraM hR!dayamíti hR ityékamakSáramabhíharantyasmai svaáshcaanyé ca yá evaM véda da ityékamakSáraM dádantyasmai svaáshcaanyé ca yá evaM véda yamityékamakSáraméti svargáM lokaM yá evaM véda


14.8.5.1
tadvai tádetádeva tádaasa satyámeva sa yó haivámetánmahádyakSám prathamajaM véda satyam brahméti jáyatiimaáMlokaanjita innva&saávasadyá evámetánmahádyakSám prathamajaM véda satyam brahméti satyaM hye&va bráhma


14.8.6.1
aápa eve&damágra aasuh- taa aápah- satyámasRjanta satyam bráhma prajaápatim prajaápatirdevaán

14.8.6.2
te devaáh- satyamityúpaasate tádetattrya&kSaraM satyamíti sa ityékamakSáraM tiityékamakSáramamityékamakSáram prathamottamé akSáre satyám madhyató'nRtaM tádetadánRtaM satyéna párigRhiitaM satyábhUyamevá bhavati nai&vaMvidvaáMsamánRtaM hinasti

14.8.6.3
tadyattátsatyám asau sá aadityo yá eSá etásminmáNDale púruSo yáshcaayáM dakSiNe&'kSanpúruSastaávetaávanyo&'nyásminprátiSThitau rashmíbhirvaá eSo&'sminprátiSThitah- praaNaírayámamúSminsá yado&tkramiSyanbhávati shúddhamevai&tanmáNDalam páshyati nai&nameté rashmáyah- pratyaáyanti

14.8.6.4
yá eSá etásminmáNDale púruSah- tásya bhUríti shíra ékaM shíra ékametádakSáram bhúva íti baahU dvaú baahU dvé eté akSáre sva&ríti pratiSThaa dvé pratiSThe dvé eté akSáre tásyopaniSadáharíti hánti paapmaánaM jahaáti ca yá evaM véda

14.8.6.5
átha yo&'yáM dakSiNe&'kSanpúruSah- tásya bhUríti shíra ekaM shíra ékametádakSáram bhúva íti baahU dvaú baahU dvé eté akSáre sva&ríti pratiSThaa dvé pratiSThe dvé eté akSáre tásyopaniSadáhamíti hánti paapmaánaM jahaáti ca yá evaM véda


14.8.7.1
vidyudbrahmétyaahuh- vidaánaadvidyudvídyatyenaM sárvasmaatpaapmáno yá evaM véda vidyudbrahméti vidyuddhye&va bráhma


14.8.8.1
manomáyo'yam púruSo bhaáh-satyastásminnantarhR!daye yáthaa vriíhírvaa yávo vaivámayámantáraatmanpúruSah- sá eSa sárvasya váshii sárvasyéshaanah- sárvasyaádhipatih- sárvamidam práshaasti yádidaM kíM ca yá evaM véda


14.8.9.1
vaácaM dhenumúpaasiita tásyaashcatvaára stánaah- svaahaakaaró vaSaTkaaró hantakaaráh- svadhaákaarastásyai dvau stánau devaá upajiívanti svaahaakaaráM ca vaSaTkaaráM ca hantakaarám manuSyaa&h- svadhaákaaram pitárastásyaah- praaNá RSabhó máno vatsa&h-


14.8.10.1
ayámagnírvaishvaánaro yo&'yámantah- púruSe yénedamánnam pacyáte yádidámadyáte tásyaiSa ghóSo bhavati yámetatkárNaavapidhaáya shRNóti sá yado&tkramiSyanbhávati nai&taM ghóSaM shRNoti


14.8.11.1
etadvaí paramaM tápo yádvyaahitástapyáte paramáM haivá lokáM jayati yá evaM védaitadvaí paramaM tápo yám pretamáraNyaM háranti paramáM haivá lokáM jayati yá evaM védaitadvaí paramaM tápo yám pretámagnaávabhyaadádhati paramáM haivá lokáM jayati yá evaM véda


14.8.12.1
yadaa vai púruSo asmaállokaatpraíti sá vaayumaágachati tásmai sa tátra víjihiite yáthaa rathacakrásya khaM téna sá Urdhva aákramate sá aadityamaágachati tásmai sa tátra víjihiite yáthaaDámbarasya khaM téna sá Urdhva aákramate sá candrámasamaágachati tásmai sa tátra víjihiite yáthaa dúndubheh- khaM téna sá Urdhva aákramate sá lokamaágachatyáshokamáhimaM tásminvasati sháshvatiih- sámaah-


14.8.13.1
ánnam brahmetyéka aahuh- tanna táthaa puúyati vaa ánnamRté praaNaátpraaNo brahmetyéka aahustanna táthaa shúSyati vaí praaNá Rté'nnaadeté ha tve&vá deváte ekadhaabhuúyam bhUtvaá paramátaaM gachatah-

14.8.13.2
táddha smaaha praatRdáh- pitáram kíM svidevai&váM vidúSe saadhú kuryaatkímevaa&smaa asaadhú kuryaadíti sá ha smaaha paaNínaa maá praatRda kastve&nayorekadhaabhuúyam bhUtvaá paramátaaM gachatiíti

14.8.13.3
tásmaa u haitáduvaaca viityánnaM vai vyánne hii&maáni sárvaaNi bhUtaáni viSTaáni ramíti praaNo vai rám praaNe hii&maáni sárvaaNi bhUtaáni rataáni sárvaaNi ha vaá asminbhUtaáni vishánte sárvaaNi bhUtaáni rámante yá evaM véda


14.8.14.1
ukthám praaNo vaá ukthám praaNo hii&daM sárvamutthaapáyatyúddhaasmaa ukthavídviirastíSThatyukthásya saáyujyaM salokátaaM jayati yá evaM véda

14.8.14.2
praaNo vai yájuh- praaNo hii&maáni sárvaaNi bhUtaáni yujyánte yujyánte haasmai sárvaaNi bhUtaáni shraíSThyaaya yájuSah- saáyujyaM salokátaaM jayati yá evaM véda

14.8.14.3
saáma praaNo vai saáma praaNo hii&maáni sárvaaNi bhUtaáni samyáñci haasmintsárvaaNi bhUtaáni shraíSThyaaya kalpante saámnah- saáyujyaM salokátaaM jayati yá evaM véda

14.8.14.4
kSatrám praaNo vaí kSatrám praaNo hi vaí kSatraM traáyate hainam praaNáh- kSaNítoh- prá kSatramaatrámaapnoti kSatrásya saáyujyaM salokátaaM jayati yá evaM véda


14.8.15.1
bhuúmirantárikSaM dyauríti aSTaávakSáraaNyaSTaa\kSaraM ha vaa ékaM gaayatryaí padámetádu haasyaa etatsa yaávadeSú lokéSu taávaddha jayati yo&'syaa etádevám padaM véda

14.8.15.2
R!co yájUMSi saámaaniíti aSTaávakSaraaNyaSTaákSaraM ha vaa ekáM gaayatryaí padámetádu haivaa&syaa etatsa yaávatiiyáM trayií vidyaa taávaddha jayati yo&'syaa etádevám padaM véda

14.8.15.3
praaNo&'paanó vyaana íti aSTaávakSáraaNyaSTaákSaraM ha vaa ékaM gaayatraí padámetádu haivaa&syaa etatsa yaávadidám praaNi taávaddha jayati yo&'syaa etádevám padaM véda

14.8.15.4
áthaasyaa etádevá túriiyaM darshatám padám parórajaa yá eSa tápati yadvai cáturthaM tattúriiyaM darshatám padamíti dadRshá iva hye&Sá parórajaa íti sárvamu hye&Sá rajá upáryupari tápatyeváM haivá shriyaa yáshasaa tapati yo&'syaa etádevám padaM véda

14.8.15.5
saiSaá gaayatryetásmiMstúriiye darshaté padé parórajasi prátiSThitaa tadvai tátsatye prátiSThitaa cákSurvaí satyaM cákSurhi vaí satyaM tásmaadyádidaániiM dvaú vivádamaanaaveyaátaamahámadraakSamahámashrauSamíti yá evá brUyaádahámadraakSamíti tásmaa eva shráddadhyaat

14.8.15.6
tadvai tátsatyam bále prátiSThitam praaNo vai bálaM tátpraaNe prátiSThitaM tásmaadaahurbálaM satyaadójiiya ítyevámveSaá gaayatrya&dhyaatmam prátiSThitaa

14.8.15.7
saá haiSaa gáyaaMstatre praaNaa vai gáyaastátpraaNaáMstatretadyadgáyaaMstatre tásmaadgaayatrii naáma sa yaámevaa&muúmanvaáhaiSai&va saa sa yásmaa anvaáha tásya praaNaáMstraayate

14.8.15.8
taaM haíke saavitriímanuSTúbhamánvaahurvaáganuSTúbetadvaácamánubrUma íti na táthaa kuryaadgaayatriímevaánubrUyaadyádi ha vaa ápi bahvi&va pratigRhNaáti ná haiva tádgaayatryaa ékaM caná padam práti

14.8.15.9
sa yá imaaMstriíMlokaán pUrNaánpratigRhNiiyaatso&'syaa etátprathamám padámaapnuyaadátha yaávatiiyáM trayií vidyaa yastaávatpratigRhNiiyaatso&'syaa etáddvitiíyam padámaapnuyaadátha yaávadidám praaNi yastaávatpratigRhNiiyaatso&'syaa etáttRtiíyam padámaapnuyaadáthaasyaa etádevá turiíyaM darshatám padám parórajaa yá eSa tápati nai&va kéna canaápyaM kúta u etaávatprátigRhNiiyaat

14.8.15.10
tásyaa upasthaánam gaayátryasyékapadii dvipádii tripádii cátuSpadyápadasi na hi pádyase námaste turiiyaáya darshataáya padaáya parórajase'saávado maa praápadíti yáM dviSyaádasaávasmai kaámo maa sámardhiíti vaa ná haivaa&smai sa kaámah- sámRdhyate yásmaa evámupatíSThate'hámadah- praápamíti vaa

14.8.15.11
etáddha vai tájjanako vaídeho buDilamaáshvataraashvimuvaaca yannú ho tádgaayatriividábrUthaa átha katháM hastií bhUtó vahasiíti múkhaM hya&syaah- samraaNná vidaáM cakaréti hovaaca

14.8.15.12
tásyaa agníreva múkham yádi ha vaa ápi bahvi&vaagnaávabhyaadádhati sárvameva tatsáMdahatyeváM haivai&vaMvidyadyápi báhviva paapáM karóti sárvameva tátsampsaáya shuddháh- pUto&'járo'mR!tah- sámbhavati


14.9.1.1
shvetáketurha vaá aaruNeyáh- pañcaalaánaam pariSádamaájagaama sa aájagaama jaívalam pravaáhaNam paricaaráyamaaNaM támudiíkSyaabhyu&vaada kúmaaraa3 íti sá bho3 íti prátishushraavaánushiSTo nva&si pitretyomíti hovaaca

14.9.1.2
véttha yáthemaáh- prajaáh- prayátyo vipratipádyaantaa3 íti néti hovaaca véttha yáthemáM lokam púnaraapádyaantaa3 íti néti haivo&vaaca véttha yáthaasaú loká evám bahúbhih- púnah- punah- prayádbhirná sampUryátaa3 íti néti haivo&vaaca

14.9.1.3
véttha yátithyaamaáhutyaaM hutaáyaam aápah- puruSavaáco bhUtvaa samutthaáya vádantii3 íti néti haivo&vaaca véttho devayaánasya vaa patháh- pratipádam pitRyaáNasya vaa yátkRtvaá devayaánaM vaa pánthaanam pratipádyate pitRyaáNaM vaa

14.9.1.4
ápi hi na R!Servácah- shrutám dvé sRtií ashRNavam pitR:NaámaháM devaánaamuta mártyaanaaM taabhyaamidaM víshvaméjatsámeti yádantaraá pitáram maatáraM céti naa&hamáta ékaM caná vedéti hovaaca

14.9.1.5
átha hainaM vásatyopamantrayaáM cakre ánaadRtya vásatiM kumaarah- prádudraava sa aájagaama pitáraM táM hovaacéti vaava kíla no bhávaanpuraánushiSTaanávoca íti katháM sumedha íti páñca maa prashnaánraajanya&bandhurapraakSiittáto naíkaM caná vedéti hovaaca katame ta ítiima íti ha pratiikaányudaájahaara

14.9.1.6
sá hovaaca táthaa nastváM taata jaaniithaa yáthaa yádahaM kíM ca véda sárvamahaM tattúbhyamávocam préhi tu tátra pratiítya brahmacaryáM vatsyaava íti bhávaanevá gachatvíti

14.9.1.7
sa aájagaama gautamó yátra pravaáhaNasya jaívaleraása tásmaa aasanámaahaáryodakámaahaarayaáM cakaaraátha haasmaa argháM cakaara

14.9.1.8
sá hovaaca váram bhávate gautamaáya dadma íti sá hovaaca prátijñaato ma eSa váro yaaM tú kumaarasyaánte vaácamábhaaSathaastaám me brUhiíti

14.9.1.9
sá hovaaca daíveSu vaí gautama tadváreSu maánuSaaNaam brUhiíti

14.9.1.10
sá hovaaca víjñaayate haásti híraNyasyaápaattaM go ashvaánaaM daasiínaam pravaraáNaam paridhaanaánaam maá no bhávaanbahóranantásyaaparyantásyaabhyavadaányo bhUdíti sa vaí gautama tiirthénechaasaa ityúpaimyaham bhávantiimíti vaacaá ha smaiva puúrva úpayanti

14.9.1.11
sá hopaayanakiirtaá uvaaca táthaa nastváM gautama maáparaadhaastáva ca pitaamahaa yátheyáM vidye&tah- puúrvaM na kásmiMshcaná braahmaNá uvaása taaM tva&háM túbhyaM vakSyaami ko hí tvaivam brúvantamárhati pratyaákhyaatumíti

14.9.1.12
asau vaí loko&'gnírgautama tásyaadityá evá samídrashmáyo dhUmó'hararcíshcandrámaa áN^gaaraa nákSatraaNi viSphulíN^gaastásminnetásminnagnaú devaáh- shraddhaáM juhvati tásyaa aáhuteh- sómo raájaa sámbhavati

14.9.1.13
parjányo vaá agnírgautama tásya saMvatsará evá samídabhraáNi dhUmó vidyúdarcírashániráN^gaaraa hraadúnayo viSphulíN^gaastásminnetásminnagnaú devaah- sómaM juhvati tásyaa aáhutervR!STih- sámbhavati

14.9.1.14
ayaM vaí loko&'gnírgautama tásya pRthivye&vá samídvaayúrdhUmo raátrirarcirdishó'N^gaaraa avaantaradísho viSphulíN^gaastásminnetásminnagnaú devaa vR!STiM juhvati tásyaa aáhuteránnaM sámbhavati

14.9.1.15
púruSo vaá agnírgautama tásya vyaáttamevá samítpraaNó dhUmo vaágarcishcákSuráN^gaaraah- shrótraM viSphulíN^gaastásminnetásminnagnaú devaa ánnaM juhvati tásyaa aáhute rétah- sámbhavati

14.9.1.16
yóSaa vaá agnírgautama tásyaa upástha evá samíllomaáni dhUmo yónirarciryádantáh- karóti té'N^gaaraa abhinándaa vis&phulíN^gaastásminnetásminnagnaú devaa réto juhvati tásyaa aáhuteh- púruSah- sámbhavati sá jaayate sá jiivati yaávajjiívatyátha yadaá mriyaté'thainamagnáye haranti

14.9.1.17
tásyaagnírevaa&gnírbhavati samítsamíddhUmó dhUmo&'rcírarciraN^gaaraa viSphulíN^gaa viSphulíN^gaastásminnetásminnagnaú devaah- púruSaM juhvati tásyaa aáhuteh- púruSo bhaásvaravarNah- sámbhavati

14.9.1.18
te yá evámetádvidúh- yé caamii áraNye shraddhaáM satyámupaásate te&'rcírabhisámbhavantyarciSó'haráhnu aapUryamaaNapakSámaapUryamaaNapakSaadyaanSaNmaásaanúdaN^N^aaditya éti maásebhyo devalokáM devalokaádaadityámaadityaadvaídyutaM taanvaídyutaatpúruSo maanasa étya brahmalokaángamayati te téSu brahmalokéSu páraah- paraaváto vasanti téSaamiha na púnaraávRttirasti

14.9.1.19
átha yé yajñéna daanéna tápasaa lokaM jáyanti té dhUmámabhisámbhavanti dhUmaadraátriM raátrerapakSiiyamaaNapakSámapakSiiyamaaNapakSaadyaanSaNmaásaandakSiNaa&ditya éti maásebhyah- pitRlokám pitRlokaáccandraM té candram praapyaánnam bhavanti taaMstátra devaa yáthaa sómaM raájaanamaápyaayasvaápakSiiyasvétyevámenaaMstátra bhakSayanti téSaaM yadaa tátparyavaityáthemámevaa&kaashámabhiníSpadyanta aakaashaádvaayúM vaayorvR!STiM vR!STeh- pRthiviiM té pRthiviim praapyaánnam bhavanti tá evámevaa&nupárivartanté'tha yá etau pánthaanau ná vidusté kiiTaáh- patáN^gaa yádidáM dandashuúkam


14.9.2.1
yó ha vai jyéSThaM ca shréSThaM ca véda jyéSThashca shréSThashca svaánaam bhavati praaNo vai jyéSThashca shréSThashca jyéSThashca shréSThashca svaánaam bhavatyápi ca yéSaam búbhUSati yá evaM véda

14.9.2.2
yó ha vai vásiSThaaM véda vásiSThah- svaánaam bhavati vaagvai vásiSThaa vásiSThah- svaánaam bhavati yá evaM véda

14.9.2.3
yó ha vaí pratiSThaaM véda prátitiSThati same prátitiSThati durge cákSurvaí pratiSThaa cákSuSaa hí samé ca durgé ca prátitiSThati prátitiSThati same prátitiSThati durge yá evaM véda

14.9.2.4
yó ha vaí sampádaM véda sáM haasmai padyate yaM kaámaM kaamáyate shrótraM vaí sampachrótre hii&me sárve védaa abhisámpannaah- sáM haasmai padyate yaM kaámaM kaamáyate yá evaM véda

14.9.2.5
yó ha vaá aayátanaM véda aayátanaM svaánaam bhavatyaayátanaM jánaanaam máno vaá aayátanamaayátanaM svaánaam bhavatyaayátanaM jánaanaaM yá evaM véda

14.9.2.6
yó ha vai prájaatiM véda prájaayate prajáyaa pashúbhii réto vai prájaatih- prájaayate prajáyaa pashúbhiryá evaM véda

14.9.2.7
té hemé praaNaáh- ahaMshréyase vivádamaanaa bráhma jagmuh- kó no vásiSTha íti yásminva útkraanta idaM sháriiram paápiiyo mányate sá vo vásiSTha íti

14.9.2.8
vaagghóccakraama saá saMvatsaram próSyaagátyovaaca kathámashakata mádRte jiívitumíti té hocuryáthaa kaDaá avadánto vaacaá praaNántah- praaNéna páshyantashcákSuSaa shRNvántah- shrótreNa vidvaáMso mánasaa prajaáyamaanaa rétasaivámajiiviSméti právivesha ha vaák

14.9.2.9
cákSurhóccakraama tátsaMvatsaram próSyaagátyovaaca kathámashakata mádRte jiívitumíti té hocuryáthaandhaá apashyántashcákSuSaa praaNántah- praaNéna vádanto vaacaá shRNvántah- shrótreNa vidvaáMso mánasaa prajaáyamaanaa rétasaivámajiiviSméti právivesha ha cákSuh-

14.9.2.10
shrótraM hóccakraama tátsaMvatsaram próSyaagátyovaaca kathámashakata mádRte jiívitumíti té hocuryáthaa badhiraá ashRNvántah- shrótreNa praaNántah- praaNéna vádanto vaacaa páshyantashcákSuSaa vidvaáMso mánasaa prajaáyamaanaa rétasaivámajiiviSméti právivesha ha shrótram

14.9.2.11
máno hóccakraama tátsaMvatsaram próSyaagátyovaaca kathámashakata mádRte jiívitumíti té hocuryáthaa mugdhaá avidvaáMso mánasaa praaNántah- praaNéna vádanto vaacaa páshyantashcákSuSaa shRNvántah- shrótreNa prajaáyamaanaa rétasaivámajiiviSméti právivesha ha mánah-

14.9.2.12
réto hóccakraama tátsaMvatsaram próSyaagátyovaaca kathámashakata mádRte jiívitumíti té hocuryáthaa kliibaá aprajaáyamaanaa rétasaa praaNántah- praaNéna vádanto vaacaa páshyantashcákSuSaa shRNvántah- shrótreNa vidvaáMso mánasaivámajiiviSméti právivesha ha rétah-

14.9.2.13
átha ha praaNá utkramiSyán yáthaa mahaasuhayáh- saindhaváh- paDviíshashaN^kUntsaMvRhédeváM haive&maátpraaNaantsáMvavarha té hocurmaá bhagava útkramiirna vaí shakSyaamastvádRte jiívitumíti tásya vaí me balíM kurutéti tathéti

14.9.2.14
saá ha vaáguvaaca yadvaá ahaM vásiSThaásmi tvaM tadvásiSTho'siíti cákSuryadvaá ahám pratiSThaásmi tvaM tátpratiSTho&'siíti shrótraM yadvaá aháM sampadásmi tvaM tátsampádasiíti máno yadvaá ahámaayátanamásmi tvaM tádaayátanamasiíti réto yadvaá aham prájaatirásmi tvaM tatprájaatirasiíti tásyo me kimánnaM kiM vaása íti yádidaM kiM caá shvabhya aa krímibhya aá kiiTapataN^gébhyastatté'nnamaápo vaása íti ná ha vaa asyaánannaM jagdhám bhavati naánannam prátigRhiitaM yá evámetádanasyaánnaM véda

14.9.2.15
tádvidvaáMsah- shrótriyaah- ashiSyánta aácaamantyashitvaácaamantyetaméva tádanamánagnaM kurvánto manyante tásmaadevaMvídashiSyannaácaamedashitvaácaamedetámeva tádanamánagnaM kurute


14.9.3.1
sa yáh- kaamáyate mahatpraápnuyaamítyudagayaná aapUryamaaNapakSé puNyaáhe dvaádashaahamupasadvratií bhUtvaúdumbare kaMsé camasé vaá vaa sarvauSadhám phalaaniíti sambhR!tya parisamúhya parilípyaagnímupasamaadhaáyaavR!taajyáM saMskR!tya puMsaá nakSatréNa mánthaM saMniíya juhoti

14.9.3.2
yaávanto devaastváyi jaatavedah- tiryáñco ghnánti púruSasya kaámaan tébhyo'hám bhaagadhéyaM juhomi té maa tRptaah- kaámaistarpayantu svaáhaa

14.9.3.3
yaá tiráshcii nipádyase'háM vidharaNii íti taáM tvaa ghRtásya dhaárayaa yáje sáMraadhaniimahaM svaáhaa prájaapate na tvádetaányanya íti tRtiíyaaM juhoti

14.9.3.4
jyéSThaaya svaáhaa shréSThaaya svaahéti agnaú hutvaa mánthe saMsravamávanayati praaNaáya svaáhaa vásiSThaayai svaahétyagnaú cákSuSe svaáhaa sampáde svaahétyagnaú shrótraaya svaáhaayátanaaya svaahétyagnaú&;gt; mánase svaáhaa prájaatyai svaahétyagnaú&;gt; rétase svaahétyagnaú&;gt;

14.9.3.5
bhUtaáya svaahéti agnaú&;gt; bhaviSyáte svaahétyagnaú&;gt; víshvaaya svaahétyagnaú&;gt; sárvaaya svaahétyagnaú&;gt;

14.9.3.6
pRthivyai svaahéti agnaú&;gt; antárikSaaya svaahétyagnaú&;gt; dive svaahétyagnaú&;gt; digbhyah- svaahétyagnaú&;gt; bráhmaNe svaahétyagnaú&;gt; kSatraáya svaahétyagnaú&;gt;

14.9.3.7
bhUh- svaahéti agnaú&;gt; bhúvah- svaahétyagnaú svah- svaahétyagnaú&;gt; bhUrbhúvah- sva&h- svaahétyagnaú&;gt;

14.9.3.8
agnáye svaahéti agnaú&;gt; sómaaya svaahétyagnaú&;gt; téjase svaahétyagnaú&;gt; shriyai svaahétyagnaú&;gt; lakSmyai svaahétyagnaú&;gt; savitre svaahétyagnaú&;gt; sárasvatyai svaahétyagnaú víshvebhyo devébhyah- svaahétyagnaú&;gt; prajaápataye svaahétyagnaú hutvaa mánthe saMsravamávanayati

14.9.3.9
áthainamabhímRshati bhrámasi jvaládasi pUrNámasi prastabdhámasyekasabhámasi hiN^kRtámasi hiN^kriyamaaNámasyudgiithámasyudgiiyamaanámasi shraavitámasi pratyaashraavitámasyaárdre saMdiiptámasi vibhuúrasi prabhuúrasi jyótirasyánnamasi nidhánamasi saMvargo&'siíti

14.9.3.10
áthainamúdyachati aamo&'syaamaM hí te máyi sa hi raajéshaanó'dhipatih- sá maa raajéshaanó'dhipatiM karotvíti

14.9.3.11
áthainamaácaamati tátsaviturváreNyam mádhu vaátaa Rtaayate mádhu kSaranti síndhavah- maádhviirnah- santvóSadhiih- bhUh- svaáhaa

14.9.3.12
bhárgo devásya dhiimahi mádhu náktamuto&Sáso mádhumatpaárthivaM rájah- mádhu dyaúrastu nah- pitaá bhúvah- svaáhaa

14.9.3.13
dhiyo yó nah- pracodáyaat mádhumaanno vánaspátirmádhumaam astu suúryah- maádhviirgaávo bhuvantu nah- sva&h- svaahéti sárvaaM ca saavitriímanvaáha sárvaashca mádhumatiih- sárvaashca vyaáhRtiirahámeve&daM sárvam bhUyaasam bhUrbhúvah- sva&h- svaahétyantatá aacamya prakSaálya praaNií jaghánenaagnim praákshiraah- sáMvishati

14.9.3.14
praatáraadityamúpatiSThate dishaámekapuNDariikámasyahám manuSyaa&NaamekapuNDariikám bhUyaasamíti yáthetamétya jaghánenaagnimaásiino vaMsháM japati

14.9.3.15
táM haitámuddaálaka aáruNih- vaajasaneyaáya yaajñavalkyaáyaantevaasína uktvo&vaacaápi yá enaM shúSke sthaaNaú niSiñcejjaáyerañchaákhaah- prarohéyuh- pálaashaaniíti

14.9.3.16
etámu haivá vaajasaneyó yaajñavalkyó madhukaáya paiN^gyaáyaantevaa>

14.9.3.17
etámu haiva mádhukah- paíN^gyah- cuúDaaya bhaagavittáye'ntevaa>

14.9.3.18
etámu haiva cuúDo bhaágavittih- jaanakáya aayasthUNaáyaantevaa>

14.9.3.19
etámu haiva jaánakiraayasthUNah- satyákaamaaya jaabaalaáyaantevaa>

14.9.3.20
etámu haivá satyákaamo jaabaalo& antevaasíbhya uktvo&vaacaápi yá enaM shúSke sthaaNaú niSiñcejjaáyerañchaákhaah- prarohéyuh- pálaashaaniíti támetaM naáputraaya vaánantevaasine vaa brUyaat

14.9.3.21
caturaudumbaró bhavati aúdumbarashcamasa aúdumbara sruva aúdumbara idhma aúdumbaryaa upamanthanyau&

14.9.3.22
dásha graamyaáNi dhaanyaa&ni bhavanti vriihiyávaastílamaáSaa áNupriyáN^gavo godhuúmaashca masuúraashca khálvaashca khalákulaashca taántsaardhám piSTvaá dadhnaa mádhunaa ghRtenópasiñcatyaájyasya juhoti


14.9.4.1
eSaaM vaí bhUtaánaam pRthivii rásah- pRthivyaa aápo'paamóSadhaya óSadhiinaam puSpaáNi puSpaáNaam phalaáni phalaánaam púruSah- púruSasya rétah-

14.9.4.2
sá ha prajaápatiriikSaáM cakre hántaasmaí pratiSThaáM kalpáyaaniíti sa stríyaM sasRje taáM sRSTvaa&dha úpaasta tásmaatstríyamadha úpaasiita shriirhye&Saa sá etam praáñcaM graávaaNamaatmána evá samúdapaarayatténainaamabhya&sRjat

14.9.4.3
tásyaa védirupástho lómaani barhishcármaadhiSávaNe sámiddho madhyatastaú muSkau sa yaávaanha vaí vaajapéyena yájamaanasya loko bhávati taávaanasya lokó bhavati yá eváM vidvaánadho&pahaasaM cáratyaa sá striiNaáM sukRtáM vRN^kté'tha yá idamávidvaanadho&pahaasaM cáratyaa&sya stríyah- sukRtáM vRñjate

14.9.4.4
etáddha sma vai tádvidvaánuddaálaka aáruNiraaha etáddha sma vai tádvidvaannaáko maúdgalya aahaitáddha sma vai tádvidvaánkumaarahaaritá aaha bahávo máryaa braahmaNaayanaá nirindriyaá visukR!to'smaállokaatpráyanti yá idamávidvaaMso'dho&pahaasaM cárantiíti

14.9.4.5
bahu vaá idáM suptásya vaa jaágrato vaa réta skandati tádabhímRshedánu vaa mantrayeta yánme'dya rétah- pRthiviimáskaantsiidyadóSadhiirapyásaradyádapáh- idámahaM tadréta aádade púnarmaamaitvindriyam púnastéja púnarbhágah- púnaragnáyo dhíSNyaa yathaasthaanáM kalpantaamítyanaamikaaN^guSThaábhyaamaadaayaántareNa stánau vaa bhrúvau vaa nímRñjyaat

14.9.4.6
átha yádyudaka aatmaánam páshyet tádabhímantrayeta máyi téja indriyaM yásho dráviNaM sukRtamíti

14.9.4.7
shriírha vaá eSaá striiNaám yánmalodvaásaastásmaanmalodvaásasaM yáshasviniimabhikramyópamantrayeta saa cédasmai ná dadyaatkaámamenaamápakriiNiiyaatsaa cédasmai nai&vá dadyaatkaámamenaaM yaSTyaá vaa paaNínaa vopahatyaátikraamedindriyéNa te yáshasaa yásha aádada ítyayashaá evá bhavati

14.9.4.8
sa yaámichét kaamáyeta méti tásyaamartháM niSThaápya múkhena múkhaM saMdhaáyopásthamasyaa abhimR!shya japedáN^gaatsámbhavasi hR!dayaadádhi jaayase sa tvámaN^gakaSaayo&'si dígdhaviddhaamiva maadayéti

14.9.4.9
átha yaámichét na gárbhaM dadhiitéti tásyaamartháM niSThaápya múkhena múkhaM saMdhaáyaabhipraaNyaápaanyaadindriyéNa te rétasaa réta aádada ítyaretaá evá bhavati

14.9.4.10
átha yaámichét gárbhaM dadhiitéti tásyaamartháM niSThaápya múkhena múkhaM saMdhaáyaapaányaabhipraáNyaadindriyéNa te rétasaa réta aádadhaamiíti garbhíNyevá bhavati

14.9.4.11
átha yásya jaayaáyai jaarah- syaát taM céddviSyaadaámapaatre'gnímupasamaadhaáya pratilomáM sharabarhí stiirtvaa tásminnetaástisráh- sharábhRSThiih- pratilomaáh- sarpíSaattkaá juhuyaanmáma sámiddhé'hauSiiraashaaparaakaashaú ta aádade'saavíti naáma gRhNaati máma sámiddhé'hauSiih- putrapashuúMsta aádade'saavíti naáma gRhNaati máma sámiddhé'hauSiih- praaNaapaanaú ta aádade'saavíti naáma gRhNaati sa vaá eSá nirindriyó visukR!dasmaállokaatpraíti yámevaMvídbraahmaNah- shápati tásmaadevaMvichrótriyasya jaayaáyaa upahaasaM ne&cheduta hye&vaMvitpáro bhávati

14.9.4.12
átha yásya jaayaámaartaváM vindét tryaháM kaMse ná pibedáhatavaasaa nai&naaM vR!Salo na vR!Salyúpahanyaattriraatraantá aapluúya vriihiinávaghaatayet

14.9.4.13
sa yá ichét putró me gauró jaayeta védamánubruviita sárvamaáyuriyaadíti kSiiraúdanam paacayitvaa sárpiSmantamashniiyaátaamiishvarau jánayitavaí

14.9.4.14
átha yá ichét putró me kapiláh- piN^galó jaayeta dvau védaavánubruviita sárvamaáyuriyaadíti dadhyódanam paacayitvaa>

14.9.4.15
átha yá ichét putró me shyaamó lohitaakSó jaayeta triinvédaanánubruviita sárvamaáyuriyaadítyudaúdanam paacayitvaa>

14.9.4.16
átha yá ichét duhitaá me paNDitaá jaayeta sárvamaáyuriyaadíti tilaúdanam paacayitvaa>

14.9.4.17
átha yá ichét putró me paNDitó vijigiitháh- samitíMgamah- shUshruúSitaaM vaácam bhaáSitaa jaayeta sárvaanvédaanánubruviita sárvamaáyuriyaadíti maaMsaúdanam paacayitvaa sárpiSmantamashniiyaátaamiishvarau jánayitavaá aukSNéna vaárSabheNa vaa

14.9.4.18
áthaabhipraatárevá sthaaliipaakaavRtaájyaM ceSTitvaá sthaaliipaakásyopaghaátaM juhotyagnáye svaahaánumataye svaáhaa devaáya savitré satyáprasavaaya svaahéti hutvo&ddhRtya praáshnaati praashyétarasyaah- práyachati prakSaálya paaNií udapaatrám pUrayitvaa ténainaaM trírabhyu&kSatyútiSThaató vishvaavaso'nyaámicha prapharvya&m sáM jaayaam prátyaa sahéti

14.9.4.19
áthainaamabhípadyate amo'hámasmi saa tvaM saa tvámasyamó aháM saámaahámasmi RktvaM dyaúrahám pRthivii tvám taavéhi saMrabhaávahai saha réto dadhaávahai puMsé putraáya víttaya íti

14.9.4.20
áthaasyaa UrU víhaapayati víjihiithaaM dyaavaapRthivii íti tásyaamartháM niSThaápya múkhena múkhaM saMdhaáya trírenaamánulomaamánumaarSTi víSNuryóniM kalpayatu tváSTaa rUpaáNi piMshatu aásiñcatu prajaápatirdhaataa gárbhaM dadhaatu te gárbhaM dhehi siniivaali gárbhaM dhehi pRthuSTuke gárbhaM te ashvínau devaavaádhattaam puSkarasrájau

14.9.4.21
hiraNyáyii aráNii yaábhyaaM nirmánthataamashvínau devaú táM te gárbhaM dadhaamahe dashamé maasi suútave yáthaagnígarbhaa pRthivii yáthaa dyauríndreNa garbhíNii vaayúrdishaaM yáthaa gárbha evaM gárbhaM dadhaami te'saavíti naáma gRhNaati

14.9.4.22
soSyántiimadbhírabhyu&kSati yáthaa vaátah- puSkaríNiiM samiiN^gáyati sarvátah- evaá te gárbha éjatu sahaávaitu jaraáyuNaa índrasyaayáM vrajáh- kRtah- saárgaDah- sáparishrayah- támindra nírjahi gárbheNa saávaraM sahéti

14.9.4.23
jaate&'gnímupasamaadhaáya aN^ká aadhaáya kaMsé pRSadaajyámaaniíya pRSadaajyásyopaghaátaM juhotyasmíntsahásram puSyaasamédhamaanah- svágRhe asyópasadyaam maá chaitsiitprajáyaa ca pashúbhishca svaáhaa máyi praaNaaMstváyi mánasaa juhomi svaáhaa

14.9.4.24
yatkármaNaatyáriiricam yádvaa nyU&namihaákaram agniSTátsviSTakR!dvidvaantsvi&STaM súhutaM karotú svaahéti

14.9.4.25
áthaasyaayuSyáM karoti dákSiNaM kárNamabhinidhaáya vaagvaagíti triráthaasya naamadhéyaM karoti védo'siíti tádasyaitadgúhyameva naáma syaadátha dádhi mádhu ghRtáM saMsRjyaánantarhitena jaatarUpéNa praáshayati bhUstváyi dadhaami bhúvastváyi dadhaami bhUrbhúvah- sva&h- sárvaM tváyi dadhaamiíti

14.9.4.26
áthainamabhímRshati áshmaa bhava parashúrbhava híraNyamasrutám bhava aatmaa vaí putranaámaasi sá jiiva sharádah- shatamíti

14.9.4.27
áthaasya maatáramabhímantrayate íDaasi maitraavaruNii viíre viirámajiijanathaah- saa tváM viirávatii bhava yaa&smaánviirávató'karadíti

14.9.4.28
áthainam maatré pradaáya stánam práyachati yáste stánah- shashayo yó mayobhUryó ratnadhaá vasuvidyáh- sudátrah- yéna víshvaa púSyasi vaáryaaNi sárasvati támiha dhaátave karíti

14.9.4.29
taM vaa etámaahuh- átipitaa bataábhUrátipitaamaho bataábhUh- paramaám bata kaáSThaam praápa shriyaa yáshasaa brahmavarcaséna yá evaMvído braahmaNásya putro jaáyata íti

14.9.4.30
átha vaMsháh- tádidáM vayam bhaáradvaajiipútraadbhaáradvaajiipútro vaátsiimaaNDaviipútraadvaátsiimaaNDaviipútrah- paáraashariipútraatpaáraashariipútro gaárgiipútraadgaárgiipútrah- paáraashariikauNDiniipútraatpaáraashariikauNDiniipútro gaárgiipútraadgaárgiipútro gaárgiipútraadgaárgiipútro baáDeyiipútraadbaáDeyiipútro maúSikiipútraanmaúSikiipútro haárikarNiipútraaddhaárikarNiipútro bhaáradvaajiipútraadbhaáradvaajiipútrah- paíN^giipútraatpaíN^giipútrah- shaúnakiipútraachaúnakiipútrah-

14.9.4.31
kaáshyapiibaalaakyaamaaThariipútraatkaáshyapiibaalaakyaamaaThariipútrah- kaútsiipútraatkaútsiipútro baúdhiipútraadbaúdhiipútro shaálaN^kaayaniipútraachaálankaayaniipútro vaárSagaNiipútraadvaarSagaNiipútro gaútamiipútraadgaútamiipútra aátreyiipútraadaátreyiipútro gaútamiipútraadgaútamiipútro vaátsiipútraadvaátsiipútro bhaáradvaajiipútraadbhaáradvaajiipútrah- paáraashariipútraatpaáraashariipútro vaárkaaruNiipútraadvaárkaaruNiipútra aártabhaagiipútraadaártabhaagiipútrah- shaúN^giipútraachaúN^giipútrah- saáMkRtiipútraatsaáMkRtiipútrah-

14.9.4.32
aálambiipútraat aálambiipútra aálambaayaniipútraadaálambaayaniiputro jaáyantiipútraajjaáyantiipútro maáNDUkaayaniipútraanmaáNDUkaayaniipútro maáNDUkiipútraanmaáNDUkiipútrah- shaáNDiliipútraachaáNDiliipútro raáthiitariipútraadraáthiitariipútrah- kraúñcikiipútraabhyaaM kraúñcikiipútrau vaídabhRtiipútraadvaídabhRtiipútro bhaálukiipútraadbhaálukiipútrah- praáciinayogiipútraatpraáciinayogiipútrah- saáMjiiviipútraatsaáMjiiviipútrah- kaárshakeyiipútraatkaárshakeyiipútrah-

14.9.4.33
praáshniipútraat aásurivaásinah- praashniiputrá aasuraayaNaádaasuraayaNá aasuréraasuríryaajñavalkyaádyaajñavalkyá uddaálakaaduddaálakó'ruNaadáruNa úpavesherúpaveshih- kúshreh- kúshrirvaajashrávaso vaajashrávaa jihvaávato baádhyogaajjihvaayaa baádhyogó'sitaadvaárSagaNaadásito vaárSagaNo háritaatkáshyapaaddháritah- káshyapah- shílpaatkáshyapaachílpah- káshyapah- káshyapaannaídhruveh- káshyapo naídhruvirvaáco vaágambhíNyaa ambhíNyaadityaádaadityaániimaáni shuklaáni yájUMSi vaajasaneyéna yaajñavalkyenaákhyaayante