14.3.1.1
sa vaí tRtiiyé'han SaSThé vaa dvaadashé vaa pravargyopasádau samásya pravárgyamútsaadayatyútsannamiva hii&daM shírastadyádetámabhíto bhávati tatsárvaM samaadaayaágreNa shaálaamantarvedyu&pasamaáyanti

14.3.1.2
athaágniidhrah- aahavaniíye triíñchaalaakaanúpakalpayate téSaamékamujjvaláyya mukhadaghné dhaaráyamaaNo juhoti yajñásya shiirSachinnásya shugúdakraamatse&maáMlokaanaávishattáyaivai&nametáchucaa sámardhayati kRtsnáM karoti

14.3.1.3
átha yánmukhadaghné upáriiva vai tadyánmukhadaghnámupáriiva tadyádasaú lokastadyaa&múM lokaM shugaávishattáyaivai&nametáchucaa sámardhayati kRtsnáM karoti

14.3.1.4
yaá te gharma divyaa shugíti yaivá divyaa shugyaá gaayatryaáMhavirdhaána íti yai&vá gaayatryaáM havirdhaáne saá ta aápyaayataaM níSTyaayataaM tásyai te svaahéti naátra tiróhitamivaasti

14.3.1.5
átha dvitiíyamujjvaláyya naabhidaghné dhaaráyamaaNo juhoti mádhyamiva vai tadyánnaabhidaghnaM mádhyamivaantarikSalokastadyaa&ntarikSalokaM shugaávishattáyaivai&nametáchucaa sámardhayati kRtsnáM karoti

14.3.1.6
yaáte gharmaantárikSe shugíti yaivaa&ntárikSe shugyaá triSTubhyaágniidhra íti yai&vá triSTubhyaágniidhre saá ta aápyaayataaM níSTyaayataaM tásyai te svaahéti naátra tiróhitamivaasti

14.3.1.7
átha tRtiíyamabhyaadhaáya tásminnaásiino juhotyadhá-iva vai tadyadaásiino'dhá iva tadyádayáM lokastadye&máM lokaM shugaávishattáyaivai&nametáchucaa sámardhayati kRtsnáM karoti

14.3.1.8
yaá te gharma pRthivyaaM shugíti yaivá pRthivyaaM shugyaa jágatyaaM sadasyéti yai&va jágatyaaM sadasyaa& saá táaápyaayataaM níSTyaayataaM tásyai te svaahéti naátra tiróhitamivaasti

14.3.1.9
áthopaníSkraamati kSatrásya tvaa paraspaayétyetadvai daívaM kSatraM yá eSa tápatyasyá tvaa maanuSásya kSatrásya paraspatvaayétyevai&tádaaha bráhmaNastanva&m paahiíti bráhmaNa aatmaánaM gopaayétyevai&tádaaha víshastvaa dhármaNaa vayamíti yajño vai víDyajñásya tvaáriSTyaa ítyevai&tádaamaánukraamaama suvitaáya návyasa íti yajñásya tvaáriSTyaa áhvalaayaa ítyevai&tádaaha

14.3.1.10
áthaaha saáma gaayéti saáma brUhiíti vaa gaayéti tve&vá brUyaadgaáyanti hi saáma tadyatsaáma gaáyati nédimaánbahirdhaá yajñaacháriiraannaaSTraa rákSaaMsi hinásanníti saáma hí naaSTraáNaaM rákSasaamapahantaa

14.3.1.11
aagneyyaáM gaayati agnirhi rákSasaamapahantaátichandasi gaayatyeSaa vai sárvaaNi chándaaMsi yadavtichandaastásmaadátichandasi gaayati

14.3.1.12
sá gaayati agníSTapati prátidahatyahaávo'haáva íti tánnaaSTraa vai tadrákSaaMsyató'pahanti

14.3.1.13
ta údañco níSkraamanti jag>ánena caátvaalamágreNaágniidhrameSaa hí yajñásya dvaah- sa yásyaaM tato dishyaápo bhávanti tádyanti

14.3.1.14
tam vaí pariSyanda útsaadayet tapto vaa eSá shushucaanó bhavati taM yádasyaámutsaadáyedimaámasya shúgRchedyádapsU&tsaadáyedapo&'sya shúgRchedátha yátpariSyandá utsaadáyati tátho ha nai&vaapó hinásti ne&maaM yadáhaapsu na praásyati ténaapo ná hinastyátha yátsamantamaapah- pariyánti shaántirvaa aápasténo imaaM ná hinasti tásmaatpariSyanda útsaadayet

14.3.1.15
uttaravedau tve&vótsaadayet yajño vaá uttaravedih- shirah- pravárgyo yajñá eva&tachírah- prátidadhaati

14.3.1.16
uttaranaabhyaa sáMspRSTam prathamám pravárgyamútsaadayati vaagvaá uttaranaabhih- shírah- pravárgyah- shiirSaMstadvaácaM dadhaati

14.3.1.17
cátuh-sraktiríti eSa vai cátuh-sraktiryá eSa tápati dísho hye&tásya sraktáyastásmaadaaha cátuh-sraktiríti

14.3.1.18
naábhirRtásya sapráthaa íti satyam vaá RtaM satyásya naábhih- sapráthaa ítyevai&tádaaha sá no vishvaáyuh- sapráthaa íti sá nah- sarvaáyuh- sapráthaa ítyevai&tádaaha

14.3.1.19
ápa dvéSo ápa hvára íti naátra tiróhitamivaastyanyávratasya sashcimétyanyadvaá etásya vratámanyánmanuSyaa&NaaM tásmaadaahaanyávratasya sashcimétyevamítarau praáñcau táttrivR!ttrivRddhii&daM shírah-

14.3.1.20
purástaadupashayaam mR!dam maaMsámevaa&sminnetáddadhaati tádabhítah- pariishaasaú baahuú evaa&sminnetáddadhaatyabhítah- páre rauhiNahávanyau srúcau hástaavevaa&sminnetáddadhaati

14.3.1.21
uttarató'bhrim taddhi tásyaa aayátanaM dakSiNatáh- samraaDaasandiiM taddhi tásyaa aayátanamuttaratáh- kRSNaajinaM taddhi tásyaayátanaM sarváto dhavítraaNi praaNaa vaí dhavitraaNi praaNaánevaa&sminnetáddad>aati triíNi bhavanti tráyo vaí praaNaáh- pr:Ná udaanó vyaanastaánevaa&sminnetáddadhaati

14.3.1.22
áthaitádrajjusandaanám upayámanyaamaadhaáya pashcaatpraáciimaásaadayatyudáramevaa&sminnetáddadhaati tádabhítah- pínvane aaNDaávevaa&sminnetáddadhaatyaaNDaábhyaaM hi vR!Saa pínvate pashcaátsthUNaamayUkhámUruú evaa&sminnetáddadhaati pashcaádrauhiNakapaale jaánunii evaa&sminnetáddadhaati te yadékakapaale bhávata ékakapaale iva hii&me jaánunii pashcaaddhR!STii paádaavevaa&sminnetáddadhaati paádaabhyaaM hi dhR!STam praháratyuttaratah- khárau pracaraNiíyau taddhi táyoraayátanaM dakSiNató maarjaaliíyaM taddhi tásyaayátanam

14.3.1.23
áthaasminpáya aánayati ghármaitátte púriiSamityánnam vai púriiSamánnamevaa&sminnetáddadhaati téna várdhasva caá ca pyaayasvéti naátra tiróhitamivaasti vardhiSiimáhi ca vayamaá ca pyaasiSiimahiítyaashíSamevai&tadaáshaaste

14.3.1.24
sa vai na sárvamivaánayet nedyájamaanaatpáraagánnamásadítyardhám vaa bhuúyo vaa páriSinaSTi tásminnaparaahNe yájamaanaaya vratámabhyutsícya práyachati tadyájamaana evai&tádannaádyaM dadhaati tátho ha yájamaanaanna páraagánnam bhavati

14.3.1.25
áthainamadbhih- páriSiñcati shaántirvaa aápah- shamáyatyevai&nametátsarvátah- páriSiñcati sarváta evai&nametáchamayati triSkR!tvah- páriSiñcati trivRddhí yajñah-

14.3.1.26
áthaaha vaarSaaharaM saáma gaayáti eSa vai vR!Saa háriryá eSa tápatyeSá u pravárgyastádetámevai&tátpriiNaati tásmaadaaha vaarSaaharaM saáma gaayati

14.3.1.27
átha caátvaale maarjayante sumitriyaá na aápa óSadhayah- santvítyañjalínaapa úpaacati vájro vaa aápo vájreNaivai&tánmitradhéyaM kurute durmitriyaastásmai santu yo&'smaandvéSTi yáM ca vayáM dviSma íti yaámasya díshaM dvéSyah- syaattaaM díshaM páraasiñcetténaiva tam páraabhaavayati

14.3.1.28
Via VS 38.24, from RV 1.50 10
átha praáN^ivódaN^N^útkraamati údvayaM támasaspáriiti paapmaa vai támah- paapmaánameva tamó'pahate sva&h- páshyanta uttaramítyayam vaí loko&'dbhya úttaro'smínnevá loke prátitiSThati deváM devatraa suúryamáganma jyótiruttamamíti svargo vaí lokah- suúryo jyótiruttamáM svargá evá loke&'ntatah- prátitiSThatyánapekSamétyaahavaniíye samídhamabhyaádadhaati samídasi téjo'si téjo máyi dhehiítyaashíSamevai&tadaáshaaste

14.3.1.29
átha prásute dadhigharméNa caranti yajño vai sómah- shírah- pravárgyo yajñá evai&tachírah- prátidadhaati maádhyandine sávana etadvaa índrasya níSkevalyaM sávanaM yanmaádhyandinaM sávanaM svá evai&nametádbhaagé priiNaati stute maádhyandine pávamaane praaNo vai maádhyandinah- pávamaanah- praaNámevaa&sminnetáddadhaatyagnihotrahávaNyaa múkham vaá etádyajñaánaaM yádagnihotráM shiirSaMstanmúkhaM dadhaati

14.3.1.30
sá aaniiyámaana aaha hótarvádasva yátte vaádyamíti vádate hyátra hotaáthopottíSThannaaha shraatáM haviríti shraataM hi bhávatyatikrámyaashraávyaaha dadhigharmásya yajéti váSaTkRte juhotyanuváSaTkRta aáharati bhakSaM taM yájamaanaaya práyachati

14.3.1.31
sá upahavámiSTvaá bhakSayati máyi tyádindriyám bRhadítyetadvaá indriyám bRhadyá eSa tápati máyi dákSo máyi kráturíti krátUdákSaavevaátmándhatte gharmástrishugvíraajatiíti gharmo hye&Sá trishúgviraájati viraájaa jyótiSaa sahéti viraájaa hye&Sá jyótiSaa saha bráhmaNaa téjasaa sahéti bráhmaNaa hye&Sa téjasaa saha páyaso réta aábhRtamíti páyaso hye&tadréta aábhRtaM tásya dóhamashiimahyúttaraamuttaraaM sámaamítyaashíSamevai&tadaáshaasté'tha caátvaale maarjayante'saáveva bándhuh-

14.3.1.32
athaáto dákSiNaanaam suvárNaM híraNyaM shatámaanam brahmáNe dadaatyaásiino vaí brahmaa yáshah- sháyaanaM híraNyaM tásmaatsuvárNaM híraNyaM shatámaanam brahmáNe dadaati

14.3.1.33
átha yai&Saá gharmadúghaa taámadhvaryáve dadaati taptá-iva vaí gharmástaptámivaadhvaryurníSkraamati tásmaattaámadhvaryá ve dadaati

14.3.1.34
átha yai&Saa yájamaanasya vratadúghaa taaM hótre dadaati yajño vai hótaa yajño yájamaanastásmaattaaM hótre dadaati

14.3.1.35
átha yai&Saa pátnyai vratadúghaa taámudgaatR!bhyo dadaati patniikarme&va vaá eté'tra kurvanti yádudgaataárastásmaattaámudgaatR!bhyo dadaati

14.3.1.36
áthaitadvai aáyuretajjyótih- právishati yá etamánu vaa brUté bhakSáyati vaa tásya vratacaryaa yaa sR!STau


14.3.2.1
sárveSaam vaa eSá bhUtaánaam sárveSaaM devaánaamaatmaa yádyajñastásya sámRddhimánu yájamaanah- prajáyaa pashúbhirRdhyate vi vaá eSá prajáyaa pashúbhirRdhyate yásya gharmó vidiiryáte tátra praáyashcittih-

14.3.2.2
pUrNaahutíM juhoti sárvam vaí pUrNaM sárveNaivai&tádbhiSajyati yatkíM ca vívRDhaM yájñasya

14.3.2.3
svaáhaa praaNébhyah- saádhipatikebhya íti máno vaí praaNaánaamádhipatirmánasi hi sárve praaNaah- prátiSThitaastanmanasaivai&tádbhiSajyati yatkíM ca vívRDhaM yajñásya

14.3.2.4
pRthivyai svaahéti pRthivii vai sárveSaaM devaánaamaayátanaM tatsárvaabhirevai&táddevátaabhirbhiSajyati yatkíM ca vívRDhaM yajñásya

14.3.2.5
agnáye svaahéti agnirvai sárveSaaM devaánaamaatmaa tatsárvaabhirevai&táddevátaabhirbhiSajyati yatkíM ca vívRD>aM yajñásya

14.3.2.6
antárikSaaya svaahéti antárikSam vai sárveSaaM devaánaamaayátanaM tatsárvaa>

14.3.2.7
vaayáve svaahéti vaayurvai sárveSaaM devaánaamaatmaa tatsárvaa>

14.3.2.8
dive svaahéti dyaurvai sárveSaaM devaánaamaayátanaM tatsárvaa>

14.3.2.9
suúryaaya svaahéti suúryo vai sárveSaaM devaánaamaatmaa tatsárvaa>

14.3.2.10
digbhyah- svaahéti dísho vai sárveSaaM devaánaamaayátanaM tatsárvaa>

14.3.2.11
cándraaya svaahéti cándro vai sárveSaaM devaánaamaatmaa tatsárvaa>

14.3.2.12
nákSatrebhyah- svaahéti nákSatraaNi vai sárveSaaM devaánaamaayátanaM tatsárvaa>

14.3.2.13
adbhyah- svaahéti aápo vai sárveSaaM devaánaamaayátanaM tatsárvaa>

14.3.2.14
váruNaaya svaahéti váruNo vai sárveSaaM devaánaamaatmaa tatsárvaa>

14.3.2.15
naa&bhyai svaáhaa pUtaáya svaaheti ániruktamánirukto vaí prajaápatih- prajaápatiryajñastátprajaápatimevai&tádyajñám bhiSajyati

14.3.2.16
tráyodashaitaa aáhutayo bhavanti tráyodasha vai maásaah- samvatsarásya samvatsaráh- prajaápatih- prajaápatiryajñastátprajaápatimevai&tádyajñám bhiSajyati

14.3.2.17
vaace svaahéti múkhamevaa&sminnetáddadhaati praaNaáya svaáhaa praaNaáya svaahéti naásike evaa&sminnetáddadhaati cákSuSe svaáhaa cákSuSe svaahetyákSiNii evaa&sminnetáddadhaati shrótraaya svaáhaa shrótraaya svaahéti kárNaavevaa&sminnetáddadhaati

14.3.2.18
saptai&taa aáhutayo bhavanti sapta vaá imé shiirSánpraaNaastaánevaa&sminnetáddadhaati pUrNaahutímuttamaáM juhoti sárvam vaí pUrNaM sárveNaivai&tádbhiSajyati yatkíM ca vívRDhaM yajñásya

14.3.2.19
mánasah- kaámamaákUtimíti mánasaa vaá idaM sárvamaaptaM tanmánasaivai&tádbhiSajyati yatkíM ca vívRDhaM yajñásya

14.3.2.20
vaacáh- satyámashiiyéti vaacaa vaá idaM sárvamaaptaM tádvaacai&vai&tádbhiSajyati yatkíM ca vívRDhaM yajñásya pashUnaáM rUpamánnasya ráso yáshah- shriíh- shrayataam máyi svaahétyaashíSamevai&tadaáshaaste

14.3.2.21
átha táM copashayaáM ca piSTvaá maartsnáyaa mRdaá saMsR!jyaavR!taa karotyaavR!taa pacatyutsaádanaarthamátha yá upashayáyordR!Dhah- syaatténa prácaret

14.3.2.22
saMvatsaro vaí pravárgyah- sárvam vaí saMvatsarah- sárvam pravárgyah- sa yatprávRktastádvasanto yádrucitastádgriiSmo yátpinvitastádvarSaá yadaa vaí varSaah pínvanté'thainaah- sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvante ha vaáasmai varSaa yá evámetadvéda

14.3.2.23
ime vaí lokaáh- pravárgyah- sárvam vaá imé lokaah- sárvam pravárgyah- sa yatprávRktastádayáM loko yádrucitastádantarikSaloko yátpinvitastádasaú lokó yadaa vaá asaú lokah- pínvaté'thainaM sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvate ha vaá asm: asaú loko yá evámetadvéda

14.3.2.24
etaa vaí devátaah- pravárgyah- agnírvaayúraadityah- sárvam vaá etaá devátaa sárvam pravárgyah- sa yatprávRktastádagniryádrucitastádvaayuryátpinvitastádasaávaadityó yadaa vaá asaávaadityah-pínvaté'thainaM sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvate ha vaá asmaa asaávaadityo yá evámetadvéda

14.3.2.25
yájamaano vaí pravárgyah- tásyaatmaá prajaá pashávah- sárvam vai yájamaanah- sárvam pravárgyah- sa yatprávRktastádaatmaa yádrucitastátprajaa yátpinvitastátpashávo yadaa vaí pashávah- pínvaté'thainaantsárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvante ha vaá asmai pashávo yá evámetadvéda

14.3.2.26
agnihotram vaí pravárgyah- sárvam vaáagnihotraM sárvam pravárgyah- sa yadádhishritaM tatprávRkto yadúnniitaM tádrucito yáddhutaM tátpinvitó yadaa vaáagnihotram pínvaté'thainatsárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvate ha vaá asmaa agnihotraM ya evámetadvéda

14.3.2.27
darshapUrNamaasau vaí pravárgyah- sárvam vaí darshapUrNamaasau sárvam pravárgyah- sa yadádhishritaM tatprávRkto yadaásannaM tádrucito yáddhutaM tátpinvitó yadaa vaí darshapUrNamaasau pínvete áthainau sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvete ha vaá asmai darshapUrNamaasau yá evámetadvéda

14.3.2.28
caaturmaasyaáni vaí pravárgyah- sárvam vaí caaturmaasyaáni sárvam pravárgyah- sa yadádhishritaM tatprávRkto yadaásannaM tádrucito yáddhutaM tátpinvitó yadaa vaí caaturmaasyaáni pínvanté'thainaani sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvante ha vaá asmai caaturmaasyaáni yá evámetadvéda

14.3.2.29
pashubandho vaí pravárgyah- sárvam vaí pashubandhah- sárvam pravárgyah- sa yadádhishritastatprávRkto yadaásannastádrucito yáddhutastátpinvitó yadaa vaí pashubandhah- pínvaté'thainaM sárve devaah- sárvaaNi bhUtaanyúpajiivanti pínvate ha vaá asmai pashubandho yá evámetadvéda

14.3.2.30
sómo vaí pravárgyah- sárvam vaí sómah- sárvam pravárgyah- sa yádabhíSutastatprávRkto yadúnniitastádrucito yáddhutastátpinvitó yadaa vai sómah- pínvaté'thainaM sárve devaah- sárvaaNi bhUtaanyúpayuñjanti pínvate ha vaá asmai sómo yá evámetadvéda ná ha vaá asyaápravargyeNa kéna caná yajñéneSTám bhavati yá evámetadveda

14.3.2.31
áthaitadvai aáyuretajjyótih- právishati yá etamánu vaa brUté bhakSáyati vaa tásya vratacaryaa yaa sR!STau




Revised site note, January 12, 2010:
At this point the segments commonly considered the Shatapatha BrAhmaNa end, and the BRhadAraNyaka UpaniSad (hereafter, BAU) begin--with, per the MAdhyandina recension, BAU 1.3.1 (it is in the KANva recension that the horse sacrifice commentary begins forming BAU 1.1.1-1.2.7 as it is commonly found in most texts today). In an effort to respect the original rendering of this e-text it remains as it was originally presented aside from this note.

Back in 1996, when I made the site, I was in such a hurry and under dissertation committee pressure (there were those at the University of Iowa School of Religion, most of them now gone, who thought the use of computers for the humanities was a fad that would soon pass ... chuckle, snort, chortle ...) that I never saw the additions beyond 14.3.2.31 since there were no further RV cross-citations which were--at the time--my focus. I look forward to more properly carving out and indexing the BAU with its more commonly known numbering, but for now will leave it as Ananthanarayana/Lehman originally encoded it (Cf. note on e-text palimpsest). Subsequent to uploading this re-vamp, I hope to layer in the BAU numbering and even append the missing 1.1.1-1.2.7 portion from the KANva recension.




14.4.1.1
dvayaá ha praajaapatyaáh- devaashcaásuraashca tátah- kaaniiyasaá evá devaá jyaayasaa ásuraastáeSú lokéSvaspardhanta

14.4.1.2
té ha devaá Ucuh- hantaásuraanyajñá udgiithénaatyáyaaméti

14.4.1.3
té ha vaácamUcuh- tváM na údgaayéti tathéti tébhyo vaagúdagaayadyó vaaci bhógastáM devébhya aágaayadyátkalyaáNam vádati tádaatmáne te&'viduranéna vaí na udgaatraátyeSyantiiti támabhidrútya paapmánaavidhyantsá yah- sa paapmaa yádeve&damápratirUpam vádati sá eva sá paapmaa

14.4.1.4
átha ha praaNámUcuh- tváM na údgaayéti tathéti tébhyah- praaNa údagaayadyáh- praaNe bhógastáM devébhya aágaayadyátkalyaáNaM jíghrati tádaatmáne te&'viduranena vaí na udgaatraátyeSyantiíti támabhidrútya paapmánaavidhyantsa yah- sá paapmaa yádeve&damápratirUpaM jíghrati sá eva sá paapmaa

14.4.1.5
átha ha cákSurUcuh- tváM na údgaayéti tathéti tébhyashcákSurúdagaayadyashcákSuSi bhógastáM devébhya aágaayadyátkalyaáNam páshyati tádaatmáne te&'viduranéna vaí na udgaatraátyeSyantiíti támabhidrútya paapmánaavidhyantsa yah- sá paapmaa yádeve&damápratirUpam páshyati sá eva sá paapmaa

14.4.1.6
átha ha shrótramUcuh- tváM na údgaayéti tathéti tébhyah- shrótramúdagaayadyah- shrótre bhógastáM devébhya aágaayadyátkalyaáNaM shRNóti tádaatmáne te&'viduranéna vaí na udgaatraátyeSyantiíti támabhidrútya paapmánaavidhyantsa yah- sá paapmaa yádeve&damápratirUpaM shRNóti sá eva sá paapmaa

14.4.1.7
átha ha mána Ucuh- tvám na údgaayéti tathéti tébhyo mána údagaayadyo mánasi bhógastáM devébhya aágaayadyátkalyaáNaM saN^kalpáyati tádaatmáne te&'viduranéna vaí na udgaatraátyeSyantiíti támabhidrútya paapmánaavidhyantsa yah- sá paapmaa yádeve&damápratirUpaM saN^kalpáyati sá eva sá paapmai&vámu khálvetaá devátaah- paapmábhirúpaasRjannevámenaah- paapmánaavidhyan

14.4.1.8
átha hemámaasanya&m praaNámUcuh- tváM na údgaayéti tathéti tébhya eSá praaNa údagaayatte&'viduranéna vaí na udgaatraátyeSyantiíti támabhidrútya paapmánaavivyatsantsa yathaáshmaanamRtvaá loSTó vidhváMsetaiváM haivá vidhváMsamaanaa víSvañco víneshustáto devaa ábhavanparaásuraa bhávatyaatmánaa páraasya dviSanbhraátRvyo bhavati yá evam véda

14.4.1.9
té hocuh- kva nu so'bhUdyó na itthamásaktétyayámaasye&'ntaríti so&'yaásya aaN^girasó'N^gaanaaM hi rásah-

14.4.1.10
saa vaá eSaá devátaa dUh- naáma dUraM hya&syaa mRtyúrdUráM ha vaa asmaanmRtyúrbhavati yá evam véda

14.4.1.11
saa vaá eSaá devátaa etaásaaM devátaanaam paapmaánam mRtyúmapahátya yátraasaáM dishaamántastádgamayaáM cakaara tádaasaam paapmáno vinya&dadhaattásmaanna jánamiyaannaántamiyaannétpaapmaánam mRtyúmanvavaáyaaniíti

14.4.1.12
saa vaá eSaá devátaa etaásaaM devátaanaam paapmaánam mRtyúmapahatyaáthainaa mRtyumátyavahat

14.4.1.13
sa vai vaácamevá prathamaamátyavahat saá yadaá mRtyúmatyámucyata so&'gnírabhavatso&'yámagnih- páreNa mRtyumátikraanto diipyate

14.4.1.14
átha praaNamátyavahat sá yadaá mRtyúmatyámucyata sá vaayúrabhavatso&'yám vaayuh- páreNa mRtyumátikraantah- pavate

14.4.1.15
átha cákSurátyavahat tádyadaá mRtyúmatyámucyata sá aadityo&'bhavatso&'saávaadityah- páreNa mRtyumátikraantastapati

14.4.1.16
átha shrótramátyavahat tádyadaá mRtyúmatyámucyata taa dísho'bhavaMstaá imaa díshah- páreNa mRtyumátikraantaah-

14.4.1.17
átha manó'tyavahat tádyadaá mRtyúmatyámucyata sá candrámaa abhavatso&'saú candrah- páreNa mRtyumátikraanto bhaatyeváM ha vaá enameSaá devátaa mRtyumátivahati yá evam veda

14.4.1.18
áthaatmáne'nnaadyámaágaayat yaddhi kiM caánnamadyáte'nénaiva tádadyáta iha prátitiSThati

14.4.1.19
té devaá abruvan etaávadvaá idaM sárvaM yadánnaM tádaatmána aágaasiiránu no'sminnánna aábhajasvéti te vaí maabhisámvishatéti tathéti táM samantám pariNya&vishanta tásmaadyádanenaánnamátti ténaitaástRpyantyeváM ha vaá enaM svaá abhisámvishanti bhártaa svaánaaM shréSThah- puraetaá bhavatyannaadó'dhipatiryá evam véda

14.4.1.20
yá u haivamvídam svéSu pratipratirbúbhUSati na hai&vaálam bhaarye&bhyo bhavatyátha yá evai&tamánu bhávati yó vaitamánu bhaaryaa&nbúbhUrSati sá haivaálam bhaarye&bhyo bhavati

14.4.1.21
so'yaásya aaN^irasó aN^gaanaaM hi rásah- praaNo vaa áN^gaanaaM rásah- praaNo hi vaa áN^gaanaaM rásastásmaadyásmaatkásmaaccaáN^gaatpraaNá utkraámati tádeva táchuSyatyeSa hi vaa áN^gaanaaM rásah-

14.4.1.22
eSá u eva bR!haspátih- vaagvaí bRhatii tásyaa eSa pátistásmaadu bR!haspátih-

14.4.1.23
eSá u eva bráhmaNaspátih- vaagvai bráhma tásyaa eSa pátistásmaadu ha bráhmaNaspátih-

14.4.1.24
eSá u eva saáma vaagvai saámaiSa saa caámashcéti tatsaámnah- saamatvaM yádvevá samah- plúSiNaa samó mashákena samó naagéna samá ebhístribhírlokaíh- samo&'néna sárveNa tásmaadveva saamaashnute saámnah- saáyujyaM salokátaaM yá evámetatsaáma véda

14.4.1.25
eSá u vaá udgiitháh- praaNo vaa útpraaNéna hii&daM sárvamúttabdham vaágeva giithócca giíthaa céti sá udgiithah-

14.4.1.26
taddhaápi brahmadattáshcaikitaaneyo raájaanam bhakSáyannuvaacaayaM tyásya raájaa mUrdhaánam vípaatayataadyádito&'yaásya aaN^giraso&'nyénodágaayadíti vaacaá ca hye&va sá praaNéna códagaayadíti

14.4.1.27
tásya haitásya saámno yah- svam véda bhávati haasya svaM tásya vai svára eva svaM tásmaadaártvijyaM kariSyánvaaci svárámicheta táyaa vaacaa svárasampannayaártvijyaM kuryaattásmaadyajñe sváravantaM dídRkSanta evaátho yásya svam bhávati bhávati haasya svam yá evámetatsaámanah- svam véda

14.4.1.28
tásya haitásya saámno yáh- suvárNam véda bhávati haasya suvárNaM tásya vai svára evá suvárNam bhaváti haasya suvárNaM yá evámetatsaámnah- suvárNam véda

14.4.1.29
tásya haitásya saámno yáh- pratiSThaam véda práti ha tiSThati tásya vai vaágevá pratiSThaá vaaci hi khálveSá etátpraaNah- prátiSThito giiyaté'nna ítyu haíka aahuh-

14.4.1.30
athaátah- pávamaanaanaamevaa&bhyaarohah- sa vai khálu prastotaa saáma prástauti sa yátra prastyuaattádetaáni japedásato maa sádgamaya támaso maa jyótirgamaya mRtyórmaamR!taM gamayéti

14.4.1.31
sa yadaahaasáto maa sádgamayéti mRtyurvaa ásatsádamR!tam mRtyórmaamR!taM gamayaamR!tam maa kurvítyevai&tádaaha

14.4.1.32
támaso maa jyótirgamayéti mRtyurvai támo jyótiramR!tam mRtyórmaamR!taM gamayaamR!tam maa kurvítyevai&tádaaha mRtyórmaamR!taM gamayéti naátra tiróhitamivaasti

14.4.1.33
átha yaaniítaraaNi stotraáNi téSvaatmáne'nnaádyamaágaayettásmaadu téSu váram vRNiita yam kaámaM kaamáyeta taM sá eSá evamvídudgaataa&tmáne vaa yájamaanaaya vaa yaM kaámaM kaamáyate tamaágaayati táddhaitállokajídeva ná haivaa&lokyátaayaa aashaa&sti yá evámetatsaáma véda


14.4.2.1
aatmai&ve&damágra aasiit púruSavidhah- so&'nuviíkSya naa&nyádaatmáno'pashyatso&'hámasmiityágrevyaáharattátó'haMnaámaabhavattásmaadápyetarhyaámantrito'hámayamítyevaágra uktvaáthaanyannaáma prábrUte yádasya bhávati

14.4.2.2
sa yatpuúrvo'smaat sárvasmaatsárvaanpaapmána aúSattásmaatpúruSa óSati ha vai sa taM yo&'smaatpuúrvo búbhUSati yá evam véda

14.4.2.3
so'bibhet tásmaadekaakií bibheti sá haayámiikSaáM cakre yanmádanyannaásti kásmaannú bibhemiíti táta evaa&sya bhayam vii&yaaya kásmaaddhyábheSyaddvitiíyadvaí bhayám bhavati

14.4.2.4
sa vai nai&vá reme tásmaadekaakii ná ramate sá dvitiíyamaichatsá haitaávaanaasa yáthaa striipumaaMsau sampáriSvaktau

14.4.2.5
sá imámevaa&tmaánaM dvedhaápaatayat tátah- pátishca pátnii caabhavataaM tásmaadidámardhavRgalámiva sva íti ha smaaha yaájñavalkyastásmaadayámaakaashá striyaá pUryáta eva taaM sámabhavattáto manuSyaa& ajaayanta

14.4.2.6
so heyámiikSaáM cakre katham nú maatmána evá janayitvaa sámbhavati hánta tiró'saaniíti

14.4.2.7
saa gaurábhavat vRSabha ítarastaaM sámevaa&bhavattáto gaávo'jaayanta

14.4.2.8
váDavétaraábhavat ashvavRSa ítaro gardabhiítaraa gardabha ítarastaaM sámevaábhavattáta ékashaphamajaayata

14.4.2.9
ajétaraábhavat vasta ítaro'virítaro meSa ítarastaaM sámevaa&bhvattáto'jaaváyo'jaayantaivámeva yádidaM kíM ca mithunamaá pipiílikaabhyastatsárvamasRjata

14.4.2.10
so'vet aham vaava sR!STirasmyahaM hii&daM sárvamásRkSiíti tátah- sR!STirabhavatsR!STyaaM haasyaitásyaam bhavati yá evam veda

14.4.2.11
athétyabhya&manthat sa múkhaacca yónerhástaabhyaaM caagnímasRjata tásmaadetádubháyamalómakamantarato&'lómakaa hi yónirantaratah-

14.4.2.12
tadyádidámaahúh- amúM yajaamúM yajetyékaikaM devámetásyaiva saa vísRSTireSá u hye&va sárve devaah-

14.4.2.13
átha yatkíM cedámaardram tadrétaso'sRjata tádu sóma etaávadvaá idaM sárvamánnaM caivaa&nnaadáshca sóma evaánnamagnírannaadah-

14.4.2.14
saiSaa bráhmaNó'tisRSTih- yachréyaso devaanásRjataátha yanmártyah- sánnamR!taanásRjata tásmaadátisRSTirátisRSTyaaM haasyaitásyaam bhavati yá evam véda

14.4.2.15
táddhedaM tarhyávyaakRtamaasiit tánnaamarUpaábhyaameva vyaákriyataasaunaámaayámidáMrUpa íti tádidamápyetárhi naamarUpaábhyaameva vyaákriyate'saunaámaayámidáMrUpa íti

14.4.2.16
sá eSá iha práviSTah- aá nakhaagrébhyo yáthaa kSuráh- kSuradhaané'vahitah- syaádvishvambharó vaa vishvambharakulaaye taM na páshyantyákRtsno hi sáh-

14.4.2.17
praaNánnevá praaNo naáma bhávati vádanvaakpáshyaMshcákSuh- shRNvañchrótram manvaano mánastaányasyaitaáni karmanaamaányeva sa yó'ta ékaikamupaáste na sá vedaákRtsno hye&Só'ta ékaikena bhávati

14.4.2.18
aatmétyevópaasiita átra hye&te sárva ékam bhávanti tádetátpadaniíyamasya sárvasya yádayámaatmaa&néna hye&tatsárvam véda yáthaa ha vaí pádenaanuvindédeváM kiirtiM shlókam vindate yá evam véda

14.4.2.19
tádetatpréyah- putraat préyo vittaatpréyo'nyásmaatsárvasmaadántarataraM yádayámaatmaa sa yo&'nyámaatmánah- priyám bruvaaNám brUyaátpriyáM rotsyatiítiishvaró ha táthaivá syaadaatmaánamevá priyamúpaasiita sa yá aatmaánamevá priyámupaáste ná haasya priyám pramaáyukam bhavati

14.4.2.20
tádaahuh- yádbrahmavidyáyaa sárvam bhaviSyánto manuSyaa& mányante kímu tadbráhmaavedyásmaattatsárvamábhavadíti

14.4.2.21
bráhma vaá idamágra aasiit tádaatmaánamevaa&vedaham bráhmaasmiíti tásmaattatsárvamabhavattadyó-yo devaánaam pratyábudhyata sá eva tádabhavattathárSiiNaaM táthaa manuSyaa&Naam

14.4.2.22
táddhaitatpáshyannR!Sirvaamádevah- prátipede aham mánurabhavaM suúryashcéti tádidamápyetárhi yá evam védaaham bráhmaasmiíti sá idaM sárvam bhavati tásya ha ná devaáshcanaábhUtyaa iishata aatmaa hye&SaaM sa bhávatyátha yo&'nyaáM devátaamupaáste'nyo&'saávanyo&'hámasmiíti na sá veda yáthaa pashúrevaM sá devaánaaM yáthaa ha vaí bahávah- pashávo manuSya&m bhuñjyúrevamékaikah- púruSo devaánbhunaktyékasminnevá pashaávaadiiyámaané'priyam bhavati kímu bahúSu tásmaadeSaaM tanná priyam yádetánmanuSyaa& vidyuh-

14.4.2.23
bráhma vaa idamágra aasiit ékameva tadékaM sanna vya&bhavattachréyo rUpamátyasRjata kSatraM yaányetaáni devatraá kSatraaNiíndro váruNah- sómo rudráh- parjányo yamó mRtyuriishaána íti tásmaatkSatraatpáraM naa&sti tásmaadbraahmaNáh- kSatríyamadhástaadupaáste raajasuúye kSátra eva tadyásho dadhaati sai&Saá kSatrásya yóniryadbráhma tásmaadyadyápi raájaa paramátaaM gáchati bráhmaivaa&ntatá upaníshrayati svaaM yóniM yá u enaM hinásti svaaM sa yónimRchati sa paápiiyaanbhavati yáthaa shréyaaMsaM hiMsitvaa

14.4.2.24
sa nai&va vya&bhavat sa víshamasRjata yaányetaáni devajaataáni gaNashá aakhyaayánte vásavo rudraá aadityaa víshve devaá marúta íti

14.4.2.25
sa nai&va vya&bhavat sa shaúdram várNamasRjata pUSáNamiyam vaí pUSe&yaM hii&daM sárvam púSyati yádidaM kíM ca

14.4.2.26
sa nai&va vya&bhavat tachréyo rUpamátyasRjata dhármaM tádetátkSatrásya kSatraM yaddhármastásmaaddhármaatpáraM naa&styátho ábaliiyaanbáliiyaaMsmam:!shaMsate dhármeNa yáthaa raájñaivaM yo vai sa dhármah- satyam vai tattásmaatsatyam vádantamaahurdhármam vadatiíti dhármam vaa vádantaM satyám vadatiítyetaddhye&vai&tádubháyam bhávati

14.4.2.27
tádetadbráhma kSatram víT shUdrah- tádagnínaivá devéSu brahmaábhavadbraahmaNó manuSye&Su kSatríyeNa kSatríyo vaíshyena vaíshyah- shUdréNa shUdrastásmaadagnaávevá devéSu lokámichante braahmaNé manuSye&SvetaábhyaaM hí rUpaábhyaam brahmaábhavat

14.4.2.28
átha yó ha vaá asmaállokaatsváM lokamádRSTvaa praíti sá enamávidito ná bhunakti yáthaa védo vaánanUkto'nyádvaa karmaákRtam yádi ha vaa apyánevamvinmahatpúNyaM kárma karóti táddhaasyaantatah- kSiíyata evaa&tmaánamevá lokamúpaasiita sa yá aatmaánamevá lokámupaáste ná haasya kárma kSiiyate'smaaddhye&vaa&tmáno yádyatkaamáyate táttatsRjate

14.4.2.29
átho ayam vaá aatmaa sárveSaam bhUtaánaaM lokah- sa yájjuhóti yadyájate téna devaánaaM lokó'tha yádanubrUte tenárSiiNaamátha yátprajaámicháte yátpitR!bhyo nipRNaáti téna pitR:Naamátha yánmanuSyaa&nvaasáyate yádebhyó'shanaM dádaati téna manuSyaa&Naamátha yátpashúbhyastRNodakám vindáti téna pashUnaaM yádasya gRhéSu shvaápadaa váyaaMsyaá pipiílikaabhya upajiívanti téna téSaaM loko yáthaa ha vai svaáya lokaayaáriSTimichédeváM haivamvíde sarvadaa sárvaaNi bhUtaanyáriSTimichanti tadvaá etádviditám miimaaMsitám

14.4.2.30
aatmai&ve&damágra aasiit éka eva so&'kaamayata jaayaá me syaadátha prájaayeyaátha vittám me syaadátha kárma kurviiyétyetaánvaavai kaámo ne&cháMshcanaáto bhuúyo vindettásmaadápyetarhyekaakií kaamayate jaayaá me syaadátha prájaayeyaátha vittám me syaadátha kárma kurviiyéti sa yaávadápyetéSaamékaikaM ná praapnotyákRtsna eva taávanmanyate tásyo kRtsnátaa

14.4.2.31
mána evaa&syaatmaa vaágjaayaá praaNáh- prajaa cákSurmaanuSám vittam cákSuSaa hi tádvindáti shrótraM daivaM shrótreNa hi táchRNotyaatmai&vaa&sya kármaatmánaa hi kárma karóti sá eSa paáN^kto yajñah- paáN^ktah- pashuh- paáN^ktah- púruSah- paáN^ktamidaM kíM ca tádidaM sárvamaapnoti yádidaM kíM ca yá evam véda


14.4.3.1
yátsaptaánnaani medháyaa tápasaájanayatpitaa ékamasya saadhaaraNam dvé devaánabhaajayat triíNyaatmáne'kuruta pashúbhya ékam praáyachat tásmintsárvam prátiSThitaM yácca praáNiti yácca na kásmaattaáni ná kSiiyante'dyámaanaani sarvadaa yo vai taamákSitim véda só'nnamatti prátiikena sá devaanápigachati sá uúrjamúpajiivatiíti shlókaah-

14.4.3.2
yátsaptaánnaani medháyaa tápasaájanayatpitéti medháyaa hi tápasaájanayatpitaíkamasya saadhaaraNamítiidámevaa&sya tátsaadhaaraNamánnaM yádidámadyáte sa yá etádupaáste na sá paapmáno vyaávartate miSra&M hye&tat

14.4.3.3
dvé devaánabhaajayadíti hutáM ca práhutaM ca tásmaaddevébhyo júhvati ca prá ca juhvatyátho aahurdarshapUrNamaasaavíti tásmaanne&STiyaájukah- syaat

14.4.3.4
pashúbhya ékam praáyachadíti tatpáyah- páyo hye&vaágre manuSyaa&shca pashávashcopajiívanti tásmaatkumaaráM jaatáM ghRtám vaivaágre pratileháyanti stánam vaánudhaapyanti

14.4.3.5
átha vatsáM jaatámaahuh- átRNaada íti tásmintsárvam prátiSThitaM yácca praáNiti yácca néti páyasi hii&daM sárvam prátiSThitaM yácca praáNiti yácca na

14.4.3.6
tadyádidámaahúh- samvatsaram páyasaa júhvadápa punarmRtyúM jayatiíti na táthaa vidyaadyadáharevá juhóti tadáhah- punarmRtyumaápajayatyevám vidvaantsárvaM hí devébhyo'nnaadyam prayáchati kásmaattaáni ná kSiiyante'dyámaanaani sarvadéti

14.4.3.7
púruSo vaa ákSitih- sa hii&damánnam púnah--punarjanáyate yo vai taamákSitim vedéti púruSo vaa ákSitih- sa hii&damánnaM dhiyaa-dhiyaa janáyate kármabhiryáddhaitanná kuryaatkSiíyeta ha só'nnamatti prátiikenéti múkham prátiikam múkhenétyetatsá devaanápigachati sa uúrjamúpajiivatiíti prashaMsaa

14.4.3.8
triíNyaatmáne'kurutéti máno vaácam praaNaM taányaatmáne'kurutaanyátramanaa abhUvaM naadarshamanyátramanaa abhUvaM naa&shrauSamíti mánasaa hye&va páshyati mánasaa shRNóti

14.4.3.9
kaámah- saN^kalpó vicikitsaá shraddhaáshraddhaa dhR!tirádhRtirhriirdhiirbhiirítyetatsárvam mána eva tásmaadápi pRSTháta úpaspRSTo mánasaa víjaanaati

14.4.3.10
yah- káshca shábdo vaágeva sai&Saa hyántamaáyattaiSaa hi ná praaNo&'paanó vyaaná udaanáh- samaano&'na ítyetatsárvam praaNá evai&tanmányo vaá ayámaatmaá vaaN^máyo manomáyah- praaNamáyah-

14.4.3.11
tráyo lokaá etá eva vaágevaa&yáM loko máno'ntarikSalokáh- praaNo&'saú lokah-

14.4.3.12
tráyo védaa etá eva vaágeva&rgvedo máno yajurvedáh- praaNáh- saamavedáh-

14.4.3.13
devaáh- pitáro manuSyaa& etá eva vaágevá devaa mánah- pitárah- praaNó manuSyaa&h-

14.4.3.14
pitaá maataá prajai&tá eva mána evá pitaa vaáN^gmaataá praaNáh- prajaa

14.4.3.15
víjñaatam vijijñaásyam ávijñaatametá eva yatkíM ca víjñaatam vaacastádrUpam vaagghi víjñaataa vaágenaM tádbhUtvaa&vati

14.4.3.16
yatkíM ca vijijñaásyam mánastádrUpam máno hí vijijñaásyam mána eva tádbhUtvaa&vati

14.4.3.17
yatkiM caávijñaatam praaNásya tádrUpam praaNo hyávijñaatah- praaNá eva tádbhUtvaa&vati

14.4.3.18
tásyai vaacáh- pRthivii sháriiram jyótii rUpámayámagnistadyaávatyeva vaaktaávatii pRthivii taávaanayámagnih-

14.4.3.19
áthaitásya mánaso dyauh- sháriiraM jyótii rUpámasaávaadityastadyaávadeva mánastaávatii dyaustaávaanasaávaadityastaú mithunaM sámaitaaM tátah- praaNo&'jaayata sa índrah- sá eSo&'sapatnó dvitiíyo vaí sapátno naa&sya sapátno bhavati yá evam veda

14.4.3.20
áthaitásya praaNasyaápah- sháriiraM jyótii rUpámasaú candrastadyaávaa nevá praaNastaávatya aápastaávaanasaú candrah-

14.4.3.21
tá ete sárva evá samaáh- sárve'nantaah- sa yó haitaanántavata upaasté'ntavataM sá lokáM jayatyátha yó haitaánanantaánupaáste'nantaM sá lokáM jayati

14.4.3.22
sá eSá saMvatsaráh- prajaápatih- SóDashakalastásya raátraya eva páñcadasha kalaá dhruvai&vaa&sya SoDashií kalaa sa raátribhirevaá ca pUryaté'pa ca kSiiyate so&'maavaasyaa&M raátrimetáyaa SoDashyaa kaláyaa sárvamidám praaNabhR!danupravíshya tátah- praatárjaayate tásmaadetaaM raátrim praaNabhR!tah- praaNaM na víchindyaadápi kRkalaasásyaitásyaa evá devátaayaa ápacityai

14.4.3.23
yo vai sá saMvatsaráh- prajaápatih- SóDashakalo'yámeva sa yo&'yámevaMvitpúruSastásya vittámeva páñcadasha kalaá aatmai&vaa&sya SoDashií kalaa sá vitténaivaá ca pUryaté'pa ca kSiiyate tádetannábhyaM yádayámaatmaá pradhírvittaM tásmaadyadyápi sarvajyaaniM jiíyata aatmánaa cejjiívati pradhínaagaadítyaahuh-

14.4.3.24
átha tráyo vaavá lokaáh- manuSyalokáh- pitRlokó devaloká íti so&'yám manuSyalokáh- putréNaiva jáyyo naa&nyéna kármaNaa pitRlokó vidyáyaa devalokó devaloko vaí lokaánaaM shréSThastásmaadvidyaam práshaMsanti

14.4.3.25
athaátah- sampráttih- yadaá praiSyanmányate'tha putrámaaha tvam bráhma tváM yajñastváM loka íti sá putrah- prátyaahaaham bráhmaaháM yajño&'háM loka íti

14.4.3.26
yadvai kiM caánUktam tásya sárvasya brahmétyekátaa ye vai ké ca yajñaastéSaaM sárveSaaM yajña ítyekátaa ye vai ké ca lokaastéSaaM sárveSaaM loka ítyekátaitaávadvaá idaM sárvametánmaa sárvaM sánnayámitó bhunajadíti tásmaatputramánushiSTaM lokya&maahustásmaadenamánushaasati sá yadai&vaMvídasmaállokaatpraityáthaibhíreva praaNaíh- sahá putramaávishati sa yádyanéna kíMcidakSNayaákRtam bhávati tásmaadenaM sárvasmaatputró muñcati tásmaatputro naáma sá putréNaivaa&smíMloke prátitiSThatyáthainamete daívaah- praaNaá amR!taa aávishanti

14.4.3.27
pRthivyaí cainamagnéshca daívii vaagaávishati saa vai daívii vaagyáyaa yádyadeva vádati táttadbhávati

14.4.3.28
diváshcainamaadityaácca daívam mána aávishati tadvai daívam máno yénaanandye&va bhávatyátho ná shocati

14.4.3.29
adbhyáshcainaM candrámasashca daívah- praaNa aávishati sa vai daívah- praaNo yáh- saMcáraMshcaásaMcaraMshca na vyáthaté'tho na ríshyati sá eSá evaMvitsárveSaam bhUtaánaamaatmaá bhavati yáthaiSaá devátaivaM sa yáthaitaáM devátaaM sárvaaNi bhUtaanyávantyeváM haivaMvídaM sárvaaNi bhUtaányavanti yádu kíM cemaáh- prajaah- shócantyamai&vaa&saaM tádbhavati púNyamevaa&múM gachati ná ha vaí devaánpaapáM gachati

14.4.3.30
athaáto vratamiimaaMsaá prajaápatirha kármaaNi sasRje taáni sRSTaányanyo&'nyénaaspardhanta vadiSyaámyevaa&hamíti vaágdadhre drakSyaámyahamíti cákSuh- shroSyaámyahamíti shrótramevámanyaáni kármaaNi yathaakarmá

14.4.3.31
taáni mRtyuh- shrámo bhUtvópayeme taányaapnottaányaaptvaá mRtyurávaarunddha tásmaachraámyatyeva vaakshraámyati cákSuh- shraámyati shrótramáthemámeva naa&pnodyo&'yám madhyamáh- praaNáh-

14.4.3.32
taáni jñaátuM dadhrire 'yaM vaí nah- shréSTho yáh- saMcáraMshcaásaMcaraMshca na vyáthaté'tho na ríSyati hántaasyaiva sárve rUpam bhávaaméti tá etásyaiva sárve rUpámabhavaMstásmaadetá etenaákhyaayante praaNaa íti téna ha vaava tatkúlamaákhyaayate yásminkúle bhávati yá evaM véda yá u haivaMvídaa spárdhate'nushúSya haivaa&ntató mriyata ítyadhyaatmám

14.4.3.33
áthaadhidevatáM jvaliSyaámyevaa&hamítyagnírdadhre tapsyaásyahamítyaadityó bhaasyaámyahamíti candrámaa evámanyaá devátaa yathaadevataM sa yáthaiSaám praaNaánaam madhyamáh- praaNá evámetaásaaM devátaanaaM vaayurmlócanti hya&nyaa devátaa ná vaayuh- sai&Saánastamitaa devátaa yádvaayúh-

14.4.3.34
áthaiSa shlóko bhavati yátashcodéti sUryó'staM yátra ca gácatiíti praaNaadvaá eSá udéti praaNé'stameti táM devaáshcakrire dhármaM sá evaa&dya sá u shva íti yadvaá ete&'murhyádhriyanta tádevaápyadyá kurvanti tásmaadékamevá vratáM caretpraáNyaaccaivaa&paanyaácca nénmaa paapmaá mRtyúraapnavadíti yádyu cáretsámaapipayiSetténo etásyai devátaayai saáyujyaM salokátaaM jayati yá evaM véda


14.4.4.1
trayaM vaá idaM naáma rUpaM kárma téSaaM naámnaaM vaagítyetádeSaamukthamáto hi sárvaaNi naámaanyuttíSThantyetádeSaaM saámaitaddhi sárvairnaámabhih- samámetádeSaam bráhmaitaddhi sárvaaNi naámaani bibhárti

14.4.4.2
átha rUpaáNaam cákSurítyetádeSaamukthamáto hi sárvaaNi rUpaáNyuttíSThantyetádeSaaM saámaitaddhi sárvai rUpaíh- samámetádeSaam bráhmaitaddhi sárvaaNi rUpaáNi bibhárti

14.4.4.3
átha kármaNaam aatmétyetádeSaamukthamáto hi sárvaaNi kármaaNyuttíSThantyetádeSaaM saámaitaddhi sárvaih- kármabhih- samámetádeSaam bráhmaitaddhi sárvaaNi kármaaNi bibhárti tádetáttrayaM sadékamayámaatmaa&tmo& ékah- sánnetáttrayaM tádetádamR!taM satyéna channám praaNo vaá amR!taM naamarUpé satyaM taábhyaamayám praaNáshchannáh-