Revised site note 1/19/10: When I first worked on the SB in 1996, the 12th kANDa was missing from the files I had received. The original placeholder for SB 12--and my notes regarding it--is here. I still need to update all the RV links for this file, which was provided to me by Dr. Michael Witzel, per his student Fushimi, at Harvard in 1999 subsequent to the completion of my own dissertation.


12.1.1.1
aya;M vai; yajJo; yo: 'ya;M pa;vate | ta;m eta; Ipsanti ye; saMvatsarA;ya dI;kSante te;SAM gRha;patiH prathamo; dIkSate 'ya;M vai; loko; gRha;patir asmi;n vai; loka; ida;& sa;rvaM pra;tiSThitaM gRha;patA u vai; sa;sattriNaH pra;tiSThitAH pratiSThA;yAm evai:ta;t pratiSThA;ya dIkSante ||

12.1.1.2
Cf. RV 10.97.8
a;tha brahmA;NaM dIkSayati | candra;mA vai; brahmA; so;mo vai; candra;mAH saumyA; o;Sadhaya o;SadhIs ta;d ane;na loke;na sa;MdadhAti ta;smAd etA;v a;ntareNAnyo; na; dIkSeta sa; ya;d dhaitA;v a;ntareNAnyo; dI;kSetau;SadhIs ta;d ane;na loke;na nA;nAkuryAd ucho;SukA ha syus{FN emended. W: syas} ta;smAd etA;v a;ntareNAnyo; na; dIkSeta ||

12.1.1.3
a;thodgAtA;raM dIkSayati | parja;nyo vA; udgAtA; parja;nyAd u vai vR;STir jAyate vR;STiM ta;d o;SadhibhyaH sa;MdadhAti ta;smAd etA;v a;ntareNAnyo; na; dIkSeta sa; ya;d dhaitA;v a;ntareNAnyo; dI;kSeta vR;STiM ta;d o;Sadhibhir nA;nAkuryAd a;varSuko ha syAt ta;smAd etA;v a;ntareNAnyo; na; dIkSeta ||

12.1.1.4
a;tha ho;tAraM dIkSayati | agni;r vai; ho;tAdhidevata;M vA;g adhyAtma;m a;nnaM vR;STir agni;M ca ta;d vA;caM cA;nnena sa;MdadhAti ta;smAd etA;v a;ntareNAnyo; na; dIkSeta sa; ya;d dhaitA;v a;natareNAnyo; na; dIkSetaitA;Mz catu;ro 'dhvaryu;r dIkSayati ||

12.1.1.5
a;thAdhvaryu;M pratiprasthAtA; dIkSayati | ma;no vA; adhvaryu;r vA;g gho;tA ma;naz ca ta;d vA;caM ca sa;MdadhAti ta;smAd etA;v a;ntarenAnyo; na; dIkSeta sa; ya;d dhaitA;v a;ntareNAnyo; dI;kSeta ma;naz ca ta;d vA;caM ca nA;nAkuryAt pramA;yukA ha syus ta;smAd etA;v a;ntareNAnyo; na; dIkSeta ||

12.1.1.6
a;tha brahma;Ne brAhmaNAcha&si;naM dIkSayati | ta;& hi; so; 'nv a;thodgAtre; prastotA;raM dIkSayati ta;& hi; so; 'nv a;tha ho;tre maitrAvaruNa;M dIkSayati ta;M hi; so; 'nv etA;Mz catu;raH pratiprasthAtA; dIkSayati ||

12.1.1.7
a;thAdhvarya;ve pratiprasthAtA;raM ne;STA dIkSayati | ta;& hi; so; 'nv ete;SAM vai; navAnA;M kL;ptim a;nv i;tare kalpante na;va vai; prANA;H prANA;n evai:Sv eta;d dadhAti ta;thA sa;rvam A;yur ya;nti ta;tho ha na; purA;yuSo 'smA;l lokA;t pra;yanti ||

12.1.1.8
a;tha brahma;Ne po;tAraM dIkSayati | ta;& hi; so; 'nv a;thodgAtre; pratihartA;raM dIkSayati ta;& hi; so; 'nv a;tha ho;tre 'chAvAka;M dIkSayati ta;& hi; so; 'nv etA;Mz catu;ro ne;STA; dIkSayati ||

12.1.1.9
a;thAdhvarya;ve ne;STAram unnetA; dIkSayati | ta;& hi; so; 'nv a;tha brahma;Na A;gnIdhraM dIkSayati ta;& hi; so; 'nv a;thodgAtre; subrahmaNyA;M dIkSayati ta;& hi; so; 'nv a;tha ho;tre grAvastu;taM dIkSayati ta;& hi; so; 'nv etA;Mz catu;ra unnetA; dIkSayati ||

12.1.1.10
a;thonnetA;ra& | snA;tako vA brahmacArI; vAnyo; vA;dIkSito dIkSayati na; pUta;H pAvayed i;ti hy A:huH sai:SA:nupUrvadIkSA; sa; ya;tra haiva;M vidvA;&so dI;kSante dIkSamANA haiva; te; yajJa;M kalpayanti yajJa;sya kLptim a;nu sattri;NAM yogakSema;H kalpate sattri;NAM yogakSema;sya kLptim a;nv a;pi ta;syA;rdhasya yogakSema;H kalpate ya;sminn a;rdhe ya;jante ||

12.1.1.11
te;SAM vA; unneto:ttamo dI;kSate | prathamo: 'vabhRthA;d udAyatA;m udai;ti prANo; vA; unnetA; prANa;m evai:Sv eta;d ubhaya;to dadhAti ta;thA sa;rvam A;yur yanti ta;tho ha na; purA;yuSo 'smA;l lokA;t pra;yanti sai:SA:nupUrvadIkSA; sa; ya;tra haiva;M vidvA;&so dI;kSeraMs ta;d eva; dIkSeta ||


12.1.2.1
zraddhA;yA vai; devA;H | dIkSA;M ni;ramimatA;dityai prAyaNI;ya& so;mAt kraya;M vi;SNor Atithya;m AdityA;t prava;rgya& svadhA;yA upasa;do 'gnISo;mAbhyAm upavasatha;m asmA;l lokA;t prAyaNI;yam atirAtra;& ||

12.1.2.2
saMvatsarA;c caturvi&za;m a;haH | bra;hmaNo 'bhiplava;M kSatrA;t pRSThyam agne;r abhiji;tam adbhya;H sva;rasAmna AdityA;d viSuva;ntam uktA;H sva;rasAmAna i;ndrAdvizvaji;tam uktau; pRSThyAbhiplavau; mitrAva;ruNAbhyAM goAyu;SI vi;zvebhyo deve;bhyo dazarAtra;M digbhyo; dA;zarAtrikaM pR;SThya& SaDaha;m ebhyo; loke;bhyaz chandomA;n ||

12.1.2.3
saMvatsarA;d dazama;m a;haH | prajA;pater mahAvrata;& svargA;l lokA;d udayanI;yam atirAtra;M ta;d eta;t saMvatsara;sya ja;nma sa; yo; haiva;m eta;t saMvatsara;sya ja;nma ve;dA; hAsmAc chre;yAn jAyate sA;tmA bhavati saMvatsaro; bhavati saMvatsaro; bhUtvA; devA;n a;pyeti ||


12.1.3.1
ya;d vai; dI;kSante | agnAvi;SNU eva; deva;te ya;jante 'gnAvi;SNU deva;te bhavanty agnAviSNvoH sA;yujya& saloka;tAM jayanti ||

12.1.3.2
a;tha ya;t prAyaNI;yena ya;jante{FN Weber: y\b{a}j\b{a}nte. kAzI: . Kalyan-Bombay: .} | a;ditim eva; deva;tAM ya;jante; 'ditir deva;tA bhavanty a;diteH sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.3
a;tha ya;t kraye;Na ca;ranti | so;mam eva; deva;tAM ya;jante so;mo deva;tA bhavanti so;masya sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.4
a;tha ya;d Atithye;na ya;jante | vi;SNum eva; deva;tAM ya;jante vi;SNur deva;tA bhavanti vi;SNoH sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.5
a;tha ya;t prava;rgyeNa ya;jante | Aditya;m eva; deva;tAM ya;janta Adityo; deva;tA bhavanty Aditya;sya sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.6
a;tha ya;d upasa;da upaya;nti | etA; eva; deva;tA ya;jante yA; etA; upasa;tsv etA; deva;tA bhavanty etA;sAM deva;tAnA& sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.7
a;tha ya;d agnISomI;yeNa pazu;nA ya;jante | agnISo;mAv eva; deva;te ya;jante 'gnISo;mau deva;te bhavanty agnISo;mayoH sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.8
a;tha ya;t prAyaNI;yam atirAtra;m upaya;nti | ahorAtre; eva; deva;te ya;jante 'horAtre; deva;te bhavanty ahorAtrayoH sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.9
a;tha ya;c caturvi&zam a;har upaya;nti saMvatsara;m eva; deva;tAM ya;jante saMvatsaro; deva;tA bhavanti saMvatsara;sya sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.10
a;tha ya;d abhiplava;& SaDaha;m upaya;nti | ardhamAsA;Mz ca mA;sAMz ca deva;tA ya;jante 'rdhamAsA;z ca mA;sAz ca deva;tA bhavanty ardhamAsA;nAM ca mA;sAnAM ca sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.11
a;tha ya;t pR;SThya& SaDaha;m upaya;nti | RtU;n eva; deva;tA ya;janta Rta;vo deva;tA bhavanty RtUnA;& sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.12
a;tha ya;d abhiji;tam upaya;nti | agni;m eva; deva;tAM ya;jante 'gni;r deva;tA bhavanty agne;H sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.13
a;tha ya;t sva;rasAmna upaya;nti | apa; eva; deva;tAM ya;janta A;po deva;tA bhavanty apA;& sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.14
a;tha ya;d viSuva;ntam upaya;nti | Aditya;m eva; deva;tAM ya;janta Adityo; deva;tA bhavanty Aditya;sya sA;yujya& saloka;tAM jayanty uktA;H sva;rasAmAnaH ||

12.1.3.15
a;tha ya;d vizvaji;tam upaya;nti | i;ndram eva; deva;tAM ya;janta i;ndro deva;tA bhavantI;ndrasya sA;yujya& saloka;tAM jayanty uktau; pRSThyAbhiplavau; ||

12.1.3.16
a;tha ya;d goAyu;SI upaya;nti | mitrAva;ruNAv eva; deva;te ya;jante mitrAva;ruNau deva;te bhavanti mitrAva;ruNayoH sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.17
a;tha ya;d dazarAtra;m upaya;nti | vi;zvAn eva; devA;n deva;tAM ya;jante vi;zve devA; deva;tA bhavanti vi;zveSAM devA;nA& sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.18
a;tha ya;d dAzarAtrikaM pR;SThya& SaDaha;m upaya;nti | di;za eva; deva;tA ya;jante di;zo deva;tA bhavanti diSA;& sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.19
a;tha ya;c chandomA;n upaya;nti | imA;n eva; lokA;n deva;tA ya;janta ime; lokA; deva;tA bhavanty eSA;M lokA;nA& sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.20
a;tha ya;d dazamam a;har upaya;nti | saMvatsara;m eva; deva;tAM ya;jante saMvatsaro; deva;tA bhavanti saMvatsara;sya sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.21
a;tha ya;n mahAvrata;m upaya;nti | prajA;patim eva; deva;tAM ya;jante prajA;patir deva;tA bhavanti prajA;pateH sA;yujya& saloka;tAM jayanti{FN Weber abbreviates sA;yu...} ||

12.1.3.22
a;tha ya;d udayanI;yam atirAtra;m upaya;nti | saMvatsara;m eva; ta;d AptvA; svarge; loke; pra;titiSThanti tA;n ya;di pRche;yuH kA;m adya; deva;tAM ya;jadhve kA; deva;tA stha ka;syAM deva;tAyAM vasathety ata evai:katamA;M brUyur ya;syai tu; ne;diSTha& syu;r ete; ha vai; sati; sa;da ete; hi; satI;Su deva;tAsu sI;danto ya;nti sattrasa;do haive;tare sa; yo; haiva;M vidu;SAM dIkSitA;nAM pA;paka& sattre; kIrta;yed ete;bhyas tvA deva;tAbhya A;vRzcAma i;ty enaM brUyuH sa; pA;pIyAn bhavati zre;yA&sa Atma;nA ||

12.1.3.23
sa; eSa; saMvatsara;s tri;mahAvrataH | caturvi&ze; mahAvrata;M viSuva;ti mahAvrata;M mahAvrata; eva; mahAvrata;M ta;& ha smaita;M pU;rva u;payanti tri;mahAvrata;M te; tejasvi;na AsuH satyavAdi;naH sa;&zitavratA a;tha ya; u hainam a;py eta;rhi ta;thopeyu;r ya;thAmapAtra;m udaka; A;sikte vimritye;d eva;& haiva; te; vi;mrityeyur upayu;payanti ta;d eSA& satye;na zra;meNa ta;pasA zraddha;yA yajJe;nA;hutibhir a;varuddhaM bhavati ||


12.1.4.1
pu;ruSo vai; saMvatsara;H ta;sya pA;dAv eva; prAyaNI;yo 'tirAtraH pA;dAbhyA& hi; praya;nti ta;yor ya;c chukla;M ta;d a;hno rUpa;M ya;t kRSNa;M ta;d rA;trer nakhA;ny evau:SadhivanaspatInA;& rUpa;m UrU; caturvi&za;m a;har u;ro 'bhiplava;H pRSTha;M pR;SThyaH ||

12.1.4.2
aya;m eva; da;kSiNo bAhu;r abhiji;t | ima; eva; da;kSiNe tra;yaH prANA;H sva;rasAmAno mUrdhA; viSuvA;n ima; evo;ttare tra;yaH prANA;H sva;rasAmAnaH ||

12.1.4.3
aya;m evo;ttaro bAhu;r vizvaji;t | uktau; pRSThyAbhiplavau; yA;v a;vAJcau prANau; te; goAyu;SI a;GgAni dazarAtro; mu;khaM mahAvrata;& ha;stAv evo:dayanI;yo 'tirAtro; ha;stAbhyA& hy u:dya;nti ta;yor ya;c chukla;M ta;d a;hno rUpa;M ya;t kRSNa;M ta;d rA;trer nakhA;ny eva; na;kSatrANA& rUpa;& sa; eSa; saMvatsaro: 'dhyAtma;M pra;tiSThitaH sa; yo; haiva;m eta;& saMvatsara;m adhyAtma;M pra;tiSThitaM ve;da pra;titiSThati praja;yA pazu;bhir asmi;M loke: 'mRtatve;nAmu;Smin ||


12.2.1.1
samudra;M vA; ete; pra;taranti | ye; saMvatsarA;ya dIkSante ta;sya tIrtha;m eva; prAyaNI;yo 'tirA;tras tI;rthena hi; prasnA;nti ta;d ya;t prAyaNI;yam atirAtra;m upaya;nti ya;thA tIrthe;na samudra;M prasnAyu;s tAdR;kta;t ||

12.2.1.2
gAdha;m eva; pratiSThA; caturvi&za;m a;haH | ya;thopapakSadaghna;M vA kaNThadaghna;M vA ya;to vizra;mya prasnA;nti prasne;yo 'bhiplava;H prasne;yaH pR;SThyaH ||

12.2.1.3
gAdha;m eva; pratiSThA:bhiji;t | ya;thopapakSadaghna;M vA kaNThadaghna;M vA ya;to vizra;myotkrA;manty Urudaghna; eva; prathama;H sva;rasAmA jAnudaghno; dvitI;yaH kulphadaghna;s tRtI;yo dvIpa;H pratiSThA; viSuvA;n kulphadaghna; eva; prathamo: 'rvA;ksAmA jAnudaghno; dvitI;ya Urudaghna;s tRtI;yaH ||

12.2.1.4
gAdha;m eva; pratiSThA; vizvaji;t | ya;thopapakSadaghna;M vA kaNThadaghna;M vA ya;to vizra;mya prasnA;nti prasne;yaH pR;SThyaH prasne;yo 'bhiplava;H prasne;yo goAyu;SI prasne;yo dazarAtra;H ||

12.2.1.5
gAdha;m eva; pratiSThA; mahAvrata;m | ya;thopapakSadaghna;M vA kaNThadaghna;M vA ya;to vizra;myotsnA;nti tIrtha;m evo:dayanI;yo 'tirAtra;s tIrthe;na hy u:tsnA;nti ta;d ya;d udayanI;yam atirAtra;m upaya;nti ya;thA tIrthe;na samudra;M prasnA;ya tIrthe;naotsnAyu;s tAdR;k ta;t ||

12.2.1.6
ta;d AhuH | ka;ti saMvatsara;syAtirAtrA;H ka;ty agniSTomA;H ka;ty ukthyA:H ka;ti SoDazina;H ka;ti SaDahA; i;ti dvA;v atirAtrau; Sa;Tzatam agniSTo;mA dve; catvAri&ze zate; ukthyA:nAm i;ti nu; ya; ukthyA:nt sva;rasAmna upaya;nti ||

12.2.1.7
a;tha ye: 'gniSTomA;n | dvA;dazazatam agniSTomA; dve; catustri&ze; zate; ukthyA:nAM dvA;daza SoDazi;naH SaSTi;H SaDahA; i;ti nu; saMvatsarasyA;ptiH ||

12.2.1.8
dvA;daza vai; mA;sAH saMvatsara;sya | te;SAm eta;t te;ja indriya;M ya;t pRSthA;ni ta;d ya;n mAsi;mAsi pRSthA;ny upaya;nti mAsaza; eva; ta;t saMvatsara;sya te;ja Apnuvanty a;tha katha;M trayodaza;sya mA;sasya te;ja ApnuvantI;ty upa;riSTAd viSuva;to vizvaji;ta& sa;rvapRSTham agniSToma;m u;payanty eva;m u trayodaza;sya mA;sasya te;ja Apnuvanti ||

12.2.1.9
eta;d dha sma vai; ta;d vidvA;n Aha | zveta;ketur AruNeya;H saMvatsarA;ya nvA; aha;M dIkSiSya i;ti ta;& ha pito:pe;kSyovAca ve;ttha nvA:yuSmant saMvatsara;sya gAdhapratiSThA; i;ti ve;de;ti hovAcaita;ddha ta;d vidvA;n uvAca ||


12.2.2.1
ta;d AhuH | ka;smAd ubhaya;tojyotiSo 'bhiplavA; bha;vanty anya;tojyotiH pR;SThya i;tIme; vai; lokA; abhiplavA; ubhaya;tojyotiSo vA; ime; lokA; agni;neta; Aditye;nAmu;ta Rta;vaH pR;SThyo 'nya;tojyotiSo vA; Rta;va eSa; eSAM jyo;tir ya; eSa ta;pati ||

12.2.2.2
devacakre; vA; ete; pRSThyopratiSThite; | ya;jamAnasya pApmA;naM tR&hato; pa;riplavete sa; yo; haiva;M vidu;SAM dIkSitA;nAM pA;paka& sattre; kIrta;yaty ete; hAsya devacakre; zi;raz chintto dazarAtra; udbhi;H pRSThyAbhiplavau; cakre; ||

12.2.2.3
ta;d AhuH | ya;t same; eva; cakre; bha;vato; 'thaite; vi;SamA sto;mAH katha;m asyaite; samA; sto;mAstomA u;petA bhavantI;ti ya;d eva Sa;D anyA;ny a;hAni Sa;D anyA;ni te;ne;ti brUyAt ||

12.2.2.4
pRSThyAbhiplavau; ta;ntre kurvIte;ti ha smAha pai;GgyaH | ta;yo stotrA;Ni ca zastrA;Ni ca sa;McArayed i;ti sa; ya;t saMcAra;yati ta;smAd ime; prANA; nA;nA sa;nta e;kotayaH samAna;m Uti;m anusa;Mcaranty a;tha ya;n na; saMcAra;yet pramA;yuko ya;jamAnaH syAd eSa; ha vai; pramA;yuko yo: 'ndho; vA badhiro; vA ||

12.2.2.5
na;vAgniSTomA; mAsi sa;mpadyante | na;va vai; prANA;H prANA;n evai:Sv eta;d dadhAti ta;thA sa;rvam A;yur yanti ta;tho ha na; purA;yuSo 'smA;l lokA;t pra;yanti ||

12.2.2.6
e;kavi&zatir ukthyA:H | dvA;daza vai; mA;sAH saMvatsara;sya pa;Jcarta;vas tra;yo lokA;s ta;d vi&zati;r eSa; evai:kavi&zo; ya; eSa; ta;paty etA;m abhisampa;da& sa; eta;yA sampa;dA mAsi;mAsi svarga;M loka;& ro;hati mAsaza;H svarga;M loka;& sa;maznuta ekavi&za;M ca sto;maM bRhatI;M ca cha;ndaH ||

12.2.2.7
ca;tustri&zad agniSTomA; mAsi; sa;mpadyante | tra;yastri&zad vai; devA;H prajA;patiz catustri&za;H sa;rvAsAM deva;tAnAm A;ptyA e;ka ukthya:H SoDazi;mAn a;nnaM vA; ukthyo: vIrya:& SoDazI; ||

12.2.2.8
ete;na vai; devA;H | vIrye:NA;nnena sa;rvAn kA;mAn Apnuvant sa;rvAn kA;mAn Aznuvata ta;tho evai:Sa; ete;na vIrye:NA;nnena sa;rvAn kA;mAn Apnoti sa;rvAn kA;mAn aznute ta;smAt pRSThyAbhiplavA; u;paive:yAt saMvatsarA;ya dIkSita; eta;smai kA;mAya ||

12.2.2.9
a;thAdityA;z ca ha vA; a;Ggirasaz ca | uabha;ye prAjApatyA; asparddhanta vaya;M pU;rve svarga;M loka;m eSyAmo vaya;M pU;rva i;ti ||

12.2.2.10
ta; AdityA;H | catu;rbhi sto;maiz catu;rbhiH pRSThai;r laghubhiH sA;mabhiH svarga;M loka;m abhya:plavanta ya;d abhya;lavanta ta;smAd abhiplavA;H ||

12.2.2.11
anva;Jca ivA;GgirasaH | sa;rvai sto;maiH sa;rvaiH pRSThai;r guru;bhiH sA;mabhi svarga;M loka;m aspRzan ya;d a;spRzaMs ta;smAt pR;SThyaH ||

12.2.2.12
abhiplava;H SaDaha;H | Sa;D Dhy a;hAni bha;vanty abhiplava;H paJcAha;H pa;Jca hy a;hAni bha;vanti ya;d dhy e:va; prathama;m a;has ta;d uttama;m abhiplava;z caturaha;z catvA;ro hi; sto;mA bha;vanti trivR;t paJcadaza;H saptadaza; ekavi&za; i;ty abhiplava;s tryaha;s tryA:vRd dhi; jyo;tir gau;r A;yur abhiplavo; dvyaho; dve; hy e:va; sA;manI bha;vato bRhadrathantare; evA:bhiplava; ekAha; ekAha;syo hi; sto;mais tAya;te caturNA;m ukthyA:nAM dvA;daza stotrA;Ni dvA;daza zastrA;Ny a;tiyanti sa; saptamo: 'gniSToma; eva;m u saptA:gniSTomA;H sa;mpadyante ||

12.2.2.13
pro;tir ha kauzAmbeya;H | kau;surbindir uddA;laka A;ruNau brahmaca;ryam uvAsa ta;& hAcArya:H papracha ku;mAra ka;ti te pitA; saMvatsarasyA;hAny amanyate;ti ||

12.2.2.14
da;ze;ti hovAca | da;za vA; i;ti hovAca da;zAkSarA virA;D vairAjo; yajJa;H ||

12.2.2.15
ka;ti tv e:ve;ti | na;ve;ti hovAca na;va vA; i;ti hovAca na;va vai; prANA;H prANai;r u yajJa;s tAyate ||

12.2.2.16
ka;ti tv e:ve;ti | aSTe;ti hovAcASTau; vA; i;ti hovAcASTA;kSarA gAyatrI; gAyatro; yajJa;H ||

12.2.2.17
ka;ti tv e:ve;ti | sapte;ti hoAca sapta; vA; i;ti hovAca sapta; cha;ndA&si caturuttarA;Ni cha;ndobhir u yajJa;s tAyate ||

12.2.2.18
ka;ti tv e:ve;ti | Sa;D i;ti hovAca Sa;D vA; i;ti hovAca SaDRta;vaH saMvatsara;H saMvatsaro; yajJa;H samAna;m eta;d a;har ya;t prAyaNIyodayanIyau; ||

12.2.2.19
ka;ti tv e:ve;ti | paJce;ti hovAca pa;Jca vA; i;ti hovAca pA;Gkto yajJa;H pA;GktaH pazu;H pa;Jcarta;vaH saMvatsara;sya saMvatsaro; yajJa;H samAna;m eta;d a;har ya;c caturvi&zamahAvrate; ||

12.2.2.20
ka;ti tv e:ve;ti | catvA;rI;ti hovAca catvA;ri vA; i;ti hovAca ca;tuSpAdAH paza;vaH paza;vo yajJa;H samAna;m eta;d a;har ya;t pRSThyAbhiplavau; ||

12.2.2.21
ka;ti tv e:ve;ti | trI;NI;ti hovAca trI;Ni vA; i;ti hovAca trI;Ni cha;ndA&si tra;yo lokA;s tri;savano yajJa;H samAna;m eta;d a;har ya;d abhijidvizvaji;tau ||

12.2.2.22
ka;ti tv e:ve;ti | dve; i;ti hovAca dve; vA; i;ti hovAca dvipA;d vai; pu;ruSaH pu;ruSo yajJa;H samAna;m eta;d a;har ya;t sva;rasAmAnaH ||

12.2.2.23
ka;ti tv e:ve;ti | e;kam i;ti hovAcA;har eve;ti ta;d eta;d a;harahar i;ti sa;rva& saMvatsara;& sai:SA; saMvatsara;syopaniSa;t sa; yo; haiva;m etA;& saMvatsara;syopaniSa;daM vedA; hAsmAc chre;yAn jAyate sA;tmA bhavati saMvatsaro; bhavati saMvatsaro; bhUtvA; devA;n a;pyeti ||


12.2.3.1
sa; vA; eSa; saMvatsaro; bRhatI;m abhisa;mpannaH | dvA;v ArkSyatAm a;hnA& SaDahau; dvau; pRSThyAbhiplavau; goAyu;SI dazarAtra;s ta;t Sa;Ttri&zat Sa;Ttri&zadakSarA vai; bRhatI; bRhatyA; vai; devA;H svarge; loke; 'yanta bRhatyA; svarga;M loka;m ApnuvaMs ta;tho evai:Sa; eta;d bRhatyai:va; svarge; loke; ya;tate bRhatyA; svarga;M loka;m Apnoty a;tha yo; bRhatyA;M kA;mas ta;m evai:te;naivaMvi;d a;varunddhe ||

12.2.3.2
ya;d vai; caturvi&za;m a;haH | dazarAtra;sya vai; ta;t saptama;M vA navama;M vAbhiplavA;t pR;SThyo ni;rmitaH pR;SThyAd abhiji;d abhiji;taH sva;rasAmAnaH sva;rasAmabhyo viSuvA;n viSuva;taH sva;rasAmAnaH sva;rasAmabhyo vizva;jid vizvaji;taH pR;SThyaH pR;SThyAd abhiplavo: 'bhiplavA;d goAyu;SI goAyu;rbhyAM dazarAtra;H ||

12.2.3.3
a;thaita;d a;har ArkSyat | ya;n mahAvrata;M paJcavi&zo; hy e:ta;sya sto;mo bha;vati nA:kSa;rAc cha;ndo vye:ty e;kasmAn na; dvA;bhyAM na; stotri;yayA sto;maH ||

12.2.3.4
abhiplava;M pU;rvaM pura;stAd viSuva;ta upaya;nti | pR;SThyam u;ttaraM putrA; vA; abhiplava;H pitA; pR;STyas ta;smAt pUrvavayase; putrA;H pita;ram u;pajIvanti pR;SThyam upa;riSTAd viSuva;taH pU;rvam upaya;nty abhiplava;m u;ttaraM ta;smAd uttaravayase; putrA;n pito;pajIvanty u;pa ha vA; enaM pUrvavayase; putrA;H jIvanty u;pottaravayase; putrA;n jIvati ya; eva;m eta;d ve;da ||

12.2.3.5
ta;d AhuH | ya;c caturvi&za;m a;har upe;tya preyA;t katha;m a;nAgUrtI bhavatI;ti ya;d evA:da;H prAyaNI;yam atirAtra;m upaya;nti te;ne;ti brUyAt ||

12.2.3.6
ta;d AhuH | ya;d dvA;daza mA;sAH saMvatsara;syA;thaita;d a;har a;tyeti ya;d vai;Suvatam a;vareSAm etA3t pa;reSAm ity a;vareSAM caiva; pa;reSAM ce;ti ha brUyAd AtmA; vai; saMvatsara;sya viSuvA;n a;GgAni mA;sA ya;tra vA; AtmA; ta;d a;GgAni ya;tro a;GgAni ta;d AtmA; na; vA; AtmA;GgAny atiricya;te nA:tmA;nam a;GgAny a;tiricyanta eva;m u haita;d a;vareSAM caiva; pa;reSAM ca bhavati ||

12.2.3.7
a;tha ha vA; eSa; mahAsuparNa; eva; ya;t saMvatsara;H | ta;sya yA;n pura;stAd viSuva;taH Sa;N mA;sAn upaya;nti so: 'nyatara;H pakSo; 'tha yA;n Sa;D upa;riSTAt so: 'nyatara; AtmA; viSuvA;n ya;tra vA; AtmA; ta;t pakSau; ya;tra vA pakSau; ta;d AtmA; na; vA; AtmA; pakSA;v atiricya;te nA:tmA;naM pakSA;v a;tiricyete eva;m u haita;d a;vareSAM caiva; pa;reSAM ca bhavati ||

12.2.3.8
ta;d AhuH | ya;t pura;stAd viSuva;ta UrdhvA;nt sto;mAn Sa;N mA;sAn upaya;nti Sa;D upa;riSTAd A;vRttAn katha;m asyaita; UrdhvA; sto;mA upetA bhavantI;ti ya;m evA:mu;m Urdhva;stomaM dazarAtra;m upaya;nti te;ne;ti brUyAd deve;bhyo ha vai; mahAvrata;M na; tasthe katha;m Urdhvai; sto;mair viSuva;ntam upA;gAtA;vRttair mA;m i;ti ||

12.2.3.9
te; ha devA; UcuH | u;pa ta;M yajJakratu;M jAnIta ya; Urdhva;stomo ye;neda;m Apna;vAme;ti ta; eta;m Urdhva;stomaM dazarAtra;m apazyant saMvatsara;vidhaM ta;sya ya;H pR;SThyaH SaDaha; Rta;vaH sa; ime; lokA;z chandomA;H saMvatsaro; dazama;m a;has te;nainad ApnvaMs ta;d ebhyo 'tiSThat ti;SThate ha vA; asmai mahAvrata;M ya; eva;m eta;d veda ||

12.2.3.10
a;tha vA; ato; 'hnAm abhyAroha;H | prAyaNI;yenAtirAtre;NodayanI;yam atirAtra;m abhyA;rohanti caturvi&ze;na mahAvrata;m abhiplave;na pa;ram abhiplava;M pR;SThyena pa;raM pR;SThyam abhiji;tA vizvaji;ta& sva;rasAmabhiH pa;rAnt sva;rasAmno; 'thaita;d a;har a;nabhyArUDhaM ya;d vai;Suvatam abhi; ha vai; zre;yA&sa& rohati nai:na pA;pIyAn abhyA;rohati ya; eva;m eta;d ve;da ||

12.2.3.11
a;tha vA; ato; 'hnAM nivAha;H | prAyaNI;yo 'tirAtra;z caturvi&zAyA;hne ni;vahati caturvi&za;m a;har abhipla;vAyAbhiplava;H pR;SThyAya pR;SThyo 'bhiji;te 'bhijit sva;rasAmabhyaH sva;rasAmAno viSuva;te viSuvA;nt sva;rasAmabhyaH sva;rasAmAno vizvaji;te vizvaji;t pR;SThyAya pR;SThyo 'bhiplavA;yAbhiplavo; goAyu;rbhyAM goAyu;SI dazarAtrA;ya dazarAtro; mahAvratA;ya mahAvrata;m udayanI;yAyAtirAtrA;yodayanI;yo 'tirAtra;H svargA;ya lokA;ya pratiSThA;yA annA;dyAya ||

12.2.3.12
tA;ni vA; etA;ni | yajJAraNyA;ni yajJakSatrA;Ni tA;ni zata;&zata& rathAhnyAny a;ntareNa tA;ni ye; 'vidvA&sa upaya;nti ya;thAraNyAnyA;M mugdhA;Mz ca;rato 'zanAyA; vA pipAsA; vA pApmA;no ra;kSA&si sacante; 'tha ye; vidvA;&so ya;thA pravAhA;t pravAha;m a;bhayAd a;bhayam eva;& haiva; te; deva;tAyai deva;tAm upasa;Myanti te; svasti; svarga;M loka;& sa;maznuvate ||

12.2.3.13
ta;d AhuH | ka;ti saMvatsara;syA;hAni pa;ra;Jci ka;ty arvAJcI;ti sa; yA;ni sakR;tsakRd upaya;nti tA;ni pa;rAJcy a;tha yA;ni pu;naHpunas tA;ny arvA;Jcy arvA;JcI;ti ha tv e:vai:nAny u;pAsIta SaDaha;yor hy A;vRttim a;nv Ava;rtate ||


12.2.4.1
pu;ruSo vai; saMvatsara;H | ta;sya prANa; eva; prAyaNI;yo 'tirAtra;H prANe;na hi; praya;nti vA;g evA:rambhaNIya;m a;har vAcA; hy A:ra;bhante ya;dyad Ara;bhante ||

12.2.4.2
aya;m eva; da;kSiNo ha;sto 'bhiplava;H SaDaha;H | ta;syeda;m eva; prathama;m a;has ta;syeda;m eva; prAtaHsavana;m ida;M mA;dhyandina& sa;vanam ida;M tRtIyasavana;M gAyatryA; Aya;tane ta;smAd iya;m AsA;& hra;siSThA ||

12.2.4.3
ida;m eva; dvitI;yam a;haH | ta;syeda;m eva; prAtaHsavana;m ida;M mA;dhyandina& sa;vanam ida;M tRtIyasavana;M triSTu;bha Aya;tane ta;smAd iya;m asyai; va;rSIyasI ||

12.2.4.4
ida;m eva; tRtI;yam a;haH | ta;syeda;m eva; prAtaHsavana;m ida;M mA;dhyandina& sa;vanam ida;M tRtIyasavana;M ja;gatyA Aya;tane ta;smAd iya;m AsA;M va;rSiSThA ||

12.2.4.5
ida;m eva; caturtha;m a;haH | ta;syeda;m eva; prAtaHsavana;m ida;M mA;dhyandina& sa;vanam ida;M tRtIyasavana;M virA;ja Aya;tane; 'nnaM vai; virA;T ta;smAd iya;m AsA;m annAdi;tamA ||

12.2.4.6
ida;m eva; paJcama;m a;haH | ta;syeda;m eva; prAtaHsavana;m ida;M mA;dhyandina& sa;vanam ida;M tRtIyasavana;M paGkte;r Aya;tane pRthu;r iva vai; paGkti;s ta;smAd aya;m AsA;M pra;thiSThaH ||

12.2.4.7
ida;m eva; SaSTha;m a;haH | ta;syeda;m eva; prAtaHsavana;m ida;M mA;dhyandina& sa;vanam ida;M tRtIyasavana;m a;tichandasa Aya;tane ta;smAd aya;m AsA;M va;rSiSTho gAyatra;m eta;d a;har bhavati ta;smAd ida;M pha;laka& hra;siSTha& sa; ito: 'bhiplava;H SaDaha;H sa; ita;H sa; ita;H sa; ita; AtmA; pR;SThyaH ||

12.2.4.8
eta;d dha sma vai; ta;d vidvA;n Aha pai;GgyaH | pla;vanta iva vA; abhiplavAs ti;SThatIva pR;SThya i;ti pla;vata iva hy a:yam a;Ggais ti;SThatIvAtma;ne;ti ||

12.2.4.9
zi;ra evA:sya trivR;t | ta;smAt ta;t tri;vidhaM bhavati tva;g a;sthi masti;SkaH ||

12.2.4.10
grIvA; paJcadasa;H | ca;turdaza vA; etA;sAM karU;karANi vIrya:M paJcadaza;M ta;smAd etA;bhir a;NvIbhiH satI;bhir uru;M bhAra;& harati ta;smAd grI;vAH paJcadaza;H ||

12.2.4.11
u;raH saptadaza;H aSTA;v anye; jatra;vo 'STA;v anya; u;raH saptadaza;M ta;smAdu;raH saptadazaH ||

12.2.4.12
uda;ram ekavi&za;H | vi&zati;r vA; anta;r uda;re ku;ntApAny uda;ram ekavi&za;M ta;smAd uda;ram ekavi&za;H ||

12.2.4.13
pArzve; triNava;H | tra;yodazAnyA;H pa;rzavas tra;yodazAnyA;H pArzve; triNave; ta;smAt pArzve; triNava;H ||

12.2.4.14
a;nUkaM trayastri&za;H | dvA;tri&zad vA; eta;sya karU;karANy a;nUkaM trayastri&zaM ta;smAd a;nUkaM trayastri;&zaH ||

12.2.4.15
aya;m eva; da;kSiNaH ka;rNo 'bhiji;t | ya;d ida;m akSNa;H zukla;& sa; prathama;H sva;rasAmA ya;t kRSNa;& sa; dvitI;yo ya;n ma;NDala& sa; dvitI;yo ya;c chukla;& sa; tRtI;yaH ||

12.2.4.16
aya;m evo;ttaraH ka;rNo vizvaji;t | uktau; pRSThyAbhiplavau; yA;v a;vaJcau prANau; te; goAyu;SI a;GgAni dazarAtro; mu;khaM mahAvrata;m udAna; evo:dayanI;yo 'tirAtra; udAne;na hy u:dya;nti sa; eSa; saMvatsaro: 'dhyAtma;M pra;tiSThitaH sa; yo; haiva;m eta;& saMvatsaram adhyAtma;M pra;tiSThitaM ve;da pra;titiSThati praja;yA pazu;bhir asmi;M loke: 'mRtatve;nAmu;Smin ||


12.3.1.1
ya;d bAlAke | ida;M trivR;d e;ti sa;rvam anyo:'nya;m abhisampa;dyamAnam | katha;& svid yajJa;H pu;ruSaH prajA;ptir anyo:'nyaM nA;tiricyanta ete; ||

12.3.1.2
ya;d UrdvA; sto;mA anuya;nti | yajJa;m abhyAva;rta& sA;mabhiH ka;lpamAnAH | katha;& svit te; pu;ruSam A;vizanti katha;M prANai;H sayu;jo bhavanti ||

12.3.1.3
prAyaNI;yo 'tirAtra;H | caturvi&za;m a;haz catvA;ro 'bhiplavA;H pR;SThya i;ty ete; | katha;& svit te; pu;ruSam A;vizanti katha;M prANai;H sayu;jo bhavanti ||

12.3.1.4
abhiji;tA sva;rasAmAnaH | abhi;kLptA ubhaya;to viSuva;ntam u;payanti | katha;& svit te; pu;ruSam A;vizanti katha;M prANai;H sayu;jo bhavanti ||

12.3.1.5
trivR;tprAyAH | satpadazA;bhikLptAs trayastri&zA;ntAz caturuttare;Na | katha;& svit te; pu;ruSam A;vizanti katha;M prANai;H sayu;jo bhavantI;ti ||

12.3.1.6
zi;rastrivR;t | paJcada;zo 'sya grIvA u;ra AhuH saptadazA;bhikLptam | ekavi&za;muda;raM kalpayanti pArzve; pa;rzUstriNave;nAbhi;kLpte ||

12.3.1.7
abhiplavA; ubhaya;to 'sya bAhU; | pRSTha;M pR;SThya i;ti dhI;rA vadanti | a;nUkam asya caturuttare;Na saMvatsare; brAhmaNA;H kalpayanti ||

12.3.1.8
ka;rNAv asyAbhiji;d vizvaji;c ca | a;kSyAv AhuH sva;rasAmAbhikLpte | na;syaM prANa;M viSuva;ntam Ahu;r go'Ayu;SI prANA;v etA;v a;vAJcau ||

12.3.1.9
a;GgAny asya dazarAtra;m AhuH | mu;khaM mahAvrata;& saMvatsare; brAhmaNA;H kalpayanti | sa;rvastoma& sa;rvasAmAnam eta;& saMvatsara;m adhyAtma;M pra;viSTam | sama;M dhI;ra Atma;nA kalpayitvA; bradhna;syAste viSTape; 'jAtazokaH ||


12.3.2.1
pu;ruSo vai; saMvatsara;H | pu;ruSa i;ty e;ka& saMvatsara; i;ty e;kam a;tra ta;t sama;M dve; vai; saMvatsara;syAhorAtre; dvA;v imau; pu;ruSe prANA;v a;tra ta;t sama;M tra;ya Rta;vaH saMvatsara;sya tra;ya ime; pu;ruSe prANA; a;tra ta;t sama;M ca;turakSaro vai; saMvatsara;z ca;turakSaro 'ya;M ya;jamAno; 'tra ta;t sama;M pa;Jcarta;vaH saMvatsara;sya pa;Jceme; pu;ruSe prANA; a;tra ta;t sama;& Sa;D Rta;vaH saMvatsara;sya Sa;D ime; pu;ruSe prANA; a;tra ta;t sama;& sapta:rta;vaH saMvatsara;sya sapte:me; pu;ruSe prANA; a;tra ta;t sama;m ||

12.3.2.2
dvA;daza vai; mA;sAH saMvatsara;sya | dvA;dazeme; pu;ruSe prANA; a;tra ta;t sama;M tra;yodaza vai; mA;sAH saMvatsara;sya tra;yodazeme; pu;ruSe prANA; nA;bhis trayodazy a;tra ta;t sama;M ca;turvi&zatir vai; saMvatsara;syArdhamAsA;z caturvi&zo: 'ya;M pu;ruSo vi&zaty a:Gguliz ca;turaGgo; 'tra ta;t sama;& Sa;Dvi&zatir vai; saMvatsara;syArdhamAsA;H SaDvi&zo: 'ya;M pu;ruSaH pratiSThe; SaDvi&zyA:v a;tra ta;t sama;m ||

12.3.2.3
trI;Ni ca vai; zatA;ni SaSTi;z ca | saMvatsara;sya rA;trayas trI;Ni ca zatA;ni SaSTi;z ca pu;ruSasyA;sthIny a;tra ta;t sama;M trI;Ni ca zatA;ni SaSTi;z ca saMvatsara;syA;hAni trI;Ni ca zatA;ni SaSTi;z ca pu;ruSasya majjA;no; 'tra ta;t sama;& ||

12.3.2.4
sapta; ca vai; zatA;ni vi&zati;z ca | saMvatsara;syAhorAtrA;Ni sapta; ca zatA;ni vi&zati;z ca pu;ruSasyA;sthIni ca majjA;naz cA;tra ta;t sama;m ||

12.3.2.5
da;za ca vai; saha;srANy aSTau; ca zatA;ni | saMvatsara;sya muhUrtA; yA;vanto muhUrtA;s tA;vanti pa;Jcadaza kR;tvaH kSiprA;Ni yA;vanti kSiprA;Ni tA;vanti pa;Jcadaza kR;tva eta;rhINi yA;vanty eta;rhINi tA;vanti pa;Jcadaza kR;tva idA;nIni yA;vantIdA;nIni tA;vantaH pa;Jcadaza kR;tvaH prANA; yA;vantaH prANA;s tA;vanto 'nA; yA;vanto 'nA;s tA;vanto nimeSA; yA;vanto nimeSA;s tA;vanto lomagartA; yA;vanto lomagartA;s tA;vanti svedA;yanAni yA;vanti svedA;yanAni tA;vanta ete; stokA; varSanti ||

12.3.2.6
eta;d dha sma vai; ta;d vidvA;n Aha vA;rkaliH | sArvabhauma;M megha;M va;rSantaM ve;dAha;m asya; varSa;sya stokA;n i;ti ||

12.3.2.7
ta;d eSa; zlo;ko 'bhyu:ktaH | zra;mAd anya;tra pariva;rtamAnas ti;SThann A;sIno ya;di vA svapa;nn a;pi | ahorAtrA;bhyAM pu;ruSaH same;na ka;ti kR;tvaH prA;Niti cA;pa cAnitI;ti ||

12.3.2.8
ta;d eSa; zlo;kaH pra;tyuktaH | zata;& zatA;ni pu;ruSaH same;nASTau; zatA; ya;n mita;M ta;d vadanti | ahorAtrA;bhyAM pu;ruSaH same;na tA;vat kR;tvaH prA;Niti cA;pa cAnItI;ti ||


12.3.3.1
devA; ha vai; saha;srasaMvatsarAya didIkSere | te;SAM pa;Jca zatA;ni saMvatsarA;NAM parya;vetAny Asur a;theda;& sa;rvam eva; zazrAma ye; sto;mA yA;ni pRSThA;ni yA;ni cha;ndA&si ||

12.3.3.2
ta;to devA;H | eta;d yajJa;syA;yAtayAmApazyaMs te;nA;yAtayAmnA yA; ve;de vya:STir A;sIt tA;M vyA:znuvatA;yAtayAmA vA; asya ve;dA a;yAtayAmnyA hAsya trayyA; vidya;yA;rtvijyaM kRta;M bhavati ya; eva;m eta;d ve;da ||

12.3.3.3
ta;d eta;d yajJa;syA;yAtayAma | o: zrAvayA;stu zrau;SaD ya;ja ye; ya;jAmahe vau;SaD i;ti tA;sAM vA; etA;sAM paJcAnA;M vyA;hRtInA& sapta;dazAkSa;rANyo: zrAvaye;ti ca;turakSaram a;stu zrau;SaD i;ti ca;turakSaraM yaje;ti dvya:kSaraM ye; ya;jAmaha i;ti pa;JcAkSaram ||

12.3.3.4
dvya:kSaro vaSaTkAra;H | sa; eSa; saptadaza;H prajA;patir adhidevata;M cAdhyAtma;M ca pra;tiSThitaH sa; yo; haiva;m eta;& saptadaza;M prajA;patim adhidevata;M cAdhyAtma;M ca pra;tiSThitaM ve;da pra;titiSThati praja;yA pazu;bhir asmi;M loke: 'mRtatve;nAmu;Smin ||

12.3.3.5
te; ha devA; UcuH | u;pa ta;M yajJakratu;M jAnIta ya;H saha;srasaMvatsarasya pratimA; ko; hi; ta;smai manuSyo: ya;H saha;srasaMvatsareNa samApnuyA;d i;ti ||

12.3.3.6
te; vizvaji;tam eva; sa;rvapRSTham | pR;SThyasya SaDaha;syAJjaHsava;m apazyaMs te; hi; sto;mA bha;vanti tA;ni pR;SThAni tA;ni cha;ndA&si ||

12.3.3.7
pR;SThyam eva; SaDaha;m | dvAdazAha;syAJjaHsava;m apazyaMs te; hi; sto;mA bha;vanti tA;ni pR;SThAni tA;ni cha;ndA&si ||

12.3.3.8
dvAdazAha;m eva; | saMvatsara;syAJjaHsava;m apazyaMs te; hi; sto;mA bha;vanti tA;ni pR;SThAni tA;ni cha;ndA&si ||

12.3.3.9
saMvatsara;m eva; | tApazcita;syAJjaHsava;mapazyaMs te; hi; sto;mA bha;vanti tA;ni pR;SThAni tA;ni cha;ndA&si ||

12.3.3.10
tApazcita;m eva; | saha;srasaMvatsarasyAJjaHsava;m apazyaMs te; hi; sto;mA bha;vanti tA;ni pR;SThAni tA;ni cha;ndA&si ||

12.3.3.11
sa; vai; saMvatsara;M dIkSA;bhir e;ti | saMvatsara;m upasa;dbhiH saMvatsara;& sutyA;bhiH ||

12.3.3.12
sa; ya;t saMvatsara;M dIkSA;bhir e;ti | pUrvArdha;m eva; te;na saha;srasaMvatsarasyA;varunddhe; 'tha ya;t saMvatsara;m upasa;dbhir ma;dhyam eva; te;na saha;srasaMvatsarasyA;varunddhe; 'tha ya;t saMvatsara;& sutyA;bhir uttamArdha;m eva; te;na saha;srasaMvatsarasyA;varunddhe ||

12.3.3.13
sa; vai; dvA;daza mA;sAn dIkSA;bhir e;ti | dvA;dazopasa;dbhir dvA;daza sutyA;bhis ta;t Sa;Ttri&zatSa;Ttri&zadakSarA vai; bRhatI; bRhatyA; vai; devA;H svarge; loke; 'yatanta bRhatyA; svarga;M loka;m ApnuvaMs ta;tho evai:Sa; eta;d bRhatyai:va; svarge; loke; ya;tate bRhatyA; svarga;M loka;m Apnoty a;tha yo; bRhatyA;M kA;mas ta;m evai:te;naivaMvi;d a;varunddhe ||

12.3.3.14
ta;d vA; eta;t | traya;& saha; kriya;te 'gni;r arkya:M maha;d uktha;& sa; ya;t saMvatsara;M dIkSA;bhir e;ti saMvatsara;m upasa;dbhis te;nAsyAgnyarkA;v Aptau; bhavato; 'tha ya;t saMvatsara;& sutyA;bhir e;ti te;no evA:sya maha;d uktha;m Apta;M bhavati sa; vA; eSa; eva; saha;srasaMvatsarasya pratimA; ya;t tApazcita; eSa; prajA;nAM pra;jAtyai ya;t tApazcita;H ||


12.3.4.1
pu;ruSa& ha nArAyaNa;M prajA;patir uvAca | ya;jasvayajasve;ti sa; hovAca ya;jasvayajasve;ti vA;va; tva;M mA;m Attha tri;r ayakSi va;savaH prAtaHsavane;nAgU rudrA;H mA;dhyandinena sa;vanenAdityA;s tRtIyasavanenA;tha ma;ma yajJavAstv e:va; yajJavAstA;v evA:ha;m Asa i;ti ||

12.3.4.2
sa; hovAca | ya;jasvaivA:ha;M vai; te ta;d vakSyAmi ya;thA ta ukthA;ni maNi;r iva sU;tra o;tAni bhaviSya;nti sU;tram iva vA maNA;v i;ti ||

12.3.4.3
ta;smA u haita;d uvAca | prAtaHsavane; bahiSpavamAna; udgAtA;ram anvA;rabhAsai zyeno: 'si gAyatra;chandA a;nu tvA;rabhe svasti; mA sa;mpAraye;ti ||

12.3.4.4
a;tha mA;dhyandine pa;vamAne | udgAtA;ram anvA;rabhAsai suparNo: 'si triSTu;pchandA a;nu tvA;rabhe svasti; mA sa; yAraye;ti ||

12.3.4.5
a;tha tritIyasavana; A;rbhave pa;vamAne | udgAtA;ram anvA;rabhAsA Rbhu;r asi ja;gacchandA a;nu tvA;rabhe svasti; mA sa;mpAraye;ti ||

12.3.4.6
a;tha sa;&sthiteSusa&sthiteSu sa;vaneSu japeH | ma;yi bha;rgo ma;yi maho; ma;yi ya;zo ma;yi sa;rvam i;ti ||

12.3.4.7
aya;M vai; lokA; bha;rgaH | antarikSaloko; ma;ho dyau;r ya;zo ye: 'nye; lokA;s ta;t sa;rvam ||

12.3.4.8
agni;r vai; bha;rgaH | vAyu;r ma;ha Adityo; ya;zo ye: 'nye; devA;s ta;t sa;rvam ||

12.3.4.9
Rgvedo; vai; bha;rgaH | yajurvedo; ma;haH sAmavedo; ya;zo ye: 'nye; ve;dAs ta;t sa;rvam ||

12.3.4.10
vA;g vai; bha;rgaH | prANo; ma;haz ca;kSur ya;zo ye: 'nye; prANA;s ta;t sa;rvam ||

12.3.4.11
ta;d vidyAt | sa;rvAM lokA;n Atma;nn adhiSi sa;rveSu loke;Sv AtmA;nam adhA& sarvA;n devA;n Atma;nn adhiSi sa;rveSu deve;Sv AtmA;nam adhA& sa;rvAn ve;dAn Atma;nn adhiSi sa;rveSu ve;deSv AtmA;nam adhA& sa;rvAn prANA;n Atma;nn adhiSi sa;rveSu prANe;Sv AtmA;nam adhAm i;ty a;kSitA vai; lokA; a;kSitA devA; a;kSitA ve;dA a;kSitAH prANA; a;kSita& sa;rvam a;kSitAd dha vA; a;kSitam upasa;MkrAmaty a;pa punarmRtyu;M jayati sa;rvam A;yur eti ya; eva;m eta;d ve;da ||


12.3.5.1
sAvitra;& ha smaita;M pU;rve pazu;m A;labhante | a;thaita;rhi prAjApatya;M yo; hy e:va; savitA; sa; prajA;patir i;ti va;dantas ta;smAt saMnyu;pyAgnI;Ms te;na yajeran gRha;pater evA:gni;Su ya;yeda;M jA;ghanyA pa;tnIH saMyAjayanti ta;syAM no; 'py asad i;ti te; ta;to yadAnikA;maM dI;kSante ||

12.3.5.2
ta;d u vA; AhuH | nA;nAdhiSNyA eva; syur ya;di dIkSita;syopata;pet pArzvato: 'gnihotra;M ju;hvad vaset sa; ya;dy agado; bha;vati sa&sR;jyainaM pu;nar u;pahvayante ya;dy u mriya;te svai;r eva; ta;m agni;bhir dahanty a;zavAgnibhir i;tare ya;jamAnA Asata i;ti ta;d a;haivA;hitAgneH ka;rma samAna;dhiSNyAs tv e:va; bhavanti ta;sya ta;d eva; brA;hmaNaM ya;t purazca;raNe ||

12.3.5.3
ta;d AhuH | ya;t saMvatsarA;ya saMvatsarasa;do dI;kSante katha;m eSAm agnihotra;m a;nantaritaM bhavatI;ti vrate;ne;ti brUyAt ||

12.3.5.4
ta;d AhuH | ya;t saMvatsarA;ya saMvatsarasa;do dI;kSante katha;m eSAM paurNamAsa;& havi;r a;nantarhitaM bhavatIty A;jyena ca puroDA;zena ce;ti brUyAt ||

12.3.5.5
ta;d AhuH | ya;t saMvatsarA;ya saMvatsarasa;do dI;kSante katha;m eSAM pitRyajJo; 'nantarito bhavatI;ty aupAsanai;r i;ti brUyAt ||

12.3.5.6
ta;d AhuH | ya;t saMvatsarA;ya saMvatsarasa;do dI;kSante katha;m eSAm AmAvAsya;& havi;r a;nantaritaM bhavatI;ti dadhnA; ca puroDA;zena ce;ti brUyAt ||

12.3.5.7
ta;d AhuH | ya;t saMvatsarA;ya saMvatsarasa;do dI;kSante katha;m eSAm AgrayaNeSTi;r a;nantaritA bhavatI;ti saumye;na caru;Ne;ti brUyAt ||

12.3.5.8
ta;d AhuH | ya;t saMvatsarA;ya saMvatsarasa;do dI;kSante katha;m eSAM cAturmAsyA;ny a;nantaritAni bhavantI;ti payasya:ye;ti brUyAt ||

12.3.5.9
ta;d AhuH | ya;t saMvatsarA;ya saMvatsarasa;do dI;kSante katha;m eSAM pazubandho; 'nantarito bhavatI;ti pazu;nA ca puroDA;zena ce;ti brUyAt ||

12.3.5.10
ta;d AhuH | ya;t saMvatsarA;ya saMvatsarasa;do dI;kSante katha;m eSA& so;mo; 'nantarito bhavatI;ti sa;vanair i;ti brUyAt ||

12.3.5.11
te; vA; eva;m ete; yajJakrata;vaH | saMvatsara;m a;piyanti sa; yo; haiva;m etA;M yajJakratUnA;& saMvatsare; 'pItiM vedA;py asya svarge; loke; bhavati ||

12.3.5.12
saMvatsara;sya sama;tA veditavyA: | e;kaM pura;stAd viSuva;to 'tirAtra;m upaya;nty e;kam upa;riSTAt tra;yaHpaJcAzataM pura;stAd viSuva;to 'gniSTomA;n upaya;nti tra;yaHpaJcAzatam upa;riSTAd vi&zati;zataM pura;stAd viSuva;ta ukthyA:ny a;hAny u;payanti vi&zati;zatam upa;riSTAd i;ti nu; ya; ukthyA:nt sva;rasAmna upaya;nti ||

12.3.5.13
a;tha ye: 'gniSTomA;n | Sa;TpaJcAzataM pura;stAd viSuva;to 'gniSTomA;n upaya;nti Sa;TpaJcAzatam upa;riSTAt saptadaza;& zata;M pura;stAd viSuva;ta ukthyA:ny a;hAny upaya;nti saptadaza;m upa;riSTAt Sa;T pura;stAd viSuva;taH SoDazi;na upaya;nti Sa;D upa;riSTAt tri&za;taM pura;stAd viSuva;taH SaD ahA;n upaya;nti tri&za;tam upa;riSTAd eSA; hAsya sama;tA same;na ha vA; asyA;vRddhenA;nyUnenA;natiriktenA;yaneneta;M bhavati ya; eva;m eta;d ve;da ||


12.4.1.1
dIrghasattra;& ha vA; eta; u;payanti | ye: 'gnihotra;M ju;hvaty eta;d vai; jarAma;rya& sattra;M ya;d agnihotra;M jara;yA vA hy e:vA:smAn mucya;nte mRtyu;nA vA ||

12.4.1.2
ta;d AhuH | ya;d eta;sya dIrghasattri;No 'gnihotra;M ju;hvato; 'ntareNAgnI; yukta;M vA viyAyA;t sa;M vA ca;reyuH ki;M ta;tra ka;rma kA; prA;yazcittir i;ti kurvIta; haiva; ni;SkRtim a;pI;STyA yajeta ta;d u ta;n nA;driyetemA;n vA; eSa; lokA;n anuvi;tanute yo: 'gnI; Adhatte ||

12.4.1.3
ta;syAya;m eva; loko; gA;rhapatyaH | antarikSaloko: 'nvAhAryapa;cano 'sau; loka; AhavanI;yaH kA;maM nvA; eSu; loke;Su va;yA&si yukta;M cA;yuktaM ca sa;M caranti sa; ya;di hAsyA;py a;ntareNa grA;mo 'gnI;n viyAyA;n nai:va; me kA; canA;rtir a;sti na; ri;STir i;ti haiva; vidyAt ||

12.4.1.4
Cf. RV 1.22.17
tra;yo ha tvA;va; paza;vo 'medhyA;H | du;rvarAha aiDaka;H zvA; te;SAM ya;dy a;dhizrite 'gnihotre; 'ntare;Na ka;zcit saMca;ret ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ta;d dhai;ke gA;rhapatyAd bha;smopaha;tyAhavanI;yAn niva;panto yantIda;M vi;SNur vi;cakrama i;ty eta;yArcA; yajJo; vai; vi;SNus ta;d yajJe;naiva; yajJa;m anusa;Mtanmo bha;smanAsya pada;m a;pivapAma i;ti va;dantas ta;d u ta;thA na; kuryAd yo; hainaM ta;tra brUyA;d A;sAnnvA; aya;M ya;jamAnasyA;vApsIt kSipre; paramA;sAnAvapspa;te jyeSThagRhya;& rotsyatI;tIzvaro; ha ta;thaiva; syAt ||

12.4.1.5
ittha;m eva; kuryAt | udasthAlI;M vaivo:dakamaNDalu;M vAdA;ya gA;rhapatyAd a;gra A:havanI;yAn nina;yan niyAd ida;M vi;SNur vi;cakrama i;ty eta;yaiva:rcA; yajJo; vai; vi;SNus ta;d yajJe;naiva; yajJa;m anusa;Mtanoti ya;d vai; yajJa;sya riSTa;M ya;d a;zAntam A;po vai; ta;sya sa;rvasya zA;ntir adbhi;r evai:nat tac chA;ntyA zamayaty {F eta;d}{W ata;d} eva; ta;tra ka;rma ||

12.4.1.6
{F ya;syAgnihotra;M}{W ya;syAgnihotraM} dohya;mAna& ska;ndet ki;M ta;tra ka;rma kA; prA;yazcittir i;ti skannaprAyazcitte;nAbhi;mRzyAdbhi;r upaninI;ya pa;riziSTena juhuyAd ya;dy u nI;cI sthAlI; syA;d ya;di vA bhidye;ta skannaprAyazcitte;naivA:bhimR;zyAdbhi;r upaninI;ya ya;d anya;d vindet te;na juhuyAt ||

12.4.1.7
{F a;tha}{W atha;} ya;tra skanna;& syA;t | ta;d abhi;mRzed a;skann a;dhita prA;janI;ti yadA; vai; ska;ndaty a;tha dhIyate yadA; dhIyate; 'tha pra;jAyate yo;nir vA; iya;& re;taH pa;yas ta;d asyA;M yo;nau re;to dadhAty anuSThyA; hAsya re;taH sikta;M pra;jAyate ya; eva;m eta;d ve;dAmu;to vai; divo; varSatIhau;Sadhayo va;naspa;tayaH pra;jAyante pu;ruSAd re;ta skandati pazu;bhyas ta;ta ida;& sa;rvaM pra;jAyate ta;d vidyAd bhU;yasI me pra;jAtir abhUd bahu;H praja;yA pazu;bhir bhaviSyAmi zre;yAn bhaviSyAmI;ti ||

12.4.1.8
a;tha yatrA;vabhinna& syA;t | ta;d udasthAlI;M vaivo:dakamaNDalu;M vA ni;nayed ya;d vai; yajJa;sya riSTa;M ya;d a;zAntam A;po vai; ta;sya sa;rvasya zA;ntir adbhi;r evai:nat ta;c chA;ntyA zamayati bhU;r bhu;vaH sva:r i;ty etA;bhir vyA;hRtibhir etA; vai; vyA;hRtayaH sarvaprAyazcittI;s ta;d ane;na sa;rveNa prA;yazcittiM kurute tA;ni kapA;lAni saMci;tya ya;tra bhasmo;ddhRta& syAt ta;n ni;vaped eta;d eva; ta;tra ka;rma ||

12.4.1.9
ta;d AhuH | ya;syAgnihotrI; dohya;mAnopavizet ki;M ta;tra ka;rma kA; prA;yazcittir i;ti tA;& hai;ke ya;juSo;tthApayanty u;dasthAd devy a;ditir i;tIya;M vA; a;ditir imA;m evA:smA eta;d u;tthApayAma i;ti va;danta A;yur yajJa;patAv adhAd i;ty A;yur evA:smiMs ta;d dadhma i;ti va;dantas tA;M ta;syAm A;hutyAM brAhmaNA;ya dadyAd ya;m a;nabhyAgamiSyan manyetA;rtiM vA; eSA; pApmA;naM ya;jamAnasya pratidRzyo;pAvikSad A;rtim evA:smiMs ta;t pApmA;naM pra;timuJcAma i;ti va;dantaH ||

12.4.1.10
ta;d u hovAca yA;jJavalkyaH | a;zraddadhAnebhyo haibhyo; gau;r a;pakrAmaty A;rtyo vA; A;hutiM vidhyantIttha;m eva; kuryAd daNDe;naivai:nAM vipiSyo;tthApayed i;ti ta;d ya;thaivA:do; dhAvayato; 'zvo vAzvataro; vA gadAye;ta balIva;rdo vA yukta;s te;na daNDa;prajitena to;ttraprajitena ya;m a;dhvAna& samI;psati ta;& sa;maznuta eva;m evai:ta;yA daNDa;prajitayA to;ttraprajitayA ya;& svarga;M loka;& samI;psati ta;& sa;maznute ||

12.4.1.11
a;tha hovAcA;ruNiH | dyau;r vA; eta;syAgnihotra;syAgnihotry a:ya;m eva; vatso; yo: 'ya;M pa;vata iya;m evA:gnihotrasthAlI; na; vA; eva;M vidu;So 'gnihotrI; nazyati kva: hy a:sau; na;zyen nai:va;M vidu;So 'gnihotrIvatso; nazyati kva: hy e:Sa; na;zyen nai:va;M vidu;So 'gnihotrasthAlI; bhidyate kva: hI:ya;M bhidye;ta zri;yo vai; parja;nyo varSati ta;d vidyAc chremA;NaM me mahimA;nam a;dhArayamANo;pAvikSac chre;yAn bhaviSyAmI;ti tA;m Atma;ny eva; kurvItAtma;ny eva; ta;c chri;yaM dhatta i;ti ha smAhA;ruNir eta;d eva; ta;tra ka;rma ||

12.4.1.12
ta;d AhuH | ya;syAgnihotrI; dohya;mAnA vA;zyeta ki;M ta;tra ka;rma kA; prA;yazcittir i;ti stamba;m Achi;dya grAsayed eta;d eva; ta;tra ka;rma ||


12.4.2.1
ta;d AhuH | ya;syAgnihotrI; lo;hitaM duhIta ki;M ta;tra ka;rma kA; prA;yazcittir i;ti vyu;tkrAmate;ty uktvA; me;kSANaM kRtvA:nvAhAryapa;canaM pa;rizrayitavai; brUyAt ta;sminn enac chrapayitvA; ta;smiMs tUSNI;M juhuyAd a;niruktam a;nirukto vai; prajA;patiH prAjApatya;m agnihotra;& sa;rvaM vA; a;niruktaM ta;d ane;na sa;rveNa prA;yazcittiM kurute tA;M ta;syAm A;hutyAM brAhmaNA;ya dadyAd ya;m a;nabhyA;gamiSyan ma;nyetA;rtiM vA; eSA; pApmA;naM ya;jamAnasya pratidR;zya duhe yA; lo;hitaM duha; A;rtim evA:smiMs ta;t pApmA;naM pra;timuJcaty a;tha ya;d anya;d vinde;t te;na juhuyAd a;nArtenaiva; ta;d A;rtaM yajJa;sya ni;Skaroty eta;d eva; ta;tra ka;rma ||

12.4.2.2
ta;d AhuH | ya;syAgnihotra;M dohya;mAnam amedhya;m Apa;dyeta ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ta;d dhai;ke hota;vyaM manyante pra;yatam eta;n nai:tasyA;homo; 'vakalpate na; vai; devA;H ka;smAc cana; bIbhatsante bI;bhatsantA3i tu; devA; ittha;m eva; kuryAd gA;rhapatyAd uSNa;M bha;sma niru;hya ta;sminn enad uSNe; bha;smaMs tUSNI;M ni;nayed adbhi;r upani;nayaty adbhi;r enad Apnoty a;tha ya;d anya;d vinde;t te;na juhuyAd eta;d eva; ta;tra ka;rma ||

12.4.2.3
ta;d AhuH | ya;syAgnihotra;M dohita;m amedhya;m Apa;dyeta ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ya; evai:te; 'GgArA ni;rUDhA ye;Sv adhizrayiSya;n bha;vati tA;n pratyu;hya ta;sminn enad uSNe; bha;smaMs tUSNI;M ni;nayed adbhi;r upani;nayaty adbhi;r enad Apnoty a;tha ya;d anya;d vinde;t te;na juhuyAd eta;d eva; ta;tra ka;rma ||

12.4.2.4
ta;d AhuH | ya;syAgnihotra;m a;dhizritam amedhya;m Apa;dyeta ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ya; evai:te; 'GgArA ni;rUDhA ye;Sv a;dhizritaM bha;vati te;Sv enat tUSNI;M juhuyAt ta;d dhuta;m a;hutaM ya;d a;hainat te;Su juho;ti te;na huta;M ya;d v enAMs te;naivA:nugama;yati te;nA;hutam adbhi;r upani;nayaty adbhi;r enad Apnoty a;tha ya;d anya;d vinde;t te;na juhuyAd eta;d eva; ta;tra ka;rma ||

12.4.2.5
ta;d AhuH | ya;d a;dhizrite 'gnihotre; ya;jamAno mriye;ta ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ta;d evai:nad abhiparyAdhA;ya vi;Spandayed a;tho kha;lv Ahur etA;vatI sa;rvasya haviryajJa;sya prA;yazcittir i;ty eta;d eva; ta;tra ka;rma ||

12.4.2.6
ta;d AhuH | ya;syAgnihotra;& srucy u;nnIta& ska;ndet ki;M ta;tra ka;rma kA; prA;yazcittir i;ti skannaprAyazcitte;nAbhimR;zyAdbhi;r upaninI;ya pa;riziSTena juhuyAd ya;dy u nI;cI sru;k syA;d ya;di vA bhidye;ta skannaprAyazcitte;naivA:bhimR;zyAdbhi;r upaninI;ya ya;t sthAlyA;M pa;riziSTa& syA;t te;na juhuyAt ||

12.4.2.7
ta;d dhai;ke | pratipare;tya ya;t sthAlyA;M pa;riziSTaM bha;vati te;na juhvati ta;d u ta;thA na; kuryAt svargya:M vA; eta;d ya;d agnihotra;M yo; hainaM ta;tra brUyAt pra;ti nvA; aya;& svargA;l lokA;d a;vArukSan nA:syeda;& svargya:m iva bhaviSyatI;tIzvaro; ha ta;thaiva; syAt ||

12.4.2.8
ittha;m eva; kuryAt | ta;d evo;pavized ya;t sthAlyA;M pa;riziSTa& syA;t ta;d asmA unnI;yA;hareyus ta;d dhai;ka u;pavahante hutocchiSTa;M vA; eta;d yAta;yAma vA; eta;n nai:ta;sya hota;vyam i;ti ta;d u ta;n nA;driyeta yadA; vA; eta;d a;yAtayAmA;thainad dhavirAta;JcanaM kurvate ta;smAd ya;t sthAlyA;M pa;riziSTa& syA;t ta;d asmA unnI;yA;hareyur ya;dy u ta;tra na; syA;d ya;d anya;d vinde;t ta;d agnA;v adhizri;tyAvajyo;tyApa;H pratyAnI;yodvA;sya ta;d ado; haivo;nneSyAmI;ty ukta;M bha;vaty a;thA;tra yathonnIta;m evA:smA unnI;yA;hareyus te;na kA;maM juhuyAd eta;d eva; ta;tra ka;rma ||

12.4.2.9
ta;d AhuH | ya;syAgnihotra;& srucy u;nnItam amedhya;m Apa;dyeta ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ta;d dhai;ke hota;vyaM manyante pra;yatam eta;n nai:tasyA;homo; 'vakalpate na; vai; devA;H ka;smAc cana; bIbhatsanta i;ti ta;d dhai;ka utsi;cya chardayanti ta;d u ta;thA na; kuryAd yo; hainaM ta;tra brUyA;t pa;rAsiJcata nvA; aya;m agnihotra;M kSipre: 'ya;M ya;jamAnaH pa;rAsekSyata i;tIzvaro; ha ta;thaiva; syAd ittha;m eva; kuryAd AhavanI;ye sami;dham abhyAdhA;yAhavanI;yAd evo:SNa;M bha;sma niru;hya ta;sminn enad uSNe; bha;smaMs tUSNI;M ni;nayed adbhi;r upani;nayaty adbhi;r enad Apnoty a;tha ya;d anya;d vinde;t te;na juhuyAd eta;d eva; ta;tra ka;rma ||

12.4.2.10
ta;d AhuH | ya;syAgnihotra;& srucy u;nnItam upa;riSTAd avava;rSet ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ta;d vidyAd upa;riSTAn mA zukra;m A;gann u;pa mA;M devA;H prA;bhUvaJ chre;yAn bhaviSyAmI;ti te;na kA;maM juhuyAd eta;d eva; ta;tra ka;rma ||


12.4.3.1
ta;d AhuH | ya;t pU;rvasyAm A;hutyA& hutA;yAm a;thAgni;r anuga;chet ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ya;M pra;tiveza& za;kalaM vinde;t ta;m abhya;syAbhi;juhuyAd dA;raudArAv agni;r i;ti va;dan dA;raudArau hy e:vA:gni;r ya;dy u asya hR;dayaM vy e:va; likhed dhi;raNyam abhi;juhuyAd agne;r vA; eta;d re;to ya;d dhi;raNyaM ya; u vai; putra;H sa; pitA; ya;H pitA; sa; putra;s ta;smAd dhi;raNyam abhi;juhuyAd eta;d eva; ta;tra ka;rma ||

12.4.3.2
ta;d AhuH | ya;syAhavanI;ya u;ddhRtaH purA:gnihotrA;d anuga;chet ki;M ta;tra ka;rma kA; prA;yazcittir i;ti gA;rhapatyAd evai:naM prA;Jcam uddhR;tyopasamAdhA;yAgnihotra;M juhuyAt sa; ya;dy a;pi zata;m eva; kRtva;H pu;naHpunar u;ddhRto 'nuga;ched gA;rhapatyAd evai:naM prA;Jcam uddhR;tyopasamAdhA;yAgnihotra;M juhuyAd eta;d eva; ta;tra ka;rma ||

12.4.3.3
ta;d AhuH | ya;sya gA;rhapatyo 'nuga;chet ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ta;M hai;ka u;lmukAd eva; ni;rmanthanti yato; vai; pu;ruSasyAntato; na;zyati ta;to vai; sa; ta;sya prA;yazcittim ichata i;ti va;dantas ta;d u ta;thA na; kuryAd u;lmuka& ha vai; vAdA;ya ca;reyur u;lmukasya vAvavra;zcam ittha;m eva; kuryAd u;lmukAd a;GgAram AdA;ya ta;m ara;Nyor abhivi;mathnIyAd u;pa ha ta;M kA;mam Apnoti ya; ulmukama;thya u;po ta;M yo: 'ra;Nyor eta;d eva; ta;tra ka;rma ||

12.4.3.4
ta;d AhuH | ya;syAgnA;v agni;m abhyuddha;reyuH ki;M ta;tra ka;rma kA; prA;yazcittir i;tIzvarau; vA; etau; sampadyA;zAntau ya;jamAnasya prajA;M ca pazU;Mz ca nirda;has ta;d abhi;mantrayeta sa;mita& sa;MkalpethA& sa;mpriyau rociSNU; sumanasya;mAnau i;Sam U;rjam abhi; saMva;sAnau ||
sa;M vAM ma;nA&si sa;M vratA sa;m u cittAny A;karam a;gne purISyAdhipA; bhava tva;M na i;Sam U;rjaM ya;jamAnAya dhehI;ti zA;ntim evA:bhyAm eta;d vadati ya;jamAnasya prajA;yai pazUnAm a;hi&sAyai ||

12.4.3.5
Cf. RV 1.12.6, see note above regarding pending correction of this link.
ya;dy u asya hR;dayaM vy e:va; likhe;t | agna;ye 'gnima;te 'STA;kapAlaM puroDA;zaM ni;rvapet ta;syAvR;t sapta;daza sAmidhenI;r a;nubrUyAd vA;rtraghnAv A;jyabhAgau virA;jau saMyAjye: a;thaite; yAjyAnuvAkye: agni;nAgni;H sa;midhyate kavi;r gRha;patir yu;vA havyavA;D juhvA:sya ity a;tha yAjyA: tva;& hy a:gne agni;nA vi;pro vi;preNa sa;nt satA; sa;khA sa;khyA samidhya;sa i;ti zA;ntim evA:bhyAm eta;d vadati ya;jamAnasya prajA;yati pazUnAm a;hi&sAyA eta;d eva; ta;tra ka;rma ||

12.4.3.6
ta;d AhuH | ya;syAhavanI;ye; 'nanugate gA;rhapatyo 'nuga;chet ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ta;& hai;ke ta;ta eva; prA;Jcam u;ddharanti prANA; vA; agna;yaH prANA;n evA:smA eta;d u;ddharAma i;ti va;dntas ta;d u ta;thA na; kuryAd yo; hainaM ta;tra brUyAt prA;co nvA; aya;M ya;jamAnasya prANA;n prA;rautsIn mariSya;ty aya;M ya;jamAna i;tIzvaro ha ta;thaiva; syAt ||

12.4.3.7
a;tha hai;ke pratya;Jcam A;haranti | prANodAnA;v imA;v i;ti va;dantas ta;d u ta;thA na; kuryAt svargya:M vA; eta;d ya;d agnihotra;M yo; hainaM ta;tra brUyAt pra;ti nvA; aya;& svargA;l lokA;d a;vArukSan nA:syeda;& svargya:m iva bhaviSyatI;tIzvaro; ha ta;thaiva; syAt ||

12.4.3.8
a;tha hai;ke 'nya;M gA;rhapatyaM manthanti | ta;d u ta;thA na; kuryAd yo; hainaM ta;tra brUyAd agne;r nvA; aya;m a;dhi dviSa;ntaM bhrA;tRvyam ajIjanata kSipre: 'sya dviSa;n bhrA;tRvyo janiSya;te priya;tama& rotsyatI;tIzvaro; ha ta;thaiva; syAt ||

12.4.3.9
a;tha hai;ke 'nugama;yyAnya;M manthanti | ta;syAzA;M ne:yAd a;pi ya;t pa;riziSTam a;bhUt ta;d ajIjasata nA:sya dAyAda;zcana pa;rizekSyata i;tIzvaro; ha ta;thaiva; syAt ||

12.4.3.10
ittha;m eva; kuryAt | ara;Nyor agnI; samArohyo;daGG udavasA;ya nirma;thya ju;hvad vaset ta;thA ha na; kA;M cana; paricakSA;M karo;ti navAvasAna; u asyAbhitorAtra;& huta;M bhavati ||


12.4.4.1
Cf. RV 6.16.3, and RV 10.2.3, see note above regarding pending correction of this second link.
a;tha prAta;r bha;smAny uddhR;tya | goma;yenAli;pyAra;Nyor evA:gnI; samAro;hya pratya;vasyati mathitvA; gA;rhapatyam uddhR;tyAhavanIyam AhR;tyAnvAhAryapa;canam agna;ye pathikR;te 'STA;kapAlaM puroDA;zaM ni;rvapet ta;syAvR;t tA; eva; sapta;daza sAmidhenI;r a;nubrUyAd vA;rtraghnAv A;jyabhAgau virA;jau saMyAjye: a;thaite; yAjyAnuvAkye: ve;tthA hi; vedho; a;dhvanaH patha;z ca devA;JjasA a;gne yajJe;Su sukratav i;ty a;tha yAjyA; devA;nAm a;pi pa;nthAm aganma ya;c chakna;vAma ta;d anupra;voDhum agni;r vidvA;nt sa; yajJA;t se;d u ho;tA so; adhvarAnt sa; RtU;n kalpayAtI;ty agni;r vai; pathikR;t pathA;m apinetA; sa; evai:naM yajJapatha;m a;pinayaty eta;d eva; ta;tra ka;rma ||

12.4.4.2
Cf. RV 6.6.3, and RV 5.8.8, see note above regarding pending correction of these links.
ta;d AhuH | ya;syAgna;yaH sa&sRjye;ran ki;M ta;tra ka;rma kA; prA;yazcittir i;ti sa; ya;di para;stAd da;hann abhIyA;t ta;d vidyAt para;stAn mA zukra;m A;gann u;pa mA;M devA;H prA;bhUvaJ chre;yAn bhaviSyAmI;ti ya;dy u asya hR;dayaM vy e:va; likhe;d agna;ye vi;vicaye 'STA;kapAlaM puroDA;zaM ni;rvapet ta;syAvR;t tA; eva; sapta;daza sAmidhenI;r a;nubrUyAd vA;rtraghnAv A;jyabhAgau virA;jau saMyAjye: a;thaite; yAjyAnuvAkye: vi; te vi;Svag vA;tAjUtAso agne bhA;mAsaH zuce zucayaz caranti tuvimrakSA;so divyA na;vagvA va;nAvananti dhRSatA; ruja;nta i;ty a;tha yAjyA: tvA;m agne mA;nuSIr IDate vi;zo hotrAvi;daM vi;vici& ratnadhA;tamam gu;hA sa;nta& subhaga vizva;darzataM tuviSvaNa;sa& suya;jaM ghRtazri;yam i;ty a;tho ha yo; dviSato; bhrA;tRvyAd vyAvi;vRtseta ta;tkAma eta;yA yajeta vi; haivA:smAd vartata eta;d eva; ta;tra ka;rma ||

12.4.4.3
Cf. RV 7.75.15, see note above regarding pending correction of this first link, and cf. RV 8.75.12
ya;d v aya;m ito; da;hann abhIyA;t | ta;d vidyAd abhi; dvi;SantaM bhrA;tRvyaM bhaviSyAmi zre;yAn bhaviSyAmI;ti ya;dy u asya hR;dayaM vy e:va; likhe;d agna;ye saMvargA;yASTA;kapAlaM puroDA;zaM ni;rvapet ta;syAvR;t tA; eva; sapta;daza sAmidhenI;r a;nubrUyAd vA;rtraghnAv A;jyabhAgau virA;jau saMyAjye: a;thaite; yAjyAnuvAkye: pa;rasyA a;dhi saMvato; 'varA2& abhyA;tara ya;trAha;m a;smi tA;2& avety a;tha yAjyA: mA; no asmi;n mahAdhane pa;rAvargbhArabhR;d yathA; sa; va;rga& sa;& rayi;M jayetya;tho ha yo; dviSto; bhrA;tRvyAt saMvi;vRkSeta ta;tkAma eta;yA yajeta sa;& haivA:smAd vRGkta eta;d eva; ta;tra ka;rma ||

12.4.4.4
Cf. RV 8.43.9
ta;d AhuH | ya;sya vaidyuto; da;het ki;M ta;tra ka;rma kA; prA;yazcittir i;ti ta;d vidyAd upa;riSTAn mA zukram A;gann u;pa mA;M devA;H prA;bhUvaJ chre;yAn bhaviSyAmI;ti ya;dy u asya hR;dayaM vy e:va; likhe;d agna;ye 'psumate 'STA;kapAlaM puroDA;zaM ni;rvapet ta;syAvR;t tA; eva; sapta;daza sAmidhenI;r a;nubrUyAd vA;rtraghnAv A;jyabhAgau virA;jau saMyAjye: a;thaite; yAjyAnuvAkye: apsv a:gne sa;dhiS Ta;va sau;SadhIr a;nurudhyase ga;rbhe sa;n jAyase pu;nar i;ty a;tha yAjyA: ga;rbhe asyo;SadhInAM ga;rbho va;naspa;tInAm ga;rbhA vi;zvasya bhUtasyA;gne ga;rbho apA;m asI;ti zA;ntim evA:bhyAm eta;d vadati ya;jamAnasya prajA;yai pazUnAm a;hi&sAyA eta;d eva; ta;tra ka;rma ||

12.4.4.5
Cf. RV 8.44.21
ta;dAhuH | ya;syAgna;yo 'medhyai;ragni;bhiH sa&sRjye;ranki;M ta;tra ka;rma kA; prA;yazcittiri;tyagna;ye zu;caye 'STA;kapAlaM puroDA;zaM ni;rvapetta;syAvRttA; eva; sapta;daza sAmidhenI;r a;nubrUyAd vA;rtraghnAv A;jyabhAgau virA;jau saMyAjye: a;thaite; yAjyAnuvAkye: agni;H zu;civratatamaH zu;cirvi;praH zu;ciH kavi;H{FN Weber: kav\uddd{i}H. kAzI: . Kalyan-Bombay: .} zu;cI rocata A;huta i;tya;tha yAjyo;dagne zu;cayasta;va zukrA bhrA;janta Irate ta;va jyo;tI&Syarca;ya i;ti zA;ntim evA:bhyAm eta;d vadati ya;jamAnasya prajA;yai pazUnAm a;hi&sAyA eta;d eva; ta;tra ka;rma ||

12.4.4.6
ta;d AhuH | ya;syAhavanI;yam a;nuddhRtam Adityo: 'bhyastamiyA;t ki;M ta;tra ka;rma kA; prA;yazcittir i;ty ete; vai; razma;yo vi;zve devA;s te: 'smAd apapra;yanti ta;d asmai vyR:dhyate ya;smAd devA; apapraya;nti tA;m a;nu vyR:ddhiM ya;z ca ve;da ya;z ca na; tA; ubhA;v Ahatur a;nuddhRtam asyAbhya;stamagAd i;ti ta;trettha;M kuryAd dha;rita& hi;raNyaM darbhe; praba;dhya pazcAd dha;rtavai; brUyAt ta;d eta;sya rUpa;M kriyate ya; eSa; ta;paty a;har vA; eta;d a;hno rUpa;M kriyate pavi;traM darbhA;H pava;yaty evai:naM ta;d a;thedhma;m AdI;pya prA;Jca& ha;rtavai; brUyAd brAhmaNa; ArSeya; u;ddhared brAhmaNo; vA; ArSeyaH sa;rvA deva;tAH sa;rvAbhir evai:naM ta;d deva;tAbhiH sa;mardhayati ta;m upasamAdhA;ya pratipare;tya gA;rhapatya A;jyam adhizri;tyodvA;syotpU;yAve;kSya caturgRhItam A;jyaM gRhItvA; sami;dham upasaMgR;hya prA;G udA;dravaty a;thAhavanI;ye sami;dham abhyAdhA;ya da;kSiNaM jAnv A;cya juhoti vi;zvebhyo deve;bhyaH svA;he;ti sa; ya;thA brAhmaNa;m AvasathavAsi;naM kruddha;M ya;ntam ukSaveha;topamantra;yetaiva;m evai:ta;d vi;zvAn devA;n u;pamantrayate jAna;nti hainam u;pa hainam A;vartanta eta;d eva; tatra; ka;rma ||

12.4.4.7
ta;d AhuH | ya;syAhavanI;yam a;nuddhRtam Adityo: 'bhyudiyAt ki;M ta;tra ka;rma kA; prA;yazcittir i;ty ete; vai; razma;yo vi;zve devA;s te: 'smAd USivA;&so 'papra;yanti ta;d asmai vyR:dhyate ya;smAd devA; apapraya;nti tA;m a;nu vyR:ddhiM ya;z ca ve;da ya;z ca na; tA; ubhA;v Ahatur a;nuddhRtam asyAbhyu;dagAd i;ti ta;tretthaM kuryAd rajata;& hi;raNyaM darbhe; praba;dhya pura;stAd dha;rtavai; brUyAt ta;c candra;maso rUpa;M kriyate rA;trir vai; candra;mAs ta;d rA;tre rUpa;M kriyate pavi;traM darbhA;H pava;yaty evai:naM ta;d a;thedhma;m AdI;pyAnva;Jca& ha;rtavai; brUyAd brAhmaNa; ArSeya; u;ddharet brAhmaNo; vA; ArSeya;H sa;rvA deva;tAH sa;rvAbhir evai:naM ta;d deva;tAbhiH sa;mardhayati ta;m upasamAdhA;ya pratipare;tya gA;rhapatya A;jyam adhizri;tyodvA;syotpU;yAve;kSya yathAgRhItam A;jyaM gRhItvA; sami;dham upasaMgR;hya prA;G udA;dravaty a;thAhavanI;ye sami;dham abhyAdhA;ya da;kSiNaM jAnv A;cya juhoti vi;zvebhyo deve;bhyaH svA;he;ti so: 'sA;v eva; ba;ndhur na; ha vai; ta;tra kA; canA;rtir na; ri;STir bhavati ya;traiSA; prA;yazcittiH kriya;ta eta;d eva; ta;tra karma; ||


12.5.1.1
ya;d AhuH | ya;d eSa; dIrghasattry a:gnihotra;M ju;hvat prava;san mriye;ta juhuyu;r asmA3i nA;3 i;ti ta;d dhai;ke hota;vyaM manyanta A;gantor i;ti ta;d u ta;thA na; kuryAd a;tasthAno vA; eSa; ta;smai ya;d ena& zavadhyA;yA iva juhuyu;r yajJA;ya vA; eSa; A;hutibhyas tasthAna;H sa; hainam a;mRSyamANas tRpra;& sacate ||

12.5.1.2
a;tha hai;ka AhuH | eva;m evA:nvA;hitA ahUya;mAnAH zayIranni;ti ta;du ta;thA na; kuryAda;tasthAnaH sa; hainama;mRSyamANastRpra;& sacate ||

12.5.1.3
a;tha hai;ke 'ra;NyoH | agnI; samAro;hya ni;dadhati ta;m A;hRte ni;rmanthanti ta;d u ta;thA na; kuryAd a;tasthAno vA; eSa; ta;smai ya;d ena& zavadhyA;yA iva nirma;ntheyur yajJA;ya vA; eSa; A;hutibhyas tasthAna;H sa; hainam a;mRSyamANas tRpra;& sacate ||

12.5.1.4
ittha;m eva; kuryAt | nivA;nyavatsAm e;STavai; brUyAt ta;syai pa;yasA juhuyAd A;rtaM vA; eta;t pa;yo ya;n nivA;nyavatsAyA A;rtam eta;d agnihotra;M ya;n mRta;sya ta;d A;rtenaiva; ta;d A;rtaM niSkR;tya zre;yAn bhavati ||

12.5.1.5
ta;d a;py upamA:sti | ya;d dvau; ra;thau mRditau; samAga;chetA& syA;d evA:nyatara;H sya;dAye;ti ||

12.5.1.6
ta;sya vA; eta;syAgnihotra;syopacAra;H | prAcInAvItI; dohayati yajJopavItI; vai; deve;bhyo dohayaty a;thaiva;M pitqNA;m ||

12.5.1.7
nA;GgAreSv a;dhizrayati | ya;d dhA;GgAreSv adhizra;yed devatrA; kuryAd gA;rhapatyAd uSNa;M bha;sma dakSiNA; niru;hya ta;sminn enad a;dhizrayati pitRdeva;tyam evai:nat ta;t karoti ||

12.5.1.8
nA;vajyotayati nA:pa;H pratyA;nayati | ya;d dhAvajyota;yed ya;d apa;H pratyAna;yed devatrA; kuryAn na; tri;H pratiSThA;pa& harati ya;t tri;H pratiSThA;pa& ha;red devatrA; kuryAt sakR;d eva; nika;rSan harati pitRde;vatyam evai:nat ta;t karoti ||

12.5.1.9
no;nneSyAmI;ty Aha | na; catu;r u;nnayati ya;d dho;nneSyAmI;ti brUyA;d ya;c catu;r unna;yed devatrA; kuryAt sakR;d eva; tUSNI;M nya:k pa;ryasyati pitRdeva;tyam evai:nat ta;t karoti ||

12.5.1.10
no:pa;riSTAt sami;dham abhya;sya harati | ya;d dhopa;riSTAt sami;dham abhya;sya ha;red devatrA; kuryAd adha;stAd upA;sya harati pitRdeva;tyam evai:nat ta;t karoti ||

12.5.1.11
no;ttareNa gA;rhapatyam eti | ya;d dho;ttareNa gA;rhapatyam iyA;d devatrA; kuryAd da;kSiNena gA;rhapatyam eti ptRdeva;tyam evai:nat ta;t karoti ||

12.5.1.12
a;tha yA;ny amU;ny udIcI;nAgrANi tR;NAni bha;vanti | dakSiNA;grANi tA;ni karoti pitRdeva;tyam evai:nat ta;t karoty a;thAhavanI;ye sami;dham abhyAdhA;ya savya;M jA;nv A;cya sakR;d eva; tUSNI;M nya:k pa;ryasyati pitRdeva;tyam evai:nat ta;t karoti no;diGgayati no;pamRSte na; prA;znAti no;dukSati ptRdeva;tyam evai:nat ta;t karoti ||

12.5.1.13
ta;d AhuH | ya;d eSa; dIrghasattry a:gnihotra;M ju;hvat prava;san mriye;ta katha;m enam agni;bhiH kuryur i;ti ta;& hai;ke dagdhvA;haranti ta;m A;hRtam agni;bhiH sa;MghrApayanti ta;d u ta;thA na; kuryAd ya;thAnya;syAM yo;nau re;taH sikta;M ta;d anya;sya praji;janayiSet tAdR;k ta;d a;sthIny etA;ny AhR;tya kRSNAjine; nyu;pya puruSavidhi; vidhA;yo;rNAbhiH prachA;dyA;jyenAbhighA;rya ta;m agni;bhiH samu;poSet ta;d ena& svA;d yo;neH pra;janayatI;ti ||

12.5.1.14
ta;& hai;ke grAmAgni;nA dahanti | ta;d u ta;thA na; kuryAd eSa; vai; vizvA;t kravyA;d agni;H sa; hainam Izvara;H sa;putra& sa;pazu& sa;mattoH ||

12.5.1.15
a;tha hai;ke prada;vyena dahanti | ta;d u ta;thA na; kuryAd eSa; vA; a;zAnto 'gni;H sa; hainam Izvara;H sa;putra& sa;pazuM pra;dagdhoH ||

12.5.1.16
a;tha hai;ka ulmukye:na dahanti | ta;d u ta;thA na; kuryAd eSa; vai; rudri;yo 'gni;H sa; hainam Izvara;H sa;putra& sa;pazum abhi;mantoH ||

12.5.1.17
a;tha hai;ke; 'ntareNAgnI;Mz ci;tiM citvA; | ta;m agni;bhiH samu;poSanty eta;d vai; ya;jamAnasyAya;tanaM ya;d a;ntareNAgnI;n i;ti ta;d u ta;thA na; kuryAd yo; hainaM ta;tra brUyAn ma;dhye nvA; aya;M grA;masyAza;sanam ajIjanata kSipre: 'syAza;sanaM janiSya;te priya;tama& rotsyatI;tIzvaro; ha ta;thaiva; syAt ||


12.5.2.1
a;tha ha smAha nA;ko mau;dgalyaH | mariSya;ntaM ce;d ya;jamAnaM ma;nyeta ya;traivA:smA Aza;sanaM joSita;& syA;t ta;d ara;Nyor agnI; samAro;hya nirma;thya ju;hvad vaset sa; yadA:smA;l lokA;d ya;jamAnaH preyA;t ||

12.5.2.2
a;thainam a;ntareNAgnIMz ci;tiM citvA; | ta;m {F agni;bhiH}{W agnibhiH} samu;poSed i;ti ta;d u ta;thA na; kuryAd a;tasthAno vA; eSa; ta;smai ya;d ena& zavadahyA;yA iva juhuyur yajJA;ya vA; eSa; A;hutibhyas tasthAna;H sa; hainam a;mRSyamANas tRpra;& sacate ||

12.5.2.3
ittha;m eva; kuryAt | tisra; eva; sthAlI;r e;STavai; brUyAt tA;su goma;yAni ca zumbalAni vAvadhA;ya nA;nA tri;Sv agni;Su pra;vRJjyAt te; ye; ta;taH saMtApA;d agna;yo jA;yeraMs tai;r enaM daheyus ta;thA;ha tai;r eva; dagdho; bha;vati no: pratya;kSam iva ||

12.5.2.4
ta;smAd a;py eta;d R;SiNAbhya;nUktam | yo; agni;r agne;r a;dhy a;jAyata zokAt pRthivyA; uta; vA diva;s pa;ri ye;na prajA; vizva;karmA jajA;na ta;m agne he;DaH pa;ri te vRNaktv i;ti ya;tha;rk ta;thA brA;hmaNam ||

12.5.2.5
a;thainaM vipurISa;M kRtvA; | asyAM pu;rISaM pra;tiSThApayati pu;rISaM vA; iya;M ta;t pu;rISa evai:ta;t pu;rISaM dadhAti yA; ha vA; asyaiSA; vRkalA; sa;purISA ta;syai ha vi;dagdhAyai sRgAla;H sa;mbhavati ne;t sRgAla;H sambha;vad i;ti ta;d u ta;thA na; kuryAt kSo;dhukA hAsya prajA; bhavati ta;m antarata;H prakSAlayA;jyenA;nvanakti me;dhyam {F evai:nat}{W evainat} ta;t karoti ||

12.5.2.6
a;thAsya sapta;su prANAyatane;Su | sapta; hiraNyazakalA;n pra;tyasyati jyo;tir vA; amR;ta& hi;raNyaM jyo;tir evA:smiMs ta;d amR;taM dadhAti ||

12.5.2.7
a;thainam a;ntareNAgnI;Mz ci;tiM citvA; | kRSNAjina;m u;ttaraloma prAcI;nagrIvaM prastI;rya ta;sminn enam uttAna;M nipA;dya juhU;M ghRte;na pUrNA;M dakSiNe; pANA;v A;dadhAti savya; upabhR;tam u;rasi dhruvA;M mu;khe 'gnihotraha;vaNIM nA;sikayoH sruvau; ka;rNayoH prAzitraha;raNe zIrSa;Mzcamasa;M praNItAprANa;yanaM pArzva;yoH zU;rpe uda;re pAtrI;& samavattadhA;nIM pRSadAjya;vatI& ziznasyA;nte za;myAmANDa;yora;nte vRSAravA;vanva;gulU;khalaM ca mu;salaM cA;ntareNorU; anyA;ni yajJapAtrA;Ni dakSiNe; pANau; sphya;m ||

12.5.2.8
sa; eSa; yajJAyudhI; ya;jamAnaH | ya;thA bi;bhyadAmoSa;matIyA;d eva;m eva; yo: 'sya svarge; loko; bha;vati ta;m abhya;tyeti ta;m ete; saMtApyA; agna;yo ya;thA putrA;H pita;raM proSu;Sam A;gata& ziva;m upaspRza;nty eva;& ziva;& haivai:ta;m u;paspRzanti pra; haivai:naM kalpayanti ||

12.5.2.9
ta;M ya;di gA;rhapatyaH pU;rvaH prApnuyA;t | ta;d vidyAt pratiSTha; enam agniH pU;rvaH prA;pat pra;tiSThAsyati pra;ty eva; te: 'smi;M loke; sthAsyanti ye: 'smAt pratya;Jca i;ti ||

12.5.2.10
a;tha ya;dy AhavanI;yaH | ta;d vidyAn mukhya; enam agni;H pU;rvaH prA;pan mukhato; lokA;n ajaiSIn mu;kham eva; te: 'smi;M loke; bhaviSyanti ye; 'smAt pratya;Jca i;ti ||

12.5.2.11
a;tha ya;dy anvAhAryapa;canaH | ta;d vidyAd annAda; enam agni;H pU;rvaH prA;pad a;nnam atsyaty a;nnam eva; te: 'smi;M loke: 'tsyanti ye: 'smAt pratya;Jca i;ti ||

12.5.2.12
a;tha ya;di sa;rve sakR;t | ta;d vidyAt kalyA;NaM loka;m ajaiSId i;ty etA;ny asmin vijJA;nAni ||

12.5.2.13
tA;M vA; etA;m | yajamAnAtmAhuti;m antato; juhoti sa; yo: 'sya svarge; loko; jito; bha;vati ta;ta Ahutima;yo 'mR;taH sa;mbhavati ||

12.5.2.14
a;tha yA;ny azmama;yAni ca mRnma;yAni ca bha;vanti | tA;ni brAhmaNA;ya dadyAc chavodvaha;m u ha ta;M manyante ya;s tA;ni pratigRhNA;ty apa; evai:nAny abhya;vahareyur A;po vA; asya; sa;rvasya pratiSThA; ta;d enam apsv e:va; pra;tiSThApayati ||

12.5.2.15
a;thaitA;m A;hutiM juhoti | putro; vA bhrA;tA vA yo; vAnyo; brAhmaNa;H syA;d asmA;t tva;m a;dhi jAto: 'si tva;d aya;M jAyatAM pu;naH asau; svargA;ya lokA;ya svA;he;ty anapekSa;m e;tyApa; u;paspRzanti ||


12.6.1.1
so;mo vai; rA;jA yajJa;H prajA;patiH | ta;syaitA;s tanvo: yA; etA; deva;tA yA; etA; A;hutIr juho;ti ||

12.6.1.2
sa; ya;d yajJa;syArche;t | yA;M ta;t pra;ti deva;tAM ma;nyeta tA;m anusamI;kSya juhuyAd ya;di dIkSopasatsv AhavanI;ye ya;di pra;suta A;gnIdhre vi; vA; eta;d yajJa;sya pa;rva sra&sate ya;d dhva;lati sA; yai:va ta;rhi ta;tra deva;tA bha;vati ta;yaivai:ta;d deva;tayA yajJa;M bhiSajya;ti ta;yA devata;yA yajJa;M pratisa;MdadhAti ||

12.6.1.3
sa; ya;dy enaM ma;nasAbhi;dhyAtaH | yajJo; no:pana;met parameSThi;ne svA;he;ti juhuyAt parameSThI; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.4
a;tha ya;dy enaM vAcA:bhivyA;hRtaH | yajJo; no:pana;met prajA;pataye svA;he;ti juhuyAt prajA;patir hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.5
a;tha ya;sya rA;jAnam a;chetvA; | nA:ha;ranta eyur a;ndhase svA;he;ti juhuyAd a;ndho hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.6
a;tha ya;di sAta;H | ki;Mcid Apa;dyeta savitre; svA;he;ti juhuyAt savitA; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.7
a;tha ya;di dIkSA;su | ki;Mcid Apa;dyeta vizva;karmaNe svA;he;ti juhuyAd vizva;karmA hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.8
a;tha ya;di somakra;yaNyAm | ki;Mcid Apa;dyeta pUSNe; svA;he;ti juhuyAt pUSA; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.9
a;tha ya;di krayA;yopo;tthitaH | ki;Mcid Apa;dyete;ndrAya ca maru;dbhyaz ca svA;he;ti juhuyAd i;ndraz ca hi; sa; ta;rhi maru;taz ca bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.10
a;tha ya;di paNya;mAnaH | ki;Mcid Apa;dyetA;surAya svA;he;ti juhuyAd a;suro hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.11
a;tha ya;di kIrta;H | ki;Mcid Apa;dyeta mitrA;ya svA;he;ti juhuyAn mitro; hi; sa; tarhi; bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.12
a;tha ya;dy UrAvA;sannaH | ki;Mcid A;padyeta vi;SNave zipiviSTA;ya svA;he;ti juhuyAd vi;SNurhi; sa; ta;rhi zipivi;STo bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.13
a;tha ya;di paryuhya;mANaH | ki;Mcid Apadyeta vi;SNave nara;MdhiSAya svA;he;ti juhuyAd vi;SNur hi; sa; ta;rhi nara;MdhiSo bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.14
a;tha ya;dy A;gataH | ki;Mcid Apa;dyeta so;mAya svA;he;ti juhuyAt so;mo hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.15
a;tha ya;dy AsandyA;m A;sannaH | ki;Mcid Apa;dyeta va;ruNAya svA;he;ti juhuyAd va;ruNo hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.16
a;tha ya;dy A;gnIdhragataH | ki;Mcid Apa;dyetAgna;ye svA;he;ti juhuyAd agni;r hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.17
a;tha ya;di havirdhA;nagataH | ki;Mcid Apa;dyete;ndrAya svA;he;ti juhuyAd i;ndro hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.18
a;tha ya;dy upAvahriya;mANaH | ki;Mcid Apa;dyetA;tharvaNe svA;he;ti juhuyAd a;tharvA hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.19
a;tha ya;dy a&zu;Su nyu:ptaH | ki;Mcid Apa;dyeta vi;zvebhyo deve;bhyaH svA;he;ti juhuyAd vi;zve hi; sa; ta;rhi devA; bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.20
a;tha ya;dy ApyAyya;mAnaH | ki;Mcid Apa;dyeta vi;SNava AprItapA;ya svA;he;ti juhuyAd viSNur hi; sa; ta;rhy AprItapA bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.21
a;tha ya;dy abhiSUya;mANaH | ki;Mcid Apa;dyeta yamA;ya svA;he;ti juhuyAd yamo; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.22
a;tha ya;di sambhriya;mANaH | ki;Mcid Apa;dyeta vi;SNave svA;he;ti juhuyAd vi;SNur hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.23
a;tha ya;di pUya;mAnaH | ki;Mcid Apa;dyeta vAya;ve svA;he;ti juhuyAd vAyu;r hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.24
a;tha ya;di pUta;H | ki;Mcid Apa;dyeta zukrA;ya svA;he;ti juhuyAchukro; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.25
a;tha ya;di kSIrazrI;H | ki;Mcid Apa;dyeta zukrA;ya svA;he;ti juhuyAchukro; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.26
a;tha ya;di saktuzrI;H | ki;Mcid Apa;dyeta manthi;ne svA;he;ti jhuyAn manthI; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.27
a;tha ya;di camaseSU;nnItaH | ki;Mcid Apa;dyeta vi;zvebhyo deve;bhyaH svA;he;ti juhyAd vi;zve hi; sa; ta;rhi devA; bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.28
a;tha ya;di ho;mAyo;dyataH | ki;Mcid ApadyetA;save svA;he;ti juhuyAd a;sur hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.29
a;tha ya;di hUya;mAnaH | ki;Mcid Apa;dyeta rudrA;ya svA;he;ti juhyAd rudro; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.30
a;tha ya;dy abhyA;vRttaH | ki;Mcid Apa;dyeta vA;tAya svA;he;ti juhuyAd vA;to hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.31
a;tha ya;di pra;tikhyAtaH | ki;Mcid Apa;dyeta nRca;kSase svA;he;ti juhuyAn nRca;kSA hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.32
a;tha ya;di bhakSya;mANaH | ki;Mcid Apadyeta bhakSA;ya svA;he;ti juhuyAd bhakSo; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.33
a;tha ya;di nArAza&se;Su sanna;H | ki;Mcid Apa;dyeta pitR;bhyo nArAza&se;bhyaH svA;he;ti juhuyAt pita;ro hi; sa; ta;rhi nArAza&sA; bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.34
a;tha ya;dy avabhRthAyo;dyataH | ki;Mcid Apa;dyeta si;ndhave svA;he;ti juhuyAt si;ndhur hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.35
a;tha ya;dy abhyavahriya;mANaH | ki;Mcid Apa;dyeta samudrA;ya svA;he;ti juhuyAt samudro; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; u;painaM yajJo; namati ||

12.6.1.36
a;tha ya;di pra;plutaH | ki;Mcid Apa;dyeta salilA;ya svA;he;ti juhuyAt salilo; hi; sa; ta;rhi bha;vaty a;pa pApmA;na& hata; upainaM yajJo; namati ||

12.6.1.37
tA; vA; etA;H | ca;tustri&zatam AjyAhutI;r juhoti tra;yastri&zad vai; devA;H prajA;patiz catustri&za; eta;d u sa;rvair devai;r yajJa;M bhiSajya;ti sa;rvair devai;r yajJa;M pratisa;MdadhAti ||

12.6.1.38
tA; brahmai:va; juhuyAt | nA;brahmA brahmA; vai; yajJa;sya dakSiNata; Aste brahmA; yajJa;M dakSiNato; gopAyati ya;di tu; brahmA; na; vidyA;d a;pi ya; eva; ka;z ca vidyA;t sa; juhuyAd brahmA;NaM tvA:ma;ntrya brahmaNA;tisRSTas tA;sAM vA; etA;sAM vyA;hRtInAM bandhu;tA va;siSTho ha virA;jaM vidA;M cakAra tA;& he;ndro 'bhi;dadhyau ||

12.6.1.39
sa; hovAca | R;Se virA;ja& ha vai; vettha tA;M me brUhI;ti sa; hovAca ki;M ma;ma ta;taH syAd i;ti sa;rvasya ca te yajJa;sya prA;yazcittiM brUyA;& rUpa;M ca tvA darzayeye;ti sa; hovAca ya;n nu; me sarva;sya yajJa;sya prA;yazcittiM brUyAH ki;m u sa; syAd ya;M tva;& rUpa;M darza;yethA i;ti jIvasvarga; evA:smA;l lokA;t pre;yAd i;ti ||

12.6.1.40
ta;to haitA;m R;Sir i;ndrAya virA;jam uvAca | iya;M vai; virA;D i;ti ta;smAd yo: 'syai bhU;yiSThaM la;bhate sa; eva; zre;STho bhavati ||

12.6.1.41
a;tha haitAm i;ndra R;Saye | prA;yazcittim uvAcAgnihotrAd a;gra A; mahata; ukthA;t tA; ha smaitA;H purA; vyA;hRtIr va;siSThA eva; vidus ta;smAd dha sma purA; vAsiSTha; eva; brahmA; bhavati ya;tas tv e:nA a;py eta;rhi ya; eva; ka;z cAdhIte tato; 'py eta;rhi ya; eva; ka;z ca brahmA; bhavati sa; ha vai; brahmA; bha;vitum arhati sa; vA; bra;hmann i;ty AmantritaH pra;tizRNuyAd ya; eva;m etA; vyA;hRtIr ve;da ||


12.7.1.1
vizva;rUpaM vai; tvASTra;m i;ndro 'han | ta;M tva;STA hata;putro 'bhya:carat so: 'bhicaraNI;yam a;pendra& so;mam A;harat ta;sye;ndro yajJavezasa;M kRtvA; prAsa;hA so;mam apibat sa; vi;SvaG vyA:rchat ta;syendriya;M vIrya:m a;GgAdaGgAd asravat ||

12.7.1.2
ta;syA;kSibhyAm eva; te;jo 'sravat | so: 'ja;H pazu;r abhavad dhUmro; 'tha ya;t pa;kSmabhyas te; godhU;mA ya;d a;zrubhyas ta;t ku;valam ||

12.7.1.3
nA;sikAbhyAm evA:sya vIrya:m asravat | so; 'viH pazu;r abhavan meSo; 'tha ya;c chaleSma;Nas tA; upavA;kA ya;t snIhA; ta;d ba;daraM ||

12.7.1.4
mu;khAd evA:sya balam asravat | sa; gau;H pazu;r abhavad RSabho; 'tha ye; phe;nAs te; ya;vA ya;t sne;has ta;t karka;ndhu ||

12.7.1.5
zro;trAd evA:sya ya;zo 'sravat | ta;d e;kazapham abhavad a;zvo 'zvataro; gardabha;H ||

12.7.1.6
sta;nAbhyAm evA:sya zukra;m asravat | ta;t pa;yo 'bhavat pazunA;M jyo;tir u;rasa evA:sya hR;dayAt tvi;Sir asravat sa; zyeno: 'pASThihA:bhavad va;yasA& rA;jA ||

12.7.1.7
nA;bhyA evA:sya zUSo: 'sravat | ta;t so;sam abhavan nA;yo na; hi;raNya& re;tasa evA:sya rUpa;m asravat ta;t suva;rNa& hi;raNyam abhavac chiznA;d evA:sya ra;so 'sravat sA; parisru;d abhavat sphigI;bhyAm evA:sya bhA;mo 'sravat sA; su;rAbhavad a;nnasya ra;saH ||

12.7.1.8
mU;trAd evA:syau;jo 'sravat | sa; vR;ko 'bhavad AraNyA;NAM pazUnA;M jUti;r U;vadhyAd evA:sya manyu;r asravat sa; vyA;ghro 'bhavad AraNyA;NAM pazUnA;& rA;jA lo;hitAd evA:sya sa;ho 'sravat sa; si;&ho 'bhavad AraNyA;nAM pazUnA;m Iza;H ||

12.7.1.9
lo;mabhya evA:sya citta;m asravat | te; zyAmA;kA abhavaMs tvaca; evA:syA;pacitir asravat so: 'zvattho; va;naspa;tir abhavan mA&se;bhya evA:syo;rg asravat sa; udumba;ro 'bhavad a;sthibhya evA:sya svadhA:sravat sa; nyagro;dho 'bhavan majja;bhya evA:sya bhakSa;H somapItho: 'sravat te; vrIha;yo 'bhavann eva;m asyendriyA;Ni vIryA:Ni vyu;dakrAman ||

12.7.1.10
a;tha ha vai; ta;rhi | na;mucinaivA:sure;Na saha; cacAra sa; aikSata na;mucir apunarvA; aya;m abhUd dha;ntAsyendriya;M vIrya:& somapItha;m annA;dya& ha;rANI;ti ta;syaita;yaiva; su;rayendriya;M vIrya:& somapItha;m annA;dyam aharat sa; ha nya:rNaH zizye ta;M devA; upasa;Mjagmire zreSTho; vai; no 'ya;m abhUt ta;m ima;M pApmA:vidad dha;ntema;M bhiSajyAme;ti ||

12.7.1.11
te: 'zvi;nAv abruvan | yuva;M vai; brahmA;Nau bhiSa;jau stho yuva;m ima;M bhiSajyatam i;ti tA;v abrUtAm a;stu nau bhAga; i;ti te: 'bruvan ya; eSo: 'ja;H sa; vAM bhAga; i;ti ta;the;ti ta;smAd Azvino; dhUmro; bhavati ||

12.7.1.12
te; sa;rasvatIm abruvan | tva;M vai; bhai;Sjyam asi tva;m ima;M bhiSajye;ti sA:bravId a;stu me bhAga; i;ti te: 'bruvan ya; eSo; 'viH sa; te bhAga; i;ti ta;the;ti ta;smAt sArasvato; meSo; bhavati ||

12.7.1.13
a;thAbruvan | etA;v advA; asmi;nn eta;rhi yA;vad aya;m RSabho: 'syai:vA:yam astv i;ti ta;the;ti ta;smAd aindra; RSabho; bhavati ||

12.7.1.14
tA;v azvi;nau ca sa;rasvatI ca | indriya;M vIrya:M na;mucer AhR;tya ta;d asmin pu;nar adadhus ta;M pApmano: 'trAyanta sutrAtaM batainaM pApma;no 'trAsmahI;ti ta;d vA;va; sautrAmaNy a:bhavat ta;t sautrAmaNyai; sautrAmaNItva;M trA;yate mRtyo;r AtmA;nam a;pa pApmA;na& hate ya; eva;m eta;t sautrAmaNyai; sautrAmaNItva;M ve;da tra;yastri&zad da;kSiNA bhavanti tra;yastri&zad dhi; ta;M deva;tA a;bhiSajyaMs ta;smAd Ahur bheSaja;M da;kSiNA i;ti ||


12.7.2.1
a;pa vA; eta;smAt | te;ja indriya;M vIrya:M krAmati ya;& so;mo 'tipa;vata Urdhva;M cA;vAJcaM vA ||

12.7.2.2
ta;d AhuH | a;nnaM vA; eta;d brAhmaNa;sya ya;t so;mo na; vai; so;mena brAhmaNa;H somavAmI; sa; yo; vA; a;laM bhU;tyai sa;n bhU;tiM na; prApno;ti yo; vA;laM pazu;bhyaH sa;n pazU;n na; vinda;te sa; somavAmI; paza;vo hi; so;ma i;ti ||

12.7.2.3
sa; eta;m Azvina;M dhumra;m A;labheta | sArasvata;M meSa;m aindra;m RSabha;m azvi;nau vai; devA;nAM bhiSajau; tA;bhyAm evai:naM bhiSajyati sa;rasvatI bheSaja;M ta;yaivA:smai bheSaja;M karotI;ndra indriya;M vIrya:M te;naivA:sminn indriya;M vIrya:M dadhAti ||

12.7.2.4
ca;kSur vA; azivi;nau te;jaH | ya;d Azvino bha;vati ca;kSur evA:smiMs ta;t te;jo dadhAty a;tho zro;tra& samAna;& hi; ca;kSuz ca zro;traM ca ||

12.7.2.5
prANa;H sa;rasvatI vIrya:m | ya;t sArasvato; bha;vati prANa;m evA:smiMs ta;d vIrya:M dadhAty a;tho apAna;& samAna;& hi; prANa;z cApAna;z ca ||

12.7.2.6
vA;g i;ndro ba;lam | ya;d aindro; bha;vati vA;cam evA:smiMs ta;d ba;laM dadhAty a;tho ma;naH samAna;& hi; vA;k ca ma;naz ca ||

12.7.2.7
AzivinI;r ajA;H | sArasvatI;r a;vIr aindrI;r gA;va i;ty Ahur ya;d ete; paza;va Alabhya;nta etA;bhir eva; deva;tAbhir etA;ny apazU;n a;varunddhe ||

12.7.2.8
va;DabA;nuzizur bhavati | ya;za evai;kazapham a;varunddha AraNyA;nAM pazUnA;M lo;mAni bhavanty AraNyA;nAM pazUnA;m a;varuddhyai vRkalomA;ni bhavaty o;ja eva; jUti;m AraNyA;NAM pazUnA;m a;varunddhe vyAghralomA;ni bhavanti manyu;m eva; rAjya;m AraNyA;nAM pazUnA;m a;varunddhe si&halomA;ni bhavanti sa;ha eve:zA;m AraNyA;nAM pazUnA;m a;varunddhe ||

12.7.2.9
vrIhiya;yaz ca zyAmA;kAz ca bha;vanti | godhU;mAz ca ku;valAni copavA;kAz ca ba;darANi ca ya;vAz ca karka;ndhUni za;SpANi ca to;kmAni cobha;yam eva; grAmya;M cA;nnam AraNya;M cA;varunddhe; 'tho ubha;yenaivA;nnena yathArUpa;m indriya;M vIrya:m Atma;n dhatte ||

12.7.2.10
sI;sena za;SpANi krINAti | U;rNAbhis to;kmAni sU;trair vrIhI;n ubha;yor vA; eta;d rUpa;m a;yasaz ca hi;raNyasya ca ya;t sI;sam ubha;ya& sautrAmaNI;STiz ca pazubandha;z cobha;yasyA;varuddhyai ||

12.7.2.11
UrNAsUtre;Na krINAti | ta;d vA; eta;t strINA;M ka;rma ya;d UrNAsUtra;M ka;rma vA; indriya;M vIrya:M ta;d eta;d u;tsanna& strI;Su ta;d ya;d eve:ndriya;M vIrya:m u;tsanna& strI;Su ta;d evA;varunddhe ||

12.7.2.12
ta;d dhaita;d anye: 'dhvarya;vaH | sI;sena klIbA;c cha;SpANi krINanti ta;t ta;d i;ti na; vA; eSa; strI; na; pu;mAn ya;t klIbo; ne;STir na; pazubandha;H sautrAmaNI;ti va;dantas ta;d u ta;thA na; kuryAd ubha;yaM vai; sautrAmaNI;STiz ca pazubandha;z ca vyR:ddham u vA; eta;n manuSye:Su ya;t klIbo; yajJamukha; eva; te; yajJa;sya vyR:ddhiM dadhati ye; ta;thA kurva;nti somavikrayi;Na eva; krINIyAt so;mo vai; sautrAmaNI; yajJamukha; eva; ta;t somarUpa;M karoti yajJa;sya sa;mRddhyai ||

12.7.2.13
zatA;tRNNA kumbhI; bhavati | bahudhe:va hi; sa; vya;sravad a;tho zato;nmAno vai; yajJo; yajJa;m evA;varunddhe sa;taM bhavati sa;devA;varunddhe ca;pyaM bhavaty annA;dyasyaivA;varuddhyai pavitra;M bhavati puna;nti hy e:naM vA;lo bhavati pApmano; vyA;vRttyai suva;rNa& hi;raNyaM bhavati rUpasyaivA;ruddhyai zata;mAnaM bhavati zatA;yur vai; pu;ruSaH zate;ndriya A;yur eve:ndriya;M vIrya:m Atma;n dhatte ||

12.7.2.14
A;zvatthaM pA;traM bhavati | a;pacitim evA;varunddha au;dumbaraM bhavaty u;rjam evA;varunddhe naiyagro;dhaM bhavati svadhA;m evA;varunddhe syA;lyo bhavanti pRthivyA; evA:nnA;dyam a;varunddhe ||

12.7.2.15
pA;lAzAny upazayA;ni bhavanti | bra;hma vai; palAzo; bra;maNaiva; svarga;M loka;M jayaty apASThiha;sya pa;tre bhavatas tvi;Sim eva; rAjya;M va;yasAm a;varunddhe Sa;Ttri&zad etA;ni bhavanti Sa;Ttri&zadakSarA vai; bRhatI; bA;rhatAH paza;vo bRhatyai:vA:smai pazU;n a;varunddhe ||

12.7.2.16
ta;d AhuH | anyadeva;tyAH paza;vo bha;vanty anyadeva;tyAH puroDA;zA vi;lomaita;t kriyate katha;m eta;t sa;loma bhavatI;ty aindra;H pazUnA;m uttamo; bha;vaty aindra;H puroDA;zAnAM prathama; indriya;M vai; vIrya:m i;ndra i;ndriye;NaivA:smA indriya;M vIrya:& sa;MdadhAtIndriye;Nendriya;M vIrya:m a;varunddhe ||

12.7.2.17
sAvitra;H puroDA;zo bhavati | savitRprsUta;tAyai vAruNo; bhavati va;ruNo vA; eta;M gRhNAti ya;H pApma;nA gRhIto; bha;vati va;ruNenaivai:naM varuNyA:n muJcaty a;ntyo bhavaty antata; evai:naM varuNapAzA;t pra;muJcati ||

12.7.2.18
e;kAdazakapAla aindro; bhavati | e;kAdazAkSarA vai; triSTu;b indriya;m u vai; vIrya:M triSTu;b indriya;syaiva; vIrya:syA;varuddhyai ||

12.7.2.19
dvA;dazakapAlaH sAvitro; bhavati | dvA;daza vai; mA;sAH saMvatsara;sya saMvatsara;M vA; annA;dyam anvA;yatta& saMvatsarA;d evA:smA annnA;dyam a;varunddhe ||

12.7.2.20
da;zakapAlo vAruNo; bhavati | da;zAkSarA vai; virA;D a;nnaM virA;D va;ruNo; 'nnapatir va;ruNenaivA:smA a;nnam a;varunddhe madhyata; etai;H puroDA;zaiH pra;carati ma;dhyaM vA; eteSA;M yo;niH svA;d evai:nAn yo;neH pra;janayati ||

12.7.2.21
va;DavA;nuzizur da;kSiNA bhavati | ubha;yaM vA; eSA; janayaty a;zvaM cAzvatara;M cobha;ya& sautrAmaNI;STiz ca pazubandha;z cobha;yasyaivA;varuddhyai ||


12.7.3.1
i;ndrasyendriya;m a;nnasya ra;sH | so;masya bhakSa;& su;rayAsuro; na;mucir aharat so: 'zvi;nau ca sa;rasvatIM co;pAdhAvac chepAno: 'smi na;mucaye na; tvA di;vA na; na;kta& hanAni na; daNDe;na na dha;nvanA na; pRthe;na na; muSTi;nA na; zu;SkeNa nA:rdre;NA;tha ma ida;m ahArSId ida;M ma A;jihIrSathe;ti ||

12.7.3.2
te: 'bruvan | a;stu no; 'trA;py a;thA;harAme;ti saha; na eta;d a;thA;harate;ty abravId i;ti ||

12.7.3.3
tA;v azvi;nau ca sa;rasvatI ca apA;M phena;M va;jram asiJcan na; zu;Sko nA:rdra; i;ti te;ne;ndro na;mucer Asura;sya vyu:STAyA& rA;trAv a;nudita Aditye; na; di;vA na; na;ktam i;ti zi;ra u;davAsayat ||

12.7.3.4
Cf. RV 8.14.13
ta;smAd eta;d R;SinAbhya;nUktam | apA;M phe;nena na;muceH zi;ra indro;davartayaH vi;zvA ya;d a;jaya spR;dha i;ti pApmA; vai; na;muciH pApmA;naM vA;va; ta;d dviSa;ntaM bhrA;tRvya& hatve:ndriya;M vIrya:m asyAvRGkta sa; yo; bhrA;tRvyavAnt syA;t sa; sautrAmaNyA; yajeta pApmA;nam eva; ta;d dviSa;ntaM bhrA;tRvya& hatve:ndriya;M vIrya:m asya vRGkte ta;sya zIrSA;Mz chinne; loihtamizra;H so;mo 'tiSThat ta;smAd abIbhatsanta ta; eta;d a;ndhasor vipA;nam apazyant so;mo rA;jAmR;ta& suta; i;ti te;naina& svadayitvA:tma;nn adadhata ||

12.7.3.5
svAdvI;M tvA svAdu;ne;ti su;rA& sa;MdadhAti | svada;yaty evai:nAM tIvrA;M tIvre;NetIndriya;m evA:smin dadhAty amR;tAm amR;tenety A;yur evA:smin dadhAti ma;dhumatIM ma;dhumate;ti ra;sam evA:syAM dadhAti sRjA;mi sa;& so;mene;ti somarUpa;m evai:nAM karoti ||

12.7.3.6
so;mo 'sy azvi;bhyAM pacyasva | sa;rasvatyai pacyasve;ndrAya sutrA;mNe pacyasve;ty etA; vA; eta;M deva;tA a;gre yajJa;& sa;mabharaMs tA;bhir evai:na& sa;mbharaty a;tho etA; evai:ta;d deva;tA bhAgadhe;yena sa;mardhayaty A;sunoti sutyA;yai tisro; rA;trIr vasati tisro; hi; rA;trIH so;maH krIto; va;sati somarUpa;m evai:nAM karoti ||

12.7.3.7
dve; ve;dI bhavataH | dvau; vA;va; lokA;v i;ty Ahur devaloka;z caiva; pitRloka;z ce;ty u;ttarAnyA; bha;vati da;kSiNAnyo;ttaro vai; devaloko; da;kSiNaH pitRloka; u;ttarayaiva; devaloka;m avarunddhe da;kSiNayA pitRloka;m ||

12.7.3.8
pa;yaz ca su;rA ca bhavataH | so;mo vai; pa;yo; 'nna& su;rA pa;yasaiva; somapItha;m avarunddhe su;rayAnnA;dyaM kSatra;M vai; pa;yo vi;T su;rA su;rAM pUtvA; pa;yaH punAti viza; eva; ta;t kSatra;M janayati vizo; hi; kSatra;M jAyate ||

12.7.3.9
vAyo;H pUta;H pavitre;Na | pratya;Gk so;mo a;tidruta i;ti so;mAtipUtasya punAti yathArUpa;m evai:naM punAtI;ndrasya yu;jyaH sakhe;ti ya;d evA:sya te;nendriya;M vIrya:m a;tikrAntaM bha;vati ta;d asmin pu;nar dadhAti ||

12.7.3.10
vAyo;H pUta;H pavitre;Na | prA;Gk so;mo a;tidruta i;ti somavAmi;naH punAti yathArUpa;m evai:naM punAtI;ndrasya yu;jyaH sakhe;ti ya;d evA:sya te;nendriya;M vIrya:m a;tikrAntaM bha;vati ta;d asmin pu;nar dadhAti ||

12.7.3.11
Cf. VS 19.4, referring to RV 9.1.6, see note above regarding pending correction of this link.
punA;ti te parisru;tam i;ti | sa;mRddhikAmasya punAti sa;mRddhyai so;ma& sU;ryasya duhite;ti zraddhA; vai; sU;ryasya duhitA; zraddha;yaiSa; so;mo bhavati zraddha;yaivai:na& so;maM karoti vA;reNa za;zvatA tane;ti vA;lena hy e:SA; pUya;te ||

12.7.3.12
bra;hma kSatra;M pavata i;ti pa;yaH punAti | bra;hmaNa eva; ta;t kSatra;M janayati bra;hmaNo hi; kSatra;M jAyate te;ja indriya;m i;ti te;ja evA:sminn indriya;M vIrya:M dadhAti su;rayA so;ma i;ti su;rayA hi; so;maH suta; A;suta i;ty A;sutAd dhi; sUya;te ma;dAye;ti ma;dAya vA;va; so;mo ma;dAya su;robhA;v eva; somamada;M ca surAmada;M cA;varunddhe zukre;Na deva deva;tAH pipRgdhI;ti zukre;Na deva deva;tAH prINIhI;ty evai:ta;d Aha ra;senA;nnaM ya;jamAnAya dhehI;ti ra;sam evA;nnaM ya;jamAne dadhAti pU;rve payograhA; gRhyante; 'pare surAgrahA; vi;zaM ta;t kSatra;syA;nuvartmAnaM karoti ||

12.7.3.13
Cf. VS 19.6, referring to RV 10.131.2
kuvi;d aGga ya;vamanto ya;vaM cid i;ti | payograhA;n gRhNAti somA&za;vo vai; ya;vAH so;maH pa;yaH so;menaivai:na& so;maM karoty e;kayA gRhNAty ekadhai:va; ya;jamAne zri;yaM dadhAti zrI;r hi; pa;yaH ||

12.7.3.14
nA;nA hi; vAM deva;hita& sa;daskRtam i;ti | surAgrahA;n gRhNAti nA;nA hi; so;maz ca su;rA ca deva;hitam i;ti deva;hite hy e:te; nA;nA sa;daskRtam i;ti dve; hi; ve;dI bha;vato mA sa;&sRkSAthAM parame; vyo:mann i;ti pApma;naivai:naM vyA;vartayati su;rA tva;m a;si zuSmi;NI;ti su;rAm eva; su;rAM karoti so;ma eSa; i;ti so;mam eva; so;maM karoti mA; mA hi&sIH svA;M yo;nim Aviza;ntI;ti yathAyony e:vai:nAM vyA;vartayaty Atma;no; 'hi&sAyA e;kayA gRhNAty ekadhai:va; ya;jamAne ya;zo dadhAti ya;zo hi; su;rA ||

12.7.3.15
kSatra;M vai; payograhA;H | vi;T surAgrahA; ya;d a;vyatiSaktAn gRhNIyAd vi;zaM kSatrA;d vya;vachindyAt kSatra;M viza;H pApavasyasa;M kuryAd yajJa;sya vyR:ddhiM vya;tiSaktAn gRhNAti vi;zam eva; kSatre;Na sa;MdadhAti kSatra;M vizA; pApavasyasa;sya vyA;vRttyai yajJa;sya sa;mRddhyai ||

12.7.3.16
prANA; vai; payograhA;H | za;rIra& surAgrahA; ya;d a;vyatiSaktAn gRhNIyAc cha;rIraM prANe;bhyo vya;vachindyAt prANA;M cha;rIrAt pramA;yuko ya;jamAnaH syAd vya;tiSaktAn gRhNAti za;rIram eva; prANai;H sa;MdadhAti prANA;J cha;rIreNA;tho A;yur evA:smin dadhAti ta;smAt sautrAmaNye:jAna;H sa;rvam A;yur ety a;tho ya; eva;m eta;d ve;da ||

12.7.3.17
so;mo vai; payograhA;H | a;nna& surAgrahA; ya;t payograhA;z ca surAgrahA;z ca gRhya;nte somapItha;M caivA:nnA;dyaM cA;varunddhe ||

12.7.3.18
paza;vo vai; payograhA;H | a;nna& surAgrahA; ya;t payograhA;z ca surAgrahA;z ca gRhya;nte pazU;Mz caivA:nnA;dyaM cA;varunddhe ||

12.7.3.19
grAmyA; vai; paza;vaH payograhA;H | AraNyA;H surAgrahA; ya;t payograhA;z ca surAgrahA;z ca gRhya;nte grAmyA;Mz caiva; pazU;n AraNyA;Mz cA;varunddhe grAmye;Na cA;nnenAraNye;na ca payograhA;J chrINAti ta;smAd grAmyA;NAM pazUnA;M grAmya;M caivA:nnA;dyam AraNya;M cA;varuddham ||

12.7.3.20
ta;d AhuH | eta;syai vA; eta;d aghalA;yai deva;tAyai rUpa;M ya;d ete; ghorA; AraNyA;H paza;vo ya;d ete;SAM pazUnA;M lo;mabhiH payograhA;J chrINIyA;d rudra;syAsye: pazU;n a;pidadhyAd a;pazur ya;jamAnaH syAd ya;n na; zrINIyA;d a;navaruddhA asya paza;vaH syU rudro; hi; pazUnA;m I;STa i;ti surAgrahA;n evai:te;SAM pazUnA;M lo;mabhiH zrINAti surA;yAm eva; ta;d rau;draM dadhAti ta;smAt su;rAM pItvA; rau;dramanA a;tho AraNye;Sv eva; pazu;Su rudra;sya heti;M dadhAti grAmyA;NAM pazUnA;m a;hi&sAyA a;varuddhA asya paza;vo bhavanti na; rudra;syAsye: pazU;n a;pidadhAti ||

12.7.3.21
yA; vyAghra;M vi;SUcikA | ubhau; vR;kaM ca ra;kSati zyena;M patatri;Na& si&ha;& se:ma;M pAtva;&hasaH ||
ya;d Apipe;Sa mAta;raM putra;H pra;mudito dha;yan eta;t ta;d agne anRNo; bhavAmy a;hatau pita;rau maye;ti ||

12.7.3.22
adhvaryu;z ca pratiprasthAtA; ca | jagha;nena ve;diM prA;Jcam A;vRttaM ya;jamAna& zyenapattrA;bhyAm Urdhva;M cA;vAJcaM ca pAvayataH prANodAna;yos ta;d rUpa;M prANodAnA;v evA;varunddha Urdhva;z ca hy a:ya;m a;vAG ca prANa; AtmA;nam anusa;Mcarati sampR;ca stha sa;M mA bhadre;Na pRGkte;ti payograhA;nt sa;MmRzati zriyai:vai:naM ya;zasA sa;mardhayati vipR;ca stha vi; mA pApma;nA pRGkte;ti surAgrahA;n pApma;naivai:naM vyA;vartayati ||


12.8.1.1
i;ndrasya vai; ya;tra | indriyA;Ni vIryA:Ni vyuda;krAmaMs tA;ni devA; ete;naiva; yajJe;na pu;naH sa;madadhur ya;t payograhA;z ca surAgrahA;z ca gRhya;nta indriyA;Ny evA:smiMs ta;d vIryA:Ni pu;naH sa;Mdadhaty u;ttare 'gnau; payograhA;n juhvati zukre;Naivai:naM ta;t somapIthe;na sa;mardhayati ||

12.8.1.2
sa; juhoti | su;rAvantaM barhiSa;da& suvI;ram i;ti su;rAvAn vA; eSa; barhiSa;d yajJo; ya;t sautrAmaNI; barhi;Saivai:naM yajJe;na sa;mardhayati yajJa;& hinvanti mahiSA; na;mobhir i;ty Rtvi;jo vai; mahiSA; yajJo; na;ma Rtvi;gbhir eva; yajJa;& samardha;yati yajJe;na ya;jamAnaM da;dhAnAH so;mam i;ti somapItha;m evA:smin dadhati divi; deva;tAsv i;ti divy e:vai:naM deva;tAsu dadhati ma;deme;ndram i;ti ma;dAya vA;va; so;mo ma;dAya su;robhA;v eva; somamada;M ca surAmada;M cA;varunddhe ya;jamAnAH svarkA; i;ty arko; vai; devA;nAm a;nnam a;nnaM yajJo; yajJe;naivai:nam annA;dyena sa;mardhayati hutvA; bhakSayanti sa;mRddham evA:sya ta;d vardhayanti ||

12.8.1.3
sa; bhakSayati | ya;m azvi;nA na;mucer AsurAd adhI;ty azvi;nau hy e:ta;M na;mucer adhyA;haratA& sa;rasvaty a;sunod indriyA;ye;ti sa;rasvatI hy e:ta;m a;sunod indriyA;yema;M ta;& zukra;M ma;dhumantam i;ndum i;ti zukro; vA; eSa; ma;dhumAn i;ndur ya;t so;maH so;ma& rA;jAnam iha; bhakSayAmI;ti so;ma evA:sya rA;jA bhakSito; bhavati da;kSiNe 'gnau; surAgrahA;n juhvati pApma;naivai:naM ta;d vyA;vartayanti ||

12.8.1.4
sa; juhoti | ya;s te ra;saH sa;mbhRta o;SadhISv i;ty apA;M ca vA; eSa; o;SadhInAM ca ra;so ya;t su;rApA;M cainam eta;d o;SadhInAM ca ra;sena sa;mardhayati so;masya zu;SmaH su;rayA sutasye;ti ya; eva; so;me zu;Smo ya;H su;rAyAM ta;m evA;varunddhe te;na jinva ya;jamAnaM ma;dene;ti te;na prINIhi ya;jamAnaM ma;dene;ty evai:ta;d Aha sa;rasvatIm azvi;nAv i;ndram agni;m i;ti deva;tAbhir eva; yajJa;& samardha;yati deva;tAbhir yajJa;na ya;jamAna& hutvA; bhakSayanti vyR:ddham evA:sya ta;t sa;mardhayati ||

12.8.1.5
sa; bhakSayati | ya;d a;tra ripta;& rasi;naH suta;sye;ti sutAsuta;yor eva; ra;sam a;varunddhe ya;d i;ndro a;pibac cha;cIbhir i;tI;ndro hy e:ta;d a;pibac cha;cIbhir aha;M ta;d asya ma;nasA zive;ne;ty a;ziva iva vA; eSa; bhakSo; ya;t su;rA brAhmaNa;sya ziva;m evai:nam eta;t kRtvA:tma;n dhatte so;ma& rA;jAnam iha; bhakSayAmI;ti so;ma evA:sya rA;jA bhakSito; bhavati ||

12.8.1.6
ta;d dhaita;d anye: 'dhvarya;vaH | rAjanya:M vA vai;zyaM vA pa;rikrINanti sa; eta;d bhakSayiSyatI;ti ta;d u ta;thA na; kuryAd yo; ha vA; eta;d bhakSa;yati ta;sya haiva;M pitq;n pitAmahA;n eSa; somapItho; 'nveti da;kSiNasyaivA:gne;s trI;n a;GgArAn nirva;rtya bahiSparidhi; ta;d etA;bhir vyA;hRtibhir juhuyAt ||

12.8.1.7
pitR;bhyaH svadhAyi;bhyaH svadhA; na;ma i;ti | pitq;n eva; pitRloke; svadhA;yAM dadhAti pitAmahe;bhyaH svadhAyi;bhyaH svadhA; na;ma i;ti pitAmahA;n eva; pitAmahaloke; svadhA;yAM dadhAti pra;pitAmahebhyaH svadhAyi;bhyaH svadhA; na;ma i;ti pra;pitAmahAn eva; prapitAmahaloke; svadhA;yAM dadhAti ||

12.8.1.8
apa; AnI;ya ni;nayati | a;kSan pita;ra i;ty annA;dyam evai:Su dadhAty a;mImadanta pita;ra i;ti mada;yaty evai:nAn a;tItRpanta pita;ra i;ti tarpa;yaty evai:nAn pi;taraH zu;ndhadhvam i;ty anupUrva;m evai:nAnt sa;rvAn pAvayati pavi;traM vai; sautrAmaNI; ||

Cf. VS 19.37-44, 52-60; these are the pAvamAnI verses recited while the Suraa is poured into the fire, which include RV mantras in correspondence with the VS as follows (, see note above regarding pending correction of all but the first and sixth link below):

12.8.1.9
tribhi;H pavi;traiH pAvayanti | tra;yo vA; ime; lokA;H ebhi;r evai:naM lokai;H punanti ||

12.8.1.10
pAvamAnI;bhiH pAvayanti | pavi;traM vai; pAvamAnya:H pavi;treNaivai:naM punanti ||

12.8.1.11
tisR;bhistisRbhiH pAvayanti | tra;yo vai; prANA;H prANa; udAno; vyAnas tai;r evai:naM punanti ||

12.8.1.12
nava;bhiH pAvayanti | na;va vai; prANA;H prANai;r evai:naM punanti prANe;Su puna;H pUta;M pra;tiSThApayanti ||

12.8.1.13
pavi;treNa pAvayanti | ajAvika;sya vA; eta;d rUpa;M ya;t pavi;tram ajAvike;naivai:naM punanti ||

12.8.1.14
vA;lena pAvayanti | go'zva;sya vA; eta;d rUpa;M ya;d vA;lo go'zve;naivai:naM punanti ||

12.8.1.15
hi;raNyena pAvayanti | devA;nAM vA; eta;d rUpa;M ya;d dhi;raNyaM devA;nAm evai:naM rUpe;Na punanti ||

12.8.1.16
su;rayA pAvayanti | su;rA hi; pUtA; pUta;yaivai:naM punanti ta;d ya;thA su;rA pUya;mAnA ba;lasena vivicya;ta eva;m evai:ta;d ya;jamAnaH sa;rvasmAt pApma;no ni;mucyate ya; eva;M vidvA;nt sautrAmaNyA; ya;jate yo; vaita;d eva;M ve;da ||

12.8.1.17
ta;d AhuH | yAjayita;vya& sautrAmaNyA;3 na; yAjayita;vyA;3m i;ty a;nantarAya& hy e:vA:smAt sa;rvaM pApmA;nam apaghna;ntI;ti ta;d u ha smAha revo;ttarA sthapa;tiH pATava;z cAkro; 'pi pradA;naM pradA;ya yAjayita;vyam evA:tmA; vai; yajJa;sya ya;jamAno; 'GgAny Rtvi;jo ya;tra vA; AtmA; pUta;H pUtA;ni tatrA;GgAny ubha;ya eva; puna;ta ubha;ye pApmA;nam a;paghnate ta;smAd a;pa pradA;naM pradA;ya yajayita;vyam eve;ti ||

12.8.1.18
pitRloka;M vA; ete: 'nva;vayanti | ye; da;kSiNe 'gnau; ca;ranty AjyAhuti;M juhoti yajJo; vA; A;jyaM yajJA;d eva; yajJe; pra;titiSThanti ||

12.8.1.19
sa; juhoti | ye; samAnA;H sa;manasaH pita;ro yamarA;jye te;SAM loka;H svadhA; na;mo yajJo; deve;Su kalpatAm i;ti pitq;n eva; yame; pa;ridadAty a;tho pitRloka;m eva; jayati sa;rve yajJopavItA;ni kRtvo;ttaram agni;m upasamA;yanty aya;M vai; loka; u;ttaro 'gni;r asmi;nn eva; loke; pra;titiSThanty AjyAhuti;M juhoti ya;jJo; vA; A;jyaM yajJA;d eva; yajJe; pra;titiSThanti ||

12.8.1.20
sa; juhoti | ye; samAnA;H sa;manaso jIvA; jIve;Su mAmakA;H | teSA;& zrI;r ma;yi kalpatAm asmi;M loke; zata;& sa;mA i;ti svA;nAm eva; zri;yam a;varunddhe; 'tho jyogjIvA;tum evai:Su dadhAti pa;yaH samanvA;rabdheSu juhoti prANo; vA; a;nnaM pa;yaH prANa; evA:nnA;dye 'ntata;H pra;titiSThanti ||

12.8.1.21
CF. RV 10.88.15, see note above regarding pending correction of this first link, per VS 19.47, but RV has dve srutI, where ZB and VS have dve sRtI
sa; juhoti | dve; sRtI; azRNavaM pitqNA;m aha;m i;ti dve; vA;va; sRtI; i;ty Ahur devA;nAM caiva; pitqNA;M ce;ti tA;bhyAm ida;M vi;zvam e;jat sa;metI;ti tA;bhyA& ho:da;& sarva;m e;jat same;ti ya;d antarA; pita;raM mAta;raM ce;ty asau; vai; pite:ya;M mAtA:bhyA;m eva; pitq;n devaloka;m a;pinayaty ekAkI; hutocchiSTa;M bhakSayaty ekadhai:va; zri;yam Atma;n dhatte zrI;r hi; pa;yaH ||

12.8.1.22
sa; bhakSayati | ida;& havi;H praja;nanaM me astv i;ti praja;nana& hi; ya;di pa;yo ya;di so;mo da;zavIram i;ti prANA; vai; da;za vIrA;H prANA;n evA:tma;n dhatte sa;rvagaNam i;ty a;GgAni vai; sa;rve gaNA; a;GgAny evA:tma;n dhatte svasta;ya AtmasanI;ty AtmA;nam eva; sanoti prajAsanI;ti prajA;m eva; sanoti pazusanI;ti pazUn eva; sanoti lokasanI;ti lokA;ya vai; yajate na;meva; jayaty abhayasanI;ti svargo; vai; loko; 'bhaya& svarga; eva; loke: 'ntata;H pra;titiSThaty agni;H prajA;M bahulA;M me karotv a;nnaM pa;yo re;to 'smA;su dhatte;ti ta;d ya; evai:nam ete; yAja;yanti tA;n eta;d Ahaita;n ma;yi sa;rvaM dhatte;ti hi;raNyena mArjayante 'mR;taM vai; hi;raNyam amR;ta evA:ntataH pra;titiSThanti ||


12.8.2.1
prajA;patir yajJa;m asRjata | ta;m A;harat te;nAyajata te;neSTvA; riricAna; ivAmanyata sa; eta;M yajJakratu;m apazyat sautrAmaNI;M te;nAyajata ta;to vai; sa; pu;nar A;pyAyata ricya;ta iva vA; eSa; ya;H so;mena ya;jate vI:va hy a:sya vitta;M ve;do ha;ranti ||

12.8.2.2
so;meneSTvA; sautrAmaNyA; yajeta | ya;thA dhe;nur dugdhA; pu;nar ApyA;yetaiva;& haiva; pu;nar A;pyAyata A; praja;yA pazu;bhiH pyAyate pra;ty asmi;M loke; tiSThaty abhi; svarga;M loka;M jayati ya; eva;M vidvA;nt sautrAmaNyA ya;jate yo; vaita;d eva;M ve;da ||

12.8.2.3
ta;d dhaita;t papracha | su;plA sArJjaya;H pratIdarzamaibhAvataM ya;n na; dIkSa;yeva dI;kSate na; somA&za;va iva nyupya;nte; 'tha katha;& sautrAmaNI; somayajJo; bhavatI;ti ||

12.8.2.4
sa; hovAca | zi;ro vA; eta;d yajJa;sya ya;d vrata;m AtmA; dIkSai:ta;t kha;lu vai; vrata;sya rUpa;M ya;t satya;m eta;d dIkSA;yai ya;c chraddhA; ma;no ya;jamAnasya rUpa;M vA;g yajJa;syeti ||

12.8.2.5
sa; ya;d vAcA; vrata;m upai;ti | Atma;ny evai:ta;d yajJa;sya zi;raH pra;tidadhAti satya;& zraddhA;yAM dadhAti ya;jamAnaM yajJe; ||

12.8.2.6
ta;smAd eta;sya yajJa;sya | vrata;m eva; dIkSA; vR;So vai; vrata;M yo;SA dIkSA; vR;SA satya;M yo;SA zraddhA; vR;SA ma;no yo;SA vA;g vR;SA pa;tnyai ya;jamAnas ta;smAd ya;traiva; pa;tis ta;tra jAyA;tho yajJamukha; eva; ta;n mithunA;ni karoti pra;jAtyai ||

12.8.2.7
ete; kha;lu vA; eta;sya yajJa;sya | somA&za;va i;ty Ahur ya;c cha;SpANi to;kmAni lAjA; i;ti ||

12.8.2.8
prAtaHsavana;syaita;d rUpa;m | ya;c cha;SpANy aya;M vai; loka;H prAtaHsavana;& sa; Azvina; Azvine;na pa;yasA prathamA;& rA;triM pa;riSiJcati sve;naivai:nam eta;l loke;na sva;yA deva;tayA sve;na rUpe;Na prAtaHsavane;na sa;mardhayati ||

12.8.2.9
mA;dhyandinasyaita;t sa;vanasya rUpa;m | ya;t to;kmAny anta;rikSaM vai; mA;dhyandina& savana;M ta;t sArasvata;& sArasvate;na pa;yasA dvitI;yA& rA;triM pa;riSiJcati sve;naivai:nam eta;l loke;na sva;yA deva;tayA sve;na rUpe;Na mA;dhyandinena sa;vanena sa;mardhayati ||

12.8.2.10
tRtIyasavana;syaita;d rUpa;m | ya;l lAjA; dyau;r vai; tRtIyasavana;& saindryai:ndre;Na pa;yasA tRtI;yA& rA;triM pa;riSiJcati sve;naivai:nam eta;l loke;na sva;yA deva;tayA sve;na rUpe;Na tRtIyasavane;na sa;mardhayati ||

12.8.2.11
e;kasyai dugdhe;na | prathamA;& rA;triM pa;riSiJcati dva;yor dugdhe;na dvitI;yAM tisRNA;M dugdhe;na tRtI;yAM yathArUpa;m evai:naM yathAdevata;& sa;vanaiH sa;mardhayati ||

12.8.2.12
pa;rIto; SiJcatA suta;m i;ti | pa;riSiJcati sutyA;yai so;mo ya; uttama;& havir i;ty uttama;M vA; eta;d dhavi;r ya;t so;ma uttama;m evai:na& havi;S karoti dadhanvA; yo; na;ryo apsv a:ntare;ty adbhi;z ca hy e:So; 'ntareNa ca sUya;te suSA;va so;mam a;dribhir i;ty a;dribhir vai; so;maH sUyate; 'dribhir evai:na& sunoti somasutyA;yai ||

12.8.2.13
ta;d AhuH | ubha;yor vA; eta;d rUpa;& suta;sya cA;sutasya va ya;t sautrAmaNy a:pA;m eSa; o;SadhInA& ra;so ya;t pa;yas ta;t suta;sya rUpa;m a;nnasyaiSa; ra;so ya;t parisru;t ta;d A;sutasya rUpa;m ubhA;bhyAm evai:na& savA;bhyA& suno;ty ubhA;bhyA& savA;bhyAm a;varunddhe ||

12.8.2.14
ta;d AhuH | ya;d grA;vabhiH so;maH sUya;te; 'tha katha;& sautrAmaNI;ti praiSAprI;bhir i;ti brUyAd bA;rhatA vai; praiSA; bA;rhatA grA;vANo grA;vabhir vai; so;maH sUyate grA;vabhir evai:na& sunoti somasutyA;yai ||

12.8.2.15
sa;rve pa;yasvanto bhavanti | pa;yasA hi; sUya;te sa;rve so;mavanto bhavanti somarUpa;tAyai sa;rve parisru;nmanto bhavanti parisru;tA hi; sUya;te sa;rve ghRta;vanto bhavanty eta;d vai; pratya;kSAd yajJarUpa;M ya;d ghRta;M pratya;kSAd evai:naM yajJarUpa;M karoti sa;rve ma;dhumanto bhavanty eta;d vai; pratya;kSAt somarUpa;M ya;n ma;dhu pratya;kSAd evai:na& somarUpa;M karoti ||

12.8.2.16
sa;rva AzvinA; bhavanti | bhai;SajyAya sa;rve sArasvatA; annA;dyasyevA;varuddhyai sa;rva aindrA; indriya;syaiva; vIrya:syA;varuddhyai ||

12.8.2.17
ya;d v eva; sa;rva AzvinA; bha;vanti | sa;rve sArasvatA;H sa;rva aindrA; etA; vA; eta;M deva;tA a;gre yajJa;& sa;mabharaMs tA;bhir evai:na& sa;mbharaty a;tho etA; evai:ta;d deva;tA bhAgadhe;yena sa;mardhayati ||

12.8.2.18
CF. VS 20.68, one of the invitatory formulas referred to here, which utilizes RV 10.68.5-10, see note above regarding pending correction of this link.
sa;MtatA yAjyApuro'nuvAkyA: bhavanti | samAnadeva;tyAH prajA;nA& sa;MtatyA a;vyavacchedAya sa;rvA Azvinyo: bha;vanti sa;rvAH sArasvatya:H sa;rvA aindrya:H samAnI; bandhu;tA ||

12.8.2.19
anuSTu;bha Apriyo: bhavanti vA;gvA; anuSTu;bvAco: vai; so;maH sUyate vAcai:vai:na& sunoti somasutyA;yai sa;rvA Azvinyo: bha;vanti sa;rvAH sArasvatya:H sa;rvA aindrya:H samAnI; bandhu;tA ||

12.8.2.20
jA;gatA anupraiSA; bhavanti | iya;M vai; ja;gatyana;yA vai; so;maH sUyate 'na;yaivai:na& sunoti somasutyA;yai sa;rva AzvinA; bha;vanti sa;rve sArasvatA;H sa;rva aindrA;H samAnI; bandhu;tA ||

12.8.2.21
sa; vA; eSa; pratya;kSAt somayajJa; eva; ya;t sautrAmaNI; | ta;M ya;dy ekAkI; ya;jamAno bhakSa;yed i;STir vaiva; syA;t pazubandho; vA sa;rva Rtvi;jo bhakSayanti sa;rve vA; Rtvi;jaH so;maM bhakSayanti somarUpa;tAyai ||

12.8.2.22
Azvina;m adhvarya;vo bhakSayanti | azvinau; vai; devA;nAm adhvaryU; sva;m evai:ta;d bhAgadhe;yah& sva; Aya;tane bhakSayanti ||

12.8.2.23
sArasvata;& ho;tA brahmA; maitrAvaruNa;H | vA;g vai; yajJa;sya ho;tA hR;dayaM brahmA; ma;no maitrAvaruNa;H sva;m evai:ta;d bhAgadhe;yah& sva; Aya;tane bhakSayanti ||

12.8.2.24
aindra;M ya;jamAno bhakSayati | aindro; vA; eSa; yajJo; ya;t sautrAmaNI;ndrAyatana eSa; eta;rhi yo; ya;jate sva;m evai:ta;d bhAgadhe;ya& sva; Aya;tane bhakSayati ||

12.8.2.25
ca;kSur vA; Azvino; gra;haH | prANa;H sArasvato; vA;g aindra; AzvinA;t sArasvate; 'vanayati ca;kSur evA:sya ta;t prANai;H sa;MdadhAti sArasvatA;d aindre; prANA;n evA:sya ta;d vAcA; sa;MdadhAty a;tho prANA;n evA:sya ta;d vAci; pra;tiSThApayati ta;smAt sa;rve prANA; vAci; pra;tiSThitAH ||

12.8.2.26
tra;ya Azvina;M bhakSayanti | adhvaryu;H pratiprasthAtA;gnIdhras trivR;d vA; ida;M ca;kSuH zukla;M kRSNa;M kanI;nakA yathArUpa;m evA:smiMz ca;kSur dadhAti ||

12.8.2.27
tra;yaH sArasvata;& | ho;tA brahmA; maitrAvaruNa;s tredhAvihito; vA; aya;M prANa;H prANa; udAno; vyAna; i;ti yathArUpa;m evA:smin prANa;M dadhAti ||

12.8.2.28
ekAkyai:ndraM ya;jamAno bhakSayati | ekadhA; vA; eSA; prANA;nA& zrI;r ya;d vA;g ekadhai:va; vA;ca& zri;yam Atma;n dhatte ta;smAt sautrAmaNye:jAna; ekadhA; svA;nA& zre;STho bhavaty a;tho ya; eva;m eta;d ve;da ||

12.8.2.29
Rta;vo vA; Rtvi;jaH | mA;sA bhakSA;H Sa;D Rtvi;jo bhakSayanti Sa;D vA; Rta;va Rtvi;gbhir eva:rtU;n a;varunddhe ||

12.8.2.30
dvA;daza bhakSA; bhavanti | dvA;daza mA;sA bhakSai;r eva; mA;sAn a;varunddhe pu;naHpunar abhinirva;rtam Rtvi;jo bhakSayanti ta;smAd Rta;vaz ca mA;sAz cAnyo:'nya;m abhini;vartante ||

12.8.2.31
tra;yodazaM ya;jamAno bhakSayati | yo; ha vA; eSa; trayodazo mA;sa eSa; eva; pratya;kSAt saMvatsara; eta;m evA:ptvA;varunddhe sa; vA; eSa; saMvatsara; eva; ya;t sautrAmaNI; te;na sa;rvaM ja;yati sa;rvam a;varunddhe ||

12.8.2.32
tra;yaH paza;vo bhavanti | tra;yo vA; ime; lokA; imA;n eva; tai;r lokA;n a;varunddha ima;m eva; loka;m Azvine;nAnta;rikSa& sArasvate;na di;vam aindre;Na yathArUpa;m eva; yathAdevata;m imA;M lokA;n ja;yati cA;va ca runddhe ||

12.8.2.33
tra;yaH puroDA;zA bhavanti | tra;yo vA; Rta;va RtU;n evai:tai;r a;varunddhe grISma;m evai:ndre;Na varSA;H sAvitre;Na hemanta;M vAruNe;na yathArUpa;m eva; yayAdevata;m RtU;n ja;yati cA;va ca runddhe ||

12.8.2.34
Sa;D gra;hA bhavanti | Sa;D vA; Rta;va RtU;n evai:tai;r a;varunddhe vasantagrISmA;v evA:zvinA;bhyAM varSAzaradau; sArasvatA;bhyA& hemantazizirA;v aindrA;bhyAM yathArUpa;m eva; yathAdevata;m RtU;n ja;yati cA;va ca runddhe ||

12.8.2.35
sa;MtatA yAjyApuro'nuvAkyA: bhavanti | samAnadeva;tyA RtU;nA& sa;MtatyA a;vyavacchedAya sa;rvAH puro'nuvAkyA: bha;vanti sa;rvA yAjyA:s ta;smAd Rta;vaH sa;rve pa;rAJcaH sa;rve pratya;JcaH sa;rvAH prathamA; bha;vanti sa;rvA madhyamA;H sa;rvA uttamA;s ta;smAd Rta;vaH sa;rve prathamA;H sa;rve madhyamA;H sa;rva uttamA;H sa;rveSAM gra;hANAM dve; yAjyApuro'nuvAkye: bhavato 'horAtra;yos ta;d rUpa;m ahorAtre; evA;varunddhe ta;smAd Rta;vaz ca mA;sAz cAhorAtra;yor eva; pra;tiSThitAH ||

12.8.2.36
sa; vA; eSa; saMvatsara; eva; ya;t sautrAmaNI; | candra;mA eva; pratya;kSAd Adityo; ya;jamAnas ta;syeya;m eva; pRthivI; ve;dir anta;rikSam uttaravedi;r dyau;r barhi;r di;za Rtvi;jo va;naspa;taya idhma; A;pa A;jyam o;Sadhaya A;hutayo 'gni;r evA:gni;H saMvatsara;H sa&sthA; ta;d vA; ida;& sa;rva& saMvatsara; eva; ya;d ida;M ki;M ca ta;smAt sautrAmaNye:jAna;H sa;rvaM ja;yati sa;rvam a;varunddhe ||


12.8.3.1
tva;STA hata;putraH | abhicaraNI;yam a;pendra& so;mam A;harat ta;sye;ndro yajJavezasa;M kRtvA; prAsa;hA so;mam apibat sa; vi;SvaG vyA:rchat ta;sya mu;khAt prANe;bhyaH zrIyazasA;ny UrdhvAny u;dakrAmaMs tA;ni pazU;n prA;vizaMs ta;smAt paza;vo ya;zo ya;zo ha bhavati ya; eva;M vidvA;nt sautrAmaNyA:bhiSicya;te ||

12.8.3.2
ta;to 'smA eta;m azvi;nau ca sa;rasvatI ca | yajJa;& sa;mabharant sautrAmaNI;M bhai;SajyAya ta;yainam abhya:SiJcaMs ta;to vai; sa; devA;nA& zre;STho 'bhavac chre;SThaH svA;nAM bhavati ya; enayAbhiSicya;te ||

12.8.3.3
kRSNAjine: 'bhi;SiJcati | yajJo; vai; kRSNAjina;M yajJa; evai:nam eta;d abhi;SiJcati lomataz cha;ndA&si vai; lo;mAni cha;ndaHsv evai:nam eta;d abhi;SiJcati ||

12.8.3.4
AsandyA;m abhi;SiJcati | AsandIsa;d vai; sA;mrAjya& sA;mrAjyenaivai:na& sA;mrAjyaM gamayati ||

12.8.3.5
au;dumbarI bhavati | U;rg vA; udumba;ra Urjy e:vA;dhyabhiSicyate jA;nusamitA bhavati jA;nusaMmito vA; aya;M loko: 'smA; u vai; lokA;ya kSatri;yo 'bhi;Sicyate kSatra;m u vA; eSa; bhavati ya;H sautrAmaNyA:bhiSicya;te ta;smAj jA;nusaMmitA;parimitA tira;zcI ||

12.8.3.6
rASTra;M vA; AsandI; | a;parimitasamRddham u vai; rASTra;M mu;JjavivayanA bhavati yajJi;yA hi; mu;JjA dvA; u;ttarasyAM ve;dyAM pA;dau bha;vato dvau; da;kSiNasyAm aya;M vai; loka; u;ttarA ve;dir da;kSiNA pitRloka;s ta;d enam ubha;yor loka;yor a;dhy abhi;SiJcati ||

12.8.3.7
eta;d dha sma vai; ta;d vidvA;n Aha | gau;rIvitiH zAktya;H kSatra;m ivA;ha ki;la vaya;m amu;SmiM loke; bhavitA; sma i;ti za;zvad dhAsmA RSabho; yAjJatura;H pro;vAca zviknAnA& rA;jA ||

12.8.3.8
sa; AsandI;m A;stRNAti | kSatra;sya yo;nir asi kSatra;sya nA;bhir asI;ti kSatra;sya vA; eSA; yo;niH kSatra;sya nA;bhiH ||

12.8.3.9
a;thainAM kRSNAjine;nA;stRNAti | mA; tvA hi;&sIn mA; mA hi&sIr i;ti yajJo; vai; kRSNAjina;M yajJa;sya caivA:tma;naz cA;hi&sAyai ||

12.8.3.10
CF. VS 20.2, utilizing RV 1.26.10, see note above regarding pending correction of this link.
a;thA;dhirohati | vAruNya:rcA; va;ruNo vai; devA;nA& rA;jA sva;yaivai:nam eta;d deva;tayAbhi;SiJcati ni;SasAda dhRta;vrato va;ruNaH pastyA:sv A; | sA;mrAjyAya sukra;tur i;ti ||

12.8.3.11
a;tha suvarNarajatau; rukmau; vyu;pAsyati | mRtyo;H pAhi vidyo;t pAhI;ti vR;STir vai; virA;T ta;syA ete; ghore; tanvau: vidyu;c ca hrAdu;niz ca ta;taH suva;rNa eva; rukmo; vidyu;to rUpa;& rajato; hrAdu;nes tA;bhyAm evA:smai deva;tAbhyA& za;rma yachati ta;smAt sautrAmaNye:jAna;syaitA;bhyAM deva;tAbhyAM na; zaGkA; bhavaty a;tho ya; eva;m eta;d ve;da ||

12.8.3.12
pazUnA;M va;sayAbhi;SiJcati | zrI;r vai; pazUnA;M va;sA zriyai:vai:nam eta;t pazUnA;& ra;senAbhi;SiJcaty a;tho parama;M vA; eta;d annA;dyaM ya;d va;sA parame;Naivai:nam eta;d annA;dyenAbhi;SiJcati ||

12.8.3.13
zaphagrahA; bhavanti | zaphai;r vai; paza;vaH pra;titiSThanti pratiSThA;m evai:naM gamayati tra;yastri&zad gra;hA bhavanti tra;yastri&zad vai; sa;rvA deva;tAH sa;rvAbhir evai:nam eta;d deva;tAbhir abhi;SiJcati ja;gatIbhir juhoti jA;gatA vai; paza;vo ja;gatyaivA:smai pazU;n a;varunddhe SoDaza;bhir Rgbhi;r juhoti SoDazakalA; vai; paza;vo 'nukala;m evA:smin chri;yaM dadhati ||

12.8.3.14
sI;sena ta;ntraM ma;nasA manISi;Na i;ti | dvau;dvau samA;sa& hutvA; sa;te sa&sravA;nt sama;vanayaty ahorAtrA;Ny evai:ta;d ardhamAsA;n mA;sAn RtU;nt saMvatsare; pra;tiSThApayati tA;nImA;ny ahorAtrA;Ny ardhamAsA; mA;sA Rta;vaH saMvatsare; pra;tiSThitAH ||

12.8.3.15
vaitasa;H sa;to bhavati | apsu;yonir vai; vetasa; A;po vai; sa;rvA deva;tAH sa;rvAbhir evai:nam eta;d deva;tAbhir abhi;SiJcati ||

12.8.3.16
sarvasurabhy u:nma;rdanaM bhavati | paramo; vA; eSa; gandho; ya;t sarvasurabhy u:nma;rdanaM gandhe;naivai:nam eta;d abhi;SiJcati ||

12.8.3.17
pura;stAd pratya;GG abhi;SiJcati | pura;stAd dhi; pratya;g a;nnam adya;te zIrSata;H zIrSato; hy a;nnam adya;ta A; mu;khAd anva;vasrAvayati mu;khena hy a;nnam adya;te sarva;taH parikrA;ma& sa;rvAbhya evA:sminn eta;d digbhyo: 'nnA;dyaM dadhAti ta;smAt sautramaNye:jAna;sya sa;rvAsu dikSv a:nnA;dyam a;varuddhaM bhavaty a;tho ya; eva;m eta;d ve;da ||

12.8.3.18
Azvine;na prathame;na ya;juSAbhi;SiJcati | a;tha sArasvatenA;thaindre;NaitA;bhir evai:nam eta;d deva;tAbhir abhi;SiJcati ta;& hai;ka etA;bhiz ca deva;tAbhir abhiSiJca;nti bhU;r bhu;vaH sva:r i;ty etA;bhir u ca vyA;hRtibhir etA; vai; vyA;hRtaya ida;& sa;rvaM ta;d enam ane;na sa;rveNAbhi;SiJcAma i;ti na; ta;thA kuryAd etA;bhir evai:naM deva;tAbhir abhi;SiJced etA; u hy e:va; deva;tA ida;& sa;rvam ||

12.8.3.19
pura;stAt sviSTakR;to 'bhi;SiJcati | kSatra;M vai; sviSTakR;t kSatre;Naivai:nam eta;d abhi;SiJcaty antarA; va;naspa;tiM ca sviSTakR;taM cAbhi;SiJcati so;mo vai; va;naspa;tir agni;H sviSTakR;d agnISo;mAbhyAm evai:nam eta;t parigR;hyAbhi;SiJcati ta;smAd ye; caita;d vidu;r ye; ca na; ta; AhuH kSatri;yo vA;va; kSatri;yasyAbhiSekte;ti ||

12.8.3.20
a;thainaM jAnumAtre; dhArayanti | a;tha nAbhimAtre; 'tha mukhamAtra; eSv e:vA:smA eta;l loke;Sv Aya;tanAni kalpayaty abhiSeko; vA; eSa; ya;d vAjape;yam abhiSeka;H sautrAmaNI; ta;d ya;thaivA:do; vAjape;ye yU;pa& ro;hati ta;d evai:ta;d rUpa;M kriyate ||

12.8.3.21
ta;d AhuH | pre:va vA; eSo: 'smA;l lokA;c cyavate ya;H sautrAmaNyA:bhiSicya;ta i;ti kRSNAjine; pratya;varohati yajJo; vai; kRSNAjina;M yajJa; evA:ntata;H pra;titiSThati ||

12.8.3.22
pra;ti kSatre; pra;ti tiSThAmi rASTra; i;ti | kSatra; eva; rASTre; pra;titiSThati kSatrA;d rASTrA;d a;prabhra&zAya pra;ty a;zveSu pra;ti tiSThAmi go;Sv i;ti go'zva; eva; pra;titiSThait go'zvA;d a;prabhra&zAya pra;ty a;GgeSu pra;ti tiSThAmy Atma;nn i;ty a;GgeSv evA:tma;n pra;titiSThaty a;Ggebhya Atma;no; 'prabhra&zAya pra;ti prANe;Su pra;titiSThAmi puSTa; i;ti prANe;Sv eva; puSTe; pra;titiSThati prANe;bhyaH puSTA;d a;prabhra&zAya pra;ti dyA;vApRthivyo;H pra;titiSThAmi yajJa; i;ti ta;d ana;yor dyA;vApRthivyo;H pra;titiSThati ya;yor ida;& sa;rvam a;dhi ||

12.8.3.23
a;tha sA;ma gAyati | kSatra;M vai; sA;ma kSatre;Naivai:nam eta;d abhi;SiJcaty a;tho sA;mrAjyaM vai; sA;ma sA;mrAjyenaivai:na& sA;mrAjyaM gamayati sa;rveSAM vA; eSa; ve;dAnA& ra;so ya;t sA;ma sa;rveSAm evai:nam eta;d ve;dAnA& ra;senAbhi;SiJcati ||

12.8.3.24
CF. VS 20.30, utilizing RV 8.89.1, see note above regarding pending correction of this link.
bRhatyA;M gAyati | bRhatyA;M vA; asA;v Aditya;H zriyA;M pratiSThA;yAM pra;tiSThitas tapati bRhatyA;m evai:nam eta;c chriyA;M pratiSThA;yAM pra;tiSThApayati ||

12.8.3.25
aindryA;M bRhatyA;M gAyati | aindro; vA; eSa; yajJo; ya;t sautrAmaNI;ndrAyatana eSa; eta;rhi yo; ya;jate sva; evai:nam eta;d Aya;tane 'bhi;SiJcati ||

12.8.3.26
a;tha ya;smAt sa&zA;nAni nA;ma | etai;r vai; sA;mabhir devA; i;ndram indriyA;ya vIryA:ya sa;mazyaMs ta;tho evai:ta;m Rtvi;jo ya;jamAnam etai;r eva; sA;mabhir indriyA;ya vIryA:ya sa;&zyanti sa&zra;vase vizra;vase staya;zravase zra;vas i;ti sA;mAni bhavanty eSv e:vai:nam eta;l loke;Su zrAvayanti ca;turnidhanaM bhavati ca;tasro vai; di;zaH sarvA;sv evai:nam eta;d dikSu; pra;tiSThApayanti sa;rve nidha;nam upA;vayanti saMvidAnA; evA:smiJ chri;yaM dadhati ||

12.8.3.27
ta;d AhuH | ya;d eta;t sA;ma gIya;te; 'tha kvai:ta;sya sA;man uktha;M kA; pratiSThA; vyR:ddha& hi; ta;d ya;t stuta;m a;nanuzastam i;ti ||

12.8.3.28
trayA; devA; e;kAdaze;ti | eta;d vA; eta;sya sA;mna uktha;m eSa; pratiSThA; ||

12.8.3.29
a;tho trayA; devA; e;kAdazeti trayastri&za;M gra;haM juhoti trayA; hi; devA; e;kAdaza trayastri&zA;H surA;dhasa i;ty evai:ta;d Aha deva;sya savitu;H sava; i;ti deve;na savitrA; pra;sUtA i;ty evai:ta;d Aha devA; devai;r avantu me;ti devA; hy e:ta;M devai;r abhiSiJca;nti ||
Cf. VS 10.11-12, 13, 32, and 80-90 wherein responses to the recitation are drawn from the RV as follows:

12.8.3.30
prathamA; dvitI;yair i;ti prathamA; hy e:ta;M dvitI;yair abhiSiJca;nti dvitI;yAs tRtI;yair i;ti dvitI;yA hy e:ta;M tRtI;yair abhiSiJca;nti tRtI;yAH satye;ne;ti tRtI;yA hy e:ta;& satye;nAbhiSiJca;nti satya;M yajJe;ne;ti satya;& hy e:ta;M yajJe;nAbhiSiJca;ti yajJo; ya;jurbhir i;ti yajJo; hy e:ta;M ya;jurbhir abhiSiJca;ti ya;jU&Si sAma;bhir i;ti ya;jU&Si hy e:ta& sA;mabhir abhiSiJca;nti sA;mAny Rgbhi;r i;ti sA;mAni hy e:ta;m Rgbhi;r abhiSiJca;nty R;caH puro'nuvAkyA:bhir i;ty R;co hy e:ta;M puro'nuvAkyA:bhir abhiSiJca;nti puro'nuvAkyA: yAjyA:bhir i;ti puro'nuvAkyA: hy e:ta;M yAjyA:bhir abhiSiJca;nti yAjyA: vaSaTkArai;r i;ti yAjyA: hy e:ta;M vaSaTkArai;r abhiSiJca;nti vaSaTkArA; A;hutibhir i;ti vaSaTkArA; hy e:ta;m A;hutibhir abhiSiJca;nty A;hutayo me kA;mAnt sa;mardhayantu bhU;H svA;he;ti ta;d enam etA;bhir deva;tAbhiH paro'vara;m abhiSi;cyA;thAsmA A;hutibhiH sa;rvAn kA;mAnt sa;mardhayaty a;thartvi;kSUpahava;m iSTvA; bhakSayaty Rta;vo vA; Rtvi;ja Rtu;Sv evai:ta;d upahava;m ichate ||

12.8.3.31
sa; bhakSayati | lo;mAni pra;yatir mama; tva;G ma A;natir AgatiH | mA&sa;M ma u;panatir vasv a;sthi majjA; ma A;natir i;ti pre:va vA; eSa; lokA;&z ca deva;tAz ca vizati ya; sautrAmaNyA:bhiSicya;te ta;d eta;d avAntarA;m AtmA;nam u;pahvayate ta;thA kRtsna; eva; sa;rvatanUH sA;GgaH sa;mbhavati ||


12.9.1.1
eta;smAd vai; yajJA;t pu;ruSo jAyate | sa; ya;d dha vA; asmi;M loke; pu;ruSo; 'nnam a;tti ta;d enam amu;SmiM loke; pra;tyatti sa; vA; eSa; parisru;to yajJa;s tAyate 'nAdyA; vai; brAhmaNe;na parisru;t sa; eta;smAd anAdyA;j jAyate ta;& hAmu;SmiM loke; 'nnaM na; pra;tyatti ta;smAd eSa; brAhmaNayajJa; eva; ya;t sautrAmaNI; ||

12.9.1.2
ta;sya lo;mAny eva; za;SpANi | tva;k to;kmAni mA&sa;M lAjA; a;sthi kArotaro; majjA; mA;sara& ra;saH parisru;n nagna;hur lo;hita& re;taH pa;yo mU;tra& suro;vadhyaM ba;lkasam ||

12.9.1.3
hR;dayam evA:syaindra;H puroDA;zaH | ya;kRt sAvitra;H klomA; vAruNo; ma;tasne evA:syA;zvatthaM ca pA;tram au;dumbaraM ca pitta;M nai;yagrodham AntrA;Ni sthA;lyo gu;dA upazayA;ni zyenapattre; plIhA:sandI; nA;bhiH kumbho; vaniSTu;H plAzi;H zatA;tRNNA ta;d ya;t sA; bahudhA; vi;tRNNA bha;vati ta;smAt plAzir bahudhA; vi;kRtto mu;kha& sa;taM jihvA; pavi;traM ca;pyaM pAyu;r vasti;r vA;laH ||

12.9.1.4
a;GgAny evA:syAzvina;H pazu;H | AtmA; sArasvatI; rUpa;m aindra; RSabha;s ta;smAd Ahur gA;vaH pu;ruSasya rUpam i;ty A;yur hi;raNyaM ta;c chata;mAnaM bhavati ta;smAc chatA;yuH pu;ruSaH ||

12.9.1.5
ca;kSuSI evA:syAzvinau; gra;hau | pa;kSmANi godhUmasakta;vaz ca kuvalasakta;vaz ca nA;sike evA:sya sArasvatau; gra;hAv a;tha yA;ni nA;sikayor lo;mAni tA;ny upavAkasakta;vaz ca badarasakta;vaz ca zro;tre evA:syaindrau; gra;hAv a;tha yA;ni ka;rNayor lo;mAni yA;ni ca bhru;vos tA;ni yavasakta;vaz ca karkandhusakta;vaz ca ||

12.9.1.6
a;tha yA;ny upa;sthe lo;mAni | yA;ni cAdha;stAt tA;ni vRkalomAny a;tha yA;ny u;rasi lo;mAni yA;ni ca nikakSa;yos tA;ni vyAghralomA;ni ke;zAz ca zma;zrUNi ca si&halomA;ni ||

12.9.1.7
tra;yaH paza;vo bhavanti | tredhAvihito; vA; aya;M pu;ruSasyAtmA:tmA;nam evA:sya tai; spRNoti ya;d a;vAG nA;bhes ta;d Azvine;na ya;d Urdhva;M nA;bher avAcI;na& zIrSNa;s ta;t sArasvate;na zi;ra aindre;Na yathArUpa;m eva; yathAdevata;m AtmA;naM mRtyo; spRtvA:mR;taM kurute ||

12.9.1.8
tra;yaH puroDA;zA bhavanti | tredaHvihita;M vA; ida;M pu;ruSasya va;yo va;ya evA:sya tai; spRNoti pUrvavayasa;m evai:ndre;Na madhyavayasa;& sAvitre;Nottamavayasa;M vAruNe;na yathArUpa;m eva; yathAdevata;M va;yo mRtyo; spRtvA:mR;taM kurute ||

12.9.1.9
Sa;D gra;hA bhavanti | Sa;D vA; ime; zIrSa;n prANA;H prANA;n evA:sya tai; spRNoti ca;kSuSI evA:zvinA;bhyAM nA;sike sArasvatA;bhyA& zro;tre aindrA;bhyAM yathArUpa;m eva; yathAdevata;m AtmA;naM mRtyo; spRtvA:mR;taM kurute ||

12.9.1.10
sa;MtatA yAjyApuro'nuvAkyA: bhavanti | samAnadeva;tyAH prANA;nA& sa;MtatyA a;vyavachedAya sa;rvAH puro'nuvAyA: bha;vanti sa;rvA yAjyA:s ta;smAt prANA;H sa;rve pa;rAJcaH sa;rve pratya;JcaH sa;rvAH prathamA; bha;vanti sa;rvA madhyamA;H sa;rvA uttamA;s ta;smAt prANA;H sa;rve prathamA;H sa;rve madhyamA;H sa;rva uttamA;H sa;rveSAM gra;hANAM dve; yAjyApuro'nuvAkye: bhavataH prANodAna;yos ta;d rUpa;M prANodAnA;v evA;varunddhe ta;smAt sa;rve prANA;H prANodAna;yor eva; pra;tiSThitAH ||

12.9.1.11
sa; vA; eSa; Atmai:va; ya;t sautrAmaNI; | ma;na eva; pratya;kSAd vA;g ya;jamAnas ta;syAtme:va ve;diH prajo:ttaravedi;H paza;vo barhi;r a;GgAny Rtvi;jo; 'sthInIdhma; A;jyaM majjA; mu;kham agni;r a;nnam A;hutir va;yaH sa&sthA; ta;smAt sautrAmaNye:jAno; va;ya u;pagachati ||

12.9.1.12
ta;d yau; ha vA; imau; pu;ruSAv ivAkSyo;H | etA;v evA:zvi;nAv a;tha ya;t kRSNa;M ta;t sArasvata;M ya;c chukla;M ta;d aindra;M ta;d ya;d Azvine; pazau; satya;thaitA; deva;tAH saha; ya;jaty etA;ny evai:ta;t sArdha;M kRtvA:tma;n dhatte ||

12.9.1.13
ma;na eve;ndraH | vA;k sa;rasvatI zro;tre azvi;nau ya;d vai; ma;nasA dhyA;yati ta;d vAcA; vadati ya;d vAcA; va;dati ta;t ka;rNAbhyA& zRNoti ta;d ya;t sArasvate; pazau; sa;tya;thaitA; deva;tAH saha ya;jaty etA;ny evai:ta;t sArdha;M kRtvA:tma;n dhatte ||

12.9.1.14
prANa; eve;ndraH | jihvA; sa;rasvatI nA;sike azvi;nau ya;d vai; prANe;nA;nnam Atma;n praNa;yate ta;t prANa;sya prANatva;M jihva;yA vA; a;nnasya ra;saM vi;jAnAti nA;sike u vai; prANa;sya pa;nthAs ta;d ya;d aindre; pazau; satya;thaitA; deva;tAH saha; ya;jaty etA;ny evai:ta;t sArdha;M kRtvA:tma;n dhatte ||

12.9.1.15
hR;dayam eve:ndra;H | ya;kRt savitA; klomA; va;ruNas ta;d ya;d aindre; puroDA;ze satya;thaitA; deva;tAH saha; ya;jaty etA;ny evai:ta;t sArdha;M kRtvA:tma;n dhatte ||

12.9.1.16
prANa; eva; savitA; | vyAno; va;ruNaH zizna;m i;ndro ya;d vai; prANe;nA;nnam a;tti ta;d vyAne;na vya:niti zizne;na vA; a;nnasya ra;sa& re;taH siJcati ta;d ya;t sAvitre; puroDA;ze satya;thaitA; deva;tAH saha; ya;jaty etA;ny evai:ta;t sArdha;M kRtvA:tma;n dhatte ||

12.9.1.17
yo;nir eva; va;ruNaH | re;ta i;ndraH savitai:va; re;tasaH prajanayitA; ta;d ya;d vAruNe; puroDA;ze satya;thaitA; deva;tAH saha; ya;jaty etA;ny evai:ta;t sArdha;M kRtvA:tma;n dhatte sa; ya; eva;m eta;d ve;daitA; eva; deva;tA anusa;mbhavaty etA; deva;tA a;nu pra;jAyata A; praja;yA pazu;bhiH pyAyate pra;ty asmi;M loke; tiSThaty abhi; svarga;M loka;M jayati ya; eva;M vidvA;nt sautrAmaNyA; ya;jate yo; vaita;d eva;M ve;da ||


12.9.2.1
avabhRtha;m iSTvA; yanti | avabhRtha;M vai; so;meneSTvA; yanti so;ma eSa; ya;t sautrAmaNI; ||

12.9.2.2
Cf. VS 22.18-19, wherein 18 utilizes RV 9.110.3, see note above regarding pending correction of this link.
ya;d devA devahe;Danam i;ti | deva;kRtAd evai:nam e;naso muJcati ya;di di;vA ya;di na;ktam i;ti ya;d evA:horAtrA;bhyAm e;naH karo;ti ta;smAd evai:naM muJcati ya;di jA;grad ya;di sva;pna i;ti manuSyA: vai; jAgarita;M pita;raH supta;M manuSyakilviSA;c caivai:naM pitRkilviSA;c ca muJcati ||

12.9.2.3
ya;d grA;me ya;d a;raNya i;ti | grA;me vA hy a;raNye vai;naH kriyate ta;smAd evai:naM muJcati ya;t sabhA;yAm i;ti sabhyA:d evai:nam e;naso muJcati ya;d indriya; i;ti dai;vAd evai:nam e;naso muJcati ya;c chUdre; ya;d a;rye ya;d e;naz cakamA; vaya;M ya;d e;kasyA;dhi dha;rmaNi ta;syAvaya;janam asI;ti sa;rvasmAd evai:nam eta;smAd e;naso muJcati ||

12.9.2.4
ya;d A;po aghnyA; i;ti | varuNe;ti za;pAmahe ta;to varuNa no muJce;ti varuNyA:d evai:nam e;naso muJcaty a;vabhRtha nicumpuNa nicer u;rasi nicumpuNa i;ti yo; ha vA; aya;m apA;m Avarta;H sa; hAvabhRtha;H sa; haiSa; va;ruNasya putro; vA bhrA;tA vA ta;m evai:ta;t stauty a;va devai;r deva;kRtam e;no yakSI;ti deva;kRtam evai;no; 'vayajate; 'va ma;rtyair ma;rtyakRtam i;ti ma;rtyakRtam evai;no; 'vayajate pururA;vNo deva riSa;s pAhI;ti sa;rvAbhyo mA;rtibhyo gopAye;ty evai:ta;d Aha ||

12.9.2.5
samudre; te hR;dayam apsv a:nta;r i;ti | A;po vai; samudro; ra;so vA; A;pas ta;d enam ete;na ra;sena sa;&sRjati sa;M tvA vizantv o;SadhIr utA;pa i;ti ta;d enam ete;nobha;yena ra;sena sa;&sRjati ya;z cau;SadhiSu ya;z cApsu; dvau; vikramA; u;daGG u;tkrAmaty etA;vatI vai; manuSye: jUti;r yA;vAn vikrama;s ta;d yA;vaty evA:smin jUti;s ta;yaiva; pApmA;naM vi;jahAti ||

12.9.2.6
sumitriyA; na A;pa o;SadhayaH santv i;ti | aJjali;nApa; u;pAcati va;jro vA; A;po va;jreNaivai:ta;n mitradhe;yaM kurute durmitriyA;s ta;smai santu yo: 'smA;n dve;STi ya;M ca vaya;M dviSma; i;ti yA;m asya di;zaM dve;SyaH syA;t tA;M di;zaM pa;rAsiJcet te;naiva; ta;M pa;rAbhAvayati ||

12.9.2.7
drupadA;d iva mumucAna;H | svin na;H snAto; ma;lAd iva pUta;M pavi;treNevA;jyam A;paH zundhantu mai;nasa i;ti vAso; 'paplAvayati ya;theSI;kAM mu;JjAd vivRhe;d eva;m ena& sa;rvasmAt pApma;no vi;vRhati snA;ti ta;ma evA;pahate ||

12.9.2.8
RV 8.43.8 is sung, cf. also VS 20.21, utilizing RV 1.50.10
u;d vaya;M ta;masas parI;ti | pApmA; vai; ta;maH pApmA;nam eva; ta;mo; 'pahate sva:H pa;zyanta u;ttaram i;ty aya;M vai; loko: 'dbhya; u;ttaro 'smi;nn eva; loke; pra;titiSThati deva;M devatrA; sU;ryam a;ganma jyo;tir uttama;m i;ti svargo; vai; loka;H sU;ryo jyo;tir uttama;& svarga; eva; loke: 'ntata;H pra;titiSThaty a;napekSam e;tyAhavanI;yam u;patiSThate ||

12.9.2.9
Cf. VS 20.22, utilizing RV 1.23.24
apo; adyA;nvacAriSam i;ti | apA;m eva; ra;sam a;varunddhe ra;sena sa;masRkSmahI;ty apA;m eva; ra;sam Atma;n dhatte pa;yasvAn agna A;gamaM ta;M mA sa&sRja va;rcasA praja;yA ca dha;nena ce;ty Azi;Sam evai:ta;d A;zAste ||

12.9.2.10
e;dho 'sy edhiSImahI;ti sami;dham A;datte | e;dho ha vA; agne;H sami;t sami;d asi te;jo 'si te;jo ma;yi dhehI;ty AhavanI;ye sami;dham abhyA;dadhAty agni;m evai:ta;yA sa;minddhe sa; ena& sa;middhas te;jasA sa;minddhe ||

12.9.2.11
Aditya;M caru;M yakSya;mANo nirva;pati | Aditya;m IjAna; iya;M vA; a;ditir asyA;m eva; yajJa;M tanute: 'syA;m iSTvA; pra;titiSThati dhenu;r da;kSiNeya;M vai; dhenu;r imA;m eva; sa;rvAn kA;mAn duhe vatsa;M pUrva;syAM da;dAti mAta;ram u;ttarasyAM yadA; vai; vatso; mAta;raM dhayaty a;tha sA; pra;ttA duhe pra;ttAm eve:mA;& sa;rvAn kA;mAn duhe ||

12.9.2.12
ta;d AhuH | pre;va vA; eSo: 'smA;l lokA;c cyavate yo: 'po: 'vabhRta;m abhyavai;tI;ty avabhRthA;d ude;tya maitrAvaruNyA; payasya:yA ya;jate 'ya;M vai; loko; mitro: 'sau; va;ruNo ya;d eve:da;m a;ntareNa ta;t payasyA: ta;d ya;n maitrAvaruNyA; payasya:yA ya;jata eSv e:vai:ta;l loke;Su pra;titiSThati prANo; vai; mitro: 'pAno va;ruNo; 'nnam eva; payasyA: ta;d ya;n maitrAvaruNyA; payasya:yA ya;jate prANa; evA:nnA;ye 'ntata;H pra;titiSThati ||


12.9.3.1
duSTa;rItur ha pau&sAyana;H | dazapuruSa;&rAjyAd a;paruddha Asa revo;ttarasam u ha pATava;M cAkra& sthapa;ti& sR;JjayA a;parurudhuH ||

12.9.3.2
sa; hovAca | duSTa;rItuM pau&sAyana;& sautrAmaNyA; tvA yAjayAni ya;d ida;& sR;JjayeSu rASTra;M ta;t tva;yi dhAsyAmI;ti ta;the;ti ta;yainam ayAjayat ||

12.9.3.3
ta;d u ha ba;lhikaH prAtipIya;H zuzrAva | kauravyo; rA;jA yo; ha vA; aya;M duSTa;rItuH pau&sAyano; dazapuruSa;&rAjyAd a;paruddho; 'bhUt ta;m aya;M cAkra sthapa;tiH sautrAmaNyA; yAjayiSyati ya;d ida;& sR;JjayeSu rASTra;M ta;d dhAsmin dhAsyatI;ti ||

12.9.3.4
sa; hovAca | ta;n nvA; aha;M ta;M vediSyAmi ya;di sa; ta;smin rASTra;M dhAsya;ti bahirdhA; vaina& rASTrA;d dhAsyatI;ti sa; A;jagAma ya;syAM ve;lAyAM gra;hA gRhya;nte ||

12.9.3.5
sa; hovAca | stha;pate cAkra nA:havanI;ye su;rA hotavye;ty Ahur nA:nya;trAhavanI;yAd ya;dy AhavanI;ye su;rA& hoSya;si pApavasyasa;M kariSyasi jAmi; yajJa;sya ya;dy anya;trAhavanI;yAd bahirdhai:na& rASTrA;d dhAsyasi nai:na& rASTre; dhAsyasi nA:smin rASTra; dhAsyasI;ti ||

12.9.3.6
sa; hovAca | nA:havanI;ye su;rA& hoSyA;mi nA:nya;trAhavanI;yAn na; pApavasyasa;M kariSyAmi na; jAmi; yajJa;sya nai:naM bahirdhA; rASTrA;d dhAsyAmi rASTra; enaM dhAsyAmi rASTra;m asmin dhAsyAmI;ti ||

12.9.3.7
sa; hovAca | katha;& hi; kariSya;sI;3 i;ti sa; haita;d uvAcA;sureSu vA; eSo; 'gre yajJa; AsIt sautrAmaNI; sa; devA;n upa;prai;t so: 'pa; A;gachat ta;m A;paH pra;tyanandaMs ta;smAd u zre;yA&sam A;gataM pra;ty eva; nandanti ta;& hocur e;hy eva; bhagava i;ti ||

12.9.3.8
sa; hovAca | bibhe;mi vai; pra;Nayata me;ti ka;smAd bhagavo bibheSI;ty a;surebhya i;ti ta;the;ti ta;m A;paH prA;NayaMs ta;smAd yo; vadhatro; bha;vati sa; bi;bhyataM pra;Nayati ya;d A;paH prA;NayaMs ta;smAd A;paH pra;NItAs ta;t pra;NItAnAM praNItAtva;M pra;ti ha tiSThati ya; eva;m eta;t pra;NItAnAM praNItAtva;M ve;da ||

12.9.3.9
ta;d iSTA;H prayAjA; AsuH | a;paryagnikRtam a;thA;surA anvA;jagmus te; devA;H pa;ryagninaivA;surAnt sapa;tnAn bhrA;tRvyAn yajJA;d anta;rAyaMs ta;tho evai:pa; eta;t pa;ryagninaiva; dviSa;ntaM bhrA;tRvyaM yajJA;d anta;reti ||

12.9.3.10
devayoni;r vA; eSa; ya;d AhavanI;yaH | ta;syaitA;v amRtapakSau; yA;v etA;v abhi;to 'gnI; ta;d ya;d AhavanI;ye yajJa;M tanva;te devayonA;v evai:ta;d deve;bhyo yajJa;M tanvata u;pa hainaM punaryajJo; namati nA:smAd yajJo; vya;vachidyate ya; eva;m eta;d ve;da ya;sya vaiva;M vidu;Sa eta;t ka;rma kriya;te ||

12.9.3.11
u;ttare 'gnau; payograhA;n juhvati | u;ttare 'gnau; pazU;J chrapayanti pazU;n eva; ta;n ma;rtyAnt sato: 'mRtayonau; dadhAti ma;rtyAnt sato: 'mRtayone;H pra;janayaty a;pa ha vai; pazUnA;M punarmRtyu;M jayati nA:smAd yajJo; vya;vachidyate ya; eva;m eta;d ve;da ya;sya vaiva;M vidu;Sa eta;t ka;rma kriya;te ||

12.9.3.12
da;kSiNe 'gnau; surAgrahA;n juhvati | da;kSiNe 'gnau; pAvayanti pavi;trAbhis triSaMyuktA;bhiH pitq;n eva; ta;n ma;rtyAnt sato: 'mRtayonau; dadhAti ma;rtyAnt sato: 'mRtayone;H pra;janayaty a;pa ha vai; pitqNA;M punarmRtyu;M jayati nA:smAd yajJo; vya;vachidyate ya; eva;m eta;d ve;da ya;sya vaiva;M vidu;Sa eta;t ka;rma kriya;te ||

12.9.3.13
ta;d ya;d etA;v agnI; AhavanI;yAd vihriye;te | te;nAhavanI;yAv a;tha ya;d AhavanI;yaM pu;nar nA:znuvA;te te;nA;nAhavanIyau te;nobhau; ho;mA u;pApnoti ya;z cAhavanI;ye ya;zcA;nAhavanIye ya;c ca huta;M ya;c cA;hutam pu;nar hAya;m itvo:vAca na; ta;d asmi ya;t sR;JjayAnA& rASTra;M duSTa;rItos ta;d adya; ta;thAya;M cAkra; sthapa;tir yajJe: 'kar i;ti ||

12.9.3.14
u;ttare 'gnau; pazu;bhiH puroDA;zaiH payograhai;r i;ti caranti | ya;d u cAnya;t te;na devA;n eva; ta;d devaloke; prINAti ta; enaM prItA;H prINaty a;tho devaloka;m eva; jayati ||

12.9.3.15
da;kSiNe 'gnau; surAgrahA;n juhvati | da;kSiNe 'gnau; pAvayanti pavi;trAbhis triSaMyuktA;bhiH pitq;n eva; ta;t pitRloke; prINAti ta; enaM prItA;H prINanty a;tho pitRloka;m eva; jayati ||

12.9.3.16
sa; vA; eSa; Atmai:va; ya;t sautrAmaNI; | ta;smAt sA; ni;ruktA ni;rukto hy A:tmA; loko; vayodhAs ta;smAt so; 'nirukto; 'nirukto hi; loka; AtmA; vai; yajJa;sya sautrAmaNI; bAhU; aindra;z ca vayodhA;z ca ta;d ya;d etA;v abhi;taH pazU; bha;vatas ta;smAd imA;v AtmA;nam abhi;to bAhU; ya;tho vai; pazu;r eva;M yU;pas ta;d ya;d eta;& sau;trAmaNikaM yU;pam etau; yU;pAv abhi;to bha;vatas ta;smAd v imA;v AtmA;nam abhi;to bAhU; ||




(© Copyright 1999, John Robert Gardner, All Rights Reserved.)