11.1.1.1
saMv5ÌÄro vaí yajñáh- prajaápatih- tásyaitaddvaáraM yádamaavaasyaa& candrámaa evá dvaarapidhaánah-

11.1.1.2
sa yo&'maavaa&syaayaamagnií aadhatté yáthaa vívRtaayaaM dvaarí dvaaraa púram prapádyeta sa táta evá svargáM lokámiyaádevaM tadyo&'maavaasyaa&yaamaadhatté

11.1.1.3
átha yo nákSatra aadhatté yathaápihitaayaaM dvaaryádvaaraa púram prapítsetsá jihmáh- purah- syaádevaM tadyo nákSatra aadhatte tásmaanna nákSatra aádadhiita

11.1.1.4
yadáharevai&Sáh- ná purástaanná pashcaáddRshyéta tadáharúpavasettárhi hye&Sá imáM lokámaagáchati tásminniha vásati

11.1.1.5
sárve devaá vasanti sárvaaNi bhUtaáni sárvaa devátaah- sárva Rtávah- sárve stómaah- sárvaaNi pRSThaáni sárvaaNi chándaaMsi

11.1.1.6
sárveSu ha vaá asya devéSu sárveSu bhUtéSu sárvaasu devátaasu sárveSvRtúSu sárveSu stómeSu sárveSu pRSThéSu sárveSu chándah-svagnii aáhitau bhavato yo&'maavaasyaa&yaamaadhatte tásmaadamaavaasyaa&yaamevaa&gnii aádadhiita

11.1.1.7
yo'saú vaishaakhásyaamaavaasyaa& tásyaamaádadhiita saá rohiNyaa sámpadyata aatmaa vai prajaá pashávo rohiNyaa&tmányevai&tátprajaáyaam pashúSu prátitiSThatyamaavaasyaa& vaá agnyaadheyarUpaM tásmaadamaavaasyaa&yaamevaa&gnii aádadhiita paurNamaasyaámanvaárabhetaamaavaasyaa&yaaM diikSeta


11.1.2.1
ghnánti vaá etádyajñám yádenaM tanváte yannve&va raájaanamabhiSuNváni[ tattáM ghnanti yátpashúM saMjñapáyanti vishaásati tattáM ghnantyulUkhalamusalaábhyaaM dRSadupalaábhyaaM haviryajñáM ghnanti

11.1.2.2
táM hatvaá yajñám agnaáveva yónau réto bhUtáM siñcatyagnirvai yóniryajñásya sa tátah- prájaayate taddásha taa aáhutiih- sámpaadayedyaábhyo vaSaTkriyate

11.1.2.3
ayaM vaí yajño yo&'yam pávate so&'yaméka ivaivá pavate so&'yam púruSe'ntah- práviSTo dashadhaavihitah- sá evám kLptaíh- praaNaíragneryónerádhijaayate sai&Saa dáshaakSaraa viraaT sai&Saá sampatsá yajñáh-

11.1.2.4
átho ápi náva syuh- tannyU&naaM viraájaM karoti prajánanaaya nyU&naadvaá imaáh- prajaah- prájaayante sai&Saá sampatsá yajñáh-

11.1.2.5
átho apyekaátiriktaa syaat saá prajaápatimabhyátiricyate sai&Saá sampatsá yajñáh-

11.1.2.6
átho ápi dve átirikte syaataam dvandvaM vaí mithunám prajánanam mithunámevai&tátprajánanaM kriyate sai&Saá sampatsá yajñáh-

11.1.2.7
átho ápi tisró'tiriktaa syuh- dvandvamáha mithunám prajánanamátha yajjaáyate táttRtiíyaM sai&Saá sampatsá yajñáh-

11.1.2.8
átho ápi cátasró'tiriktaah- syuh- tadyathaíkaivaM cátasrastráyo vaá imé lokaastádimaánevá lokaáMstisR!bhiraapnoti prajaápatirvaa átiimaáMlokaáMshcaturthastátprajaápatimevá caturthyaa&pnoti sai&Saá sampátsa yajñáh-

11.1.2.9
sa yaddvaábhyaamUnaM tádUnáM só'yajño yátpañcábhirátiriktaM tadátiriktaM só'yajñah- sai&Sai&vá dashatyádhi sampádeSaá viMshatyaámeSaá sahásraat

11.1.2.10
aajiM vaá eté dhaavanti yé darshapUrNamaasaábhyaaM yájante sa vai páñcadasha varSaáNi yajeta téSaam pañcadashaanaáM varSaáNaaM triíNi ca shataáni SaSTíshca paurNamaasya&shcaamaavaasyaa&shca triíNi ca vaí shataáni SaSTíshca saMvatsarásya raátrayastadraátriiraapnoti

11.1.2.11
athaáparaaNi páñcadashaivá varSaáNi yajeta téSaam pañcadashaanaáM varSaáNaaM triíNi caivá shataáni SaSTíshca paurNamaasya&shcaamaavaasyaa&shca triíNi ca vaí shataáni SaSTíshca saMvatsarasyaáhaani tadáhaanyaapnoti tádvevá saMvatsarámaapnoti

11.1.2.12
mártyaa ha vaa ágre devaá aasuh- sá yadai&va té saMvatsarámaapuráthaamR!taa aasuh- sárvaM vaí saMvatsarah- sárvaM vaá akSayyámeténo haasyaakSayyáM sukRtám bhavatyakSayyó lokáh-

11.1.2.13
sá aajisR!taamékah- yá eváM vidvaáMstriMshátaM varSaáNi yájate tásmaadu triMshátamevá varSaáNi yajeta yádyu daakSaayaNayajñii syaadátho ápi páñcadashaivá varSaáNi yajetaátra hye&va saá sampátsampádyate dve hí paurNamaasyau& yájate dvé amaavaasye& átro eva khálu saá sampádbhavati


11.1.3.1
paurNamaaséneSTvaá índraaya vimR!dhe'nunírvapati téna yathéSTyaiváM yajata aamaavaasyéneSTvaádityai carúmanunírvapati téna yathéSTyaiváM yajate

11.1.3.2
sa yátpaurNamaaséneSTvaá índraaya vimR!dhe'nunirvápatiíndro vaí yajñásya devataáthaidagniiSomiíyam paurNamaasáM havírbhavati tátra néndraaya tvéti kíM caná kriyata eténo haasyaitatséndraM havirbhávatyeténa séndro yajñó'tha yádvimR!dhe tvéti sárvaa u hi mR!dho naaSTraáh- paurNamaaséna hanti

11.1.3.3
átha yádaamaavaasyéneSTvaá ádityai carúmanunirvápatyeSa vai sómo raájaa devaánaamánnaM yáccandrámaah- sa yátraiSá etaaM raátriM ná purástaanná pashcaáddadRshe ténaitadánaddheva havirbhávati tenaápratiSThitamiyaM vaí pRthivyáditih- se&yamaddhaa se&yam prátiSThitaiténo haasyaitádaddhe&va havirbhávatyeténa prátiSThitametannu tadyásmaadanunirvápatyátha yásmaannaa&nunirvápet

11.1.3.4
sa yátpaurNamaaséneSTvaá índraaya vimR!dhe'nunirvápati séndro me yajño&'sadíti sárvo vaí yajña índrasyaiva sa yatsárvo yajña índrasyaivai&téno haasyetatséndraM havírbhavatyeténa séndro yajñáh-

11.1.3.5
átha yádaamaavaasyéneSTvaá ádityai carúmanunirvápatyaamaavaasyaM vaá anunirvaápyam paurNamaaséna vaa índro vRtrámahaMstásmaa etádvRtráM jaghnúSe devaá etáddhavíranuníravapanyádaamaavaasyaM kímanunirvaapye'nunírvapedíti tásam:nnaa&nunírvapet

11.1.3.6
sa yátpaurNamaaséneSTvaá áthaanyáddhavíranunirvápatyaamaavaasyéneSTvaáthaanyáddhavíranunirvápati dviSántaM ha sa bhraátRvyaM pratyúchrayaté'tha yáh- paurNamaasiiM yájata aamaavaasyénaamaavaasyaa&masapatnaá haivaa&syaanupabaadhaa shriírbhavati

11.1.3.7
paurNamaaséna vaí devaáh- paurNamaasiiM yájamaanaa aamaavaasyénaamaavaasyaa&M kSiprá evá paapmaánamapaághnata kSipre praájaayanta sa yó haiváM vidvaánpaurNamaasénaivá paurNamaasiiM yájata aamaavaasyénaamaavaasyaa&M kSiprá evá paapmaánamapahaté kSipre prájaayate sa yádyanunirvápeddadyaaddákSiNaaM naa&dakSiNáM havíh- syaadíti hyaa&húrdarshapUrNamaasáyorhye&vai&Saa dákSiNaa yádanvaahaárya íti nva&nunirvaápyasyaáthaabhyúditasya


11.1.4.1
taddhaíke dRSTvópavasanti shvo no&detétyabhrásya vaa hetoránirjñaaya vaáthotópavasantyáthainamutaa&bhyúdeti sa yadyágRhiitaM havírabhyudiyaatprájñaatameva tádeSai&vá vratacaryaa yátpUrvedyurdugdhaM dádhi haviraatáñcanaM tátkurvanti pratiprámuñcanti vatsaaMstaanpúnarapaákurvanti

11.1.4.2
taánaparaahNé parNashaakháyaapaákaroti tadyáthaivaa&dah- prájñaatamaamaavaasyáM havírevámeva tadyádyu vratacaryaáM vaa no&daasháMseta gRhiitáM vaa havírabhyudiyaáditarátho tárhi kuryaadetaánevá taNDulaantsúphaliikRtaankRtvaa sa yé'NiiyaaMsastaánagnáye daatre&'STaákapaalam puroDaáshaM shrapayati

11.1.4.3
átha yatpUrvedyuh- dugdháM dádhi tadíndraaya pradaatré'tha tadaaniiMdugdhe víSNave shipiviSTaáyaitaáMstaNDulaáñchUté carúM shrapayati carúru hye&va sa yátra kva& ca taNDulaánaavápanti

11.1.4.4
tadyádevam bhávati eSa vai sómo raájaa devaánaamánnaM yáccandrámaastámetadúpaitsiittamápaaraatsiittámasmaa agnírdaataa dádaatiíndrah- prádaataa práyachati támasmaa indraagnií yajñáM dattasténendraagníbhyaaM datténa yajñéna yajaté'tha yadvíSNave shipiviSTaayéti yajño vai víSNurátha yáchipiviSTaayéti yámupaítsiittamápaaraatsiittáchipitámiva yajñásya bhavati tásmaachipiviSTaayéti tátro yáchaknuyaattáddadyaannaa&dakSiNáM havíh- syaadíti hyaa&hurátha yadai&va no&diyaadathópavaset


11.1.5.1
adyaa&maavaasyéti mányamaana úpavasati áthaiSá pashcaáddadRshe sá haiSá divyah- shvaa sa yájamaanasya pashuúnabhyávekSate tádapashavyáM syaadápraayashcittikRta etásmaadu haitádbhiiSaavacandramasaadíti

11.1.5.2
chaayaamúpasarpanti eténo haitádupatápadaácakSate shválucitamítyetámu haivai&tadaácakSate

11.1.5.3
shasháshcaandramasa íti candrámaa vai sómo devaánaamánnaM tám paurNamaasyaa&mabhíSuNvanti so&'parapakSe&'pa óSadhiih- právishati pashávo vaá apa óSadhiiradanti tádenametaaM raátriim pashúbhyah- sáMnayati

11.1.5.4
so'dyaa&maavaasyéti mányamaana úpavasati áthaiSá pashcaáddadRshe tadyájamaano yajñapathaádeti tádaahuh- katháM kuryaaditvaá yajñapathaadyájetaa3 ná yajetaa3 íti yájeta haiva na hya&nyádapakrámaNam bhávati shváh- shva evai&Sa jyaáyaanúdeti sá aamaavaasyávidhenaive&STvaathéSTimanunírvapati tadáharvaiva shvó vaa

11.1.5.5
tásya triíNi haviíMSi bhavanti agnáye pathikR!te'STaakapaalam puroDaáshamíndraaya vRtraghna ékaadashakapaalamagnáye vaishvaanaraáya dvaádashakapaalam puroDaásham

11.1.5.6
sa yádagnáye pathikR!te nirvápati agnirvaí patháh- kartaa sa yásmaadevaa&do yájamaano yajñapathaadéti támenamagnih- pánthaanamaápaadayati

11.1.5.7
átha yadíndraaya vRtraghné paapmaa vaí vRtro yo bhuútervaarayitvaa tíSThati kalyaáNaatkármaNah- saadhostámetadíndreNaivá vRtraghnaá paapmaánaM vRtráM hanti tásmaadíndraaya vRtraghné

11.1.5.8
átha yádagnáye vaishvaanaraáya dvaádashakapaalam puroDaáshaM nirvápati yátra vaa índro vRtramáhaMstámagnínaa vaishvaanaréNa sámadahattádasya sárvam paapmaánaM sámadahattátho evai&Sá etadíndreNaivá vRtraghnaá paapmaánaM vRtráM hatvaa támagnínaa vaishvaanaréNa saMdahati tádasya sárvam paapmaánaM sáMdahati sa yó haiváM vidvaánetayéSTyaa yájate ná haasyaálpashcaná paapmaa párishiSyate

11.1.5.9
tásyai saptádasha saamidhenyo& bhavanti upaaMshú devátaa yajati yaáh- kaamáyate taá yaajyaanuvaakyaa&h- karotyevamaájyabhaagaaveváM saMyaajye&

11.1.5.10
tisRdhanvaM dákSiNaaM dadaati dhánvanaa vai shvaánam baadhante tádetámevai&tádbaadhate yáttisRdhanvaM dákSiNaaM dádaati

11.1.5.11
daNDaM dákSiNaaM dadaati daNDéna vai shvaánam baadhante tádetámevai&tádbaadhate yáddaNDaM dákSiNaaM dádaatyeSaa nvaádiSTaa dákSiNaa dadyaattve&vaa&syaamápyanyadyaa ítaraa dákSiNaastaásaaM yátsampádyeta saá haiSaá pashavyéSTistayaapyánabhyuddRSTo yájetaivá


11.1.6.1
aápo ha vaá idamágre salilámevaa&sa taá akaamayanta kathaM nu prájaayemahiíti taá ashraamyaMstaastápo'tapyanta taásu tápastapyámaanaasu hiraNmáyamaaNDaM sámbabhUvaájaato ha tárhi saMvatsará aasa tádidáM hiraNmáyamaaNDaM yaávatsaMvatsarásya vélaa taávatpáryaplavata

11.1.6.2
tátah- saMvatsare púruSah- samábhavat sá prajaápatistásmaadu saMvatsará eva strii vaa gaúrvaa váDabaa vaa víjaayate saMvatsare hí prajaápatirájaayata sá idáM hiraNmáyamaaNDaM vya&rujannaáha tárhi kaá caná pratiSThaa&sa tádenamidámevá hiraNmáyamaaNDaM yaávatsaMvatsarásya velaásiittaávadbíbhratpáryaplavata

11.1.6.3
sá saMvatsare vyaájihiirSat sa bhUríti vyaáharatse&yám pRthivya&bhavadbhúva íti táditámantárikSamabhavatsva&ríti saasau dyaúrabhavattásmaadu saMvatsará evá kumaaro vyaájihiirSati saMvatsare hí prajaápatirvyaáharat

11.1.6.4
sa vaá ekaakSaradvyakSaraáNyevá prathamaM vádanprajaápatiravadattásmaadekaakSaradvyakSaraáNyevá prathamaM vádankumaaró vadati

11.1.6.5
taáni vaa !etaáni páñcaakSáraaNi taanpáñcartuúnakuruta tá ime páñcartávah- sá evámimaáMlokaánjaataántsaMvatsaré prajaápatirabhyúdatiSThattásmaadu saMvatsará evá kumaara úttiSThaasati saMvatsare hí prajaápatirudátiSThat

11.1.6.6
sá sahásraayurjajñe sa yáthaa nadyaí paarám paraapáshyedevaM svasyaáyuSah- paaram páraacakhyau

11.1.6.7
só'rcañchraámyaMshcacaara prajaákaamah- sá aatmányeva prájaatimadhatta sá aasye&naivá devaánasRjata té devaa dívamabhipádyaasRjyanta táddevaánaaM devatvaM yaddívamabhipadyaásRjyanta tásmai sasRjaanaáya dívevaasa tádvevá devaánaaM devatvaM yádasmai sasRjaanaáya dívevaása

11.1.6.8
átha yo&'yamávaaN^ praaNáh- tenaásuraanasRjata tá imaámevá pRthiviímabhipádyaasRjyanta tásmai sasRjaanaáya táma ivaasa

11.1.6.9
so'vet paapmaánaM vaá asRkSi yásmai me sasRjaanaáya táma ivaábhUdíti taaMstáta evá paapmánaavidhyatte táta eva páraabhavaMstásmaadaahurnai&tádasti yáddaivaasuraM yádidámanvaakhyaáne tvadudyáta itihaasé tvattáto hye&va taánprajaápatih- paapmanaávidhyatte táta evá paraábhavanníti

11.1.6.10
tásmaadetadR!SiNaabhyánUktam na tváM yuyutse katamáccanaáharná te'mítro maghavankáshcanaasti maayetsaá te yaáni yuddhaányaahurnaa&dya shátruM na nú puraá yuyutsa íti

11.1.6.11
sa yádasmai devaántsasRjaanaáya dívevaása tadáharakurutaátha yádasmaa ásuraantsasRjaanaáya táma ivaása taaM raátrimakuruta té ahoraatré

11.1.6.12
sá aikSata prajaápatih- sárvaM vaá atsaariSaM yá imaá devátaa ásRkSiíti sá saMvatsaro&'bhavatsaMvatsaró ha vai naámaitadyátsaMvatsara íti sa yó haivámetátsaMvatsarásya saMvatsaratvaM véda yó hainam paapmaá maayáyaa tsárati ná hainaM so&'bhíbhavatyátha yámabhicáratyabhi haivai&nam bhavati yá evámetátsaMvatsarásya saMvatsaratvaM véda

11.1.6.13
sá aikSata prajaápatih- imaM vaa aatmánah- pratimaámasRkSi yátsaMvatsaramíti tásmaadaahuh- prajaápatih- saMvatsara ítyaatmáno hye&tám pratimaamásRjata yádveva cáturakSarah- saMvatsarashcá!turakSarah- prajaápatisténo haivaa&syaiSá pratimaá

11.1.6.14
taa vaá etaáh- prajaápaterádhi devátaa asRjyantaagniríndrah- sómah- parameSThií praajaapatyáh-

11.1.6.15
taáh- sahásraayuSo jajñire taa yáthaa nadyaí paarám paraapáshyedevaM svasyaáyuSah- paaram páraacakhyuh-

11.1.6.16
taa árcantyah- shraámyantyashceruh- táta etám parameSThií praajaapatyó yajñámapashyadyáddarshapUrNamaasau taábhyaamayajata taábhyaamiSTvaa&kaamayataahámeve&daM sárvaM syaamíti sa aápo'bhavadaápo vaá idaM sárvaM taa yátparame sthaáne tíSThanti yo hii&haa&bhikhánedapá evaa&bhívindetparamaadvaá etatsthaánaadvarSati yáddivastásmaatparameSThii naáma

11.1.6.17
sá parameSThií prajaápatim pitáramabraviit kaamapraM vaá aháM yajñámadarshaM téna tvaa yaajayaaniíti tathéti támayaajayatsá iSTvaa&kaamayataahámeve&daM sárvaM syaamíti sá praaNo&'bhavatpraaNo vaá idaM sárvamayaM vaí praaNo yo&'yam pávate sá prajaápatistásya dR!STiryádeva védetthaádvaatiíti yadvai kíM ca praaNi sá prajaápatih- sa yó haivámetaám prajaápaterdR!STiM védaavíriva haivá bhavati

11.1.6.18
sá prajaápatiríndram putrámabraviit anéna tvaa kaamapréNa yajñéna yaajayaani yéna maámidám parameSThyáyiiyajadíti tathéti támayaajayatsá iSTvaa&kaamayataahámeve&daM sárvaM syaamíti sa vaágabhavadvaagvaá idaM sárvaM tásmaadaahuríndro vaagíti

11.1.6.19
sa índro'gniiSómau bhraátaraavabraviit anéna vaaM kaamapréNa yajñéna yaajayaani yéna maámidám pitaá prajaápatiráyiiyajadíti tathéti taávayaajayattaáviSTvaa&kaamayetaamaavámeve&daM sárvaM syaavéti táyorannaadá evaa&nyataró'bhavadánnamanyataro&'nnaadá evaa&gnirábhavadánnaM sómo'nnaadáshca vaá idaM sárvamánnaM ca

11.1.6.20
taa vaá etaáh- páñca devátaa eténa kaamapréNa yajñénaayajanta taa yátkaamaa áyajanta sá aabhyah- kaámah- sámaardhyata yátkaamo ha vaá eténa yajñéna yájate so&'smai kaámah- sámRdhyate

11.1.6.21
tá iSTvaa praáciiM díshamapashyan taam praáciimevaa&kurvata seyam praácyeva diktásmaadimaáh- prájaah- praácyah- sarpanti praáciiM hye&taamákurvatópainaamitáh- kurviimahiíti taamuúrjamakurvatemaaM khaluúrjam pashyeméti saa&sau dyaúrabhavat

11.1.6.22
átha dákSiNaaM díshamapashyan taaM dákSiNaamevaa&kurvata se&yaM dákSiNaiva diktásmaadu dakSiNatá eva dákSiNaa upatíSThante dakSiNato&'bhyávaajanti dákSiNaaM hye&taamákurvatópainaamitáh- kurviimahiíti táM lokámakurvatemaM khálu lokám pashyeméti tádidámantárikSamabhavadeSa vaí lokah- saa yáthaa haive&yám pratiSThaa&vírasmíMloké pRthivye&vámu haivai&Saá pratiSThaa&víramúSmiMloká idámantárikSaM sa yádiha sánnamúM lokaM na páshyati tásmaadaahuh- paró'kSamasaú loka íti

11.1.6.23
átha pratiíciiM díshamapashyan taámaashaámakurvata tásmaadyatpraáN^ sRtvaá vindáta etaámeva téna díshametyaashaaM hyetaamákurvatópainaamitáh- kurviimahiíti taaM shríyamakurvatemaaM khálu shríyam pashyeméti se&yám pRthívyabhavachriirvaá iyaM tásmaadyo&'syai bhuúyiSThaM vindáte sá eva shréSTho bhavati

11.1.6.24
athódiiciiM díshamapashyan taámapo&'kurvatópainaamitáh- kurviimahiíti taM dhármamakurvata dhármo vaa aápastásmaadyade&máM lokamaápa aagáchanti sárvameve&dáM yathaadharmám bhavatyátha yadaávRSTirbhávati báliiyaaneva tarhyábaliiyasa aádatte dhármo hyaápah-

11.1.6.25
taa vaá etaáh- ékaadasha devátaah- páñca prayaajaa dvaavaájyabhaagau sviSTakRttráyo'nuyaajaá

11.1.6.26
taá ékaadashaahutayah- etaábhirvaa aáhutibhirdevaá ihaáMlokaanájayannetaa díshastátho evai&Sá etaábhiraáhutibhirimaáMlokaanjáyatyetaa díshah-

11.1.6.27
cátasro'vaantaradíshah- tá evá catvaárah- patniisaMyaajaá avaantaradísho vaí devaáshcatúrbhih- patniisaMyaajaírajayannavaantaradísha u evai&Sá etaírjayati

11.1.6.28
athéDaa annaádyamevai&táyaa devaá ajayaMstátho evai&Sá etáyaannaádyamevá jayatyeSaa nú devatraá darshapUrNamaasáyoh- sampát

11.1.6.29
áthaadhyaatmám páñceme púruSe praaNaá Rte cákSurbhyaaM tá eva páñca prayaajaa cákSuSii aájyabhaagau

11.1.6.30
ayámevaávaaN^ praaNáh- sviSTakR!t sa yattámabhyardhá ivétaraabhya aáhutibhyo juhóti tásmaadetásmaatpraaNaatsárve praaNaá biibhatsanté'tha yátsviSTakR!te sárveSaaM havíSaamavadyáti tásmaadyatkíM cemaánpraaNaánaapadyáta etámeva tatsárvaM samávaiti

11.1.6.31
triíNi shishnaáni tá eva tráyo'nuyaajaah- sa yo&'yaM várSiSTho'nuyaajastádidaM várSiSThamiva shishnaM taM vaa ánavaananyajedítyaahustátho haasyaitadámRdhram bhavatiíti

11.1.6.32
sa vaí sakRdávaanyaat ékaM hye&tásya parvaátha yádapárvakaM syaatprátRNaM vaiva tíSThellámbeta vaa tásmaadetadúcca tíSTati pádyate ca tásmaatsakRdávaanyaat

11.1.6.33
dvaú baahU dvaá Uruú tá evá catvaárah- patniisaMyaajaáh- pratiSThaa&yámevá praaNa íDaa yattaaM naa&gnaú juhóti yatsaápradagdheva tásmaadayamánavatRNah- praaNáh-

11.1.6.34
ásthyevá yaajyaanuvaakyaa&h- maaMsáM havistánmitaM chándo yádyaajyaanuvaakyaa&stásmaadu samaávantyevaásthiini médyatashca kR!shyatashca bhavantyátha yadbhuúya iva ca havírgRhNaáti kániiya iva ca tásmaadu maaMsaányeva médyato médyanti maaMsaáni kR!shyatah- kRshyanti ténaiténa yajñéna yaáM kaamáyate devátaaM taáM yajati yásyai havirbhávati

11.1.6.35
taa vaá etaáh- anapoddhaaryaa aáhutayo bhavanti sa yáddhaitaásaamapoddháredyathaíkamáN^gaM shRNiiyaátpraaNáM vaa nirhaNyaádevaM tádanyaányevá haviiMSyúpa caahriyanté'pa ca hriyante

11.1.6.36
taa vaá etaáh- SóDashaáhutayo bhavanti SóDashakalo vai púruSah- púruSo yajñastásmaatSóDashaáhutayo bhavanti


11.1.7.1
tadvaá adó vratopaayaná udyate yádi naa&shnaáti pitRdevátyo bhavati yádyu ashnaáti devaanátyashnaatiíti tádaaraNyámashniiyaadíti tátra sthaapayanti

11.1.7.2
sa yádi graamyaa óSadhiirashnaáti puroDaáshasya médhamashnaati yádyaaraNyaa óSadhiirashnaáti barhíSo médhamashnaati yádi vaanaspatyámashnaátiidhmásya médhamashnaati yádi páyah- píbati saaMnaayyásya caájyasya ca médhamashnaati yádyapah- píbati práNiitaanaam médhamashnaati yádi naa&shnaáti pitRdevátyo bhavati

11.1.7.3
tádaahuh- kimáyanamíti svayáM haivai&te raátrii agnihotráM juhuyaatsa yáddhutvaa praashnaáti tenaápitRdevatyo bhavatyaáhutirvaá eSaa sa yádevai&taámaatmannaáhutiM juhóti téno etéSaam médhaanaaM naa&shnaati

11.1.7.4
eté ha vai raátrii sárvaa raátrayah- samávayanti yaá aapUryamaaNapakSásya raátrayastaah- sárvaah- paurNamaasiíM samávayanti yaá apakSiiyamaaNapakSásya raátrayastaah- sárvaa amaavaasyaa&M samávayanti sa yó haiváM vidvaántsvayámupavasathé juhóti sarvadaá haivaa&sya svayáM hutám bhavati


11.1.8.1
devaáshca vaa ásuraashca ubháye praajaapatyaáh- paspRdhire tató'suraa atimaanénaiva kásminnú vayáM juhuyaaméti svéSvevaa&sye&Su júhvatashceruste&'timaanénaiva páraababhUvustásmaannaátimanyeta paraabhavásya haitanmúkhaM yádatimaanáh-

11.1.8.2
átha devaáh- anyo&'nyásminneva júhvatashcerustébhyah- prajaápatiraatmaánam prádadau yajñó haiSaamaasa yajño hi devaánaamánnaM

11.1.8.3
sá devébhya aatmaánam pradaaya áthaitámaatmánah- pratimaámasRjata yádyajñaM tásmaadaahuh- prajaápatiryajña ítyaatmáno hye&tám pratimaamásRjata

11.1.8.4
sá eténa yajñéna devébhya aatmaánaM nírakriiNiita sa yádvratámupaíti yáthaiva tátprajaápatirdevébhya aatmaánam praáyachadevámevai&Sá etáddevébhya aatmaánam práyachati tásmaadu sáMyata evai&taaM raátriM cicariSedyáthaa havíSaa cáredeváM havirhye&Sá devaánaam bhávati

11.1.8.5
átha yádyajñáM tanuté yajñénaivai&táddevébhya aatmaánaM níSkriiNiite yáthaiva tátprajaápatirnirákriiNiitaivamátha yáddhavírnirvápati havíSaivai&tádyajñaM níSkriiNaati havíranuvaakya&yaanuvaakyaa&mavadaánenaavadaánaM yaajya&yaa yaajyaa&M vaSaTkaaréNa vaSaTkaaramaáhutyaa tasyaáhutirevaániSkriitaa bhavati

11.1.8.6
sa yáthaagraprashiirNó vRkSáh- evámasyaiSá yajñó bhavatyaáhutimevaa&nvaahaáryeNa níSkriiNaati tadyádetáddhiináM yajñasyaanvaahárati tásmaadanvaahaáryo naámaivámu haasyaiSa sárva evá yajño níSkriito bhavatyeSá ha vai yájamaanasyaamúSmiMloká aatmaá bhavati yádyajña sá ha sárvatanUreva yájamaano'múSmiMloke sámbhavati yá eváM vidvaanníSkriityaa yájate


11.2.1.1
trírha vai púruSo jaayate etannve&vá maatushcaádhi pitushcaágre jaayaté'tha yáM yajñá upanámati sa yadyájate táddvitiíyaM jaayaté'tha yátra mriyáte yátrainamagnaávabhyaadádhati sa yattátah- sambhávati táttRtiíyaM jaayate tásmaattrih- púruSo jaayata ítyaahuh-

11.2.1.2
taa vaá etaáh- ékaadasha saamidheniiránvaaha dásha vaá ime púruSe praaNaá aatmai&kaadasho yásminneté praaNaáh- prátiSThitaa etaávaanvai púruSastádenaM kRtsnáM janayatyátha yádUrdhváM saamidheniíbhyah- saá pratiSThaa tádenaM janayitvaa prátiSThaapayati

11.2.1.3
náva prasavásya vyaáhRtayah- návame púruSe praaNaastádenaM dvitiíyaM janayatyaashraávaNam pratyaashraávaNaM saá pratiSThaátha yádevaa&dah- sRSTau jánmodyáte tádenaM tRtiíyaM janayati patniisaMyaajaá eva tátra pratiSThaa

11.2.1.4
trirhi vai púruSo jaáyate evámevai&nametádyajñaattrírjanayati taásaamekaadashaanaaM tríh- prathamaámanvaáha tríruttamaám

11.2.1.5
taah- páñcadasha saamidhenya&h- dvaávaaghaarau páñca prayaajaa íDaa tráyo'nuyaajaáh- sUktavaakáshca shamyorvaakáshca taastráyodashaáhutayó'tha yádevaa&dáh- patniisaMyaajéSu sampragRhNaáti samiSTayajúshca

11.2.1.6
taah- páñcadashaáhutayah- taásaam pañcadashaanaamaáhutiinaametaá anuvaakyaa& etaah- páñcadasha saamidhenya& etaásaamanuvaákyaanaametaá yaajyaa& yá evaátra mántro yó nigadastádyaajyaarUpámeténo haasyaitaa aáhutayo'nuvaakya&vatyo bhavantyetaábhih- saamidheniíbhiretaábhiraáhutibhiretaá anuvaakyaa& yaajya&vatyashcaáhutivatyashca bhavanti


11.2.2.1
gaayatriímanuvaakyaa&mánvaaha trípadaa vaí gaayatrii tráya imé lokaá imaánevai&tállokaándevaah- prátyaSThaapayan

11.2.2.2
átha triSTúbhaa yájati cátuSpadaa vaí triSTupcátuSpaadaah- pashávastátpashuúnevai&tádeSú lokéSu prátiSThiteSu devaah- prátyaSThaapayan

11.2.2.3
dvyakSaro vaSaTkaaráh- dvipaadvai púruSastatpúruSamevai&taddvipaádameSú pashúSu prátiSThiteSu prátyaSThaapayan

11.2.2.4
so'yáM dvipaatpúruSah- pashúSu prátiSThita evámevai&Sá etállokaanprátiSThaapayati lokéSu prátiSThiteSu pashUnprátiSThaapayati pashúSu prátiSThiteSvaatmaánam prátiSThaapayatyevámeSa púruSah- pashúSu prátiSThito yá eváM vidvaanyájate

11.2.2.5
átha yadváSaTkRte juhóti eSa vaí vaSaTkaaro yá eSa tápati sá eSá mRtyustádenamupáriSTaanmRtyoh- sáMskaroti tádenamáto janayati sá etám mRtyumátimucyate yajño vaá asyaatmaá bhavati tádyajñá evá bhUtvai&tánmRtyumátimucyata eténo haasya sárve yajñakratáva etám mRtyumátimuktaah-

11.2.2.6
átha yaámetaamaáhutiM juhóti eSaá ha vaá asyaáhutiramúSmiMloká aatmaá bhavati sá yadai&vaMvídasmaállokaatpraityáthainameSaáhutiretásya pRSThé satyaáhvayatyéhyahaM vaí ta ihaa&tmaa&smiíti tadyádaahváyati tásmaadaáhutirnaáma


11.2.3.1
bráhma vaá idamágra aasiit táddevaánasRjata táddevaántsRSTvai&Sú lokéSu vyaárohayadasmínnevá loke&'gníM vaayúmantárikSe divye&va suúryam

11.2.3.2
átha yé'tha Urdhvaá lokaáh- tadyaa áta Urdhvaá devátaastéSu taá devátaa vyaárohayatsa yáthaa haive&má aavírlokaá imaáshca devátaa evámu haiva tá aavírlokaastaáshca devátaa yéSu taá devátaa vyaárohayat

11.2.3.3
átha bráhmaivá paraardhámagachat tátparaardháM gatvai&kSata kathaM nvi&maáMlokaánpratyáveyaamíti taddvaábhyaamevá pratyávaidruúpéNa caiva naámnaa ca sa yásya kásya ca naamaásti tannaáma yásyo ápi naáma naásti yadveda rUpéNedáM rUpamíti tádrUpámetaávadvaá idaM yaávadrUpáM caiva naáma ca

11.2.3.4
té haite bráhmaNo mahatií abhvé sa yó haite bráhmaNo mahatií abhve véda maháddhaivaa&bhvám bhavati

11.2.3.5
té haite bráhmaNo mahatií yakSé sa yó haite bráhmaNo mahatií yakSe véda maháddhaivá yakSám bhavati táyoranyatarajjyaáyo rUpámeva yaddhyápi naáma rUpámeva tatsa yó haitáyorjyaáyo véda jyaáyaanha tásmaadbhavati yásmaajjyaáyaanbúbhUSati

11.2.3.6
mártyaa ha vaa ágre devaá aasuh- sá yadai&va te bráhmaNaapuráthaamR!taa aasuh- sa yam mánasa aaghaaráyati mano vaí rUpam mánasaa hi védedáM rUpamíti téna rUpámaapnotyátha yáM vaacá aaghaaráyati vaagvai naáma vaacaa hi naáma gRhNaáti téno naámaapnotyetaávadvaá idaM sárvaM yaávadrUpáM caiva naáma ca tatsárvamaapnoti sárvaM vaá akSayyámeténo haasyaakSayyáM sukRtám bhavatyakSayyó lokáh-

11.2.3.7
tadvaá adá aagneyyaamíSTaa udyate yáthaa tadR!Sibhyo yajñah- praárocata taM yathaátanvata tádyajñáM tanvaanaanR!Siingandharvaá upaníSedusté ha sma saMnídadhatiidaM vaa átyariiricannidámUnámakranníti sá yadai&SaaM yajñáh- saMtasthé'thainaaMstáddarshayaáM cakruridaM vaa átyariiricatedámUnámakartéti

11.2.3.8
sa yádatirecayaáM cakrúh- yáthaa girírevaM tádaasaátha yádUnáM cakruryáthaa shvábhraah- pradaraá evaM tádaasa

11.2.3.9
sa yátra shamyoraáha tádabhímRshati yájña námashca ta úpa ca yajñásya shive sáMtiSThasva svi&STe me sáMtiSThasvéti sa yádatirecáyati tánnamaskaaréNa shamayatyátha yádUnáM karotyúpa céti téna tadányUnam bhavati yajñásya shive sáMtiSThasvéti yadvaí yajñasyaányUnaatiriktaM táchivaM téna tádubháyaM shamayati svi&STe me sáMtiSThasvéti yadvaí yajñasyaányUnaatiriktaM tatsvi&STaM téno tádubháyaM shamayatyevámu haasyaiténa yajñenaányUnaatiriktenaive&STám bhavati yá eváM vidvaánevámabhimRsháti tásmaadevámevaa&bhímRshetté ha té gandharvaá aasuh- shuúrpaM yávamaankRSírudvaálavaandhaanaa&ntarvaan


11.2.4.1
eSa vai pUrNámaah- yá eSa tápatyáharaharhye&vai&Sá pUrNó'thaiSá eva dársho yáccandrámaa dRdRshá iva hye&Sáh-

11.2.4.2
átho itaráthaahuh- eSá evá pUrNámaa yáccandrámaa etásya hyánu puúraNam paurNamaasiítyaacákSaté'thaiSá eva dársho yá éSa tápati dadRshá iva hye&Sáh-

11.2.4.3
iyámevá pUrNámaah- pUrNe&va hii&yámasaáveva dyaurdársho dadRshá iva hya&sau dyaúh-

11.2.4.4
raátrirevá pUrNámaah- pUrNe&va hii&yaM raátriráhareva dársho dadRshá iva hii&damáhareSaa nú devatraá darshapUrNamaasáyormiimaaMsaá

11.2.4.5
áthaadhyaatmám udaaná evá pUrNámaa udaanéna hya&yam púruSah- pUryáta iva praaNá eva dársho dadRshá iva hya&yám praaNastádetaávannaadáshcaannapradáshca darshapUrNamaasaú

11.2.4.6
praaNá evaa&nnaadáh- praaNéna hii&damánnamadyáta udaaná evaa&nnapradá udaanéna hii&damánnam pradiiyáte sa yó haitaávannaadáM caannapradáM ca darshapUrNamaasau védaannaadó haivá bhavati prá haasmaa annaádyaM diiyate

11.2.4.7
mána evá pUrNámaah- pUrNámiva hii&dam máno vaágeva dársho dadRshá iva hii&yaM vaaktádetaávadhyaatmám pratyákSaM darshapUrNamaasau sa yádupavasathé vratopaayaniíyamashnaáti ténaitaávadhyaatmám pratyákSaM darshapUrNamaasaú priiNaati yajñéna praatardaívau

11.2.4.8
tádaahuh- yanná pUrNámaasaayéti havírgRhyáte na dárshaayéti havírgRhyáte ná pUrNámaasaayaánubrUhi na dárshaayaánubrUhi ná pUrNámaasaM yaja na dárshaM yajetyátha kénaasya darshapUrNamaasaáviSTaú bhavata íti sa yam mánasa aaghaaráyati máno vaí pUrNámaasténa pUrNámaasaM yajatyátha yáM vaacá aaghaaráyati vaagvai dárshasténo dárshaM yajatyeténo haasya darshapUrn\amaasaáviSTaú bhavatah-

11.2.4.9
taddhaíke carU nírvapanti paurNamaasyaaM sárasvate'maavaasyaa&yaaM sárasvatyaa etátpratyákSaM darshapUrNamaasaú yajaamaha íti vádantastádu táthaa ná kuryaanmáno vai sárasvaanvaaksárasvatii sa yádevai&taávaaghaaraávaaghaaráyati tádevaa&sya darshapUrNamaasaáviSTaú bhavatastásmaadetaú carU na nírvapet

11.2.4.10
tádaahuh- aagUrtii vaá eSá bhavati yó darshapUrNamaasaábhyaaM yájate paurNameséna hii&STvaa védaamaavaasyéna yakSya ítyaamaavaasyéneSTvaá veda púnah- paurNamaaséna yakSya íti sá aagUrtye&vaa&múM lokámeti yadaa&múM lokaméti kathamánaagUrtii bhavatiíti sa yádevai&taá ubhayátraaghaaraávaaghaaráyati tádevaa&sya darshapUrNamaasau sáMtiSThete sa sáMsthitayorevá darshapUrNamaasáyoráthaamúM lokámeti tathaánaagUrtii bhavati


11.2.5.1
ápi ha vaá etárhi devébhyo'shvamedhamaálabhante tádaahuh- praákRto'shvamedha itiítara ínnUnaM sa tadvaá eSá evaa&shvamedho yáccandrámaah-

11.2.5.2
tádaahuh- padé-padé'shvashya médhyasyaáhutiM juhvatiíti sa yátsaayámpraataragnihotráM juhóti dvé saayamaáhutii juhóti dvé praatastaashcátasra aáhutyashcátuSpaadvaa áshvastádasya padé-pada evaáhutirhutaá bhavati

11.2.5.3
tádaahuh- vívRtté'shvasyeSTiM nírvapatiítyeSa vai sómo raájaa devaánaamánnaM yáccandrámaah- sa yátraiSá etaaM raátriM ná purástaanná pashcaaddadRshe tádimáM lokamaágachati so&'smíMloke vívartate

11.2.5.4
sa yádaamaavaasyéna yájate vívRtta evaa&syaitadíSTiM nírvapatyátha yátpaurNamaaséna yájate'shvamedhámevai&tadaálabhate támaalábhya devébhyah- práyachati saMvatsare vaa ítaramashvamedhamaálabhanta eSa vai maásah- pariplávamaanah- saMvatsaráM karoti tádasya saMvatsaré saMvatsara evaa&shvamedha aálabdho bhavati

11.2.5.5
taM vaá etám maasí-maasyevaa&shvamedhamaálabhante sa yó haiváM vidvaánagnihotráM ca juhóti darshapUrNamaasaábhyaaM ca yájate maasí-maasi haivaa&syaashvamedhéneSTám bhavatyetádu haasyaagnihotráM ca darshapUrNamaasaú caashvamedhámabhisámpadyete


11.2.6.1
shíro ha vaá etádyajñásya yatpráNiitaah- sa yatpráNiitaah- praNáyati shíra evai&tádyajñásya sáMskaroti sá vidyaachíra evá ma etatsáMskriyata íti

11.2.6.2
praaNá evaa&syedhmáh- praaNéna hii&daM sárvamiddhaM yátpraaNabhR!nnimiSadyadéjati sá vidyaadahámevai&Sá idhma íti

11.2.6.3
ánUkamevaa&sya saamidhenya&h- tásmaattaá brUyaatsaMtanvánniva mé'nubrUhiíti sáMtatamiva hii&damánUkam mánashcaivaa&sya vaákcaaghaarau sárasvaaMshca sárasvatii ca sá vidyaanmánashcaivá me vaákcaaghaarau sárasvaaMshca sárasvatii céti

11.2.6.4
páñca prayaajaáh- imá evaa&sya té shiirSaNyaa&h- páñca praaNaa múkhamevaa&sya prathamáh- prayaajo dákSiNaa naásikaa dvitiíyah- savyaa naásikaa tRtiíyo dákSiNah- kárNashcaturtháh- savyah- kárNah- pañcamó'tha yáccaturthé prayaajé samaanáyati tásmaadidaM shrótramantaratah- sáMtRNaM cákSuSii aájyabhaagau sá vidyaaccákSuSii evá ma etaavíti

11.2.6.5
átha yá aagneyáh- puroDaáshah- ayámevaa&sya sa dákSiNó'rdho hR!dayamevaa&syopaaMshuyaajah- sa yatténopaaMshu cáranti tásmaadidaM gúheva hR!dayam

11.2.6.6
átha yo&'gniiSomiíyah- puroDaáshah- ayámevaa&sya sa úttaró'rdha aindráM vaa saaMnaayyámantaraaMsámevaa&sya sviSTakR!dviSám praashitrám

11.2.6.7
sa yátpraashitrámavadyáti yáthaiva tátpraajaápateraáviddhaM nirákRntannevámevai&tásyaitadyádveSTitaM yádgrathitaM yádvaruNya&M tanníSkRntanti sá vidyaadyáthaiva tátprajaápateraáviddhaM nirákRntannevámevá ma idaM yádveSTitaM yádgrathitaM yádvaruNya&M tanníSkRntantiíti

11.2.6.8
udáramevaa&syéDaa tadyáthaivaa&da íDaayaaM samavadyántyevámeve&dáM vishvárUpamánnamudáre samávadhiiyate

11.2.6.9
tráyo'nuyaajaáh- imá evaa&sya té'vaañcastráyah- praaNaá baahuú evaa&sya sUktavaakáshca shamyorvaakáshca catvaárah- patniisaMyaajaashcátasro vaí pratiSThaá UrU dvaávaSThiivántau dvau praadaavevaa&sya samiSTayajúh-

11.2.6.10
taa ékaviMshatiraáhutayah- dvaávaaghaarau páñca prayaajaa dvaavaájyabhaagaavaagneyáh- puroDaáshastaddáshaagniiSomiíya upaaMshuyaajo&'gniishomiíyah- puroDaásho'gníh- sviSTakRdíDaa tráyo'nuyaajaáh- sUktavaakáshca shamyorvaakashcaátha yádevaadáh- patniisaMyaajéSu sampragRhNaáti samiSTayajúshca

11.2.6.11
taa ékaviMshatiraáhutayah- dvaádasha vai maásaah- saMvatsarásya páñcartávastráyo lokaastádviMshatíreSá evai&kaviMsho yá eSa tápati sai&Saa gátireSaá pratiSThaa tádetaaM gátimetaám pratiSThaáM gachati

11.2.6.12
táddha smaitadaáruNiraaha ardhamaasasho vaá ahámamúnaadityéna sáloko bhavaami taámaháM darshapUrNamaasáyoh- sampádaM vedéti

11.2.6.13
tádaahuh- aatmayaajií shreyaá3ndevayaajii3 ítyaatmayaajiíti ha brUyaatsá ha vaá aatmayaajii yo védedám me'nenaáN^gaM saMskriyáta idám me'nenaáN^gamúpadhiiyata íti sa yathaáhistvacó nirmucyétaivámasmaanmártyaacháriiraatpaapmáno nírmucyate sá RN^máyo yajurmáyah- saamamáya aahutimáyah- svargáM lokámabhisámbhavati

11.2.6.14
átha ha sá devayaajii yo véda devaánevaa&hámidaM yáje devaántsaparyaamiíti sa yáthaa shréyase paápiiyaanbaliM háredvaíshyo vaa raájñe baliM háredevaM sa sá ha na taávantaM lokáM jayati yaávaantamítarah-


11.2.7.1
saMvatsaró yajñáh- sa yó ha vai saMvatsaró yajña íti vedaánte haivaa&sya saMvatsarásyeSTám bhavatyátho yatkíM ca saMvatsaré kriyáte sárvaM haivaa&sya tádaaptamávaruddhamabhíjitam bhavati

11.2.7.2
Rtáva Rtvíjah- sa yó ha vaá Rtáva Rtvíja íti vedaánte haivaa&syartUnaámiSTám bhavatyátho yatkíM cartúSu kriyáte sárvaM haivaa&sya tádaaptamávaruddhamabhíjitam bhavati

11.2.7.3
maásaa haviíMSi sa yó ha vai maásaa haviiMSiíti vedaánte haivaa&sya maásaanaamiSTám bhavatyátho yatkíM ca maáseSu kriyáte sárvaM haivaa&sya tádaaptamávaruddhamabhíjitam bhavati

11.2.7.4
ardhamaasaá haviSpaatraáNi sa yó ha vaá ardhamaasaá haviSpaatraaNiíti vedaánte haivaa&syaardhamaasaánaamiSTám bhavatyátho yatkíM caardhamaaséSu kriyáte sárvaM haivaa&sya tádaaptamávaruddhamabhíjitam bhavati

11.2.7.5
ahoraatré pariveSTrií sa yó ha vaá ahoraatré pariveSTrii íti vedaánte haivaa&syaahoraatráyoriSTám bhavatyátho yatkíM caahoraatráyoh- kriyáte sárvaM haivaa&sya tádaaptamávaruddhamabhíjitam bhavati

11.2.7.6
iyámevá prathamaá saamidhenii& agnírdvitiíyaa vaayústRtiíyaantárikSaM caturthii dyaúSpañcamyaa&dityáh- SaSThií candrámaah- saptamii máno'STamii vaáN^navamii tápo dashamii bráhmaikaadashye&taa hi vaá idaM sárvaM samindháta etaábhiridaM sárvaM sámiddhaM tásmaatsaamidhenyo& naáma

11.2.7.7
sa vai tríh- prathamaamánvaaha sa yátprathamámanvaáha praáciiM téna díshaM jayati yáddvitiíyaM dákSiNaaM téna díshaM jayati yáttRtiíyamUrdhvaámeva téna díshaM jayati

11.2.7.8
trírvevo&ttamaamánvaaha sa yátprathamámanvaáha pratiíciiM téna díshaM jayati yáddvitiíyamúdiiciiM téna díshaM jayati yáttRtiíyamimaámeva téna pratiSThaáM jayatyevámu haabhirimaáMlokaanjáyatyetaa díshah-

11.2.7.9
Rtámeva puúrva aaghaaráh- satyamúttaró'va ha vaá Rtasatyé runddhé'tho yatkíM cartasatyaábhyaaM jáyyaM sárvaM haiva tájjayati

11.2.7.10
tvíSirevá prathamáh- prayaajáh- ápacitirdvitiíyo yáshastRtiíyo brahmavarcasáM caturtho&'nnaádyam pañcamáh-

11.2.7.11
sá prathamám prayaajamánumantrayeta tvíSimaanbhUyaasamityápacitimaanbhUyaasamíti dvitiíyaM yashasvií bhUyaasamíti tRtiíyam brahmavarcasií bhUyaasamíti caturthámannaadó bhUyaasamíti pañcamaM tvíSimaanha vaa ápacitimaanyashasvií brahmavarcasya&nnaadó bhavati yá evámetadvéda

11.2.7.12
etáddha sma vai tádvidvaanaaha shvetáketuraaruNeyah- káM svidevaa&pariíSu mahaanaagámivaabhisaMsaáraM didRkSitaáro yá evámetátprayaajaánaaM yásho veditéti

11.2.7.13
bhUtámeva puúrva aájyabhaagah- bhaviSyadúttaró'va ha vai bhUtáM ca bhaviSyácca runddhé'tho yatkíM ca bhUténa ca bhaviSyataá ca jáyyaM sárvaM haiva tájjayati

11.2.7.14
bráhmaagneyáh- puroDaáshah- sa yó ha vai bráhmaagneyáh- puroDaásha íti vedaáva ha bráhma runddhé'tho yatkiM ca bráhmaNaa jáyyaM sárvaM haiva tájjayati

11.2.7.15
kSatrámupaaMshuyaajáh- sa yó ha vaí kSatrámupaaMshuyaaja íti vedaáva ha kSatráM runddhé'tho yatkíM ca kSatréNa jáyyaM sárvaM haiva tájjayati tadyádupaaMshuyaajáM kurvantyéke naíke tásmaaduccaíshcopaaMshú ca kSatraayaácakSate

11.2.7.16
vidúttarah- puroDaáshah- sa yó ha vai vidúttarah- puroDaásha íti vedaáva ha víshaM runddhé'tho yatkíM ca vishaa jáyyaM sárvaM haiva tájjayati tadyádaagneyáshca puroDaásha upaaMshuyaajáshca puúrvau bhávatastásmaadubhe bráhma ca kSatráM ca vishi pratiSThite

11.2.7.17
raaSTráM saaMnaayyáM sa yo ha vaí raaSTráM saaMnaayyamíti vedaáva ha raaSTráM runddhé'tho yatkíM ca raaSTréNa já yyaM sárvaM haiva tájjayati tadyátsaMnáyantyéke naíke tásmaadraaSTraM saM caíti ví ca

11.2.7.18
tápah- sviSTakR!t sa yó ha vai tápah- sviSTakRdíti vedaáva ha tápo runddhé'tho yatkíM ca tápasaa jáyyaM sárvaM haiva tájjayati

11.2.7.19
lokáh- praashitráM sa yó ha vaí lokáh- praashitramíti vedaáva ha lokáM runddhé'tho yatkíM ca lokena jáyyaM sárvaM haiva tájjayati no& ha lávena lokaádvyathathe lávena ha vaá amúSmiMloké lokaádvyathanté'tha yá evaM véda ná ha bahú caná paapáM kRtvaá lokaádvyathate

11.2.7.20
shraddhéDaa sa yó ha vaí shraddheDéti vedaáva ha shraddhaáM runddhé'tho yatkíM ca shraddháyaa jáyyaM sárvaM haiva tájjayati

11.2.7.21
ashánirevá prathamo&'nuyaajáh- hraadúnirdvitiíya ulkuSií tRtiíyah-

11.2.7.22
sá prathamamánuyaajamánumantrayeta áshanyamúM jahiíti yáM dviSyaaddhraádunyamúM jahiíti dvitiíyamúlkuSyamúM jahiíti tRtiíyam

11.2.7.23
sa yá eSá kSiprám mriyáte ashánirha támanuyaajó hantyátha yó visravanmishrá iva hraadúnirha támanuyaajó hantyátha yo&'bhyuSTamishrá ivolkuSií ha támanuyaajó hanti

11.2.7.24
sai&Saá yajñameníh- etáyaa vaí menyaá devaa ásuraanparaabhaavayaáM cakrustátho evai&vaMvidyájamaanah- paapmaánaM dviSántam bhraátRvyam páraabhaavayati

11.2.7.25
sa yádanuyaajaánto yajñah- syaát ashányantah- syaaddhraadúnyanta utkuSya&ntastásmaadvaí devaánaaM yajña íDaanto vaivá shamyva&nto vaa

11.2.7.26
prayaajairvaí devaáh- svargáM lokámaayaMstaanásuraa anvaájigaaMsaMstaánanuyaajaih- prátyauhaMstadyádanuyaajaá ijyánte paapmaanameva táddviSántam bhraátRvyaM yájamaanah- prátyUhati

11.2.7.27
praaNaa vaí prayaajaáh- apaanaá anuyaajaastásmaatprayaajaah- praáñco hUyante taddhí praaNarUpám pratyáñco'nuyaajaastádapaanarUpámetaá ha vaí darshapUrNamaasáyorupasádo yádanuyaajaastásmaattá upasadrUpéNa pratyáñco hUyante

11.2.7.28
saMsthaá sUktavaakáh- sa yó ha vaí saMsthaá sUktavaaka íti vedaáva ha saMsthaáM runddhé'tho yatkíM ca saMstháyaa jáyyaM sárvaM haiva tájjayati gáchati váyasah- saMsthaám

11.2.7.29
pratiSThaá shamyorvaakáh- sa yó ha vaí pratiSThaá shamyorvaak íti vedaáva ha pratiSThaáM runddhé'tho yatkíM ca pratiSTháyaa jáyyaM sárvaM haiva tájjayati gáchati pratiSThaám

11.2.7.30
té devaáh- etaánpatniisaMyaajaánpashcaatpáryauhanta mithunámevai&tádupáriSTaadadadhata prájaatyai tadyátpatniisaMyaajaá ijyánte mithunámevai&tádupáriSTaaddhatte prájaatyai devaánaaM ha vai prájaatimánu prájaayate mithunéna-mithunena ha prájaayate yá evámetadvéda

11.2.7.31
ánnaM samiSTayajúh- sa yó ha vaa ánnaM samiSTayajuríti vedaáva haánnaM runddhé'tho yatkiM caánnena jáyyaM sárvaM haiva tájjayati

11.2.7.32
saMvatsaro yájamaanah- támRtávo yaajayanti vasanta aágniidhrastásmaadvasanté daavaáshcaranti taddhya&gnirUpáM griiSmo&'dhvaryústaptá iva vaí griiSmástaptámivaadhvaryurníSkraamati varSaá udgaataa tásmaadyadaa bálavadvárSati saámna ivopabdíh- kriyate sharádbrahmaa tásmaadyadaá sasyám pacyáte bráhmaNvatyah- prajaa ítyaahurhemanto hótaa tásmaaddhémanváSaTkRtaah- pashávah- siidantyetaá ha vaá enaM devátaa yaajayanti sa yádyenamaiSaaviiraá yaajáyeyuretaá evá devátaa mánasaa dhyaayedetaá haivai&naM devátaa yaajayanti

11.2.7.33
átha haiSai&vá tulaá yaddákSiNo vedyantah- sa yatsaadhú karóti tádantarvedyátha yádasaadhu tádbahirvedi tásmaaddákSiNaM vedyantámadhispR!shyevaasiita tulaáyaaM ha vaá amúSmiMloka aádadhati yatarádyaMsyáti tadánveSyati yádi saadhú vaasaadhu vetyátha yá evaM védaasmínhaiváloké tulaamaárohatyátyamúSmiMloké tulaadhaanám mucyate saadhukRtyaá haivaa&sya yáchati ná paapakRtyaá


11.3.1.1
vaággha vaá etásyaagnihotrásyaagnihotrií mána evá vatsastádidam mánashca vaákca samaanámeva sannaáneva tásmaatsamaanyaa rájjvaa vatsáM ca maatáraM caabhídadhati téja evá shraddhaá satyamaájyam

11.3.1.2
táddhaitájjanako vaídehah- yaájñavalkyam papracha vétthaagnihotráM yaajñavalkyaa3 íti véda samraaDíti kimíti páya evéti

11.3.1.3
yatpáyo na syaát kéna juhuyaa íti vriihiyavaábhyaamíti yádvriihiyavau na syaátaaM kéna juhuyaa íti yaá anyaa óSadhaya íti yádanyaa óSadhayo ná syuh- kéna juhuyaa íti yaá aaraNyaa óSadhtyenéti yádvaanaspatyaM na syaatkéna juhuyaa ítyadbhiríti yadaápo na syuh- kéna juhuyaa íti

11.3.1.4
sá hovaaca na vaá iha tárhi kíM canaa&siidáthaitadáhUyataivá satyáM shraddhaáyaamíti vétthaagnihotráM yaajñavalkya dhenushatáM dadaamiíti hovaaca

11.3.1.5
tadápyete shlókaah- kíM svidvidvaanprávasatyagnihotrií gRhébhyah- katháM svidasya kaávyaM kathaM sáMtato agníbhiríti katháM svidasyaánapaproSitam bhavatiítyevai&tádaaha

11.3.1.6
yo jáviSTho bhúvaneSu sá vidvaánpravásanvide táthaa tádasya kaávyaM táthaa sáMtato agníbhiríti mána évaitádaaha mánasaivaa&syaánapaproSitam bhavatiíti

11.3.1.7
yatsá dUrám parétya átha tátra pramaádyati kásmintsaa&sya hutaáhutirgRhe yaámasya júhvatiíti yatsá dUrám paretyaátha tátra pramaádyati kásminnasya saáhutirhutaá bhavatiítyevai&tádaaha

11.3.1.8
yó jaagaára bhúvaneSu víshvaa jaataáni yó'bibhah- tásmintsaa&sya hutaáhutirgRhe yaámasya júhvatiíti praaNámevai&tádaaha tásmaadaahuh- praaNá evaa&gnihotramíti


11.3.2.1
yó ha vaá agnihotré SáNmithunaáni véda mithunéna-mithunena ha prájaayate sárvaabhih- prájaatibhiryájamaanashca pátnii ca tadékam mithunaM tásmaadasya pátniivadagnihotráM syaadetánmithunamúpaapnavaaniíti vatsáshcaagnihotrií ca tadékam mithunaM tásmaadasya púMvatsaagnihotrií syaadetánmithunamúpaapnavaaniití sthaalii caáN^gaaraashca tadékam mithunaM srúkca sruváshca tadékam mithunámaahavaniíyashca samícca tadékam mithunamaáhutishca svaahaakaaráshca tadékam mithunámetaáni ha vaa agnihotre SáNmithunaáni taáni yá evaM véda mithunéna-mithunena ha prájaayate sárvaabhih- prájaatibhih-


11.3.3.1
bráhma vaí mRtyáve prajaah- praáyachat tásmai brahmacaaríNameva ná praáyachatso&'braviidástu máhyamápyetásminbhaaga íti yaámeva raátriM samídhaM naa&háraataa íti tásmaadyaaM raátrim brahmacaarií samídhaM naa&háratyaáyuSa eva taámavadaáya vasati tásmaadbrahmacaarií samídhamaáharennedaáyuSo'vadaáya vasaaniíti

11.3.3.2
diirghasattraM vaá eSa úpaiti yó brahmacáryamupaíti sa yaámupayántsamídhamaadádhaati saá praayaNiíyaa yaáM snaasyantso&dayaniiyaátha yaa ántareNa sattryaa& evaa&sya taá braahmaNó brahmacáryamupayán

11.3.3.3
caturdhaá bhUtaáni právishati agním padaá mRtyúm padaa&caarya&m padaa&tmányevaa&sya caturthah- paádah- párishiSyate

11.3.3.4
sa yádagnáye samídhamaahárati yá evaa&syaagnau paádastámeva téna párikriiNaati táM saMskR!tyaatmándhatte sá enamaá!vishati

11.3.3.5
átha yádaatmaánaM daridriikR!tyevá áhriirbhUtvaa bhíkSate yá evaa&sya mRtyau paádastámeva téna párikriiNaati táM saMskR!tyaatmándhatte sá enamaávishati

11.3.3.6
átha yádaacaaryavacasáM karoti yádaacaaryaa&ya kárma karóti yá evaa&syaacaarye& paádastámeva téna párikriiNaati táM saMskR!tyaanmándhatte sá enamaávishati

11.3.3.7
ná ha vaí snaatvaá bhikSeta ápa ha vaí snaatvaá bhikSaáM jayatyápa jñaatiinaámashanaayaamápa pitR:NaaM sá eváM vidvaanyásyaa eva bhuúyiSThaM shlaágheta taám bhikSetétyaahustállokya&míti sa yádyanyaáM bhikSitávyaaM ná vindedápi svaámevaa&caaryajaayaám bhikSetaátho svaám maatáraM nai&naM saptamyábhikSitaátiiyaattámeváM vidvaáMsamevaM cárantaM sárve védaa aávishanti yáthaa ha vaá agnih- sámiddho rócata eváM ha vai sá snaatvaá rocate ya eváM vidvaánbrahmacáryaM cárati


11.4.1.1
uddaálako haáruNih- udiicyaánvRtó dhaavayaáM cakaara tásya niSká upaáhita aasaitáddha sma vai tatpuúrveSaaM vRtaánaaM dhaaváyataamekadhanámupaáhitam bhavatyupavalhaáya bíbhyataaM taánhodiicyaánaam braahmaNaanbhiírviveda

11.4.1.2
kaúrupañcaalo vaá ayám brahmaá brahmaputráh- yadvaí no'yamárdhaM ná paryaadádiita hántainam brahmódyamaahváyaamahaa íti kéna viireNéti svaidaayanenéti shaúnako ha svaidaayaná aasa

11.4.1.3
té hocuh- svaídaayana tváyaa viiréNemám pratisáMyataamahaa íti sá hovaacopaátra khalu rámataahaM nve&naM vedaaniíti táM haabhiprápede táM haabhiprápannamabhyu&vaada svaídaayanaa3 íti hó3 gautamasya putretiítarah- prátishushraava táM ha táta eva práSTuM dadhre

11.4.1.4
sa vaí gautamasya putra vRto jánaM dhaavayet yó darshapUrNamaasáyoraSTaú purástaadaájyabhaagaanvidyaatpáñca madhyató havírbhaagaanSáT praajaapatyaanaSTaá upáriSTaadaájyabhaagaan

11.4.1.5
sa vaí gautamasya putra vRto jánaM dhaavayet yastáddarshapUrNamaasáyorvidyaadyásmaadimaáh- prajaá adántakaa jaayante yásmaadaasaaM jaáyante yásmaadaasaam prabhidyánte yásmaadaasaaM saMstíSThante yásmaadaasaam púnaruttame váyasi sárva evá prabhidyánte yásmaadádhara evaa&gre jaáyante'thóttare yásmaadáNiiyaaMsa evaádhare práthiiyaaMsa úttare yásmaaddáMSTraa várSiiyaaMso yásmaatsamaá eva jámbhyaah-

11.4.1.6
sa vaí gautamasya putra vRto jánaM dhaavayet yastáddarshapUrNamaasáyorvidyaadyásmaadimaáh- prajaá lomashaa jaayante yásmaadaasaam púnariva shmáshrUNyaúpapakSyaaNi dúrbiiriNaani jaáyante yásmaachiirSáNyevaágre palito bhávatyátha púnaruttame váyasi sárva evá palitó bhavati

11.4.1.7
sa vaí gautamasya putra vRto jánaM dhaavayet yastáddarshapUrNamaasáyorvidyaadyásmaatkumaarásya rétah- siktaM ná sambhávati yásmaadasya madhyame váyasi sambhávati yásmaadasya púnaruttame váyasi ná sambhávati

11.4.1.8
yó gaayatriiM háriNiim jyótiSpakSaaM yájamaanaM svargáM lokámabhiváhantiiM vidyaadíti tásmai ha niSkam prádadaavanUcaanáh- svaidaayanaasi suvárNaM vaavá suvarNavíde dadatiíti táM hopagúhya níshcakraama táM ha paprachuh- kímivaiSá gautamásya putro&'bhUdíti

11.4.1.9
sá hovaaca yáthaa brahmaá brahmaputró mUrdhaa&sya vípatedyá enamupaválhetéti té ha táta evá vipréyustáM ha táta evá samítpraaNih- práticakram úpa tvaayaaniíti kímadhyeSyámaaNa íti yaánevá maa prashnaanápraakSiistaánevá me víbrUhiíti sá hovaacaánupetaayaivá ta enaanbravaaNiíti

11.4.1.10
tásmaa u haitáduvaaca dvaávaaghaarau páñca prayaajaá aagneya aájyabhaago'STamá ete&'STaú purástaadaájyabhaagaah- saumya aájyabhaago havírbhaagaaNaam prathamó havirhi sóma aagneyáh- puroDaásho'gniiSomiíya upaaMshuyaajo&'gniiSomiíyah- puroDaásho'gníh- sviSTakR!dete páñca madhyató havírbhaagaah-

11.4.1.11
praashitraM céDaa ca yáccaagniídha aadádhaati brahmabhaagó yajamaanabhaago&'nvaahaárya ete SáT praajaapatyaastráyo'nuyaajaáshcatvaárah- patniisaMyaajaáh- samiSTayajúraSTamámete&'STaa upáriSTaadaájyabhaagaah-

11.4.1.12
átha yádapuro'nuvaakya&kaah- prayaajaa bhávanti tásmaadimaáh- prajaá adántakaa jaayanté'tha yátpuro'nuvaakya&vanti haviíMSi bhavanti tásmaadaasaaM jaayanté'tha yádapuro'nuvaakya&kaa anuyaajaa bhávanti tásmaadaasaam prábhidyanté'tha yátpuro'nuvaakya&vantah- patniisaMyaajaa bhávanti tásmaadaasaaM sáMtiSThanté'tha yádapuro'nuvaakya&kaM samiSTayajurbhávati tásmaadaasaam púnaruttame váyasi sárva eva prábhidyante

11.4.1.13
átha yádanuvaakyaa&manuúcya yaajya&yaa yájati tásmaadádhara evaágre jaáyante'thóttaré'tha yádgaayatriímanuúcya triSTúbhaa yájati tásmaadáNiiyaaMsa evaádhare práthiiyaaMsa úttaré'tha yatpraáñcaavaaghaaraávaaghaaráyati tásmaaddáMSTraa várSiiyaaMsó'tha yatsáchandasaavevá saMyaajye& bhávatastásmaatsamaá eva jámbhyaah-

11.4.1.14
átha yádbarhí stRNaáti tásmaadimaah- prajaá lomashaá jaayanté'tha yatpúnariva prastaráM stRNaáti tásmaadaasaam púnariva shmáshrUNyaúpapakSyaaNi dúrbiiriNaani jaayanté'tha yatkévalamevaágre prastarámanuprahárati tásmaachiirSáNyevaágre palitó bhavatyátha yatsárvamevá barhíranupraharáti tásmaatpúnaruttame váyasi sárva eva palitó bhavati

11.4.1.15
átha yadaájyahaviSah- prayaajaa bhávanti tásmaatkumaarásya rétah- siktaM na sámbhavatyudakámivaivá bhavatyudakámiva hyaájyamátha yanmádhye yajñásya dadhnaá puroDaáshenéti yajanti tásmaadasya madhyame váyasi sámbhavati drapsii&vaivá bhavati drapsii&va hi retó'tha yadaájyahaviSa evaa&nuyaajaa bhávanti tásmaadasya púnaruttame váyasi na sámbhavatyudakámivaivá bhavatyudakámiva hyaájyam

11.4.1.16
védirevá gaayatrií tásyai ye&'STaú purástaadaájyabhaagaah- sa dákSiNah- pakSo ye&'STaá upáriSTaadaájyabhaagaah- sa úttarah- pakSah- sai&Saá gaayatrii háriNii jyótiSpakSaa yájamaanaM svar8d:@ati yá eváme5ÌÄéda