10.4.1.1
prajaápatiM vísrastam yátra devaáh- samáskurvaMstámukhaáyaaM yónau réto bhUtámasiñcanyónirvaá ukhaa tásmaa etátsaMvatsaré'nnaM sámaskurvanyo&'yámagníshcitastádaatmánaa páryadadhustádaatmánaa párihitamaatmai&vaa&bhavattásmaadánnamaatmánaa párihitamaatmai&vá bhavati

10.4.1.2
táthaivai&tadyájamaanah- aatmaánamukhaáyaaM yónau réto bhUtáM siñcati yónirvaá ukhaa tásmaa etátsaMvatsaré'nnaM sáMskaroti yo&'yámagníshcitastádaatmánaa páridadhaati tádaatmánaa párihitamaatmai&vá bhavati tásmaadánnamaatmánaa párihitamaatmai&vá bhavati

10.4.1.3
taM nídadhaati vaúSaDíti vaugíti vaá eSá SaDítiidaM SáTcitikamánnaM kRtvaasmaa ápidadhaatyaatmásammitaM yádu vaá aatmásammitamánnaM tádavati tanná hinasti yadbhuúyo hinásti tadyatkániiyo na tádavati

10.4.1.4
sá eSá evaa&rkáh- yámetamátraagnímaaháranti tásyaitadánnaMkya&M yo&'yámagníshcitastádarkya&M yajuSTá eSá evá mahaaMstásyaitadánnaM vrataM tánmahaavratáM saamatá eSá u evoktásyaitadánnaM thaM tádukthámRktastádetadékaM sátredhaákhyaayate

10.4.1.5
áthendraagnii vaá asRjyetaam bráhma ca kSatráM caagníreva brahméndrah- kSatraM taú sRSTau naánaivaa&staaM taávabrUtaaM na vaá itthaM sántau shakSyaavah- prajaah- prájanayitumékaM rUpámubhaávasaavéti taavékaM rUpámubhaávabhavataam

10.4.1.6
tau yau taávindraagnií etau taú rukmáshca púruSashca rukmá evéndrah- púruSo'gnistaú hiraNmáyau bhavato jyótirvai híraNyaM jyótirindraagní! amR!taM híraNvamamR!tamindraagnií

10.4.1.7
taávetaávindraagnií evá cinvanti yaddhi kíM caiSTakámagníreva tattásmaattádagnínaa pacanti yaddhi kíM caagnínaa pácantyagníreva tadátha yátpúriiSaM sa índrastásmaattádagnínaa ná pacanti nédagnírevaásannéndra íti tásmaadetaávindraagnií evá citaú

10.4.1.8
átha yáshcite&'gnírnidhiiyáte tadékaM rUpámubhaú bhavatastásmaattaáveténaivá rUpéNemaáh- prajaah- prájanayatah- sai&SaíkaivéSTakaagníreva taámeSa sárvo'gnírabhisámpadyate sai&veSTakaasampattádetadékamevaa&kSáraM vaugíti tádeSa sárvo'gnírabhisámpadyate sai&vaa&kSarasampát

10.4.1.9
táddhaitatpáshyannR!SirabhyánUvaada bhUtám bhaviSyatprástaumi mahadbrahmaíkamakSáram bahu brahmaíkamakSáramítyetaddhye&vaa&kSáraM sárve devaah- sárvaaNi bhUtaányabhisámpadyante tádetadbráhma ca kSatráM caagníreva brahméndrah- kSatrámindraagnii vai víshve devaa víDu víshve devaastádetadbráhma kSatraM víT

10.4.1.10
etáddha sma vai tádvidvaañchyaáparNah- saayakaayaná aaha yadvaí ma idaM kárma samaápsyata mámaivá prajaa sálvaanaaM raajaanó'bhaviSyanmáma braahmaNaa máma vaíshyaa yattú ma etaávatkármaNah- samaápi téna ma ubhayáthaa sálvaanprajaátirekSyata íti sá eSá eva shriíreSa yásha eSo&'nnaadáh-

10.4.1.11
etáddha vai tachaáNDilyah- vaámakakSaayaNaaya prócyovaaca shriímaanyashasvya&nnaadó bhaviSyasiíti shriímaanha vaí yashasvya&nnaadó bhavati yá eváM véda

10.4.1.12
sá eSo&'gníh- prajaápatirevá tá devaá etámagním prajaápatiM saMskRtyaáthaasmaa etátsaMvatsaré'nnaM sámaskurvanyá eSá mahaavratiíyo gráhah-

10.4.1.13
támadhvaryurgráheNa gRhNaati yádgRhNaáti tásmaadgráhastásminnudgaataá mahaavraténa rásaM dadhaati sárvaaNi haitaáni saámaani yánmahaavrataM tádasmintsárvaih- saámabhii rásaM dadhaati tásminhótaa mahato&kthéna rásaM dadhaati sárvaa haitaa R!co yánmahádukthaM tádasmintsárvaabhirRgbhii rásaM dadhaati

10.4.1.14
té yadaá stuváte yadaa&nusháMsati áthaasminnetaM váSaTkRte juhoti vaugíti vaá eSa SaDítiidaM SáDvidhamánnaM kRtvaa&smaa ápidadhaatyaatmásammitaM yádu vaá aatmásammitamánnaM tádavati tanná hinasti yadbhuúyo hinásti tadyatkániiyo na tádavati

10.4.1.15
sá eSá evaa&rkah- yo&'yámagníshcitastásyaitadánnaM kya&meSá mahaavratiíyo gráhastádarkya&M yajuSTá eSá evá mahaaMstásyaitadánnaM vrataM tánmahaavratáM saamatá eSá u evoktadánnaM thaM tádukthámRktastádetadékaM sáttredhaákhyaayate

10.4.1.16
sá eSá saMvatsaráh- praajaápatiragníh- tásyaardhámevá saavitraáNyardháM vaishvakarmaNaányaSTaávevaa&sya kalaáh- saavitraáNyaSTaú vaishvakarmaNaanyátha yádetadántareNa kárma kriyáte sá evá saptadasháh- prajaápatiryo& vaí kalaá manuSyaa&NaamakSáraM táddevaánaam

10.4.1.17
tadvai lométi dvé akSáre tvagíti dve ásRgíti dve méda íti dvé maaMsamíti dvé snaavéti dve asthiíti dvé majjéti dve taah- SóDasha kalaa átha yá etadántareNa praaNáh- saMcárati sá evá saptadasháh- prajaápatih-

10.4.1.18
tásmaa etásmai praaNaáya etaah- SóDasha kalaa ánnamabhíharanti taá yadaánabhihartuM dhriyanté'thaitaá evá jagdhvótkraamati tásmaadu haitadáshishiSatastRprámiva bhavati praaNaíradyámaanasya tásmaadu haitádupataapií kRshá-iva bhavati praaNairhí jagdho bhávati

10.4.1.19
tásmaa etásmai saptadashaáya prajaápataye etátsaptadashamánnaM sámaskurvanyá eSá saumyo&'dhvaró'tha yaá asya taah- SóDasha kalaá ete te SóDashartvíjastásmaanná saptadashámRtvíjaM kurviita nédatirecáyaaniityátha yá evaátra ráso yaa aáhutayo hUyánte tádevá saptadashamánnam

10.4.1.20
té yadaá stuváte yadaa&nusháMsati áthaasminnetaM váSaTkRte juhoti vaugíti vaá eSa SaDítiidaM SáDvidhamánnaM kRtvaa&smaa ápidadhaatyaatmásammitaM yádu vaá aatmásammitamánnaM tádavati tanná hinasti yadbhuúyo hinásti tadyatkániiyo na tádavati

10.4.1.21
sá eSá evaa&rkah- yo&'yámagníshcitastásyaitadánnaM kya&meSá saumyo&'dhvarastádarkya&M yajuSTá eSá evá mahaaMstásyaitadánnaM vrataM tánmahaavratáM saamatá eSá u evoktásyaitadánnaM thaM tádukthámRktastádetadékaM sattredhaákhyaayate sá etenaánnena saho&rdhva údakraamatsa yah- sá udákraamadasau sá aadityó'tha yéna tenaánnena saho&dákraamadeSa sá candrámaah-

10.4.1.22
sá eSá evaa&rko yá eSa tápati tásyaitadánnaM kya&meSá candrámaastádarkya&M yajuSTá eSá evá mahaaMstásyaitadánnaM vrataM tánmahaavratáM saamatá eSa u evoktásyaitadánnaM thaM tádukthámRktastádetadékaM sáttredhaákhyaayata ítyadhidevatám

10.4.1.23
áthaadhyaatmám praaNo vaá arkastasyaánnameva kya&M tádarkya&M yajuSTáh- praaNá evá maahaaMstasyaánnamevá vrataM tánmahaavratáM saamatáh- praaNá u evoktasyaánnameva thaM tádukthámRktastádetadékaM sáttredhaákhyaayate sá eSá evai&So&'dhidevatámayámadhyaatmám


10.4.2.1
saMvatsaro vaí prajaápatiragníh- sómo raájaa candrámaah- sá ha svayámevaa&tmaánam próce yajñávacase raajastambaayanaáya yaávanti vaavá me jyótiiMSi taávatyo ma íSTakaa íti

10.4.2.2
tásya vaá etásya saMvatsarásya prajaápateh- saptá ca shataáni viMshatíshcaahoraatraáNi jyótiiMSi taa íSTakaah- SaSTíshca triíNi ca shataáNi parishrítah- SaSTíshca triíNi ca shataáni yájuSmatyah- so&'yáM saMvatsaráh- prajaápatih- sárvaaNi bhUtaáni sasRje yácca praaNi yáccaapraaNámubháyaandevamanuSyaantsa sárvaaNi bhUtaáni sRSTvaá riricaaná iva mene sá mRtyórbibhayaáM cakaara

10.4.2.3
sá hekSaáM cakre kathaM nva&háminaáni sárvaaNi bhUtaáni púnaraatmannaávapeya púnaraatmándadhiiya kathaM nva&hámevai&SaaM sárveSaam bhUtaánaam púnaraatmaá syaamíti

10.4.2.4
sá dvedhaa&tmaánaM vyau&hat SaSTíshca triíNi ca shataányanyatarasyéSTakaa abhavannevámanyatarásya sa na vyaa&pnot

10.4.2.5
triínaatmáno'kuruta tisrástisro&'shiitáya ékaikasyéSTakaa abhavantsa nai&va vyaa&pnot

10.4.2.6
catúra aatmáno'kuruta ashiitíshateSTakaantsa nai&va vyaa&pnot

10.4.2.7
páñcaatmáno'kuruta catushcatvaariMsháM shatamékaikasyéSTakaa abhavantsa nai&va vyaa&pnot

10.4.2.8
SáDaatmáno'kuruta viMshatíshateSTakaantsa nai&va vyaa&pnonná saptadhaa vya&bhavat

10.4.2.9
aSTaávaatmáno'kuruta navatii&STakaantsa nai&va vyaa&pnot

10.4.2.10
návaatmáno'kuruta ashiitii&STakaantsa nai&va vyaa&pnot

10.4.2.11
dáshaatmáno'kuruta dvaásaptatiiSTakaansa nai&va vyaa&pnonnai&kaadashadhaa vya&bhavat

10.4.2.12
dvaádashaatmano'kuruta SaSTii&STakaantsa nai&va vyaapnonná trayodashadhaa vya&bhavanná caturdashadhaá

10.4.2.13
páñcadashaatmáno'kuruta aSTaácatvaariMshadiSTakaantsa nai&va vyaa&pnot

10.4.2.14
SóDashaatmáno'kuruta páñcacatvaariMshadiSTakaantsa nai&va vyaa&pnonná saptadashadhaa vya&bhavat

10.4.2.15
aSTaádashaatmáno'kuruta catvaariMshádiSTakaantsa nai&va vyaa&shnonnai&kaaM na viMshatidhaa vya&bhavat

10.4.2.16
viMshatímaatmáno'kuruta SáTtriMshadiSTakaantsa nai&va vyaa&pnonnai&kaviMshatidhaa vya&bhavanná dvaaviMshatidhaa ná trayoviMshatidhaá

10.4.2.17
cáturviMshatimaatmáno'kuruta triMshádiSTakaantsó'traatiSThata pañcadashé vyUhe tadyátpañcadashé vyUhé'tiSThata tásmaatpáñcadashaapUryámaaNasya rUpaáNi páñcadashaapakSiiyámaaNasya

10.4.2.18
átha yaccáturviMshatimaatmáno'kuruta tásmaaccáturviMshatyardhamaasah- saMvatsarah- sá etaishcáturviMshatyaa triMshádiSTakairaatmábhirna vya&bhavatsa páñcadashaáhno rUpaáNyapashyadaatmánastanvo& muhUrtaálokampRNaah- páñcadashaiva raátrestadyánmuhu traáyante tásmaanmuhurtaa átha yátkSudraah- sánta imaáMlokaánaapUráyanti tásmaallokampRNaáh-

10.4.2.19
eSa vaá idaM sárvam pacati ahoraatraírardhamaasairmaásairRtúbhih- saMvatsaréNa tádamúnaa pakvámayám pacati pakvásya paktéti ha smaaha bhaáradvaajo'gnímamúnaa hí pakvámayam pácatiíti

10.4.2.20
taáni saMvatsaré dásha ca sahásraaNyaSTaú ca shataáni sámapadyanta só'traatiSThata dashásu ca sahásreSvaSTaasú ca shatéSu

10.4.2.21
átha sárvaaNi bhUtaáni páryaikSat sá trayyaámevá vidyaáyaaM sárvaaNi bhUtaányapashyadátra hi sárveSaaM chándasaamaatmaa sárveSaaM stómaanaaM sárveSaam praaNaánaaM sárveSaaM devaánaametadvaá astyetaddhya&mR!taM yaddhya&mR!taM taddhyástyetádu tadyanmártyam

10.4.2.22
sá aikSata prajaápatih- trayyaaM vaavá vidyaáyaaM sárvaaNi bhUtaáni hánta trayómeva vidyaámaatmaánamabhisaMskarávaa íti

10.4.2.23
sa R!co vyau&hat dvaádasha bRhatiisahasraáNyetaávatyo hárco yaáh- prajaápatisRSTaastaástriMshattamé vyUhé paN^ktíSvatiSThanta taa yáttriMshattamé vyUhé'tiSThanta tásmaattriMshanmaásasya raátrayó'tha yátpaN^ktíSu tásmaatpaáN^ktah- prajaápatistaá aSTaáshataM shataáni paN^ktáyo'bhavan

10.4.2.24
athétarau védau vyau&hat dvaádashaivá bRhatiisahasraáNyaSTau yájuSaaM catvaári saámnaametaávaddhaitáyorvédayoryátprajaápatisRSTaM taú triMshattamé vyUhé paN^ktíSvatiSThetaaM tau yáttriMshattamé vyUhé'tiSThetaaM tásmaattriMshanmaásasya raátrayó'tha yátpaN^ktíSu tásmaatpaáN^ktah- prajaápatistaá aSTaáshatamevá shataáni paN^ktáyo'bhavan

10.4.2.25
te sárve tráyo védaah- dásha ca sahásraaNyaSTaú ca shataányashiitonaámabhavantsá muhUrténa muhUrtenaashiitímaapnonmuhUrténa-muhUrtenaashiitih- sámapadyata

10.4.2.26
sá es-ú triSú lokéSUkhaáyaam yónau réto bhUtámaatmaánamasiñcacchandomáyaM stomamáyam praaNamáyaM devataamáyaM tásyaardhamaasé prathamá aatmaa sámaskriyata dáviiyasi páro dáviiyasi párah- saMvatsará eva sárvah- kRtsnah- sámaskriyata

10.4.2.27
tadyátparishrítamupaádhatta tadraátrimúpaadhatta tadánu páñcadasha muhUrtaánmuhUrtaanánu páñcadashaashiitiirátha yadyájuSmatiimupaádhatta tadáharúpaadhatta tadánu páñcadasha muhUrtaánmuhUrtaanánu páñcadashaashiitiírevámetaáM trayiíM vidyaámaatmannaávapataatmánnakuruta só'traiva sárveSaam bhUtaánaamaatmaa&bhavacchandomáya stomamáyah- praaNamáyo devataamáyah- sá etanmáya evá bhUtvo&rdhva údakraamatsa yah- sá udákraamadeSa sá candrámaah-

10.4.2.28
tásyaiSaá pratiSThaá yá eSa tápatyetásmaadevaádhyaciiyataitásminnádhyaciiyataatmána evai&naM tanníramimiitaatmánah- praájanayat

10.4.2.29
sa yádagníM ceSyámaaNo diíkSate yáthaiva tátprajaápatireSú triSú lokéSUkhaáyaaM yónau réto bhUtámaatmaánamásiñcadevámevai&Sá etádaatmaánamukhaáyaaM yónau réto bhUtáM siñcati chandomáyaM stomamáyam praaNamáyaM devataamáyaM tásyaardhamaase prathamá aatmaa sáMskriyate dáviiyasi páro dáviiyasi párah- saMvatsará eva sárvah- kRtsnah- sáMskriyate

10.4.2.30
tadyátparishrítamupadhatté tadraátrimúpadhatte tadánu páñcadasha muhUrtaánmuhUrtaanánu páñcadashaashiitiirátha yadyájuSmatiimupadhatte tadáharúpadhatte tadánu páñcadasha mUhUrtaánmuhUrtaanánu páñcadashaashiitiírevámetaáM trayiíM vidyaámaatmannaávapata aatmánkurute só'traiva sárveSaam bhUtaánaamaatmaá bhavati chandomáya stomamáyah- praaNamáyo devataamáyah- sá etanmáya evá bhUtvo&rdhva útkraamati

10.4.2.31
tásyaiSaá pratiSThaá yá eSa tápatyetásmaadvevaádhiciiyata etásminnádhiciiyata aatmána evai&naM tannírmimiita aatmánah- prájanayati sá yadai&vaMvídasmaállokaatpraityáthaitámevaa&tmaánamabhisámbhavati chandomáyam praaNamáyaM devataamáyaM sá etanmáya evá bhUtvo&rdhva útkraamati yá eváM vidvaánetatkárma kurute yó vaitádevaM véda


10.4.3.1
eSa vaí mRtyuryátsaMvatsaráh- eSa hi mártyaanaamahoraatraábhyaamaáyuh- kSiNotyátha mriyante tásmaadeSá evá mRtyuh- sa yó haitám mRtyúM saMvatsaraM véda ná haasyaiSá puraá jaráso'horaatraábhyaamaáyuh- kSiNóti sárvaM haivaáyureti

10.4.3.2
eSá u evaántakah- eSa hi mártyaanaamahoraatraábhyaamaáyuSó'ntaM gáchatyátha mriyante tásmaadeSá evaántakah- sa yo haitamántakam mRtyúM saMvatsaraM véda ná haasyaiSá puraá jaráso'horaatraábhyaamaáyuSó'ntaM gáchati sárvaM haivaáyureti

10.4.3.3
té devaáh- etásmaadántakaanmRtyóh- saMvatsaraátprajaápaterbibhayaáM cakruryadvaí no'yámahoraatraábhyaamaáyuSó'ntaM na gáchedíti

10.4.3.4
tá etaányajñakratuúMstenire agnihotráM darshapUrNamaasaú caaturmaasyaáni pashubandháM saumyámadhvaraM tá étairyajñakratúbhiryájamaanaa naa&mRtatvámaanashire

10.4.3.5
te haápyagníM cikyire té'parimitaa evá parishríta úpadadhuráparimitaa yájuSmatiiráparimitaa lokampRNaa yáthedamápyetarhyéka upadádhatiíti devaá akurvanníti té ha nai&vaa&mRtatvámaanashire

10.4.3.6
té'rcantah- shraámyantashceruh- amRtatvámavarúrutsamaanaastaánha prajaápatiruvaaca na vaí me sárvaaNi rUpaaNyúpadhatthaáti vaivá recáyatha ná vaabhyaa&payatha tásmaannaa&mR!taa bhavathéti

10.4.3.7
té hocuh- tébhyo vaí nastvámeva tádbrUhi yáthaa te sárvaaNi rUpaáNyupadádhaaméti

10.4.3.8
sá hovaaca SaSTíM ca triíNi ca shataáni parishríta úpadhatta SaSTíM ca triíNi ca shataáni yájuSmatiirádhi SáTtriMshatamátha lokampRNaa dásha ca sahásraaNyaSTaú ca shataanyúpadhattaátha me sárvaaNi rUpaaNyúpadhaasyathaáthaamR!taa bhaviSyathéti té ha táthaa devaa úpadadhustáto devaá amR!taa aasuh-

10.4.3.9
sá mRtyúrdevaánabraviit itthámeva sárve manuSyaa& amR!taa bhaviSyantyátha ko máhyam bhaagó bhaviSyatiíti té hocurnaató'parah- káshcaná saha sháriireNaamR!to'sadyadai&va tvámetám bhaagaM háraasaa átha vyaavR!tya sháriireNaamR!to'sadyo&'mRtó'sadvidyáyaa vaa kármaNaa véti yadvai tadábruvanvidyáyaa vaa kármaNaa vétyeSaá haiva saá vidyaa yádagníretádu haiva tatkárma yádagnih-

10.4.3.10
te yá evámetádvidúh- yé vaitatkárma kurváte mRtvaa púnah- sámbhavanti té sambhávanta evaa&mRtatvámabhisámbhavantyátha yá evaM ná viduryé vaitatkárma ná kurváte mRtvaa púnah- sámbhavanti tá etásyaivaánnam púnah- punarbhavanti

10.4.3.11
sa yádagníM cinuté etámeva tadántakam mRtyúM saMvatsarám prajaápatimagnímaapnoti yáM devaa aápnuvannetamúpadhatte yáthaivai&namadó devaá upaádadhata

10.4.3.12
parishrídbhirevaa&sya raátriiraapnoti yájuSmatiibhiráhaanyardhamaasaanmaásaanRtuúMlokamRNaábhirmuhUrtaán

10.4.3.13
tadyaáh- pariSrítah- raátrilokaastaa raátriiNaameva saáptih- kriyáte raátriiNaam pratimaa taáh- SaSTíshca triíNi ca shataáni bhavanti SaSTíshca ha vai triíNi ca shataáni saMvatsarásya raátrayastaásaamékaviMshatiM gaárhapatye parishráyati dvaábhyaaM naa&shiitiM dhíSNyeSu dvé ekaSaSTe shaté aahavaniíye

10.4.3.14
átha yájuSmatyah- darbhastambó logeSTakaáh- puSkaraparNáM rukmapuruSau srúcau svayamaatRNaá dUrveSTakaa dvíyajU retah-sícau vishvájyotirRtavye& áSaaDhaa kUrmá ulUkhalamusalé ukhaa páñca pashushiirSáNi páñcadashaapasyaa&h- páñca chandasyaa&h-h-

10.4.3.15
átha dvitiíyaa páñcaashvinyo& dvé Rtavye& páñca vaishvadevya&h- páñca praaNabhR!tah- páñcaapasyaa& ékayaa ná viMshatírvayasyaa&staa ékacatvaariMshaddvitiíyaa cítih-

10.4.3.16
átha tRtiíyaa svayamaatRNaa páñca díshyaa vishvájyotishcátasra Rtavyaa& dásha praaNabhR!tah- SáTtriMshacchandasyaa&shcáturdasha vaálakhilyaastaa ékasaptatistRtiíyaa cítih-

10.4.3.17
átha caturthii& aSTaádasha prathamaa átha dvaádashaátha saptádasha taáh- saptácatvaariMshaccaturthii cítih-

10.4.3.18
átha pañcamii páñcaasapatnaáshcatvaariMshádviraája ékayaa ná triMshatstómabhaagaah- páñca naakasádah- páñca páñcacUDaa ékatriMshacchandasyaa& aSTau gaárhapatyo cítiraSTaú punashcitírRtavye& vishvájyotirvikarNií ca svayamaatRNaa caáshmaa pR!shniryáshcite&'gnírnidhiiyáte taá aSTaatriMsháM shatám pañcamii cítih-

10.4.3.19
taah- sárvaah- pañcábhirná catvaári shataáni táyo yaáh- SaSTíshca triíNi ca shataanyáharlokaastaa áhnaameva saáptih- kriyaté'hnaam pratimaa taáh- SaSTíshca triíNi ca shataáni bhavanti SaSTíshca ha vai triíNi ca shataáni saMvatsarasyaáhaanyátha yaah- SáTtriMshatpúriiSaM taásaaM SaTtriMshii táto yaashcáturviMshatirardhamaasálokaastaá ardhamaasaánaameva saáptih- kriyáte'rdhamaasaánaam pratimaátha yaa dvaádasha maásalokaastaa maásaanaameva saáptih- kriyáte maásaanaam pratimaa taá u dvá-dve saha&rtúlokaa RtUnaámashUnyátaayai

10.4.3.20
átha yaá lokampRNaáh- muhurtálokaastaá muhUrtaánaameva saáptih- kriyáte muhUrtaánaam pratimaa taa dásha ca sahásraaNyaSTaú ca shataáni bhavantyetaávanto hí saMvatsarásya muhUrtaastaásaamékavih+shatiM gaárhapatya upadádhaati dvaábhyaaM naa&shiitiM dhíSNyeSvaahavaniíya ítaraa etaávanti vaí saMvatsarásya rUpaáNi taányasyaátraaptaanyupahitaani bhavanti

10.4.3.21
taddhaíke aahavaniíya evai&taáM sampádamaapipayiSantyanye vaá ete&'gnáyashcitaah- kímanyatrópahitaa iha sámpashyeméti na táthaa kuryaaddásha vaá etaánagniíMshcinute&'STau dhíSNyaanaahavaniíyaM ca gaárhapatyaM ca tásmaadaahurviraáDagniríti dáshaakSaraa hí viraaT taannu sárvaanékamivaivaácakSate'gnirítyetásya hye&vai&taáni sárvaaNi rUpaáNi yáthaa saMvatsarásyaahoraatraáNyardhamaasaa maásaa Rtáva evámasyaitaáni sárvaaNi rUpaáNi

10.4.3.22
te yé ha táthaa kurvánti etaáni haasya té rUpaáNi bahirdhaá kurvantyátho paapavasyasáM kurvanti kSatraáya vísham pratipratíniim pratyudyaamíniimaagniidhriíye vaa áshmaanam pR!shnimúpadadhaatyátha taM sámpashyati kímu táM sampáshyannítaraa na sámpashyedyénaiva nírRtim paapmaánamapahate sá ekaadasháh-

10.4.3.23
tádaahuh- kathámu taa átra na sámpashyatiíti na hye&naa abhijuhotyaáhutyaa vaa íSTakaa sárvaa kRtsnaa bhávatiíti

10.4.3.24
tádaahuh- kathámasyaitaa ánatiriktaa úpahitaa bhavantiíti viirya&M vaá asyaitaa ánatiriktaM vai púruSaM viirya&M sá ha vaá etaM sárvaM kRtsnam prajaápatiM sáMskaroti yá eváM vidvaánetatkárma kurute yó vaitádevaM véda


10.4.4.1
prajaápatiM vaí prajaáh- sRjámaanam paapmaá mRtyúrabhipárijaghaana sa tápo'tapyata sahásraM saMvatsaraánpaapmaánaM vijíhaasan

10.4.4.2
tásya tápastepaanásya ebhyó lomagartébhya Urdhvaáni jyótiiMSyaayaMstadyaáni taáni jyótiiMSyetaáni taáni nákSatraaNi yaávantyetaáni nákSatraaNi taávanto lomagartaa yaávanto lomagartaastaávantah- sahásrasaMvatsarasya muhUrtaáh-

10.4.4.3
sá sahasratamé saMvatsaré sarvó'tyapavata sa yah- so&'tyápavataayámeva sá vaayuryo&'yam pávaté'tha yaM tám paapmaánamatyápavatedaM tacháriiraM ká u tásmai manuSyo& yáh- sahásrasaMvatsaramavarundhiitá vidyáyaa ha vaá evaMvítsahásrasaMvatsaramávarunddhe

10.4.4.4
sárvaa evai&taa íSTakaah- saahasriirúpaasiita raatrisahasréNa raatrisahasreNaíkaikaam parishrítaM sámpannaamúpaasiitaahah-sahasréNaahah sahasreNaíkaikaamaharbhaájamardhamaasasahasréNaardhamaasasahasreNaíkaikaamardhamaasabhaájam maasasahasréNa-maasasahasreNaíkaikaam maasabhaájamRtusahasréNartRsahasreNaíkaikaamRtubhaájam muhUrtasahasréNa-muhUrtasahasreNaíkaikaam muhUrtabhaájaM saMvatsarasahasréNa saMvatsaraM te yá etámevámagníM saMvatsaréNa sámpannaM vidúh- sahasratamiíM haasya té kalaáM vidurátha yá enamevaM ná vidurná haasya té sahasratamiíM caná kalaáM vidurátha yá evai&vaM véda yó vaitatkárma kurute sá haivai&taM sárvaM kRtsnám praajaapatyámagnímaapnoti yám prajaápatiraápnottásmaadevaMvittápa evá tapyeta yádu ha vaá evaMvittápa tapyáta aá maithunaatsárvaM haasya tátsvargáM lokámabhisámbhavati

10.4.4.5
tádetádRcaa&bhyu&ktam na mR!Saa shraantaM yadávanti devaa íti ná haivai&váM vidúSah- kíM cana mR!Saa shraantám bhavati tátho haasyaitatsárvaM devaá avanti


10.4.5.1
áthaadeshaá upaniSádaam vaayúragniríti ha shaakaayanína úpaasata aadityo&'gnirítyu haíka aahurátha ha smaaha shraúmatyo vaa haáliN^gavo vaa vaayúrevaa&gnistásmaadyadai&vaa&dhvaryúruttamaM kárma karotyáthaitámevaápyetiíti

10.4.5.2
shaáTyaayaniru ha smaaha saMvatsará evaa&gnistásya vasantah- shíro griiSmo dákSiNah- pakSó varSaa úttarah- sharádRturmádhyamaatmaá hemantashishiraávRtU púcham pratiSThaa vaágagníh- praaNó vaayushcákSuraadityo mánashcandrámaah- shrótraM dísha aápo mithunaM tápah- pratiSThaa maásaah- párvaaNyardhamaasaá naaDyo&'horaatraáNi rajatasuvarNaáni pátraaNi sá eváM devaanápyetiíti saMvatsaro&'gnirítyu haivá vidyaadetanmáyo bhavatiíti tve&vá vidyaat

10.4.5.3
célaka u ha smaaha shaaNDilyaayanáh- imá evá lokaástisráh- svayamaatRNávatyashcítayo yájamaanashcaturthii sárve kaámaah- pañcamii&maáMshca lokaántsaMskurvá aatmaánaM ca sárvaaMshca kaámaanítyevá vidyaadíti


10.5.1.1
tásya vaá etásyaagnéh- vaágevo&paniSádvaacaa hí ciiyáta Rcaa yájuSaa saamnéti nu daivyaátha yánmaanuSyaá vaacaahétiidáM kurutétiidáM kurutéti tádu ha táyaa ciiyate

10.5.1.2
saa vaá eSaa vaáktredhaavihitaá R!co yájUMSi saámaani ténaagnístredhaavihitá eténa hí trayéNa ciiyate'pyáhaiváM tredhaavihitá ittháM ha tve&vaápi tredhaavihito yádasmiMstredhaavihitaa íSTakaa upadhiiyánte púMnaamnya striínaamnyo nápuMsakanaamnyastredhaavihitaányu eve&maáni púruSasyaáN^gaani púMnaamaani striínaamaani nápuMsakanaamaani

10.5.1.3
so&'yámaatmaá tredhaavihitá eva so&'néna trédhaavihiténaatmánaitáM tredhaavihitaM daívamamR!tamaapnoti taá u sárvaa íSTakaa ítyevaácakSate néSTaka íti néSTakamíti vaacó rUpéNa vaagghye&vai&tatsárvaM yatstrii púnaannápuMsakaM vaacaa hye&vai&tatsárvamaaptaM tásmaadenaa aN^girasváddhruvaá siidétyeva sárvaah- saadáyati naa&N^girasváddhruváh- siidéti naa&N^girasváddhruváM siidéti vaácaM hye&vai&taáM saMskurute

10.5.1.4
saa yaa saa vaágasau sá aadityáh- sá eSá mRtyustadyakíM caarvaaciínamaadityaatsárvaM tánmRtyúnaaptaM sa yó hainamáto'rvaaciínaM cinuté mRtyúnaa hainaM sá aaptáM cinute mRtyáve ha sá aatmaánamápidadhaatyátha yá enamáta UrdhváM cinute sá punarmRtyumápajayati vidyáyaa ha vaá asyaiSó'ta UrdhváM citó bhavati

10.5.1.5
saa vaá eSaa vaáktredhaavihitaá R!co yájUMSi saámaani máNDalamevárco'rcih- saámaani púruSo yájUMSyáthaitádamR!taM yádetádarcirdiípyata idaM tátpuSkaraparNaM tadyátpuSkaraparNámupadhaáyaagníM cinótyetásminnevai&tádamR!ta RN^máyaM yajurmáyaM saamamáyamaatmaánaM sáMskurute so&'mR!to bhavati


10.5.2.1
yádetanmáNDalaM tápati tánmahádukthaM taa .!cah- sá RcaáM lokó'tha yádetádarcirdiípyate tánmahaavrataM taáni saámaani sa saámnaaM lokó'tha yá eSá etásminmáNDale púruSah- so&'gnistaáni yájUMSi sa yájuSaaM lokah-

10.5.2.2
saiSaá trayye&vá vidyaá tapati táddhaitadapyávidvaaMsa aahustrayii vaá eSaá vidyaa tápatiíti vaágghaiva tatpáshyantii vadati

10.5.2.3
sá eSá etásminmáNDale púruSó'thaitádamR!taM yádetádarcirdiípyate tásmaanmRtyurná mriyate'mR!te hya&ntastásmaadu ná dRshyate'mR!te hya&ntáh-

10.5.2.4
tádeSa shlóko bhavati ántaram mRtyóramR!tamityávaraM hyetánmRtyóramR!tam mRtyaávamR!tamaáhitamítyetásminhi púruSa etanmáNDalam prátiSThitaM tápati mRtyurvívasvantaM vasta ítyasau vaá aadityo vívasvaaneSa hya&horaatré viváste támeSá vaste sarváto hye&nena párivRto mRtyóraatmaa vívasvatiítyetásminhi máNDala etásya púruSasyaatmai&tádeSa shlóko bhavati

10.5.2.5
táyorvaá etáyoh- ubháyoretásya caarcíSa etásya ca púruSasyaitanmáNDalam pratiSThaa tásmaanmaháduktham párasmai ná shaMsennédetaám pratiSThaáM chinádaa ítyetaáM ha sá pratiSThaáM chintte yó maháduktham párasmai sháMsati tásmaadukthashasam bhuúyiSTham páricakSate pratiSThaachinno hi bhávatiítyadhidevatám

10.5.2.6
áthaadhiyajñám yáde tanmáNDalaM tápatyayaM sá rukmó'tha yádetádarcirdiípyata idaM tátpuSkaraparNamaápo hye&taa aápah- puSkaraparNamátha yá eSá etásminmáNDale púruSo'yámeva sa yo&'yáM hiraNmáyah- púruSastádetádevai&táttrayáM saMskR!tyehópadhatte tádyajñásyaivaánu saMsthaámUrdhvamútkraamati tádetamápyeti yá eSa tápati tásmaadagniM naádriyeta párihantumamútra hye&Sá tadaá bhavatiityu evaa&dhiyajñám

10.5.2.7
áthaadhyaatmám yádetanmáNDalaM tápati yáshcaiSá rukmá idaM táchuklámakSannátha yádetádarcirdiípyate yáccaitátpuSkaraparNámidaM tátkRSNámakSannátha yá eSá etásminmaNDale púruSo yáshcaiSá hiraNmáyah- púruSo'yámeva sa yo&'yáM dakSiNe&'kSanpúruSah-

10.5.2.8
sá eSá evá lokampRNaá taámeSa sárvo'gnírabhisámpadyate tásyaitánmithunaM yo&'yáM savye&'kSanpúruSo'rdhámu haitádaatmáno yánmithunáM yadaa vaí sahá mithunenaátha sarvó'tha kRtsnáh- kRtsnátaayai tadyatte dve bhávato dvandvaM hi mithunám prajánanaM tásmaaddvé-dve lokampRNe úpadhiiyete tásmaadu dvaábhyaaM cítim práNayanti

10.5.2.9
sá eSá evéndrah- yo&'yáM dakSiNe&'kSanpúruSó'theyamindraaNii taábhyaaM devaá etaaM vídhRtimakurvannaásikaaM tásmaajjaayaáyaa ánte naa&shniiyaadviirya&vaanhaasmaajjaayate viirya&vantamu ha saá janayati yásyaa ánte naa&shnaáti

10.5.2.10
tádetáddevavratáM raajanya&bandhavo manuSyaa&NaamanutamaáM gopaayanti tásmaadu téSu viirya&vaanjaayate'mRtavaákaa váyasaaM saá kSiprashyenáM janayati

10.5.2.11
tau hR!dayasyaakaashám pratyavétya mithuniíbhavatastaú yadaá mithunasyaántaM gácható'tha haitatpúruSah- svapiti tadyáthaa haive&dám maanuSásya mithunasyaántaM gatvaa&saMvidá iva bhávatyeváM haivai&tádasaMvidá-iva bhavati daívaM hye&tánmithunám paramo& hyeSá aanandáh-

10.5.2.12
tásmaadevaMvítsvapyaat lokya&M haité eva táddeváte mithunéna priyéNa dhaámnaa sámardhayati tásmaadu ha svápantaM dhure&va ná bodhayennédeté deváte mithunobhávantyau hinásaaniíti tásmaadu haitátsuSupúSah- shleSmaNámiva múkham bhavatyeté eva táddeváte rétah- siñcatastásmaadrétasa idaM sárvaM sámbhavati yádidaM kíM ca

10.5.2.13
sá eSá evá mRtyúh- yá eSá etásminmáNDale púruSo yáshcaayáM dakSiNe&'kSanpúruSastásya haitásya hR!daye paádaavátihatau taú haitádaachidyótkraamati sá yado&tkraámatyátha haitatpúruSo mriyate tásmaadu haitatprétamaahuraáchedyasyéti

10.5.2.14
eSá u evá praaNáh- eSa hii&maah- sárvaah- prajaá praNáyati tásyaité praaNaah- svaah- sá yadaa svápityáthainameté praaNaah- svaa ápiyanti tásmaatsvaapyayáh- svaapyayó ha vai taM svápna ityaácakSate paró'kSam paró'kSakaamaa hí devaáh-

10.5.2.15
sá etaíh- suptáh- na kásya caná veda na mánasaa sáMkalpayati ná vaacaánnasya rásaM víjaanaati ná praaNéna gandhaM víjaanaati na cákSuSaa pashyati na shrótreNa shRNótyetaM hye&té tadaápiitaa bhávanti sá eSa ékah- sánprajaásu bahudhaa vyaáviSTastásmaadékaa satií lokampRNaa sárvamagnímanuvíbhavatyátha yadéka eva tásmaadékaa

10.5.2.16
tádaahuh- éko mRtyúrbahávaa3 ityékashca bahávashcéti ha brUyaadyadáhaasaávamútra tenaikó'tha yádihá prajaásu bahudhaa vyaáviSTasténo bahávah-

10.5.2.17
tádaahuh- antiké mRtyúrdUraa ítyantiké ca dUre céti ha brUyaadyadáhaayámihaa&dhyaatmaM ténaantiké'tha yádasaávamútra téno dUré

10.5.2.18
tádeSa shlóko bhavati ánne bhaatyápashrito rásaanaaM saMkSáre'mR!ta íti yádetánmáNDalaM tápati tadánnamátha yá eSá etásminmáNDale púruSah- so&'ttaa sá etásminnanné'pashrito bhaatiítyadhidevatám

10.5.2.19
áthaadhyaatmám idámeva sháriiramánnamátha yo&'yáM dakSiNe&'kSanpúruSah- so&'ttaa sá etásminnanné'pashrito bhaati

10.5.2.20
támetámagnirítyadhvaryáva úpaasate yájurítyeSa hii&daM sárvaM yunákti saaméti chandogaá etásminhii&daM sárvaM samaanámukthamíti bahvRcaá eSa hii&daM sárvamutthaapáyati yaaturíti yaatuvída eténa hii&daM sárvaM yatáM viSamíti sarpaáh- sarpa íti sarpavída Urgíti devaá rayiríti manuSyaa& maayetyásuraah- svadhéti pitáro devajana íti devajanavído rUpamíti gandharvaá gandha ítyapsarásastaM yáthaa-yathopaásate tádevá bhavati táddhainaanbhUtvaa&vati tásmaadetámevaMvitsárvairevai&tairúpaasiita sárvaM haitádbhavati sárvaM hainametádbhUtvaa&vati

10.5.2.21
sá eSá triiSTako&'gníh- Rgékaa yájurékaa saamaíkaa tadyaaM kaaM caátrarco&padádhaati rukmá eva tásyaa aayátanamátha yaaM yájuSaa púruSa eva tásyaa aayátanamátha yaaM saámnaa puSkaraparNámeva tásyaa aayátanameváM triiSTakáh-

10.5.2.22
te vaá eté ubhé eSá ca rukmá etácca puSkaraparNámetam púruSamápiita ubhe hyR&ksaame yájurapiitá evamve&keSTakah-

10.5.2.23
sá eSá evá mRtyúh- yá eSá etásminmáNDale púruSo yáshcaayáM dakSiNe&'kSanpúruSah- sá eSá evaMvída aatmaá bhavati sá yadai&vaMvídasmaállokaatpraityáthaitámevaa&tmaánamabhisámbhavati so&'mRto bhavati mRtyurhya&syaatmaa bhávati


10.5.3.1
neva vaá idamagré'sadaasiinne&va sádaasiit aásiidiva vaá idamágre ne&vaasiittáddha tanmána evaa&sa

10.5.3.2
Recites RV 10.129.1
tásmaadetadR!SiNaabhyánUktam naásadaasiinno& sádaasiittadaániimíti ne&va hi sanmáno ne&vaásat

10.5.3.3
tádidam mánah- sRSTámaavírabubhUSat níruktataram mUrtátaraM tádaatmaánamánvaichattattápo'tapyata tatpraámUrchattatSáTtriMshataM sahásraaNyapashyadaatmáno'gniínarkaánmanomáyaanmanashcítaste mánasaivaádhiiyanta mánasaaciiyanta mánasaiSu gráhaa agRhyanta mánasaastuvata mánasaashaMsanyatkíM ca yajñe kárma kriyáte yatkíM ca yajñíyaM kárma mánasaiva téSu tánmanomáyeSu manashcítsu manomáyamakriyata tadyatkíM cemaáni bhUtaáni mánasaa saMkalpáyanti téSaameva saa kR!tistaánevaádadhati taáMshcinvanti téSu gráhaangRhNanti téSu stuvate téSu shaMsantyetaávatii vai mánaso víbhUtiretaávatii vísRSTiretaávanmánah- SáTtriMshatsahásraaNyagnáyo'rkaastéSaamékaika eva taávaanyaávaanasau puúrvah-

10.5.3.4
tanmáno vaácamasRjata se&yaM vaáksRSTaa&vírabubhUSanníruktataraa mUrtátaraa saatmaánamánvaichatsaa tápo'tapyata saa praámUrchatsaa SáTtriMshataM sahásraaNyapashyadaatmáno'gniínarkaánvaaN^máyaanvaakcítasté vaácai&vaadhiiyanta vaacai&Su gráhaa agRhyanta vaacaa&stuvata vaacaa&shaMsanyatkíM ca yajñe kárma kriyáte yatkiM ca yajñíyaM kárma vaacai&va téSu tádvaaN^máyeSu vaakcítsu vaaN^máyamakriyata tadyatkíM cemaáni bhUtaáni vaacaa vádanti téSaameva saa kR!tistaánevaádadhati taáMshcinvanti téSu gráhaangRhNanti téSu stuvate téSu shaMsantyetaávatii vaí vaaco víbhUtiretaávatii vísRSTiretaávatii vaakSáTtriMshatsahásraaNyagnáyo'rkaastéSaamékaika eva taávaanyaávaanasau puúrvah-

10.5.3.5
saa vaákpraaNámasRjata so&'yám praaNáh- sRSTá aavírabubhUSanníruktataro mUrtátarah- sá aatmaánamánvaichatsa tápo'tapyata sa praámUrchatsa SáTtriMshataM sahásraaNyapashyadaatmáno'gniínarkaánpraaNamáyaanpraaNacítasté praaNénaivaádhiiyanta praaNénaaciiyanta praaNénaiSu gráhaa agRhyanta praaNénaastuvata praaNénaashaMsanyatkíM ca yajñe kárma kriyáte yatkíM ca yajñíyaM kárma praaNénaiva téSu tátpraaNamáyeSu praaNacítsu praaNamáyamakriyata tadyatkíM cemaáni bhUtaáni praaNéna praaNánti téSaameva saa kRtistaánevaádadhati taáMScinvanti téSu gráhaangRhNanti téSu stuvate téSu shaMsantyetaávatii vaí praaNásya víbhUtiretaávatii vísRSTiretaávaanpraaNah- SaTtriMsha

10.5.3.6
sá praaNashcákSurasRjata tádidaM cákSuh- sRSTámaavírabubhUSanníruktataram mUrtátaraM tádaatmaánamánvaichattattápo'tapyata tatpraámUrchattatSáTtriMshataM sahásraaNyapashyadaatmáno'gniínarkaáshcakSurmáyaaMshcakSushcítaste cákSuSaivaádhiiyanta cákSuSaaciiyanta cákSuSaiSu gráhaa agrRhyanta cákSuSaastuvata cákSuSaashaMsanyatkíM ca yajñe kárma kriyáte yatkíM ca yajñíyaM karma cákSuSaiva téSu táccakSurmáyeSu cakSushcítsu cakSurmáyamakriyata tadyatkíM cemaáni bhUtaáni cákSuSaa pashyánti téSaameva saa kR!tistaánevaádadhati taáMshcinvanti téSu gráhaangRhNanti téSu stuvate téSu shaMsantyetaávatii vai cákSuSo víbhUtiretaávatii vísRSTiretaávaccákSuh- SáTtriMsha

10.5.3.7
taccákSuh- shrótramasRjata tádidaM shrótraM sRSTámaavírabubhUSanníruktataram mUrtátaraM tádaatmaánamánvaichattattápo'tapyata tatpraámUrchattatSáTtriMshataM sahásraaNyapashyadaatmáno'gniínarkaáNchrotramáyaañchrotracítaste shrótreNaivaádhiiyanta shrótreNaaciiyanta shrótreNaiSu gráhaa agRhyanta shrótreNaastuvata shrótreNaashaMsanyatkíM ca yajñe kárma kriyáte yatkíM ca yajñíyaM kárma shrótreNaiva téSu táchrotramáyeSu shrotracítsu shrotramáyamakriyata tadyatkíM cemaáni bhUtaáni shrótreNa shRNvánti téSaameva saa kR!tistaánevaádadhati taáMshcinvanti téSu gráhaangRhNanti téSu stuvate téSu shaMsantyetaávatii vai shrótrasya víbhUtiretaávatii vísRSTiretaávachrótraM SáTtriMsha

10.5.3.8
tachrótraM kármaasRjata tátpraaNaánabhisámamUrchadimáM saMdeghámannásaMdehamákRtsnaM vai kármarté praaNebhyó'kRtsnaa uvaí praaNaá Rte kármaNah-

10.5.3.9
tádidaM kárma sRSTámaavírabubhUSat níruktataram mUrtátaraM tádaatmaánamánvaichattattápo'tapyata tatpraámUrchattatSáTtriMshataM sahásraaNyapashyadaatmáno'gniínarkaánkarmamáyaankarmacítaste kármaNaivaádhiiyanta kármaNaaciiyanta kármaNaiSu gráhaa agRhyanta kármaNaastuvata kármaNaashaMsanyatkíM ca yajñe kárma kriyáte yatkíM ca yajñíyaM kárma kármaNaiva téSu tátkarmamáyeSu karmacítsu karmamáyamakriyata tadyatkíM cemaáni bhUtaáni kárma kurváte téSaameva saa kR!tistaánevaádadhati taáMshcinvanti téSu gráhaangRhNanti téSu stuvate téSu shaMsantyetaávatii vai kármaNo víbhUtiretaávatii vísRSTiretaávatkárma SáTtriMsha

10.5.3.10
tatkármaagnímasRjata aavistaraaM vaá agnih- kármaNah- kármaNaa hye&naM janáyanti kármaNendháte

10.5.3.11
so'yámagníh- sRSTá aavírabubhUSat níruktataro mUrtátarah- sá aatmaánamánvaichatsa tápo'tapyata sa praámUrchatsa SáTtriMshataM sahásraaNyapashyadaatmáno'gniínarkaánagnimáyaanagnicítaste&'gnínaivaádhiiyantaagnínaaciiyantaagnínaiSu gráhaa agRhyantaagnínaastuvataagnínaashaMsanyatkíM ca yajñe kárma kriyáte yatkíM ca yajñíyaM kármaagnínaiva téSu tádagnimáyeSvagnicítsvagnimáyamakriyata tadyatkíM cemaáni bhUtaányagnímindháte téSaameva saa kR!tistaánevaádadhati taáMshcinvanti téSu gráhaangRhNanti téSu stuvate téSu shaMsantyetaávatii vaá agnervíbhUtiretaávatii vísRSTiretaávaanagnih- SáTtriMshatsahásraaNyagnáyo=rkaastéSaamékaika eva taávaanyaávaanasau puúrvah-

10.5.3.12
té haité vidyaacíta eva taánhaitaánevaMvíde sarvadaa sárvaaNi bhUtaáni cinvantyápi svápate vidyáyaa haivai&tá evaMvídashcitaá bhavanti


10.5.4.1
ayaM vaavá loká eSo&'gníshcitáh- tasyaápa evá parishríto manuSyaa& yájuSmatya íSTakaah- suúdadohaa óSadhayashca vánaspátayashca púriiSamaáhutayah- samídho'gnírlokampRNaa tadvaá etatsárvamagnímevaa&bhisámpadyate tatsárvo'gnírlokampRNaámabhisámpadyate sa yó haitádevaM véda lokampRNaámenam bhUtámetatsárvamabhisámpadyate

10.5.4.2
antárikSaM ha tve&vai&So&'gníshcitáh- tásya dyaávaapRthivyórevá saMdhíh- parishrítah- páreNa haantárikSaM dyaávaapRthivii sáMdhattastaáh- parishríto váyaaMsi yájuSmatya íSTakaa varSaM suúdadohaa máriicayah- púriiSamaáhutayah- samídho vaayúrlokampRNaa tadvaá etatsárvaM vaayúmevaa&bhisámpadyate tatsárvo'gnírlo

10.5.4.3
dyaúrha tve&vai&So&'gníshcitáh- tasyaápa evá parishríto yáthaa ha vaá idaM kóshah- sámubjita evámimé lokaá apsva&ntastadyaá imaáMlokaanpáreNaápastaah- parishríto devaa yájuSmatya íSTakaa yádevai&tásmiMloké'nnaM tatsuúdadohaa nákSatraaNi púriiSamaáhutayah- samídha aadityó lokampRNaa tadvaá etatsárvamaadityámevaa&bhisámpadyate tatsárvo'gnírlo

10.5.4.4
aadityó ha tve&vai&So&'gníshcitáh- tásya dísha evá parishrítastaáh- SaSTíshca triíNi ca shataáni bhavanti SaSTíshca ha vai triíNi ca shataányaadityaM díshah- samantam páriyanti rashmáyo yájuSmatya íSTakaastaáh- SaSTíshcaiva triíNi ca shataáni bhavanti SaSTíshca ha vai triíNi ca shataányaadityásya rashmáyastadyátparishrítsu yájuSmatiih- pratyarpáyati rashmiiMstáddikSu prátyarpayatyátha yádantaraa díshashca rashmiíMshca tatsuúdadohaa átha yáddikSú ca rashmíSu caánnaM tatpúriiSaM taa aáhutayastaáh- samidhó'tha yaddísha íti ca rashmáya íti caakhyaayáte tállokampRNaa tadvaá etatsárvaM dísha íti caivá rashmáya íti caákhyaayate tatsárvo'gnírlo

10.5.4.5
nákSatraaNi ha tve&vai&So&'gníshcítah- taáni vaá etaáni saptáviMshatirnákSatraaNi saptáviMshatih- saptaviMshatirhopanakSatraaNyékaikaM nákSatramanuúpatiSThante taáni saptá ca shataáni viMshatishcaádhi SáTtriMshattáto yaáni saptá ca shataáni viMshatishcéSTakaa eva taáh- SaSTíshca triíNi ca shataáni parishrítah- SaSTíshca triíNi ca shataáni yájuSmatyó'tha yaanyádhi SáTtriMshatsá trayodasho maásah- sá aatmaá triMshádaatmaá pratiSThaa dvé shíra evá SaTtriMshyau& tadyatte dve bhávato dvya&kSaraM hi shiró'tha yádantaraá nákSatre tatsuúdadohaa átha yannákSatreSvánnaM tatpúriiSaM taa aáhutayastaáh- samidhó'tha yannákSatraaNiítyaakhyaayáte tállokampRNaa tadvaá etatsárvaMnákSatraaNiítyevaakhyaayate tatsárvo'gnírlo

10.5.4.6
taa vaá etaáh- ékaviMshatirbRhatya& ekaviMsho vaí svargó lokó bRhatií svargó lokastádeSá svargáM lokámabhisámpadyata ekaviMsháM ca stómam bRhatiíM ca chándah-

10.5.4.7
chándaaMsi ha tve&vai&So&'gníshcitáh- taáni vaá etaáni sapta chándaaMsi caturuttaraáNi tricaáni téSaaM saptá ca shataáni viMshatíshcaakSáraaNyádhi SáTtriMshattáto yaáni saptá ca shataáni viMshatishcéSTakaa eva taáh- SaSTíshca triíNi ca shataáni parishrítah- SaSTíshca triíNi ca shataáni yájuSmatyó'tha yaanyádhi SáTtriMshatsá trayodasho maásah- sá aatmaa triMshádaatmaá pratiSThaa dvé praaNaa dve shíra evá SaTtríMshyau tadyatte dve bhávato dvya&kSaraM hi shírah-

10.5.4.8
tásyai vaá etásyai SáTtriMshadakSaraayai bRhatyaí yaáni dásha prathamaányakSáraaNi saa dáshaakSaraíkapadaátha yaáni viMshatih- saá viMshatya&kSaraa dvipadaátha yaáni triMshatsaá triMshádakSaraa viraaDátha yaani tráyastriMshatsaa tráyastriMshadakSaraátha yaáni cátustriMshatsaa cátustriMshadakSaraa svaraaDátha yatsárvaishchándobhirayámagníshcitastadátichandaastaá u sárvaa íSTakaa evéSTakéti triíNyakSáraaNi trípadaa gaayatrii ténaiSá gaayatro&'gnirmRdaápa íti triíNyakSáraaNi trípadaa gaayatrii téno evai&Sá gaayatró'tha yádantaraa chándasii tatsuúdadohaa átha yacchándah-svánnaM tatpúriiSaM taa aáhutayastaáh- samidhó'tha yacchándaaMsiítyaakhyaayáte tállokampRNaa tadvaá etatsárvaM chándaaMsiítyevaákhyaayate tatsárvo'gnírlo

10.5.4.9
taa vaá etaáh- ékaviMshatirbRhatya& ekaviMsho vaí svargó lokó bRhatií svargó lokastádeSá svargáM lokámabhisámpadyata ekaviMsháM ca stómam bRhatiíM ca chándah-

10.5.4.10
saMvatsaró ha tve&vai&So&'gníshcitáh- tásya raátraya evá parishrítastaáh- SaSTíshca triíNi ca shataáni bhavanti SaSTíshca ha vai triíNi ca shataáni saMvatsarásya raátrayó'haani yájuSmatya íSTakaastaáh- SaSTíshcaiva triíNi ca shataáni bhavanti SaSTíshca ha vai triíNi ca shataáni saMvatsarasyaáhaanyátha yaá amUh- SáTtriMshadíSTakaa atiyánti yah- sá trayodasho maása aatmaa&rdhamaasaáshca te maásaashca cáturviMshatirardhamaasaa dvaádasha maásaa átha yádantaraa&horaatre tatsuúdadohaa átha yádahoraatreSvánnaM tatpúriiSaM taa aáhutayastaáh- samidhó'tha yádahoraatraaNiítyaakhyaayáte tállokampRNaa tadvaá etatsárvamahoraatraaNiítyévaakhyaayate tatsárvo'gnírlo

10.5.4.11
taa vaá etaáh- ékaviMshatirbRhatya& ekaviMsho vaí svargó lokó bRhatií svargó lokastádeSá svargáM lokámabhisámpadyate ekaviMsháM ca stómam bRhatiíM ca chándah-

10.5.4.12
aatmaá ha tve&vai&So&'gníshcitáh- tasyaásthiinyevá parishrítastaáh- SaSTíshca triíNi ca shataáni bhavanti SaSTíshca ha vai triíNi ca shataáni púruSasyaásthiini majjaáno yájuSmatya íSTakaastaáh- SaSTíshcaiva triíNi ca shataáni bhavanti SaSTíshca ha vai triíNi ca shataáni púruSasya majjaanó'tha yaá amUh- SáTtriMshadíSTakaa atiyánti yah- sá trayodasho maása aatmaá praaNah- sa tásya triMshádaatmánvidhaáh- pratiSThaáyaaM dvé shiirSandve tadyatte dve bhávato dvíkapaalaM hi shiró'tha yénemaáni párvaaNi sáMtataani tatsuúdadohaa áthaitáttrayaM yénaayámaatmaa práchanno lóma tváN^maaMsamíti tatpúriiSaM yatpíbati taa aáhutayo yádashnaáti taáh- samidhó'tha yádaatmétyaakhyaayáte tállokampRNaa tadvaá etatsárvamaatmétyevaákhyaayate tatsárvo'gnírlo

10.5.4.13
taa vaá etaáh- ékaviMshatirbRhatya ekaviMsho vaí svargé lokó bRhatií svargó lokastádeSá svargaáMlokamabhisámpadyat ekaviMsháñca stómambRhatiíñca cchándaH-

10.5.4.14
sárvaaNi ha tve&vá bhUtaáni sárve devaá eSo&'gníshcita aápo vai sárve devaah- sárvaaNi bhUtaáni taá haitaa aápa evai&So&'gníshcitastásya naávyaa evá parishrítastaáh- SaSTishca triíNi ca shataáni bhavanti SaSTíshca ha vai triíNi ca shataányaadityaM naávyaah- samantam páriyanti naávyaa u eva yájuSmatya íSTakaastaáh- SaSTíshcaiva triíNi ca shataáni bhavanti SaSTíshca ha vai triíNi ca shataányaadityaM naávyaa abhíkSarantyátha yádantaraa naávye tatsuúdadohaa átha yaá amUh- SáTtriMshadíSTakaa atiyánti yah- sá trayodasho maása aatmaa&yámeva sa yo&'yáM hiraNmáyah- púruSah-

10.5.4.15
tásyaité pratiSThé rukmáshca puSkaraparNaM caápashcaadityamaNDaláM ca srúcau baahU taávindraagnii dvé svayamaatRNé iyáM caantárikSaM ca tisró vishvájyotiSa etaá devátaa agnírvaayúraadityá etaa hye&vá devátaa víshvaM jyótirdvaádashartavyaa&h- sá saMvatsarah- sá aatmaa páñca páñcacUDaah- sá yajñasté devaa átha yádvikarNií ca svayamaatRNaa caáshmaa pR!shniryáshcite&'gnírnidhiiyáte saá pañcatriiMshií lokampRNaáyai yájuh- SaTtriMshii so&'syaiSa sárvasyaantámevaa&tmaa sá eSa sárvaasaamapaam mádhye sá eSa sárvaih- kaámaih- sámpanna aápo vai sárve kaámaah- sá eSo&'kaamáh- sarvákaamo na hye&taM kásya cana kaámah-

10.5.4.16
tádeSa shlóko bhavati vidyáyaa tadaárohanti yátra kaámaah- páraagataah- na tátra dákSiNaa yánti naávidvaaMsastapasvína íti ná haiva táM lokaM dákSiNaabhirna tápasaánevaMvidashnuta evaMvídaaM haiva sá loka&h-

10.5.4.17
abhram púriiSam candrámaa aáhutayo nákSatraaNi samídho yáccandrámaa nákSatre vásatyaáhutistátsamídhi vasatyetádu vaa aáhuteránnameSaá pratiSThaa tásmaadaáhutirná kSiiyata etaddhya&syaa ánnameSaá pratiSThaátha yáddevaa ítyaakhyaayáte tállokampRNaa tadvaá etatsárvaM devaa ítyevaákhyaayate

10.5.4.18
Recites RV 10.12.3
tádetádRcaa&bhyu&ktam víshve devaa ánu tatte yájurguríti sárvaaNi hyátra bhUtaáni sárve devaa yájureva bhávanti tatsárvo'gnírlokampRNaámabhisámpadyate sa yó haitádevaM véda lokampRNaámenam bhUtámetatsárvamabhisámpadyate

10.5.4.19
taa vaá etaáh- ékaviMshatirbRhatya& ekaviMsho vaí svargo lokó bRhatií svargó lokastádeSá svargáM lokámabhisámpadyata ekaviMsháM ca stómam bRhatiíM ca chándah-


10.5.5.1
kushrírha vaajashravaso&'gníM cikye táM hovaaca sushrúvaah- kaúSyo gaútama yádagnimácaiSiih- praáñcamenamacaiSiih- pratyáñcamenamacaiSiirnya&ñcamenamacaiSiiruttaanámenamacaiSiih-

10.5.5.2
yadyáhainam praáñcamácaiSiih- yáthaa páraaca aásiinaaya pRSThato&'nnaádyamupaahárettaadRktanná te havih- prátigrahiiSyati

10.5.5.3
yádyu vaá enam pratyáñcamácaiSiih- kásmaadasya tárhi pashcaatpúchamakaarSiih-

10.5.5.4
yádyu vaá enaM nya&ñcamácaiSiih- yáthaa niícah- sháyaanasya pRSThe&'nnaádyam pratiSThaapáyettaadRktannai&vá te havih- prátigrahiisyati

10.5.5.5
yádyu vaá enamuttaanamácaiSiih- na vaá uttaanaM váyah- svargáM lokámabhívahati ná tvaa svargáM lokámabhívakSyatyasvargyá u te bhaviSyatiíti

10.5.5.6
sá hovaaca praáñcamenamacaiSam pratyáñcamenamacaiSaM nya&ñcamenamacaiSamuttaanámenamacaiSaM sárvaa ánu dísha enamacaiSamíti

10.5.5.7
sa yatpraáñcam púruSamupadádhaati praácyau srúcau tatpraáN^ ciiyaté'tha yátpratyáñcaM kUrmámupadádhaati pratyáñci pashushiirSaáNi tátpratyáN^ ciiyaté'tha yannya&ñcaM kUrmámupadádhaati nya&ñci pashushiirSaáNi niíciiríSTakaastannya&N^ ciiyaté'tha yáduttaanam púruSamupadádhaatyuttaane srúcaa uttaanámuluúkhalamuttaanaámukhaaM táduttaanáshciiyaté'tha yatsárvaa ánu díshah- parisárpamíSTakaa upadádhaati tátsarvátashciiyate

10.5.5.8
átha ha koSaá dhaaváyantah- nírUDhashirasamagnímupaadhaavayaáM cakrustéSaaM haíka uvaaca shriirvai shírah- shríyamasya nírauhiitsarvajyaaníM jyaasyata íti sá ha táthaivaa&sa

10.5.5.9
átha haíka uvaaca praaNaa vai shírah- praaNaánasya nírauhiitkSipre&'múM lokámeSyatiíti sá u ha táthaivaa&sa

10.5.5.10
Urdhvo vaá eSá etácciiyate yáddarbhastambó logeSTakaáh- puSkaraparNáM rukmapuruSau srúcau svayamaatRNaá dUrveSTakaa dvíyajU retah-sícau vishvájyotirRtavye& áSaaDhaa kUrmó'tha haasyaitádevá pratyakSatamaaM shíro yáshcite'gnírnidhiiyáte tásmaanna nírUhet


10.6.1.1
átha haite&'ruNé aúpaveshau samaájagmuh- satyáyajñah- paúluSirmahaáshaalo jaabaaló buDila aáshvataraashviríndradyumno bhaallaveyó janah- shaárkaraakSyasté ha vaishvaanare sámaasata téSaaM ha vaishvaanare na sámiyaaya

10.6.1.2
té hocuh- áshvapatirvaá ayaM kaíkeyah- sampratí vaishvaanaráM veda táM gachaaméti te haáshvapatiM kaíkeyamaájagmustébhyo ha pRthagaavasathaanpR!thagápacitiih- pR!thaksaahasraantsómaanpróvaaca té ha praatarásaMvidaanaa evá samítpraaNayah- práticakramira úpa tvaayaaméti

10.6.1.3
sá hovaaca yannu bhágavanto'nUcaanaá anUcaanaputraah- kímidamíti té hocurvaishvaanaráM ha bhágavaantsampratí veda táM no brUhiíti sá hovaaca samprati khálu nvaá aháM vaishvaanaráM vedaabhyaádhatta samídha úpetaa sthéti

10.6.1.4
sá hovaacaaruNamaúpaveshiM gaútama kaM tváM vaishvaanaráM vetthéti pRthiviímevá raajanníti hovaacomíti hovaacaiSa vaí vaishvaanará etaM hi vai tvám pratiSThaáM vaishvaanaráM vetthá tásmaattvám prátiSThitah- prajáyaa pashúbhirasi yo vaá etám pratiSThaáM vaishvaanaraM vedaápa punarmRtyúh+ jayati sárvamaáyureti paádau tvaá etaú vaishvaanarásya paádau te'mlaasyataaM yádi ha naágamiSya íti paádau té'viditaavabhaviSyataaM yádi ha naágamiSya íti vaa

10.6.1.5
átha hovaaca satyáyajñam paúluSim praáciinayogya kaM tváM vaishvaanaráM vetthétyapá evá raajanníti hovaacomíti hovaacaiSa vaí rayírvaishvaanará etaM hi vai tváM rayíM vaishvaanaraM véttha tásmaattváM rayimaanpúSTimaanasi yo vaá etáM rayíM vaishvaanaraM vedaápa punarmRtyúM jayati sárvamaáyureti vastistvaá eSá vaishvaanarásya vastístvaahaasyadyádi ha naágamiSya íti vastisté'vidito'bhaviSyadyádi ha naágamiSya íti vaa

10.6.1.6
átha hovaaca mahaáshaalaM jaabaalám aúpamanyava kaM tváM vaishvaanaráM vetthétyaakaashámevá raajanníti hovaacomíti hovaacaiSa vaí bahuló vaishvaanará etaM hi vai tvám bahuláM vaishvaanaraM véttha tásmaattvám bahúh- prajáyaa pashúbhirasi yo vaá etám bahuláM vaishvaanaraM vedaápa punarmRtyúM jayati sárvamaáyuretyaatmaa tvaá eSá vaishvaanarásyaatmaá tvaahaasyadyádi ha naágamiSya ítyaatmaa té'vidito'bhaviSyadyádi ha naágamiSya íti vaa

10.6.1.7
átha hovaaca buDilamaáshvataraashvim vaíyaaghrápadya kaM tváM vaishvaanaráM vetthéti vaayúmevá raajanníti hovaacomíti hovaacaiSa vai pR!thagvartmaa vaishvaanará etaM hi vai tvam pR!thagvartmaanaM vaishvaanaraM véttha tásmaattvaam pR!thagrathashreNayó'nuyaanti yo vaá etam pR!thagvartmaanaM vaishvaanaraM vedaápa punarmRtyúM jayati sárvamaáyureti praaNastvaá eSá vaishvaanarásya praaNástvaahaasyadyádi ha naágamiSya íti praaNasté'vidito'bhaviSyadyádi ha naágamiSya íti vaa

10.6.1.8
átha hovaacéndradyumnam bhaallaveyám vaíyaaghrapadya kaM tváM vaishvaanaráM vetthétyaadityámevá raajanníti hovaacomíti hovaacaiSa vaí sutátejaa vaishvaanará etaM hi vai tváM sutátejasaM vaishvaanaraM véttha tásmaattávaiSá suto&'dyámaanah- pacyámaanó'kSiiyamaaNo gRhéSu tiSThati yo vaá etáM sutátejasaM vaishvaanaraM vedaápa punarmRtyúM jayati sárvamaáyureti cakSustvaá etádvaishvaanarásya cákSustvaahaasyadyádi ha naágamiSya íti cákSusté'viditamabhaviSyadyádi ha naágamiSya íti vaa

10.6.1.9
átha hovaaca janaM shaárkaraakSyam saáyavasa kaM tváM vaishvaanaráM vetthéti divámevá raajanníti hovaacomíti hovaacaiSa vaá atiSThaá vaishvaanará etaM hi vai tvámatiSThaáM vaishvaanaraM véttha tásmaattváM samaanaanátitiSThasi yo vaá etámatiSThaáM vaishvaanaraM vedaápa púnarmRtyúM jayati sárvamaáyureti mUrdhaa tvaá eSá vaishvaanarásya mUrdhaá tvaahaasyadyádi ha naágamiSya íti mUrdhaa té'vidito'bhaviSyadyádi ha naágamiSya íti vaa

10.6.1.10
taánhovaaca ete vaí yUyam pR!thagvaishvaanaraánvidvaáMsah- pR!thagánnamaghasta praadeshamaatrámiva ha vaí devaah- súviditaa abhisámpannaastáthaa tú va enaanvakSyaami yáthaa praadeshamaatrámevaa&bhisampaadayiSyaamiíti

10.6.1.11
sá hovaaca mUrdhaánamupadishánneSa vaá atiSThaá vaishvaanara íti cákSuSii upadishánnuvaacaiSa vaí sutátejaa vaishvaanara íti naásike upadishánnuvaacaiSa vai pR!thagvartmaa vaishvaanara íti múkhyamaakaashámupadishánnuvaacaiSa vaí bahuló vaishvaanara íti múkhyaa apá upadishánnuvaacaiSa vaí rayírvaishvaanaro íti chúbukamupadishánnuvaacaiSa vaí pratiSThaá vaishvaanara íti sá eSo&'gnírvaishvaanaro yatpúruSah- sa yó haitámevámagníM vaishvaanaram púruSavidham púruSe'ntah- prátiSThitaM vedaápa punarmRtyúM jayati sárvamaáyureti ná haasya bruvaaNáM caná vaishvaanaró hinasti


10.6.2.1
dvayaM vaá idámattaá caivaa&dya&M ca tádyado&bháyaM samaagáchatyattai&vaa&khyaayáte naa&dya&m

10.6.2.2
sa vai yah- so&'ttaa&gníreva sáh- tásminyatkíM caabhyaadádhatyaahitaya evaa&sya taá aáhitayo ha vai taa aáhutaya ityaácakSate paró'kSam paró'kSakaamaa hí devaáh-

10.6.2.3
aadityo vaá attaa tásya candrámaa evaáhitayashcandrámasaM hyaa&dityá aadádhatiítyadhidevatám

10.6.2.4
áthaadhyaatmám praaNo vaá attaa tasyaánnamevaáhitayó'nnaM hí praaNá aadádhatiíti nva&gnéh-

10.6.2.5
áthaarkásya agnirvaá arkastasyaáhutaya eva kamaáhutayo hya&gnáye kám

10.6.2.6
aadityo vaá arkáh- tásya candrámaa eva káM candrámaá hyaadityaáya kamítyadhidevatám

10.6.2.7
áthaadhyaatmám praaNo vaá arkastasyaánnameva kamánnaM hí praaNaáya kamíti nve&vaa&rkásya

10.6.2.8
áthokthásya agnirvaa uktasyaáhutaya eva thamaáhutibhirhya&gníruttíSThati

10.6.2.9
aadityo vaa úk tásya candrámaa eva tháM candrámasaa hyaa&dityá uttíSThatiítyadhidevatám

10.6.2.10
áthaadhyaatmám praaNo vaa uktasyaánnameva thamánnena hí praaNá uttíSThatiíti nve&vokthásya sá eSo&'gnívidho'rkávidha ukthávidho yatpúruSah- sa yó haitámevámagnívidhamarkávidhamukthávidham púruSamupaáste vidúSo haivaa&syaivam bhraátRvyo mlaayati

10.6.2.11
praaNéna vaá agnírdiipyate agnínaa vaayúrvaayúnaadityá aadityéna candrámaashcandrámasaa nákSatraaNi nákSatrairvidyúdetaávatii vai diíptirasmíMshca loke&'múSmiMshca sárvaa haitaaM diíptiM diipyate'smíMshca loke&'múSmiMshca yá evaM véda


10.6.3.1
satyam brahmetyúpaasiita átha khálu kratumáyo'yam púruSah- sa yaávatkraturayámasmaállokaatpraítyevaMkratúrhaamúM lokam prétyaabhisámbhavati

10.6.3.2
sá aatmaánamúpaasiita manomáyam praaNáshariiram bhaárUpamaakaashaátmaanaM kaamarUpíNam mánojavasaM satyásaMkalpaM satyádhRtiM sárvagandhaM sárvarasaM sárvaa ánu díshah- prábhUtaM sárvamidámabhyaa&ptámavaakkámanaadaraM yáthaa vriihírvaa yávo vaa shyaamaáko vaa shyaamaakataNDuló vaivámayámantáraatmanpúruSo hiraNmáyo yáthaa jyótiradhUmámevaM jyaáyaandivo jyaáyaanaakaashaajjyaáyaanasyaí pRthivyai jyaáyaantsárvebhyo bhUtébhyah- sá praaNásyaatmai&Sá ma aatmai&támitá aatmaánam prétyaabhisámbhaviSyaamiíti yásya syaádaddhaa ná vicikitsaastiíti ha smaaha shaáNDilya evámetadíti


10.6.4.1
uSaa vaa áshvasya médhyasya shírah- suúryashcákSurvaátah- praaNo vyaáttamagnírvaishvaanaráh- saMvatsará aatmaáshvasya médhyasya dyaúSpRSThámantárikSamudáram pRthivií paajasya&M díshah- paarshvé avaantaradíshah- párshava Rtavó'N^gaani maásaashcaardhamaasaáshca párvaaNyahoraatraáNi pratiSThaa nákSatraaNyásthiini nábho maaMsaanyuúvadhyaM síkataah- síndhavo gúdaa yákRcca klomaánashca párvataa óSadhayashca vánaspatayashca lómaanyudyánpUrvaardhó nimlócanjaghanaardho yádvijR!mbhate tadvídyotate yádvidhUnute tátstanayati yanméhati tádvarSati vaágevaa&sya vaagáharvaa áshvam purástaanmahimaánvajaayata tásya puúrve samudre yóniiraátrirenam pashcaánmahimaánvajaayata tasyaápare samudre yóniretau vaa áshvam mahimaánaavabhítah- sámbabhUvaturháyo bhUtvaá devaanávahadvaajií gandharvaanarvaásuraanáshvo manuSyaa&ntsamudrá evaa&sya bándhuh- samudro yónih-


10.6.5.1
naive&ha kíM canaágra aasiit mRtyúnaive&damaávRtamaasiidashanaayáyaashanaayaa hí mRtyustanmáno'kurutaatmanvií syaamíti só'rcannacarattasyaárcata aápo'jaayantaárcate vaí me kámabhUdíti tádevaa&rkya&syaarkatvaM káM ha vaa asmai bhavati yá evámetádarkya&syaarkatvaM véda

10.6.5.2
aápo vaá arkáh- tadyádapaaM shára aásiittatsámahanyata saá pRthivya&bhavattásyaamashraamyattásya shraantásya taptásya téjo ráso níravartataagníh-

10.6.5.3
sá tredhaa&tmaánaM vya&kuruta aadityáM tRtiíyaM vaayúM tRtiíyaM sá eSá praaNástredhaavihitastásya praácii dikshíro'saú caasaú cermaáváthaasya pratiícii dikpúchamasaú caasaú ca sakthyau& dákSiNaa códiicii ca paarshve dyaúSpRSThámantárikSamudáramiyamúrah- sá eSo&'psu prátiSThito yátra kva& caíti tádeva prátitiSThatyeváM vidvaan

10.6.5.4
so'kaamayata dvitiíyo ma aatmaá jaayetéti sa mánasaa vaácam mithunaM sámabhavadashanaayaám mRtyustadyadréta aásiitsá saMvatsaro&'bhavanná ha puraa tátah- saMvatsará aasa támetaávantaM kaalámabibharyaávaantsaMvatsarastámetaávatah- kaalásya parástaadasRjata táM jaatámabhivyaádadaatsa bhaáNakarotsai&va vaágabhavat

10.6.5.5
sá aikSata yádi vaá imámabhimaMsye kániiyó'nnaM kariSya íti sa táyaa vaacaa ténaatmánedaM sárvamasRjata yádidaM kiM cárco yájUMSi saámaani chándaaMsi yajñaánprajaám pashUntsa yádyadevaásRjata táttadáttumadhriyata sárvaM vaá attiíti tadáditeradititvaM sárvasyaattaá bhavati sárvamasyaánnam bhavati yá evámetadáditeradititvaM véda

10.6.5.6
so'kaamayata bhuúyasaa yajñéna bhuúyo yajeyéti so&'shraamyatsa tápo'tapyata tásya shraantásya taptásya yásho viirya&múdakraamatpraaNaa vai yásho viirya&M tátpraaNeSuútkraanteSu sháriiraM shváyitumadhriyata tásya sháriira eva mána aasiit

10.6.5.7
so'kaamayata médhyaM ma idáM syaadaatmanvya&néna syaamíti tató'shvah- sámabhavadyadáshvattanmédhyamabhUdíti tádevaa&shvamedhásyaashvamedhatvámeSá ha vaá ashvamedhaM veda yá enamevaM véda

10.6.5.8
tamánavarudhyevaamanyata táM saMvatsarásya parástaadaatmána aálabhata pashuúndevátaabhyah- prátyauhattásam:tsarvadévatyam prókSitam praajaapatyamaálabhanta eSa vaá ashvamedho yá eSa tápati tásya saMvatsará aatmaa&yámagnírarkastásyemé lokaá aatmaánastaávetaávarkaamedhau so& púnarékaivá devátaa bhavati mRtyúrevaápa punarmRtyúM jayati nai&nam mRtyúraapnoti mRtyurasyaatmaá bhavati sárvamaáyuretyetaásaaM devátaanaaméko bhavati yá evaM véda

10.6.5.9
átha vaMsháh- samaanamaa saáMjiiviipútraatsaáMjiiviipútro maáNDUkaayanermaáNDUkaayanirmaáNDavyaanmaáNDavyah- kaútsaatkaútso maáhitthermaáhitthirvaamakakSaayaNaádvaamakakSaayaNo vaátsyaadvaátsyah- shaáNDilyaachaáNDilyah- kúshreh- kúshriryajñávacaso raajastambaáyanaadyajñávacaa raajastambaáyanasturaatkaávaSeyaatturah- kaávaSeyah- prajaápateh- prajaápatirbráhmaNo bráhma svayámbhu bráhmaNe námah-